________________
al)
ADr.
१०
सारस्ववे तृतीयवृत्ती अवतादिति । हयग्रीवः ईश्वरो वो युष्मान् शिष्यान् अवदात् रक्षतु हयस्य ग्रीवा इव ग्रीवा यस्य स० अर्थात् पुरुषशरीरः अश्वमुखश्चतुर्विंशत्यवतारमध्यस्थ एको भगववो अवतारः । उकंच भागवते पंचमस्कंधे अष्टादशाध्याये पष्ठे काव्ये । वेदान् युगति वमसा विरस्कृतान् रसावलायो नृतुरंगविग्रहः ॥ प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्ते वितहिताय ॥२॥ समितं तु तां हयग्रीवमूर्ति भद्राख्यखंडे धर्मपुत्रो राजा भद्रश्रवाः पूजयन्नस्ति इति पुराणोकिः। कथंभूतो हयग्रीवः कमलाकरः कमलां लक्ष्मी करोतीति यद्वा कमलाया लक्ष्म्या आकरः पुनः कथंभूतः ईश्वरः इष्टे ऐश्वर्यं करोतीति ईश्वरः पुनः कथंभूतः सुरासुर० के पानीये जाते कजे पादावेव कजे कमले पत्कजे सुराश्च असुराश्च नराश्च सुरासुरनरास्ते एवाकारो येषां ईदृशा ये मधुपा भ्रमरास्तैः आपीते अत्यादरेणावलोकिते पत्कजे चरणकमले यस्य स इति कृतमक्रियाव्याख्या ॥ सुबोधिकायां वृक्षायां सूरिश्रीचंद्रकीचिमिः।कृत्यत्ययानां व्याख्यानं बभूव सुमनोहरम् ॥१॥ इति श्रीमन्नागपूरीयतपागच्छाधिराज. भट्टारकत्रीचंद्रकीर्तिसूरिविरचिता श्रीसारस्वतव्याकरणस्य दीपिका संपूर्णा ॥ इति सारस्वतीप्रक्रियादीपिका ॥ तीर्थे वीरजिनेश्वरस्य विदिते श्रीकोटिकाख्ये गणे श्रीमचंद्रकुले क्टोरुहबृहद्दच्छे परिम्लाविते ॥श्रीमन्नागपुरीयकाव्हयतया/ प्राप्तावदानेऽधुनास्फूर्जदूरिगुणान्विता गणधरश्रेणी सदा राजते ॥२॥ वर्षे वेदमुनीद्रशंकरमिते ११७४ श्रीदेवसूरिमभुज भूचदनुपसिद्धमहिमापअपमासूरिराट् ॥ तत्सट्टे मथितः प्रसनशशभृत्सूरिः सतामादिमः सूरींद्रास्तदनंतरं गुणसमुद्राव्हा बभू दुर्बुधाः ॥ तत्पट्टे जयशेखराख्यमुगुरुः श्रीववसेनस्ततस्तत्पट्टे गुरुहेमपूर्वतिलकः शुद्धक्रियाद्योतकः । तत्प? प्रभुरत्रशेखरगुरुः सूरीश्वराणां वरस्तपट्टांबधिपूर्णचंद्रमनसः श्रीपूर्णचंद्रः प्रभुः ॥ ४॥ तत्पट्टजनि हेमहंससुगुरुः सर्वत्र जाप्रद्यशाः आचार्या अपि रत्नसागरवरास्तत्पट्टपमार्यमा ॥ श्रीमान् हेमसमुद्रसूरिरभवच्छीहेमरत्नरततरत पट्टे प्रभुसोमरत्नगुरवः सूरीश्वराः सद्गुणाः ॥ ५॥ तत्पट्टोदयशैलहेलि रमलश्रीजेसवालान्वयाऽलंकारः कलिकालदर्पदमनः श्रीराजरत्नप्रभुः ॥ तत्पट्टे जिनविश्ववादिनि वहागच्छाधिपाः संप्रति सुरिश्रीप्रभुचंद्रगुरवोगांभीर्यधैर्याश्रयाः ॥६॥ तैरियं पन्न चंद्रारूपोपाध्यायाभ्यर्थनात्कृता ॥ शुभा मुबोधिकानाम्नी श्रीसारस्वतदीपिका ||७|| श्रीचंद्रकीर्तिसूरींद्रपादाभोजमधुव्रतः ॥ हर्षकीर्तिरिमा टीका प्रथमादर्शकेऽलिखत् ॥ ॥॥ अज्ञानध्वांतविध्वंसविधाने दीपिकानिमा ।। दीपिकेयं विजयतां वाच्यमाना. बुधैश्विरपा ९॥ स्वल्पस्य सिद्धस्य सुवोधिकरय साररवतव्याकरणस्य टीकां ॥ मु बोधिकाख्यां रचयांचकार सूरीश्वर श्रीप्रभुचंद्रकीर्तिः ॥१०॥ समाप्ता चेयं चंद्रकीतिनानी श्रीसारस्वतव्याकरणस्य टीका ॥ ॥ ॥ ॥ ॥'