________________
'भ्वादिभक्रिया।
२८१ परतः (पं ए.) तस्मत्त्ययान्तम् अन्यत् । (म० ए०) अन्यशब्दस्य नपुंसकलिङ्गे पदपयोगस्वन्यादेः द्विपदं । पूर्वोकेत्यादि । पूर्वोत्तानि यानि सूत्रद्वयोनिमिचानितत्रानुबन्धरहिवाच धातोः परस्मैपदं भवति । स च धातुपागत बेयः । अथ विभक्तिषु परस्मैपदात्मनेपदयर्विचनसंख्यामाह । सूत्रम् ।।
नव परस्मै पदानि । तिबादीनामष्टादशसंख्याकानामायानि नववचनानि परस्मैपदसंज्ञानि भवति । पराण्यात् पराण्यग्रेतनान्यात्मनेपदानि भवति ।
नव । (प्र०ब०) जश्शसोल । परस्मैपदानि (म० ब०) नपुंसकद्विपदं सूत्रम्। तिवादीनामिति वर्तमानविधिसंभावनाशी मेरणानघतनपरोक्षार्थाशीरर्थश्चस्तनार्थभविष्यत्कियातिपचिभूतार्थलक्षणानां दश विभकीनां यान्यष्टादशाऽष्टादश वचनानि तेषां मध्ये आधानि नववचनानि परस्मैपदसंज्ञानि भवंति । तानि परस्मैपदिभ्यो धातुभ्यः प्रयुज्यंते । पराणि तिबादानामेव पराणि नवव चनेभ्य उत्तराणि ते आते अन्ते इत्यादीनि नव वचनानि आत्मनेपदसंज्ञानि भवन्ति तथात्रकेषु. चित्पुस्वकेषु पराण्यात् इति सूत्रं दृश्यते । वत्र पराणि (प्रव.) आवृद्विपदं पराणि नववचनानि आत्मनेपदसंज्ञानि भवंतीति वृत्तिः सुगमा ॥ अथाख्यातविभक्तीनां मध्ये सर्ववैयाकरणसमयपतिपालनार्थ वर्तमानविभक्तिमयोगसूत्रमाह।
वर्तमाने ॥ परस्मैपदानि ॥
ا
م
ति
तस्
अन्ति
م
२
سم
मस्
सिप् थस् मिप् वस्
॥ आत्मनेपदानि॥ ते आते से आथे
१
अन्ते
م سه
प्रारब्धो परिसमाप्तश्च वर्तमानः तस्मिन्नभिधेये तिबादयः प्रत्यया भवन्ति । अस्य तिबादेः पाणिनीयानांलडिति संज्ञा ।
वर्तमाने ( स०ए०) विए । तस् । अन्ति । सिप् । थस् । थ । मिम् । वस् । मस् । ते । आते । अन्ते । से | आथे। ध्वे । ए। वहे । महे । सर्वाण्यप्येतानि प्रथमैकवचनान्तानि साङ्केतिक्रानि एवमेकोनविंशविपदं सू. नम् । अथ वृत्तिकारो वर्तमानइति पदं व्याचष्टे । प्रारब्धेति । कश्चित्कालः क्रियायाः