SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४५६ सारस्वते द्वितीयवृत्ती जिज्युः । जिज्यिथ । निन्याथ । संप्रसारणं० । जीयात् । ज्याता । ज्यास्पति अज्यास्यत् । 'आदन्तानाम् । अनेनेट्सको । अन्यासीत् । अज्यासिष्टाम् । अन्यासिपुः । ज्ञा अवबोधने । तिबादयः । पूर्ववत् । नाक्यादेः । अनेन चतुर्वा नापत्ययो भवति । जाजनिज्ञोः । अनेन सूत्रेण जा इत्यादेशः । जानाति । ईहसे जानीतः। नातः। जानन्ति । इत्यादीनि रूपाणि भवन्ति । तानि पूर्वसहशानि । जानीयात् । जानातु । हो परे सति । 'ई हसे ' अनेन ईकारः । जानीहि । अजानात् । लिट्ल• कारे । द्विश्च । पूर्वस्य हस्वः । आतो णप डौ । डित्त्वात् टिलोपः ।जज्ञौ । आतोऽ. नपि । जज्ञतुः | जनुः । अत्त्वतः । आतोऽनपि । अनेन आकारस्य लोपो भवति । जज्ञिथ । जज्ञाथ । संयोगादेः । ज्ञायात् । ज्ञेयात् । ज्ञाता । ज्ञास्यति । दिबादावद । अज्ञास्यत् । 'आदन्तानी० ' अनेन इट्सको भवतः । अन्यत्साधनं सुगमम् | अ. ज्ञासीत् । अज्ञासिष्टाम् । अज्ञासिषुः । इत्यादीनि । ली श्लेषणे । विबादयः । नाक्या देः । लीनाति । लीनीयात् । लीनानु । दिबादावट् । अलीनात् । च. तुर्णा रूपाणि सुगमानि । लकाराणां सूत्रम् । लीलीडोः । लीलांडगावोर्गुणद्धिविषये आत्वं वा भवति । षष्ठी । अनेनान्तस्य भवति । धात्वपक्षे । ललौ । आत्वाभावपक्षे । द्वित्वादिकं । 'धातो मिनः' अनेन वृद्धिः । लिलाय लिल्यतुः । नुधातो अनेन यत्वं । लिज्युः । अत्त्वतः । ललिथ । ललाथ । लिलयिथ । लिलेथ । इत्यादीनि । लीयात । आत्वे कृते । लाता । आत्वाभावे गुणः । लेता । लास्यति । लेण्यति । अलास्यत् । अलेण्यत् । आदन्तानां । अनेनास्वपक्षे । इट्सको । अलासीत् । अलासिष्टां । अलासिषुः । आत्वाभावपक्षे । 'अनिटो नामिवतः' अनेन वृद्धिः । अलैषीत् । अलैष्टाम् । अलैषुः । बंध बंधने । तिबादयः । नाक्यादेः । नो लोपः । अनेन नकारस्य लोपः । वभाति । चतुर्णा रूपाणि सुगमानि । लिट्लकारे । द्वित्वादिकं । बबंध । बबंधतुः । बबंधुः । बबंधिथ । अत्त्वतः । तयोर्धः । झबेजबाः । नोलोपः । बध्यात् । बबंध । इत्यादीनि । बद्धा आदिजबानां । अनेन बस्य भः । खसे चपा। मंत्स्यति । दिबादावट् । अभंत्स्यत् । लुलकारे । 'अत उपधायाः अनेन वृद्धिः । अमात्सीत् । प्रत्ययलोपे० । अस्यानित्यत्वान भकारः । 'झसात् । अनेन से.पो भवति । तथोधः । अबाद्धां । अभीत्सुः । इत्यादीनि । मंथ विलोडने । नाक्यादेः । नोलोपः । मथ्नाति । चतुर्णा सुगमानि । लिट्लकारे । ममंथ । ममंथतुः। ममंथुः । ममंथिय । अन्येषां लकाराणां भ्वादिगणोक्तमंथधातुवत् रूपाणि । कुए निष्कर्षे । नाम्पादेः। णत्वं । कुष्णाति । कुष्णीतः । कुष्णंति । इत्यादीनि । चतुर्णा रूपाणि सुगमानि । लिट्लकारे । द्वित्वादिकं 4-कुहोथुः । उपधाया लघोः । चुकोप । चुकुषतुः । चुकुषुः । चुकोषिष । कुण्यात् । सिसता० गुणः । कोषिता । पत्वं । कोषिप्यति । दिबादावद । अकोषिष्यत् । लुङ्लकारे । द्वाविौ । सर्लोपः । गुणः । -
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy