________________
समासप्रक्रिया।
(२३३) गोः। गोशब्दस्यान्या] वर्तमानस्य हस्वो भवति । पञ्च गावो यस्यासौ पञ्चगुः । संख्यासुव्याघ्रादिपूर्वस्य पादशब्दस्याकारस्य लोपो वक्तव्यः । सहस्त्रं पादा यस्यासौ सहस्त्रपात् । व्याघ्रस्य पादाविव पादौ यस्यासौ व्याघ्रपात् । शोभनौ पादौ यस्य स सुपात् । पादः पद् । द्विपदः, द्विपदा, द्विपदी । त्रिपदी। नदादिलादीप् ।
गोः। गो (प. ए.) बस्येत्यकारलोपः स्रो० एकपदमन्याथै परार्थे वर्त्तमानस्य सतो गोशब्दस्य इस्वो भवति । गोशब्दस्य पुत्रीलिङ्गत्वे विशेषसूचकमिदं सूत्रम् । पञ्चन् (प्र.ब.)जस्शसोलृक् । गो (अ.व.) ओरौ औआव स्वर० स्रो० नानो पञ्च गावो यस्य इति विग्रहे बहुव्रीहिसमासः। समासमत्यययोः। उभयत्रापि जसो लोपः ' पञ्चन्-गो' इति स्थिते पूर्व नानो० गोरित्यनेन सूत्रेण प्हस्वत्वे ओकारस्य उकारः। (म. ए.) स्रो० पञ्चगुरिति सिद्धम् । पुनर्विशेषमाह । संख्यासु इत्यादि । संख्या एकठ्यादिका वद्वाचकः शब्दः, तथा सुइत्पव्ययं शोभनार्थवाचकं, व्याघ्रादयः शब्दा उपमात्वं प्राप्ता, एते पूर्वे आदौ वर्तमाना यस्य पादशब्दस्य तत्संबन्धिनोऽकारस्य लोपो वक्तव्यः। बहुव्रीही सर्व विभक्तिपु परतः। सहस्र (म. ए.) अतोऽम् अम्शसोरस्य मोनु० पाद (म.ब.) सवर्णे० स्रो० सहस्रं पादा यस्य इति विग्रहः । शोभनौ (म. द्वि.) पादौ (म.द्वि.) यस्य तथा व्याघ्रस्य (प. ए.) स्य, पाद (म.द्वि.) ओऔऔ, इव (प्र. ए.) अव्य० पाद (म.द्वि.) ओऔऔ व्याघस्य पादाविव पादौ यस्षेति विग्रहत्रयं । सर्वत्रापि बहुव्रीहिसमासे समासमत्यययोरिति विभकिलोपः। सहस्रपाद, शोभनपाद इति स्थिते द्वितीये सहादेः सादिति शोभनस्य सु आदेशः व्याप्रेत्यादौ वैयधिकरण्ये बहुव्रीहौ इ. त्यादिना मध्यमपादशब्दस्य लोपः सर्वत्र संख्यासुव्याघादीत्यादिना दकारमध्यस्थस्य अकारस्य लोपः । (म. ए.) हसेपः० वावसाने दस्यतः सहस्रपात्, सुपात, व्याघ्रपात्, सहस्रपादौ सहस्रपादः । सहस्रपादं सहस्रपादौ । एवं द्वौ पादौ यस्प स द्विपात् द्विपादौ द्विपादः । द्विपादं द्विपादौ । शसादौ विशेषमाह । 'शसादौ स्वरे पादशब्दस्य पदादेशो वकव्यः' अनेन शसादौ स्वरादौ विभक्तौ परे पद् इति आदेशः चकारादन्यत्रापि नपुंसके स्त्रीलिङ्गे ईपि परे तद्धितेच पदादेशः। कुम्भपदी, स. हस्रपदी, एकपदी, द्विपदी, स्त्री नदादित्वादीपू । द्विपदा द्विपदः इत्यादौ पदादेशः प्रकृतेः। द्विपदः द्विपदा द्विपाद्यामित्यादि । सहस्रपदः सहस्रपदा सहस्रपाद्धयांराहसपादिः भ्यां मिस् इत्यादौ स्वरादित्वाभावान पदादेशः । संख्यानुव्यावादीत्यादि