________________
सारस्वत प्रथमवृत्ती। स्वामीति। वो युष्माकं स्वामी राजा बलवान् बलयुक्तः । नोऽस्माकम् असौ जनादनः कृष्णःस्वामी षष्ठीबहुत्वे रूपमिदम्।युष्मदो वस् अस्मदो नस् (च.ब.)वो युष्मभ्यं नमः। किविशिष्टेभ्यो वः। बम विशेषेण जानन्तीति ब्रह्मविज्ञास्तेभ्यो ब्रह्मविज्ञेभ्यः, ज्ञानज्ञातृभ्य इत्यर्थः । नोऽस्मभ्यं ज्ञानं धनं दीयता । चतुर्थी बहुवचने रूपम् । वो युष्मान् वयं सानन्दान् सह आनन्देन वर्तमानान् प्रपश्यामः नोऽस्मान् सुदुःखिनो ऽतीव दुःखयुक्तान् पश्यामः । पश्य त्वं नः सुखान्विवान् इति वा पाठः । द्वितीयावहुवचने रूपमिदम् । अमि विशेषमाह सूत्रम् ।
खामामा । अमा सहितयोर्युष्मदस्मदोस्त्वामा इत्येतावादेशौ भवतः। त्वामामा। त्वामा (म.द्वि.) साङ्के । अम् (तृ.प.) स्वर० सवर्णे अमा० युष्मदोऽमा सहितस्य त्वा अस्मदश्च मा आदेशः । अत्रोदाहरणम् ।
पश्यामि त्वां मदालीदं पश्य मां मदभेदकम् ॥ पश्यामि खा जगत्पूज्यं पश्य मा जगतांपतिम् ॥
पश्यामित्वा० । त्वामहं मदालीढं मदव्यावं गर्वयुतं पश्यामि । मां मदमेदकं मदोचारकं पश्य । पुनरादेशनिषेधमाह । सूत्रम् ।
नादौ । पादादौ वर्तमानयोयुष्मदस्मदो ते आदेशाः स्युः। मम स्वामी भवेत्कृष्णस्तव स्वामी महेश्वरः ।। तव मित्राणि यानि स्युर्मम मित्राणि तान्यपि ॥ तव ये शत्रवो राजन्मम तेऽप्यतिशत्रवः ॥ युष्माकं भगवान स्वामी अस्माकं पापनाशनः ॥ संबोधनपदादने न भवन्ति वसादयः॥ अग्ने तव । देवास्मान्पाहि । पदात्परयोरनयोरेते आदेशावक्तव्याः । त्वां पातु मां पातु। एते आदेशा नित्यमनन्यादेशे वा वक्तव्याः । यस्त्वं विश्वस्य जनकस्तस्मै ते विष्णवे नमः ॥ अनन्वादेशे तु त्वं मे मम वा देवोऽसि । विद्यमानपूर्वात्म