SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ स्वरान्त पुंलिङ्गप्रकिया ॥ १ ॥ त्यदादेष्टेरः स्यादौ । स्थदादेष्टेरकारो भवति स्यादौ परे । द्वौ द्वौ द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् द्वयोः द्वयोः । त्रिशब्दो नित्यं बहुवचनान्तः । त्रि अस् इति स्थिते । एओ जसि त्रयः त्रीन् त्रिभिः त्रिभ्यः त्रिभ्यः । (६९) त्यदादेरिति । स्पत् आदिर्यस्य स त्यदादिस्तस्प त्यदादेः (प. ए ) ङिति स्प | खो० | हि ( ष. ए.) प्राग्वत् विसर्जनीयस्य सः । टुभिः टुः । स्वर० । अ ( प्र . ए . ) खो० । नामिनो रः । स्वर० । स्यादि ( स ए . ) डेरौ डित् । डित्वाट्टिलोपः । स्वर०। त्यद्, तद्, यद्, एतद्, अदस्, इदम्, द्वि, किं, युष्मद्, अस्मद् एवे त्यदादयः त्यदादेः शब्दस्य टेः ' अन्त्यस्वरादिष्टि: ' इवि संज्ञाप्रक्रियालक्षणायाष्टेः स्यादौ विभक्तौ परतोऽकारो भवति अनेन ' द्वि' इत्यस्प ' व' सर्वत्र । रूपये ओओओ । ततो रुपत्रये अद्धि (ष. द्वि० 1 स. द्वि.) ओसि एअय् । स्वर० । स्रो० । त्यदादीनां संबोधनाभावः । त्रिशब्द इति । इकारान्तः त्रिशब्दः त्रिसंख्यावाचकत्वात् नित्यं बहुवचनान्तः । बहुवचनमेव अन्ते यस्प सः (प्र. ब. ) त्रि+अस् इति स्थिते । एओ जसि एअय् । स्वर० । त्रय इति जातम् । (द्वि. ब. ) अम्शसो० । सो नः पुंसः । शसि । त्रीन् । त्रिभिः । त्रिभ्यः । त्रिभ्यः । आमि विशेषः पूर्वं नुडागमः, ततः । सूत्रम् । त्रेरयङ् । त्रिशब्दस्यायङादेशो भवति नामि परे 1 त्रेरयङ् । त्रि (प.ए.) ङिति उस्य । स्रो० भयङ् (म. ए. ) हसेपः० | नामिनो रः । सिद्धम् । त्रिशब्दस्य 'अय' इत्यादेशो भवति नुट्सहित आमि परे । ङकारोऽन्त्यादेशार्थः । ङिदन्त्यस्य वक्तव्यः । त्रयाणाम् । त्रिषु । कतिशब्दो नित्यं बहुवचनान्तस्त्रिषु सरूपः । कति जस् इति स्थिते । ङित् । ङकारेत् आदेशः अन्यस्य भवति इकारस्येत्यर्थः । नन्वत्र षष्ठी - निर्दिष्टस्येत्यनेनानन्तरस्यादेशमाप्तौ पुनन्दिन्तस्येति किमर्थमुक्तं तत्राह । गुरुः शिच्च सर्वस्येत्यनेन षष्ठीनिर्दिष्टस्पेत्यस्य बाधः । अयन्त्रित बहुक्षरत्वेन गुरुरादेश
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy