Book Title: Prakritpaingalam
Author(s): Bholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad
Catalog link: https://jainqq.org/explore/001440/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ प्राकृत ग्रंथ परिषद्, ग्रन्थाङ्क: २,४ प्राकृतपैंगलम् (संपादित पाठ, पाठांतर, हिन्दी अनुवाद, व्याख्या, टिप्पणी, तीन संस्कृत टीकायें और शब्दकोष सहित ) भाग : १-२ संपादक: डॉ. भोलाशंकर व्यास प्राध्यापक, हिंदी विभाग, काशी हिंदू विश्वविद्यालय प्रकाशिका प्राकृत ग्रन्थ परिषद् अहमदाबाद Page #2 -------------------------------------------------------------------------- ________________ प्राकृत ग्रंथ परिषद्, ग्रन्थाङ्क: २,४ प्राकृतपैंगलम् भाग - १,२ प्राकृत ग्रन्थ परिषद् अहमदाबाद Page #3 -------------------------------------------------------------------------- ________________ Page #4 -------------------------------------------------------------------------- ________________ Prakrit Text Society Series Nos. 2 & 4 GENERAL EDITORS V. S. Agrawala Dalsukh Malvania PRĀKRITA-PAINGALAN (A Text on Prākṣita and Apabhraísa Metres) PART:1-2 Edited by Dr. BHOLA SHANKER VYAS Deptt. of Hindi, Banaras Hindu University PRAKRIT TEXT SOCIETY Ahmedabad 2007 Page #5 -------------------------------------------------------------------------- ________________ Published by RAMANIK SHAH Secretary PRAKRIT TEXT SOCIETY Shree Vijay-Nemisurishwarji Jain Swadhyaya Mandir 12, Bhagatbaug Society, Sharada Mandir Road, Paldi, Ahmedabad-380007 Ph.: 26622465 Reprint : 2007 Price: Rs. 500/ Copies : 350 Available From: SARASWATI PUSTAK BHANDAR 112, Hathikhana, Ratan Pole, Ahmedabad-380 001 Printed by: KRISHNA GRAPHICS 966, Naranpura Old Village, Naranpura, Ahmedabad-380013 Ph.: 079-27494393 Page #6 -------------------------------------------------------------------------- ________________ प्राकृत ग्रंथ परिषद्, ग्रन्थाङ्क : २,४ प्राकृतपैंगलम् (संपादित पाठ, पाठांतर, हिन्दी अनुवाद, व्याख्या, टिप्पणी, तीन संस्कृत टीकायें और शब्दकोष सहित) भाग : १-२ संपादक : डॉ. भोलाशंकर व्यास प्राध्यापक, हिंदी विभाग, काशी हिंदू विश्वविद्यालय प्रकाशिका प्राकृत ग्रन्थ परिषद् अहमदाबाद Page #7 -------------------------------------------------------------------------- ________________ T UDOO www jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ समर्पण प्राकृतापभ्रंश छन्दःशास्त्र के महत्त्वपूर्ण ग्रन्थ प्राकृतपैंगलम् का यह तुलनात्मक अनुशीलन भारतीय संस्कृति तथा साहित्य अपूर्व अनुरागी एवं उपासक भारतीय गणतंत्र के माननीय राष्ट्रपति श्री डा. राजेन्द्रप्रसाद को श्रद्धापूर्वक समर्पित भोलाशंकर व्यास [7] Page #9 -------------------------------------------------------------------------- ________________ प्रकाशकीय डॉ. भोलाशंकर व्यास द्वारा संपादित प्राकृत-पैंगलम् ग्रंथ प्राकृत ग्रन्थ परिषद् द्वारा दो भागों में क्रमश: ई.स. १९५९ और १९६२ में प्रकाशित किया गया था। अंतिम कई वर्षों से ग्रंथ अप्राप्य हो चुका था। इसका पुनर्मुद्रण करते हुए हमें हर्ष हो रहा है। दोनों भाग एक ही जिल्द में एवं डबल डिमाई साईझ में प्रकाशित किये जा रहे हैं। प्राकृत ग्रन्थ परिषद् के मार्गदर्शक और परम हितचिन्तक प.प. आचार्यश्री विजयशीलचन्द्रसूरिजी म.सा. ने इस ग्रंथ के पुनर्मुद्रण के लिए हमें प्रेरित किया, प्रकाशन के लिए आर्थिक सहयोग भी दिलवाया और ग्रंथ के मुद्रण आदि का प्रबंध भी स्वयं किया - इस तरह यह पुनर्मुद्रण का संपूर्ण श्रेय आपश्री को जाता है। हम पू. आचार्यश्री के सदैव ऋणी रहेंगे। पू. आचार्यश्री की प्रेरणा से इस ग्रंथ के प्रकाशन के लिए श्री विश्वनंदिकर वासुपूज्यविहार जैन रिलीजीयस ट्रस्ट, अरुण सोसायटी, पालडी, अहमदाबाद ने संपूर्ण आर्थिक सहयोग दिया है। हम संस्था के ट्रस्टीओं का विशेष आभार मानते हैं। __ ग्रंथ का मुद्रणकार्य सुचारु रूप से संपन्न करने के लिए क्रिष्ना ग्राफिक्स प्रेस वाले श्री हरजीभाई एवं निःस्वार्थ रूपसे उत्तम प्रुफरीडींग करनेवाले श्री अश्विनभाई (सरस्वती पुस्तक भंडार) का भी आभार मानते हैं । दिनांक १७-६-२००७ रमणीक शाह अहमदाबाद मंत्री [8] Page #10 -------------------------------------------------------------------------- ________________ PREFACE The current of Indian literature has flown into three main streams, viz. Sanskrit, Pāli and Prakrit. Each of them witnessed an enormous range of creative activity. Sanskrit texts ranging in date from the Vedic to the classical period and belonging to almost all branches of literature have now been edited and published for more than a century beginning with the magnificent edition of the Rgveda by Prof. Max Muller. The Pāli literature devoted almost exclusively to the teaching and religion of the Buddha was even more lucky in that the Pāli Text Society of London planned and achieved its comprehensive publication in a systematic manner. Those editions of the Pali Vinaya, Sutta and Abhidhamma Pitakas and their commentaries are well known all the world over. The Prakrit literature presents an amazing phenomenon in the field of Indian literary activity. Prakrit as a dialect may have had its early beginnings about the seventh century B. C. From the time of Mahavira, the last Tirthankara who reorganised the Jaina religion and church in a most vital manner and infused new life into all its branches. We have certain evidence that he, like the Buddha, made use of the popular speech of his time as the medium of his religious activity. The original Jaina sacred literature or canon was in the Ardhamāgadhi form of Prakrit. It was compiled sometime later, but may be taken to have retained its pristine purity. The Prakrit language developed divergent local idioms of which some outstanding regional styles became in course of time the vehicle of varied literary activity. Amongst such Sauraseni, Mahārāshtri and Paisāchi occupied a place of honour. Of these the Mahārāshțri Prakrit was accepted as the standard medium of literary activity from about the first century. A. D. until almost to our own times. During this long period of twenty centuries a vast body of religious and secular literature came into existence in the Prakrit languages. This literature comprises an extensive stock of ancient commentaries of the Jaina religious canon or the Agamic literature on the one hand, and such creative works as poetry, drama, romance, stories as well as scientific treatises on Vyakarana, Kosha, Chhanda etc. on the other hand. This literature is of vast magnitude and the number of works of deserving merit may be about a thousand. Fortunately this literature is of intrinsic value as a perennial source of Indian literary and cultural history. As yet it has been but indifferently tapped and is awaiting proper publication. It may also be mentioned that the Prakrit literature is of abiding interest for tracing the origin and development of almost all the New-Indo-Aryan languages like Hindi, Gujarāti, Marāthi, Punjābi, Kāśmiri, Sindhi, Bārgāli, Uriyā, Assāmese, Nepāli. A national efffort for the study of Prakrit languages in all aspects and in proper historical perspective is of vital importance for a full understanding of the inexhaustible linguistic heritage of modern India. About the eighth century the Prakrit languages developed a new style known as Apabhramsa which has furnished the missing links between the Modern and the MiddleIndo-Aryan speeches. Luckily several hundred Apabhramśa texts have been recovered in recent years from the forgotten archieves of the Jaina temples. With a view to undertake the publication of this rich literature some co-ordinated efforts were needed in India. After the attainment of freedom, circumstances so moulded themselves rapidly as to lead to the foundation of a society under the name of the Prakrit Text Society, which was duly registered in 1953 with the following aims and objects: (1) To prepare and publish critical editions of Prakrit texts and commentaries and other works connected therewith. (2) To promote studies and research in Prakrit languages and literature. (3) To promote studies and research of such languages as are associated with Prakrit. [9] Page #11 -------------------------------------------------------------------------- ________________ (4) (a) To set up institutions or centres for promoting studies and research in Indian History and Culture with special reference to ancient Prakrit texts. (b) To set up Libraries and Museums for Prakrit manuscripts, paintings, coins, archaeo logical finds and other material of historical and cultural importance. (5) To preserve manuscripts discovered, or available in various Bhandars throughout India, by modern scientific means, inter alia photostat, microfilming, photography, lamination and other latest scientific methods. (6) To manage or enter into any other working arrangements with other Societies having any of their objects similar or allied to any of the objects of the Society. (7) To undertake such activities as are incidental and conducive, directly or indirectly, to and in furtherance of any of the above objects. From its inception the Prakrit Text Society was fortunate to receive the active support of His Excellency Dr. Rajendra Prasad, President, Republic of India, who very kindly consented to become its Chief Patron and also one of six Founder Members. The Society selected and important text named, "Angavijjā" as the first volume of its Prakrit Text Series. This was followed by another important text namely 'Prakrta-Paingalam' (Part I), a work on medieval Prākrit and Apabhraísa metres. It has been critically edited with three Sanskrit commentaries on the basis of the two earlier editions and further available manuscript material by Dr. Bhola Shaker Vyas, a distinguished member of the Hindi Department of the Banaras Hindu University. He has also added a Hindi translation with philological notes and a glossary of Prakrit and Apabhraíśa words. And now we are very much pleased to publish the second part of the same which comprises an Introduction by the editor containing a critical and comparative study of the language and metres of this important text. The programme of work undertaken by the Society involves considerable expenditure, towards which liberal grants have been made by the following Governments - Govt. of India Rs. 10,000 Madras Rs. 25,000 Assam Rs. 12,500 Mysore Rs. 5,000 Andhra Rs. 10,000 Orissa Rs. 12,500 Bihar Rs. 10,000 Punjab Rs. 25,000 Delhi Rs. 4,000 Rajasthan Rs. 15,000 Hyderabad Rs. 3,000 Saurashtra Rs. 1,250 Kerala Rs. 5,000 Travancore Cochin Rs. 2,500 Madhya Pradesh Rs. 22,500 Uttar Pradesh Rs. 25,000 Madhya Bharat Rs. 10,000 West Bengal Rs. 5,000 Maharashtra Rs. 5,000 To these have been added grants made by the following Trusts and individual philanthrophists :Sir Dorabji Tata Trust Rs. 10,000 Seth Lalbhai Dalpatbhai Trust Rs. 20,000 Seth Narottam Lalbhai Trust Rs. 10,000 Seth Kastrubhai Lalbhai Trust Rs. 8,000 Shri Ram Mills, Bombay Rs. 5,000 [10] Page #12 -------------------------------------------------------------------------- ________________ Shri Girdhar Lal Chhota Lal Rs. 5,000 Shri Tulsidas Kilachand ____Rs. 2,500 Shri Laharchand Lalluchand Rs. 1,000 Shri Nahalchand Lalluchand Rs. 1,000 Navjivan Mills Rs. 1,000 The Society records its expression of profound gratefulness to all these donors for their generous grants-in-aid to the Society. The Society's indebtedness to its Chief Patron Dr. Rajendra Prasad has been of the highest value and a constant source of guidance and inspiration in its work. VARANASI, 9th February, 1962 VASUDEVA S. AGRAWALA DALSUKH MALAVANIA General Editors. - - - - - - - आर्थिक सहयोग श्रीविश्वनन्दीकर वासुपूज्यविहार जैन रिलीजीयस ट्रस्ट, अरुण सोसायटी, पालडी, अहमदाबाद-७ सहयोग के लिए हम कृतज्ञ हैं । - प्रा. टे. सो. - - - - - - - - - - - - - - - - - - - - - - - - [11] Page #13 -------------------------------------------------------------------------- ________________ FOREWORD (Vol. 2) In part 1 of the Präkrita-Paingalam published as Volume 2 of the Prakrit Text Series, the text with a Hindi commentary and three Sanskrit commentaries, viz. “Pradipa" of Lakshminātha Bhatta (1600 A.D.), Pingala-prakāśa" of Vamsidhara (1642 A.D.) and “Pingala-Sära-Vikāśini" of Ravikara, (14th century), was printed. It was then promised that full details of the critical apparatus, of the available commentaries on the P-P, its place in the literature of Old Hindi, a critical appraisal of the linguistic material preserved in it and an extended examination of the Varnika and Mātrika metres dealt with in the text, would be presented in part II Which was projected to be published at no distant date. Happily the Editor Dr. Bhola Shanker Vyas has been able to keep his word and the supplementary volume of the Prākṣita-Paingalam is thus being issued by the Prakrit Text Society. Dr. Vyas has discussed the period when the Prākṣita-Paingalam would have been compiled, and he seems to be right in dating it sometime after Hammira (1300 A.D.) and near about the first quarter of the fourteenth century A.D. As we pointed out before in the Preface to Part I, the eight verses in the Prākrita-Paingalam about the exploits and bravery of king Hammira of Chittor appear to have been taken from a well-known literary source, viz. the Hammira-Raso which is traditionally ascribed to the poet Sārngadhara and of which the original is no longer preserved. Ravikara was the son of Harihara, as recorded in the concluding verses of the Pingalasāra-vikāśini commentary. In the Prākrita-Paingalam itself we find reference to a poet named Haribamha or Hariharabamha (verses 108 and 115), both of which seems to be later interpolations in the original text. Verse 107 of which verse 108 in an illustration, has been explicitly mentioned to be an interpolation by Vassidhara, author of the Pingala-Prakāśa commentary. It seems that some one else grafted these two verses on the original text of the Prākrita-Paingalam. It may have been the work of Harihara, father of Ravikara, who may be held responsible for retouching the text of the Präkrita-Paingalam. As Harihara was the Dharmadhikäri of Mahārāja Kirtti Simha of Mithila (1390-1400 A.D.), the date of the PräkritaPaingalam may reasonably be pushed back by about fifty years or so. This is also indicated by the fact that Ravikara mentions an earlier commentary on the Präkrita-Paingalam, which gives scope for the elapsing of the above stated period between the date of the original composition and the compiling of Ravikara's commentary. It must, however, be stated that as yet no weighty evidence regarding the author of this important text is forthcoming, and we are therefore left with precarious surmises. The present edition, has been based on the two printed editions of Bombay and Calcutta in the Kavyamala and Bibliotheca Indica Series respectively, and on five MSS., of which three are new discoveries, viz., C and D from the Jaina Upāśraya, Ramghat, Varanasi, and O from the Oriental Institute, Baroda. The family relationship of the available MSS. has been discussed in detail by the Editor (pp. 37-39). In a study of the nature of the Avahatta language recorded in the Prākrita-Paingalam it has been shown that it represents the Western Old Hindi, and not its Eastern variety, as Jacobi had taken. Dr. S. N. Ghoshal of Calcutta has also been engaged for some years on a critical text and study of the Prākrita-Paingalam, and according to his paper in the Indian Historical Quarterly (March 1957), he is said to have discovered 7 new MSS., out of which three are new ones and the rest are those used by Shri Chandra Mohan Ghosha in his edition. These have been designated as the Eastern MSS., and we expect that his projected edition of the text will send scholars to a fresh examination of the linguistic material preserved in this very important work. Meanwhile the present edition of the Prakrit Text Society containing the text, Hindi translation, three Sanskrit commentaries out of the six that are available, and an extended investigation of the language and metres of the Prākrita-Paingalam should fulfil a long felt need of students in the Universities and of scholars of middle and New IndoAryan alike. Banaras Hindu University V. S. AGRAWALA 9-2-62 [12] Page #14 -------------------------------------------------------------------------- ________________ निवेदन हिंदी भाषा और साहित्य के अध्ययन में 'प्राकृतपैंगलम्' का महत्त्व प्रायः सभी विद्वानों ने स्वीकार किया है। आदिकालीन साहित्य का यह संग्रह-ग्रंथ भाषा, साहित्य, और छन्द:परम्परा की दृष्टि से अत्यधिक महत्त्वपूर्ण है। हेमचंद्र के व्याकरण में उपलब्ध परिनिष्ठित अपभ्रंश तथा मध्यकालीन ब्रजभाषा के बीच की कड़ी के तौर पर इसका संकेत तेस्सितोरी, डा० चाटुा आदि विद्वानों ने समय समय पर किया है, और प्राकृतपैंगलम् को हिंदी साहित्य के इतिहास में आचार्य शुक्ल ने समाविष्ट कर पुरानी हिंदी के वीरगाथाकालीन साहित्य में इसकी गणना करने का दिनिर्देश किया है। राहुल जी ने सबसे पहले 'हिंदी काव्यधारा' में प्राकृतपैंगलम् में संगृहीत पुरानी हिंदी मुक्तक पद्यों को हिंदी पाठकों के सामने रख कर कहा था; 'ये तुम्हारे ही कवि हैं, इन्हें न भुला देना।' इस ग्रंथ का शीर्षक प्राकृतपैंगलम् कुछ ऐसा है, कि हिंदी के विद्वान् बरसों तक इसे हिंदी से बाहर की चीज समझते रहे और शायद कुछ लोगों की अभी तक यही राय बनी हुई हो । जैसा कि मैने अनुशीलन में बताया है, विद्यापति से पुरानी, आदिकालीन हिंदी साहित्य की परम्परा यहीं सुरक्षित है। __'प्राकृतगलम्' का भाषाशास्त्रीय महत्त्व इसलिये है कि पुरानी पश्चिमी हिंदी के निदर्शन सबसे पहले यहीं मिलते हैं । विद्यापति की 'कीर्तिलता' की भाषा से भी 'प्राकृतपैंगलम्' के कई उदाहरणों की भाषा आगे बढ़ी हुई है। वैसे नव्य भाषाशास्त्री प्रायः विवरणात्मक या 'सिन्क्रोनिक' भाषाशास्त्र पर ज्यादा जोर देते हैं, फिर भी तुलनात्मक एवं ऐतिहासिक या 'डाइक्रोनिक' भाषाशास्त्र के महत्त्व से इन्कार नहीं किया जा सकता । पुरानी हिंदी का भाषाशास्त्रीय अध्ययन आज की पूरबी राजस्थानी, ब्रजभाषा, कन्नौजी, बुन्देली, खड़ी बोली आदि के विवरणात्मक अध्ययन के लिए महत्त्वपूर्ण पृष्ठभूमि का काम करेगा। इसलिये मैंने अनुशीलन में प्राकृतपैंगलम् की भाषा का अध्ययन करते समय प्राकृत, अपभ्रंश, पश्चिमी और पूरबी हिंदी विभाषायें, तथा गुजराती, राजस्थानी, भोजपुरी, मैथिली, बँगला जैसी अन्य नव्य भारतीय आर्य भाषाओं को परिपार्श्व में रखने का प्रयत्न किया है। संदेशरासक जैसी उत्तर अपभ्रंश (लेटर अपभ्रंश) कृतियाँ, उक्तिव्यक्ति, वर्णरत्नाकर जैसे पुरानी पूरबी हिंदी के ग्रंथ, तथा कान्हडदेप्रबंध, ढोल मारूरा दोहा जैसी जूनी राजस्थानीगुजराती कृतियों की भाषा तथा मध्यकालीन ब्रज, अवधी और दक्खिनी हिंदी का प्राकृतपैंगलम् की भाषा के साथ तुलनात्मक अनुशीलन उपस्थित किया गया है। पुरानी पश्चिमी हिंदी को इतने विस्तृत परिवेश से रखकर देखे बिना हम विषय के साथ न्याय भी नहीं कर सकते ।। 'प्राकृतपैंगलम्' का दूसरा महत्त्व हिन्दी छन्दःशास्त्र की दृष्टि से है। मानों प्राकृतपैंगलम् की छन्दःपरम्परा को ज्यों का त्यों मध्यकालीन हिन्दी छन्दःशास्त्रियों ने अपना लिया है। केशव, सुखदेव मिश्र, भिखारीदास, गदाधर आदि हिंदी छंदःशास्त्रियों के लक्षणों पर ही नहीं, छन्दों की बदलती रूप-सज्जा पर भी प्राकृतपैंगलम् या उसकी छंद:परम्परा का गहरा असर है। इतना होने पर भी इनमें से अधिकांश छन्दों की परम्परा इतनी पुरानी है कि उसकी जड़ें, स्वयंभू और हेमचन्द्र तक ही नहीं, इससे भी गहरी जान पड़ती हैं । सवैया जैसे छन्दों की कहानी का पता तो 'प्राकृतपैंगलम्' को देखे बिना चल ही नहीं सकेगा । इतना ही नहीं, घनाक्षरी के विकास पर भी 'प्राकृतपैंगलम्' अप्रत्यक्ष संकेत तो कर ही सकता है कि तब तक घनाक्षरी के मध्ययुगीन रूप का जन्म न हो पाया था । 'प्राकृतपैंगलम्' के छन्दःशास्त्रीय अनुशीलन में 'प्राकृतपैंगलम्' के छन्दोविवेचन को केन्द्र (nucleus) बनाकर प्राकृत और अपभ्रंश कविता से लेकर हिंदी कविता तक के प्रमुख मात्रिक और वर्णिक छंदों की बदलती शक्ल की ऐतिहासिक, शास्त्रीय तथा तुलनात्मक कहानी मिलेगी। 'प्राकृतपैंगलम्' का तीसरा महत्त्व शुद्ध साहित्यिक है। इसमें उदाहृत अनेक पद्य आदिकालीन हिन्दी साहित्य की मुक्तक काव्यपरम्परा की मजबूत कड़ी हैं, इसका संकेत भी अनुशीलन में मिलेगा । इसके साहित्यिक महत्त्व के बारे में मुझे राहुल जी के इन शब्दों के अलावा और कुछ नहीं कहना है; "काल ने बड़ी बेदर्दी से हमारे पुराने कवियों की छंटाई की है। जाने कितने उच्च कवियों से आज हम वंचित हैं । लेकिन इस छंटाई के बाद जो कुछ हमारे पास बचकर चला आया है, उसकी कद्र और रक्षा करना हमारा कर्तव्य है। ऐसा करके ही हम अपने पूर्वजों का [13] Page #15 -------------------------------------------------------------------------- ________________ उत्तराधिकारी होने का दावा कर सकते हैं।' 