________________
( २१२ )
सारस्वत प्रथमावृत्तौ ।
क्यमिति यावत् । कृते समासेऽव्ययानां पूर्वनिपातो व
क्तव्यः ।
समासश्वेति । समास (म. ए.) स्रो० । च (प्र. ए.) अव्य० पञ्चाद्विसर्ज० स्तोः श्रुभिः श्रुः । स्वर० । अन्वयेति । अन्वेति पदानामर्थमित्यन्वयस्तस्मिन् (स.ए.) अइए पश्चात्सवर्णै० । नामन् (प. प.) अल्लोपः ० स्वर० मोनु० सिद्धं सूत्रम् । नानामन्वयेत्यादिवृत्तिः तः कण्व्या । परमत्र नामशब्देन पदमेव विवक्षितमन्यथा अविभक्ति नामेत्युक्ते समासप्रत्यययोरिति सूत्रं व्यर्थं स्यादिति द्विवचनस्य बह्वन्तःपातित्वात् द्वयोरपि नाम्नोः समासः स्यात् । यद्वा नाम्नी च नामानि च नामानि तेषां नाम्नाम् । एकशेषः समासः । तेन द्वयोर्नाम्नोः बहूनां च नाम्नां समासो भवति । न वरं, सत्येवेति परस्परमर्थांनुगमनमन्वयः । बाधकप्रमाणाभावो योग्यता । यत्र नानां पदानां शब्दानाम् अन्वययोग्यत्वं संभवति, तत्रैव समासो भवति नान्यत्रेति भावः । चशब्दाचडितोऽपि वद्धितमत्ययसबन्धिविग्रहो ऽप्यन्वययोग्यत्वे सत्येव भवति । तत इति । तस्मात्कारणात् भार्या पुरुषस्येत्यादौ विपरीतान्वये समासो न भवति । यथा देवदत्तस्य भार्यां । पुरुषस्य वस्त्रमित्यत्र चतुर्णां शब्दानां मध्याद् आदिमम् अन्तिमं च शब्दं विहाय मध्यस्थशब्दद्वयग्रहणादन्वययोग्यत्वं नास्ति । ततः समासो न भवति । अन्वयायोग्यत्वादिति । पुरुषस्य भार्येत्यादौ तु भवति । अथ समासः कतिविध इति नामभिस्तद्भेदानाह सचेति । स समासः षड्विधः षट्मकारः षट्संख्य इत्यर्थः । तत्राद्योऽव्ययीभावो, द्वितीयस्तत्पुरुषः, तृतीयो द्वन्द्वः, चतुर्थो बहुब्रीहिः, पञ्चमः कर्मधारयः, षष्ठो द्विगुः इत्येवं समासः षडिधो ज्ञेयः । सांप्रतं समासेषु पदानां प्राधान्यमाह । पूर्वपदप्रधानो ऽव्ययीभावः । पूर्वपदमव्ययं परपदममव्यपं तद्वत्त्वेन अनव्ययस्य अव्ययभवनमव्ययीभावः । द्विगुतत्पुरुषौ समासौ परपदप्रधानौ । पूर्वेतरयोः पदयोर्मध्ये यत्परम् अत्रेतनं पदं तदर्थः प्रधानो ययोस्ती । द्वन्द्व कर्मधारयौ चोभयपदप्रधानौ । उभे पूर्वपैरे पढ़े मधाने मुरूपे ययोस्ती । बहुव्रीहिरन्यपदप्रधानः। पूर्वोत्तराभ्यां पदाभ्याम् अन्यत्किमपि बहिःस्थितं पर्द प्रधानं यस्मिन् सः । कस्मात् तस्य क्रियाभिसंबन्धात् । अस्य व्याख्या यथा । तस्य क्रियाभिसंबन्धादिति पदं सर्वत्रापि योज्यम् । तत्र तत्र तस्य तस्य पदस्य क्रियाभिः सह अभिसंबन्धात् क्रियायां मुख्याधिकारित्वात् क्रियायोगित्वेन प्राधान्यादित्यर्थः । अव्ययीभावः पूर्वपदप्रधानो यथा अधिस्त्रि, त्रियम् अधिकृत्य भवतीत्पत्र पूर्वपदस्य अधिशब्दस्य क्रियायां मुख्यत्वाद् अव्ययीभावः पूर्वप्रधानः । तथा तस्य