________________
भ्वादिपक्रिया। . . ३५३ अकासिष्ट । षिवृ सेवने । 'आदेः ष्णः नः । अनेन सत्वं । ऋकार इत् । सेवते । लिट्लकारे । सिषेवे । सिषेवावे । सिविरे । सेविषीष्ट । लुल्लकारे । असेविष्ट । गार गतौ । स्कार आत्मनेपदार्थः । पूर्ववत् तआदयः । सवर्णे । गाते । गाते । आकारान्तत्वात् । 'आतोन्तोदनतः । अनेन अन्तेइत्यस्य अते भवति । सवर्णे । गाते । गासे । गाथे । इत्यादीनि । अइए । गेत । गातां । गातां । गातां । अगाव अगातां । अगात । गा णम् इति स्थिते । द्विश्च । इस्वः । कुहोचः । आवोऽनपि । जगे। जगाते । जगिरे । गासीष्ट । गावा । गास्यति । लुङ्लकारे । अगास्त । अगासातां । अगासत । रुस् गतौ भाषणे च । पूर्ववत् तआदयः । गुगः। रवते । लिट्लकारे नुधातोः । अनेनानेकस्वरासंयोगपूर्वत्वात् वकारे प्राप्ने । सूत्रम् ।
नानप्योर्वः । अनपि विषये धातोरुवर्णस्य वत्वं न भवति । तत उइ नुधातोः। रुरुवे रुरुवाते रुरुविरे । रविषीष्ट, रविता, रविष्यते, अरविष्यत, अरविष्ट । देङ् पालने । द. यते, दयेत, दयताम्, अदयत ।
नानप्योर्वः । न (म. ए.) अनपि (स. ए.) ओः (ष. ए.)वः (म.ए.) तिबादिचतुष्टयस्यापत्ययो भवति नान्यविभक्तिगणस्य । ततो विभक्तिचतुष्टयवर्जितो विभक्तिगणोऽनप कथ्यते, ततोऽनप्संबन्धिनि स्वरे परे धातोरुवर्णस्य वत्वं म भवति । किंतु उवेव भवति । अनेनो भवति । रुरुवे । रुरुवाते । रुरुविरे । रविषीष्ट । रविता । लुल्लकारे अरविष्ट । अरविषाताम् । अरविषत । देङ् पालने । - कार आत्मनेपदार्थः । दयते । लिट्लकारे सूत्रम् ।
दयतेादौ दिग्यादेशो दिखाभावश्च वक्तव्यः । दिग्ये । संध्यक्षराणामा० । दासीष्ट, दाता, दास्यते, अदास्यत ।
दयते । पयवर्धावोर्णादौ परे सति दिग्यादेशो भवति । द्वित्वाभावश्च वक्तव्यः । आतोऽनपि। दिग्ये । दिग्यावे। दिग्यिरे। संध्यक्षराणामागदासीष्ट । दाता । दास्यते । अदास्यत । अदासि तन् इति स्थिते सूत्रम् ।
अपिदाधास्थामित्वं सेर्डित्वमात्मनेपदे वाच्यम् । डिन्त्वान्न गुणः।
अपिताधास्थाम् । अपिडाधास्थां धातूनाम् इत्त्वं सेर्डित्वं च आत्मनेपदे वाच्यम् । षष्ठीनिर्दि० । डिन्त्वात् गुणाभावो भवति । तदा अदि सि तन इति जाते सूत्रम् ।