________________
३८९
सारन वित्त रूदादेः । रुदादेांतोः परयो व वक्षव्यौ । इरूपवादोऽयम् । अरोहीत् । अरोदत् । उपधायाः। रोद । रुरुदतुः सरोदिय । उद्यात् । रुघास्तां । रुद्यासुः । रोदिता। अन्यानि मूले सन्ति । अरोदीत् । इरितो वा । अनेनास्य वाङ्मत्ययो भवति । अरुदत् । अरुक्ताम् । अरुदन् । अत्र डिवान गुणाभावः । भिष्व शयने । पूर्ववत् सर्व भवति । मि इत् । आदेः ष्णः सः । अनेन सत्वम् । 'रुदादेश्चतुर्णाम् । अनेनास्यापि इट् । स्वपिति । रङ्लकारे । रुदादेदिस्योः । अस्वपीत् । अस्वपत् । लिट्लकारे द्विश्व । णबादौ पूर्वस्य । अनेन संप्रसारणं । किलात् । अत उपधायाः । मुष्वाप ! यजा । अनेन द्वितीयं संप्रसारणम् । सुपुपतुः । अत्वतः । सुष्वपिथ। सुग्घप्य । संप्रसारणं । सुप्यात् । सुप्यास्ताम् । स्वप्ता । लङ्लकारे सावनिटः अनेन नित्यं वृद्धिः । अस्वाप्सीत् । झसात् । अनेन सेलोंपः । अस्वाप्ताम् । अस्वाप्सुः । श्वस् प्राणने । अयमपि । पूर्ववत् । श्वसिति । लङ्गः लकारे दिसिपोरीडटौ भवतः । अश्वसीत् अश्वसत् । लिट्लकारे द्विश्च । पूर्वस्य । अत उपधायाः । अनेन वृद्धिः । शश्वास । शश्वसतुः । शश्वसिथ । अत्वतः शश्वत्य । श्वस्यात् । श्वसिता । अन्येषां रूपाणि मूले सन्ति । लुल्लकारे 'हयन्तक्षण।' अनेन वृद्धयभावः । अश्वसीत् । अवसिष्टाम् । अवसिपुः । अन पाणने । पूर्ववत्सर्व म् । अनिति । यदाय धातुः प्रपूर्वस्तदा सूत्रम् ।
अनिति । प्रपूर्वः । उपसर्गस्थानिमित्तादनितेर्नस्य णत्वं वाच्यम् । प्राणिति । अन्यात्, अनितु, आनीत, आनत् । आन आनतुः आनुः । अन्यात, अनिष्यति, आनिप्यत्, आनीत् आनिष्टाम् आनिषुः । जक्ष पक्षहसनयोः। ज. क्षिति जक्षितः।
अनिति । उपसर्गस्थानिमित्तादनितेनस्य णत्वं वाच्यम् । अनेन नकारस्यास्य णकारो भवति । सवर्णे० । माणिति । ललकारे । रुदादेः। रबरादेः । आनीत् । आनत् । लिट्लकारे । द्विश्च । सवर्णे । आन । आनतुः । आनुः । अन्यात् । अन्यास्तां । अन्यासुः । अनिता । अन्यानि मूले सन्ति । लुङ्लकारे स्वराः देः परः । अनेन द्वितीयोऽडागमो भवति । आनीत् । आनिष्टाम् । आनिपुः । जन भक्षहसनयोः । पूर्ववत् सर्वं भवति । जक्षिति । जतितः । 'ज अन्ति । इति स्थिते सूत्रम् ।
जमादेरन्तोऽदन उस् । जलजागृदरिद्राशासूचकामृभ्यः पर, स्य अन्त अत् अन उस् भवति । जक्षति, जक्षिषि, ज.