SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ उणादयः। ५६९ गतिः । आती युक् । वातीति वायुः । पापाने । पिबतीति पायुः । जयति अनेनेति जायुः । डुमि प्र० । मि कोटिल्ये। मिनोतीति मायुः । स्वादे आस्वादने । स्वद्यते इति स्वादुः। साध्यतीति साधुः। अश्नोतीति आशु । सि तनि गमि मसि सचि अवि हि धा कुशि एभ्यस्तुर प्रत्ययो भवति । पिञ् बन्धने । सिनोतीति सेतुः । तनोतीति तन्तुः । गच्छत्तीति गन्तुः । मसि परिणामे रक्षणे च। मस्यतीति मस्तुः । षच संबन्धे । सचतीति सक्तः । अव .रक्षणे । अवतेर्वकारस्य उकारः । अवतीति ओतुः । हि गतौ वृद्धौ च । हिनोतीति हेतुः । दधातीति धातुः । कुश आह्वाने । कुशि रोदने च । आक्रोशे । छशषराजादेः षः। टुभिः ष्टुः । क्रोशतीति कोष्टा । अव रक्षणे पालने च । कित्वात्संप्रसारणमुकारः। सदोणादयः । सदा (म०ए०) अव्य० उण आदिपेषां ते उणादयः (०२०)ए ओ जसि एअय् स्वर स्रो० पश्चात् ओ। सर्वस्मिन् भूतभविष्यवर्तमाने काले उणादयः प्रत्यया भवंति। उदा०करोतीति कारुः कृउण मत्ययः णित्त्वावृद्धिः कृस्थान कार स्वर० (म०ए०) स्रो० कारुः। वागतिगंधनयोः।वा अयं धातुर्गतौ गंधने च । गंधनमपकारमयोगा हिंसाचा वाउण आतो युक् स्वर०(१०ए०)स्रो० वातीति वायुः पापिबतीतिपायुः मिनोति हिनस्तीति मायुः गोपूर्वकत्वे गोमायुः क्रुश आव्हाने क्रुश उणादय इत्यादि शब्दात् तु प० उपधायालघोर्गुणः छशषराजादेषः ष्टुभिष्टुः स्वर० क्रोशति आ. व्हयति फूत्करोतीति वा कोष्टा शृगालः । साधना स्वरांतपुल्लिंगे कथितास्ति । जायते जन्यते वा जंतुः । जन तु म० । कामयति अभिलपतीति कंतुः। अवतेर्मुक् । अवतर्घातोर्मुक्प्रत्ययो भवति । अवतीति ओम् ओमौ ओमः। अव रक्ष पालने । अवधातुः रक्षधातुश्च द्वावपि पालनार्थे । अव मुक् प्र० कित्वात्संमसारणं किस्खकरणसामदेिव व्यंजनस्यापि वकारस्य संगसारणं भवति वस्य उः उ
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy