________________
हसान्नपुंलिङ्गमक्रिया ॥ ४॥ (१३१) दोष्णा दोयी-दोषभ्याम् दोभिः-दोषभिः । दोष-दोष्णे दोन्या-दोषम्याम् दोर्यः-दोषभ्यः। दोषः-दोष्णः दोभ्योदोषभ्याम् दोर्य-दोषम्यः । दोषा-दोष्णः दोषो-दोष्णोः दोषां-दोष्णाम् । वेड्यो।दोष्णि-दोषणि-दोषि दोषो-दोव्णोः दोष सुइति स्थिते। 'दोषाम्' इति विसर्गःशषसे वाइति सत्वे कृते किलात् इति षत्वम् । नुम् विसर्जनीयशसाव्यवधानेऽपि किलादिति सस्य षत्वं वाच्यम् । कताकतप्रसंगी यो विधिः स नित्यः । दोर्प-दोःषु-दोषसु । हे दो हे दोषौ हे दोषः । सप्तमीबहुवचने कृत्रिमवाद्विसर्गः। एवं सजुषशब्दः।
शसादौ स्वरे परे नान्तता वा वक्तव्या । अस्याथः। दोष शब्दस्य शसादौ स्वरे परे नान्तत्वं भवति वा । विकल्पेन अन्वे नकारागमो भवतीत्यर्थः । दोषन् इति स्थिते कोंणो० । स्वर । पले स्वर० । दोष्णः, दोषः । दोष्णा, -दोषा। भकारादौ दोषां राजलतु दोभ्यां दोमिः यद्वा । दोषां राधपो द्विः। अबे जबाः । स्वर० । दोभ्यां दोमिरित्यादि । केचित्तु 'शसादविनन्तता वा वकव्या' इत्येवं पठन्ति । स्वरे इति पदं न पठन्ति । तन्मते स्वरादी हसादौ च सर्वत्र विकल्पेन 'अन्' आगये कृते स्वरादौ अलोपः स्वरे० रुनॊणो स्वर द्विवीयपक्षे केवलं स्वर० । दोषः दोष्णः।दोषा दोष्णाभकारादौ एकत्र अन् आगमे कृते स्वर। नाम्नो दोषभ्याम् द्विवीये दोषाः । जल । दोभ्याम् । एवं दोषमिः दोमिः दोषे स्वर० दोष्णे । शसादावनन्तवा स्वर० ततोऽल्लोपः । स्वरे० रुनॊणो। स्वर० । दोषभ्यां दोभ्या दोषम्पः दोभ्यः। दोषः दाण: दोषभ्यां दोभ्यां दोषम्यः दोभ्यः । दोषः दोषणः दोषोः दोष्णोः दोषां दोष्णाम् । दोष्गि दोषाण दोषि दोषोः दोष्णोः सुपि अन्नन्वत्वे कृते नानो दोषसु । पक्षे दोषामिति रखे किला दोषु । केचित्तु दोषां रासो। विसर्जनी दोस्स इत्यपि साधयन्ति । केवित्तु दोषु इत्यपि पठन्ति । ततो यथासंभवं साध्यं । दोषशब्दः पुंजीबलिङ्गः। दो: दोषी दोषि । जुषीमीतिसेवनपो जोषणं जुट मिलनं मीतिः सह वेन वर्त्तवे इति समित्रम् ।
1 शसादी सर्वत्र नान्तता या वकन्या । ति कचित् ।