'प्राकृतपैंगलम्' के अध्ययन में प्रमुख बाधा इसके व्यवस्थित संपादित संस्करण के अभाव की थी। बिब्लोथिका इंडिका तथा निर्णयसागर वाले (बहुत पुराने पड़े) संस्करणों के बावजूद हिन्दी पाठक के लिए यह दुरंत और दुर्गम कान्तार था। मैने इसके व्यवस्थित संपादित संस्करण की आवश्यकता का अनुभव कर नये मिले हस्तलेखों के आधार पर नये सिरे से संपादन कर पाठकों की सुविधा के लिये हिन्दी व्याख्या और भाषाशास्त्रीय व्युत्पत्तिपरक टिप्पणियाँ देना जरूरी समझा । अतः ग्रंथ के प्रथम भाग में इसका सुसंपादित संस्करण, व्याख्या, टिप्पणी, प्रमुख संस्कृत टीकायें और शब्दकोष का प्रकाशन किया गया है । आशा है, इससे यह ग्रन्थ हिंदी भाषा और साहित्य के अनुसंधित्सुओं के लिए अधिक सुलभ हो सकेगा। प्राकृतपैगलम् के अनुशीलन तथा संपादित संस्करण में मुझे पिशेल, याकोबी, डा० चाटुा, डा० भायाणी, डा० वेलणकर, डा० टगारे जैसे अनेक विद्वानों के बहुमूल्य विचारों से सदा प्रेरणा मिलती रही है; मैं उनका कृतज्ञ हूँ । इस ग्रंथ को प्राकृत टेक्स्ट सोसायटी से प्रकाशित कर आदरणीय पं० दलसुखभाई मालवणिया तथा श्रद्धेय डा० वासुदेवशरण अग्रवाल ने जो स्नेह और कृपा प्रदर्शित की, उसके लिये मैं हृदय से उनका आभारी हूँ। पिछले पाँच वर्ष से 'प्राकृतपैंगलम्' संबंधी शोध-खोज में जुटे रहने पर भी, इस गंभीर और बहुमुखी विषय के साथ पूरी तौर पर न्याय करने में त्रुटि हो जाना स्वाभाविक है, इसलिये मैं भाषाशास्त्र तथा छंदःशास्त्र के अधिकारी विद्वानों के सुझावों का सदा स्वागत करूँगा। भोलाशंकर व्यास [14] Page #16 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका भाग-१ (१) मात्रावृत्त पद्यसंख्या ७ १०-११ १२-१३ o १५-१७ १८-२० २१-२२ २३-२७ २८-२९ ९-१० १०-११ ११ ११-१२ विषय मगलाचरण गुरुलघुसंज्ञा छन्दोभंग दोष मात्रागण भेज मात्राप्रस्तार षट्कल, पंचकल, चतुष्कल नाम त्रिकल नाम द्विकल प्रथम-द्वितीय प्रस्तार चतुष्कल भेद पंचकल भेद पंचकल चतुष्कल के सामान्य नाम एकगुरु के नाम एकलघु के नाम वर्णगण नाम, देवता गण मैत्री, गणकल द्विगणविचार मात्रा-उद्दिष्ट-नष्ट वर्ण-उद्दिष्ठ नष्ट वर्णमेरु, वर्णपताका मात्रामेरु, मात्रापताका वृत्त लघुगुरुज्ञान सकलप्रस्तार संख्या गाथाप्रकरण गाहू गाहा (गाथा) गाथाभेद गाथा पठनप्रकार गाथा में जगणप्रयोग गाथा के ब्राह्मणी आदि भेद गाथा दोष विग्गाहा ३१-३२ ३३-३४ ३५-३६ ३७-३८ ३९-४१ ४२-४३ ४४-४५ ४६-४८ १८-१९ २०-२२ २२-२४ २४-२६ ५२-५३ ५४-५७ ५८-६१ २९-३० ३०-३१ ६६-६७ ३३-३४ [15] Page #17 -------------------------------------------------------------------------- ________________ ६८-६९ ७०-७१ ७३-७७ ३४-३५ ३५-३६ ३६-३८ ३९ ७८-७९ ८०-८३ ४०-४१ ८४-८५ ८६-९० ९१-९३ ९४-९६ ९७-९८ ९९-१०४ १०५-१०८ क ४१ ४२-४४ ४४-४७ ४७-४८ ४८-४९ ५०-५१ ५२-५५ १०९ ५६-५९ उग्गाहा गाहिणी-सिंहिणी खंधा (खंधआ) प्रकरण दोहा दोहाभेद दोहा दोष, दोहा उट्टवनिका रसिका, रसिकाभेद रोला, रोलाभेद गंधाण चउपइआ घत्ता, घत्तानंद छप्पअ (छप्पय) प्रकरण काव्यलक्षण छप्पय भेद, दोषादि उल्लाल छप्पय उदाहरण, भेद, प्रस्तारादि पज्झडिआ अडिल्ला पादाकुलक चउबोला रड्डा, रड्डाभेद पउमावती (पद्मावती) कुंडलिआ (कुंडलिया) गअणंग (गगनांग) दोअइ (द्विपदी) झुल्लण (झूलना) खंजा सिखा ६०-६२ ६२-६३ ६४ ११०-११७ ११८ ११९-१२४ १२५-१२७ १२७-१२८ १२९-१३० १३१-१३२ १३३-१३५, १३६-१४३ १४४-१४५ १४६-१४८ १४९-१५१ १५२-१५५ १५६-१५७ १५८-१६० १६१-१६३ १६४-१६६ १६७-१६९ १७०-१७१ १७२-१७४ १७५-१७६ १७७-१७८ १७९-१८० १८१-१८२ १८३-१८५ ६६-६९ ६९ ७०-७२ ७२-७३ ७३-७४ ७४-७५ ७६-७७ ७७--७८ ७९-८० माला ८०-८१ चुलिआला सोद्धा हाकलि मधुभार अहीर (आभीर) दंडअल दीपक सिंहावलोक ८४-८५ ८६ ८६-८७ [16] Page #18 -------------------------------------------------------------------------- ________________ ८७-८८ ८८-९० पवंगम (प्लवंगम) लीलावई (लीलावती) तिभंगी (त्रिभंगी) दुम्मिला (दुर्मिला) हीर जलहरण मअणहरा (मदनगृह) मरहट्ठा १८६-१८८ १८९-१९३ १९४-१९५ १९६-१९८ १९९-२०१ २०२-२०४ २०५-२०७ २०८-२०९ ९४-९५ ९५-९६ (२) वर्णवृत्त सिरी (श्री) काम महु (मधु) मही सारु ताली पिआ (प्रिया) ससी (शशी) रमण पंचाल (पांचाल) मइंद (मृगेन्द्र) मंदर कमल तिण्णा (तीर्णा) धारी णगाणिआ (नगाणिका) संमोहा ३-४ ५-६ ७-८ ९-१० ११-१२ १३-१४ १५-१६ १७-१८ १९-२० २१-२२ २३-२४ २५-२६ २७-२८ २९-३० ३१-३२ ३३-३४ ३५-३६ ३७-३८ ३९-४० ४१-४२ ४३-४४ ४५-४६ ४७-४९ ५२-५३ ५०-५१ ५४-५५ ५६-५७ १०० १००-१०१ १०१ १०१-१०२ १०२ १०३ १०३ १०४ १०४ १०४-१०५ १०५ १०५-१०६ १०६ १०६-१०७ १०७ १०७-१०८ १०८ १०८-१०९ १०९ १०९-११० ११० १११ १११ ११२ ११२-११३ हारी हंस जमक (यमक) सेस (शेष) तिल्ल (तिल) विजोहा चउरंसा मंथाण संखणारी मालती दमणक [17] Page #19 -------------------------------------------------------------------------- ________________ ११४ समाणिआ (समानिका) सुवास करहंच सीसरूपक विज्जुमाला (विद्युन्माला) पमाणिआ (प्रमाणिका) मल्लिआ (मल्लिका) ११५ ११५-११६ ११६ ११६-११७ ११७ ११७-११८ ११८ तुंग कमल महालच्छी (महालक्ष्मी) सारंगिका पाइत्ता कमला ११९ ११९-१२० १२० बिब १२१ १२१ तोमर रूपमाला संजुत्ता चंपकमाला सारवई सुसमा अमिअगई (अमृतगति) बंधु ५८-५९ ६०-६१ ६२-६३ ६४-६५ ६६-६७ ६८-६९ ७०-७१ ७२-७३ ७४-७५ ७६-७७ ७८-७९ ८०-८१ ८२-८३ ८४-८५ ८६-८७ ८८-८९ ९०-९१ ९२-९३ ९४-९५ ९६-९७ ९८-९९ १००-१०१ १०२-१०३ १०४-१०५ १०६-१०७ १०८-१०९ ११०-१११ ११२-११३ ११४-११५ ११६-११७ ११८-१२१ १२२-१२३ १२४-१२६ १२७-१२८ १२९-१३० १३१-१३२ १३३-१३४ १३५-१३६ [18] १२२ १२२-१२३ १२३-१२४ १२४ १२५ १२५ १२६ १२६-१२७ सुमुही १२७ दोधअ (दोधक) सालिणी (शालिनी) दमणक सेणिआ (सेनिका) मालती इदवज्जा (इन्वज्रा) उविंदवज्जा (उपेन्द्रवज्रा) उपजाइ (उपजाति) विज्जाहर (विद्याधर) भुअंगपआत (भुजंगप्रयात) लच्छोहर (लक्ष्मीधर) तोटक सारंगरूअक्क (सारंगरूपक) मोत्तिअदाम (मौक्तिकदाम) मोदअ (मोदक) १२८ १२८-१२९ १२९ १२९-१३० १३० १३१ १३१-१३२ १३२ १३३ १३३-१३४ १३४ १३५ १३६ Page #20 -------------------------------------------------------------------------- ________________ १३६ १३७ तरलणअणि सुंदरी माआ (माया) तारअ (तारक) १३७-१३८ १३८ १३९ १३९-१४० १४०-१४१ १४१ १४२ पंकावली वसंततिलआ (वसंततिलका) चक्कपण (चक्रपद) भमरावलि (भ्रमरावलि) सारंगिका चामर णिसिपाल (निसिपाल) मणोहंस (मनोहंस) मालिणी (मालिनी) सरभ (शरम) णराच (नाराच) लील (णील) चंचला ब्रह्मरुअअ (ब्रह्मरूपक) पुहवि (पृथ्वी) मालाहर (मालाधर) मंजीरा किलाचक्क (कीडाचक्र) चच्चरी (चर्चरी) सद्लसट्टा, सादूलविक्कीडिअ (शार्दूलसट्टक) चंदमल (चंद्रमाला) धवलांग संभु (शंभु) गीता गंडका सद्धरा ((स्रग्धरा) णरेंद्र (नरेंद्र) हंसी १३७-१३८ १३९-१४० १४१-१४२ १४३-१४४ १४५-१४७ १४८-१४९ १५०-१५१ १५२-१५३ १५४-१५५ १५६-१५७ १५८-१५९ १६०-१६१ १६२-१६२ १६४-१६५ १६६-१६७ १६८-१६९ १७०-१७१ १७२-१७३ १७४-१७५ १७६-१७७ १७८-१७९ १८०-१८१ १८२-१८३ १८४-१८५ १८६-१८९ १९०-१९१ १९२-१९३ १९४-१९५ १९६-१९७ १९८-१९९ २००-२०१ २०२-२०३ २०४-२०५ २०६-२०७ २०८-२०९ २१०-२११ २१२-२१३ २१४-२१५ १४२-१४३ १४३ १४४ १४५ १४५-१४६ १४६ २४६-१४७ १४७-१४८ १४८-१४९ १४९-१५० १५० १५१ १५२ १५२-१५३ १५३-१५४ १५४-१५५ १५६ १५७ १५८ १५९ १६० १६०-१६१ १६१ १६२ सुंदरी १६३ दुम्मिला किरीट सालूर (शालूर) तिअभंगी (त्रिभंगी) १६४ १६५ १६६ १६७ [19] Page #21 -------------------------------------------------------------------------- ________________ ३६१-३८० भाग-२ भूमिका प्राकृतपैंगलम्-परिचय-संग्रहकाल-अन्तःसाक्ष्य-बहि:साक्ष्य-प्राकृतपैंगलम् का संग्राहक-प्राकृतपैंगलम् की उपलब्ध टीकायें-प्रस्तुत संस्करण की आधारभूत सामग्री-हस्तलेखों का परस्पर संबंध. हिंदी साहित्य में प्राकृतपैंगलम् का स्थान हिंदी साहित्य का आदिकाल और प्राकृतपैंगलम्-ऐतिहासिक तथा सामाजिक परिपार्श्व-प्राकृतपैंगलम् में उद्धृत पुरानी हिंदी के कवि-स्तोत्र मुक्तक-राजप्रशस्ति मुक्तक-शृंगारी मुक्तक-प्राकृतपैंगलम् के पद्यों की अभिव्यंजना शैली. ३८१-३९४ ३९५-४१९ ४२०-४५० प्राकृतपैंगलम् का भाषाशास्त्रीय अनुशीलन प्राकृतगलम् की पुरानी पश्चिमी हिंदी पुरानी हिंदी का उदय-मध्यकालीन भारतीय आर्य भाषा का परिचय-संक्रांतिकालीन भाषा और परवर्ती अपभ्रंश-प्राकृतपैंगलम्, अपभ्रंश और अवहट्ठ-क्या प्राकृतपैंगलम् की भाषा पूरबी अवहट्ठ है ? - प्राकृतपैंगलम् और पुरानी पूरबी राजस्थानी-पिंगल बनाम डिंगल-प्राकृतपैंगलम् की भाषा पुरानी ब्रज की मिश्रित साहित्यिक शैली है - प्राकृतपैंगलम् में नव्य भारतीय आर्य भाषा के छुटपुट चिह्न. ध्वनिविचार लिपि-शैली और ध्वनियाँ-अनुस्वार तथा अनुनासिक-य-ध्वनि तथा य-श्रुति-व-श्रुति-व, ब तथा व का लिपीकरण-ण-न का भेद-उत्क्षित प्रतिवेष्टित ध्वनियों का अनुमान-संयुक्त महाप्राण स्पर्श ध्वनियाँ स्वरमध्यगत प्राणध्वनि (ह)-ध्वनिपरिवर्तन-छन्दोजनित परिवर्तन-स्वरपरिवर्तन-ऋ-ध्वनि का विकास-मात्रासंबंधी परिवर्तन-गुणसंबंधी परिवर्तन-उवृत्त स्वरों की स्थिति-व्यंजनपरिवर्तन संयुक्त व्यञ्जनों का विकास-व्यञ्जनद्वित्व का सरलीकरण. पद-विचार रचनात्मक प्रत्यय-उपसर्ग-प्रातिपदिक-लिंग-विधान-वचन-कर्ता कारक ए० व०-संबोधन ए० व०-कर्म ए० व०-करण ए० व०-संप्रदान-संबंध ए० व०-अधिकरण ए० व०-कर्ता-कर्म-संबोधन ब० व० -करण-अधिकरण ब० व०सम्प्रदान-संबंध ब० व०-विशेषण-सर्वनाम-परसर्ग-संख्यावाचक शब्द-धातु क्रियापद तथा गण-वर्तमान निर्देशक प्रकार-आज्ञा प्रकार-भविष्यत्काल-भूतकालविधिप्रकार-कर्मवाच्य रूप-णिजंतरूप-नामधातु-वर्तमानकालिक कृदंत-कर्मवाच्य भूतकालिक कृदंत भविष्यत्कालिक कर्मवाच्य कृदंत-पूर्वकालिक क्रियारूप-क्रियाविशेषण तथा अव्यय-समास. वाक्य-विचार वाक्य और वाक्यांश-प्राकृतपैंगलम् की वाक्यगत प्रक्रिया-कर्ता-कर्म, क्रिया आदि पदों का वाक्यगत . प्रयोग-निष्ठा प्रत्ययों का समापिका क्रिया के रूप में प्रयोग-संयुक्त वाक्य, शब्दसमूह नव्य भारतीय आर्य भाषा का शब्दसमूह-न० भा० आ० और ध्वन्यनुकरणात्मक शब्द-प्राकृतपैंगलम् के तत्सम और अर्धतत्सम शब्द-प्राकृतपैंगलम् के तद्भव शब्द-प्रा० पैं० में देशी शब्द तथा धातुप्राकृतपैंगलम् में विदेशी शब्द. ४५१-५०० ५०१-५०४ ५०५-५०९ [20] Page #22 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् का छन्दः शास्त्रीय अनुशीलन प्रास्ताविक काव्य, छंद और संगीत - छंदोयोजना और लय-अक्षर और मात्रा का लघु-गुरु विधान-छंदों में यति-नियम- मात्रिक छंदों में यति-विधान तुक अथवा अन्त्यानुप्रास. संस्कृत, प्राकृतापभ्रंश और हिंदी छंद: परंपरा वैदिक छंद:परंपरा - शास्त्रीय संस्कृत छंदः परम्परा - प्राकृत छंदपरम्परा - अपभ्रंश छंदः परम्परा - हिंदी छन्दः परम्परा. संस्कृत, प्राकृतापभ्रंश और हिंदी छंदःशास्त्र संस्कृत छंदशास्त्र-संस्कृत छंदः शास्त्र की लक्षण पद्धतियाँ- प्राकृत तथा अपभ्रंश छन्दःशास्त्र-गाथालक्षणवृत्तजातिसमुच्चय- स्वयंभूच्छन्दस् - छंदः शेखर- छन्दोनुशासन - कविदर्पण- प्राकृतपैंगलम् - छंद: कोशप्राकृतपैंगलम् और हिंदी छन्दःशास्त्र. प्राकृतपैंगलम् के छंदो का अनुशीलन प्राकृतपैंगलम् और वर्णिक वृत्त परम्परा - प्राकृतपैंगलम् और मात्रिक छन्द प्राकृत छंदः परम्परा का दाय गाथा छन्द तथा उसके प्ररोह-गाहू, विगाथा, उद्गाथा, गाथिनी, सिंहिनी - स्कंधक अपभ्रंश और पुरानी हिंदी के छंद द्विपदी - माला - उल्लाला - घत्ता छंदों का वर्गीकरण - द्विपदी छंद घत्तानंद झूलणा सममात्रिक चतुष्पदी पज्झटिका अडिल्ला - सिंहावलोकित - चौपैया मरहट्ठा पद्मावती - दण्डकल (जनहरण) - त्रिभंगी ( मात्रिक) – मदनगृह - सममात्रिक षट्पदी - रसिका दोहा सोरठा चुलियाला चौबोला - मिश्रित छंद खंजा शिखा मधुभार - दीपक – हाकलि - पादाकुलक हीर - रोला गंधाण हरिगीतागगनांग - लीलावती अर्धसम चतुष्पदी दुर्मिल (मात्रिक) - जलहरण - - कुंडलिया छप्पय - रड्डा मध्ययुगीन हिंदी काव्यपरम्परा के दो प्रमुख छंद सवैया छंद का उद्भव और विकास उपसंहार - - - - - - — - - 1 - घनाक्षरी और उसके भेद [21] — - - — - - ५१०-५२८ ५२९-५४२ ५४३-५६४ ५६५-५७० ५७१-५७४ ५७५-६४५ ६४६-६५४ ६५५-६५६ Page #23 -------------------------------------------------------------------------- ________________ संकेत-पत्र पं० ज, द आदि पू० अप० अप० अ.पु०, अन्य पु० अर्धमा०, अ.मा. अव० अवे० अस० आ० भा० यू० उक्तिव्यक्ति उडि० उ० पु० ए० व० कर्ता कर्म करण ख० बो० गुज० द्वि० व० उदासीन स्वर उदासीन स्वर का दीर्घ उच्चारण | प० अप० विवृत ए, प० हि० सोष्म द् सोष्म व सोष्म व्यंजन बराबर है, प्रा० पैं० धातु चिह्न, प्रा० भा० आ० कल्पित रूप पु० उत्पन्न हुआ है पु० हि० उत्पन्न करता है अपभ्रंश पू० राज अन्य पुरुष पै० अर्धमागधी ब० व० अवधी ब्रज०, ब्र० अवेस्ता बिहा० असमिया भूतका० कृदंत आदिम भारत यूरोपीय म० पु० उक्तिव्यक्तिप्रकरण म० भा० आ० उड़िया महा० मा० उत्तम पुरुष एकवचन मार० मै० कर्ता कारक कर्मकारक राज० करण कारक खड़ी बोली शौ० अप० द्विवचन सम्प्र० संबंध नव्य भारतीय आर्य भाषा स्त्री०, स्त्री लि. नपुंसकलिंग हेम० पंजाबी पश्चिमी अपभ्रंश पश्चिमी हिंदी पृष्ठ संख्या पालि प्राकृत प्राकृतपैंगलम् प्राचीन भारतीय आर्य भाषा पुल्लिंग पुरानी हिंदी पूरबी अपभ्रंश पूरबी राजस्थानी पैशाची बहुवचन ब्रजभाषा बिहारी भाषा भूतकालिक कृदंत मध्यम पुरुष मध्यकालीन भारतीय आर्य भाषा महाराष्ट्री प्राकृत मागधी मारवाड़ी मैथिली राजस्थानी वर्तमान शौरसेनी प्राकृत शौरसेनी अप० संस्कृत सम्प्रदान कारक संबंध कारक स्त्रीलिंग हेमचन्द्र वर्त० शौ० गुजराती सं० ३० देखिए न० भा० आ० न० पुं० [22] Page #24 -------------------------------------------------------------------------- ________________ पारपार महाधिकालमरली पा भारत काल मागिलतिया मज पसाबुनपा १ वरण की संयुक्डगनी हा लहार सह-अलागीमहा। मार कर दितिया अपहराम-कामना सांगारी गति एकुदमा कत्यावसतपरावमा लह रो- ही- परिस अचानचिताच तरुणि च हरवम्मिणियाविजधारवाद जहियाविरुद्ध जना मजारमोबसे संपितविहासंभा मोगा तो इस लाल-हरकत नसा समज सर विकारंजारा भारतानहानि सहजेठ न चलातावलन्त । बसि तुलणाकील सी उपग्लेरताना हो विसवालमीरापर C हस्तलेख का प्रथम पृष्ठ 1123] C हस्तलेख का अन्तिम पृष्ठ अनियतिपादपाल समाली गारांचलालातिनालायचरूमा। वाए। प्रवी-मानी हर मनीरामाणकाताछदावाहसकरा सिकंद-मालाधर धवनंगा सीता राकासष्ट्ररी । रेदारसा सुदामा मलासपोह-किराना छेदाले विद्या भैगी सालरा कर पिंगलबार इंदवरणीकासवनमा ताना तिवणेही समूसमानायचा सविता समयबर तकदिर जपाशीर।। Page #25 -------------------------------------------------------------------------- ________________ सोयात्रिका पिंगलास्या वेष पारा निदीमोनोमिनि विविधमान सागरपारवतः शिगसमतस्यमाविमल निस्यानेलायत्रयाण নাত্ৰিবি সহ हारावली विः बिमलमहिलामा क्रियामा एएगाश्रीयुकत्यानमन्विायनमः॥डोविविदमन्नसायरयारंयनोविविमलमहल। वधर्म साया जो नागा सर पिंगलार अनि महादी संयुक्तयश विज्युको पतितः वचरणाने यहर्मशासतरमो मा सोपिलोड दीदोसचन्नयरो बिद्धयामिछोवरणते सो बक्रहिमानः सगुसः अन्यालघुसवति शुक्ष्.एककलाएक मानः कये या त्याग हाना हाली पर गुरुवंकडमनो अमोलदोश्सवलो माई रुपने दिमो झिलोअबहनोद व एवंविधमकामयंती सागोरी गृधलकरानि हळद: ऊनायि संयुक्तापरवर्णी लघु सवति देवभिनयका उदाहरणेमा दो संतुंकामंतीसा गोरीजहिलन्त्रणकुणएकविसंडनयरो वसोलहोइदंसोण दृश्यते परि सनिधिनधैर्य नरुणि कटानिन्न उम्गादा इकारदिकारी बिंयुक्तो एकारकरी कह रिकसऽनिशक्षित कणिकायम्मिलितं ध दिशारा बिनाए सुधा चौकेवलौवावस्म मिलितो अपिलयु रेफहकारोव्यंकानेवणेमियो असेयमपि भवति सविसाव्ययग्या ५ हेमानिनि मानेन चलमिलिग्राचिन रहतंकणकोपरे संविदासविदासय माणिणिमाण त्रिदोहाविक्षमवरणेऽकारहिकारयोलपत्रयौवामानात माहितीयवरोएक, मालदा हा द. रोकारयोस्मघाऊकारमुक्तस्यैकोरस्यायिलयमावाससमपाद बाजवंति।। [24] गेवरे D हस्तलेख का प्रथम पृष्ठ Page #26 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् भाग - १ 11 SÅ: 11 प्राकृतपैंगलम् (मूल, पाठान्तर, व्याख्या और टिप्पणी ) प्रथम परिच्छेद मात्रावृत्तम् जो विविहमत्तसाअरपारं पत्तो वि विमलमइहेलं । पढमब्भासतरंडो, णाओ सो पिंगलो जअइ ॥ १ ॥ | गाथा | १. भारतीय ग्रन्थों की परिपाटी को वहन करते हुए प्राकृतपैंगल के संग्राहक ने आरम्भ में छन्दः शास्त्र के आदिम उद्भावक महर्षि पिंगल की वंदना करते हुए मंगलाचरण की अवतारणा की है। ग्रन्थ की निर्विघ्न परिसमाप्ति के लिए आदि में मंगलाचरण निबद्ध करना भारतीय कवि या ग्रंथकार अपना परम कर्तव्य समझता है 'जिन महर्षि पिंगल ने अपनी विमल बुद्धि से लीला के साथ विविध मात्राओं के सागर (छन्दः सागर) को पार किया तथा जो भाषा (अवहट्ठ, अपभ्रंश) के प्रथम 'तरण्ड' (नौका) हैं, उनकी जय हो ।' टीकाकारों ने इसका एक दूसरा अर्थ भी किया है :- 'उन पिंगल मुनि ( शेषावतार) की जय हो, जिन्होंने गरुड (वि) की विमल बुद्धि को अनादर से देखकर ..... ।' इसका तीसरा व्यंग्यार्थ यह भी है :- 'उस पोतवणिक् (पिंगल) की जय हो, जिसने विशिष्ट बुद्धि के कारण अनेक प्रकार के धन के साथ समुद्र को पार किया तथा जिसकी नौकायें धनादि से विभूषित (जाज्वल्यमान) हैं।' इस तरह यहाँ छन्दः शास्त्राचार्य नागराज पिंगल तथा पोतवणिक् का उपमानोपमेय भाव व्यंग्य है । टिप्पणी- विविह - विविध; मत्त - मात्रा (परवर्ती संयुक्ताक्षर के पूर्व दीर्घस्वर का ह्रस्वीकरण) (दे० पिशेल, $ १०९, गाइगर $ २); पत्तो - प्राप्तः ('प्र' के रेफ का लोप 'प्त' का 'त' सावर्ण्य; 'प्रा' के दीर्घस्वर का ह्रस्वीकरण); मइमति ('कगचजतदपयवां प्रायो लोपः '- प्रा० प्र० २ -२), पढमब्भासतरण्डो - प्रथम भाषातरण्डः (पढम - प्रथम रेफ के कारण 'थ' का प्रतिवेष्टितीकरण (रिट्रोफ्लेक्शन); आद्याक्षर में संयुक्त रेफ का लोप; समास में 'भासा' के 'भ' का द्वित्व 'ब्भ' तथा 'सा' के स्वर का ह्रस्वीकरण); णाओ- टीकाकारों ने इसके दो रूप माने हैं, 'ज्ञात:'; तथा 'नाग:'; जअइ-जयति मत्तसार - A. मत्तपसाअर D. सायर । पढम - C. D. K. O पढमं भास' । तरंडो -C. तरण्डो । K. सर्वत्र 'व' स्थाने 'ब', यथा 'बिबिह, बि बिमलमई । जअइ- 'जअई । १. For Private Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् [१.२ (Vजि का भ्वादिवाला रूप, म० भा० आ० में इसका वै० रू० जिणइ भी मिलता है, जो नवमगण के 'जिनाति' का विकास है।)। दीहो संजुत्तपरो, बिंदुजुओ पाडिओ अ चरणंते । स गुरू वंक दुमत्तो, अण्णो लहु होइ सुद्ध एक्लो ॥२॥ |उद्गाथा| २. सर्वप्रथम अक्षरों के गुरु तथा लघु भेद को स्पष्ट करते हुए उनकी परिभाषा निबद्ध करते हैं : 'दीर्घस्वर (आ, ई, ऊ, ए, ओ), संयुक्ताक्षर से पूर्व अक्षर, बिंदुयुक्त अक्षर (अं, कं, खं......) तथा चरण के अंत में पतित अक्षर 'गरु' होता है, यह वक्र (बाँका) तथा द्विमात्रिक होता है, अन्य अक्षर लघु होते हैं, ये शुद्ध तथा एककल (एकमात्रिक) होते हैं। प्राकृत में 'ऋ-ऋ', 'ल-लू' नहीं होते, अतः ऋ तथा लू के गुरुत्व को मानने का प्रश्न ही उपस्थित नहीं होता। साथ ही 'ऐ, औ, अः, तथा संयुक्ताक्षर में प्रयुक्त य, व, शुद्ध श, ष एवं ङ, ञ, न नहीं होते । इसका प्रमाण निम्न पद्य है : एओअंमलपुरओ सआरपुढेहिं बेवि वण्णाओ। कच्चतवग्गे अन्ता दह वण्णा पाउये ण हवंति ॥ (ए, ओ, अं, म तथा ल जिनके पूर्वे हैं ऐसी ध्वनियाँ (ऐ, औ, अः, य, व); स जिसके बाद है ऐसे दा वर्ण (श,ष) तथा कचतवर्गों के अन्त्य वर्ण (ङ, , न) ये दस वर्ण प्राकृत में नहीं होते ।) टिप्पणी-दीहो-दीर्घ : (रेफ का लोप, घ का 'ह' 'खघथधभां हः' प्रा० प्र० २-२७); संजुत्तपरो-संयुक्तपर: (य का 'ज', क्त का 'त्त' सावर्ण्य); बिंदुजुओ (युत:'-'य' का 'ज', 'त' का लोप); पाडिओ-पातितः ('पड्' V'पत्'→*पट का णिजन्त निष्ठारूप; पट् णिच्+क्त पड्-णिच्+अ; पातयति→पाडइ, पाडेइ) । चरणंते-चरणान्ते (प्राकृत में प्राय: संयुक्ताक्षर के पूर्व के दीर्घ अक्षरों को तथा सानुस्वार दीर्घ स्वर को ह्रस्व बना दिया जाता है, दे० गाइगर २ तथा भूमिका 'आ' का ह्रस्वीकरण); वंक;-वक्रः ('रेफ' का लोप *वक्को, रेफ के स्थान पर मात्रिक भार को बनाये रखने के लिए प्रथमाक्षर में निराश्रय अनुनासिकीकरण (स्पोन्टेनियस नेजेलाइजेशन); वक-वंक, हि० बाँका, राज० बाँको, दे० ब्लॉखः । ६०) । दुमत्तो- द्विमात्रः (दु-द्वे' राजस्थानी दुइ-दे० टेसिटोरी: $ ८०) । अण्णो -अन्यः ('नो णः', 'य' का सावर्ण्य के कारण 'ण') । लहु-लघुः । होइ→भवति (सं० 'भू-→ "भव→हो)। एक्कअलो→एककल: (इसके दो रूप मिलते हैं, कुछ हस्तलेखों में 'एक्ककलो' रूप है, समासांत पदों में कभी कभी मध्यवर्ती अन्य पदों के पदादि व्यंजन का भी लोप कर दिया जाता है, किंतु प्राकृत में ऐसे भी रूप मिलते हैं जहाँ ऐसा नहीं होता। दे० धवलकओपवीअLधवलकृतोपवीत (कृतधवलोपवीत), पिशेल $ ६०३) । एक में 'क' का द्वित्व (दे० तगारे: $ १०५. इसके तीन रूप मिलते हैं एक्कु, एक, ऍक्क; हि० एक, रा०गुज० नेपा०, एक)। |जहा माई रूए हेओ, हिण्णो जिण्णो अ वुड्डूओ देओ । संभुं कामंती सा, गोरी गहिलत्तणं कुणइ ॥ ३ ॥ गाथा। ३. उपर्युक्त तथ्य को स्पष्ट करने के लिए उदाहरण दे रहे हैं : "हे सखि, देख तो यह वर रूप से कुत्सित, हीन, जीर्ण, तथा बूढ़ा है। शंभु को वरण करने की इच्छावाली पार्वती (सचमुच) व्यर्थ हठ कर रही हैं।' इस पद्य में 'माई' 'रूए' 'हेओ' दीर्घ स्वरों के गुरुत्व के उदाहरण हैं। 'हिण्णो', 'जिण्णो' 'वुडओ' के 'हि', २. पाडिओ अ चरणंते-C. पाडिओ चरणंते । स-D. सो । गुरू- C. D. गुरु । एक्कअलो-A. एकअलो, D. एक्कअलो, N. एककलो । ३. जिण्णो -O. जिणो । वुड्डओ-A. बुढओ; C. वढओ; D. K. बुडओ । देओ-A. D. देवो । गोरी-N. गौरी । गहिलत्तणं-A. महिलगणं । कुणइ-C. कुणई: D. कुणए । Page #28 -------------------------------------------------------------------------- ________________ १.४ ] मात्रावृत्तम् [ ३ 'जी', 'व' संयुक्तपूर्व गुरु के उदाहरण हैं। 'संभुं' 'कामंती' 'गहिलत्तणं' बिंदुयुत गुरु के उदाहरण हैं, तथा 'कुणइ' का 'इ' पदान्त ह्रस्व के गुरुत्व का उदाहरण है । टिप्पणी- माई - मात: (मातृ - माइ, माई; ॠ का 'इ' कार 'त' का लोप), रूए-रूपेण अथवा रूपे (इसे या तो तृतीया एकवचन का रूप माना जा सकता है या सप्तमी एकवचन का, 'प' का लोप) हिण्णो-हीन: (हीणो-हिण्णो द्वित्वरूप में पूर्ववर्ती स्वर का ह्रस्वीकरण) । जिण्णो-जीर्ण: (सावर्ण्य, पूर्वनर्ती स्वर का ह्रस्वीकरण) । वुड्डओ-वृद्धकः ('ऋ' का 'उ' उहत्वादिषु प्रा० प्र० १-२९), 'ऋ' के कारण 'द्ध' का प्रतिवेष्टितीकरण 'ड्डू'; व का विकल्प से 'ब' वाला रूप भी मिलता है - वुड्डओ-बुड्डुओ; हि० बूढ़ा, बुड्ढा, रा० बूढो (उच्चारण 'बूडो') कामंती - कामयमाना ( प्राकृत - अपभ्रंश में परस्मैपदआत्मनेपद का भेद नहीं रहा है, अतः यहाँ संस्कृत के शतृ (अत्-अन्त) से विकसित 'अंत' प्रत्यय पाया जाता है, शानच् नहीं, पुल्लिंग, कामंतो) । गोरी-गौरी ('औ' का 'ओ', 'औत ओत् प्रा० प्र० १ - ४१) हि० रा० गोरी (दे० 'गोरी गणगोरी माता खोल कुवाँडी, बायर ऊबी थारी पूजणवारी' - राजस्थानी लोकगीत) | गहिलत्तणं-ग्रहिलत्वं (आद्याक्षर में संयुक्त 'रेफ' का लोप, 'सर्वत्र लवराम् प्रा० प्र० ३ - ३ । दे० पिशेल २६८ । तु० दोह<द्रोह: दह<हृद; तणं त्वं (*त्वन्) दे० पिशेल $ ५९७, तु० निसंसत्तण= नृशंसत्वन्; निउणत्तण= * निपुणत्वन्, बालत्तण (ललितविस्तर ५६१, २ मुद्राराक्षस ४३, ५); घरणित्तण (अनर्घराघव ३१५), भअवदित्तण ( मालतीमाधव ७४, ३ ) : सहाअत्तण ( शाकुंतल ५८, १०) । कुणइ - संस्कृत व्याख्याकार इसका मूल उद्भव 'करोति' से मानते हैं। किंतु इसका मूल रूप 'कृणोति' (पंचम गण का 'कृ' 'धातु') है; जिसका संस्कृत में प्रचार बहुत कम हो गया था, जिसका वेदों में कृणोति - कृणुते, अवेस्ता में 'क्अर्डनओइति' (प्राचीन फारसी 'अकुनवं' <* अकृनवं) रूप पाया जाता है । (दे० बरोः पृ. ३२४) । इसी 'कृणोति' से 'ऋ' का 'उ' में परिवर्तन करने पर 'कुणइ - कुणेइ' रूप बनते हैं । 'कुणइ' का विकास 'करोति' से मानना बहुत बड़ी भाषा-वैज्ञानिक भ्रांति हैं, जिसका बीज हमें वररुचि के प्राकृतप्रकाश में ही मिलता है, जहाँ 'कुण' को 'कृ' के स्थान पर विकल्प से आदेश माना है, वास्तविक विकास नहीं । (कुञः कुणो वा ८-१३) । इस पर भामह की मनोरमा इस प्रकार है - डुकृञ् करणे । अस्य धातोः प्रयोगे कुणो वा ( इत्यादेशः ) भवति । कुइ, करइ । कत्थवि संजुत्तपरो, वण्णो लहु होइ दंसणेण जहा । परिल्हसइ चित्तधिज्जं, तरुणिकडक्खम्मि णिव्वुत्तम् ॥४॥ [ गाथा ] ४. अब गुरु - लघु के अपवादस्थलों का संकेत करते हैं : 'कहीं कहीं संयुक्ताक्षर के पूर्व का वर्ण भी ठीक उसी तरह गुरुत्व से स्खलित (लघु) हो जाता है, जैसे तरुणीकटाक्ष के कारण चित्त का धैर्य स्खलित हो जाता है ।' स्वयं इसी पद्य में परिल्हसइ' में 'रि' संयुक्तपर होने पर भी लघु ही माना जायेगा, अन्यथा छंदोभंग हो जायेगा । 'पिंगलछंदः सूत्र' के अनुसार भी कुछ संयुक्ताक्षरों से पूर्व का वर्ण विकल्प से गुरु माना जाता है- 'हप्रोरन्यतरस्याम्' इस सूत्र से 'ह' तथा 'प्र' के पूर्व का वर्ण विकल्प से गुरु माना जाता है । टिप्पणी - कत्थवि - कुत्रापि (दे० तगारे $ १५३ (बी), (५) । कत्थ, केत्थु, कत्थइ, कित्थु ) । वण्णो-वर्णः (सावर्ण्य) । दंसणेण दर्शनेन (तालव्य 'श' का दन्त्य 'स', न का 'ण' 'नो ण:'; रेफ का लोप, निराश्रय अनुनासिक का आगम, 'एण' तृतीया एकवचन की प्राकृत विभक्ति (सं. <एन) । जहा- यथा, परिल्हसइ - (इसके दो संस्कृत रूप माने गये हैं । परिस्खलति, परिहसति ।' मेरी समझ में द्वितीय रूप अधिक ठीक है ।) धिज्जं < धैर्यं (रेफ का सावर्ण्य, 'य' का 'ज'; 'ऐ' का 'ईद् धैर्ये' (प्रा०प्र० १-३९) इस सूत्र के अनुसार 'ई' कार, पुनर्निर्मित रूप *धीज्जं, संयुक्ताक्षर से पूर्व स्वर का ह्रस्वीकरण 'धिज्जं' अथवा 'ऐ' का सीधे ह्रस्व 'इ' में परिवर्तन भी माना जा सकता है-दे० 'इत्सेंधवे' (प्रा०प्र० १-३८) सिंधवं < सैंधवं ) । तरुणिकडक्खम्मितरुणीकटाक्षे; अपभ्रंश में 'तरुणी' के 'ई' का ह्रस्वीकरण होने से 'तरुणि' रूप बनता है, अथवा समास में भी पूर्व पद की अंतिम दीर्घ स्वरध्वनि का ह्रस्वीकरण होता है. दे० पिशेल $ ९७ कडक्ख कटाक्ष, 'ट' का सघोषीभाव (वोइसिंग), क्ष क्स, पूर्ववर्ती स्वर का ह्रस्वीकरण; म्मि <स्मिन् ४. कडक्खम्मि -C. कडख्खम्म, D. कडष्षम्मि । परिल्हसइ -C. परिहसइ । णिव्वुत्तं -C. णिव्वत्ते, B. णिवृत्तं । For Private Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ ४] प्राकृतपैंगलम् [ १.५ प्राकृत सप्तमी एकवचन का विभक्तिचिह्न । दे० पिशेल $ ३६६ ए) । णिव्वुत्तम् < निर्वृत्तम् (रेफ का सावर्ण्य, ऋ का 'उ' में परिवर्तन )। इहिकारा बिंदुजुआ, एओ सुद्धा अ वण्णमिलिआ वि लहू । रहवंजणसंजोए, परे असेसं वि होइ सविहासं ॥५॥ [सिंहिनी) ५. बिंदुयुत (सानुस्वार) इकार तथा हिकार; एवं शुद्ध अथवा व्यञ्जनयुक्त एकार, ओकार, तथा संयुक्त रेफ तथा हकार से पूर्व का वर्ण, ये सभी विकल्प (विभाषा) से गुरु होते हैं अर्थात् कहीं कहीं लघु भी माने जा सकते हैं।' टिप्पणी-इहिकारा बिंदुजुआ । इहिकारौ बिंदुयुतौ । ध्यान दीजिये, प्राकृत तथा अपभ्रंश में द्विवचन नहीं होता है। अतः ये बहुवचन के रूप हैं । प्राकृत अपभ्रंश में पु० ब० व० विभक्ति 'आ' (2 आस्) होती है-*इहिकाराः, *'बिंदुयुताः। वि-2 अपि (पदादि 'अ' का लोप, दे० पिशेल $ १५३; गाइगर 8 ६६; पो वः' प का व में परिवर्तन)। लहू-'लहू' का बहुवचन रूप (उकारांत शब्द के प्रथमा ब० व० में 'ऊ' विभक्ति भी होती है, दे० पिशेल $ ३७८, वाउ' शब्द के प्रथमा बहु व० रूप, वाउणो, वाउ, वाउओ, वाअवो, वाअओ, वाअउ )। वंजण < व्यञ्जन (आद्याक्षर में संयुक्त 'य' का लोप) । सविहासं < सविभाषम् ('खघथधभां हः'(प्रा० प्र.२२७), 'शषोः सः' (वही २-४३) |जहा) माणिणि माणहिँ काइँ फल, ऐओ जे चरण पडु कंत । सहज भुअंगम जइ णमइ, किं करिए मणिमंत ॥६॥ [दोहा] ६. इन अपवाद स्थलों के दो उदाहरण देते हैं : 'हे मानिनि, यदि यह प्रिय पैरों पर गिरा है, तो मान करने से क्या लाभ ? यदि भुजंगम (साँप, कामी व्यक्ति) सहज में ही झुकता (शांत होता) है, तो (हम) मणि तथा मंत्रो से क्या करें ? इस गाथा में 'एआ' 'ज' के एकार, ओकार, एकार ह्रस्व हैं । सहज का एकार भी ह्रस्व हैं । 'करिए' का एकार ह्रस्व नहीं, वह गुरु ही है। टिप्पणी-माणहिँ < मानेन (माण+हिँ, प्राकृत अपभ्रंश में “हिँ' तृतीया एकवचन का भी चिह्न है, दे० तगारे ६ ८१, पृ. १२० । किंतु मूलत: हिँ' (आहिँ-एहिँ) प्राकृत में केवल 'तृतीया' ब० व० का विभक्तिचिह्न था, जो अपभ्रंश में आकर तृतीया एकवचन तथा सप्तमी दोनों का चिह्न हो गया, दे० पिशेल ३६८ । अतः 'माणहिँ' का मूल उद्गम 'मानैः से मानना होगा।) काइँ < किं । (यह 'किं' का अपभ्रंशकालीन विकास है, वस्तुतः इसका विकास 'किं' शब्द के नपुंसक लिंग प्रथमा–द्वि० ब० व० 'कानि' > काई से हुआ है। हेमचन्द्र के अनुसार अपभ्रंश में 'किं' के नपुंसक में 'काँइ' तथा 'कवण' रूप होते हैं-'किमः काई कवणौ वा' (८।४।३६७) साथ ही दे० पिशेल ४२८ ) 'काई' रूप विक्रमोर्वशीय (चतुर्थ अंक) में भी मिलता है। ए आ ज... सहज-(प्राकृत अपभ्रंश में ह्रस्व ए-ओ स्वरों के उच्चरित का पता चलता है, भले ही इनके लिए कोइ लिपि संकेत नहीं पाया जाता । संस्कृत में हुस्व ए-आ का अस्तित्व नहीं था, वैसे पतंजलि ने महाभाष्य में सामगायकों के द्वारा ह्रस्व ए-आ के उच्चारण का संकेत किया है।