________________
४०२
सारस्वते द्वितीयवृत्ती पोरुर् । पवर्गादुत्तरस्य ऋकारस्य उर भवति किति डिति च परे । स्वोर्विहसे । पिपूर्तः पिपुरति । पिपूर्यात् । पिपर्तु-पिपूर्तात् पिपूर्ताम् पिपुरतु । पिपूर्हि । अपिपः।
पोरुर । पोः ( पं. ए.) उर् (म. ए. ) पवर्गात उत्तरस्य शकारस्य किति किति प्रत्यये परे उर् भवति । ' खोर्विहसे ' अनेन दीर्घः । पिपूर्तः । पोरुर । पिपुरति । पिपर्षि । पिपूर्थः । पिपूर्थ । पिपर्मि । पिपूर्वः । पिपूर्मः । पिपूर्यात् । पिपूर्यातां । पिपूर्यः । इत्यादीनि । एतानि रूपाणि पूर्वोक्तरेव सूत्रैः सिद्धयन्ति । लोटलकारे । पिपर्नु । पिपूर्तात् । पिपूर्ताम् । पिपुरतु । पिपूर्हि । पिपूर्तात् । पिपूर्त्तम् । पिपूर्त । गुणः । पिपराणि । पिपराव । पिपराम । ललकारे । 'अपिट दिप्' इति जाते । गुणः । अपिपर दिए इति जाते । दिस्योईसात् । श्रोविसर्गः । अपिपः । सूत्रम् ।
ऋनोर्दिस्योरडागमो वा वक्तव्य इति केचित् । अपिपरत् अपिपूर्ताम् अपिपरु अपिप:-अपिपरः अपिपूर्तम् अपिपूर्त । अपिपरम् अपिपूर्व अपिपूर्म । पपार ।
ऋप्रोः । ऋनोर्धात्वोः दिस्योः प्रत्यययोः अमागमो वा वक्तव्यः इति केचिदाचार्या वदन्ति । तन्मते । अपिपरत् । अपिपूर्ताम् । अपिपरुः । अपिपः । ऋमोः। अपिपरः । अन्यानि मूले सन्ति । लिलकारे। 'पृ णम् ' इति स्थिते । द्विश्च । सस्वरादिः । । । धातो मिनः । पपार ।
ऋसंयोगादेांदेरकित्त्वं वाच्यम् । कित्त्वाभावागुणः। पपरतुः पपरुः । पपरिथ-पूर्यात् । ईटो ग्रहाम् । परीता-परिता, परीष्यति-परिष्यति, अपरीष्यव-अपरिष्यत्, अपारीत् । वृद्धिहेतौ साविटो न दीर्घः। अपारिष्टाम् अपारिपुः । -हस्वोऽपि पिपर्तिरस्ति । पिपर्ति पिष्टतः पिप्रति । पिष्टयात्, पिपर्तु, अपिपः । अपिपरत्, अपिष्टताम् अपिपरुः । अपिपः अपिपरः । पपार पप्रतुः पद्मः । ऋोरिङ् । प्रियात्, पर्ती । हनृतः स्यपः । परिष्यति, अपरिष्यत्, अपापीत् । ओहाक त्यागे । ओकावितौ । जहाति ।