________________
कृदन्तप्रक्रिया 1
५२५
डित्त्वाट्टिलोपः स्वर० । पक्का पक्कारौ । स्तुरार् स्वर० पक्कारः । एवं कृ तृप्र० गुणः रायपोद्रिः । कर्तृ (म० ए० ) स्तुरार् तेरा स्वर० । कर्त्ता कर्त्तारौ । एवं सप्तसु विभक्तिषु रूपाणि ज्ञेयानि । एवं हृ हर्चा । पचतीति पक्ता । करोतीति कर्त्ता । हरतीति हर्त्ता एवं भर्त्ता भर्त्तारौ भर्त्तारः । भोक्ता दाता पाता स्थाता माता गंता वक्ता मक्का मंता इत्यादि स्त्रीलिंगे पक्की हर्बी कत्र भ्रण ईपू इतीपू भरं नपुंसकलिंगे प पणी पक्कूणि इत्यादि । सूत्रम् ।
कृतः । सेट्धातोः परस्य कृत्प्रत्ययस्य वसादेरिडागमो भवति । कृत इदं सूत्रं सेधातुविषयम् । स्वसूतिसूयतिधूञ्रधादीनां इड्डा वक्तव्यः । पूञ् प्राणिप्रसवे । सूते वा सूयतेऽसौ सोता - सविता । स्व शब्दे । गुणः । वा इट् । स्वरतीति स्वरिता स्वर्ता । ष्टुञ् स्तुतौ । स्तौतीति स्तोता । एधू वृद्धौ । एतेऽसौ एधिता । य मिश्रणे । यौतीति यविता । रु शब्दे । रौतीति रविता । णु स्तुतौ । नौतीति नविता | भू सत्तायाम् । भवतीति भविता । गुपू रक्षणे ।
कृतः । कृत् ( ष० ए० ) स्वर० स्रो० एकपदं सूत्रम् । सेधातोः परस्य व सादेः कृत्प्रत्ययस्य इडागमः स्यात् । वस्प्रत्याहार आदौ यस्य तस्यैव कृत्प्रत्ययस्येडागमः नत्वन्यस्य । उदाहरणम् । भू तृ० प्र० कृत इति इडागमः । गुणः । भोभवू । स्वर० । भवितृ (प्र० ए० ) कर्तृशब्दवत्साधना | भवतीति भविता । एधवृद्धौ एधूतु कृतः एधिता । सूत्रम् ।
1
ऊदितो वा । ऊदितो धातोरिड्डा भवति । गोपायतीति गोपिता - गोपायिता - गोप्ता । षिधू शास्त्रे माङ्गल्ये च । सेधिता सेद्वा । इषुसहलुभरिषरुषामनपि नस्येड्डा भवति । इषु इच्छायाम् । इच्छतीति एषिता एष्टा । लुभू विमोहने । लुभ् गाइयें । लुभ्यतीति लोभिता । इडभावपक्षे । झबे जबाः । तथोर्घः । लुभ्यतीति लोग्धा । रिष् बन्धने । रेवतीति वा रिष्यतीति रेषिता । रेष्टा । रूप क्रोधे । रोपतीति रोषिता । रोष्टा । वह मर्षणे । आदेः ष्णः सः । हो ढः । तथोर्घः ।
I