-दे० पिशेल १६५-६७ तगारे ६ १५, चाटुळ ओ०डी०बी० ६ १३१ । इस सम्बन्ध में एक बात ध्यान देने की है कि उक्त विद्वानों ने प्रायः ह्रस्व ए आ वहाँ माना है, जहाँ मूल संस्कृत शब्द दीर्घ ए-ओ के बाद संयुक्ताक्षर था, यह बात ए आ, ज, सहज पर लागू नहीं होती, अत: इनका यह ह्रस्व रूप ५. इहिकारा-B. इहिकारा. C.D. इहिआरा. K.O. इहिआरा । सुद्धा-D. सुधा । संजोए-C. संजोए । असेसं वि होइ सविहासंA. असेसम्मि होइ°, B. असेसंपि होइ, C. असेसंपि सविहासं, O. असेसं वि सविहासं । ६. माणहिँ काइँ-A. माणहिं काई; c. माणहिँ काँइ; D. माणहिं काई; 0. माणहि-काई । सहज-D. सहज । करिए-C. करिजऐ, D. करिजइ; 0. करिअए । मणिमंतC. मणिमन्त, D. मणिमंत्त। Page #30 -------------------------------------------------------------------------- ________________ १.७] मात्रावृत्तम् केवल छन्दःशास्त्रीय है तथा छंदः सुविधा के लिए यह उच्चारण पाया जाता है। इनका भाषाशास्त्रीय रूप दीर्घ स्वरवाला ही है-एओ, जे, सहजे ।) पडु-< पतितः (*पट (पत्) > पड्+अ+उ-अप० प्रथमा ए० व०) । जइ-यदि । करिए < क्रियते (कर' धातु का वर्तमानकालिक कर्मवाच्य रूप, अथवा इसे 'कर' धातु के विधि (ओप्टेटिव) का रूप भी माना जा सकता है, जिसका 'करि' रूप भी मिलता है । दे० पिशेल ५०९ । मणिमंत-टीकाकारों ने इसकी दो तरह से व्युत्पत्ति की है, मणिमन्त्रौ (लक्ष्मीनाथ-निर्णयसागर संस्करण), *मणिमन्त्रैः (मणिमन्त्राभ्यां) (विश्वनाथ-कलकत्ता संस्करण) । इस प्रकार प्रथम रूप मानने पर 'करिए' क्रिया विधि (लिङ्) का रूप होगी, द्वितीय रूप मानने पर वह कर्मवाच्य वर्तमान का रूप होगी, अथवा इसे करण मानकर भी क्रिया को विधि रूप माना जा सकता है, ऐसी स्थिति में अर्थ होगा- 'जब भुजंगम स्वयं नमें, तो व्यक्ति मणिमन्त्रों में क्या करे ?' इनमें दोनों रूप मानने पर 'शून्य' (०) विभक्ति चिह्न है । अपभ्रंश में प्रथमा ब० व० तथा तृतीया ब० व० दोनों में शून्य विभक्ति भी पाई जाती है। किन्तु तृतीया में इसका प्रयोग बहुत कम है, प्रथमा के लिए दे० तगारे 8 ८४; साथ ही दे० 'स्यम्जस्-शसां लुक' हेम० ८.४.३४४ । अपभ्रंशे सि-अम्-जस्-शस् इत्येतेषां लोपो भवति; 'एइ ति घोडा एहि थलि' इत्यादि अत्र स्यम्-जसां लोपः-वही । रहवंजणसंजोअस्स जहा, चेउ सहज तुहुँ चंचला, सुंदरिहदहिँ वलंत । पअ उण घल्लसि खुल्लणा, कीलसि उण उल्हसंत ॥७॥ [दोहा] ७. रेफ तथा हकार से संयुक्त अक्षर के पूर्व के लघुत्व का उदाहरण : 'हे चित्त, तू स्वभाव से ही चंचल है। किन्तु सुन्दरियों के (सौंदर्यरूपी) तालाव में गिर कर तो तू पैर भी नहीं हिलाता (देता); मूर्ख (नीच), तू तो वहीं प्रसन्न होकर क्रीड़ा करता है। इस पद्य में 'ह' के पूर्व का वर्ण 'रि' लघु ही माना गया है। गुरु मानने पर छन्दोभंग होगा, क्योंकि 'दोहा' के द्वितीय चरण में १२ मात्रा हो जायगी । 'रि' को लघु मानने पर ही ग्यारह मात्रा ठीक बैठती है। चे-चेतः (चेअ+उ (संबोधन का ए० व० चिह्न, अपभ्रंश रूप) । तुहुँ-त्वं (मध्यमपुरुष वाचक सर्वनाम कर्ता ए० व० प्राकृत-अपभ्रंश रूप दे० पिशेल ६ ४२०; हिं. तू-तू रा० चंचला-छन्द की सुविधा के लिए अवहट्ठ तथा पुरानी हिंदी में कई स्थानों पर हुस्व स्वर को दीर्घ बना दिया जाता है । यहाँ 'ला' वर्ण में 'अ' (चंचल) दीर्घ बना दिया गया है। ह्रदहि-प्राकृत-अपभ्रंश में हृद के 'दह' तथा 'हृद' दोनों रूप हैं। 'हिँ" अधिकरण कारक ए० व० का चिह्न हैदे० पिशेल $ ३६६ ए० । 'आहि' मागधी प्राकृत-एवंवड्डकाहिँ गल्लक्कप्पमाणाहिँ कुलाहि (=एवंवड्रके गल्वर्कप्रमाणे कुले, मृच्छकटिक १२६, ९); पवहणाहिँ (=प्रवहणे, मृच्छ० ११९, २३) । अपभ्रंश 'हिँ-देसहिँ (देशे), घरहिं (गृहे) (हेम. ४.३८६, ४२२) पढमहिँ, समपाअहिं, सीसहिँ, अंतहिँ, चित्तहिँ, वंसहिं (प्राकृतपैंगलम्) । वलंत-Vवल+अंत (Vवल+शत) इसमें शून्य विभक्ति चिह्न है, कर्ता कारक ए० व० | पअ<पदं (पअ+० यहाँ 'शून्य' अपभ्रंश कर्मकारक ए० व० का चिह्न है, दे० तगारे : पृ. ११५-११६) इस सम्बन्ध में इतना संकेत कर दिया जाय कि अपभ्रंश में कर्ता-कर्म ए०व० की वास्तविक विभक्ति 'उ' है, किन्तु वहाँ कुछ रूप 'शून्य' विभक्ति चिह्न वाले भी पाये जाते हैं, जो अवहट्ट काल में अधिक बढ़ते गये हैं तथा हिंदी के शुद्ध प्रातिपदिक रूपों के प्रयोग की आरम्भिक स्थिति है। ('पअ' रूप ठेठ अवहट्ट रूप कहा जा सकता है। कुछ टीकाकारों ने 'पअ' को अधिकरण का रूप माना है। पअ+० (पदे) । वे इसकी व्याख्या 'पदे पुनः ७. सहज-C. O. सहजें तुहुँ-A. तुहुं, C. तुहँ, D. तुहिं । ह्रदहि-A. D. हृदहिं, C. हृदय । उल्हसंत-B. उल्लसंत, C. उलसंत, 0. उसंत । Page #31 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् [१.८ घूर्णसे' करते हैं । अवहट्ट में अधिकरण में भी शुद्ध प्रातिपदिक रूपों का प्रयोग चल पड़ा है। घल्लसि-इसके दो रूप पाये जाते हैं-'ददासि' तथा 'घूर्णसे', देशी रूप । तु० गु० घालबो । खुल्लणा-यह देशी शब्द है, जिसका अर्थ 'नीच' है। (खुल्लण-शब्दः क्षुद्रवाची) इसकी व्युत्पत्ति 'क्षुद्र' से भी हो सकती है। क्षुद्र>खुल्ल+ण ('आ' विभक्ति अवहट्ठ तथा रा० में भी सम्बोधन ए० व० में पाई जाती है ) इस शब्द का ही विकास रा० खोळ्ळो (नीच, दुष्ट, क्षुद्र) में पाया जाता है, जिसका सम्बोधन में 'खोळ्ळा' रूप बनता है। कीलसि-क्रीडसि; (आद्य संयुक्ताक्षर में 'रेफ' का लोप, 'ड' का 'ल' में परिवर्तन:-सि, माध्यम पु० ए०व० का वर्तमानकालिक चिह्न, दे० तगारे $ १२६ तथा हेम० ४.३८३) । उल्हसंत < उल्लसत् (उत् + Vलस् के प्राकृत-अपभ्रंश रूप में 'ल्ल' संयुक्ताक्षर में 'असावर्ण्य' के कारण द्वितीय 'ल' के स्थान पर प्राणता (एरिपरेशन) । इस सम्बन्ध में इतना संकेत कर दिया जाय कि निर्णयसागर का 'उह्नसंत' रूप अशुद्ध है जो वास्तविक प्रा०अप० शब्द को संस्कृत बनाने की प्रवृत्ति जान पड़ता है। इसी से वर्णविपर्यय के द्वारा रा० ब्र० 'हुलसबो' विकसित हुआ है। Vउल्हस+अंत+शून्य विभक्ति (कर्ताकारक ए० व०) जइ दीहो वि अ वण्णो, लहु जीहा पढइ होइ सो वि लहू । वण्णो वि तुरिअपढिओ, दात्तिण्णि वि एक जाणेहु ॥८॥गाथा। ८. अन्य अपवाद स्थल एवं विकल्प स्थानों का उल्लेख: 'यदि जीभ किसी दीर्घ वर्ण को भी ह्रस्व (लघु) करके पढे तो वह भी लघु होता है। साथ ही तेजी से पढ़े गये दो तीन वणों को भी एक ही वर्ण गिना जाता है।' टिप्पणी:-जीहा < जिह्वा (संयुक्ताक्षर के पूर्व के स्वर का दीर्धीभाव तथा 'व' का लोप)। पढइ < पठति ('ठ' का सघोषीभाव (वोइसिंग); वर्तमानकालिक प्र० पु० ए० व०) । तुरिअपढिओ < त्वरितपठितः (तुरिअ < त्वरित-'व' का 'उ' में संप्रसारण, 'त' का लोप; पढिओ=Vपढ+अ (निष्ठा) । दात्तिण्णि<द्वौ त्रयः (दे० पिशेल $ ४३६, दो, दुवे, बे; $ ४३८ तिण्णि < त्रीणि, नपुंसक रूप ) । जाणेहु < जानीत (/जाण+हु । अपभ्रंश आज्ञा म० पु० ब० व०, दे० तगारे $ १३८ ए) । जहा, अरेरे वाहहि कान्ह णाव, छोडि डगमग कुगति ण देहि । तइँ इथि णदिहिँ सतार देइ, जो चाहहि सो लेहि ॥९॥ दोहा ९. उक्त अपवाद स्थल का उदाहरण निम्न है :- . 'हे कृष्ण, नौका खेवो; यह नाव छोटी है, इसे डगमग गति न दो । इस नदी में संतार देकर (इस नदी से पार कर) तुम जो चाहो, सो ले लेना ।' इस पद्य में दोहा छन्द है, जिसमें क्रमशः १३, ११ : १३, ११ मात्रा होती है। इसमें प्रथम चरण में 'अरेरे' में तीन वर्ण हैं, प्रथम लघु तथा द्वितीय दो वर्ण गुरु हैं। इनमें 'रेरे' दोनों को एक साथ त्वरित पढ़ने के कारण एक ही वर्ण माना जायेगा । इस तरह 'अरेरे' की मात्राएँ तीन हैं, ५ नहीं। तभी तो प्रथम चरण में तेरह मात्रा होगी, अन्यथा पन्द्रह मात्रा हो जायेगी। द्वितीय चरण में 'डगमग' में ४ मात्रा न मानकर तेजी से पढने के कारण केवल २ मात्रा मानी जायेगी तथा 'दहि' के 'द' की एक मात्रा होगी। इस तरह गणना करने पर ही द्वितीय चरण में ग्यारह मात्रा हो सकेगी। ८. वण्णो-0. वणो । होइ सो वि लहू-D. सो वि होइ लहू । 'पढिओ-B. पडिओ । दात्तिण्णि-A. दुत्तिणि, B. दोतिण्ण, D. दुत्तिणः । एक्क D. इक्क । जाणेहु-A. B. C. D. जाणेहु, K. जाणेहू । ९. अरेरे-B. रेरे । कान्ह-A. कह्व C. D. कान्ह, K. काह्र । छोडि-K. छोडि; 0. छोटि । दहि-C. देहु । तई-C. K. O. तइ D. तई । इथि णदिहिँ-A. एहि णइ B. C. इत्थि णदिहि, D. इथि णदि, K. इत्थि णइहि N, इथि णदिहिँ, 0. इत्थि गई । देइ-N. दइ । जो चाहहि सो लेहि-A. O. जो चाहसि; D. जो चाहे सो लेहु । Page #32 -------------------------------------------------------------------------- ________________ १.१०] मात्रावृत्तम् [७ टिप्पणी-वाहहि, देहि, लेहि-Vवाह+हि. / दे+हि, ले+हि, ये तीनों आज्ञा म०पु०ए० व० के रूप हैं, अपभ्रंश में आज्ञा म०ए०ए०व० का चिह्न 'हि' है। (दे० तगारे ६१२८ ए० । त० करहि, अच्छहि, मिल्लहि, देवहि, होहि, गणिज्जहि, पिज्जहि)। णाव < नौः (भा०यू० शब्द; सं.नौः, ग्रीक० नाउस्, लैतिन नाविस्, अंग्रेजी नेवी (प्रा० भा० यू० नाव-स्) । डगमग-अनुकरणात्मक (ओनोमेटोपोइक) शब्द, क्रियाविशेषण । कुगति-प्राकृत में इसका रूप 'कुअइ' होगा; किन्तु यह शब्द अपभ्रंश काल से भी दो पग आगे की भापा का संकेत करता है, जब देशी भाषा में तत्सम रूपों का प्रयोग बढने लगा था । प्राकृतपैंगलम् के केवल एक ही हस्तलेख (K-B) में 'कुगइ' पाठ मिलता है, जो संभवतः लिपिकार की शब्द को प्राकृत बना देने की प्रवृत्ति का द्योतक है, बाकी सभी हस्तलेख 'कुगति' पाठ मानते हैं। यह कर्मकारक ए० व० का रूप है, जहाँ 'कुगति शून्य' विभक्ति चिह्न है । कहना न होगा, परवर्ती अपभ्रंश, अवहट्ट एवं प्राचीन हिंदी स्त्रीलिंग शब्दों में भी कर्म में शून्य विभक्ति चिह्न का प्रयोग चल पड़ा है। तई। त्वं (त्वं का एक रूप 'तुहुँ' हम देख चुके हैं। इसके 'तइ-त' रूप भी पाए जाते हैं, साथ ही एक रूप 'पई भी अपभ्रंश में मिलता है।-दे० पिशेल ९४२१. साथ ही हेम. ३।३७० । 'पइ' रूप विक्रमोर्वशीय के अपभ्रंश पद्यों में मिलता है (विक्रम० ५८८; ६५/३)। पिशेल ने इसे अपभ्रंश के कर्म करण अधिकरण ए० व० का रूप माना है (दे० पिशेल ४२०), किंतु यह कर्ता-में भी ए० व० का रूप है। साथ ही दे० तगारे १२० । हेमचंद्र ने भी 'तइ (तई), पई रूप केवल कर्म, करण तथा अधिकरण के ए० व० में ही माने हैं :-टाड्यमा पई तई ८।४।३७० । अपभ्रंशे युष्मदः टा-डि-अम् इत्येतैः सह पई तई इत्यादेशौ भवतः । वस्तुतः पइँ-'तइ' (तइँ) ठीक उसी तरह मूलतः कर्म-करण का रूप रहा होगा जैसे 'मई (मया) । किंतु धीरे धीरे 'मई' भी अवहट्ठ में कर्ता कारक ए० व० में प्रयुक्त होने लगा है और इससे विकसित हि. 'मैं' का भी यही हाल है। वैसे ही 'पई-तई भी अवहट्ठ में कर्ता कारक में प्रयुक्त होने लगा है। यहां इसका प्रयोग कर्बर्थ में ही है तथा यहाँ यह कर्मवाच्य क्रिया का कर्ता न होने के कारण संस्कृत 'त्वं' का समानांतर है, "त्वया' का नहीं, चाहे इसकी व्युत्पत्ति का संबंध करण कारण (तृतीया विभक्ति) से रहा हो । पुरानी अवधी, व्रज आदि का 'तइं (तें)' का विकास इसी क्रम से हुआ है। संतार-(अपभ्रंश में 'अ' के साथ अनुस्वार विकल्प से अनुनासिक हो जाता है । दे० तगारे $ ३३ ) देइ < दत्वा (दे+इ)। प्राकृत में पूर्वकालिक क्रिया का वाचक 'इअ' प्रत्यय है, यह अपभ्रंश में भी पाया जाता है । अपभ्रंश में पदांत 'अ' का लोप कर देने पर इसका 'देइ' रूप भी मिलता है ।-दे० तगारे ६ १५० । पृ. ३२२) । चाहहि (Vचाह+हि वर्तमान कालिक म०पु०ए०व० । हि० चाहना, रा० चाहबो (उच्चारण छा'बो) । जम ण सहइ कणअतुला, तिल तुलिअं अद्धअद्धेण । तम ण सहइ सवणतुला, अवछंदं छंदभंगेण ॥१०॥ [गाहू) १०. जैसे सोना तौलने का काटा तिल के आधे या चौथाई अंश को भी अधिक या न्यून होने पर नहीं सह पाता, वैसे ही श्रवण-तुला (कान की तराजू) छंद भंग के कारण भ्रष्ट उच्चारण नहीं सह पाती । टिप्पणी-जम तेम < यथा-तथा दे० तगारे $ १५१ (सी) (११), (१८); इसके जेव-तेवं रूप भी होते है । अद्ध-अद्धण-अर्द्धार्द्धन (रेफ का लोप) । अबुह बुहाणं मज्झे, कव्वं जो पढइ लक्खणविहूणं । भूअग्गलग्गखग्गहिँ, सीसं खुडिअंण जाणेइ ॥११॥ [गाथा। ११. जो मूर्ख व्यक्ति पंडितों के बीच लक्षणहीन (अशुद्ध) काव्य पढ़ता है, वह अपने हाथ में स्थित खड्ग से अपने ही सिर का खण्डित होना नहीं जानता । १०. जम-D. जिम । तेम-D. इम । सवणतुला-C. श्रवणतुला । अवछंदं-A. अवछंद । तेम ण... तुला-0. तेम ण तुला । ११. अबुह-D, अबुहो । बुहाणं-D. बुहाण । मज्झे-A. D. मझ्झे । कव्वं-0. कव्व । लक्खण"-C. लख्खण -D. लष्षणं । "विहूर्ण-A, विहुणं । भूअग्ग-A भूअअग्ग, C. D. भुअग्ग। खग्गहिँ-C. खग्गेहि, D. N. O. खग्गहिं । खुडि-A. D.K. खुलिअं। ण जाणेइ-C. न जाणेइ C. ण जाणेहि; O. ण जोणेई । Page #33 -------------------------------------------------------------------------- ________________ ८] प्राकृतपैंगलम् [१.१२ टिप्पणी-अबुह < अबुधः (अ+बुह...अपभ्रंश शून्य विभक्ति, कर्ता कारक ए० ब०)।'ध' का 'ह' खघथधभां हः प्रा० प्र०२-२७) । बुहाणां < बुधानां (बुह+आणं; संबंध कारक ब० व० रूप । 'णं' (आणं) का विकास 'आनां' से हुआ है। तु० गणाण मज्झे (=गणानां मध्ये), कुडिलाण पेम्माणं (=कुटिलानां प्रेम्णां), सज्जणाणं पम्हसिअदसाण (=सज्जनानां विमृष्टदशानां) । मज्झे < मध्ये (मज्झ+ए अधिकरण कारक ए० व० चिह्न । इसीसे 'मांझ', 'माझि', 'मांहि,-हि. परसर्ग का विकास हुआ है, जो अधिकरण के परसर्ग हैं । दे० डॉ. तिवारी : हिंदी 8 २०९ पृ. ४४२) 'मध्ये' के साथ संस्कृत में संबंधी पद मे षष्ठी विभक्ति का प्रयोग पाया जाता है, -'विप्राणां मध्ये', 'ग्रहाणां मध्ये सूर्यः' आदि । यही वाच्यरचनात्मक प्रयोग प्राकृत-अपभ्रंश में बना रहा है, 'बुहाणं मज्झे' । हिंदी में 'बीच' के साथ भी संबंधी पद में संबंध कारक का प्रयोग होता है:-'उसके बीच में,' 'लोगों के बीच ।' कव्वं < काव्यं 'व' का सावर्ण्य, संयुक्ताक्षर से पूर्व के स्वर का ह्रस्वीभाव । लक्खणविहूणं < लक्षणविहीनम् (क्ष>क्ख, दे० पिशेल ६ ३०२, 'नो णः', 'इ' का 'ऊ' में परिवर्तन । भूअग्गलग्गखग्गहिँ < भुजाग्रलग्नखड्गेन (*०खड्गैः)-भूअग्ग (L*भुअअग्ग");'ज' का लोप, रेफ का 'ग' रूप में सावर्ण्य, पूर्ववर्ती स्वर ह्रस्वीभाव, 'लग्न', 'न' का 'ग' में सावर्ण्य, खग्गहिँ (खड्ग + हिं) (एहिँ) करण ए० व०, ब० व०, दे० तगारे 8 ८१ ए० पृ. १२१ । सीसं < शीर्ष । खुडिअं< खुटितं । ('ट' का सघोषीभाव (वोइसिंग); Vखुड+अ (<क्त) । जाणेइ < *जानयति (जानाति) (Vजाण+इ-जाणइ-जाणेइ । वर्तमानकालिक प्र० पु० ए० व०) । ट्ठडढाणह मज्झे, गणभेआ होंति पंच अक्खरओ । छपचतदा जहसंखं, छप्पंचचउत्तिदुकलासु ॥१२॥ (गाथा] १२. ट, ठ, ड, ढ, ण के मध्य में पाँच गण भेद होते है, ये गणभेद यथाक्रम से छ:, पाँच, चार, तीन तथा दो मात्रा (कला) वाले होते हैं, तथा इन्हें ही छ, प, च, त, द भी कहा जाता है। यहाँ विभिन्न मात्राओंवाले गणों का संकेत कर रहे हैं। ये गण दो मात्रा से लेकर छ: मात्रा तक के होते हैं। दो मात्रा वाला णगण है, इसे दगण भी कहते हैं, तीन मात्रावाला ढगण है, जो तगण भी कहलाता है । ४ से ६ मात्रावाले गण क्रमश: डगण, ठगण, टगण हैं, जो उक्त कम के चगण, पगण, छगण भी कहलाते हैं । टिप्पणी-दृडढाणह-'ढाण+ह, अपभ्रंश मे 'ह' (-हु, हैं) संबंधकारक ब० व० का विभक्ति चिह्न है । दे० पिशेल ६३७० पृ. २५७ । पिशेल ने इसका विकास - *साम्' (सर्वनाम का षष्ठी ब० व० का चिह्न, तेषाम्, येषाम्, केषाम्) से माना है। तु० णिवत्तहँ (=निवृत्तानाम्), साक्खहँ (=सौख्यानाम्), मत्तहँ मअगलहँ (मत्तानां मदकलानाम्), सउणहँ (=शकुनानां), दे० आमो हं, हेम०८-४-३३९ ।-तणहं । होंति < भवन्ति (Vहो + न्ति, वर्तमानकालिक प्र० पु० ब० व०) । छ < षष् दे० पिशेल $ ४४१, टेसिटोरी ८०, हि० छ:, छ, छह; रा० गुज० छ ), पंच (यहाँ समास तथा छन्द के कारण 'प' का द्वित्व हो गया है । ) चउ < चतुः (साथ ही, 'चौ', तु० चउद्दस < चतुर्दश, चतुर्दशी) । टगणो तेरहभेओ, भेआ अट्ठाइ होंति ठगणस्स । डगणस्स पंच भेआ तिअ ढगणे बे वि णगणस्स ॥१३॥ गाथा] - १३. टगण तेरह प्रकार का होता है, ठगण के आठ भेद होते हैं, डगण के पाँच भेद होते हैं, तथा ढगण और णगण में क्रमशः ३ और २ भेद होते हैं। टिप्पणी-तेरह < त्रयोदश (*त्रयदश) पिशेल 8 ४४३; हि० तेरह, रा० तेरा (उच्चारण थेरा), गुजराती तेर. दे० टेसिटोरी ६ ८० 'तेर' (आदिनाथचरित) तु. तेरस < त्रयोदशी । अट्ठाइ < अष्ट-अष्टौ; पिशेल ने प्राकृतपैंगलम् के 'अट्ठाइँ' रूप का संकेत किया है, दे०६ ३४२ । यह रूप अप० १२. टट्ठडढाणह-A. C. छडढाणं । मज्झे-D. मझ्झे । भेआ-K. 'भेओ होंति-D. हुंति । छप्पंच०-0. छपंच० । चउत्तिB. चउ तीअ । १३. टगणो-B. टगणे C. टगण्णे । भेआ-0. भेओ। अट्ठाइ A. D. K. अट्टाइ, C. B. अठाइ, N. अट्ठाई। भेआ-0. भेओ । बे-0. वे ।। Page #34 -------------------------------------------------------------------------- ________________ १.१४] में मिलता है । हि. रा०गुज० आठ । तिअ-पिशेल ने बताया है कि 'त्रि' का 'वेति' वैभाषिक रूप पाया जाता है। अर्धमागधी में 'त्रि' का ते से पाया जाता है, तेईदिय, तेंदिय (प्रीन्द्रिय) रूप मिलता है, दे० ६ ४३८ पृ. ३१२ । हस्व ऐ से 'इ' में परिवर्तन होने पर 'ति-ति, तिअ' रूप बनते हैं, जिनका प्रयोग अप० में मिलता है। मात्रावृत्तम् बे<द्वे (संस्कृत 'द्वे' के 'दु', 'दुइ' 'द्वे' विकास पाये जाते हैं। इसका 'बे' रूप भी मिलता है (दशवैकालिक, इंद्रियपराजयशतक, योगशास्त्र । दे० टेसिटोरी १८२ )। दे० पिशेल $ ५३७ पृ. ३११ । पिशेल ने लिखा है :- - 'बे' पीजी ६.१४-३१.३९ में मिलता है, साथ ही मागधी में भी (ह. ७५२) इसके 'ब' रूप तथा 'द रूप दोनों है। अर्धमागधी में बेईदिय, बिंदियद्वीन्द्रिय ( १६२), बेदोणिय द्विद्रोणिक (उवासगदसाओ १३५), जैनशौरसेनी में दुत्तिग ३९९.३१०, कर्मकारक रूप है, अपभ्रंश में द-रूप हेम ४.४३९, पिंगल १.९.६८ में मिलते हैं । अपभ्रंश में 'ब' रूप भी मिलता है। (पिंगल १.१५३) । इसका नपुंसक लिंग में 'बिणि' रूप होता है (हेम ३.१२०, पिंगल १.९५ ) । अह पत्थारो पढम गुरु हेठाणे, लहुआ परिठवहु अप्पबुद्धीए । सरिसा सरिसा पंती, उव्वरिआ गुरुलहू देहु ||१४|| [ गाथा | १४. मात्राप्रस्तार का प्रकार सर्वप्रथम अधःस्थान में गुरु लिखें, तदनन्तर अपनी बुद्धि से लघु देते चलें । समान पंक्ति मे उद्वृत्त (वाम भाग) में क्रमशः गुरु लघु देना चाहिए । इसे हम षट्कल को लेकर स्पष्ट कर सकते हैं। षट्कल का प्रथम भेद 555 होगा। इसमें प्रथम गुरु के स्थान पर लघु करने में हमें छः मात्रा पूरी करने के लिए एक मात्रा की जरूरत और पड़ेगी। अतः उसके स्थान पर दो लघु रखने होंगे। इस तरह षट्कल का दूसरा भेद ॥ऽऽ होगा । इसके बाद तीसरे भेद में हमें द्वितीय गुरु को लघु बनाना होगा तब फिर एक मात्रा की कमी होने से पूर्ववर्ती लघु को गुरु करने से तीसरा भेद 1515 होगा। इसी क्रम से 5115, 115, 1551, 5151, 11151, 550, ॥5॥ इत्यादि भेद बनेंगे। यही सिद्धांत पंचकल, चतुष्कल आदि गणों के साथ भी लागू होता है। < टिप्पणी- ठाणे - स्थाने (संयुक्ताक्षर के आदि 'स' का लोप, 'नो णः', 'थ' का प्रतिवेष्टितीकरण, ठाण+ए अधिकरण ए० व० रा० ठाण (उच्चारण ठाण-घोड़े का अस्तबल ) । अह उकलपत्थारे गणाणं णामाई [ ९ परिवहु < परिस्थापय (परिवहु आज्ञा म०पु० बहुवचन) । अप्पबुद्धीए < आत्मबुद्धया । अप्प < आत्म आत्मनि पः' प्रा०प्र० ३.४८, हि० रा० आप । बुद्धी + ए स्त्रीलिंग करण कारक ए०व० का चिह्न । प्राकृत - अपभ्रंश में इसमें कई वैकल्पिक रूप बनते हैं बुद्धीअ, बुद्धीआ, बुद्धी, बुद्धीए (दे० पिशेल $ ३८५, पृ. २६८) । पंती पंक्ति (पंती + शून्य विभक्ति कर्ता० ए० व०) । हर ससि सूरो सक्को सेसो अहि कमल बंभ कलि चंदो । धुअ धम्मो सालिअरो तेरह भेआ छमत्ताणं ॥१५॥ [गाथा] १५. षट्कल प्रस्तार के गणों के नाम निम्न है : हर, शशि, सूर, शक्र, शेष, अहि, कमल, ब्रह्मा, कलि, चंद्र, ध्रुव, धर्म, शालिकर-षट्कल के ये तेरह भेद होते हैं । टिप्पणी-बंभु < ब्रह्मा (रेफ का लोप, 'ह्म' का 'भ' दे० पिशेल ६ ३३०; उ अपभ्रंश में कर्ता-कर्म ए० व० की विभक्ति। १४. ठाणे - B. हेठ ठाणे, C हेठ्ठठाणे, D. हेठ्ठ ठाणे, O हेट्ठट्ठाणे । परिठवहु - A. C. परिवहु K. परिठबहु । सरिसाप्पंति, A D 'पंती, K. पंत्ती । 'लहू - A CO 'लहु । देहु - B. देहू । १५. ससि - A. शशि, C. शसि सणो । कमल - K. कमलु बंभ-C. वंभ K. बंभु कलि चंदो-0. किणी अंधो O. छमत्ताई । । भेआ K. भेओ, C. आ पंती - C. सेसो - C छमत्ताणं Page #35 -------------------------------------------------------------------------- ________________ १०] अह पंचकलाणं णामाईं प्राकृतपैंगलम् इंदासण अरु सूरो, चाओ हीरो अ सेहरो कुसुमो । अहिगण पापगणो धुअ, पंचकले पिंगलें कहिओ ॥ १६॥ [ गाथा] १६. पंचकल प्रस्तार के गणों के नाम इन्द्रासन, सूर, चाप, हीर, शेखर, कुसुम, अहिगण, पापगण-पिंगल ने पंचकल के आठ भेद कहे हैं । ISS, SIS, IIIS, SSI, IISI, ISII, SIII, |||||| टिप्पणी-पिंगलें - पिंगलेन 'ए' अपभ्रंश में करण कारक (या कर्मवाच्य कर्ता) का चिह्न है । दे० पिशेल $ ३६३, तगारे $ ८१ ए० १२१ । कहिओ < कथितः (कह + ओ; निष्ठा प्रत्यय) अपभ्रंश में इसका शून्यरूप 'कहिअ' भी मिलता है, जिससे राजस्थानी 'कही' (उच्चारण 'खी') का विकास हुआ है, यह विकास पदांत 'अ' का लोपकर मात्राभार की कमी को पूरा करने के लिए परवर्ती 'इ' को दीर्घ बनाकर हुआ है । प्रयोग, 'उनै कही' (< तेन कथितम् ) । इस सम्बन्ध में यह कह दिया जाय कि यहाँ 'कही' स्त्रीलिंग न होकर पुल्लिंग (नपुंसक) रूप है, जो कर्मवाच्य भूतकालिक कृदंत प्रत्यय जनित रूप है | यहाँ 'ऊनै (या बात) कही' में कर्म का लोप मानकर कर्म के लिंगानुरूप स्त्रीलिंग मानना भ्रांति होगी । हा 'उनै या बात कही' में 'कही' स्त्रीलिंग रूप है; 'ऊनै कही' में पुल्लिंग। इसकी तुलना हिंदी से करने पर यह भेद स्पष्ट होगा । रा० 'ऊनै कही (उच्चा० ऊनै खी) हि० उसने कहा (पुंल्लिंग रूप) (तेन कथितम्) रा० 'ऊनै या बात कही' हि० उसने यह बात कही ( तेन एषा वार्ता कथिता) (स्त्रीलिंग रूप ) । अह चउक्कलाणं णामाइँ गुरुजुअ कण्णो गुरुअंत करअल पओहरम्मि गुरुमज्झो । आइगुरु व्वसुचरणो विप्पो सव्वेहिं लहुएहिं ॥१७॥ [ गाथा ] १७. चतुष्कल गणों के नाम : दो गुरुवाला गण कर्ण (SS), अन्त गुरु करतल (IIS), गुरुमध्य पयोधर (151), आदिगुरु वसुचरण (511), सर्वलघु विप्र ( IIII ) | टिप्पणी- सव्वेहिं लहुएहिँ < सर्वैः लघुकैः (हिँ - अप० करणकारक ब० व० का चिह्न) अह तिण्णकलाणं णामाई अ चिन्ह चिर चिरालअ तोमरतुंबूरुपत्त चुअमाला । रसवासपवणवलअं लहुआलंबेण जाणेहु [ १.१६ १८. त्रिकल गणों के नाम - ( प्रथम प्रस्तार के नाम ) । ध्वज, चिह्न, चिर, चिरालय, तोमर, तुंबुरु, पत्र, चूतमाला, रस, वास, पवन, वलय, ये सब आदिलघु त्रिकल (15) हैं । B. D. N. O. °मज्झे, C. 'मज्जो; सव्वेहिँ लहुएहिँ -C. सव्वेहि लहुएहि; —'ढगणभेदाणां त्रयाणां तिसृभिर्नामान्याह । चिन्ह -C. चिह्न । तुंबूरु - C. वस; पवण - O. पबण । वलअं - B. वलआ, D. वलयं, O. वलअ । ॥ १८ ॥ [ गाथा ] टिप्पणी-जाणेहु ८ जानीत ( जाण+हु आज्ञा म० पु० ब० व० रूप ) | १६. आदौ C. हस्तलेखे- एषां पर्यायेणापि स गणो बोध्यः । हीरो -0. 'हारो । अहिगण -0. अहिअण । पापगणो धुअ - A. C. पाइक्कगणो; पापअणो धुव (रविकर); O. पावगणो । कहिओ - C. कहियो; पंचकले पिंगलें - K. पंचकलें पिंगलें, O °पिंगल । १७. कण्णो - A. कणो । 'करअल - A. B. C. करअलो, D. K. करअल । पओहरम्मि - D. पयोहरम्मि; O पओहरंवि । गुरुमज्झो' For Private Personal Use Only D. O. - सव्वेहिं लहुएहिं । १८. आदौ C हस्तलेखे तूंवुरु; O तुंबुर । चुअमाला - A. चूअमाला; रस - D. Page #36 -------------------------------------------------------------------------- ________________ १.१९] अह तिअलगण [ दुइअ ] पत्थारस्स णामाइँ मात्रावृत्तम् सुरवइ पटव्व ताला करतालाणंद छंदेण । णिव्वाणं ससमुद्दं तूरं एह प्पमाणेण ॥ १९ ॥ [ गाहू ] १९. त्रिकलगण द्वितीय प्रस्तार के नाम सुरपति, पटह, ताल, करताल, आनन्द, छंद, निर्वाण, समुद्र, तूर्य, ये आदिगुरु त्रिकल (SI) के नाम हैं । टिप्पणी- तूर ८ तूर्य (दे० 'तूर्यधैर्यसौंदर्याश्चर्यपर्यन्तेषु र: ' प्रा० प्र० ३०१८ के अनुसार 'र्य' में 'य' का लोप) । अह तिअलगण तइअ पत्थारस्स णामाइँ भावा रसतांडवअं णारीअं कुणह भाविणिअं । तिलहुगणस्स कइअरो इअ णामं पिंगलो कहइ ॥२०॥ [ गाहू २०. त्रिकल गण तृतीय प्रस्तार के नाम भाव, रस, तांडव, तथा नारी के जो जो पर्यायवाची नाम हैं, वे सभी सर्वलघु त्रिकल गण (III) के नाम हैं, ऐसा पिंगल कहते हैं ।. टिप्पणी- कुणह< कृणुत; दे० टिप्पणी $ ३ । 'तांडवअं, णारीअं, भाविणिअं - 'अं' सम्बन्धकारक ब० व० का चिह्न है, इसका विकास - 'आम्' से है, जो पु०स्त्री०नपुं० हलन्त शब्दों का षष्ठी ब० व० का विभक्ति चिह्न है - गच्छताम्, शरदां, प्रावृषां । अह दुकाणं णामाइँ [ ११ उररसणाभरणं चामरफणिमुद्धकणअकुंडलअं । वंकं माणसवलअं हारावलि एह गुरुअस्स ॥२१॥ [ गाथा | २१. द्विकल गण प्रथम प्रस्तार के नाम नूपुर, रसनाभरण, चामर, फणी, मुग्ध, कनक, कुंडल, वक्र, मानस, वलय, हारावलि ये गुरुरूप द्विकल (S) के नाम हैं । टिप्पणी- पोउर ८ नूपुर ('एन्नूपुरे' प्रा०प्र० १.२६ से ऊ के स्थान पर 'ए', 'कगचजतदपयवां प्रायो लोप:' से मध्यग 'प' का लोप । इस सम्बन्ध में यह संकेत कर देना अनावश्यक न होगा कि एक साथ दो 'उ' कार (ऊ- उ होने के कारण प्रथम को 'ए' बना देना 'असावर्ण्य' का उदाहरण है । इसी 'णेउर' से राजस्थानी 'नेवरी' (पैर का आभूषण) शब्द 'उ' का 'व' के रूप में सम्प्रसारण कर तथा स्त्रीलिंग वाचक 'ई' प्रत्यय जोड़ कर विकसित हुआ है । बिलहु णामाईं freur परम सुपिए बिल्ल्हु ति समासु कइदिट्ठे । अह चउमत्तह णामं फणिराओ पइगणं भणइ ॥२२॥ [ गाहू] सुरअलअं गुरुजुअलं कण्णसमाणेण रसिअरसलग्गं । मणहरण सुमइलंबिअ लहलहिअं ता सुवण्णेण ॥२३॥ [ गाथा ] १९. पटव्व - B. पढमं, N. पढव्व, O पटव। ससमुद्दे -C. शसमुहं । २०. भावा - A. D. भाव; O भावो । तांडवअं-D तांडवेहिं । णारीअं - A. णारीअह । भाविणिअं - A भामिणिअं । B. भामिलिअं; कइअरो - A. कइवरो, B. कईवरो। कहइ - B. कहई । २१. कणअकुंडलअं -D. कणयकुंडलअं । बंक-0. वक्कं । एह-B. अणेण, C. °ण्णेण, D. एक्क N. O. णेण । २२. णिअपिअ परमउ सुपिए - B. 'परम्", C. अ पिअ परमउ सुपिए; D. णिअ पिअ परम सुपिअए, K. सुपिअं O. 'सुप्पिअ । बिल्लहु-B. बिलहु, K. बिल्लहु, D. बिल्लहुए। बिल्ल्हु ति - O विल्लहु ति । ति समासु -D. तिस्समासु, C. ति समासु । कइदिट्टं - C. कइदिठ्ठे । समासु कइदिट्ठ-0. समासकइदिट्ठ । २३. सुरअलअं - K. सुरअणणं, D. सुरतणअं B. सुरअलआ, C. सुरअरअं, N. सुरअलअं (संस्कृतच्छायायां 'सुरतुलतां') । रसलग्गं -D. रसलग्गा, K. रसण्णग्गा (संस्कृतच्छायायां 'रसनाग्रं'- विश्वनाथपंचाननकृतटीकानुसारं), O. मणलग्गं । लहलहिअं - B. C. लहलहिउ तासु; K. लहुलहिअं N. लहलहि अइता सुवण्णेण । Page #37 -------------------------------------------------------------------------- ________________ १२] प्राकृतपैंगलम् [१.२४ २२-२३. द्विकल द्वितीय प्रस्तार के नामनिजप्रिय, परमसुप्रिय, ये दो नाम संक्षेप से द्विलघु द्विकल (II) के हैं। अव नागराज प्रतिगण चतुष्कलों के नाम कहते हैं। सुरतलता, गुरुयुगल, कर्ण समान, रसित; रसलग्न, मनोहरण, सुमतिलम्बित, लहलहित, सुवर्ण । टिप्पणी-दि8 < दृष्टं ('ऋ' का 'इ', ष्ट का 'टु') चउमत्तह-'ह' सम्बन्ध कारक ब० व० दे०६ १२ । भणइVभण + इ वर्तमान प्र० पु० ए० व० । अह अंतगुरु णामाई करपाणिकमलहत्थं बाहू भुअदंडपहरणअसणिअं । गअभरणरअणणाणाभुअभरणं होंति सुपसिद्धं ॥२४॥ [गाथा। २४. अंतगुरु के नाम अंतगुरु के कर, पाणि, कमल, हस्त, बाहु, भुजदंड, प्रहरण, अशनि, गजाभरण, रत्न, भुजाभरण-ये नाना प्रकार के सुप्रसिद्ध नाम हैं। अह मज्झगुरु णामा भुअवइअसणरगअवइ वसुहाहिवरज्जुगोवालो । उण्णाअकचक्कवई पअहरथणअं णरिंदाई ॥२५॥ [गाहू २५. मध्यगुरु के नाम भूपति, अश्वपति, नरपति, वसुधाधिप, रज्जु, गोपाल, उद्गतनायक, चक्रवर्ती, पयोधर, स्तन, नरेंद्र-ये मध्यगुरु चतुष्कल के नाम हैं। अह आइगुरु णामाई पअपाअचरणजुअलं अवरु पआसेइ गंडवलहद्दम् । ताअपिआमहदहणं णेउररइजंघजुअलेहिँ ॥२६॥ (गाथा] २६. आदिगुरु के नामपद, पाद, चरणयुगल, गण्ड, बलभद्र, तात, पितामह, दहन, नूपुर, रति, जंघायुगल । टिप्पणी-अवरु < अपरः ('उ अप० कर्ता-कर्म ए० व० चिह्न । इसी 'अवरु' से हि० समुच्चयबोधक 'और', राज० समुच्चयबो० 'ओर' तथा रा. क्रियाविशेषण 'ओ' का विकास हुआ है ।) पआसे < प्रकाशयति (पआस+ए+5; णिजंत वर्तमानकालिक प्र० पु० एक० ।) अह सव्वलहुअस्स णामाई पढमं एरिसि विप्पो बीए सरपंच जाइसिहरेहिँ । दिअवरपरमोपाए होइ चउक्केण लहुएण ॥२७॥ [गाथा] २४. हत्थं-D. हच्छं। बाहू-C.D. बाहो। पहरणअसणिअं-D. पहरणं असणी । गअभरणस्अणं-D. गयआभरणं रयणं, 0. गअभरणं रअणं । होति-D. होति, K. होइ । २५. गअवइ-D. गयवइ । 'गोवालो-C.D. N. गोवालो, B. गोवलो, K. 0. गोआलो। चक्कवईC. O. चक्कवइ, D. चक्कइ । पअहरथणअं-D. पयहरथणअं, B. पओहर', K, °पवणं, 0. पअहरणपवन । णरिंदाइँ-C. णरिंदाई, D. णरिंदांई, K. णरेंदाई, N. णरिन्दाइम् । २६. पअपाअ-D. पय पाय । पआसेइ-D. पयासेइ, 0.पआसइ । पिआमह-C. पिआसह । णेउरB. णेउरु । जंघजुअलेहिँ-K. 'जुअलेण । २७. एरिसि-D. एरिस । सिहरेहिँ-A.C. D. K. सिहरेहि। Page #38 -------------------------------------------------------------------------- ________________ १.२८ ] मात्रावृत्तम् २७. सर्वलघु के नाम सर्वलघु पहले विप्र कहलाता है; दूसरे जाति शिखरों से युक्त पंचशर । चार लघु वाला चतुष्कल द्विजवर परमोपाय (कवि के लिए उत्कृष्ट उपाय ) होता है । टिप्पणी- सरपंच ८ पंचशर ( प्राकृत में समास में कभी कभी पदों का विपर्यय हो जाता है । 'प्राकृते पूर्वनिपातानियमात् ') । अह पंचकलाणं आइलहुअस्स णामाइँ सुणरिंदअहिअकुंजरुगअवरुदंताइ दंति अह मेहो । एरावइतारावइगअणं झंपं त लंपेण ॥ २८ ॥ [ गाथा ] २८. पंचकल आदि लघु के नाम सुनरेंद्र, अहित, कुंजर, गजवर, दंत, दंती, मेघ, ऐरावत, तारापति, गगन, झम्प तथा लंप । अह मज्झलहुअस्स (णामाइँ) पक्खिविराडमइंदहवीणाअहिजक्खअमिअजोहलअं । सुप्पण्णपण्णगासणगरुड विआणेहु मज्झलहुएण ॥ २९ ॥ [ उद्गाथा ] २९. मध्यलघु के नाम पक्षी, विडाल, मृगेन्द्र, वीणा, अहि, यक्ष, अमृत, जोहल, सुपर्ण, पन्नगाशन, गरुड-ये मध्यलघु पंचकल के नाम जानें । [ १३ टिप्पणी-मइंदह ८ मृगेन्द्र ('ऋ' का इ होने पर तथा ग तथा रेफ का लोप होने पर मिद रूप बनेगा । इसी 'मिद' से पदादि अक्षर के 'इ' का 'अ' कर तथा 'ए' का 'इ' के रूप में दुर्बलीकरण कर 'मइंद' रूप बनेगा । 'ह' समासान्त पद के अंत में कर्ता० ब० व० का द्योतक है।) अमिअ ८ अमृत; सुप्पण्ण ८ सुपर्ण ('प' का द्वित्व अपभ्रंश की विशेषता है ।)। विआणेहु < विजानीत ('वि' उपसर्ग के कारण √ जाण धातु के 'ज' का मध्यग होने से लोप हो गया है; 'हु' आज्ञा म०पु०ब०व० ) । बहुविविहपहरणेहिं पंचकलओ गणो होइ । अरहतुरंगपाइक एहु णामेण जाण चउमत्ता ॥ ३० ॥ [ विग्गाहा ] ३०. पंचकल गण नाना प्रकार के अनेक आयुधों के नामवाला होता है (अनेक आयुधों (प्रहरणों) के जो जो नाम हैं, वे सब पंचकल के नाम हैं) । चतुर्मात्रिक गण के गज, रथ, तुरंग, पदाति ( पैदल ) ये नाम जानने चाहिए । टिप्पणी- जाण ८ जानीहि (/जाण+ शून्य (०) प्राकृत अपभ्रंश में शून्य आज्ञा म०पु०ए० व० का चिह्न है । इसका विकास संस्कृत धातु के लोट् म० पु० ए० व० के 'अ' (/पठ् + अ = पठ) से हुआ है ।) ताडंकहारणेउरकेउरओ होंति गुरुभेआ । सरमेरुदंडकाहल लहुआ होंति एत्ताइँ ॥ ३१ ॥ [ गाहू ३१. ताटंक, हार, नूपुर, केयूर, ये गुरु (एकगुरु) के नाम है। शर, मेरु, दंड, काहल, ये लघु (एकलघु) नाम हैं । २८. सुरिंदO. सुरेंद। कुंजरू -0. कुंजर । गअवरु-0 गअवर। दंताइदंति - B: 'दंती, D. 'दति । एरावइ - B. एरावअ, D. झंपत्त लंपेण, O 'लप्पेण । । २९. मइंदह - N मअंदह, D. सुप्पण्णु, C. O सुपण । विआणेहु-B विजाणेह, C. विआठ्ठ । । पाइक्क - B. पाअक्क O पाइक । जाण -B. जाणे । एहु -0. केऊरा । एत्ताई - B. C. एत्ताई, A. D. एत्ताई, K. O एत्ताइ । अस्मिन् पूर्वं च 'लघुनामान्याहेति' वाक्यद्वयं 'C' हस्यलेखे प्राप्यते । D. ऐरावअ । झंपं त लंपेण - B. 'तलेपेण, C. मप्पंत लंपेण, मयंदह, B. मइंदो । अमिअ-B. अमल, C. अमअ । सुप्पण्ण - B. ३०. पहरणेहिं -C. पहरणेहि, D. पहरणेहिं । गअरह - D गयर एहू । ३१. ताडंक -C. D. K. O तालंक। केउरओ-D पद्ये प्रथमार्धस्य पूर्वं 'गुरुणा (ना) मान्याहे' ति उत्तरार्धस्य Page #39 -------------------------------------------------------------------------- ________________ १४] प्राकृतपैंगलम् [१.३२ टिप्पणी-एत्ताई 2 एतानि 'एतत्' के नपुंसक लिंग ब०व० में महाराष्ट्री 'एआइ', अर्धमागधी-जैनमहा० 'एया.' तथा 'एयाणि' शौरसेनी 'एदाइँ' (मृच्छकटिक १२८.४), मागधी 'एदाई' (मृच्छकटिक १३२.१६) रूप संकेतित किये गये हैं । दे० पिशेल $ ४२६ पृ. ३०२ । तगारे ने भी इन्हीं रूपों का संकेत किया है । दे० तगारे ६ १२४ पृ. २३२ । इससे स्पष्ट है कि 'एत्ताइँ' शुद्ध प्राकृत-अपभ्रंश रूप न होकर अर्धतत्सम रूप है, जिसपर संस्कृत 'एतानि' का प्रभाव पाया जाता है। इसका विकास क्रमिक न होकर 'एतानि' से ही सीधा 'त' का द्वित्व कर तथा 'न' का लोप कर उसके स्थान पर 'इ' को सानुनासिक बनाकर हुआ है । इसे हम यों स्पष्ट कर सकते हैं । →एआइ, एआई (महा.) → एयाइँ (जैनमहा०, अर्धमागधी) । →*एआणि→एयाणि (जैनमहा०) एतानि →एदाइँ (शौर०-मागधी) →एत्ताइँ, (प्राकृतपैंगलम् वाला अवहट्ट रूप) संखं फुल्लं काहल रवं असेसेहिं होंति कणअलअं । रूअं णाणाकुसुमं रसगंधं सद्दपरमाणं ॥३२॥ [गाहा] ३२. शंख, फूल, (पुष्प), काहल, रव, कनक, लता, रूप तथा पुष्पों के जितने भी नाम हैं, तथा रस, गंध, शब्द ये सब लघु के प्रमाण है, अर्थात् लधु के ये सब नाम होते हैं । अह वण्णगणा, मो तिगुरू णो तिलहू लहुगुरुआईं यभा ज मज्झगुरू । मज्झलहू रो सो उण अंतगुरू तो वि अंतलहुएण ॥३३॥ [उद्गाथा] - ३३. अब वर्णिक छंदो में उपयोगी गणों का संकेत करते हैं : त्रिगुरु मगण (5 5 5) है, त्रिलघु नगण (।।।), आदिलघु यगण (1 5 5), आदिगुरु भगण (5 ।।), मध्य गुरु जगण (। 5 1), मध्यलघु रगण (ऽ । 5), अंतगुरु सगण (।। 5), अंतलघु तगण (5 5 1)। टिप्पणी-यभा-इसका कई हस्तलेखों में 'जभा' रूप मिलता है, निर्णयसागर में 'यभा' रूप है, मैंने यहाँ 'यभा' पाठ ही लिया है। इसका कारण यह है कि 'जभा' पाठ लेने पर ' यगण' तथा 'जगण' का-जो दो भिन्न स्वरूप गण है-भेद स्पष्ट न हो सकेगा। - अह गणदेवता, पुहवीजलसिहिकालो गअणं सूरो अ चंदमा णाओ । गण अट्ठ इट्ठदेओ जहसंखं पिंगले कहिओ ॥३४॥ [गाथा] ३४. गणों के देवता पिंगल ने मगण, णगण, भगण, यगण, जगण, रगण, सगण, तथा तगण के इष्टदेव क्रम से पृथ्वी, जल, अग्नि, .. काल, आकाश, सूर्य, चंद्रमा तथा नाग माने हैं । ३२. फुलं काहल-A. काहलं, C. फुलकाहालं, D. फुल्लकहाअल, N. फुल्लकहालं । असेसिहि-A. O. असेसेहि, C. D. N. 'असेसेहिं। होति-0.होति । कणअलअ-B. C. N. K. कणअलअं0. कलअलअं (=कलकल:); D. करअलअं (=करतलं) । सद्दपरमाणं-D. सद्दप्पमाणं, K. सद्द परसाणं (=शब्द: स्पर्शः), B. "परिसाण । ३३. ०. अथ वर्णवृत्तानां गणः । लहू-D. लहु । लहुगुरुआई-A.C. लहुगुरुआइ, D. N. लहुगुरुआई । यभा-A. D. N. यभौ, B. यभो, C. जभौ, K. जभा-0. अभा । मज्झगुरु-A. C. D. मझ्झगुरु । मज्झलहू-A.C. D. मझ्झलहू । तोवि-D. तोव्वि । ३४. कालो-A. आलो, C. D. कालो, 0. वाओ । गअणं-B. N. पवणो, K. पवणं । अट्ठ इट्ठ-A. "इअट्ट', C. अठ्ठ इठ्ठ', D. O. अट्ट इट्ट। । .. Page #40 -------------------------------------------------------------------------- ________________ १.३५] मात्रावृत्तम् [१५ टिप्पणी :- पुहवी < पृथ्वी 'ऋ' का 'उ' (उदृत्वादिषु प्रा० प्र० १.२९.) 'थ्व' में 'थ' का 'ह' तथा संयुक्ताक्षर के बीच में उच्चारणसौकर्य के लिए 'अ' का स्वरागम । पिंगले < पिंगलेन (पिंगल+ए; करण कारक (कर्मवाच्य कर्ता) ए० व० 'ए-एँ' दोनों चिह्न पाये जाते हैं । 'एँ" के लिए दे०६ १६. मगण गण दुइ मित्त हो भगण यगण हो भिच्च । उआसीण जत दुअउ गण अवसिट्ठउ अरि णिच्च ॥३५॥ [दोहा] ३६. मगण तथा नगण दोनों परस्पर मित्र हैं। यगण तथा भगण भृत्य (सेवक) हैं । जगण-तगण दोनों उदासीन हैं। शेष गण-सगण-गण-सदाशत्र होते हैं। टिप्पणी :-भिच्च < भृत्य ('ऋ' का 'इ' में परिवर्तन; 'त्य' का 'च्च' दे० पिशेल % २९९ )। दुइ, दुअउ (द्वे, द्वौ)–'दुअउ' अप० रूप है । अवसिट्ठउ < अवशिष्ट+उ. कर्ता-कर्म ए० व० चिह्न । अह गणफल, मगण रिद्धि थिरकज्ज यगण सुहसंपअ दिज्जइ । रगण मरण संपलइ जगण खरकिरण विसज्जइ ॥ तगण सुण्ण फल कहइ सगण सहदेसु व्वासइ, भगण रचइ मंगल अणेक कइ पिंगल भासइ ॥ . जत कव्व गाह दोहइ मुणहु णगण होइ पढमक्खरहि । तसु रिद्धि बुद्धि सव्वइं फुरहि रण राउल दुत्तर तरह ॥३६॥ [छप्पअ] ३६. गणों के फल: मगण ऋद्धि तथा स्थिर कार्य प्रदान करता है, यगण सुखसंपति देता है, रगण मरण का संपादन करता है, जगण खरकिरण (ताप, उद्वेग) का विसर्जन करता है, तगण का फल शून्य होता है, सगण स्वदेश को छुड़वा देता है, भगण मंगल की रचना करता है, ऐसा सुकवि पिंगल ने कहा है। काव्य, गाथा, दोहा आदि जितने भी छंद है, यदि उनमें प्रथमगण नगण हो तो उस कवि की ऋद्धि, बुद्धि सभी प्रस्फुरित होती है, तथा वह युद्धस्थल में, राज्य में सर्वत्र कठिनाइयों को पार करता हैं। टिप्पण:-संपअ< संपत् (संपअ+० कर्ता० का० ए० व०)। दिज्जइ, विसज्जइ, वसिज्जइ < दीयते, विसृज्यते, वास्यते ये तीनों कर्मवाच्य के वर्तमानकालिक प्र० पु० ए० व० के रूप हैं । अप० में 'ज्ज' संस्कृत 'य' (कर्मवाच्य) का विकास है। प्राकृत में इसकी 'य' रूप भी पाया जाता है। दे० पिशेल $ ५३५. दे० तगारे १३३ (ii) तु० उप्पज्जइ । मुणहु-V+हु आज्ञा.म०पु०ब०व० प्रा० अप० में 'मुण' का अर्थ है 'जानना' (समझना); यह देशी धातु माना गया है, इसका संबंध सं. Vमन् (मनुते) से जोड़ा जा सकता है; पिशेल ३५. यगण-K. O. अगण । उआसीण-B. C. उदासीन, अवसिट्ठ-C. अवसिट्टउ, D. अवसिट्ठो, 0. अउसिठ्ठठ । णिच्च-C. निच्च । ३६. रिद्धि-A. B. D. ऋद्धि । थिरकज्ज-0. थिरक्कंद । यगण-K.O. अगण । सुह संपअ-D. सुहपइ संपइ । संपलइA. संपनइ । विसज्जइ-B. विसेसइ, C. विसज्जई । सुण्ण फल-C. सुन्नफल । कह-C. कहई । सहदेसु व्वासइ-B°विसज्जइ, C. सहदेसु व्वासई, D. सहदेसु उवासइ, 0. सहदेस उवाषह । रचइ-A. रअइ । K. इचइ, N. O. ठवइ, B. कुणइ, C. D. चवइ । अणेक-0. अणेअ । अणेक कइ पिंगलभासइ-A *णोग', B. °परिभासइ, C.अ नअ कई पिंगल भासई, N. मंगलइ सुकइ पिंगल परिभासइ । जत-D. यत । कव्वगाहदोहइ-A. कव्वगाहादोहइ, B कव्वहदोहइ, C. कव्वगाहादोहा, D. कव्वगाहदोहा । मुणहु-D. मणुह; पढमक्खरहि-C. पढमख्खरहि, D. पढमष्यरहि, K. पढमक्खरइ । रिद्धि-0. ऋद्धि । सव्वइ-A. सव्व, C. सव्वुइ, D. सव्वइ, K. सव्वउ, N. सव्वै । राउल-C. राउर, D. रावल । Page #41 -------------------------------------------------------------------------- ________________ १६] प्राकृतपैंगलम् [ १.३७ $ ४८९; किंतु श्री भायाणी इसका सम्बन्ध सं० म्ना से जोड़ना अधिक ठीक समझते हैं-दे० संदेशरासक भूमिका पृ. ९ पादटि. २ । राउल - ८ राअउल ८ राजकुल ('ज' तथा 'क' का लोप 'राअ' में 'आ' 'अ' की संधि; तु० अवधी० राउर; राज० रावलो ) । अह दुगण विआरो, मित्त मित्त दे रिद्धि बुद्धि अरु मंगल दिज्जइ, मित्त भिच्च थिरकज्ज जुज्झ णिब्भअ जअ किज्जइ । मित्त उसे कज्जबंध हि पुणु पुणु छिज्जइ, मित्त होइ जइ सत्तु गोत्तबंधव पीडिज्जइ ॥ अरु भिच्च मित्त सव कज्जहो भिच्च भिच्च आअत्ति चल, सव भिच्च उआसे धणु णसइ भिच्च वइरि हाकंद फल ॥३७॥ [छप्पअ] आसीण जड़ मित्त कज्ज किछु मंद दिखावइ, उआसीण जड़ भिच्च सव्व आअत्ति चलावइ । उआसीण आसे मंदभल किछु णहि देक्खिअ, आसीण जइ सत्तु गोत्त वइरिउ कइ लक्खिअ ॥ जइ सत्तु मित्त हो सुण्णफल सत्तु भिच्चहो घरणिणस, पुणु सत्तु उसे धण णसइ सत्तु सत्तु णाअक्क खस ॥३८॥ [ छप्पअ] ३७-३८. द्विगण का विचार I मित्र - मित्र का योग ऋद्धि, वृद्धि तथा मंगल प्रदान करता है। मित्र भृत्य स्थिरकार्य करते हैं, तथा युद्ध में निर्भय जय प्राप्त करते हैं । मित्र- उदासीन का योग कार्य में बारबार प्रतिबंध (विघ्न) उपस्थित करता है । यदि मित्र - शत्रु का योग हो तो सगोत्र तथा बांधवो को पीड़ित करता है । भृत्य - मित्र के योग में सब कार्य सफल होते हैं । भृत्य-भृत्य T के योग में सफलता का काल बढ़ जाता हैं । भृत्य - उदासीन के योग में धन का नाश होता हैं। भृत्य - वैरी के योग में क्रन्दन रूप फल होता है. (घर में हाहाकार - रुदन होता है) । उदासीन - मित्र के योग में कार्य मंदगति से होता है । उदासीन - भृत्य के योग में कार्य-काल अत्यधिक लंबा चलता है । उदासीन - उदासीन का योग मंद है, इसमें कोई शुभ फल नहीं दिखाई देता । उदासीन - शत्रु के योग होने पर गोत्र की व्यक्तियों से वैर होता है । शत्रु-मित्र में शून्य फल होता है । शत्रु- भृत्य में गृहिणी का नाश होता है । शत्रु-उदासीन में धन का नाश होता है । तथा शत्रु शत्रु में नायक का पतन होता है । टिप्पणी- दिज्जइ, किज्जइ, छिज्जइ, पीडिज्जइ ८ दीयते, क्रियते, क्षीयते, पीड्यते (कर्मवाच्य रूप) दे० § ३६. ३७. O. अथ गणद्वयविचारः । रिद्धि-D. O ऋद्धि, बुद्धि-0.'न प्राप्यते' । थिरकज्ज - B. C. D. 'कव्व । जुज्झ - C. D. K. जुझ्झ । णिब्भअ—C. D. K. णिम्भअ । किज्जइ -0. दिज्जइ । पुणु पुणु - A. D. पुण पुण। छिज्जइ -0. किज्जइ । 'पीडिज्जइ - C. पीडिज्जै । अरु भिच्च मित्त-0. मित्ते । आअत्ति - A. आअति, B. आइति, C. अत्ति, D. आयत्ति । चल-D. जल । सव भिच्च उआसे - D. अरु भिच्च । वइरि - C. भिच्चवरे, D. N. भिच्चवैरि । फल -0. पल । ३८. उआसीण - A. उआसिण । कज्ज-B. कज्जु । मंद-C. D. बंध | दिखावइ - C. K. देखावइ । कज्ज किछु मंद दिखावड़ -0. कज्जवंध किछु देखावा । आअत्ति-D. आयत्ति, O आइति । चलावइ - B. चलावेइ; C. अनावई। मंदभल - C. मन्द नाअ भण। किछु -A किछुइ । हिC न, O ण । दक्खिअ - C देखिअ, D. देष्षिअ O. देक्खइ । वइरिउ - A. B. वैरीअ. C. वैरिउ, D. N वैरिअ, O वरि । कइ - C. कई । लक्खिअ -C. लेखिखअ, D लेविअ, O. लक्खड़ । हो-A, होइ । सुण्ण -C. सुन्न । घरणि-C. घरिनि, O. घरिणि । णस - A. णसइ, C. D. नस । धण - A. O. धणु । For Private Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ १.३९] मात्रावृत्तम् वइरि ८ वैरी (ए ८ अइ); देक्खिअ, लेक्खिअ (भूतकालिक कर्मवाच्य कृदंत प्रत्यय 'अ' (इअ)). धरणिणस - ८ गृहिणीनाशः (वर्णविपर्यय के कारण 'ह' का विपर्यय) । अह मत्ताणं उद्दिनं, पुव्व जुअल सरि अंका दिज्जसु । गुरुसिर अंके सेस मेटिज्जसु । उवरलअंक लेक्खि कहु आणहु । ते परिधुअ उद्दिट्ठा जाणहु ॥३९॥ [अडिल्ला–अरिल्ला] ३९. मात्राओं का उद्दिष्ट पहले के युगल अंकों के समान अंक देने चाहिएँ । उसके सिर पर गुरु लिखना चाहिए तथा शेष अंकों को मिटा देना चाहिए । जोड़ के अंक को लिखकर लाओ । इसको उद्दिष्ट समझो । व्याख्याकारों ने इस पद्य में किसी मात्रिकगण के प्रस्तारभेद को जानने की कुंजी ऐसे बताई है। मान लीजिये हमें षट्कल के प्रस्तारभेद को जानना है। तो सबसे पहले हम षट्कल में sss तीन गुरु लिख लेंगे। इसके बाद सबसे पहले एक अंक देना है, वह १ होगा । इसका युगल बनाने पर २ अंक होगा। इसमें १ को गुरु के ऊपर तथा २ को गुरु के नीचे लिखेंगे इसके बाद इन दोनों को जोड़कर तीन हुए । यह द्वितीय गुरु के सिर पर तथा २ और ३ के जोड़ ५ को उसके नीचे लिखेंगे । इसी तरह तीसरे गुरु के सिर पर ३ और ५ का जोड़ ८ लिखेंगे तथा बाद में नीचे ५ और ८ का जोड़ १३ लिखेंगे । यही १३ षट्कल के प्रस्तारभेद हुए । इसे इस तरह स्पष्ट किया जा सकता है १ २ १ ३ S S २ १ ३ 5 S २५ १३८ 55 5 २५ [ १७ १ ३ ८ S S S २ ५ १३ टिप्पणी–दिज्जसु, मॅटिज्जसु,, 'ज्ज' प्राकृत - अप० 'विधि' (लिङ्) (ओप्टेटिव) का चिह्न है । दे० पिशेल $ ४५९, तगारे $ १४१ । 'ज्जसु' विधि म०पु०ए०व० की तिङ् विभक्ति है । तु० वट्टेज्जसु (पिशेल पृ. २२५), भुंजेज्जसु, णिवसिज्जसु, जिणेज्जसु ( तगारे पृ. ३१२) । कहावहु, (*/कथापय+ लोट् ) | ( ( कहाव + हु० आज्ञा० म० पु० ए० व०) । ट्टे सव्वकला कारिज्जसु । पुव्व जुअल सरि अंका दिज्जसु । पुच्छलअंक मिटावहि सेख । उवरल अंक लोपि कहु लेख ॥ ४० ॥ जत्थ जत्थ पाविज्जइ भाग । एहु कहइ फुर पिंगल णाग । परमत्ता लेइ गुरुता जाइ । जत लक्खहु तत लेक्खहु आइ ॥ ४१ ॥ [ पादाकुलक] ४०–४१ इन दो छंदों में मात्रानष्ट को जानने का ढंग बता रहे हैं । जिस कलाप्रस्तर की नष्ट मात्रा के संबंध में प्रश्न किया जाय, वहाँ पहले सभी को कला (लघु) बना लें । इसके बाद उक्त क्रम से पहले के समान अंक (१, २, ३, ५, ८, १३) देवें । इसके बाद पीछले अंक को मिटा दे, तथा शेष ३९. अथ मात्रा उद्दिष्टं | आदौ हस्तलेखे - " अत्र मात्राणामुद्दिष्टं । पुव्व-B. पूव्वं । जुअल-D. युगल । मेटिज्जसु C. K. मिटिज्जसु । उवरल–K. उबरल, D. उव्वरिल । अंक-K. अंके । लक्खि कहु आणहु - A. कइ आणह, C. लेखि 'आणह, D. लेखि, K. लेखिख कहाबहु, O. आणह । जाणहु - O. जाणह । ४०. O अथ मात्रानष्टं । णट्ठे -C. णठ्ठे । सरि-C. D. सिर । पुच्छलC. षुच्छल, D. पुछिल, O. पूछल । मिटाबहि-- B. मिट्टावहि, D. मिटावहु, K. मिटावह, O मेटावहि । सेख -C. सेष, D. सेषह । उवरल–D. उव्वरिल, K. अवरल, O. उअरल । लोपि - D. लेखि, C. लेषि, K. लुंपि । लेख - D. लेषह । ४१. जत्थ जत्थ0. जत्थ । पाविज्जइ–C. पाइज्जै । कहइ -C. कहै । फुर - B. फुरु; C. फुट । लेइ - B. ले - N लइ । लक्खहु - C. लेक्खसि तत लेखसि, D. जत देखहु तत लेखहु ० पूछह तत पूछह । आइ -C. आई । For Private Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ १८] प्राकृतपैंगलम् • [१.४१ अंकों को लोप कर लिखें । जो जो अंक शेषांक में आता है, वह अपनी स्वयं की कला को तथा दूसरी मात्रा को भी लेकर गुरु हो जाता है, इस ढंग से लिखने पर लेख आ जाता है। ऐसा पिंगल नाग का वचन है। इसमें नष्ट मात्रा के विषय में प्रश्न करने पर उत्तर देने की विधि बताई जा रही है। मान लीजिये, किसी ने प्रश्न पूछा कि षट्कल में दसवाँ भेद कौन-सा होता है ? इसका उत्तर देने के लिए हमें सबसे पहले छ: कला (लघु) लिखनी चाहिए-।।।।।।, इसके बाद पिछले चक्र की तरह यहाँ भी अंक लिख लेंगे- १२ ३ ५८ १३ अब हम १३ में से जो षट्कल का अंतिम भेद है, १० बाकी निकाल देते हैं, तो शेष ३ बचेगा, इससे षट्कल की तीसरी कला अपने आगे की कला (चौथी) के साथ गुरु बन जायगी। अतः षट्कल के दसवें भेद का रूप होगा॥७॥. मान लीजिये, हमें पाँचवें भेद का पता लगाना है। उक्त विधि से १३ में से ५ बाकी निकालने पर ८ बचते हैं, यह ८ अंक पाँचवें लघु के ऊपर है, इस तरह पाँचवी कला छठी कला के साथ मिलकर गुरु हो जायगी, अतः पाँचवा भेद होगा-।।।। 5. हम एक तीसरा उदाहरण ले लें । मान लीजिये, षट्कल के आठवें भेद का पता लगाना है । १३ में से ८ बाकी निकालने पर ५ बचेंगे; यह अंक चौथी कला पर है। अतः चौथी कला पाँचवी के साथ मिलकर गुरु हो जायेगी तथा षट्कल का आठवाँ भेद । ।। ऽ । होगा। मान लीजिये, षट्कल के प्रथम भेद का ही पता चलाना है। ऐसी स्थिति में १२ शेष बचेंगे। ये १२ किसी भी एक कला पर नहीं, पर प्रथम, तृतीय तथा पंचम कला के अंक (१, ३, ८) का योग १२ होता है; अतः इस भेद में प्रथम, तृतीय या पंचम कला आगे आगे वाली कला के साथ मिलकर गुरु हो जायेगी। अतः षट्कल का प्रथम भेद सर्वगुरु ऽऽऽ होगा । इसी तरह अन्य भेदों की नष्ट मात्रा का भी पता चल सकता है। टिप्पणी-णद्वे 2 नष्टे (ट्ठ 2 ष्ट. 'ए' अधिकरण ए० व०) कारिज्जसु, दिज्जसु Vकर+इज्ज+सु (णिजंत, विधि म०पु०ए०व०) Vदे+इज्ज+सु (विधि म०पु०ए०व०) पुच्छल सं० 'पुच्छ+लः'। मिटावहि-मिटाव+हि (णिजंत, आज्ञा म०पु०ए०व०) उवरल 2 *उपरिल: ('अल' प्रत्यय दे० तगारे ६ १५८, टेसिटोरी ६ १४३ ।। लोपि < लोपिअ 2 *लुप्य ('इ' < 'य' (ल्यप् ) पूर्वकालिक क्रिया बोधक कृदन्त प्रत्यय दे० पिशेल ६५८९९० । अवहट्ठ में आकर 'इअ' प्रत्यय के पदांत 'अ' का लोप हो गया है। यह 'इ' वाला रूप व्रजभाषा तथा अवधी में भी प्रचलित है। अवधी के लिए दे० डॉ० सक्सेना : इवोल्यूशन आव् अवधी ३३५ ) । कहु-(कहाउ आज्ञा म०पु०ए०व० का अपभ्रंश-अवहट्ठ में 'उ' चिह्न है। साथ ही इसका अवहट्ठ में शून्य चिह्न भी पाया जाता है। जत्थ यत्र (त्र > त्थ (ट्ठ) के लिए दे० पिशेल $ २९०) । पाविज्जइ-/पाव+इज्ज (कर्मवाच्य)+इ (वर्तमान प्र० पु० ए० व०) लइ-Vले+इ अपभ्रंश में Vले धातु से 'इ' (ल्यप्) प्रत्यय के रूप विकल्प से 'लेइ'-'लइ' बनते हैं, इस रूप में 'ए' का 'अ' के रूप में असावर्ण्य हो गया है। इसे हम असावर्ण्य का उदाहरण इसलिए मान रहे हैं कि 'ए' तथा 'इ' दोनों पश्चग स्वर (बेक वाउल्स) हैं, तथा 'इ' के कारण 'ए' 'अ' हो गया है। 'लइ' रूप दोहाकोष में भी मिला है; दे० तगारे पृ. ४३८ । जाइ-Lयाति /जा+इ (वर्तमान प्र० पु० ए० व०) आइ-आ+इ; प्र० पु० ए० व० । लेक्खहु-Vलेक्ख धातु से आज्ञा म०पु०ब०व० । अह वण्णाणं उद्दिटुं, अक्खर उप्परि दुण्णा, अंका दिज्जहु मुणेहु उद्दिट्ठा ।। लहु उप्परि जो अंको तं देइ एक्केण जाणेहु ॥४२॥ [गाथा] ४२. ०. अथ वर्णानामुद्दिष्टं । आदौ D. लेखे 'गाहा' इति प्राप्यते । अक्ख-C. अख्खर D. अप्पर । उप्परि-C.D. उप्पर । दुण्णा Page #44 -------------------------------------------------------------------------- ________________ १.४२] मात्रावृत्तम् [१९ ४२. अब वर्णोद्दिष्ट बता रहे हैं - अक्षरों के ऊपर दुगने अंक देने चाहिए, इसे उद्दिष्ट समझो । लघु के ऊपर जो अंक हों उनमें एक देकर (जोड़कर). (उस भेद को) समजो । मान लीजिये, चतुरक्षरप्रस्तार का वर्णोद्दिष्ट बताते समय हम चार अक्षर लिख लेंगे-5555, इसके ऊपर दुगने दुगने अंक देंगे 335; अब यदि कोई व्यक्ति यह प्रश्न करे कि चतुरक्षर प्रस्तार के आदि तथा अन्त में लघुवाला भेद कौनसा है, तो हम पहले उसका स्वरूप लिख लेंगे तथा उस पर उक्त अंक देंगे। 33 | इसके बाद लघु के ऊपर के अंक १ तथा ८ जोड़कर इसमें १ और जोड़ देंगे इस तरह १० अंक आयेगा । यही भेद आयेगा । मान लीजिये, कोई पूछता है कि एकादशाक्षर प्रस्तार में सर्वलघु वाला कौन सा भेद होगा ? इसकी गणना ऐसे होगी। १ २ ४ ८ १६ ३२ ६ ४ १२८ २५६ ५१२ १०२४ यहाँ हम देखते हैं कि सभी अंक लघु है। अतः इन सभी को जोड़ना होगा, योग होगा २०४७; १ मिलाने पर २०४८ होता है । यही सर्वलघु वाला एकादशाक्षर भेद होगा । इस संबध में एक संकेत और कर दिया जाय कि किसी अक्षर प्रस्तार में सब कुल भेद ठीक उतने ही होंगे, जितने उक्त वणिक वृत्त के अंतिम वर्ण पर लिखित द्विगुणित अंक के दुगने होते हैं। जैसे एकादशा भेद २०४८ हैं, तो द्वादशाक्षर के भेद ४०९६ होंगे, त्रयोदशाक्षर के ८१९२ होंगे, इसी तरह सभी तरह के वर्णिक वृत्तों के प्रस्तार की गणना की जा सकती है। उन्नीस वर्ण वाले छंदों का प्रस्तार ५२४२८८ होगा, इक्कीस वर्ण वाले छंदों का प्रस्तार २०९७१५२ होगा। टिप्पणी-दुण्णा < द्विगुण (रा० दूणा (उ० दूणां) ब० व०) दिज्जहु-विधि (ओप्टेटिव) म०पु०ब०व० । मुणेहु-/मुण-(ए) हु आज्ञा० म०पु०ब०व० /मुण' धातु देसी है। दे० 'जो जाणमुणौ' प्राकृतप्रकाश ८.२३. संभवतः इसका संबंध संस्कृत 'मन्' धातु से है, जिसके 'मनुते' रूप में स्वर में वर्णविपर्यय करने पर 'मुणइ'-'मुणेइ' रूप बन जायंगे। दइ-/द+इ (पूवकालिक क्रियारूप) दे० लेइ ६ ४०-४१ । एक्केण-(एक्क+एण करण कारक: ए० व० विभक्ति)। जाणेहु-Vजाण-(ए) हु आज्ञा म०पु०ब०व० । आसां णटुं, णढे अंके भाग करिज्जसु । समभागहिँ तहि लहु मूणिज्जसु । विसम एक देइ वंटण किज्जसु । पिंगल जंपइ गुरु आणिज्जसु ॥४३॥ [अडिल्ला] ४३. वर्णनष्ट का पता लगाने का ढंग, नष्ट अंक का भाग करो (आधे बनाओ); समभागों के स्थान पर लघु तथा विषम भागों के स्थान पर गुरु समझो। . विषम में एक देकर जोड़ो । फिर उसे बांटो (आधे बनाओ), इसके बाद उसके स्थान पर गुरु समझो । अंका-0. अंका दुण्णा । दिज्जहु -B. दिज्जसु, D. दिज्जेहु । मुणेहु-B. मगमुणहु, C. मुणहु, D. सुणहु, 0. मुण्णहु । उप्परिC. D. उप्पर । देंइ-C. D. देइ K. दइ, B. अंतिम चरणे 'पेहु सक्ककरणं आणेहु' इति प्राप्यते । ४३. ०. अथ वर्णानां नष्टं । आदौ D. लेखे 'अडिल' इति प्राप्यते । णद्वे C. णढे । समभागहिँ-A. °भाअहँ, C. सारि भागहि, D. सरिस भागहीं, K. सम भागह, 0. समभागहि । तहि-A. तह, D. 'न प्राप्यते' । लहु-०. लहू । मूणिज्जसु-0. मुणिज्जसु । विसम-A. C. D. विसम, K. बिखम । एक-D. एक्क.। देइ-A. दे, C. दै। वंटण-K. बंठण । आणिज्जसु-C. आनिजसु । Page #45 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् [ १.४४ इस अडिल्ला में नष्ट वर्ण छंदों के वर्णों को जानने का प्रकार वर्णित है। मान लीजिये, हमें चतुरक्षर प्रस्तार के दसवें भेद का स्वरूप जानना है। दस सम हैं, इसलिए हम सर्वप्रथम लघु लिखेंगे। तदनंतर इसका भाग (आधा) करने पर पाँच लब्धि आयेगा, यह भी विषम है, फिर गुरु लिखेंगे। इसके बाद पाँच में एक जोड़ने पर छः होगा, इसका आधा (वंटण) करने पर तीन होंगे, ये भी विषम है । अतः फिर गुरु लिखना होगा । इसमें फिर एक जोड़ने पर चार होंगे । ये सम हैं, अतः लघु देना होना। इस प्रकार चतुरक्षर प्रस्तार के दशम भेद का स्वरूप ISSI होगा । टिप्पणी- करिज्जसु - Vकर + इज्ज (विधि) + सु विधि म० पु० ए० व० । 'भागहिँ - प्राकृत- अप० में 'भाअहिँ ' रूप होगा, किंतु अवहट्ठ में अर्धतत्सम तथा तत्सम रूपों के प्रचलन के कारण 'भागहिं' (भाग+हिँ) रूप मिलता है । अपभ्रंश में 'हिं' (हि) अधिकरण ए० व० ब० व० विभक्ति है । दे० पिशेल $ ३६६, ए० पृ. २५२, तु. देसहिँ घरहिँ (हेम. ४.३८६. ४२२ ) - हदहिं, पढमहि; समपाअहिं, सीसहिँ, अंतहिं, चित्तहिँ, वंसहिँ (प्राकृतपैंगलम्) दे० तगारे ६९८ ए पृ. १८५ २०] तहिँ < तस्मिन् (टीकाकारों ने इसे 'तत्र' से अनूदित किया है ) मूणिज्ज - मुण+ इज्ज (विधि) + सु विधि म०पु०ए०व०; इसका शुद्ध रूप 'मुणिज्जसु' होता है, छंद: सुविधा के लिये प्रथमाक्षर के स्वर को दीर्घ (मू) बना दिया गया है । कलकत्ता वाले संस्करण में 'मुणिज्जसु' पाठ ही मिलता है, मात्रा की कमी वहाँ 'लहु' को 'लहुअ' बनाकर पूरी की गई है। छंद की सुविधा के लिए अवहट्ठ या पुरानी हिंदी में स्वर का ह्रस्वीकरण, दीर्घीकरण, व्यंजनों का द्वित्व आदि अनेक प्रक्रियायें पाई जाती है। ढ़े० डा० हजारीप्रसाद द्विवेदी : हिंदी साहित्य का आदिकाल पृ. ४३-४८ । वंटण - Vवंट +ण. (प्रत्यय) इस 'ण' प्रत्यय का विकास संस्कृत 'न' (ल्युट्) प्रत्यय से हुआ है, इसका संस्कृत रूप *वर्त्तनम्' होगा । इसी किया का विकास हिं० बाँटना, रा० वाँटबो-बाँटवो के रूप में पाया जाता है । किज्जसु—इसका विकास कर धातु के दुर्बल रूप 'कि' से हुआ है कि + इज्ज+सु विधि म०पु०ए०व०; इसीसे हि० कीजिये संबद्ध है । । अधिकरण ए०व० । जंपड़ - जंप ( ८ जल्प) + इ वर्तमान प्र० पु० ए० व० । आणिज्जसु - आ+णी + इज्ज (विधि) सु; विधि० म० पु० ए० व० । संस्कृत टीकाकारों ने करिज्जसु मूणिज्जसु, किज्जसु, आणिज्जसु को कर्मवाच्य आज्ञा का रूप माना है । वैसे प्रा० अप० में 'इज्ज' कर्मवाच्य तथा विधि दोनों का प्रत्यय है, किंतु मैने यहाँ 'सु' (म०पु०ए०व०) चिह्न के कारण इन्हें विधि का रूप मानना ही विशेष ठीक समझा है । अह वण्णमेरु, अक्खर संखे काट्ठ करु, आइ अंत पढमंक । सिर ४४. अब वर्णमेरु का विचार करते हैं - दुइ अंके अवरु भरु, सूई मेरु णिसंक ॥४४॥ (दोहा) अक्षरों की संख्या जितने कोठे बनावें । इन कोठों में पहले तथा अंतिम कोठे में १ अंक लिखें। ऊपर सिर दो कोठों में जो भी अंक हों, उन्हें जोडकर नीचे के कोठे भरें। इस क्रम से सूचीमेरु का निर्देश निःशंक होकर करें। इस दोहे में किसी अक्षर में कितना छंदः प्रस्तार होता है, इसकी विधि बताई गई है। सबसे पहले दो कोठे बनाकर दोनों में १, १ अंक देना चाहिए, इसके बाद इनके नीचे क्रमशः से तीन, चार, पाँच इत्यादि कोठे बनावे। पहले दो कोठे एकवर्ण प्रस्तार के सूचक हैं, इसी तरह बाद के कोठे क्रमशः द्विवर्ण, त्रिवर्ण, चतुर्वर्ण आदि का प्रस्तार सूचित करेंगे । ४४. A. C. O. अथ वर्णमेरुः, D. दोहा । अक्खर - C. अख्खर, D. अष्पर । संखे-B. संख, C. अंके, D. संषे । कोट्ठ C.D. को, O. कोठ । करु- करू। आइ -D. आई । पढमंक - B. पढम अंक । अवरु- A. अवर, O. अउर । सूई -0. सोइ । मेरु0. मेरू । णिसंक - B. णीसंक, C. निसंक, D. नि:संक । For Private Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ १.४४] मात्रावृत्तम् [२१ इसके बाद हर वर्ण के आदि तथा अंत के कोठे में १, १ अंक देना चाहिये, तथा हर बीच के कोठे में ऊपर के दो कोठों का योग लिखें । इस क्रम से मिले अंको का संपूर्ण योग उस उस अक्षर का छंदःप्रस्तार समझें। इन्हें निम्न रेखाचित्र से स्पष्ट किया जा सकता है एकवर्णमेरुपंक्ति द्विवर्ण त्रिवर्ण चतुर्वर्ण पंचवर्ण षट्वर्ण सप्तवर्ण १७ | २१ | ३५ ३५ | २१७ १ १२८ अष्टवर्ण __ १ ८ २८| ५६, ७०/ ५६/ २८ ८१ | २५६ नववर्ण १९ ३६ ८४ १२६ | १२६ | ८४ | ३६ | ९ | १ ४१२ दशवर्ण ११० ४५/ १२० | २१०/ २५२] २१० १२० ४५ | १० | २ | १०२४ एकादशवर्ण | १ ११ ५५ १६५ | ३३० | ४६२ ४६२ | ३३० | १६५, ५५, ११, १ २०४८ इसी क्रम से आगे के वर्गों के छन्दःप्रस्तार का भी पता लगाया जा सकता है। दाहिनी ओर अन्त में लिखे अंक उक्त पंक्ति के अंकों का योग है । ये तत्तत् वर्ण के छंदःप्रस्तार की संख्या का संकेत करते हैं । टिप्पणी-अख्खर<अक्षर (क्ष>क्ख) । कोट्ठ कोष्ठ (कोट्ठ+शून्य विभक्ति कर्म. ए० व०) । करु / कर+उ आज्ञा० म०पु०ए०व० (हि० करो) । पढमक प्रथमांक (प्राकृत अपभ्रंश में स्वर संधि में जहाँ अ+अ होते हैं, परवर्ती 'अ' के सानुस्वार होने पर दोनों की संधि 'अं' होती है, क्योंकि 'वहाँ' 'आ' न होने पर भी मात्रा-भार अनुस्वार के कारण बना ही रहता है । (पढमंक +शून्य कर्म ए० व०) । आइ अंत-ये दोनों अधिकरण कारक के रूप हैं, इनमें अधिकरण कारक की शून्य विभक्ति पाई जाती है (आइ+0 <आदौ) (अंत+० < अंते) । अंके 2 अंकेन (अंक+ए, करण कारक ए० व०) । भरु- भर+उ (आज्ञा म०पु०ए०व०) (हि० रा० भरो, भर) । सूई < सूची (कगचजतदपयवां प्रायो लोप: प्रा०प्र०२.२) सूईमेरु समस्त पद है, कुछ व्याख्याकारों ने इसे क्रिया पद माना है तथा इसकी व्याख्या 'सूच्यते' तथा 'सूचय' से की है। ऐसी स्थिति में इसका विकास संस्कृत / सूच धातु से मानना होगा । हमारी समझ में पहली व्युत्पत्ति विशेष ठीक है। Page #47 -------------------------------------------------------------------------- ________________ २२] प्राकृतपैंगलम् [१.४५ अह अस्स पताका, उदिठ्ठा सरि अंका दिज्जसु । पुव्व अंक परभरण करिज्जसु । पावल अंक पढम परिदिज्जसु । पत्थरसंख पताका किज्जसु ॥४५ ॥ (अडिल्ला) ४५. वर्णपताका: उद्दिष्ट के समान अंक दो, पूर्व अंक से पर अंक को भरो (जोडो), प्राप्त अंक को प्रथम दो, इस प्रकार प्रस्तस्संख्या से पताका करो । जैसे वर्णोद्दिष्ट में अंक दिये वैसे ही अंक दो तथा उनको निम्न क्रम से सजाने पर किस छंद के किस भेद में कितने गुरु या लघु होंगे इसका पता लग सकता है। मान लीजिये, चतुरक्षर प्रस्तार के किस किस भेद में कितने गुरु या लघु होते हैं, यह जानना है, तो हम सर्वप्रथम १, २, ४, ८ क्रमश: दुगने अंक लिखते हैं । पिछले प्रस्तार चक में हम देख चुके हैं कि चतुरक्षर प्रस्तार के १६ भेद होते हैं, अर्थात् १६ वाँ भेद अंतिम सर्वलघु (।।।।) भेद है तथा प्रथम भेद सर्वगुरु (5555) भेद होता है। हम देखते हैं कि सर्व प्रथम भेद सर्वगुरु है तथा अंतिम सर्वलघु । इसके पूर्व ८ अंक को पिछले अंक ४ में जोडने से १२ आयेंगे, वे ८ के नीचे लिखेंगे, तदनन्तर इसमें दो मिलाकर १४ लिखेंगे, फिर उसमें १ जोडने पर १५ लिखा जायगा । भाव यह है, चतुरक्षर प्रस्तार में ८.वाँ, १२ वाँ, १४ वाँ तथा १५ वा भेद एक गुरु का होगा । ८ वाँ भेद 51, १२ वाँ भेद ।।।, १४ वाँ भेद ॥51, तथा १५ वाँ भेद ॥ऽ होगा । नीचे के रेखाचित्र में पाँच खाने क्रमशः सर्वगुरु, त्रिगुरु, द्विगुरु, एकगुरु तथा सर्व लघु भेदों की गणना तथा तालिका प्रस्तुत करते हैं | १ | २| ४ ८ ३६ |१२ १४ | | १२ टि ० सरि < सदृक् । दिज्जसु-विधि का म०पु०ब०व० का रूप । (कुछ लोग इसे कर्मवाच्य रूप मानते हैं, सो ठीक नहीं) पावल-vपा+अ+ल. भूतकालिक कर्मवाच्य कृदंत का रूप जिसमें 'व' श्रुति है (सं० प्राप्त)। परिदिज्जसु-निर्णयसागर प्रति में 'परतिज्जसु' (< सं० परित्यज्यतां) पाठ लिया गया है । '-ज्जसु' वाले ये सभी रूप विधि प्रकार के हैं, कर्मवाच्य के नहीं, '-सु' म०पु०ब०व० का तथा '-ज्ज-' विधि का चिह्न है। __अह मत्ता मेरु. दुइ दुइ काट्ठा सरि लिहहु पढम अंक तसु अंत । तसु आइहि पुण एक्क सउ पढमे बे वि मिलंत ॥४६॥ (दोहा] सिर अंके तसु सिर पर अंके । उवरल काट्ठ पुरहु णीसंके । मत्तामेरु अंक संचारि । बुज्झहु बुज्झहु जण दुइ चारि ॥४७॥ [पादाकुलक] ४५. A. C. O. अथ वर्णपताका. D. अडिल्ल । उदिठ्ठा B. उद्दिट्ट, C. उद्दिष्टा । सरि-D. सिर । अंक-0. अंके । भरण-C. भरन । पावल-A. पाउल, C. पाओल । परिदिज्जसु-A. B. °तेज्जसु, C. परिदिज्जसु, D, परितज्जसु । पत्थर-A. B. पत्थार। संखC.O. संखे. D. संष । किज्जसु-B. D. लिज्जसु. ४६. A. B. C. . अथ मात्रा मेरुः, D. दोहा । काट्ठा-C.O. कोठा । सरि-D. सिर । पुण-C. पुनि, B लेखे न प्राप्यते । स-C. सउं D. सुं । बे वि B. K. बे बि । ४७. D. पादाकुलकं । उवरल0. उअरल । पुरहु-A. B. C. पूरहु D. K. पुरह । णीसंके B. णीसंक, D. नि:संके, K. णिस्संके, N. नीसङ्के । बुज्झहु-A. वुज्झहु, B. वुट्ठउ, C. वुज्झहु, D. बुझ्झइ K. बुझ्झइ, 0. वुज्झउ। दुइ-A. दुहू । चारि-D. च्यारि । Page #48 -------------------------------------------------------------------------- ________________ [२३ m १.४७] मात्रावृत्तम् ४६-४७. मात्रामेरु: आरंभ में दो दो मात्राओं के कोष्ठक लिखो, उनमें अंतिम कोष्ठक में प्रथम अंक स्थापित करो, इसमें सम के पहले के (विषम) कोष्ठकों में एक अंक स्थापित करना चाहिए । अगले सम कोष्ठकों में दोनों का योग लिखें । सिर पर स्थित तथा सिर के परे वाले कोष्ठ में स्थित अंकों से कोष्ठ को निःशंक होकर भरें । इस प्रकार अंकों को भरकर दो चार जनें ही मात्रामेरु को जान सकते हैं। (भाव यह है कि मात्रामेरु का ज्ञान इतना कठिन है कि इसे दो चार व्यक्ति ही जान पाते हैं ।) मात्रामेरु की गणना इसलिये की जाती है कि किस किस मात्रिक गण में कितना कितना प्रस्तार होता है, तथा उसमें सर्वगुरु, सर्वलघु या एकगुरु, एकलघु आदि भेद कान से होते हैं, इसे बताया जा सके । यह गणना निम्न प्रकार से की जाती है सर्वप्रथम दो कोष्ठ लिखे जाते हैं, जो द्विकल का संकेत करते हैं, इसके बाद फिर दो कोष्ठ बनाये जाते हैं, जो त्रिकल का संकेत करते हैं। इसके बाद क्रमश तीन-तीन, चार-चार, पाँच-पाँच कोष्ठ बनाये जाते हैं। इस प्रकार चतुष्कल पंचकल में तीन-तीन, षट्कल सप्तकल में पाँच-पाँच कोठे बनेंगे। तदनन्तर प्रत्येक के अंत वाले खाने में १ अंक भर देना होगा, जो इस बात का संकेत करता है कि हर तरह के मात्रिक गण में सर्वलघु भेद केवल एक ही होगा । इसी प्रकार खाली कोष्ठ में ऊपर वाले तथा समीपस्थ कोष्ठ का योग लिख दे । प्रथम पंक्ति के दो कोष्ठों में १+१ अंक है, अतः द्वितीय पंक्ति के खाली खाने में २ लिख दिया, जो इस बात का संकेत करेगा कि त्रिकल में गुरु वाले दो भेद होंगे । (स्पष्ट है, गुरु वाला एक भेद 5 | होगा, दूसरा । ऽ, तीसरा भेद सर्वलघु । । । होगा ।) इसके बाद चौथी पंक्ति में अंतिम कोष्ठ में तो हम १ पहले ही भर चुके हैं, अभी दो कोष्ठ खाली पड़े हैं। इसमें प्रथम कोष्ठ के सिर पर कोई कोष्ठ न होने से हम केवल १ अंक लिख देंगे । अब एक कोष्ठ फिर खाली रहा, इस कोष्ठ में; इसके उपरिवर्ती गृहों मे २ तथा १ अंक है, अत: हम उनका योग ३ अंक लिख देंगे, जो इसके अन्य भेदों का संकेत करेगा । इस प्रकार स्पष्ट है कि आरंभिक कोष्ठ का १ अंक इस बात का संकेत करता है कि चतुष्कल में सर्वगुरु भेद केवल एक ही होगा-(55)। इसी तरह अंतिम कोष्ठ का १ अंक इस बात का संकेत करता है कि सर्वलघु भेद भी एक ही होगा:-(।।।।) | शेष कोष्ठ के ३ अंक एक गुरु वाले भेद का संकेत करते हैं :- (SI), (ISI), (IIS) । इस प्रकार चतुष्कल मात्रिक गण में कुल भेद ५ होंगे जो कोष्ठ के बाहर की अंतिम संख्या से स्पष्ट है। इस संबंध में इतना संकेत कर दिया जाय कि सभी प्रकार के मात्रिक गणों में सर्वलघु भेद सदा १ ही होगा । इसी तरह सममात्रिक गणों (द्विकल, चतुष्कल, षट्कल) में सर्वगुरु भेद भी सदा १ ही होगा। अन्य विषम मात्रिक गणों में क्रमशः एक एक भेद बढ़ता जायेगा:- यथा त्रिकल में एक गुरु के भेद दो होंगे, तो पंचकल में ३ तथा सप्तकल में ४ । इसी गणना के अनुसार इस मेरु को निम्न रेखाचित्र के द्वारा व्यक्त किया जा रहा है द्विकल त्रिकल चतुष्कल पंचकल षट्कल सप्तकल ४ |१०६१ २१ इस प्रकार स्पष्ट है कि सप्तकल के त्रिगरु भेद चार होंगे :(555), (1555), (5515), (5155) इसी प्रकार सप्तकल के द्विगुरु भेद १० होंगे; तथा एक गुरु भेद छः । Page #49 -------------------------------------------------------------------------- ________________ २४ ] अह मत्ता पताका, ४. ४८. मात्रापताकाः उद्दिष्ट के समान अंक स्थापित करो । वामावर्त से सबसे अंतिम अंक को उससे पूर्व के अंक के साथ लुप्त करो I इस प्रकार एक का लोप करने पर एक गुरु लाओ, दो का लोप करने पर दो गुरु तथा तीन का लोप करो तब तीन गुरु समझो। पिंगल इस मात्रापताका का गान करता है । जो व्यक्ति दूसरे को यह पताका समझा सके वही इसे प्राप्त कर पाता है । मात्रामेरु के द्वारा किसी मात्रिक प्रकरण में लघु गुरु के जितने भेद प्रकाशित होते हैं, उनके तत्तत् स्थान को मात्रापताका कहते हैं । सर्वप्रथम एक दण्डाकार लिखकर उसमें कल्पित मात्रा के समान अंक के कोष्ठ बनायें, फिर अन्त में नीचे से सूची के अंक लिखे। ऊपर के तीसरे कोष्ठ को दाहिनी तरफ बढ़ाकर फिर तीसरे कोष्ठ को दाहिनी ओर बढायें। इस तरह तीसरे कोष्ठ को बढ़ाते रहें । तदनन्तर अंकों को इस क्रम से भरें । प्रथम पंक्ति के अंक में से नीचे के अंक का २ घटाकर लिखें । इन बढ़े हुए अंकों में पुनः दो-दो, तीन-तीन, चार-चार घटाकर दूसरे बढ़े कोष्ठों में लिखे । पर यदि कोई अंक किसी कोष्ठ में दिखाई दे, तो उसे दुबारा न लिखें। इसमें प्रथम दण्ड एक गुरु का दूसरा दो गुरु का तीसरा तीन गुरु का, इसी तरह आगे भी संकेत करेगा । नीचे पंचमात्रिक छन्दों की पताका दी गई है: १ ८ सर्वलघु प्राकृतपैंगलम् उहिट्टा सरि अंका थप्पहु । वामावत्ते पर ले लुप्पहु ॥ ऐक लोप ऐक गुरु आणहु दुइ तिणि लोपे दुइ तिणि जाणहु || । मत्त पताका पिंगल गाव जो पावड़ सो परहि मिलाव ॥४८॥ (अडल्ला पादाकुलर्क) ५ ३ ५ ६ ७ एक गुरु २ १ २ ४ द्विगुरु इसे ऐसे भरा गया है । मात्रा मेरु के अनुसार प्रथम पंक्ति के कोष्ठों में १, २, ३, ५, ८ भर दिया । तदन्तर तीसरे खाने को दाहिनी ओर बढ़ाया। पहले खाने में ८ में से ३ घटाकर ५ लिखा, दूसरे में ८ में से २ घटाकर ६ लिखा, तीसरे में ८ से १ घटाकर ७ लिखा । फिर उससे तीसरे खाने को दाहिनी ओर बढ़ाया। पहले खाने ३ में से १ घटाकर २ लिखा, दूसरे में इसे ऊपर वाले खाने के ५ में से १ घटाकर ४ लिखा। इससे स्पष्ट है कि पंचमात्रिक प्रस्तार में सर्वलघु ( 111 ) केवल १ भेद (आठवां) होगा। एकगुरु ४ भेद होंगे, तीसरा, पांचवीं, छटा, सातवाँ (5111, 151, 151, 1115 ) द्विगुरु केवल तीन भेद होंगे, पहला, दूसरा तथा चौथा (551, 515, 155 ) | अह वित्तस्स लहूगुरुआणं, [ १.४८ पुच्छल छंद कला कई पुच्छल वण्ण मिटाव । अवसिट्ठे गुरु जाणिअहु लहु जाणिव्वड ताव ॥४९॥ [ दोहा ] ४८. C. O. अथ मात्रापताका उदिद्वा-B. उहिंदु C उहि लइ। लुप्पहु—A. लघुहु । लोप - D. लोपि, K. O. लोपे । O. तिण | जाणहु - A. जाहु, D. जांणह, N. जाण । गाव - C. गावै, O. गावहु । पावइ - C. पावै, K. पारह । परह - D. परइ । मिलाव - A. बझाव, C. बुझावै, D. बुझाव, O मिलो बहु ४९. C. O अथ वृत्तस्य लघुगुरुजानं पुच्छल A. B. C. D. अवसिठ्ठे -C. अवसिठ्ठे । जाणिअहु-B. जाणिअ, D. आणिव्वउ । C. प्रतौ छंदः संख्या ३५ । 1 0 पुछल। वण्ण-0 अंक मिटाव-C. मेलाव 0. मेटाव जाणिअह जाणिव्व - A. B. C. जाणिव्वहु, D. जाणिज्जउ, O अंका-C. अंका धप्पहू-C. त्यप्पहु ले A. लै, C. लहु 0. आणहु - A. आनह, C. O. जाणहु N. आण । तिणि - B. तिणि, Page #50 -------------------------------------------------------------------------- ________________ १.४९] मात्रावृत्तम् [२५ ४९. प्रश्नकर्ता द्वारा पृष्ट छन्द में कितनी कला होती है अर्थात् कितने लघु तथा गुरु होते हैं, यह पूछने पर पृष्ट वर्ण का लोप कर दे। अवशिष्ट कलाओं से गुरु की संख्या जान ले तथा गुरु के ज्ञान के बाद तदनुसार लघु की गणना भी जान ले । टिप्पणी-पुच्छल-(Vपुच्छ+ल) भूतकालिक कर्मवाच्य कृदन्त का रूप है, < /पृच्छ+ल । मिटाव-Vमिटा+अ; आज्ञा मध्यम पु०ए०व०काo-श्रुतियुक्त रूप (मिटाव्+अ) (हि० मिलावो) जाणिअहु-/ जाण+इअ+हु; मध्यम पु०ब०व० का रूप । जाणिव्व-/ जाण+इ+व्व (सं० तव्य)+उ; भविष्यत्कालिक कर्मवाच्य कृदन्त का रूप (संस्कृत टीकाकारों में कुछ ने इसे 'जानीत' से अनूदित किया है, कुछ ने 'ज्ञायन्तां' (लघव:) से । मैं इसे 'ज्ञातव्यः' (लघु) अथवा 'ज्ञातव्याः' (लघवः) का रूप मानता हूँ। विशेष-निर्णयसागर प्रति तथा हमारे C हस्तलेख में इसके आगे अतिरिक्त पाठ मिला है, जो 'प्राकृतपैंगलम्' मूल ग्रन्थ का अंश नहीं है। जैसा कि निर्णयसागर तथा C प्रति से स्पष्ट है, यह टीकाकार 'लक्ष्मीनाथ' का बनाया हुआ अंश है । इस अंश से मिलताजुलता एक अंश हमारे B हस्तलेख में भी उपलब्ध है, जिसे श्री घोष ने भी अपने संस्करण में पृ. ९९ पर टीका में दिया है। B तथा C हस्तलेख में वर्णमर्कटी तथा मात्रामर्कटी सम्बन्धी निम्न छन्दों को एक दूसरे में मिला दिया गया है। जिन छंदों में 'लक्ष्मीनाथ' (लच्छीणाहेण) का नाम है, वे B हस्तलेख में नहीं मिलते । यहाँ हम उन्हें निर्णयसागर संस्करण के अनुसार दे रहे हैं :वर्णमर्कटी : छप्पंती पत्थार करिज्जसु, अक्खरसंखे कोट्ट धरिज्जसु । पहिली पंति वण्ण धरि लिज्जसु, दोसरि पंति दुण्ण परिदिज्जसु ।। उप्पर अंक गुणित करि लेहि, चौठी पंति सोइ लिहि देहि । चौठी अद्धा पँचमी पंति, सोइ छठमा लिहु णिब्भंति ।। पँचमी चौठी तिअहि मिलाउ, पिंगल जंपै अंक फलाउ । वित्त पभेअ मत्त अरु वण्णह, गुरु लघु जाणिअ एअ सपण्णह ।। अक्खरमक्कलि जाणहु लोइ, जिहिं जाणे मण आणंद होइ । जो बुज्झई सोई पइज्झइ, मक्कलिजाने हत्थिअ रुज्झइ । लच्छीणाहेण कहे एम मक्कलिआए पबंधम्मि । पेक्खह वण्णसकुंडं मक्कलिअं बुहअणारुडम् ॥ मात्रामर्कटी: जा पिंगलेण कइणा ण णिबद्धा अप्पगंथंमि । तं मत्तामक्कलिअं लच्छीणाहेण विरइअं भणह ।। मत्तासंखे कोट्ठ करु वंतिच्छन पत्थारि । तत्थ दुआदिक अंक धरि पढमहि पंति विआरि ।। आइ अंक परितज्जि कह सव्वहु पंति मझारि । पुव्व जुअल सरि अंक धरु बीजी पंति विचारि ॥ पढम पंति ठिअ अंक करि बीजी पंति गुणेहि । जो जो अंका जहँ परहि तं तिअ पंति भणेहि ॥ पढमे बीअं अंकं बीए कोढे अ पंचमं अंकं । देऊण बाणदिउणं तद्दिउणं तीअचोत्थए देह ॥ Page #51 -------------------------------------------------------------------------- ________________ २६ ] प्राकृतपैंगलम् 1 काऊण एक्क भावं पंचमपंतिट्ठि अंके 1 देऊण एक्कमंकं कुणेहि तेणव्व पंचमं पुण्णम् ॥ तज्जिअ पंचममंकं पुव्वस्सि एक्कभावमावण्णे । देऊण एक्कमधिकं छटुं कुण्णेहि परिपुण्णम् ॥ काऊण एक्क भावं पंचमपतिट्ठिआण अंकाण । तज्जिअ पंचदहंकं एक्कं हेऊण कुणुसु मुणिकोट्टं ॥ एव्वं णिरवहिमत्तापत्थारे अंक रिछोली होइ त्ति तेण कइणा ण कवो अंकाण वित्थारो || एव्वं पंचम पंतिं पुण्णं काऊण पढमेकंकं । देऊण बाणपंतिट्ठिएहिँ छट्ठि कुणेहि अंकेहि ॥ काऊण एक्क भावं पंचमछट्ठिट्ठिए अंकं I पइको सुकइवरो चोत्थि पंतिं च कुणउ परिपुण्णं ॥ वित्तं भेओ मत्ता वण्णा लहुआ तथा गुरुआ । एदे छप्पंतिकआ पत्थारा होंति वित्थारा ॥ जत्थ अ हत्थि रुज्झइ वज्झइ वित्तं स सुत्तसारिच्छं । तं मत्तामक्कलिअं दद्दूण अ को ण वज्झए सुकई ॥ ट्टोद्दि जह वा मेरुज्जुअलं जहा पडाआ वा । मक्कलिआ वि तहच्चिअ कोदूहमेत्तकारिणी भणिआ ॥ इअ लच्छिणाहकइणा रइए रुइरे पबंधम्मि । पच्च अपंच अबंघं पेक्खह छन्दस्स सव्वस्सं ॥ अह सकलपत्थार संखा, छब्बीसा सत्तसआ तह सत्तारह सहस्साइँ । बालीसं लक्खं तेरह कोडी समग्गाइँ ॥५०॥ [ गाहू] ५०. एकाक्षर वृत्त से लेकर छब्बीस अक्षर तक के वृत्तों के वर्णप्रस्तार की संख्या बताते हैं - वर्णवृत्तों का समग्र प्रस्तार तेरह करोड बयालीस लाख सतरह हजार सात सौ छब्बीस (१३४२१७७२६) है । टिप्पणी- छब्बीसा / षट्द्वाविंशति (दे० पिशेल $ ४४५; छव्वीसं - उत्तरज्ज्ञयणसुत्त; प्राकृतपैंगलम् में इसका 'छहबीसा' (छहाबिस (१.१७७) रूप भी मिलता है । दे० पिशेल $ ४४१ पृ. ३१४ ) । सत्तसआ < सप्त शतानि (सआ-सअ, ब०व०) । सत्तरह / सत्तदश (सप्तदश सत्तरस (अर्धमागधी, जैन-महाराष्ट्री, दे० पिशेल ६ ४४३) > सत्तरह - सत्तारह, इसी का विकास 'सतरह' (चतुर्विंशतिजिनस्तवन), सतर (आदिनाथचरित) में पाया जाता है । दे० टेसिटोरी $ ८० हिंदी 'सतरह सत्रह रा० ‘सतरा (उच्चा० सत्रा) का विकास इसी क्रम से हुआ है ।) सहस्साईं सहस्राणि नपुं. ब. व. । [ १.५० बाआलीसं < द्वाचत्वारिंशत्, जैनमहा०, अर्धमाग० में इसका 'य' श्रुतिवाला रूप 'बायालीसं' पिशेल ने संकेतित किया है । (पिशेल ९ ४५५) इसका एक विकास अन्य क्रम से भी पाया जाता है । ५०. C. अथ प्रस्तारसंख्या, D. गाहू, O. अथ सकलप्रस्तारसंख्या । छब्बीसा -C. छव्वीस्सा । सहस्साइँ - A. K. O सहस्साई, C. सहस्साई D. सहस्साईं । बाआलीसं -C. वाआलीसह, D. बायालीसं O. बाआलिसं । लक्खं -C. लख्खं D. लष्षं । कोडी - C. कोटि । समग्गाइ - A. D. K. समग्गाइँ, C. समग्गाइ, O समगाई । For Private Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ १.५१] मात्रावृत्तम् [२७ (१) द्वाचत्वारिंशत् >*बाअआलीस > बाआलीस-बायालीस (पिशेल, प्रा०पैं०) (२) द्वाचत्वारिंशत् > *बइअत्तालीस > बइतालीस > बिइतालीस. इसके 'बइतालीस' (आदिनाथचरित), 'बितालीस' (आदि च०) रूपों का संकेत प्रा०प०राज० में टेसिटोरी ने किया है। दे. टेसिटोरी ९८०. हि० बयलीस-बयालीस. रा० बयाँळीस-बयाँळी (हाडौती; बियाँळी), इस संबंध में इस बात का संकेत कर दिया जाय कि 'चत्वारिंशत्' के 'तालीस' वाले विकसित रूपों की हिंदी-रा० में कमी नहीं है-दे० उंतालीस (ऊनचत्वारिंशत्), इकतालीस (एकचत्वारिंशत्), तितालीस (त्रिचत्वारिंशत्), पैंतालीस (पञ्चचत्वारिंशत्) । लक्खं > लक्षं (हि०रा० लाख) । तेरह < त्रयोदश । इसका 'तेरस' रूप सुयगडंग तथा उवासगदसाओ में अर्धमागधी में मिलता है । 'तेरह' रूप महाराष्ट्री तथा अपभ्रंश-अवहट्ट, तथा प्रा०पैं० (१.९.२.५८,६६) में भी मिलता है। दे० पिशेल ४४३. प्रा०प०राज० में इसका 'तेर' रूप मिलता है । दे० टेसिटोरी 8 ८०. हिं० तेरह, रा० तेरा (उच्चा० थेरा) गु० तेर । कोडी > कोटि । (इसी में अवहट्ठ काल में रेफ का आगम होने से 'कोडी-क्रोड' रूप निष्पन्न होता है, जिसमें परवर्ती रूप से हि० करोड, रा० कोड शब्द बने हैं। समग्गाई < समग्राणि (ई नपुंसक० कर्ता-कर्म ब०व०) अह गाहापअरणं (अथ गाथाप्रकरणम्), होइ गाहू मत्त चउअण्ण गाहाइ सत्तावणी । तह विग्गाह पलट्टि किज्जइ उग्गाहउ सट्ठि कल ॥ गाहिणी अ बासट्ठि किज्जइ । तह वि पलट्टइ सिंहिणी बे अग्गल हो सट्ठि। सत्तरूअ अण्णोण्ण गण खंध मत्त चउसट्ठि ॥५१॥ [रड्डा] ५१. अब मात्रिक छंदो के प्रकरण को आरंभ करते हुए सर्वप्रथम 'गाथा' तथा उससे संबद्ध छंदों का वर्णन करेंगे। गाहू छंद ५४ मात्रा का होता है, गाथा में ५७ मात्रा होती हैं। गाथा की ही उलटी विगाथा होती है (इसमें भी ५७ मात्रा ही होती हैं)। उद्गाथा में ६० मात्रा होती है। गाथिनी में ६२ मात्रा की जाती हैं । गाथिनी को ही उलटने पर सिंहिनी छंद होता है, इसमें भी ६२ मात्रा होती हैं। ये सात प्रकार के मात्रिक छंद अन्योन्यगुण हैं। स्कंधक छंद में ६४ मात्रा होती हैं। इस पद्य में 'रड्डा' छंद है, जिसका विवरण आगे आयेगा । रड्डा छंद में नौ चरण होते हैं, जिनमें बाद के चार चरण दोहे के होते हैं। पूर्व के पाँच चरणों में क्रमशः १५ (प्रथम), १२ (द्वितीय), १५ (तृतीय), ११ (चतुर्थ), १५ (पंचम) मात्रा होती हैं। इस तरह रड्डा में कुल १५+१२+१५+११+१५+१३+११+१३+११ = ११६ मात्रायें होती हैं। टिप्पणी-चउअण < चतुःपंचाशत् (पिशेल ने इसका कोई संकेत नहीं किया है) उसकी व्युत्पत्ति *चउपण, चउवण्ण, *चउअण्ण के क्रम से होगी । पिशेल ने पञ्चाशत् के पण्णं, वण्णं रूपों का संकेत अवश्य किया है, दे० पिशेल $ ४४५ । टेसिटोरी ने प्रा० प० राज० 'चोपन' रूप का संकेत किया है (दे० ६८०), जो आज भी इसी रूप ५१. C. अथ गाथाप्रभेदः। *गाहू-C. ग्गाहू । मत्त-D. मत्तह । चअण्ण A. B. चोअण्ण, D. चुंअण्ण, चउण । गाहाइ-A. तह गाहाइ, C. तह गाहा, D. गाहाई । सत्तावणी A. सत्तावण, B. सत्तावणइ, C. सत्तावणी D. सत्तावण्ण, K. सत्तावणिअ, 0. सत्तावण्णी। तह-A. तेहि, D. तह । विग्गाह-C. विग्गाहा । पलट्टि-C. पलटि । किज्जइ-A. किज्जिअइ; C. दिज्जइ, D. कुणइ । उग्गाहउ सट्ठि कल-B. उग्गाह सट्ठिकला; C. उग्गारहइसहि, D. उग्गाहो सट्ठिकल, 0. उगाहहु सट्ठिकला । गाहिणी अ-A. गाहिणि अ, B. गाहणि अ, C. पर गाहिणी अ, I D. गाहीणि अ, N. गाहणिआ । बासट्ठि-A. वासठि, B. वासठ्ठि, C. वासट्टि, D. वासठ्ठिहि । किज्जइ-A. करु मत्तइ, D. कलइ, O. दिज्जइ। पलट्टइ-A. पलट्टिअ, B. पलटइ, C. D. पलट्ठइ, K. पलट्ठइ । सिंहिणीA. सिंहणी, C. सिंघिणी, D. सिंहिणि, O. सीहिणी । अग्गल-0. अग्गा । हो-A. होइ, D. कल । सट्ठि-C. सट्टि, खंध-C. खंधा, 0. खिध। चउसट्ठि-A. B. चौसट्ठि D. चोसट्ठि, C.चउसट्टि। Page #53 -------------------------------------------------------------------------- ________________ २८] प्राकृतपैंगलम् [१.५२ में रा० में पाया जाता है, इसका विकास 'चउप्पण' से होगा । हि० चोवन का विकास 'चउवण' < 'चउवण्ण' से होगा। वस्तुतः 'चउअण्ण-चउवण्ण' दोनों रूप एक ही हैं, प्रथम रूप का ही 'व' श्रुति वाला रूप दूसरा है, इसीके संयुक्ताक्षर 'पण' को सरल करने पर 'चउअण-चउवण' रूप बनेंगे। गाहाइ< गाथायाः (गाहा+इ स्त्रीलिंग संबंधकारक ए० व० की प्रा० अप० विभक्ति )। सत्तावणी < सप्तपंचाशत् (सत्त+वण्ण, सत्ता+वण्ण) प्रा०प०रा० सत्तावन, टेसिटोरी ६८०, हि० रा० सत्तावन, यहाँ, 'ई' स्त्रीलिंगवाचक प्रत्यय है। पलट्टि / पलट्ट+इ । (पूर्वकालिक क्रिया (एब्सोल्युटिव) रूप । 'इ' के विकास के लिए दे० ६ ४१-४२ । किज्जइ-कर्मवाच्य वर्तमान (प्र० पु० ए० व०) रूप; कि (/कर का दुर्बल रूप)+इज्ज+इ) । सट्टि < षष्ठि (अर्धमा० अपभ्रंश रूप दे० पिशेल $ ४४६ । पु०प०रा० साठि; टेसिटोरी ६ ८०; हि०रा०साठ)। बासट्ठि< द्वाषष्ठि । (पिशेल ६४४६, बासट्टि-वावठ्ठि (अर्धमा०, जैनमहा०); हि० बासठ, रा० बासठ (उच्चारण 'बासट') चउसठ्ठि < चतुःषष्ठि (चउसर्द्धि-चोसट्ठी-चउवर्द्वि, अर्धमा० जैनम०) पिशेल ६ ४४६ । प्रा० प० राज० चउसट्टिचउसठि (टेसिटोरी ६८० ) । हि० चोसठ; राज० चोसठ (उ. चोसट) । अह गाहू पुव्वद्धे उत्तद्धे सत्तग्गल मत्त वीसाईं। छट्ठमगण पअमज्झे गाहू मेरु व्व जुअलाइँ ॥५२॥ [गाहू] ५२. गाहू छंदगाहू छंद के पूर्वार्ध तथा उत्तरार्ध दोनों में २७ मात्रा होती हैं। दोनों अर्धालियों में छठा गण दो लघु (मेरु) होता है। गाहू छंद में इस तरह चार चरणों में क्रमशः १२, १५ (२७), १२, १५ (२७) मात्राएँ होती हैं। संस्कृत छन्दोग्रन्थों में इसीको 'उपगीति' कहा जाता है। इसका लक्षणोदाहरण श्रुतबोध में यह है: आर्योत्तरार्धतुल्यं प्रथमार्धमपि प्रयुक्तं चेत् । कामिनि तामुपगीति, प्रकाशंयते महाकवयः ।। टिप्पणी-पव्वद्धे < पूर्वार्धे । उत्तद्धे < उत्तरार्धे; इसका वास्तविक विकास 'उत्तरद्ध' होगा; यह रूप ६३ में देखिये; किंतु पुव्वद्ध के साम्य पर 'र' का लोप कर उत्तद्धे रूप बन गया है। यह 'मिथ्यासादृश्य' का एक उदाहरण है। इन दोनों में 'ए' अधिकरण ए० व० विभक्ति है। सत्तग्गल < *सप्ताग्रलाः । वीसाई < विंशति; पिशेलने वीसाइ-बीसाइँ दोनों रूपों का संकेत किया है ४४५ । छट्टम < *षष्ठम 'क्रमात्मक-संख्यावाचक विशेषण' (ओर्डिनल) । इसके छ?, छट्ठा रूपों का संकेत पिशेल ने किया है $ ४४९ । वस्तुतः यह रूप 'छ' के साथ 'ठ' तथा 'म' दोनों प्रत्यय साथ लगाकर बना है। यह भी मिथ्यासादृश्य का उदाहरण है, जो पंचम, सप्तम, अष्टम, नवम के सादृश्य पर बना है। अप०-अवहट्ठ में इसका वैकल्पिक रूप छ?छट्ठउ भी मिलता है, जिसका प्रा० प० राज० रूप 'छ?उ' ऋषभदेवधवलसंबंध मे टेसिटोरी ने संकेतित किया है ६ ८२। इसीका विकास गु० छठो, रा० छट्टो, हि० छठा के रूप में हुआ है। 'छट्ठम' का विकास हि० छठवाँ, राज० छठवाँ (छठवू के रूप में मिलता है। पअमज्झे < पदमध्ये । मध्ये > मज्झे से ही जो पहले समस्त पद के उत्तरपद के रूप में प्रयुक्त होता रहा है, हि० माँझि, माँहि, में का विकास हुआ है। जहा, चंदो चंदण हारो ताव अ रूअं पआसंति । चंडेसरवरकित्ती जाव ण अप्पं णिदंसेड़ ॥५३॥ [गाह] ५२. पुव्वद्धे-A. पुव्वः । वीसाइँ-B.O. वीसाइ, C. वीसाई, D. वीसाइं । छट्ठम -C. छट्ठम । “मज्झे-B. पअमज्जे; पअमझे (=पअमझ्झे), K. 