________________
घड्मक्रिया। . . ४८९ वलयान्तस्य वा नुक्।मव स्थौल्ये। मम्मव्यते-मामव्यते। चल कम्पने । चञ्चल्यते-चाचल्यते । दयङ् दाने । दन्दग्यते-दादग्यते।
वलयांतस्य० । वलयांतस्य धातोर्वा नुम् भवति । तत्पक्षे । आतः । मव स्थौल्ये । यह । द्वित्वादिकं । ममव्यते । मंमवांचक्रे ! अमंमविष्ट । नुगभावे । माम. व्यते । मामवांचके । अमामविष्ट । चल कंपने । अतिशयेन चलति । यङ् । द्वित्वा दिकं । अमजपा । चंचल्यते । चंचलांचके । अचंचलिष्ट । नुगभावे आतः । चाचल्यते। चाचलांचके । अचाचलिष्ट । दयब्दाने । यङ् । द्वित्वादिकं । अमजपा । दंदरयते । दंदयांचके । अदंदयिष्ट । नुगभावे । दादय्यते । दादयांचके । अदादयिष्ट । नृती गात्रविक्षेपे । अतिशयेन नृत्यति । यह द्वित्वं । रः । सूत्रम् ।
रीगृदुपधस्य । ऋकारोपधस्य धातोर्यङि सति पूर्वस्य री
गागमो भवति । कित्त्वादाकाराभावः । नृती गात्रविक्षेपे । • अतिशयेन नृत्यति नरीनृत्यते नटः । अत्र णत्वाभावो
वाच्यः।वृतुङ् वर्तने । वरीवृत्यते।ग्रह उपादाने।जरीगृह्यते ।
रीगृदुपधस्य । रीक् (म० ए०) । अदुपधस्य (प० ए०) ऋकारोपधस्प धातोडि सति पूर्वस्य रीगागमो भवति । कित्त्वादाकाराभावः । नरीनृत्यते । अत्र णत्वाभावो वाच्यः। नरीनृतांचके । अनरीनृतिष्ट । वृतु वर्त्तने । अतिशयेन वर्त्तते । यह । द्वित्वादिकं । ।रीयदुपधस्य । वरीयत्यते । वरीवृतांचके । अवरीवृविष्ट । ग्रह उपादाने । यङ् । संप्रसारणं । द्वित्वादिकं । रीयदुपधस्य । जरी. गृह्यते । जरीगृहांचके । अजारीरहिष्ट । ओनश्शू छेदने । अतिशयेन वृश्चति । यत् । संमसारणं । सूत्रम् । ऋत्वतो रीग्वाच्यः। ओख्रश्चू छेदने । वरीवृश्यते । प्रच्छ ज्ञीप्सायाम् । परीष्टच्छयते । कृपू सामर्थे । कपो रोलः । ऋल । चरीकृप्यते ।
ऋत्वतो रीग वाच्यः । त्वतो धातोरीगागमो वाच्यः । अनेनास्य रीक् । वरीवृश्यते । वरीपश्चांचके । अवरीवृश्चिष्ट मच्छज्ञी प्सायां । यङ् । संमसारणं । ततो द्वित्वं । ।रीक् । परीटच्छयते । परीच्छांचक्रे । अपरीच्छिष्ट । कृपू सामर्थे ।