________________
कृदन्तक्रिया। । च परे। डुदाञ् दाने । ददाति वा दत्तेऽसौ दायकः । दै शोधने । सन्ध्यक्षराणामा० । दायतीति दायकः । वुण्सगुटौ हित्वा दरिदातेरनप्यालोपो लुङि वा वक्तव्यः । दरिद्रा दुर्गतौ । दरिद्राति वा दरिद्रायतीति दरिदायकः । दरिद्रिता। नतिखनिरज्जिभ्यो वुर्वक्तव्यः । नृती गात्रविक्षेपे । उपधाया लघोः । रायपो द्विः । नृत्यतीति नर्तकः । न दादः। नर्तकी । खनका, खनकी । रुजेनलोपो वा । रजक:रजका, रजकी। युवोरनाको इति तद्धितयुप्रत्ययस्य नेति वक्तव्यम् । तेन अर्णायुः। युवोरनाको । युश्चधुश्चयुवौ तयोः (प.द्वि.) उवं स्वर स्रो० अनाक । अनश्च अकश्च (प० द्वि०) ओऔऔ पश्चान्नामिनोरः । स्वर० द्विपदम् । यु तु इत्येतयोः प्रत्यययोः क्रमेण अन अक इत्यादेशौ भवतः यु इत्यस्य अन वुइत्यस्य अकः । उदाहरणम् । पच् तृवुणौ इति वुण णकारो वृद्धयर्थः अत उपधाया इति युवोरिति बु इत्यस्य अकादेशः स्वर० पचतीति पाचकः । (म० ए०) लो० एवं पठ् पठति पाठयति वा पाठका हुक करणे तृवुण धातोनोमिनः कार बु इत्यस्य अक स्वर० करोति कारयति वा कारका । (म० ए०) स्रो०एवं भू वुण उकारस्य और कारो वृद्धिा औ मा अक० स्वर० भवतीति भावकः । एवं लून् छेदने लुनातीति लावकः । यु मिश्रणे यौवीति यावकाश्रु श्रवणे शृणोतीति श्रावकः । एतेषां रूपाणि देवशब्दवतातद्वितसंबंधियुमत्ययस्यानादेशो न । तेन उर्णायुः। शयुः ।
नाम्युपधारकः । नाम्युपधाद्धातोः कः प्रत्ययो भवति । ककारो गुणाभावार्थः । क्षिप् प्रेरणे । क्षिपतीति क्षिपः। छिदिर द्वैधीकरणे । छिननीति.छिदः । भिदिर विदारणे । भिनत्तीति भिदः । दुहु प्रपूरणे । द्रवद्रव्यविभागानुकूलो व्यापारः प्रपूरणम् । कामा दोग्धि सा कामदुधा ॥ दुहः के वा घो वाच्यः । तेन कामदुहा । दुहा-दुघः । तुद् व्यथने । तुदतीति तुदः। विद ज्ञाने । वेत्तीति विदः । द्विष अप्रीतौ । द्वेष्टीति द्विषः । पुर ऐश्वर्यदीत्योः । सुरतीति