________________
३१८
सारस्वते द्वितीयवृत्ती ओखिता। ओखिष्यति स्वरादेः । औखिष्यत् । औखीत् । अञ्च गति पूजयो । अञ्चति । अञ्चेत् । अञ्चतु । स्वरादेः । आश्चत् । अ अञ्च् णप् इति जाते आभ्वोर्णादौ । नुगशा । स्वरहीनं० । आनञ्च । आनश्चतुः । आनञ्चः । पूजायाम्। प्रजायामञ्चेनलोपाभावो वाच्यः । अञ्च्यात् । गतौ तु अच्यात् । अञ्चिता,अञ्चिष्यति, आञ्चिष्यत्, आञ्चत् । आच्छि आयामे । आञ्छति, आनाञ्छ । आञ्छतेर्नुग्वेति
केचित् । आञ्छ, आञ्च्यात् आञ्छिता, आञ्छिष्यति, . आच्छिष्यत्, आञ्छीद। हुर्छा कौटिल्ये । बोर्विहसे इति
दीर्घः । हूर्छति । कुहोश्शुः । वर्गचतुर्थो हस्य सवर्णः । झपानां जबचपाः । जुहूर्छ अर्ीत् । वज गतौ । वजाति वजेद वजनु अवजत् ।
पूजायामञ्चेर्धातोर्नकारस्य लोपाभावो वाच्यः । अञ्च्यात् । गतौ तु लोपः। इति सूत्रेण नकारस्य लोपो भवति । अच्यात् । अञ्चिता। अन्यानि सुगमानि अञ्चितिास्वरादेः आञ्चिष्यत् आश्चीत् । आच्छि आयामे। इदितो नुम् । आञ्छति। आछेत् । आब्छतु । स्वरादेः । आञ्छत् । आ आञ्छ् णप् इति जाते । नुगशां। अनेन नुक् । स्वरहीनं० । आनाञ्छ । आनाम्छतुः । आनाञ्छुः । आश्छतेर्धातोर्नुगशामिति सूत्रेण विहितो नुग् वा भवतीति केचिदाचार्या वदन्ति । तदा द्विश्च । सवर्णदीर्घः । आञ्छ । आच्छतुः । आम्छुः । आन्छयात् । आश्छिता । आठिष्यति । स्वरादेः । आञ्छिष्यत् । आञ्छीत् ॥ हुई कौटिल्ये । पूर्ववत् तिवादयः ।' हुई अतिपू' इति स्थिते । य्वोर्विहसे अनेन दीर्घः । स्वरहीनं० । हूछति । हूत्। हूच्र्छतु अहूर्च्छत् । 'हु हु णः' इति स्थिते कुहोचः । वर्गचतुर्थों हस्य सवर्णः । अनेन हकारस्य लकारो भवति । झपानां जवचपाः। अनेन झकारस्य जकारः। वो विहसे । अनेन दीर्घः । स्वरहीनं० । जुहूर्छ । जुहूर्च्छतुः। जुहूच्र्छः । इच्छति । र च्छिता । हच्छिण्यति । अहच्छिण्यत् । अहत्॥ि वजगतौ । पूर्ववत् । वनति । वजेत् । वजतु । अवजत् । ववज् णम् इति जाते लोपः। पचां कित्ये चास्य । अनेन सूत्रेग णत्वपूर्वलोपे प्राप्ते सति सूत्रम् |
शसददवादिगुणभूताकारणां नत्वपूर्वलोपौ वक्तव्यौ । शमु , हिंसायाम् । दद दाने । शशास शशसतुः । ददाद दददतुः ।