SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ (७८) सारस्वते प्रथमवृत्तौ । नुडागमे कृते स्वरादित्वाभावात् तृप्रत्ययवद्भावो न भवति । कोठूनाम् । क्रोष्टरि-कोष्टौ क्रोष्ट्रो-कोष्वोः क्रोटुपु । ऋकारान्ता लकारान्ता एकारान्ताश्चाप्रसिद्धाः । कौमारास्तृप्रत्ययान्तस्य क्रुशेर्धातोः पृथयूपमाहुः । अप्रसिद्धा इति वृद्धव्यवहारे न त्वभिधानादौ । तेन ' एर्विष्णुरविमारुते ' इत्येकाक्षरमालायां । तथा अनेकार्थमञ्जर्याम् । दैत्यमातरि स्याऋर्दैव्यामस्ति लतान्तरे ॥ वाय्वादिये महीधे च विष्णावेऐ प्रकीर्तितौ ॥ अत्र ऋकारस्य स्वरादौ । ऋरम् । ऋरौ राम्रौ अन्रा ऋभ्याम् ऋभिः । हेर हेरौ हेरः इत्यादि । लवर्णस्य सावयोपितृशब्दवत्प्रक्रिया । आ अलौ अलः । अलम् अलौ लून् । ला लभ्याम् लभिः । ले लभ्याम् लभ्यः उः लभ्याम् लभ्यः। उः लोः ऋणाम् । लि लोः लपु। हे हेअलौ हेअलः । इति लशब्दरूपाणि । एकारान्तस्य तु उद्यश्चासौ ए: रविश्चेति विग्रहे कृते विभक्तिलोपे कते उद्यः इति समस्तं नाम । उद्यदेः उद्यदयौ उद्यदयः। हेउद्यदेः हेउद्यदयौ हेउद्यदयः । समानत्वाभावान घिलोपः। उद्यदयम् उद्यदयौ उद्यदयः । उद्यदया उद्यदेभ्याम् उद्यदेशिः । उद्यदये उद्यदेभ्याम् उद्यदेभ्यः । उद्यः । इत्ये त्यकारलोपः। उद्यदयोः उद्यदयाम् । उद्यदयि उद्यदयोः उद्यदेपु । ऐकारान्तः पुल्लिङ्गः सुरैशब्दः । तृतीयादौ हसादौ त्वविशेषः । स्वरादौ वा तृप्प्रत्ययान्तता उकारस्य वा ऋकार इत्यर्थः । ऋत्वे कर्तृवत् उत्वे भानुवत् । आमि तु विशेषः क्रोष्टु+ आम् इत्यत्र नुडागममाप्तौ तृतीयादी स्वरादौ वैवि तृपत्ययान्तवद्भावस्य च प्राप्ती नुडागमः स्यादित्याह आमि नुडागमे कृते हसादित्वात्तृवद्भावः तृपत्ययान्तत्वं
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy