SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 'भ्वादिभक्रिया। २८१ परतः (पं ए.) तस्मत्त्ययान्तम् अन्यत् । (म० ए०) अन्यशब्दस्य नपुंसकलिङ्गे पदपयोगस्वन्यादेः द्विपदं । पूर्वोकेत्यादि । पूर्वोत्तानि यानि सूत्रद्वयोनिमिचानितत्रानुबन्धरहिवाच धातोः परस्मैपदं भवति । स च धातुपागत बेयः । अथ विभक्तिषु परस्मैपदात्मनेपदयर्विचनसंख्यामाह । सूत्रम् ।। नव परस्मै पदानि । तिबादीनामष्टादशसंख्याकानामायानि नववचनानि परस्मैपदसंज्ञानि भवति । पराण्यात् पराण्यग्रेतनान्यात्मनेपदानि भवति । नव । (प्र०ब०) जश्शसोल । परस्मैपदानि (म० ब०) नपुंसकद्विपदं सूत्रम्। तिवादीनामिति वर्तमानविधिसंभावनाशी मेरणानघतनपरोक्षार्थाशीरर्थश्चस्तनार्थभविष्यत्कियातिपचिभूतार्थलक्षणानां दश विभकीनां यान्यष्टादशाऽष्टादश वचनानि तेषां मध्ये आधानि नववचनानि परस्मैपदसंज्ञानि भवंति । तानि परस्मैपदिभ्यो धातुभ्यः प्रयुज्यंते । पराणि तिबादानामेव पराणि नवव चनेभ्य उत्तराणि ते आते अन्ते इत्यादीनि नव वचनानि आत्मनेपदसंज्ञानि भवन्ति तथात्रकेषु. चित्पुस्वकेषु पराण्यात् इति सूत्रं दृश्यते । वत्र पराणि (प्रव.) आवृद्विपदं पराणि नववचनानि आत्मनेपदसंज्ञानि भवंतीति वृत्तिः सुगमा ॥ अथाख्यातविभक्तीनां मध्ये सर्ववैयाकरणसमयपतिपालनार्थ वर्तमानविभक्तिमयोगसूत्रमाह। वर्तमाने ॥ परस्मैपदानि ॥ ا م ति तस् अन्ति م २ سم मस् सिप् थस् मिप् वस् ॥ आत्मनेपदानि॥ ते आते से आथे १ अन्ते م سه प्रारब्धो परिसमाप्तश्च वर्तमानः तस्मिन्नभिधेये तिबादयः प्रत्यया भवन्ति । अस्य तिबादेः पाणिनीयानांलडिति संज्ञा । वर्तमाने ( स०ए०) विए । तस् । अन्ति । सिप् । थस् । थ । मिम् । वस् । मस् । ते । आते । अन्ते । से | आथे। ध्वे । ए। वहे । महे । सर्वाण्यप्येतानि प्रथमैकवचनान्तानि साङ्केतिक्रानि एवमेकोनविंशविपदं सू. नम् । अथ वृत्तिकारो वर्तमानइति पदं व्याचष्टे । प्रारब्धेति । कश्चित्कालः क्रियायाः
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy