SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ५२६ सारस्वते तृतीयवृत्ती ष्ट्रभिः ष्ठः । ढि ढो लोपः । सहिवहोरोदवर्णस्य । सहिवहोर्धात्वोरकारस्य ओकारो भवति । सहतेऽसौ सोढा । वह प्रापणे । वहति इति वोढा ।। ऊदितों वा । ऊत् ऊकारः इत् यस्य स ऊदित् तस्मात् (पं० ए०) स्रो० वा (म० ए० ) अव्य० हबे ऊदिताद्धातोः गुपूरक्षणे षिधू मांगल्ये इत्यादेर्वा इडागमः वस्प्रत्याहारादेः कृत्प्रत्ययस्यैव । उदा० गुपू रक्षणे गुपू तृवणौ तृप० उपधाया लघांगुणः ऊदितो वा इति इडागमः स्वर० । उभयत्रापि (म० ए०) स्तुरार सेरा डित्त्वा स्वर० गोपिता गोप्ता गोपायतीति गोपिता गोपा। षिधू शाने मांगल्ये च । षिधू ' आदेः ष्णः स्नः' सिध् तृप० । उपधायाः लघोः। (म०ए०) ऊदितोवेत्येकत्रेडागमः द्वितीये तथोर्द्धः तुस्थानेधू झबेजबाः स्वर० उभयत्रापि (म-ए०) सेरा स्तुरार टिलोपः स्वर० सेधिता सेद्धा वा शब्दादेव इषु इच्छायामित्यस्य एष्टा एषिता षड्मर्षणे सहने 'आदेः ष्णः स्नः' सहते इति षोढा तृप्रत्ययः होढः तथोर्द्धः ' ष्टुभिः ष्टु' ढिढो लोपो दीर्घश्च सहिवहोरिति सहिवहोः षमर्पणे वझापणे इत्येतयोः धात्वोः संबंधिनोऽवर्णस्य अकारो भवति डकारलोपे सति न । दुःसह सह्यं भारवाट् इत्यादौ अकारो न भवति अनेन सा इत्यस्य सो सोद (म.ए.) स्तुरार सेरा इत्यादि कर्तृशब्दवत् एवं वहभापणे वहतीति वोढा । सूत्रम् । युव्वोरनाको । युव इत्येतयोरन अक इत्येतावादेशौ भवतः यथासंख्येन णित्त्वादृद्धिः। अत उपधायाः । पचति वा पाचयतीति पाचकः पाचकौ पाचकाः। देवशब्दवत् । पठति वा पाठयतीति पाठकः । एवं याचते वा याचयतीति याचकः । भवति वा भावयतीति भावकः । लुनाति वा लावयतीति लावकः । पुनाति वा पावयतीति पावकः । श्रुञ श्रवणे । शृणोति वा श्रावयतीति श्रावकः । युमिश्रणे । औ आव् यौति वा यावयतीति यावकः । वध हिंसायाम् । वधतीति वधकः । हनो घत् । हन्ति वा घातयतीति घातकः । जायते वा जनयतीति जनकः । जनिवध्योन वृद्धिः । मितां हस्वः। घटते वा घटयतीति घटकः। आतो युक् । आकारान्ताद्वातोर्युगागमो भवति मिति णिति
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy