SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ शक्षादिया। क्ष्यात, जक्षित, अजमीर, अनक्षत, जजक्ष, जक्ष्यात, जक्षिता, जक्षिष्यति, अजक्षिष्यत्, अजक्षीत् । जाय निद्राक्षये । जागर्ति जागृतः जाग्रति । जागर्षि । जागृयात, जागर्तु-जागृतात् जागृताम् जाग्रनु । जागृहि-जागृताव जागृतम् जागृत । जागराणि जागराव जागराम । गुणः । दिस्योहंसात् । नोर्वितर्गः । अजागः अजागृताम् । जक्षादेरन्तोदन उस । जक्षादेः । ( पं. ए.) अन्तः । (ष. ए.) अत् (घ. ए.) अनः (प. ए.) उस् (प्र. ए. ) पंचपदं सूत्रम् । जनजागृदरिद्राशास्चकासभ्यः परस्प अन्तः अत् भवति । अन उस् भवति । नक्षादयः केन चिदाचा. येण गणिताः श्लोकेन । जक्षि जाट दरिद्राति चकास्तिः शास्तिरेव च ॥ दीधीज वैवीड् च विज्ञेयो जक्षादिः सप्तको गणः ॥ अनेन अन्ति इत्यस्य अतिः। जक्षति । जक्ष्यात । जक्षितु । जक्षितात् । जक्षिताम् । जक्षादेः । नक्षतु । जक्षिहि । रुदादेदिस्योः। अजक्षीत् । अजक्षत् । अजक्षितां । अजाः। लिट्लकारे द्विश्च । पूर्वस्य हसादिः शेपः । जजल नजक्षतुः। जजक्षुः । जक्षिथ । जक्ष्यात् । जक्ष्यास्तां , जक्षिता | लुङ्लकारे । अजक्षीत् । अजशिष्टाम् । अजक्षिषुःजाय निद्राक्षये। पूर्ववत् तिबादयः । अदादेल । गुणः । अनेन गुणो भवति । जागति । जागृतः। ऋरं । नक्षादेः । जाग्रति । नागर्षि । अत्र 'किलात्० ' अनेन षत्वं । जागृथः जागृथ । जागर्मि । जागृवः जायमः । जाग्यात् । जाग्यातां जायुः। जागर्नु । अन्यानि सूले सन्ति । 'जाट' दिप् इति स्थिते गुणः। दिस्योर्हसात् । अनेन दिपो लोपो अवति । सोविसर्गः । दिवादावट् । अजागः । अजागृताम् ।' जाय अन् । इति स्थिते जक्षादेः । अनेन अन उस् । सूत्रम् । उसिजागर्तेधांतोगुणो वक्तव्यः । अजागरुः । अजागः अ. जागृतम् अजागृत । अजागरम् अजागृव अजागृम । जजागार। उसि । उसि परे सति जागर्तेर्धातोर्गुणो वक्तव्यः । अनेन गुणः । अजागरुः । अजागः । अनायतम् । अजायत । अन्यानि सन्ति मूले । लिट्लकारे। द्विश्च । सस्वरादिः । इस्वः । धातो मिनः अनेन वृद्धिः । जजागार । सूत्रम् । । जागर्तेः किति गुणो वक्तव्यः। जजागरतुः जजागरूः । जजागरिथ जजागरथुः जजागर । जजागार-जजागर जजा
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy