________________
सारस्वते द्वितीयवृत्तौ परस्मैपदपक्षे । लित्पुषादेर्डः । अनेनास्य सः । अवृतत् । धुर । उपधापा लघोः । वर्द्धते । लिट्लकारे ववृधे । वद्धिषीष्ट । अस्प धातोरपि पूर्वधातुवत् पाणि साध्यानि । गृधुङ पर्दने । पर्दनं गुदरवः । शर्धते । अयमपि तद्वत् । न किंचिद्धिशेषः । स्पन्दू प्रस्रवणे । ऊकार इविकल्पार्थः । स्यन्दते लिट्लकारे द्वित्वम् । पूर्वस्य । संस्यन्दे । सस्यन्दाते । सस्यन्दिरे । अस्य धातोरूदितो वा अनेनेविकल्पो भवति । स्यन्दिषीष्ट । इडभावपक्षे 'खसे चपा झसानां ' अनेन दस्य तः। स्पन्सीष्ट । स्यन्दिता । स्यन्ता । स्यन्दिप्यते । इडभावपक्षे । खसे० । स्यन्त्स्यते । अस्यन्दिष्पत अस्पन्स्यत । अस्यन्दिष्ट । इडभावे अस्पन्त । परस्मैपदपक्षे लित्पुपादेः । नोलोपः । अनेन अनुस्वारस्य लोपो भवति । अस्पदत् । कृपू सामर्थे । पूर्ववत् तादयः । उपधायाः। सूत्रम् ।
कृपो रोलः। कृपो रेफस्य लो भवति ऋकारस्य लकारो भवति । कल्पते, कल्पेत, कल्पताम्, अकल्पत, चक्कृपे, कल्पिषीष्ट । इडभावपक्षे।
कृपोरोलः । कृपः (ष. ए.) : (प. ए.) लः (म. ए.) कृपोधातोरेफस्य लकारो भवति कारस्य लकारो भवति । अनेन रस्प ल । कल्पते । लिक कारे 'कृपो रोलः । अनेन ऋकारस्य लकारः। चक्रपे । कल्पिषीष्ट । अस्यापि ऊदित्वादिविकल्पो भवति । तदा पसीष्ट इति जाते । उपधाया लघोः । अनेन गुणे प्राप्ते सति तनिषेधकृत् सूत्रम् । सिस्योः । उपधाया गुणो न भवति सिस्योरनिटोः परतः । कृप्सीष्ट, कल्पिता-कल्ला, कल्पिष्यते-कल्प्स्यते, क. ल्प्स्यति, अकल्पिष्यत-अकल्प्स्यत, अकल्प्स्यत्, अकल्पिष्ट । अकृप्त अक्लप्साताम् अक्लुप्सत । अक्लपत् । व्यर्थ दुःखभयचलनयोः । व्यथते, व्यथेत, व्यथताम, अव्यथत । सिस्योः। सिश्च सीश्च सिस्यौ तयोः सिस्पोः (पद्वि.)। सिस्योरनिटोः परत उपधाया गुणो न भवति । अनेन गुणाभावः। कृपोरोलः । कृप्सीष्ट । कल्पिता ! कल्मा ! कल्पिष्यते । कल्प्स्यते । अकल्पिष्यत । अकल्पयत । परस्मैपदपक्षे कल्प्स्पति । अकल्पस्पत् । अकल्पिष्ट । लिपुपादेडी । कृपो रोलः । अलपत् । अक्लस्तां । अ -पन् । समाप्तोऽयं धातुः । व्यथ दुःखभयचलनयोः । अकार आत्मनेपदार्थः । व्ययते।