________________
स्वरान्तपुंलिङ्गप्रक्रिया ॥१॥
(७७) स ऋकारवत् ज्ञेयः । ततः सेरा टिलोपः सर्वत्र स्वर० । सम्बोधने स्तुरार, ततो धेरर टिलोपः स्वर० । स्रो० । हेकर्तः शेषं सुगमम् । शसि अम्शसोरस्य । सोनः पुंसः शसि । तृतीयादौ पितृशब्दवत् । यथा (तृ. ए.) रम् । स्वर० । की कर्तृभ्यां कर्तृभिः। (च.ए.) रम् । स्वर० । कर्रे कर्तृभ्यां कर्तृभ्यः । (पं. ए.) (ष. ए.) ऋतो छ उः। स च डित् । डित्त्वाहिलोपः । स्वर० । कर्तुः कर्तृभ्यां कर्तृभ्यः । कर्तुः कोंः । ऋरम् । स्वर । कर्तणां नुडामः । (स. ए.) डौ। स्वर० । कर्तरि कौः । करं । कर्तृषु । किला । नप्त, नेष्ट, त्वष्ट, क्षत्तु, होत, पोत, मशास्तृ, प्रभृतयोऽपि, तथान्येऽपि तृप्रत्ययान्ता अवसेयाः।
उकारान्तस्यापि क्रोष्टशब्दस्य पञ्चस्व
घिषु तृप्रत्ययान्तता वा वक्तव्या । कोष्ट सि इति स्थिते । स्तुरा । सेरा । कोष्टा कोष्टारौ क्रोष्टारः । कोष्टारम् कोष्टारौ। अधेरिति विशेषणात् हेक्रोष्टो हेकोष्टारौ हेक्राष्टारः । शसि तृप्रत्ययवद्भावाभावात् क्रोष्टून अमि शसितृप्रत्ययवद्भावो वेति कचित् । क्रोष्टुम् कोष्टून् । क्रुशआह्वाने । नुम् प्रत्ययः गुणः । छशषराजादेः षः । टुभिः टुः । कोष्टु इति जातम् । उकारान्तः । यद्यपि क्रोटुशब्द उकारान्तस्तथापि तस्य अधिषु धिवनितेषु पञ्चम वचनेषु तृप्रत्ययान्तस्पेव रूपं । तृप्रत्ययान्वत्वं वक्तव्यं । तृमत्ययान्ववत् पारादिकमित्यर्थः । ततः पञ्चम कर्तृवत् सौ स्तुरार सेरा । धौ तु भानुवत् । द्वित्वबहुत्वयोः कर्तृवत् स्तुरार । स्वर० । शसि विषये तमत्ययो विद्यते यस्येवि तृप्रत्ययवत् । यद्वा तृपत्ययेन तुल्यं तृप्रत्ययवत् तस्य भावः तृपत्ययवद्रावस्तस्यामावस्तृमत्ययवद्भावाभावः तस्मात् । क्रोएन इत्यादि भानुवत् साध्यः।
' तृतीयादौ स्वरादौ प्रत्ययान्तता वा वक्तव्या। कोष्टा-कोष्टुना कोष्टुभ्याम् कोष्टुभिः। क्रोष्टे-क्रोष्टवे कोष्टम्याम् क्रोष्टुभ्यः । कोष्टुः-कोप्टोः कोष्टुभ्याम् क्रोष्टभ्यः। कोष्टः क्रोष्टोः क्रोष्ट्रो-क्रोष्ट्रवाः । कताकतप्रसंगी यो विधिः स नित्यः । नित्यानित्ययोर्मध्ये नित्यविधिबलवान् । इति प्रथम
१ नप्ता पौत्रः, नेट क्रियावान, त्वया देववाकि, क्षत्ता रथकुटुम्बिकः ।