SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ (७४) सारस्वते प्रथमवृचौ। हूहुन । हता हूहूभ्याम् इहूभिः इत्यादि । ऋकारान्तः पितृशब्दः । पितृ सि इति स्थिते । आमडेरिति । आम् (प्र. ए.) हसे प० । कि (प. ए.) छिति । उस्य । स्रो० । केचित्तु आमनियश्चेत्थं सूत्रं पठन्ति तत् साधु । यतो नीशब्दादित्य नुचिर्न दृश्यते । आवन्तात् स्त्रीलिङ्गे आपमत्ययान्तानीशब्दाचोचरस्य सप्तम्येकवचनस्य आम् भवति । अनेनामि कृते य्वौ वेति यकारः । स्वर मोनुकधातुत्वान धेर्लोपः । शेषं सुकरम् । एवं ग्रामण्यग्रणीमभृतयोऽपीकारान्ता धातुशब्दा ज्ञेयाः। ऊकारान्ताश्च यवलूखलपूहम्भूकाराभूवर्षांभूपुनर्भूप्रभृतयोऽप्येवम् । परं सप्तम्येकवचने नीशब्दाभावात् राम् न भवति तेन यवल्वि पुननि वर्षाभ्वि इति रूपम् । वर्षा भवति इति वर्षाभूः मण्डूकः । यवान् लुनातीति यवलूः । पुनर्भवतीति पुनर्भूः । हन् हिंसन् भवतीति हम्भूः सर्पः कीटः । कारे कारेण वा भवतीति कारभूराजदेव्या भागः। एते क्विप्मत्ययान्ताः । ईकारान्तो वातममीशब्दः । वावममी. (प्र. ए.) स्रो० । वातमम्ये । वातपम्यः । वातमम्योः । वातपम्या । (स.ए.) सवर्णे । वातप्रमी । वातपम्पोः । वातप्रमीषु । हेवातप्रमीः । अमि वातप्रमीं। शसि वातप्रमीनिति । छौ तु वातप्रमीति रूपम् । एवं देवयजीरपि अतिलक्ष्मीः ययीः पपीः । एव मूकारान्तो हूँहूशब्दः । हूहूः हौ (उ) हुदः । स्वरे पर सर्वत्र उवम् । शसि हूहून् ।आमिहूहाम् । मै हूबि ।अमि हूहूम् ऋकारान्वा नाह । ऋकारान्तः पितृशब्दः । पा रक्षणे पावि रक्षतीति पिता । पितृशब्दो निपावसिद्धः न तृप्रत्ययान्तः । पितृ (प्र. ए.)। सूत्रम् । सेरा। अकारान्तात्परस्य लेराभवति स च डित। डित्त्वाहिलोपः।पिता। सेरा । सि (प. ए.) छिति । अस्य । स्रो। आ (प्र. ए.) साङ्के । नामिनोरः । ऋका। इति से 'आ' इत्यादेशः। सच आ दिसंज्ञकः डिवाहिलोपः। स्वर । पिता । सूत्रम् । अर पञ्चसु। ऋकारस्यार् भवति पञ्चसु परेषु । पितरौ पितरः पितरम् पितरौ पितृन । ऋरम् । पित्रा पितृभ्याम् पितृभिः । पित्रे खलं पुनातीति खलपू: २ वातपूर्वो माधातुः वात प्रमिमीते वातप्रमी. औणादिकः । ३ हाहाहूनही देवगन्धवों।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy