________________
म्वादिपक्रिया।
३५५ पूर्वस्य संमसारणं । स्वरहीन । दिधुते । दिद्युताते । दिद्युतिरे । थोतिषीष्ट । घोतिवा । लुङ्लकारे । अद्योतिष्ट । सूत्रम् ।
धुतादिभ्यो लुङि वा परस्मैपदं वाच्यम् । लित्पुषादेः। अद्युतत् । वृनुङ् वर्तने। वर्तते वर्तेते वर्तन्ते। वर्तेत, वर्तता• म्, अवर्तत, ववृते, वर्तिषीष्ट, वर्तिता, वर्तिष्यते, अवर्तिव्यत। . .
शुतादिभ्यः । धुवादिभ्यो धातुभ्यो लुङि वा परस्मैपदं वाच्यम् अनेनास्य लुङि वा परस्मैपदं भवति । तदा 'लित्पुषादे । अनेन : । हित्त्वात् गुणाभावः । अधुतत् । अधुतताम् । अधुतन् । वृतु वर्तने । उकार उच्चारणार्थः । वर्त्तते । लिट्लकारे द्विश्च । रः । ववृते । वचिषीष्ट । वर्तिता । वर्चिष्यते । अवचिष्यत। सूत्रम् ।
वृतादिभ्यः स्यप्स्योर्वा पं पेऽनिदत्वं च । वृतु वृधु शृधु स्यन्दू कपू एते वृतादयः । वय॑ति, अवय॑त्, अवतिष्ट। परस्मैपदपक्षे लित्पुषादेः । अवृतत् । वृधुङ् वृद्धौ । वर्धते, वर्धेत, वर्धताम्, अवर्धत, ववृधे, वर्षिषष्टि, वर्धिता, वर्षिष्यते, अवर्धिष्यत, वय॑ति, अवय॑त, अवर्धिष्ट, अवृधत् । शृधुङ् पर्दने । शर्धते, शर्धत, शर्धताम, अशर्धत, शशृधे, शर्षिषीष्ट, शर्षिता, शर्धिष्यते, अशर्घिष्यत, अश- , पिष्ट, शस्यति, अशय॑त, अशृधत् । स्यन्दू प्रस्त्रवणे।। . स्यन्दते, स्यन्देत, स्यन्दताम्, अस्यन्दत, सस्यन्दे । ऊदितो वा । स्यन्दिषीष्ट, स्यन्त्सीष्ट, स्यन्दिता-स्यन्ता, स्यन्दि'ष्यते-स्यन्त्स्यते, स्यन्त्स्यति, अस्यन्दिष्यत, अस्यन्त्स्यत,
अस्यन्त्स्यत्, अस्यन्दिष्ट, अस्यन्त । पक्षे अस्यदत् । कपू
सामर्थे । गुणः। • वृतादिभ्यः। कृतादिभ्यो धातुभ्यः स्पस्योः परतो वापं परस्मैपदमअनिट्त्वं च वाच्यं । वृत्तादयस्तु मूले उक्ताः गुणः । वप॑ति अवय॑त् । लुङ्लकारे । अतिष्ट ।