________________
(१३०)
सारस्वते प्रथमवृत्तौ। द्विरुक्तानामिति । सुगमम् । एवम् अन्येऽपि शतृपस्यपान्ता प्रकारानुबन्धा ज्ञेयाः । इति तान्ताः । कपान्ता अप्रसिद्धाः। शकारान्तो विश्शब्दस्तस्प छशषराजादेःष इति षत्वे कृते षोडः । वावसाने । स्वरादी स्वर । अपि खसे चपा० । सम्राजशब्दवत् विट् विड् इत्यादीनि रूपाणि । विट् मनुष्यो वैश्यश्च । इत्यादयश्शान्ताः षकारान्तः षषशब्दो नित्यं बहुवचनान्तस्त्रिषु लिङ्गषु सहशरूपः जश्शसोलुक् छशष । षोडः । पावसाने । षट्-षड् पुनरपि षट्-षड् भकारादौ षोड इति डत्वे कृते स्वर० आमिष्णः इति नुमागमः। षोउ इति तत्वं षड्+नाम् इति स्थिते सति सूत्रम् ।
॥ड् णः । संख्यासंबन्धिनो डकारस्य णत्वं भवति नामि परे । टुभिः ष्टुः। षण्णाम् । कचिदपदान्तेऽपि पदान्तताश्रयणीया । षषु तु इति स्थिते । षोडा खसे चपा इति टकारे कते। अत्रष्टुभिः ष्टुः इति सकारस्य षत्वे प्रा. से पदान्तताश्रयणीया। टोरन्त्यादिति ष्टुत्वनिषेधः षट्।
। (५० ए० ) साङ्के० । ण (म० ए० ) स्रो० । संख्या० । वृत्तिः कठ्या । अनेन नामि परे डकारस्य णकारः, टुभिः धुः । स्वर० । सपि षोडः। खसे चपा झसानाम् । ततः ठकारसकारयोगेष्टुभिाटुरिति प्राप्तौ टोरेन्त्यादिति धुमिः टुरिति सस्य षत्वनिषेधः । ननु अत्र पदान्तत्वाभावात् टोरन्त्यादिति सूत्रं कथं संभवति तत्राह कचिदिति । कचित्लयोगान्तरे अपदान्तेऽपि पदान्तवा आश्रयणीया आश्रयेण गणनीया वक्तव्या इति भावः । दोषशब्दो मुनार्थवाचकस्तस्य भेदः । सूत्रम् ।
दोषाम् ॥ दोषसजुषआशिषहविष्प्रभृतीनां षकारस्य स्फो भवति रसे पदान्ते च । दोः दोषौ दोषः । दोषम् दोषौ । दोषाम् । दोष (१०व० ) स्वर० । मोनु० । एकपदमिदं सूत्रम् । क्वचित दोषा र इति द्विपदम् । दोष, सजुष्, आशिप् हविष्, धनुष, सर्पिष, प्रभृति शदानां पकारस्य रसे पदान्ते च रेफो भवति सकारस्थाने जातस्य पकारस्यात व्याख्येयम् । अनेन रसे पदान्ते च रेकः। एवं धौ च हसेपःस्रो । द्विवचनादा स्वर० । दोः दोपौ दोषः। दोपं दोषौ । शसादौ तु विशेषः।
शसादौ स्वरेपरेनान्तता वा वक्तव्या।दोपः दोष्णः ।दोपा