________________
२४५
म्यादिमाक्रम्।।
। २ । चेततु - चेततात् चेतताम् चेतन्तु । ३ । अचतत् अचेतताम् अचेतन् । ४ । द्वित्वम् । चिचेत । कित्त्वादुणाभावः । चिचिततुः चिचितुः । चिचेतिथ चिचितथुः चिचित । चिचेत चिचितिव चिचितिम । ५ । कित्त्वाद्गुणाभावः । चित्यात् चित्यास्तां चित्यासुः । ६ । चेतिता चेतितारौ चेतितारः । ७ । चेतिष्यति चेतिष्यतः चेतिष्यन्ति | ८ | अचेतिष्यत् अचेतिष्यताम् अचेतिष्यन् । ९ । चित सित् इति स्थिते । सिसता० इतीट् ।
I
उपधाया लघोः । उपधायाः (ष. ए.) लघोः (ष ए.) द्विपदं सूश्रम् | धातोरुपधाभूतस्य लघोर्नामिनः । विद्वर्जिते प्रत्यये परे गुणो भवति । पकारः । स्वर० । लट् । चेतति । चैततः । चेतन्ति । चेतसि । चेतथः । चेतथ | चेतामि । चेतावः । चेतामः । लिट् । चेतेत् । चेतेतां । चेतेयुः । चेतेः । चेतेतं । चेतेत । चेतेयं । चेतेव । चैतेम । लोट् । चेततु । चेततात् । चेततां । चेतन्तु | चेत । चेत'तात् । चेतसं । चेतa | चेतानि । चेताव | चेताम । लङ् । अचेतत् । अचेततां । अचेतन् । अचेतः । अचेततं । अचेतत । अचेतं । अचेताव | भवेताम । लिट् । द्विश्च | सस्वरादिर्द्विरद्विः । चि चित् णपू इति स्थिते । णकारः । पकारः । गुणः । स्वरहीनं०] । चिचेत | कित्त्वादुणाभावः । चिचिततुः । चिचितुः । चिचेतिथ । चिचितथुः | चिचित । चिचेत । चिचितिव । चिचितिम । लिङ् । चित्यात् । चित्यास्तां चित्यासुः । चित्याः । चित्यास्तं । चित्यास्त । चित्यासं । चित्यास्व । चित्यास्म | लुट | चेतिता । चेतितारौ । चेतितारः । चेतितासि । चेतितास्थः । चेतितास्थ । चेर्तितास्मि । चेतितास्वः । चेतितास्मः । लृट् । चेतिष्यति । चेतिष्यतः । चेतिष्यन्ति । चेतिष्यसि । चेतिष्यथः । चेतिष्यथ । चेतिष्यामि । चेतिष्यावः । चेतिष्यामः । लुङ् । अचेतिष्यत् । अचेतिष्यतां । अचेतिष्यन् । अचेतिष्यः । अचेतिष्यतं । अचेतिष्यत । अचेतिष्यम् । अचेतिष्याव । अचेतिष्याम । लङ् । चित् सि दिप् इति स्थिते । सिसता० ॥ अनेन सूत्रेण इट् । चित् इद् सि दिप् इति जाते सूत्रम् ।
सेः सिशब्दात्परयोर्दिस्योरीडागमो भवति । इट ईटि | इट उत्तरस्य सेर्लोपो भवति ईटि परे । अचेतीत् अचेतिष्टाम् ।