'मझ्झे । गाहू-D. गाहु । मेरुव्व-D. मेरूव्व । जुअलाइँ-A, जुअलाइं, B. C. O. जुअलाइ, D, जुगलाई । ५३. D. प्रतौ 'जहा' इति पदं न प्राप्यते । रूअं पआसंति-A. "पआसेइ, C. रुअ प्पआस्सेइ । कित्ती-C. o. कीत्ती । जाव ण अप्पं णिसंदेइ-A. जाव ण अप्पं णिअंसेइ, B. जाव अप्पाणं ण दंसेइ, C. जाव ण अप्पाण स्सेदेई, D.O. जाव अ अप्पं ण दंसेइ। ५३-C. ४७। Page #54 -------------------------------------------------------------------------- ________________ १.५४] मात्रावृत्तम् [२९ ५३. गाहू का उदाहरण दे रहे हैं : चंद्रमा, चंदन तथा (मुक्ता) हार तभी तक अपने रूप को प्रकाशित करते हैं, जब तक चंडेश्वर नामक राजा की कीर्ति अपने स्वरूप को नहीं दिखाती । टिप्पणी-ताव, जाव < तावत्, यावत् । पआसंति < प्रकाशयति । कित्ती < कीर्तिः । अप्पं < आत्मानं (त्म<'प्प' 'आत्मनिपः' प्रा०प्र० ३.४८; अप्प्+अं; कर्म० ए० व०)। ' णिदंसेइ < निदर्शयति । (णि+दंस+इ । (णिजंत)+इ वर्त० प्र० पु० ए० व०)। इस पद्य की भाषा परिनिष्ठित प्राकृत है। अह गाहा, पढमं बारह मत्ता बीए अट्ठारहेहिँ संजुत्ता । जह पढमं तह तीअं दहपंच विहूसिआ गाहा ॥५४॥ [गाहा] ५४. गाथा छंद गाथा के प्रथम चरण में १२ मात्रा होती हैं, दूसरे में यह १८ मात्राओं से युक्त होती हैं। तीसरे चरण में प्रथम चरण की ही तरह (तेरह मात्राएं) होती है, बाकी (चतुर्थ) चरण में गाथा १५ मात्रा से विभूषित होती है। गाथा छंद को ही संस्कृत ग्रंथकार 'आर्या' कहते हैं । उनका लक्षणोदाहरण यह है: यस्याः प्रथमे पादे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पंचदश सार्या ।। टिप्पणी-पढमं < प्रथमं; कमात्मक संख्यावाचक विशेषण | पिशेल ४४९ । महा० प्राकृत में इसके पढम, पुढम, पद्म, पुदम ये वैकल्पिक रूप मिलते हैं । अर्धमा० में 'पढमिल्ल' रूप मिलता है । 'पढम' रूप परिनिष्ठित प्राकृत रूप है । अपभ्रंश-अवहट्ठ में इसका रूप 'पहिल' (स्त्रीलि. पहिली) होता है । बारह < द्वादश (इसका जैनमहा० अर्धमा० रूप 'बारस' है; महा० अप० रूप 'बाहर' दे० पिशेल ४४३ )। बीए < द्वितीये; क्रमात्मक संख्यावाचक विशेषण; महा० में इसके बिइअ, बीअ, बिइज्ज रूप मिलते हैं; जैनम० अर्धमा० में इसके बिइअ, बीअ, बिइज्ज रूप मिलते हैं, अप० बीअ; पिशेल $ ४४९ । __ अट्टारहेहिं < अष्टादशभिः; इसके अट्ठार-अट्ठारह दोनों रूप होते है; दे० पिशेल अट्ठारह ६ ४४३ । 'द' के स्थान पर 'र' के लिए दे० पिशेल २४५ । 'एहिँ' (एहि) करण कारक ब० व० की विभक्ति है। जह, तह < यथा, तथा । तीअं < तृतीयं (महा० तइअ, अर्धमा० तइय, शौ० तदिअ । अप० तीअ; पिशेल ६ ४४९ ) । दहपंच < पंचदश । (प्राकृत-अप० में समास में पूर्वनिपात होता है। दह < दश, इसके महा० माग० में विकल्प से दस-दह रूप पाये जाते हैं । पिशेल $ ४४२ )। इसकी भाषा भी प्रायः परिनिष्ठित प्राकृत है। जहा जेण विणा ण जिविज्जइ अणुणिज्जइ सो कआवराहो वि । पत्ते वि णअरडाहे भण कस्स ण वल्लहो अग्गी ॥५५ ॥ [गाहा] ५४. अट्ठारहेहिँ-A. 0. अट्ठारहेहि, B. अट्ठारहेहिं, C. अठ्ठारहेहि, D. अट्ठारएहि । तह-D. तं । विहूसिआ-C. D. विभूसिआ । ५५. जिविज्जइ-C.जिविज्जै, ०. जिविज्जिअ । अणुणिज्जइ-C. अणुलिज्जै, 0. अणुणिज्जिअ । वि-C. 'वि' इति पदं न प्राप्यते। पत्ते-D. पत्तो । णअरडाहे-B. "ठाहे C. °डाहो । भण-A. सहि । अग्गी-C. अग्गि, 0. अगी । Page #55 -------------------------------------------------------------------------- ________________ ३०] प्राकृतपैंगलम् [१.५६ ५५. उदाहरण: कोई कलहांतरिता नायक को बुलाने के लिए सखी को भेजते समय कह रही है; 'जिसके बिना जिंदा नहीं रहा जा सकता, वह कृतापराध होने पर भी मनाया ही जाता है। बताओ तो सही, ऐसा कौन होगा, जो नगर में आग लगने पर भी आग को नहीं चाहता । टिप्पणी-जिविज्जइ-अणुणिज्जइ । दोनों कर्मवाच्य वर्त० प्र० पु० ए० व० के रूप हैं । कआवराहो < कृतापराधः । पत्ते । प्राप्ते । णअरडाहे 2 नगरदाहे । इसकी भाषा भी परिनिष्ठित प्राकृत है। सत्तगणा दीहंता जो ण लहू छ? णेह जो विसमे । तह गाहे वि अ अद्धे छटुं लहुअं विआणेहु ॥५६॥ [गाहा] ४६. गाथा के गणनियम का संकेत करते हैं : गाथा में सात दीर्घात गण (चतुष्कल गण) होते हैं। इनमें छठा गण या तो जगण (151) होता है, या नगण और लघु (।।।।) । इसके विषम गणों (प्रथम, तृतीय, पंचम, सप्तम गणों) में कभी भी जगण न हो । गाथा के द्वितीयार्ध में छठा गण एकलघु जानना चाहिए । टिप्पणी-दीहंता<दी(ताः (अ+अं < अं संधि के लिए दे०६ ४४) । छट्ठ < षष्ठे (छट्ठ+शून्य, अधिकरण ए० व०; छ8 के लिए दे० ६ ५२ । विआणेहु-वि+आण(जाण)+हु, आज्ञा म० पु० ब० व० ।। सव्वाए गाहाए सत्तावण्णाइ होति मत्ताइँ । पुव्वद्धमि अ तीसा सत्ताईसा परद्धमि ॥५७॥ [गाहा] ५७. सभी गाथाओं में ५७ मात्रा होती हैं । पूर्वार्ध में ३० मात्रा होती हैं, उत्तरार्ध में २७ । टिप्पणी-सव्वाए, गाहाए; स्त्रीलिंग में संबंध कारक ए० व० का चिह्न 'ए' है। यह विभक्ति चिह्न करण, अपादान, सम्प्रदान-संबंध तथा अधिकरण चारों के ए० व० में पाया जाता है, तथा आकारांत, इकारांत, उकारांत तीनों के साथ होता है । दे० पिशेल $ ३७४,६ ३८५ । सत्तावण्णाइ-नपुंसक ब० व० रूप । 'सत्तावण्ण' के लिये दे० ६ ५१ । मत्ता'-'मत्ताइँ-मत्ताई' < मात्राः । यहाँ लिंग परिवर्तन हो गया है, संस्कृत 'मात्रा' स्त्रीलिंग है, पर यहाँ यह नपुंसक माना गया है। पुव्वद्धम्मि, परद्धम्मि < पूर्वाधे, परार्धे (म्मि < स्मिन् अधिकरण ए० व०) । तीसा < त्रिंशत् (पिशेल $ ४४५, हेम० (१२८); हि० रा० तीस) । सत्ताईसा < सप्तविंशति (पिशेल ६४४५), प्राकृत में सत्तावीसं (अर्धमा०), सत्तवीसं (अर्ध०) सत्तावीसा (हेम०) रूप मिलते हैं। सत्ताईसा रूप पिशेल ने केवल अपभ्रंश में माना है तथा इसका उदाहरण प्राकृतपैंगलम् से ही दिया है। टेसिटोरी ने भी 'सत्तावीस' रूप का ही संकेत किया है, दे०६८०; हि० रा० सत्ताईस । सत्ताईसा हारा सल्ला जस्संमि तिण्णि रेहाइँ । सा गाहाणं गाहा आआ तीसक्खरा लच्छी ॥५८॥ [गाहा] ५६. ण लहू A. D. ण लहु; C. णा लहु । णेह-D. णेण । छ8-0. छठ्ठ । ५७. सत्तावण्णाइ-C. सत्तावण, D. सत्तावण्णाए । होंति-D. हुंति । मत्ताइँ-C. मत्ताई, D. मत्ताए,-0. मत्ताइ । पुव्वद्धंमि-D. पुव्वद्धम्मि । सत्ताईसा-C. सत्ताइसा । D. सत्तावीसा । परद्धंमि-C. परद्धाऐ । ५८. सत्ताईसा-A. सत्ताइसा । रेहाइँ-A रेहाई, C. रेहेई, D. रेहाए, K. रेहाई, ०. रेहाइ । गाहाणं-C. गाहाण । तीसक्खरा-C. तीसख्खरा, D. तीसष्षराहि । लच्छी-A. D. O. लछी (=लच्छी), C. सव्वा । Page #56 -------------------------------------------------------------------------- ________________ १.५९] मात्रावृत्तम् [३१ ५८. जिस गाथा में २७ हार (गुरु) (अर्थात् ५४ मात्रा गुरु की) तथा तीन रेखाएं (लघु) हों (इस तरह ५४+३=५७ मात्रा हों), वह प्रशंसनीय है तथा गाथाओं में प्रथम गाथा है। इसमें तीस अक्षर होते हैं तथा यह ' टिप्पणी-जस्संमि < यस्यां । पिशेल ने स्त्रीलिंग 'यत्' शब्द के अधिकरण ए० व० के इस रूप का संकेत प्रा०पैं. से ही. १ ४२७ पृ. ३०३ पर किया है। इसका समानांतर रूप केवल अर्धमा० 'जस्संमि' है, जो विवाहप० २६४ में मिलता है। पिशेल ने प्रा० पैं. की ठीक इसी गाथा से इस रूप का संकेत किया है। तिण्णि < त्रीणि रेहाई < रेखाः दे० मत्ताई ५७ । गाहाणं - गाथानां (गाहा+णं सम्प्रदान-संबंध कारक ब० व० प्राकृत चिह्न) तीसक्खरा (तीस+अक्खर; ध्यान दीजिये प्राकृत अप० में स्वरसंधि में जहाँ परवर्ती अ के बाद या तो संयुक्ताक्षर हो, या वह स्वयं सानुनासिक हो; वहाँ पुरोवर्ती 'अ' के साथ मिलने पर भी वह 'अ' ही बना रहता है, 'आ' नहीं होता। भाषावैज्ञानिक शैली में हम यह कह सकते हैं इनमें से एक 'अ' का लोप हो जाता है। इसे हम ऐसे व्यक्त कर सकते (१) अ+अं अं, (२) अ+अ =अs (हमने 5 चिह्न का प्रयोग इसके लिए किया है कि परवर्ती अक्षर संयुक्ताक्षर है)। तीसक्खराहिँ लच्छी सव्वे वंदंति होइ विक्खाआ । हासइ एक्कं एक्कं वण्णं ता कुणह णामाई ॥५९॥ (गाहा) ५९. तीस अक्षरों वाली लक्ष्मी (गाथा) है, इसे सब पूजते हैं, यह (छंदो में) प्रसिद्ध है। इसमें से जब एक एक गुरु के स्थान पर दो दो लघु होते हैं जब एक एक वर्ण (गुरु) का ह्रास होता है, तो (गाथा के) (२७) नाम करने चाहिए। भाव यह है, गाथा के २७ भेद होते हैं, इनमें प्रथम भेद लक्ष्मी में २७ गुरु तथा ३ लघु होते हैं। अन्य भेदों में क्रम से एक एक गुरु कम करने से अन्य २६ भेद होंगे । जैसे दूसरे भेद ऋद्धि में २६ गुरु तथा ५ लघु होंगे, तीसरे भेद बुद्धि में २५ गुरु तथा ७ लघु होंगे । इसी क्रम से सत्ताईसवें भेद में १ गुरु ५५ लघु होंगे। टिप्पणी-हासइ । हसति । लच्छी रिद्धी बुद्धी लज्जा विज्जा खमा अ देहीआ । गोरी धाई चुण्णा छाआ कंती महामाई ॥६०॥ (लच्छी) कित्ती सिद्धी माणी रामा गाहिणी विसा अ वासीआ । सोहा हरिणी चक्की सारसि कुररी सिही अ हंसीआ ॥६१॥ (उग्गाहा) ६०-६१, गाथा के सत्ताईस भेदों के नाम लक्ष्मी, ऋद्धि, बुद्धि, लज्जा, विद्या, क्षमा, देवी, गौरी, धात्री, चूर्णा, छाया, कांति, महामाया, कीर्ति, सिद्धि, मानिनी, रामा, गाहिनी, विश्वा, वासिता, शोभा, हरिणी, चक्री, सारसी, कुररी, सिंही, हंसिका । टिप्पणी-लच्छी < लक्ष्मी (क्ष्म < च्छ प्रा० प्र० ३-३९) । रिद्धी < ऋद्धिः (पिशेल ६ ५७) देही < देवी. यहाँ 'देई' में 'प्राणध्वनि' (ह) का आगम पाया जाता है। धाई < धातृ, माई < मातृ । ५९. तीसक्खराहिँ-A तीसक्षराहि, C. तीसखराहि (=तीसख्खराहि); D. तीसष्षराहि, ०. तीसक्खराहि । लच्छी-0. लछी सव्वेA. सेव्वे । वंदंति A. B. वदंति । विक्खाआ-A. C. विख्खाआ, D. विष्षाआ । एक्कं एक-D. एक एकं । वण्णं-K. बंक, णामाई-C. णामाई, D. णामाई, ०. णामाइ । ६०. लच्छी-C. प्रतौ न प्राप्यते, अपि तु आदौ 'जहा' इति पदं वर्तते, A. लक्ष्मी। रिद्धी A. B. C. D.O. ऋद्धी । खमा अ-C. खमआ। धाई-A.C.O. राई । छाआ-C. दाया । कंती-C. कित्ति, D कंति । महामाई-A.C. महामाईआ । D. महामाई। ६०-C. ६३ । ६१. कित्ती-B. कित्ति, C. कित्ता, D. कीत्ति । माणी-B. माणिणी, C. पाणी. D. माणिणि। गाहिणी-A.C. गाहिणी D. गाहेणि। विसा अ-D. विस्स, A. वीसा. B. विण्णा, 0. विसाअ । सारसिC. सारसी । सिही अ-C. सीहा, D. प्रतौ न प्राप्यते (तत्र 'कूररी अ हंसीआ' इति पाठः) 0. सीही । ६१-C. ६४ । Page #57 -------------------------------------------------------------------------- ________________ ३२] प्राकृतपैंगलम् [१.६२ पढमं वी हंसपअं बीए सीहस्स विक्कम जाआ । तीए गअवरलुलिअं अहिवरलुलिअं चउत्थए गाहा ॥६२॥ (गाहा) ६२. गाथा पढ़ने के ढंग का संकेत करते हैं - प्रथम चरण में हंस की गति की तरह मंथर गति से पढे, द्वितीय चरण में सिंह के विक्रम की तरह पढे, तृतीय चरण में हाथी की गति की तरह, तथा चतुर्थ चरण में सर्प की गतिकी तरह पढ़े। टिप्पणी-चउत्थए < चतुर्थके (क्रमात्मक संख्यावाचक विशेषण, पिशेल ६ ४४९. 'चउत्थ' (अर्धमा०, जैनम०, अप०), चात्थ (महा०), चउत्थ (शौर, मा०-मृच्छकटिक), चउत्थ (ढक्की; मृच्छकटिक), चदुठ्ठ (शौर० शाकुंतल). चउत्थ+ए. अधिकरण ए० व० हि० चौथा रा० चौथो (उ० चो' तो)। एक्के जे कुलमंती बे णाअक्केहि होइ संगहिणी । णाअकहीणा रंडा वेसा बहुणाअका होइ ॥६३॥ [गाहा] ६३. गाथा के संबंध में जगण के प्रयोग का संकेत करते हैं। . एक जगण होने पर गाथा कुलवती (पतिव्रता नारी के समान श्लाघ्य) होती है। दो नायकों (जगणों) के होने पर वह स्वयंगृहीता (पुनर्भू) होती है। नायक (जगण) के न होने पर गाथा रंडा के समान बुरी होती है तथा अनेक नायक (जगण) वाली गाथा वेश्या होती है । इसमें इस बात का संकेत किया गया है कि गाथा में केवल एक ही जगण (151) का प्रयोग करना चाहिए । टिप्पणी-कुलमंती कुल+मंत+ई । मंत सं० वत्-मत् । णाअक्केहि <*नायकैः(नायकाभ्यां) । हिँ; करण ब० व०, छंद की सुविधा के कारण अवहट्ट में 'क' का द्वित्व हो गया है। प्राकृत में इसका रूप 'णाअएहिँ' होगा। यह अवहट्ट रूप प्राकृत से विकसित न होकर सीधे संस्कृत रूप का अवहट्ट संस्करण है, जिसमें प्राकृत-अप० विभक्ति लगाई गई है। वेसा वेश्या । तेरह लहुआ विप्पी एआईसेहिं खत्तिणी भणिआ । सत्ताईसा वेसी सेसा सा सुद्दिणी होइ ॥६४॥ [गाहा] ६४. अब लघुसंख्या के भेद से गाथा की जाति बताते हैं। तेरह लघु अक्षर होने पर गाथा ब्राह्मणी होती है, इक्कीस लघु होने पर क्षत्रिया, सत्ताईस लघु होने पर वेश्या होती है, तथा शेष प्रकारों में शूद्रा होती है। टिप्पणी-तेरह त्रयोदश ६ १३ । विप्पी<विप्प+ई । स्त्रीलिंगवाचक 'ई' प्रत्यय, सं० विप्रा । एआईसेहि-एआईस + हिँ (एहिँ)। एआईस < एकविंशति । इसका वैकल्पिक रूप अर्धमा०, जैनमहा० एक्कावीसं, एगवीसा, इगायीसं मिलते हैं; एआईस महाराष्ट्री है। हि० इक्कीस, रा० इक्कीस-अक्कीस-इक्की-अक्की का विकास ‘एक्कावीसं' से ही हुआ है। ६२. वी-C. विअ. K. ची, 0. विय । सीहस्स-B. सिंह, C. D. K. सिंहस्स । हंसपअं-D. हंसपयं । जाआ-D. याआ । गअवरलुलिअं-D. गयवरलुहिअं । अहिवरलुलिअं-अद्दिलुलिअं, O. अहिवरलुलिअ । चउत्थए-B. चउत्था, 0. चउपआ । ६३. एक्के-D. एके । कुलमंती-A. D. कुलवंती, C. कुलमत्ता । णाअक्केहि-C. एक्केहि, A. D. O. "हि, K. हि । णाअकहीणाA.C. णाअक्क । बहुणाअका-D. °णायका । होइ-B. होई। ६३.-C.६७ । ६४. विप्पी-B. विप्पा । एआईसेहि-A. एआईसेहि। C. प्रतौ एतच्छंदो न प्राप्यते । वेसी-0. वसि । Page #58 -------------------------------------------------------------------------- ________________ १.६५] मात्रावृत्तम् [३३ खत्तिणी । खत्ति+णि < *क्षत्रियाणी (क्षत्रिया) । इस ‘णी' स्त्रीलिंग वाचक प्रत्यय का विकास संस्कृत 'आनी' (अनुक्, दे० 'इन्द्रवरुणभवशवरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामनुक्; पाणिनि सूत्र') से हुआ है। यही 'णी' हि० 'इन' के रूप में विकसित हुआ है, पंडिताइन, बघुआइन । हि० में इसका 'नी' रूप भी पाया जाता है, मास्टरनी । राज० में हि० वाला 'इन' 'अन' हो जाता है, खातण (बढई की स्त्री), मालण (माली की स्त्री) । राज० में यह प्रायः ईकारांत पुल्लिंग शब्दों के स्त्रीलिंग रूपों में जुड़ता है; अकारांत-ओकारांत पुल्लिंग शब्दों के स्त्रीलिंग रूपों में 'णी' (ही. 'नी') प्रत्यय ही होता है। बामणी ('बामण' (ब्राह्मण) की स्त्री), बन्याणी (बाण्याँ (उ० बाण्यूँ) +णी; बनिये की स्त्री), 'खायतणी' (खायत (कायथ)+ णी) । भणिआ -/भण+अ (इअ) निष्ठा प्रत्यय (भूतकालिक कर्मवाच्य कृदंत < सं० क्त)+आ (स्त्रीलिंगवाचक प्रत्यय < सं० आ) | सत्ताईसारसप्तविंशति; दे० ६ ५७ । वेसी वैश्या (यहाँ स्त्रीलिंगवाचक 'ई' प्रत्यय है ) । सुद्दिणी-सुद्द+इणी (स्त्रीलिंग वाचक 'इणी' प्रत्यय) जा पढम तीअ पंचम सत्तम ठाणे ण होइ गुरुमज्झा । गुव्विणिए गुणरहिआ गाहा दोसं पआसेइ ॥६५॥ [गाहा] ६५. जिस गाथा में प्रथम, तृतीय, पंचम तथा सप्तम स्थान में निश्चय ही गुरु मध्य गण (जगण) हो, वह गाथा गुर्विणी (गर्भिणी) कहलाती है, तथा वह गुणरहित होने के कारण दोष को प्रकट करती है। टिप्पणी-सत्तम सप्तम; पिशेल ४४९. हि० सातवाँ-राज. सातवाँ (उ० सातवँ । ठाणे<स्थाने; दे० ६ १४ ।। गुम्विणि 2 गुर्विणी ('गर्भिणी') । पआसेइ । पआस+ इ । (णिजंत तथा संस्कृत चुरादि के विकरण 'य' का विकसित रूप)+इ (वर्तमानकाल प्र० पु० ए० व० तिङ् विभक्ति); सं० प्रकाशयति । अह विग्गाहा । विग्गाहा पढम दले सत्ताईसाइँ मत्ताई। पच्छिम दले ण तीसा इअ जंपिअ पिंगलेण णाएण ॥६६॥ [विग्गाहा) ६६. विगाथा छंदःविगाथा के प्रथमार्ध में २७ मात्रा होती हैं, उत्तरार्ध में ३० मात्रा; ऐसा पिंगल नाग ने कहा है। विगाथा गाथा का उलटा छंद है। गाथा के पूर्वार्ध को उत्तरार्ध तथा उत्तरार्ध को पूर्वार्ध बना देने पर विगाथा छंद होता है। इस प्रकार विगाथा में १२, १५ : १२, १८ मात्रा होती है। टिप्पणी-सत्ताईसाई मत्ताई। सप्तविंशति *मात्राणि दे०६ ५७ । पच्छिम् । पश्चिमे । ण । ननु; इसका 'णं' रूप भी मिलता है। ६५. तीअ-D. तीय । ठाणे C. ठाणे । होइ-D. होति । गुव्विणिए-B गुव्विणिव्व, C. गुव्विणिआ, D.K. गुव्विणिए । गुणरहिआD. गुणरहिया । पआसेइ-D. O. पआसेई । ६५-C. ६८ । ६६. अह विग्गाहा-B. अथ विग्गाहा, C. गाहा, D. विग्गाहा । विग्गाहाC. विगाहा । सत्ताईसाई-A सत्ताईसाई. C. सत्ताइसाइ, D. सत्ताईसाई । मत्ताई-A मत्ताई, C. मत्ताइ, D. O. मत्ताई। पच्छिमC. o. पछिम (=पछिम) D. पछि । दले ण-0. दले हि । इअ-A इम, B ईएम। जंपिअ-C. जंविअ, O. भणिअं। णाएणणाअन, D. णागेण. Page #59 -------------------------------------------------------------------------- ________________ ३४] प्राकृतपैंगलम् [१.६७ इअL इति, जंपिअ Vजंप+इअ (निष्ठा) (जल्पितं). पिंगलेण णाएण-'एण' प्राकृत-अप० में करण ए० व० का चिह्न है, इसका विकास संस्कृत 'एन' (देवेन, रामेण) से हुआ है दे० पिशेल ३६३ । जहा, परिहर माणिणि माणं पक्खहि कुसुमाइँ णीवस्स । तुम्ह कए खरहिअओ गेण्हइ गुडिआधणुं अ किर कामो ॥६७॥ [विग्गाहा] ६७. विगाथा का उदाहरण कोई नायक या सखी ईामानकषायिता नायिका से कह रही है। 'हे मानिनि मान को छोडो, (कामोद्दीपन करने वाले) कदम्ब के फूलों को तो देखो । (ये फूल क्या हैं) मानों कठोरहृदय कामदेव ने तुम्हारे लिए गुटिकाधनुष (गुलेल) को धारण कर लिया है। पक्खहि । प्रेक्षस्व, Vपेक्ख+हि (आज्ञा० म० पु० ए० ध० तिङ् विभक्ति) । कुसुमाई-नपुंसक बहुवचन । णीवस्स, 'स्स' संबंध ए० व० । तुम्ह 2 तव । (संबंध० ए० व० रूप । दे० पिशेल ६ ४२०-४२१ । पृ. २९७ । प्राकृतपैंगलं में इसके 'तुह' (१.१५७) तथा तुज्झे (२.४) ('तुज्झ' को 'जुज्झे की तुक पर' तुज्झे बना दिया है) रूप भी मिलते हैं । प्राकृत में इसके कई वैकल्पिक रूप मिलते हैं, मुख्य रूप ये हैं:- तुह, तुहँ, तुज्झ, तुझं, तुम्हँ, तुम्म, तु, ते, दे (महा०), तब, ते तुब्भं, तुहं, तुमं, (अर्धमागधी), तुह, तुम्ह, तुज्झ, तव, तुझं (जैनमहा०), तुह (शौर०), तउ, तुज्झु (हेम०), तुज्झह (विक्रमोर्वशीय), तुह (हेम०) (अपभ्रंश)। कए < कृते. इसी से 'हिन्दी' में सम्प्रदान कारक के परसर्ग-युगल 'के लिए' के प्रथम अंश 'के' का विकास हुआ है, 'कृते > कए > के. ('लिए' वाले अंश का संबंध सं० 'लग्ने' (प्रा० लग्गे) से जोड़ा जाता है) इसी सं० 'कृते' के प्रातिपदिक रूप 'कृत' से संबंधबोधक हिंदो पदसर्ग 'का' का विकास हुआ है, कृत > कअ < का. खरहिअओ-हृदयक: < हिअओ. गेण्हइ < गृह्णाति. (Vगेण्ह+इ. वर्तमान. प्र० पु० ए० व०) गुडिआधj < गुटिकाधनुः, म०भा०आ० में आकर संस्कृत हलंत शब्द प्रायः अजंत हो गये हैं। सं० धनुष यहाँ 'धणु' होकर उकारांत शब्दों की तरह सुप् विभक्ति का प्रयोग करता है। किर < किल. (उत्प्रेक्षावाचक शब्द) 'दे० वेलि किसन रुकमणी की' भूमिका । अह उग्गाहा, पुव्वद्धे उत्तद्धे मत्ता तीसंति सुहअ संभणिआ । सो उग्गाहो वुत्तो पिंगल कइ दिट्ठ सट्ठि मत्तंगो ॥६८॥ (उग्गाहा) ६८. उद्गाथा छंदः. हे सुभग, जिस छंद में पूर्वार्ध तथा उत्तरार्ध दोनों में तीस मात्रा कही गई है, वह उद्गाथा छंद है; पिंगल कवि ने इसे देखा है तथा वह ६० मात्रा का छंद है। ६७. पेक्खहि-B. पेक्खहिं, C. पेच्छह, D. पेष्षहि । कुसुमाई-A. B.C. कुसुमाई, D. कुसुमाइ । णीवस्स-B. णिबस्स, C. णावस्स । तुम्ह-A. तुज्झ, 0. तुंभ । 'खरहिअओ-C. कए ख्खरहिअओ । गण्हइ-C. गेलइ, D. गिलइ । गुडिआ-B गुटिका', C. गुणिआघणू । धणुं अ-0. धणूइ । किर-D. किल । ६७-C.७० । ६८. तीसंति-A. तिसत्ति, C. तिसन्ति, D.O. तीसत्ति । सुहअ-D. सुभअ । सो-A. सौ, 0. सोइ । उग्गाहो वुत्तो-C. उग्गाहा वृत्तो, D. उग्गाहो वुत्तं, 0. उगाहो । दिठ्ठ-C. दिछ । सट्ठिC. सठ्ठि । मत्तंगो-A. मत्तांगो, ०. मत्तंको । Page #60 -------------------------------------------------------------------------- ________________ १. ६९ ] मात्रावृत्तम् संस्कृत छन्दः शास्त्री इसे गीति छंद कहते हैं । जहाँ १२, १८ : १२, १८ मात्रा पाई जाती है । आर्यापूर्वार्धसमं द्वितीयमपि यत्र भवति हंसगते । छंदोविदस्तदानीं गीतिं ताममृतवाणि भाषंते ॥ टिप्पणी- उत्तद्धे० दे० ५२ । मत्ता ८ मात्रा: ( यहाँ यह स्त्रीलिंग ब० व० रूप है) । तीसंति<त्रिंशत्+इति । सो उग्गाहो वुत्तो. अपभ्रंश में लिंग में कभी कभी व्यत्यय देखा जाता है । संस्कृत तथा प्राकृत का लिंग अपभ्रंश में कभी कभी परिवर्तित हो जाता है। इसका संकेत हेमचंद्र ने भी किया है- 'लिंगमतंत्रं ८.४.५४५. अपभ्रंशे लिंगमतंत्रं व्यभिचारिप्रायो भवति । यहाँ संस्कृत स्त्रीलिंग 'उद्गाथा' तथा नपुंसक 'वृत्तं' दोनों का पुल्लिंग हो गया है, अतः परोक्षसूचक सार्वनामिक विशेषण भी पुल्लिंग में प्रयुक्त हुआ है 1 मत्तंगा < मात्रांगा (संधि के लिए दे० $ ४४ ( पठमंक) । जहा, सोऊण जस्स णामं अंसू णअणाइँ सुमुहि रुंधति । भण वीर चेइवइणो पेक्खामि मुहं कहं जहिच्छं ६९. उद्गाथा का उदाहरण: चेदिपति के प्रति अनुरक्त कोई नायिका सखी से कह रही है:- 'हे सुमुखि, जिसके नाम को सुनकर ही आँसू मेरी आँखों को रोक देते हैं, बता तो सही, उस चेदिपति के मुख को मैं इच्छानुसार कैसे देखूँगी ।' टिप्पणी- सोऊण < श्रुत्वा । पिशेल ने पूर्वकालिक प्रत्यय (एब्सोल्युटिव) 'ऊण' - तूण की व्युत्पत्ति सं० * त्वान से मानी है; दे० $ ५८६ । सुण धातु के दुर्बल रूप / सो से इसका विकास मानना होगा। वैसे √ सुण धातु से 'सुणिऊण ' रूप भी बनता है, जिसका प्राकृत अप० में अधिक प्रचार है (दे० हेम. ८. ३. १५७) । इस प्रत्यय के अन्य रूप तु० मोत्तूण (मुक्त्वा), मरिऊण (मृत्वा), कादूण-काऊण (कृत्वा), घेत्तूण-घेऊण (गृहीत्वा) । णामं<नाम; संस्कृत हलंत शब्द म० भा० आ० में अजंत हो गये हैं; णाम + अं कर्म ए० व० । ॥६९॥ [ उग्गाहा] अंसू<अश्रूणि । उकारांत नपुंसकलिंग शब्द का कर्ता-कर्म ब०व० चिह्न 'ऊ'; इसमें निराश्रय अनुनासिक (स्पोंटेनियस नेज़ेलाइज़ेशन) पाया जाता है; हि० रा० आँसू । से तस्य । अह गाहिणी सिंहिणी, [ ३५ अणाइँ नयनानि । सुमुहि<सुमुखि । चेइवइणो चेदिपतेः । इकारांत पुल्लिंग शब्दों में प्राकृत में अपादान - सम्प्रदान-संबंध ए० व० में 'णो' विभक्ति चिह्न भी होता है । दे० पिशेल ६ ३७७, तगारे ६९४ । पेक्खामि / पेक्ख+मि; वर्तमान उ० पु० ए० व० । ७० गाहिनी तथा सिंहिनी छंद पुव्वद्ध तीस मत्ता, पिंगल पभणेइ मुद्धिणि सुणेहि । उत्तद्धे बत्तीसा, गाहिणि विवरीअ सिंहिणी भणु सच्चं ॥ ७० ॥ [ गाहिणी] ६९. सोऊण - B. C. सोउण, O सोउण्ण ।। जस्स - B. जस्सहि । णअणाइँ - A. B. णअणाई. C. (ण) अणांइ, D. णअणांइ, K. णअणाइँ । रुंधति - A. रुधेइ, C. रुधाई, D. रुद्धति, K. रुंधती । चेइवइणो - B. चइवइहिं, D. चेइपइणो । पक्खामि -C. K. पेक्खामि, D. पिछामि ( = पिछ्छामि ), 0. पेछामि । कहं B. कहिं । जहिच्छं- A. C. जहिछं, B. जहित्थं । से-B. हि । ६९C. ७२ । ७०. पिंगल-B. पिंगलो । तीस - C. तिस । पभणे - B. भणईए, C. भणेइ । मुद्धिणि -C. मुद्दिणि, D. मुद्धिणी । सुणेहिD. सुणिहो । सिंहिणी - 0 सीहिणी । भणु - A. भण, C. D. K. भणु । सच्चं - C. सव्वं । ७०–C. ७३ । For Private Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ ३६] प्राकृतपैंगलम् [१.७१ पिंगल कहते हैं, हे मुग्धे, सुनो, जहाँ पूर्वार्ध में तीस मात्रा तथा उत्तरार्ध में बत्तीस मात्रा हो, वहाँ गाहिनी छंद होता है, इसके उलटे छंद को सिंहिनी कहना चाहिए । टिप्पणी-सुणेहि /सुण+हि, आज्ञा म०पु०ए० व० वैकल्पिक रूप सुणहि । पुव्वद्ध-पुव्वद्ध+शून्य, अधिकरण ए० व० विभक्ति । पभणेइ-/पभण+इ वर्तमान । प्र० पु० ए० व० वैकल्पिक रूप पभणइ । भणु-/भण+उ आज्ञा म० पु० ए० व० अपभ्रंश तिङ् विभक्ति । गाहिणी जहा, मुंचहि सुंदरि पाअं अप्पहि हसिऊण सुमुहि खग्गं मे । कप्पिअ मेच्छशरीरं पच्छइ वअणाइँ तुम्ह धुअ हम्मीरो ॥७१॥ [गाहिणी] ७१. गाहिनी का उदाहरण: रणयात्रा के लिए उद्यत हम्मीर अपनी पत्नी से कह रहा है:- 'हे सुंदरि, पाँव छोड दो, हे सुमुखि, हँसकर मेरे लिये (मुझे) खड्ग दो । म्लेच्छों के शरीर को काटकर हम्मीर नि:संदेह तुम्हारे मुख के दर्शन करेगा । टिप्पणी-मुंचहि (/मुंच+हि), अप्पहि (Vअप्प+हि) दोनों आज्ञा म० पु० ए० व० के रूप हैं। पाअं-पाअ+अं कर्म ए० व० । हसिऊण *हसित्वान (हसित्वा) 'ऊण' के लिये दे० ६६९ । कप्पिअ-कप्प+इअ (पूर्वकालिक प्रत्यय) पच्छड । पेच्छ+इ; वर्तमान प्र० पु० ए० व० । वअणाइ < वदनानि; नपुं० कर्म ब० व० (इ-ई नपुं. कर्ता-कर्म ब० व०) तुम्ह<तव 'तुम्हारे' (मुँह को) दे०६६७ । सिंहिणी जहा, वरिसइ कणअह विढि तप्पइ भुअणे दिआणिसं जग्गंतो । णीसंक साहसंको णिदइ इंदं अ सूरबिंबं अ ॥७२॥ [सिंहिणी] ७२. सिंहिनी का उदाहरण:कवि साहसांक (संभवतः नवसाहसांक मुंज) की स्तुति कर रहा है: यह साहसांक नि:शंक होकर इन्द्र तथा सूयबिंब दोनों की निंदा कर रहा है (दोनों को अपनी वर्षणशीलता तथा तेजस्विता से ध्वस्त कर रहा है) । (इन्द्र केवल पानी बरसाता है, किंतु) साहसांक सोने की वृष्टि करता है, (सूर्य केवल दिन में ही तपता है, किंतु) यह दिनरात जाग्रत रहकर समस्त भुवन में तपता रहता है। टिप्पणी-वरिसइ वर्षति (V'वर्ष' में रेफ के बाद 'इ' का आगम होने से प्रा० अप० धातु Vवरिस है। Vवरिस+ इ वर्तमान प्र० पु० ए० व०) कणअहरकनकस्य; 'ह' अपभ्रंश में संबंध कारक ए० व० का चिह्न है; दे० पिशेल ६३६६ । पिशेल ने प्राकृतपैंगलं के कणअह के अतिरिक्ति चंडालह, कव्वह, फर्णिदह, कंठह, पअह रूपों का संकेत किया है; साथ दे० तगारे ६८३८३ अ । ७१. मुंचहि-C. मुंचसि । हसिऊण-A. B. हसिऊणे, C. हसिउण । खग्गं-C. खग्गा । मेच्छसरीरं- B. C. D.O. मेछ' (=मेछ्छ)। पच्छइ A. पेक्खइ, B. पेक्खाइ, C. पेछइ (=पे छई), 0. पेछिह । वअणाइँ-B. वअणाई, C. (वअ) णा (इ), D. वअणाणि, K. वअणाइ । तुम्ह-A. तुहइ B.C. N. तुम्ह, D. तुम्म, ०. तुंभ । K. तुमह । हम्मीरो-A. हम्मेरो, ०. हंवीरो। ७१C. ७४ । ७२. C. सीधीणी, D. अथ सिंहिणी । C. प्रतौ 'वरिसइ कणअह विट्टि' इति पद्यं न प्राप्यते । कणअह-D. कणयह। विर्द्धि-B. वृठ्ठी । भुअणे-A. भुअणो, B. भुअणेहि। दिआणिसं-B. D. दिवाणिसं । णिदई-B. शिंदेइ, D. जिंदई । अ-अ-D. K.O. च (उभयत्र), ७२-A. B. C. K. ७२ । Page #62 -------------------------------------------------------------------------- ________________ १.७३] मात्रावृत्तम् [३७ विढेि वृष्टिं । तप्पड़ Vतप्प+इ < तपति वर्तमान प्र० पु० ए० व० 'प' का द्वित्व । भुअणे<भुवने; अधिकरण कारक ए० व० । जग्गन्तो /जग्ग+अंतो, सं० *अंत (शत), वर्तमानकालिक कृदंत प्रत्यय । णिदइ-/णिद+इ वर्तमान प्र० पु० ए० व० ।। इंदं<इंद्र (रेफ का लोप) । सरसर्य ('य' का लोप) । अह खंधआ (अथ स्कंधक), चउमत्ता अट्ठगणा पुव्वद्धे उत्तरद्ध होइ समरूआ । सा खंधआ विआणहु पिंगल पभणेइ मुद्धि बहुसंभेआ ॥७३॥ (खंधआ) ७३. स्कंधक छंदः हे मुग्धे, जहाँ पूर्वार्ध में चतुर्मात्रिक आठ गण हों तथा उत्तरार्ध में भी समरूप (उतने ही) गण हों, उसे बहुत भेद वाला स्कंधक छंद समझना चाहिए; ऐसा पिंगल कहते हैं । टिप्पणी-उत्तरद्ध < उत्तरार्धे (उत्तरद्ध+शून्य, अधिकरण ए० व. विभक्ति) । सा खंघआ-अपभ्रंश वाला लिंगव्यत्यय यहाँ भी देखा जा सकता है । दे० ६ ६८ । विआणहु-इसका वैकल्पिक रूप 'विआणेहु' भी प्रा० पै० में मिलता है । जहा, जं जं आणेइ गिरिं रइरहचक्कपरिघट्टणसहं हणुआ । तं तं लीलाइ णलो वामकरत्थंहिअं रएइ समुद्दे ॥