________________
जुहोत्यादिपक्रिया। बिशीताम् अबिभयुः । बिभाय । पक्षे आम् । बिभयांचकार, भीयात्, भेता, भेष्यति, अशेष्यत्, अनैषीत् । ही लज्जायाम् । जिहेति जिहीतः जिहियति । जिहीयात्, जिहेतु। अजिहेर अनिहीताम् अजिहयुः । जिहाय जिहियतुः जिहियुः। जिहयांचकार, हीया, हेता, हेष्यति, अहेष्यत्, अहैषीत् । पृ पालनपूरणयोः।
डिति हसे परे भियोधातोरिकारो वा वक्तव्यः सार्वधातुके । सुगममिदं सूत्रम् । बिमितः । नुधातोः । बिभ्यति । अत्र रूपे द्विरुक्तात् । अनेन अन्तः अत् । बिभेषि । अत्र षत्वम् । बिभीथः । बिभिथः । बिमीय । विभिथ । इत्यादीनि रूपाणि ज्ञातव्यानि । विभीयात् । विभियात् । बिभीयातां । बिमियातां । बिभीयुः बिभियुः । इत्यादीनि । लोट्लकारे । बिभेतु । बिभीतात् । बिभितात् । बिमीतां । बिभितां । बिभ्यतु । इत्यादीनि । अबिभेत् । भबिभीतां । अबिमितां । अबिभयुः । इत्यादीनि । लिट्लकारे । द्विश्च । सस्वरादिः । इस्वः । झपानां । धातोर्नामिनः। बिभाय । बिभ्यतुः। बिभ्युः । इत्यादीनि । भीडहीणां । अनेनास्याम्पत्ययः । विभयांचंकार । बिमयामास । बिभयांबभूव । भीयातू । गुणः । भेता । लुल्लकारे । अनियो नामिवतः । अनेन वृद्धिः । अभैषीत् । अभेष्टां । अभैषुः । इत्यादीनि । ही लज्जायां पूर्ववत् तिबादयः । अप्कर्तरि हादेवश्च । सस्वरादिः । कुहोचः । झपानां जबचपाः । गुणः । जिहेति । जिहीतः । नुधातोः। द्विरुक्तात् । जिहियति । इत्यादीनि । लिट्लकारे। द्विश्व सस्वरादिः । कुहोचः । झपानां | धातोनामिनः । जिहाय। नुधातोः । जिहियतुः । जिहियुः । इत्यादीनि । मीहु० अनेनाम् । जिहयांचकार। जिहयामीस । जिहयांबभूव । हीयात् । गुणः । हेता । अन्यानि सुगमानि। लल्ल. कारे । अनिटः । अहेषीत्।अहेष्टाम् । अहेषुः । इत्यादीनि । मुगमोऽयं धातुः । पपालनपूरणयोः । पूर्ववत् तिवादयः । अप करि।ह्वाइर्दिश्च । पृ पृतिप् इति जावे सूत्रम् ऋमोरिः पूर्वस्य । ऋषोः पूर्वस्य ऋकारस्य इकारो भवति लुकि सति । गुणः । पिपर्ति।
ऋपोरिः पूर्वस्य । ऋषोः (प० द्वि.) इः (म. ए.) पूर्वस्य (प. ए.) ऋ गती प पालनपूरणयोः । इत्येतयोः धात्वोस्तिबादौ । अपो लकि कृते । पूर्वस्य ऋकारस्य इकारो भवति । लुकि सति ।रः । अस्य सूत्रस्यापवादोऽयम् । पिप विए इति जाते । गुणः । राधपोधिः । पिपति । पितृतस् इति जाते सूत्रम् ।