________________
स्वरान्तलिङ्गमक्रिया ॥१॥
(६७) इयं स्वरे । स्वर० । स्रो० ॥ईक (म. ए.) हसेपः । सखिपतिशब्दयोः टाङिषु परत ईगागमो भवति कित्त्वादन्ते दीर्घत्वाट्टाना न भवति । ततो दीघेकारान्तत्वात् नास्त्रियामिति सूत्रेण यस्थाने ना न भवति । किनु सवर्णे । इयं स्वरे। सख्या पत्या।
आगमजमनित्यम् । आगमनं कार्यमनित्यं स्यात् । सखिना सखिभ्याम् सखिभिः । सख्ये साखभ्याम् सखिभ्यः।
पुनरागमजमनित्यम् । आगमाज्जावमागम कार्यमनित्यं वचिन भवती वि न्यायात क्वचिदीकारागमो न भवति, वेन सखिना पतिना इति रूपं भवति तत्र ।टा नास्त्रियाम् । (च. ए.) ईकारागमः । सवर्ण । इयं स्वरे । स्वर० । (पं. ए., ष. ए.) विशेषमाह । सूत्रम् ।
सखिपतिशब्दयोगागमो भवति उसिङलोर्डकारे परे। सल्य अस् इति स्थिते ।
ऋ । ऋक् ( म. ए.) हसे प० । स्कारेण उपलक्षितः अङः तस्मिन् हे (स. ए.) अइए । अथवा प्रमे अमावा। ऋक्डे । सखिपतिशब्दयोः ऋगागमो भवति सिसोर्डकारे परे । इयं स्वरे । स्वर०। सख्य+अस इति स्थिते। सूत्रम् ।
ऋतो उर्डिन् । ऋकारान्तात्परस्य उसिङसोरकारस्य उकारो भवति स च डित् । सख्युः सखिभ्याम् सखिभ्यः । सख्युः सख्योः सखीनाम् । सप्तम्येकवचने डेरौ डिदित्यौकारे कते सरिखपत्योरिगागमः | सख्यौ सख्योः सखिषु । अधेरिति विशेषणादेकारोऽधिविषये । हेसखे हेसखायौ हेसखायः। पतिशब्दस्य भेदः । पतिशब्दस्य प्रथमा द्वितीययोहरिशब्दवत्प्रक्रिया । पतिः पती पतयः। पतिम् पती पतीन् । तृतीयादौ तु सखिशब्दवत्प्रक्रिया । पत्या पतिना पतिभ्या