७४॥ [स्कंधक] ७४. उदाहरण हनुमान् सूर्य के रथचक के घर्षण को सहनेवाले (अर्थात् अत्यधिक उत्तुङ्ग) जिस जिस पर्वत को लाते हैं, नल उसी उसी पर्वत को लीला से बायें हाथ में थाम कर समुद्र में (सेतु के रूप में) विरचित कर देता है। यह सेतुबन्ध महाकाव्य के अष्टम आश्वासक का ४३ वाँ पद्य है। काव्यमाला के संस्करण में वहाँ इसका पाठ 'चक्कपरिमट्टसिहरं हणुआ ("चक्कपरिमृष्टशिखरं हनुमान्) तथा वामकरुत्थंबिअं (वामकरोत्तंभित्त) है। टिप्पणी-आणेइ ८ आनयति । हणुआ-इसका वैकल्पिक रूप 'हणुमा' सेतुबन्ध (काव्यमाला) में तथा प्रा० पैं० की अन्य प्रतियों में भी मिलता है। सं० 'हनुमत्' के हलन्त प्रातिपदिक का अजंत प्रतिपादिक करते समय अंत में स्वर को दीर्घ बना दिया गया है। लीलाइ-'इ' प्राकृत में आकारांत स्त्रीलिंग शब्दों में करण ए० व० की विभक्ति है। इसका विकास सं० 'या' (रमया) से हुआ है; दे० पिशेल ६ ३७४-३७५ । रएइ < रचयति (/रअ+इ+इ) प्रथम 'इ' संस्कृत चुरादि गण के विकरण '(अ) य' का विकसित रूप है। द्वितीय 'इ' प्राकृत के वर्तमान प्र. पु. ए. व० का तिङ् विभक्ति चिह्न है । ७३. B. D. K. अथ स्कंधकं । चउ-A. चौ । अट्ठ-C. अठ्ठ । उत्तरद्ध-A. उत्तद्ध, C. O. उत्तद्धे । होइ-A. वि होंति, B. वि अ, D. हो । समरूआ-A. समरूआं, B. समरूवा । सा-B. C. D. सो । पभणेइ-B. C. भणेइ । मुद्धि-B. मुद्धिणि । संभेआ-B. संभेदा । ७३-C. ७५ । ७४. आणेइ-C. आनेइ । रइरह B. रइरथ , C. रविरह । “परिघट्टण° A. परिषट्टण', B. 'परिग्घसण , C. परिहठ्ठण° K. 'परिहट्टण । हणुआ-0. हणुमा । लीलाइ C. लालाइ । णलो-D. नलो । वामकरुत्थंहिअं C. कामकरुसल्लिअं, D. चामकरुत्थभिअं; K.0. वामकरत्थंभिअं। ७४-C. प्रतौ छंदःसंख्या न दत्ता । Page #63 -------------------------------------------------------------------------- ________________ ३८] प्राकृतपैंगलम् [१.७५ णंदउ भद्दउ सेस सरंग, सिव बंभ वारण वरुण । णीलु मअण तालंक सेहरु, सरु गअणु सरहु विमइ ॥ खीर णअरु णरु णिद्ध णेहलु ॥ मअगलु भोअलु सुद्ध सरि, कुंभ कलस ससि जाण । सरहसेसससहर मुणहु सत्ताइस खंधाण ॥७५॥ [राजसेना] ७५. स्कंधक के सत्ताइस भेद होते हैं:- नंद, भद्र, शेष, सारंग, शिव, ब्रह्मा, वारण, वरुण, नील, मदनताटंक, शेखर, शर, गगन, शरभ, विमति, क्षीर, नगर, नर, स्निग्ध, स्नेह, मदकल, भूपाल, शुद्ध, सरित, कुंभ, कलस, ससि हे प्राकृतकवि (शरभशेषशशधर), इसके इतने भेद समझो । निर्णयसागर प्रति में स्कंधक के अट्ठाइस भेद माने हैं, जो लक्ष्मीनाथ की टीका के अनुसार है। कुछ अन्य टीकाकारों ने भी स्कन्धक के २८ भेद माने हैं जो ठीक नहीं । वे मदनताटंक को एक भेद न मानकर दो भेद मानते हैं। विश्वनाथ ने इसका खण्डन किया है। इस पद्य के अन्तिम चरण का 'सरभसेसससहर' पद समस्तपद है, इसकी व्याख्या टीकाकारों ने 'शरभशेषशशधराः प्राकृतकवयः' की है तथा इसे संबोधन माना है। इसी आधार पर हिन्दी में इसकी व्याख्या 'प्राकृतकवि' की गई है। चउ लहु कत्थवि पसर जहिँ सो सहि णंदउ जाण । गुरु टुट्टइ बि बि लहु वढइ तं तं णाम विआण ॥७६॥ [दोहा] ७६. उक्त २७ स्कंधक भेदों में प्रथम भेद (नंद) का संकेत करते हैं। 'हे सखि, जहाँ कहीं भी चार लघु आयें, उसे नंद नामक स्कंधक समझो । एक एक गुरु टूटता रहे तथा दो दो लघु बढ़ते रहे तो स्कंधक के उन उन नामों (अन्य भेदों) को समझो ।' इस तरह नंद स्कंधक में ३० गुरु तथा ४ लघु होंगे । टिप्पणी-कत्थविरकुत्रापि । पसर. / पसर+० (वर्तमान कालिक रूप); वर्तमान कालिक क्रिया में कभी कभी अवहट्ठ में केवल धातु रूप (स्टेम) का ही प्रयोग पाया जाता है। जहिँ यस्मिन् (यत्र) । जाण, विआण, V जाण+o Vविआण+०. आज्ञा. म० पु० ए० व० । टुट्टइ-टुट्ट (< त्रुट्) +इ; वर्तमान; प्र० पु० ए० व०; हि० टूटना, रा० टूटवो. वढइ. Vवढ+इ. (सं०वर्धते). वर्त० प्र० पु० ए० व०, हि० बढना, राज० बढ़बो० । जहा, चंदा कुंदा कासा, हारा हीरा तिलोअणा केलासा । जेत्ता जेत्ता सेत्ता तेत्ता कासीस जिण्णिआ ते कित्ती ॥७७॥ [नन्द-स्कंधक]. (इति गाथाप्रकरणम् ।) ७५. D. प्रतौ-रड्ड छंदः । णंद-B. C. D. णंद । सरंग-N. सारंग । सिव-0. सिब । मअण-0. मअणु णिद्ध-N. सिद्ध । णेहलु-0.णेहणु । मअगलु-0. मअगण । भोअलु-A.C. लोलउ; B. भूअलु, D.N. भोलउ, K. भोअलु, ०. भोलइ । सत्ताइसB.C. D. N. O. अट्ठाइस, K. सत्ताइस। (C. प्रतौ छंदःसंख्या न दत्ता) । ७६. चउ-B. C. O. अट्ठ वि लहुआ । जहि-C. अँहि, D. जहि । जाण-D. जांण । बि बि-०. वे । वढइ-A. बड़इ, 0. चलइ । ७७. D. नंदस्कंधकं, तेत्ता-C. प्रतौ एतन्न प्राप्यते । सेत्ता-0. प्रतौ एतन्न प्राप्यते । जिण्णिआ-D. जित्तिआ । ते-A. तो । कित्ती-D. कित्ति । C. गाथाप्रकरणं । Page #64 -------------------------------------------------------------------------- ________________ १.७८] मात्रावृत्तम् [३९ ७७. नंद स्कंधक का उदाहरण कोई कवि काशीराज की प्रशंसा कर रहा है:- हे काशीश, चंद्रमा, कुंद, काश, हार, हीरा, त्रिलोचन (शिव), कैलाश-जितने भी संसार में श्वेत पदार्थ है, उन सबको तुम्हारी कीर्ति ने जीत लिया है। . टिप्पणी:- चंदा....केलासा. प्रायः ये सभी शब्द एक वचन में हैं, किंतु अंत में 'आ' देखकर यह भ्रम हो सकता है कि ये बहुवचन में होंगे । अवहट्ठ में छन्द के लिए किसी भी ह्रस्व स्वर को दीर्घ या दीर्घ स्वर को ह्रस्व बना देना मामूली बात है। जेत्ता यावत् ब०व० (तु० अवधी, जेते, तेते. अवधी के लिए दे० डो. सक्सेना $ २६४ पृ., २०८-२०९ 'रघुपति चरण उपासक जेते'- तुलसी). तेत्ता<तावत् ब०व० । जिण्णिआ<जिण्ण+इआ (निष्ठा. ब०व०), सं० जिताः । कित्ती. (कित्ती+ई, दे० तगारे ६ ९७ पृ. १९७; तगारे ने इस बात का संकेत किया है कि प्राकृतपैंगलं में करण. ए० व० सुप् विभक्ति 'ई' पाई जाती है। मेरी समझ में हम यहाँ "कित्ती+०,' रूप मानकर कर्मवाच्य 'जिण्णिआ' के कर्ता (करण) में शून्य विभक्ति मानें तो अधिक संगत होगा । इस तरह यह इस तथ्य का एक उदाहरण माना जा सकता है कि करण तथा कर्मवाच्य कर्ता में भी अवहट्ठ (प्रा० पैंगल की भाषा) में शून्य रूप चल पड़े थे। दूसरे शब्दों में इसमें भी शुद्ध प्रातिपदिक रूप का प्रयोग चल पडा है, जो परवर्ती परसर्ग के प्रयोग के लिए भूमि तैयार कर रहा है। अह दोहा, तेरह मत्ता पढम पअ, पुणु एआरहिँ देह । पुणु तेरह एआरहइ, दोहा लक्खण एह ॥७८॥ [दोहा] ७८. दोहा छंद: प्रथम चरण में तेरह मात्रा, फिर (द्वितीय चरण में) ग्यारह मात्रा दे, फिर (तीसरे चौथे चरणों में) क्रमश: तेरह और ग्यारह मात्रा दे । यह दोहा छंद का लक्षण है। दोहा विषम मात्रिक छंद है, इसकी मात्रायें १३, ११ : १३, ११ हैं । टिप्पणी-पढम पअ-दोनों अधिकरण कारक ए० व० के शून्य रूप है, अर्थ 'प्रथम चरण में'। एआरह<एकादश; दे० पिशेल ६ ४४३, महाराष्ट्री तथा अप० में एआरह-ऍग्गारह दो रूप मिलते हैं । ऍग्गारह रूप प्रा० पैं० में भी मिलता है। अर्धमा० में इसके एक्कारस, इक्कारस रूप मिलते हैं। टिसिटोरी ने प्रा० प० राज० में इग्यारह, इग्यार, अग्यार रूपों का संकेत किया है, दे० % ८०; हि० ग्यारह, रा० ग्यारा । देह V देह आज्ञा० म० पु० एक व० का विभक्ति चिह्न । अपभ्रंश-अवहट्ठ में आज्ञा म०पु०ए०व० के चिह्न निम्न है:- (१) शून्य विभक्ति (जाण), (२) ह (देह) (३) उ विभक्ति (देहु) (४) इ विभक्ति (देहि) । जहा, सुरअरु सुरही परसमणि, णहि वीरेश समाण । ओ वक्कल ओ कठिणतणु, ओ पसु ओ पासाण ॥७९॥ [दोहा] ७९. दोहा छंद का उदाहरण: सुरतरु (कल्पवृक्ष), सुरभि (कामधेनु), स्पर्शमणि ये तीनों वीरेश (राजा) के समान नहीं हैं। यह (कल्पवृक्ष) तो लकडी तथा कठोर शरीर का है, वह (सुरभि) पशु है, तथा वह (स्पर्शमणि) पत्थर है। ७८. तेरह-C. तेर । देह-A. देहु, B. देहि । एआरहहिँ-A. एआरह, C. एआरहँहि, D. K. एआरहहि, ०. एगारहहि । लक्ख णC. लख्खण, D.लष्षणु । एह-A. एहु, B. एहि । ७९. णहि-C. नहि । वक्कल-B. वक्कलु । ओ-K. अरु । तणु-D. तण । पासाण-C. पाषाण (=पाखाण) । Page #65 -------------------------------------------------------------------------- ________________ ४०] प्राकृतपैंगलम् [१.८० टिप्पणी-वकलरवल्कल ('ल्क' की 'ल' ध्वनि परवर्ती 'क' के कारण 'क' हो गई है, यह परसावर्ण्य का निदर्शन है ।), तु०रा० बाकळो (भूसा) । इस पद्य की भाषा पुरानी हिंदी का स्पष्ट उदाहरण है तथा इसे मध्यकालीन हिंदी के विशेष समीप माना जाना चाहिए । यदि यहाँ 'ण' के स्थान पर 'न' कर दिया जाय, तो यही पद्य व्रजभाषा का हो सकता है । भमरु भामरु सरहु सेवाण, मंडूक मक्कडु करहु । णरु मरालु मअगलु पओहरु, बलु वाणरु तिण्णि कलु ॥ कच्छ मच्छ सर्दूल अहिवरु । वध्य विराडउ सुणह तह, उंदुर सप्पपमाण । गुरु टुट्टइ बे लहु वढइ, तं तं णाम विआण ॥८०॥ [रड्डा] ८०. दोहा छंद के भेदों के नाम: भ्रमर, भ्रामर, शरभ, श्येन, मंडूक, मर्कट, करभ, नर, मराल, मदकल, पयोधर, बल, वानर, त्रिकल, कच्छप, मत्स्य, शार्दूल, अहिवर, व्याघ्र, बिडाल, शुनक, उंदुर, सर्प-दोहा छंद के ये २३ भेद होते हैं । हर भेद में एक एक गुरु टूटता जाता है, दो दो लघु बढ़ते जाते हैं, इस ढंग से तत्तत् भेद का तत्तत् नाम जानो । छब्बीसक्खर भमर हो गुरु बाइस लहु चारि । गुरु टुइ बे लहु वढइ तं तं णाम विआरि ॥८१॥ [दोहा] ८१. छब्बीस अक्षर, बाईस गुरु तथा चार लघु (इस तरह ४४+४=४८ मात्रा) होने पर भ्रमर दोहा छंद होता है। इसमें से एक एक गुरु टूटे तथा दो लघु बढ़े तो तत्तत् भेद का नाम विचार लो। टिप्पणी-हो- हो+० वर्तमानकालिक प्र० पु० ए० व० में शून्य विभक्ति या केवल धातु रूप (स्टेम) का प्रयोग (अर्थ–'होता है')। चारिरचत्वारि; इसका संकेत प्राकृतपैंगल के तीन पद्यों से जिनमें एक यह भी है, पिशेल ने भी किया है, दे० पिशेल ६ ४३९ पृ. ३१३ । पिशेल ने इसकी व्युत्पत्ति ऐसे मानी है :- चत्वारि-*चात्वारि-*चातास्-ि*चाआस्-िचारि प्रा०प०रा० में इसमें 'य' का आगम होकर 'च्यारि' रूप पाया जाता है, दे० टेसिटोरी ८० 'च्यारि' (योगशास्त्र, इंद्रियराज० पंचाख्यान); हि० चार, राज० चार-च्यार । विआरि < विचारय (वि+Vआर (चार)+इ आज्ञा म० पु० ए० व० । जहा, जा अद्धंगे पव्वई, सीसे गंगा जासु । जो देआणं वल्लहो, वंदे पाअंतास ॥८२ ॥ [दोहा-भ्रमर] ८२. भ्रमर दोहा छन्द का उदाहरण जिनके अर्धाग में पार्वती है तथा सिर पर गंगा है, जो समस्त देवताओं को प्यारे हैं, में उनके (शिव के) पैरों की वन्दना करता हूँ। ८०. भामरु-0. भ्रामरु । सरहु-D. रडु (=रड्डु) । सेवाण-A. सखाण, D. K. सेचाण, N. सेवाण (तु० श्येनः- सं०) । मंडूक 0. मंडुअ । मक्कडु-K. मक्कड़, मक्कलु । मअगलु-०. मअअंधु । पओहरु-0. पअहरु । करहु-A. करण । बलु-N, चलु, 0. चल । तिण्णि कलु-N. तिण्णिअलु । कच्छ मच्छ-C. D. कछ मछ (=कछ्छ मछ्छ), K. कच्छ मछ्छ। अहिवरु-0. अहिवर । उंदुस्-N. उंदुरु, D. उंदरु । वढइ-A. वलइ, B. C. चढइ, D. K. O. चलइ, N. वढइ । ८१. D. दोहा । छब्बीसक्खस्-B. "खर, C. छव्वीसख्खर, D. छबीसष्पर । लहु-C. लह । वढइ-A. N. वढइ, C. K. O. चलइ, C. चढइ । विआरि-A. विआरी, D. बिआरि, 0. वीआरि। ८२. D. अथ भमर दोहा । अद्धंगे-A. अद्धङ्गो । जासु-B. यासु, ०. वासु । देआणं-A. देआणं, B. C. D. देवाणं K. N. लोआणं। वंदे पाअं-0. पाअं वंदे । Page #66 -------------------------------------------------------------------------- ________________ १.८३] मात्रावृत्तम् [४१ टिप्पणी-जा<यत् । जासुरयस्य । (दे० पिशेल ६ ४२७ प्रा० पैं० में 'जसु' रूप भी मिलता है (दे० प्रा० पैं० ६ १.१११) । (यस्य>जस्स>जास-जासु ।) देआणं<देवानां; णं०आणं, सम्प्रदान-संबंध कारक ब०व० विभक्ति, दे०६ ११ । . तासु<तस्य, दे० जासु (तस्य>तस्स>तास-तासु) । बारह लहुआ विप्पी, तह बाईसेहिं खत्तिणी भणिआ । बत्तीस होइ बेसी, जा इअरा सुद्दिणी होइ ॥८३॥ [गाहा] ८३. बारह लघु अक्षर वाली दोहा ब्राह्मणी है, बाईस लघु अक्षर वाली क्षत्रिया तथा बत्तीस लघु अक्षर वाली वैश्या है, अन्य दोहा शूद्रा है। जस्सा पढमहिं तीओ, जगणा दीसंति पाअ पाएण । चंडालह घररहिआ, दोहा दोसं पआसेइ ॥८४॥ [गाहा] ८४. जिस दोहा के प्रथम तथा तृतीय भाग में जगण (151) दिखाई दें, वह चंडाल के घर रही हुई दोहा दोष को प्रकट करती है। टिप्पणी-जस्सा<यस्साः । पढमहिँ < प्रथमे अपभ्रंश 'हिँ' अधिकरण कारक ए० व चिह्न पिशेल ६ ३६६ ए० । चंडालह-'ह' संबंधकारक ए० व० अपभ्रंश विभक्ति । घररहिआ-घर+रहिआ; (समस्त पद) । रहिआ- रह+इअ+आ (भूतकालिक कृदन्त स्त्रीलिंग), हि० 'रहना', रा० 'रहबो' । छक्कलु चक्कलु तिण्णि कलु एम परि विसम पअंति । सम पाअहिँ अंतक्क कलु ठवि दोहा णिब्भंति ॥८५॥ [दोहा] ८६ दोहा गण नियम दोहा में षट्कल, चतुष्कल तथा त्रिकल इस रीति से अर्थात् क्रम से विषम (प्रथम तथा तृतीय) चरण में पड़ते हैं । समपाद (द्वितीय-चतुर्थ) में अंत में एककल की निर्धांत स्थापना कर दोहा की रचना करे । टिप्पणी-एम परि-'इस रीति से' । विसम-अधिकरण कारक ए० व० 'शून्य' विभक्ति । समपाअहि-अधिकरण कारक ब०व०; ए० व० ब० व० विभक्ति "हि-हिँ' है। अंतेक्ककलु-अंते+एक्ककलु । यहाँ संधि हो गई है तथा परवर्ती 'ए' ध्वनि का लोप हो गया है । ठवि < स्थापयित्वा (*स्थापय्य) / ठविअL ठवि । (पूर्वकालिक क्रिया प्रत्यय 'इ' )। णिब्भंति-की संस्कृत व्याख्याकारों ने (१) निर्वहति, (२) इस आँति-एवं प्रकारेण, (३) निर्धांतम् तीन तरह की व्याख्या की है। इनमें अंतिम ही ठीक जान पड़ती है । 'णिब्भंति' में अंत में 'इ' 'पअंति' की तुक मिलाने के लिए जोड़ा गया है। ८३. D. गाहा । बारह-C. तेरह । बाईसेहि-B. बावीसे, C. बाईसेहि, D. बाईसेंहि । बत्तीस-D. बत्तीसा । जा-C. या । सुद्दिणीA. सा सुद्दिणी, C. सुदिणी । ८४. जस्सा-C.O. जिस्सा । पढमहि-A. D. पढमे तीए, B. पढमह तीए, C. N. पढमहि, K. पढमहि । जगणा-A. B. जगण । दीसंति-B. दिस्संदि, O. दिस्संति । पाएण-B. पायेण । घररहिआ-0. घरवसिआ। पआसेइA पआसेई, D. पयासेई, 0. पआसेई । ८५. D. दोहा । तिण्णि-D. तिन्नि । एम-D. इणि । विसम-C. विस । पअंति-A. पलंति, B. पतिअं, C. पअन्ति। पाअहिँ-A. B. C. पाअहि, D. पाइहिं, K. पाअहिँ । अंतक्ककलु-D. अंतिक्कलु । ठवि-A. ठेवि । णिब्भंति-A. इमभंति, B. णिब्बंत, D. K. O. णिम्भंति, C. णिभ्भन्ति । Page #67 -------------------------------------------------------------------------- ________________ ४२ ] ( अथ रसिका छन्दः) प्राकृतम् दिअवरगण धरि जुअल, पुण विअ तिअलहु पअल, इम विहि विहु छउ पअणि, जिम सुहइ सुससि रअणि, इह रसिअउ मिअणअणि, ऐअदह कल गअगमणि ॥८६॥ [रसिका ] ८६ रसिका छंद: द्विजवर गण (चतुष्कल गण) के युगल को धरो, फिर त्रिलघु गण; इस रीति से छः चरणों का विधान करो । हे मृगनयनी, हे गजगमनी, जिस तरह रात में चन्द्रमा सुशोभित होता है, वैसे ही यह एकादश मात्रा का (रसिका) छंद है। टिप्पणी- धरि, यह आज्ञा म० पु० ए० व० का रूप है। Vधर + इ । यहाँ अवहट्ठ 'इ' तिङ् विभक्ति पाई जाती है। अपभ्रंश में इस विभक्ति का कोई संकेत नहीं मिलता। पिशेल ने अपभ्रंश में आज्ञा म०पु०ए. व०व० में केवल 'उ' 'हि' का संकेत किया है, साथ ही सं० प्रा० से० चलता हुआ शुद्ध धातु (स्टेम) रूप या शून्य तिङ् विभक्ति रूप भी इनके साथ माना जा सकता है (दे० पिशेल 8 ४६७) । 'इ' का संकेत प्रो. भायाणी ने संदेशरासक की भाषा में अवश्य किया है, जहाँ आज्ञा म० पु० ए० व० में 'इ', '– हि', – इहि – अ (हमारा शून्य), 'असु' 'अह' इन अनेक चिह्नों का संकेत किया गया है। (दे० संदेशरासक भूमिका $ ६३) । इस 'इ' का विकास परिनिष्ठित अपभ्रंश में न होकर परिनिष्ठित अप० के 'हि' से देशी भाषा में चल पड़ा होगा। यही कथ्य रूप संदेशरासक में तथा यहाँ प्रा० पैं० में मिलता है। ('हि'>'इ') यह रूप प्राणता (एस्पिरेशन) का लोप करने पर निष्पन्न होगा । पअल<प्रकटा :- सं. 'ट' कई स्थानों पर म० भा० आ० में 'ल' हो गया है। यह प्रक्रिया ट> ड> ल (ळ्) के क्रम से है । इसी 'ट' का स्वर मध्यम होने पर हि. रा० में 'ड़' के रूप में विकास पाया जाता है । छउ षट्, 'उ' कर्ता कारक का चिह्न है । [ १.८६ अणि पदानि म० भा० आ० में नपुंसक कर्ता-कर्म ब० व० विभक्ति 'आइँ' है, 'आणि' रूप अर्धतत्सम है । इससे ‘पआणि’ रूप बनेगा । इसे प्रा०चैं० की अवहट्ट में छंद की सुविधा के लिए 'पअणि' बना दिया गया है । जिम-यत् से बना हुआ क्रियाविशेषण है । अपभ्रंश - अव० में इसके दो रूप मिलते हैं; जिम-जेम, तिम-ते । ये दोनों रूप संदेशरासक में भी मिलते है, दे० संदेश, भूमिका ६ ७४ । उक्तिव्यक्तिप्रकरण की पूर्वी अवहट्ट में इसके एकार वाले रूप मिलते है:-जेम तेम (दे० डॉ. चाटुर्ज्या : उक्तिव्यक्तिप्रकरण की भूमिका $६८). सुहइ. <शोभते. सुह + इ; हि० सुहाना, रा० सुवाबो । रसिअउ—–सं. व्याख्याकारों ने छंद का नाम 'रसिका' माना है, अतः यहाँ पुल्लिंग रूप में लिंगव्यत्यय माना जा सकता है, जो अपभ्रंश अव० की एक विशेषता है । ऐअदह- अपभ्रंश अव० रूप एग्गारह, इग्गारह, एआरह हैं । 'एअदह' संस्कृत से प्रभावित अर्धतत्सम रूप है। इसमें छंद: सुविधा के कारण 'ए' ध्वनि को ह्रस्व बना दिया गया है । जहा, विमुह चलिअ रण अचलु, परिहरिअ हअगअवलु, हलहलिअ मलअणिवइ, जसु जस तिहुअण पिअइ, वरणसि णखइ लुलिअ, सअल उवरि जसु फुलिअ ॥८७॥ ( रसिका) ८६. D. अथ रसिका । धरि-D. O. धर । इम - B. इअ । C. एम। विहु- B. C. विवि, D. विहि। छ–0. छिउ । पणिD. इणि। जिम - B. जिमु, C. जेम । जिम सुहइ - O सुहइ जु जेम । रअणि -D. रयणि । इह - A. एह, B. इउ, C. O. एहु । ऐअदह - A. C. एअदह, D. इहदह, O. इअदह । ८७ - विमुह - A. विमुहु । अचलु - A अचल । हअगअबलु - B. D. हयगयवलु । हलहलिअ - B. हलहलि । णिवइ - B. णरवइ । जसु - A. जस । पिअइ- A. D. पिबइ, O. पिवइ । वरणसि - A. B. C. D. वरणसि, K. वणरसि । उवरि -0. उअरि । जसु -A B C D जसु, K. जस । C. रसिका । For Private Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ १.८८ ] मात्रावृत्तम् ८७. रसिका छंद का उदाहरण: किसी राजा की प्रशंसा है: - 'इस राजा को युद्धस्थल में देखकर अचल (राजा का नाम, अथवा पहाड़ी प्रदेश का राजा) विमुख होकर रण से चला गया। मलयनरपति भी घोड़ों व हाथियों को छोड़कर हलहला उठा ( घबड़ा गया) । जिस राजा का यश त्रिभुवन में व्याप्त है, ऐसा वाराणसीनृपति भग गया। इस तरह इस राजा का यश (रूपी पुष्प) सब से ऊपर प्रफुल्लित हुआ । टिप्पण- विमुह< विमुखः; कुछ टीकाकारों ने इसे कर्ताकारक ए० व० में माना है, कुछ ने क्रियाविशेषण (विमुखं यथा स्यात् तथा । हमारे मत से यह कर्ता ए० व० में ही है; विमुह + शून्य (सुप् विभक्ति) 1 चलिअ, हलहलिअ, लुलिअ, फुलिअ-ये चारों कर्मवाच्य भूतकालिक कृदंत 'इअ' के रूप हैं। इनका प्रयोग यहाँ भूतकालिक क्रिया के अर्थ में हुआ है। म० भा० आ० में भूतकालिक तिडंत रूपों के स्थान पर कर्मवाच्य भूतकालिक कृदंत रूप चल पड़े है। हिंदी के भूतकालिक रूपों का विकास इन्ही कृदंतों से हुआ 1 चलिअ ( /चल + इअ ) हलहलिअ ( / हलहल, अनुकरणात्मक धातु + इअ ) लुलिअ ( / लुल- (सं. धातु 'लुल्' अर्थ हिलना ) + इअ ) फुलिअ ( /फुल्ल+ इअ; मं० भा० आ० रूप 'फुल्लिअ' होगा । प्रा०पै० का 'फुलिअ' रूप छन्द की सुविधा के लिए संयुक्ताक्षर 'ल्ल' सरलकर बनाया गया है) । अचलु, 'गअवलु - 'उ' कर्ताकारक ए० व० अपभ्रंश विभक्ति । जस यश: 'संस्कृत के हलंत प्रातिपदिक का अजंतीकरण । सअल उपरि-सं. में उपरि के संबंधी पद में षष्ठी विभक्ति का प्रयोग होता है (तु० तस्योपरिष्टात् तस्योपरि ) । यहाँ 'उपरि' के पूर्व केवल प्रातिपदिक रूप का प्रयोग हुआ है । यह तथ्य 'उपरि' के परवर्ती रूप 'पर' परसर्ग की ओर ध्यान दिला सकता है। हिंदी में 'उपर' के साथ संबंधकारक का प्रयोग मिलता है । [ ४३ आइकव्व उक्कच्छ, किउ लोहंगिणि मह सारु । गुरु वड्डइ बि बि लहु घटइ, तं तं णाम विआरु ॥८८॥ [दोहा ] ८८. रसिका छंद के भेदों का संकेत करते हैं.: रसिका या उक्कच्छा का प्रथम भेद (आदि काव्य) लोहंगिनी हैं, (जो) रसिका के भेदों में उत्कृष्ट (सार) है । इस भेद में क्रमश: एक एक गुरु बढ़ता जाय तथा दो दो लघु घटते जायँ, तो अन्य भेद होते हैं, उनके तत्तत् नाम का विचार करना चाहिए । टिप्पणी- किउ कृतः (कर्मवाच्य भूतकालिक कृदंत रूप 'उ' अपभ्रंश प्रत्यय) घट - Vघट+इ वर्तमान प्र० पु० ए० व० । मह - इसका प्रा० पै० में अन्य रूप 'महँ' भी हैं; इसकी व्युत्पत्ति 'मध्ये' से हैं। यह अधिकरण बोधक परसर्ग है । (हि० में) । लोहंगिणि हंसीआ, रेहा तालंकि कंपि गंभीरा । काली कलरुद्दाणी उक्कच्छा अट्ठ णामाइँ ॥८९॥ [ गाहा ] T ८८. D. दोहा । उक्कच्छ-B. उक्कच्छ । किउ-D. किअ । लोहंगिणि-D. लोहंगिणी । सारु - D. सार । गुरु...घटइ - C. गुरु दुइ वेलहु चलइ । घटइ - B. पठइ । वड्डइ - K. बड्डड्इ, N. वट्ठइ । बि लहु, N. विचल । विआरु - D. विआर। ८९. हंसीआC. D. N. हंसिणिआ O. हंसीणी । कलरुद्दाणी - D. कलरुद्राणी । णामाइँ - A. O. णामाइ, C. णामाई, D. णामांइं, K. णामाई, N. नामाई । For Private Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ ४४] प्राकृतपैंगलम् [१.९० ८९. रसिका के आठ भेदों के नाम लोहंगिनी, हंसी, रेखा, ताटंकिनी, कंपिनी, गंभीरा, काली, कालरुद्राणी-उत्कच्छा (उक्कच्छा रसिका) के ये आठ भेद होते हैं। टिप्पणी-णामाईं; अप० नपुंसक लिंग बहुवचन में ह्रस्व 'इ' (') होता है। लोहंगिणि सव्व लहू जत्थ गुरु एक्क सा हंसी । ___ जं जं वड्डइ हारो णामं जो जत्थ सो तत्थ ॥९०॥ [गाहू] [इति उक्कच्छा] ९० लोहंगिनी में सब अक्षर लघु होते हैं, जहाँ एक अक्षर गुरु हो वह हंसी नामक भेद है । ज्यों ज्यों जहाँ जहाँ गुरु बढ़ता जाता है, त्यों त्यों वहाँ वहाँ उस उस नाम को जानना चाहिए । टिप्पणी-णामं । सं० नाम, नपुंसक लिंग कर्ता ए० व० है । यह रूप संस्कृताभास या अर्धतत्सम है । 'अं' विभक्ति का प्रयोग अप० में नहीं होता । साथ ही इसके साथ प्रयुक्त 'जो' 'सो' पुल्लिंग में हैं, जो अप० 'लिंगमतंत्र' के उदाहरण हैं। जत्थ, तत्थ < यत्र, तत्र (दे० पिशेल 8 २९३) । अह रोला, पढम होइ चउवीस मत्त अंतर गुरु जुत्ते, पिंगल हाँते सेस णाअ तण्हि रोला उत्ते । एग्गाराहा हारा रोला छन्दो जुज्जइ, एक्के एक्के टुट्टइ अण्णो अण्णो वड्डइ ॥११॥ [रोला] ९१. रोला छंद: पिंगल के रूप में उत्पन्न होते शेष नाग ने रोला छंद कहा है। इसमें मध्य में गुरु अक्षरों से युक्त २४ मात्रायें होती है । रोला छंद में ११ गुरु (हार) प्रयुक्त होते हैं, एक एक गुरु टूटता रहता है तथा अन्य अन्य लघु बढ़ता रहता है, इस तरह रोला के अन्य भेद होते हैं । टिप्पणी-चउवीस(चतुर्विशत् (दे० पिशेल ४४५ प्रा०पैं० में 'चउवीसह' (१-१०७) रूप भी मिलता है; प्रा०प०रा० 'चउवीस, दे० टेसिटोरी ८०; हि० चोवीस, रा० चोबीस-चोईस (वै० चोई)। मत्त-सं० 'मात्रा' स्त्रीलिंग का लिंगव्यत्यय । प्रा०पैं० की अवहट्ट भाषा में 'मत्त' शब्द पुं० तथा नपुं० लिंग दोनों रूपों में मिलता है। नपुं० में इसका केवल ब०व० रूप 'त्ताइँ' (*मात्राणि) उपलब्ध होता है। बाकी ‘मत्त' प्रातिपदिक तथा ए० व० रूप तथा 'मत्ता' ब०व० रूप पुल्लिंग है। होते-टीकाकारों ने इसकी व्याख्या दो तरह की है:-(१) अभवत् (२) भवता । द्वितीय व्याख्या अधिक संगत जान पड़ती है। इस प्रकार यह 'हाँता' प्रातिपदिक का तिर्यक् रूप है, जो कर्मवाच्य कर्ता का रूप है। तण्हि-यह करण तथा कर्मवाच्य कर्ता कारक का रूप है। संस्कृत टीकारारों ने इसे 'तेन' का रूप माना है, पर मूलतः यह ए० व० न होकर ब०व० रूप (आदरार्थे) जान पड़ता है। इसकी व्युत्पत्ति *तेभिः (तैः) से है। 'हि'-'हिँ" अप० में करण ब०व० की सुप् विभक्ति है। - डॉ. चाटुा के मतानुसार इसकी व्युत्पत्ति प्रा० भा० आ० (संस्कृत) तृतीया ब०व०-'भिः' तथा षष्ठी ब०व०'आनाम्' (ण) के योग से हुई है-'ण+हि' =ण्हि । इसका 'न्हि' रूप वर्णरत्नाकर में मिलता है, जहाँ करण ब०व० तिर्यक् ९०. सव्वलहू-B. सव्वलघू । गुरू-A. B. D. गुरु । एक्क-C. चारि, D. एक । सा हंसी-A. C. D. । जत्थ गुरुं-0. जत्थ गुरु तारि हाइ सा हंसी । णाम-D. णामो । C. उक्कच्छा । ९१. B.D. रोला । होइ-A. होहिं, C. हो । चट-B. चो । अंतर गुरु-0. गुरु अंतर । हों ते, A. होंते, B. C. होते, D. हुंते, K. होति, N. हाँ ते, O. होत । णाअ-A. नाग । तण्हि -A. C. तेन्ह, B. तह, D. भण । उत्ते-B. D. वुत्ते । ऍग्गारहा-B. एग्गारहा, C. एग्गाराहा, D. एगाराहा । जुज्जइ-C. वुच्चइ, D. 0. जुज्जई । टुइ-C. टुट्टेइ, D.O. टुट्टे । वड्डइ-C. रुच्चइ, बढ़ई । ९१-C. ९४ । . Page #70 -------------------------------------------------------------------------- ________________ १.९२] मात्रावृत्तम् [ ४५ रूप में 'न्हि' का प्रयोग हुआ है- 'गजराजें शब्द करु, बायसन्हि कोलाहल करु (२९ बी), जुवतिन्हि जलकेलि आरहु (३० ए), भमरन्हि पद्म त्यजल (३० बी) '। साथ ही वर्णरत्नाकर में इसके साथ संबंधबोधक 'क' परसर्ग का प्रयोग भी पाया जाता है । 'उल्कामुखन्हि - क उद्योत ( ६२ बी), खद्योतन्हि -क तरंग जुवतिन्हि -क उत्कंठा (३० बी) '। इस 'न्हि' का रूप आधु० मैथिली में अभी भी सुरक्षितं है, जहाँ सकर्मक क्रिया के कर्म के साथ इसका आदरार्थे (ओनरिफिक) प्रयोग पाया जाता है—‘देखल—थी—न्हि''उन्होनें ( या उसने आदरार्थक) उन्हें ( या उसे आदरार्थक) देखा" (दे० डॉ. चाटुर्ज्या : वर्णरत्नाकर की भूमिका $ २७) । इसीसे अवधी का 'न्हि', 'न्हि', 'नि' संबद्ध है, जिनका प्रयोग तुलसी में पाया जाता है: - 'निज निज मुखनि कही निज होनी' (मानस)। मैथिली की तरह अवधी में भी 'न्हि' के साथ संबंधवाचक परसर्ग का प्रयोग मिलता है । 'जनौं सभा देवतन्हि कै जूरी' (मानों देवताओं की सभा जुड़ी है) । डॉ. सक्सेना ने इसे (न्हि को ) स्त्रीलिंग रूप माना है, तथा शुद्ध रूप देवतन्ह माना है। वे बताते हैं कि यह 'न्हि' 'सभा' के लिंग के कारण स्त्रीलिंग हो गया है (दे० डॉ. सक्सेना $ १९०) । मेरी समझ में डॉ. चाटुर्ज्या की व्युत्पत्ति विशेष ठीक है कि 'न्हि' का विकास 'आनां (ण) + भिः (हि)' से हुआ है तथा इसके साथ कभी कभी संबंधबोधक परसर्ग का प्रयोग पाया जाता है, जिसका प्रमाण वर्णरत्नाकर के प्रयोग हैं। 'न्हि' करण ब० 'व० का ही चिह्न न होकर कर्मवाच्य कर्ता ब० व० का भी चिह्न है। इस तरह जायसी का ‘देवतन्हि' मूलतः कर्ता कारक ब० व० तिर्यक् रूप है, जिसके साथ 'कै' संबंध कारक जुड़ा है, उस पर 'सभा' के लिंग के प्रभाव का कोई प्रश्न ही उपस्थित नहीं होता। हिंदी तक में ब०व० में 'के' के साथ तिर्यक् रूपों का प्रयोग पाया जाता है, जो मूलतः कर्ता ब०व० के ही रूप है, हि० 'देवताओं की सभा' । फर्क सिर्फ इतना है कि जायसी का तिर्यक् रूप 'देवतन्हि' मूलतः करण ब० वo से विकसित हुआ है, हिंदी का 'देवताओं' संबंध ब०व० 'देवतानाम्' से । कहना न होगा, हिंदी के ब०व० के तिर्यक् रूप प्रा० भा० आ० भाषा के षष्ठी बहुवचनांत के विकास हैं । यहाँ इस वात का संकेत भी कर दिया जाय कि यही 'न्हि' व्रजभाषा के विकारी रूपों में 'न' के रूप में विकसित पाया जाता है; 'सखि इन नैनन तें घन हारे' (सूर) । गुरुजुत्ते - उत्ते- 'युक्तः, < उक्तः । यहाँ कर्ता (कर्मवाच्य कर्म) कारक ए० व० में 'ए' विभक्ति पाई जाती है । महा०, शौ०, जैनमहा० तथा प० अप० में 'ए' कर्ताकारक (प्रथमा) ए० व० का. सुप् चिह्न नहीं है, किंतु मागधी, अर्धमा० में यह चिह्न पाया जाता है। (अर्धमागधी में भी यह रूप केवल गद्य भाग में ही मिलता है, पद्य भाग में वहाँ भी 'ओ' रूप, पुत्तो, देवो, पाये जाते हैं) । 