________________
तदादिप्रक्रिया
..
.
...
नुदादिभक्रिया।
४४९ . अथात्मनेपदिनः। मृङ्प्राणत्यागे। अयकि । अकारस्य - रिडादेशो भवति अकारे प्रत्यये येकि च परे । नुधातोः । म्रियते। ,
अथात्मनेपदिनः कथ्यन्ते । मृङ् प्राणत्यागे उकार आत्मनेपदार्थः । तुदादेरः । सूत्रम् । अयकि । अश्च यक् च । अयक् । तस्मिन् अयकि । कारस्य 'तुदादेरः' अनेन सूत्रेण विहिते अकारे परे च यक् प्रत्यये परे रिकादेशो भवति । अत्र डकारव्यवधानात् 'ये' अनेन दीर्घो न भवति 'अनुबन्धः प्रत्यक्षवत् । इति न्यायात् । नुधातोः अनेनेय् भवति । त्रियते । आदाई । अइए । नियेते । । नियन्ते । नियेत । म्रियता । अम्रियत । सूत्रम् ।
सपरोक्षयोस्तादौ म्रियतेः परस्मैपदं वाच्यम् । मसार स: म्रतुः । मृषीष्ट, मर्ता, मरिष्यति, अमरिष्यत् । लोपो इस्वाज्झसे । अमृत अमृषाताम् अमृषत । हङ् आदरे । द्रियते, दद्रे, षीष्ट, दर्ता । हनृतः स्यपः । दरिष्यते, अदरिष्यत, अहत । घृङ् अवस्थाने । ध्रियते । तद्वत् । टङ् व्यापारे । व्याप्रियते, व्यापरिष्यते, व्याप्टत व्याष्टषाताम् ।
ओविजी भयचलनयोः । विजते, विजेत, विजताम्, अविजत, विविजे, विजिता।
सपरोक्षयोः । सपरोक्षयोस्तादौ स्यपि परतो म्रियतेर्धातोः परस्मैपदं वाच्य म् । तदा णबादयः प्रत्यया भवन्ति । द्विव । रः। धातोर्नामिनः । ममार! शां। मम्रतुः। मनुः। ममर्थ । इत्यादीनि । उः । अनेन गुगनिषेधः । षत्वं । मुषीष्ट । गुणः । मर्ता । हनृतः स्वपः । मरिष्यति । अमरिष्यत् । लुङ्लकारे । लोपो ह. स्वाज्झसे । अनेन सेर्लोपः । अमृत । अमृषातां । अमृषत । हङ् आदरे । डकार आत्मनेपदार्थः। तुदादेरः । अयकि । नुधातोः। द्रियते । द्रियेत । द्रियताम् । अद्रियत । लिलकारे । द्विश्च । रः । करं । दद्रे । दद्राते । ददिरे । दृषीष्ट । गुणः । दर्ता । हनृतः । दरिष्यति । अदरिष्यत् । लुङ्लकारे 'लोपोहस्वान्झसे' अनेन सेलोपः । अहत । अहषातां । अषत । इत्यादीनि । धृत् अवस्थाने । स्कार आ. स्मनेपदार्थः। तुदादेरः । अयकि । नुधातोः । अनेन इय् भवति । भियते । धियते । प्रियताम् । अधियत । लिलकारे । द्विश्च । र । झपानां रं । दः । दधाते। पभिरे । उः । धृषीष्ट । अत्र षत्वं भवति । गुणः । धर्चा । 'हनृतः ' अनेनेट् ।
५७