________________
जुहोत्यादिक्रिया।
४०३ संयोगादेरिति । अनेनास्य कित्त्वाभावातू गुणो भवति । पपरतुः । पपरुः । पपरिथ । पपरथुः। पपर। पपार । पपर । पपरिव । पपरिम । पृ यात् इति स्थिते । पोरुर । बोर्विहसे । पूर्यात् । पूर्यास्ताम् । पूर्यासुः । इत्यादीनि । 'पृता' इति स्थिते । गुणः । सिसता। ईटोग्रहां । परीता ! पस्तिा । अन्येषां लकाराणां रूपाणि सुगमानि | लुङ्लकारे णित्पे । अनेन सेणिचात् । धातोनोमिनः । अनेन वृद्धिः । अपारीत् । अपारिष्टां । अस्मिन् रूपे । ईटो ग्रहां । अनेन दीर्धे पाने । वृद्धिदेवौ सौ । अनेन तनिषेधः । अपारिषुः । इत्यादीनि। हस्वोऽपि पिपर्तिरस्ति । पूर्ववत् तिबादयः । बाश्चि । ऋमोरिः पूर्वस्य । गुणः । पिपचि । पिष्ठतः। पिपति । पिपर्षि । पिपृथः । पिपृथ । पिपमि । पिटवः । पितृमः । पिपृयात् । पिपर्छ । पिपृतात् । पितृतां । पिपरतु । पिटहि । पिपृतात् । पिपृतं । पित । अपिपः । ऋमोः । अपिपरत् । अपिपृतां । अपिपरुः । अपिपः । अपिपरः। अन्यानि सुगमानि । लिट्लकारे । द्विश्च । सस्वरादिः । ः। धातो मिनः । पपार । रं । पमतुः पमुः। पपर्थ । पादादौ । अनेन कारस्य रिङ । प्रियात् । गुणः । राधपोद्विः। पर्चा । पारौ । पर्चारः । हनृतः स्वपः । अनेन स्यप इडा. गमो भवति । गुणः । परिष्यति । इत्यादीनि रूपाणि । अपरिष्यत् । लुङ्लकारे । णित्पे । अनेन णित्त्वात् । सावनिटः । अनेन नित्यं वृद्धिर्भवति । षत्वं । दिबादाषट् । अनेन अडागमः । अपार्षीत् । अपार्टीम् । अपार्षः । इत्यादीनि रूपाणि । सुगमानि । ओहाक त्यागे । ओकावितौ । पूर्ववत् प्रत्ययः । हादेविश्च । अनेनापो लुग् धातोत्विं च भवति । तदा हा हा तिप् इति जाते। इस्वः । कुहोचः । झपाना । जहाति इति सिद्धम् । 'जहा वस्' इति जाते । सूत्रम् ।
देस्तौ । लोपोऽनुवर्तते इकारश्च । द्विरुक्तस्य धातोराकारस्य लोपो भवति किति स्वरे इकारश्च ङिति हसे परे । जहीतः।
द्वैस्तौ। लोपोऽनुवर्तते इकारश्च । द्वे (प. ए.) चौ (प्र. द्वि०) लोपः इकारश्च अनुवर्चते । सूत्रं तु द्विपदमस्ति । कस्मात्सूत्रादनुवर्तते इति श
कायां वृत्तिकारो विशेषेण व्याचष्टे । नात इति सूत्रादाकारस्य लोपोऽनुवर्चते। तथा खोहसे इति सूत्रात् ईकारोऽनुवर्चते । द्विरुक्तस्य धातोराकारस्य सिवि स्वरे परे लोपो भवति । डिति हसे परे आकारस्य ईकारो भवति । अनेन आकारस्य ईकारः । जहीतः । सूत्रम् ।
जहातेराकारस्य किति हसे ईवा वाच्यः। जहितः जहति । जहातेः । जहातेर्धातोराकारस्य निति हसे परे वा इकारो भवति । अनेन म