________________
स्त्रीमत्ययाः।
(१८५) एवं मृद्री मृदुः, तन्वी तनुः, बही बहुः, ध्वी प्रजुः । पाग्रहणादेव खलः, पाण्डः इत्यादौ नेप् । केचित्तु खरुसंयोगोपधानेवि पृथक्सूत्रं पठन्ति । गुणग्रहणात् धेनु, रज्जु, अणु, इत्यादौ ने।
उतऊः। उकारान्ताद्वा ऊप्रत्ययो भवति । पङ्गुः पङ्गः ।वामोरुः वामोरू। वाशब्दाद्रज्ज्वादौ न भवति । रजः,धेनुः।
उत ऊः। उत् (पं.ए.) स्वर० स्रो० ज (म. ए.) सो० । मध्ये आदबे लोपश् । वृचिः कण्ठ्या । नवरं गुणवाविनोऽपि मनुष्यजातिवाचिन उकारान्ताद स्त्रियाम् 'अ' प्रत्ययो वा भवति । उदा० पङ्ग अनेन ऊप्रत्ययः। सवर्णे०(म.ए.) स्रो० पङ्गः । एवं वामोर ऊपत्ययः। सवर्णे वामोरूः, करमोरः।
यूनस्तिः। युवनान्दास्त्रियां तिः प्रत्ययो भवति । युवतिः।एम्यो नामत्वात्स्यादयः। आबन्तादापः' इति सिलोपः । ईबन्ताइसेपः सेलोपः ॥
॥ इति स्त्रीप्रत्ययप्रक्रिया ॥ यनस्तिः । युवनशब्दात् तिमत्ययो भवति बियां ईए निषेधः। पुवन् भतिमत्ययः नान्नोनोलोपः (म.ए. स्रो०। एवं बीमत्यया ज्ञेयाः । अयैतेषां विभक्तिकार्यमाह एभ्य इति । एभ्यः पूर्वोक्तस्त्रीमत्ययान्तेभ्यः शब्दे भ्यः अविभक्ति नामेति लक्षणसूत्रोक्तनामत्वात् स्यादयो विभक्तयो दीयन्ते । तत्र आबन्तादाप्पत्य यान्तादाप इति सूत्रेण सिलोपः । ईबन्तात् हसेपः सेलोपःतत्र आबन्ता गडावत् साध्याः । ईबन्दा नदीवन् । इकारोकारान्ता बुद्धिरज्जवत् । ऊकारान्ता वधूवत्
. ॥ इति स्त्रीप्रत्ययाः॥
॥अथ विभक्त्यर्थों निरूप्यते ॥ एवं ये पुल्लिङ्गादयः स्त्रीमत्ययान्ता उक्तास्ते विभक्तिमन्तरा न शब्दतां प्राप्नुव
तत्र क्रियासिद्धयुपकारक कारकम् । वत्र द्वितीयादयो विभक्तयो भवन्ति , अनुक्ते । तच पहिवस् । कर्ता कर्म च करण सप्रदान तथैव च ॥ अपादानाधिकरणे चेमाहुः कारकाणि षट् ।। उक्तानुकतया द्वेषा कारकाणि भवन्ति षट् ॥ उने तु प्रथमैव स्पादनुक्ते तु यथाक्रमम् ॥ वानि शेषादयश्च विभक्त्यस्तित्र निरुप्यन्ते ।।