'ए' सुप् चिह्न के लिए दे० पिशेल $ ३६३; 'पुत्ते' (तु० देवे) । प्रा० पैं० के इन रूपों का संबंध इसी म० भा० आ० कर्ता ए० व० 'ए' से जोड़ा जा सकता है । ऐग्गाराहा - प्राकृत-अप० में एआरह - 'एग्गारह' का संकेत हम कर चुके हैं, दे० $ ७८ । इसी परवर्ती 'एग्गारह' का अव० रूप 'एग्गाराहा' है, जहाँ छंद की सुविधा के लिए परवर्ती दोनों अक्षरों (रह) के स्वरों को दीर्घ बना दिया है। छंदो-संस्कृत में ‘छंदस्' शब्द नपुंसक लिंग है। अप० तथा अव० में नपुंसक का प्रयोग प्रायः लुप्त ही माना जा सकता है, क्योंकि नपुं० के केवल ब०व० रूप मिलते हैं, वे भी लगभग एक दर्जन ही हैं । यहाँ यह पुल्लिंग के रूप में परिवर्तित हो गया है | यहाँ 'ओ' चिह्न को गज० व्रज० का पूर्वरूप मानना विशेष ठीक होगा । छंद > छंदउ > छंदो के क्रम से भी प्रा० हि० छंदो रूप बन सकता है 1 जुज्जइ - युज्यते । √जु+ज्ज (कर्मवाच्य - भाववाच्य) + इ । ऐक्के ऐक्के-'क' का द्वित्व । 'ए' कर्ताकारक ए० व० माग०, अर्धमा० सुप् विभक्ति । दे० ऊपर का गुरुजुत्ते, उत्ते । अण्णा अण्णो- 'ओ' कर्ता ए० व० प्राकृत सुप् विभक्ति । जहा पअरु दरमरु धरणि तरणिरह धुल्लिअ झंपिअ, कमठपिट्ठ टरपरिअ मेरु मंदर सिर कंपिअ । कोई चलिअ हम्मीरवीर गअजूह संजुत्ते, किअउ कट्ठ हाकंद मुच्छि, मेच्छहके पुत्ते ॥९२॥ [रोला ] ९२. पअभरु - A. D. N. पअभर। दरमरु - A. दरमरि, B. मरिदउ, C. दरुमरु, D. मरदिअ। रह-0. धअ । धुल्लिअ - B. धलिअ, C. O. धूलिहि, D. घुल्लिअ। पिट्ठ-C. O. पीठ । टरपरिअ - C. दरमलिअ, D. टरिपरिअ । कोहB कोहें, C. कोहे, D. कोहि, K. कोह, N. कोहें। हम्मीर - C. K. हमीर, O. हंवीर गअजूह - O. गअजुह ।। सैंजुत्ते - B. D. सुजुत्ते, C. K. O संजुत्ते । किअ A. किएउ । किअउ कट्ट -0. कट्टे किअउ । मेच्छहके - A. B. मेछहुके, D. मेछहिके। पुत्ते - O. पूते । ९२ -C. ९५ । For Private Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ ४६] प्राकृतपैंगलम् [१.९२ ९२. रोला का उदाहरण - पृथ्वी (सेना के) पैर के बोझ से दबा (दल) दी गई; सूर्य का रथ धूल से ढंक (ॉप) गया; कमठ की पीठ तड़क गई, सुमेरु तथा मंदराचल की चोटियाँ काँप उठी, वीर हम्मीर हाथियों की सेना से सुसज्जित (संयुक्त) होकर क्रोध से (रणयात्रा के लिए) चल पड़ा । म्लेच्छों के पुत्रों ने बड़े कष्ट के साथ हाहाकार किया तथा वे मूर्छित हो गये । टिप्पणी-पअभरु-< पदभरेण ('उ' कर्मवाच्य कर्ता ए० व० का भी चिह्न है ।) दरमरु-< दलमलिता । यह दो क्रियाओं से संयुक्त किया है। दर+/मर+उ । अवहट्ट में कर्मवाच्य भूतकालिक कृदंत में भी 'उ' चल पड़ा है, वस्तुतः यह म०भा० आ० 'ओ' (सं०क्त) का विकास है। धरणि-अपभ्रंश में आकर दीर्घ स्वरांत प्रातिपदिक ह्रस्व स्वरांत हो गये हैं। दे० भायाणी संदेश० भू०६ ४१ । धुल्लिअ-< धूल्या। (म०भा०आ० में इकारांत-उकारांत शब्दों में करण-कर्मवाच्य कर्ता० ए० व० में 'ईअ' विभक्ति पाई जाती है; दे० पिशेल ६ ३८५ । इसी का विकसित रूप 'इअ' है।) झंपिअ-/ झंप+इअ (कर्मवाच्य भूतकालिक कृदंत) । Vझंप देशी धातु है। इसे अनुकरणात्मक भी माना जा सकता है। टरपरिअ-Vटरपर (अनुकरणात्मक धातु)+इअ । (कर्म० भूतका० कृदंत ) । कंपिअ, चलिअ-/कंप+इअ, Vचल+इअ । (कर्म० भूतका० कृदंत) कोह-कोह+ए । (ऐ-ए-एँ अप० में करण ए. व० की विभक्ति है)। गअजूहसँजुत्ते- सँजुत्ते । अनुनासिक का अनुस्वार में परिवर्तन; 'ए' मा० अर्धमाग०; का कर्ताकारक ए० व० ब० व० का चिह्न; दे० गुरुजुत्ते $ ९१ । अथवा इसे 'आकारांत' प्रतिपादिक का तिर्यक् रूप भी माना जा सकता है। किअ-(सं० कृतः) Vकि (>कर) + इअ + उ । इअ (कर्म भूत० कृदंत) है तथा 'उ' अपभ्रंश में कर्ताकर्म ए० व० की विभक्ति है। सं० 'कृतः' (हि० किया, ब्रज० कियो)। मुच्छि - मुच्छ+ इ (अ) कर्म० भूत० कृदंत के पदांत 'अ' का लोप कर केवल 'इ' प्रत्यय का प्रयोग (सं० मूर्छितं)। मेच्छहके-मेच्छहके की उत्पत्ति संस्कृत टीकाकारों ने 'म्लेच्छानां' से मानी हैं। हम देखते हैं कि यहाँ प्रातिपदिकांश 'मेच्छ' है, तथा 'हके' विभक्त्यंश है। अपभ्रंश में संबंध ए० व० में 'ह' तथा ब०व० में हैं-हुँ विभक्ति पाई जाती है। 'मेच्छह' में 'ह' संबंध ब० व० अप० 'है' का ही अननुनासिक विकास है। 'के' संभवत: परसर्ग है। 'क' 'की' संबंधवाचक परसर्ग हमें प्रा०पै० की भाषा में मिलते हैं-गाइक घित्ता, जाकी पिअला। 'के' भी ब० व० से संबद्ध संबंधवाचक परसर्ग है। 'मेच्छहके' का हिंदी रूप होगा 'म्लेच्छों के।' प्राकृतपैंगल में परसर्गों को प्रातिपदिकांश या तिर्यक् रूप के साथ ही संलग्न करके लिखने की प्रवृत्ति पाई जाती है। यद्यपि प्रा०० में 'क', 'की', 'के' परसर्ग पाये जाते हैं, पर 'का' नहीं मिलता । वस्तुत: 'का' हिंदी (खड़ी बोली) की आकारांत प्रवृत्ति का द्योतक है। प्राकृतपैंगलम् प्रायः पूर्वी राजस्थानीब्रजभाषा की प्रवृत्ति का संकेत करता है, जहाँ इसका रूप क्रमश: 'को' (रा०), "कौ" (ब्र०) होता है; इसी ब्रज 'कौ' का तिर्यक् रूप 'के' (पुल्लिंग) होता है । पुत्ते-इसकी व्युत्पत्ति 'पुत्रैः' से मानी गई है; पुत्त+ए; करण (कर्मवाच्य भाववाच्य कर्ता) (ए० व०) । अप० में ब० व० का चिह्न 'एहि' है, 'जुत्ते' के साथ तुक मिलाने के लिए 'हि' का लोप कर दिया गया है। अथवा 'पुत्ते' की व्युत्पत्ति कर्ता कारक ए० व० ब० व० मा० अर्धमा० 'ए' से भी मानी जा सकती है। इस स्थिति में इसे कर्मवाच्य (कृतः का) तथा भाववाच्य (मूच्छितं का) कर्ता न मान कर कर्तृवाच्य कर्ता ही मानना होगा तथा 'मुच्छि मेच्छहके पुत्ते' का सं० अनुवाद 'मूच्छिता म्लेच्छानां पुत्राः' करना होगा । प्रायः सभी टीकाकार प्रथम व्युत्पत्ति के ही पक्ष में हैं । Page #72 -------------------------------------------------------------------------- ________________ १.९३] मात्रावृत्तम् [४७ कुंद करअल मेह तालंक, कलरुद्द कोइल कमलु । इंदु संभु चामरु गणेसरु, सहसक्खो सेस भण ॥ णाअराअ जंपइ फणीसरु । तेरह अक्खर जं पलइ, इग्गारह वंकेहिं । अक्खर अक्खर जं वढइ, तं तं णाम कुणेहि ॥९३॥ [रड्डा] [इति रोला] ९३ रोला के भेदः कुंद, करतल, मेघ, ताटंक, कलरुद्र, कोकिल, कमल, इंदु, शंभु, चामर, गणेश्वर, सहस्राक्ष, शेष-ये रोला के भेद हैं, ऐसा नागराज पिंगल कहते हैं। जहाँ एक एक चरण में तेरह अक्षर, अर्थात् ११ गुरु तथा २ लघु (२२+२=२४ मात्रा) पडे, वह प्रथम भेद है । एक गुरु अक्षर के दो दो लघु में परिवर्तित होने पर अर्थात् एक एक अक्षर के बढ़ने पर तत्तत् नामक भेद होते हैं। टिप्पणी-इग्गारह-< एकादश, दे० वैकल्पिक रूप $ ७८ । कुणेहि- कुण+हि, म०भा०आ० आज्ञा; म० पु० ए० व० तिङ् चिह्न । अह गंधाण, दहसत्त वण्ण पढम पअ भणह सुअणा तह बीअंमि अट्ठारहहिँ जमअ जुअ चरणा । एरिसि अ बीअ दल कुणहु भणइ पिंगलो, गंधाणा णाम रूअउ हो पंडिअजणचित्तहरो ॥१४॥ [गंधाण] ९४ गंधान छंदः हे सज्जनों, जहाँ प्रथम चरण में सतरह (दस-सात) मात्रा (वर्ण) हों, तथा दूसरे में अठारह मात्रा हों, तथा जिसके चरणों में यमक हो । इसी क्रम से द्वितीय दल (उत्तरार्ध, तृतीय-चतुर्थ चरण) की रचना करे । यह पंडितजनों के चित्त को हरने वाला गंधान नामक छंद होता है, ऐसा पिंगल कहते हैं । गंधान छंदः-१७, १८ : १७, १८ मात्रिक छंद । टिप्पणी-दहसत्त-< दशसप्त । रुअ-< रूपं । हो- हो+'वर्तमानकालिक क्रिया में केवल धातु रूप (स्टेम) का प्रयोग । कुणहु-Vकुण+हु; आज्ञा; म० पु० ब० व० । दहसत्तक्खर संठवहु पढमचरण गंधाण । बीअक्खर पुणु जमअ दइ अट्ठारहइ विआण ॥९५॥ [दोहा] ९३. D. रड्डु। कलरुद्द-B. कलिरुद्ध, D. कलरुद्र । कोइल-C.0. कोकिल । चामरु-A. D. चामर । गणेसरु-0. गणेरु । सहसक्खो -A. सहसक्ख, C. सहसख, D. सहसव्व । सेस-D. सेसह । जंपइ-D. जंपई। फणीसरु-C. फणेसरु, D. फणिसुर । इग्गारह-0. एआरह । इग्गारह वंकेहिँ-C. एआरह गुरुएहिँ; D. गुरु सत्तिर लहु देहु । देहु अ-अतः परं D. प्रतौ पाठ: न प्राप्यते । वढई-O. चलइ । कुणेहि-B. विआणेहु, C. कुणेह, 0. मुणेहि । ९४. पढम पअ-C. पढम पढम पअ । भणह-B कुणह. C, सुणह। बीअंमि-A. बीअंमि, C. K. N. बीअम्मि। अट्ठारहहिँ-A. C. अट्ठारहइ , B. उट्ठारहहि । एरिसि-B. एरिसं,C. एरिस । कुणहु-C. N. कुणहु । पिंगलो-C. पिंगल । गंधाणा-A.O. गंधाण । रूअ-A. इअ, C. रूअणु, 0. रूओ। "चित्तहरोC. °हरणा, K. 'हलो। ९५. बीअक्खस्-A. विअ अक्खर B. वीए पुण । “दइ-A. C. "देइ, B. जमअं दइअ । अट्ठारहइB. अट्ठारहहि, C. अठ्ठारहइ, 0. अट्ठारहउ। ६५-C. ६८ Page #73 -------------------------------------------------------------------------- ________________ ४८] प्राकृतपैंगलम् [१.९६ ९५. गंधान के प्रथम चरण में सतहर (दस सात) अक्षर रखो; द्वितीय चरण में यमक देकर अठारह वर्ण समझो। टिप्पणी-संठवहु-सं+Vठव+हु, आज्ञा म०पु०ब०व० । दइ-<दत्वा दे०६ ४२ । जहा, कण्ण चलंते कुम्म चलइ पुणुवि असरणा । कुम्म चलंते महि चलइ भुअणभअकरणा । महि अ चलते महिहरु तह अ सुरअणा चक्कवइ चलते चलइ चक्क तह तिहुअणा ॥९६॥ [गंधाण] ९६. गंधान का उदाहरण राजा कर्ण के युद्धयात्रा के लिए चलने पर, कूर्म चलने (हिलने डुलने) लगता है; कूर्म के चलने पर समस्त लोक को भयभीत करने वाली पृथ्वी आश्रयरहित (अशरण) हो चलने (काँपने) लगती है । पृथ्वी के चलने पर पर्वत (सुमेरु) चलने लगता है, और उसके चलने पर देवता लोग काँप उठते हैं । चक्रवर्ती राजा कर्ण के युद्ध के लिए रवाना होने पर समस्त त्रिभुवन चक्र की तरह चलने लगता है। टिप्पणी कण्ण चलन्ते < कर्णे चलति । यह संस्कृत की 'सति सप्तमी' का विकास है। इनमें एक साथ अधिकरण में शून्य तथा 'ए' दो तरह के विभक्ति चिह्न पाये जाते हैं। 'चलन्ते' /चल+अंत (वर्तमानकालिक कृदन्त प्रत्यय)। महि-अप० अव० प्रतिपादिक में दीर्घ स्वर का ह्रस्वीकरण । महि अ चलन्ते-सं० टीकाकारों ने इसे 'मह्यां चलन्त्यां' का रूप माना है तथा 'महिअ' को अधिकरण कारक ए० व० का रूप माना है, दे० पिशेल $ ३८५ (ईअ सुप् प्रत्यय) । मैंने 'अ' को 'च' का विकास तथा 'महि' को अधिकरण ए० व० में शुद्ध प्रतिपादिक रूप का प्रयोग माना है। 'चलते' पु० का स्त्रीलिंग 'महि' के साथ प्रयोग अप० की 'लिंगमतंत्र' वाली प्रवृत्ति का संकेत करता है। तह < तथा; तिहुअणा > 'तिहुअण' के पदान्त 'अ' को छन्द की तुक मिलाने के लिए दीर्घ बना दिया गया है। अह चउपइया, चउपइआ छंदा भणइ फणिंदा, चउमत्ता गण सत्ता । पाएहि सगुरु करि तीस मत्त धरि, चउ सअ असि अणिरुत्ता ॥ चउ छंद लविज्जइ एक्कु ण किज्जइ, को जाणइ एहु भेऊ । कइ पिंगल भासइ छंद पआसइ मिअणअणि अमिअ एहू ॥९७॥ [चउपइआ] ९७. चोपइया छंद फणींद्र पिंगल कहते हैं; चोपइया छंद में सभी चरणों में चतुर्मात्रिक सात गण हों तथा इनके साथ एक गुरु हो, इस तरह ३० मात्रा धरे । इस प्रकार (इसके सोलह चरणों में) ४८० मात्रा कही गई है। ये मात्रायें चार छन्दों में लेनी चाहिएँ (अर्थात् प्रत्येक छन्द में १२० मात्रा होंगी; ३०x४=१२०) । चोपइया छन्द में एक छन्द की रचना नहीं करनी चाहिए; इसकी रचना में सदा एक साथ सोलह चरणों के चार छन्दों की रचना की जानी चाहिएँ । इस भेद को कौन जानता है? कवि पिंगल कहते हैं कि यह छन्द अमृत के समान प्रकाशित होता है। ९६. कण्ण -C. कण । चलंते-C. चन्ते । महि-B. मही । तह-A. सुर, C. चलइ । तह-A. जेहुँ, जउ । चक्क तह-0. चक्क जह । ९६-C. ९९ । ९७. गण-A. गणा । पाएहि-C. पाएँ। सगुरु-B.C. "गुरू । धरि-O. धरी । लविज्जइ-A. ले किज्जइ। एह-B. एउ। भेऊ-A. भेअ । एहू-A. B. एउ। ९७-C. १०० । Page #74 -------------------------------------------------------------------------- ________________ १. ९८ ] मात्रावृत्तम् टिप्पणी- पाएहि < पादे, एहि अधिकरण कारक ए० व० चिह्न 'वस्तुतः यह 'ए+हि' का योग है । करि, घरि – 'इ' < इअ < य; 'इ' अव० पूर्वकालिक कृदन्त । असि<अशीति (दे० पिशेल ६ ४४६; प्रा० जैनमहा० असीई, असीइं, टेसिटोरी अइसि 8८०, गु० एैशी, हि० अस्सी ।) लविज्जइ, किज्जइ - 'कर्मवाच्य' प्र० पु० ए० व०, 'ज्ज' (इज्ज') (सं० य) कर्मवाच्य का प्रत्यय है । भेऊ-सं० भेदः > भेओ > भेउ । अव० में पदांत 'उ' को छंद के लिए दीर्घ बना दिया गया 1 एहू-यहाँ भी 'एहु' (एषः एहो एहु ) का पदांत 'उ' दीर्घ बना दिया गया है । एहू-यहाँ भी 'एहु' (एषः > एहो > एहु) का पदांत 'उ' दीर्घ बना दिया गया है । > जहा जसु सीसहि गंगा गोरि अधंगा गिव पहिरिअ फणिहारा । कंठट्ठिअ वीसा पिंधण दीसा संतारिअ संसारा ॥ किरणावलिकंदा वंदिअ चंदा णअणहि अणल फुरंता । सो संपअ दिज्ज बहु सुह किज्जउ तुम्ह भवाणीकंता ॥९८॥ [चउपइआ] [ ४९ ९८. उदाहरण: जिनके सिर पर गंगा है, अधौंग में गौरी है, और जो ग्रीवा (गले) में सर्प का हार पहनते हैं, जिनके कंठ में विष है, जिनके वस्त्र दिशायें हैं, तथा जिन्होंने संसार को तार दिया है, जो किरणावलि के कंद (समूह) है, जिन्होंनें चन्द्रमा की वंदना की है (अर्थात् उसे सिर पर धारण किया है), जिनके नेत्रों में अग्नि चमकती है, वे भवानी के पति शिव, तुम्हें संपत्ति दें, तथा तुम्हारे बहुत सुख करें । टिप्पणी- गिव (ग्रीवा > गीआ> गीव-गिउ-गिव) 'उ' का 'व' के रूप के संप्रसारण (गि+व्+अ) । अकारांत स्त्रीलिंग रूप, अधिकरण कारक ए० व० (ग्रीवायां) । पहिरिअ - < *परिहितः 'ह' (<ध) तथा 'र' का वर्णविपर्यय करने से 'पहिरिअ' रूप बनेगा (* परिहिअ > पहिरिअ); इअ (कर्मवाच्य भूत० कृदंत प्रत्यय ) पिंधण - पिधानं; 'आ' का हस्वीकरण; प्रथम अक्षर में अनुस्वार का आगम । संतारिअ - संतारित सं+ / तर + आ ( णिजंत ) + इअ । ( कर्म० भू० कृ०)। वंदिअ - वंदितः । "हारा, वीसा, दीसा, संसारा, 'कंदा, चंदा, फुरंता, कंता में छंद की सुविधा के लिए 'इ' (वीसा, दीसा में) तथा पदांत अ ( दीसा के अतिरिक्त अन्य शब्दों में) को दीर्घ बना दिया है । अणहि -< नयने; 'हि' अधिकरण ए० व० ब० व० चिह्न । संपअ - - संपत्; संस्कृत हलंत प्रातिपदिक का अजंतीकरण । दिज्जउ, किज्जउ- 'ज्ज' (इज्ज) < सं० य' विधि प्र० पु० ए० व० । सुह- सुखं शून्य विभक्ति कर्मकारक । ए० व० । तुम्ह - दे० $ ६८ । ९८. सीसहि - K. सीसइ, B. सीस । गोरि -C. गोरी । अधंगा - C. अद्धंगा । गिव - C. O गिम । पहिरिअ - C. पिंधिअ । कंठअि - C. कंट्ठीअ । वीसा -0. विसा । वंदिअ - B. N. नंदिअ, C. नंदिउ । सो संपअ -C. मंगल । तुम्हO. तुहू । ९८C. १०१ । C. चउपैआ० । For Private Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ ५०] प्राकृतपैंगलम् [१.९९ अह घत्ता, पिंगल कइ दिट्ठउ छंद उकिट्ठउ घत्त मत्त बासट्ठि करि। चउमत्त सत्त गण बे विपाअ भण तिण्णि तिणि लहु अंत धरि ॥९९॥ [घत्ता] ९९. घत्ता छंद: पिंगल कवि के द्वारा देखे गए उत्कृष्ट छंद घत्ता में बासठ मात्राएँ करो; दोनों चरणों में चतुर्मात्रिक सात गण तथा अंत में तीन तीन लघु धरो । टिप्पणी-करि, धरि-कुछ टीकाकारों ने इन्हें पूर्वकालिक रूप माना है, कुछ ने आज्ञा म० पु० ए० व० रूप, जिसमें 'इ' सुप् चिह्न है। हमने इसे आज्ञा म० पु० ए० व० ही माना है। 'इ' के लिए दे० ८६ । घत्त, मत्त-< घत्ता, मात्राः; 'लिंगव्यत्यय' के उदाहरण । बासट्टि-< द्वाषष्ठि । (पिशेल ६ ४४६; अर्धमा० जैनमहा० वासटुिं, बावट्ठि) । अंत-< अंते-अधिकरण कारक ए० व० (शून्य विभक्ति का शुद्ध प्रातिपदिक का प्रयोग) । पढमं दह बीसामो बीए मत्ताइँ अट्ठाई। तीए तेरह विरई घत्ता मत्ताइँ बासट्ठि ॥१००॥ [गाहा] १००. घत्ता में पहले दस मात्रा पर विश्राम (यति) होता है, दूसरा विश्राम आठ मात्रा पर तथा तीसरा तेरह मात्रा पर होता है (इस तरह घत्ता के एक दल-अर्धाली में १०+८+१३=३१ मात्रा होती हैं), पूरे घत्ता छंद में ६२ मात्रा होती हैं। टिप्पणी-वीसामो < विश्रामः 'ओ' प्राकृत रूप, कर्ता ए० व० सुप् विभक्ति । जहा, रणदक्ख दक्खहणु जिण्ण कुसुमधणु अंधअगंधविणासकरु । सो रक्खउ संकरु असुरभअंकरु गोरि णारि अद्धंग धरु ॥१०१ ॥ [घत्ता] १०१ उदाहरण वे शंकर, जो रण में दक्ष है, दक्ष के हन्ता है, जिन्होंने कुसुमधनु (कामदेव) को जीता है, जो अंधक, गंध आदि असुरों का नाश करने वाले हैं, असुरों के लिए भय उत्पन्न करनेवाले हैं, तथा अर्धांग में गौरी को धारण करनेवाले हैं, (हमारी) रक्षा करें। टिप्पणी-रणदक्ख < रणदक्षः (कर्ता ए० व० शून्य विभक्ति) °धणु, “विणासकरु, संकरु, करु, धरु । (कर्ता ए० व० 'उ' विभक्ति) । रक्ख-/ रक्ख+उ, आज्ञा प्र० पु० ए० व० । गोरिणारि अद्धंग धरु-कुछ टीकाकारों ने इसे समस्त पद माना है। दूसरे टीकाकार इसे 'गौरीनारी अर्धागे धारयति' मानते हैं। यह अधिक ठीक अँचता है। गोरि णारि-अवहट्ठ में पदांत दीर्घ 'ई' का ह्रस्वीकरण । अद्धंग-< अर्धांगे अधिकरण कारक ए० व० शून्य विभक्ति । धरु Vधर+उ (अवहट्ठ में वर्तमान काल में शुद्ध धातु रूप (स्टेम) का प्रयोग पाया जाता है, इसका संकेत हम कर चुके हैं, इसीमें 'उ' जोड़कर 'धरु' रूप बन सकता है।) ९९. दिछउ, उकिट्ठ-C. दिठ्ठउ, उकिछुउ । बासट्ठि-C. वासठ्ठि । चउमत्त-A. B.C. चौमत । तिण्णि तिण्णि-C. तिण्णि विण्णि । C. प्रतौ संख्या न दत्ता । १००. मत्ताईं अट्ठाइँ-B. अट्ठाहि सुमत्ताहि, C. मत्ताइ अठ्ठाइ । मत्ताइँ बासट्ठि-0. मत्ताइ बासट्ठी । १००-C. १०२ । १०१. जिण्ण-A. B.C. K. जिण्णु । कुसुम -C. कुशुम । अंधअगंध-A. अंधअंधकगंध, C. अंधअमंध । करु-C. करु । संकर-C. शंकर। भअंक-C. भअंकर । गोरिणारि -K. गिरिणारि । O. नारि । अद्धंग-B. अधंग । धरुC. धरु । C. घत्ता । १०१-C. १०३ । Page #76 -------------------------------------------------------------------------- ________________ १.१०२] मात्रावृत्तम् [५१ अह घत्तानंद, सो घत्तह कुलसार कित्ति अपारु णाअराअ पिंगल कहइ । एआरह वीसाम णंदउ णाम पुणु वि सत्त तेरह विरइ ॥१०२॥ [घत्ता] १०२ घत्तानंद छंद नागराज पिंगल कहते हैं कि घत्ता-कुल में मुख्य वह घत्तानंद अत्यधिक प्रसिद्ध (कीर्ति में अपार) है, जहाँ ग्यारह मात्रा पर, फिर सात तथा तेरह मात्रा पर विश्राम (विरति) होता है, यह नंद नामक (घत्ता) है। (घत्तानंद के प्रत्येक दल की मात्राएँ ११+७+१३=३१ )। टिप्पणी-घत्तह कुलसार-< घत्तस्य (घत्तायाः) कुलसार: 'घत्तह' संबंध कारक ए० व० । छक्कलु आइहिँ संठवहु तिण्णि चउक्कल देहु । पंचक्कल चउकल जुअल घत्ताणंद मुणेहु ॥१०३॥ [दोहा] १०३ पहले षट्कल गण की स्थापना करो, तब तीन चतुष्कल गणों की स्थापना करो, तब एक पंचकल तथा दो चतुष्कल दो, इस तरह घत्तानंद समझो । ; (घत्ता तथा घत्तानंद में केवल इतना ही भेद है कि घत्ता में विराम १०, ८, १३ पर होता है, घत्तानंद में ११, ७, १३ पर । दोनों में एक दल में ३१ मात्रा तथा कुल छंद में ६२ मात्रा होती हैं तथा अंत में तीन लघु होते हैं ।) टिप्पणी-आइहिँ-< आदौ, हिँ करण-अधिकरण ए० व० ब० व० चिह्न । संठवहु, देहु, मुणेहु-आज्ञा म० पु० ब० व० का चिह्न 'हु' ।। घत्ताणंद-कर्मकारक ए० व० शून्य विभक्ति । जहा, जो वंदिअ सिर गंग हणिअ अणंग अद्धंगहि परिकर धरणु । सो जोई जणमित्त हरउ दुरित्त संकाहरु संकरचरणु ॥१०४॥ [घत्ताणंद] १०४. घत्तानन्द का उदाहरण जिन्होंने सिर से गंगा की वन्दना की है, कामदेव मारा है, अर्धांग में स्त्री धारण की है, वे योगियों के मित्र, शंका हरनेवाले आदरणीय शंकर (शंकर चरण) हमारे दुःखों का नाश करे । टिप्पणी-वंदिअ सिर गंग-इसकी टीकाकारों ने दो तरह से व्याख्या की है। (१) सिर पर स्थित गंगा ने जिनकी वंदना की है, (२) जिन्होंने सिर पर धारण कर गंगा की वंदना की है (वंदिता शिरसि गंगा) । हणिअ-< हतः (कर्मवाच्य भूतकालिक कृदन्त) । अद्धंगहि-< अर्धांगे, 'हि' अधिकरण ए० व० सुप् विभक्ति । हरऊ-Vहर+उ आज्ञा प्र० पु० ए० व० । दुरित्त-छन्द के लिए 'त' का द्वित्व < सं० दुरित । १०२. घत्तह-B. घत्ता । कुलसार-C. कुलसारं । अपारु-A अपार, C. अपारं । कहइ-C. कहई । वीसाम-A. वीस्सम, C. विसामं । णाम-C. णामं । पुणु वि-A.C. पुण वि । विरइ-C. विरई । १०२-C. १०४ । १०३. छक्कलु-B. छक्कल । चउक्कलB. N. चक्कल । एतच्छंद: 'C' प्रतौ न प्राप्यते । देहु-0. देह । पंचक्कल चउकल जुअल-0. पंचक्कल जुअला । मुणेहु-0. मुणेह। १०४. जो-C.O. जे । गंग-C. गंगं । अणंग-C. अणंगं, अद्धंगहि... C. अधंगं पव्वइ धरणु । सो जोई जणमित्तC. सो ईजणचित्तं, 0. सो जोइजणमित्त । दुरित्त-C. दुरित्तं । संकाहरु-०. संकाहर । १०४-C. घत्तानंद । Page #77 -------------------------------------------------------------------------- ________________ ५२] प्राकृतपैंगलम् [१.१०५ अह छप्पउ, छप्पअ छंद छइल्ल सुणहु अक्खरसंजुत्तउ । एआरह तसु विरइ त पुणु तेरह णिब्भंतउ ॥ बे मत्ता धरि पढम त पुणु चउ चउ कल किज्जइ। मज्झटिअ गण पंच हे? बिण्ण वि लहु दिज्जइ ॥ उल्लाल विरइ बे पण्णरह मत्ता अट्ठाइस सोइ । एम भणह मुणह छप्पअ पअ अणहा इत्थि ण किंपि होइ ॥१०५॥ १०५. छप्पय छन्द हे चतुर व्यक्ति (छैला), छप्पय छन्द सुनो । इसमें ११ मात्रा पर फिर १३ मात्रा पर प्रत्येक चरण में विराम का निर्वाह करो, आरम्भ में दो मात्रा देकर फिर चतुष्कल गणों की रचना की जानी चाहिए, ये मध्यस्थित चतुष्कल पाँच हों, तथा अन्त में फिर दो लघु दिये जायँ । (इस क्रम से चार चरण करने पर) फिर दो चरण उल्लाला के हों जिनमें १५ मात्रा पर यति हो तथा प्रत्येक चरण में २८ मात्रा हों । इस प्रकार छप्पय में छ: चरणों को समझो; अन्यथा वहाँ कुछ नहीं होता । (छप्पय ११, १३ : ११, १३ :: ११, १३ : ११, १३ :: १५, १३ : १५, १३ = १५२ मात्रा । (छप्पय के गणों का नियम आरंभ में दो मात्रा, ५ चतुर्मात्रिक गण, २ लघु) टिप्पणी-छप्पअ छंद-< षट्पदं छंदः कर्मकारक ए० व०। छइल-< छविल्ल (देशी शब्द), संबोधन, तु० हि० छैला । सुणहु-Vसुण+हु (आज्ञा म० पु० ब० व० अथवा आदरार्थे ब० व०) । तसु< तस्य । त-< ततः । किज्जइ, दिज्जइ-कर्मवाच्य रूप । मज्झट्ठिअ- मध्यस्थिता; हेट्ठ-< अधः । पण्णरह-2 पञ्चदश; दे० पिशेल $ ४४३; जैन महा० अर्धमा० पण्णरस । टेसिटोरी 8 ८०, पनरह, पनर; तु० हि० पन्द्रह, रा० पँदरा, गु० पन्दर । भणह, मुणह-'ह' आज्ञा म० पु० ब० व० । किपि-< किमपि । जहा, पिंधउ दिढ सण्णाह वाह उप्पर पक्खर दइ । बंधु समदि रण धसउ सामि हम्मीर वअण लइ ॥ १०५. सुणहु-C. मुणह, 0. मुणहु । संजुत्त-C. संज्जुत्तउ। तसु-C.O. तह । पुणु-B.C. पुणि । णिब्भंत-C. K. णिभंतउ, N. णिब्भत्तउ। किज्जइ-C. किज्जई । मज्झट्ठिअ-A. मझ्झट्ठिअ, B. मज्झठिअ, C. मझ्झठ्ठिअय । हेट्ठ-C. K. हेठ । बिण्णC. वि वि। दिज्जइ-C. दिज्जई । हेट्ठ बिण्ण वि लहु दिज्जइ-0. हेठू वि लहु लइ दिज्जइ । अट्ठाइस-B. अट्टावीस, C. अठ्ठाइस । सोइ-A. सोइ, B. सो, C. सोई । भणह मुणह-B. "मुणहु, C. मुणहु भणह, भणहु मणहु । छप्पअ-C. छप्पअह, O. छप्पह । पअ-A. पअह । अणहा-A.C. अण्णहा । इत्थि...होइ-A. इत्थि ण किंपि होइ, B. इत्थि ण किं वि होइ, C. इसि ण किम्म होई, K. णिछि कि पि ण होइ, N. इथि किं ण होइ । १०५-C. १०७, ०. १०४ । Page #78 -------------------------------------------------------------------------- ________________ १.१०६] मात्रावृत्तम् [५३ उड्डउणहपह भमउ खग्ग रिउसीसहि झल्लउ । पक्खर पक्खर ठेल्लि पल्लि पव्वअ अप्फालउ । हम्मीरकज्जु जज्जल भणह कोहाणलमह मइ जलउ । सुलताण सीस करवाल दइ तज्जि कलेवर दिअ चलउ ॥१०६॥ [छप्पय] १०६. उदाहरण: वाहनों के ऊपर पक्खर देकर (डालकर) में दृढ़ सन्नाह पहनें, स्वामी हम्मीर के वचनों को लेकर बाँधवों से भेंट कर युद्ध में धV आकाश में उड़कर घूमूं, शत्रु के सिर पर तलवार जड़ दूँ, पक्खर पक्खर ठेल पेलकर पर्वतों को हिला डालूँ; जज्जल कहता है, हम्मीर के लिए मैं क्रोधाग्नि में जल रहा हूँ; सुलतान के सिर पर तलवार मार कर, अपने शरीर को छोडकर मैं स्वर्ग जाऊँ । यह पद्य आचार्य रामचन्द्र शुक्ल के मतानुसार शार्ङ्गधर के 'हम्मीर रासो' का है, जो अनुपलब्ध है। राहुल जी इसे किसी जज्जल कवि की कविता मानते हैं । दे० हिंदी साहित्य का इतिहास पृ. २५; हिंदी काव्यधारा पृ. ४५२ । टिप्पणी-पिंधउ (<पिदधामि), धसउ; भमउ, झल्लउ, अफ्फाल-(<आस्फालयामि), जलउ (<ज्वलामि), चलउ (< चलामि)। ये सब वर्तमान उ० पु० ए० व० के रूप हैं, जिनका अप० में 'उ-उँ' (अ) विभक्ति चिह्न है; दे० पिशेल ६४५३ । (वट्टउँ < वर्ते) हेमचंद्र में '3' वाले सानुनासिक रूप मिलते हैं, तु० कड्डउँ (८.४.३८५), किज्जउँ (८.४.३९१), सोइज्जउँ (देशी, सं० विलोक्ये), दक्खउँ (प्रेक्ष्यामि), झिज्जउँ (हेम० ८.४.३५६, ८.४.४५७, ८.४.४२५) । प्राकृतपैंगलम् में अननुनासिक रूप भी मिलते हैं इसका संकेत पिशेल ने भी किया है, दे० पिशेल $ ४५४ पृ. ३२२ । प्रा०० के अन्य रूप हैं-पावउँ; जीवउँ (सानुनासिक रूप); तजउ, पियावउ (अननुनासिक रूप)। साथ ही दे० तगारे $ १३६ पृ. २८७ ।- उ-उँ की व्युत्पत्ति का संबंध 'मि' (आमि) या प्रा० आमु (मु) से लगाने की चेष्टा की जाती है। इस तरह कुछ लोगों के मत से यह विकास प्रा० अमु < *अh >-अउँ के क्रम से हुआ है। पर यह व्युत्पत्ति ऐसे भी मानी जा सकती है कि 'ॐ' (उ) उ. पु० ए० व० कर्ता (हउँ) के '-अउँ' का प्रभाव है। इसी अप० का अव० में उ रूप भी मिलता है । इसी क्रम से हि० रा० 'ॐ' (हि० चलूँ, रा० चालूँ), ब्रज ॐ-औं (मारूँ-मारौं) का विकास हुआ है। दिढ सण्णाह-कर्म कारक ए० व० शून्य विभक्ति । वार उप्पर-(हि० वाहनो पर); उप्पर का परसर्गिक प्रयोग है, इसका 'उप्परि' रूप भी प्रा० पैं० में देखा जा चुका है। पक्ख-कर्म कारक ए० व० शून्य विभक्ति । दइ, लइ, समदि- पूर्वकालिक क्रिया प्रत्यय 'इ' । रण-अधिकरण ए० व० शून्य रूप । हम्मीर वअण-प्रा० पैं० की अवहट्ठ में संबंधकारक (या षष्ठ्यर्थ )में भी शून्य रूप चल पड़े हैं। यह इसका उदाहरण है । संभवतः कुछ विद्वान् यहाँ 'हम्मीरवअण' को समस्त पद मानना चाहें। उड्डा-इसके दो रूप मिलते हैं-१. उड्डुल, २. उड्डङ । एक तीसरा पाठ ‘उज्जल' भी है । 'ल' वाला पाठ लेने पर इसे कर्मवाच्य-भाववाच्य भूतकालिक कृदंत का रूप मानना होगा । Vउड्डुल । 'ल' पूर्वी अवहट्ठ में तथा पूर्व की १०६. पिंध:-A. पिंधिअ । दिढ-C. दिट्ठ । वाह उप्पर-0. उप्पर । पक्खस्-A. पक्ख, C. पष्षर । दइ-A. देई, C. दई । समदि-B संमदि। धस:-A धसिअ, C. धसउ । सामि-A. साहि । हम्मीर-B. हम्मीह, O. हंवीर । लइ-A लेइ, C. लेई । उड्डा-B. उडल, C. उड्डुम, K.O. उड्डल, A. उड्डुउ, N. उड्डउ । रिउ-B. रिपु । झलउ-B.C. O. झालउ । पक्खस्-A.पक्ख, C. पक्खर पक्खर । ठल्लि-C. ठेल्लि । ठल्लि पल्लि-0. पेल्लि ठेल्लि । अप्फाल-B. अप्फारउ, C. अप्पारउ । हम्मीरकज्जु-0. हंवीरकज्जे । जज्जल-A. उज्जल, C. जज्जुल्ल । भणह-A. B.C.O. भण। मह मइ A.O. मह मह, B. मुह मह, C. महु महु, K. मुह मह । दइ-C. देइ । तज्जि -0. तेज्जि । दिअ-C. दिवि । १०६-C. १०७, ०.१०५ । Page #79 -------------------------------------------------------------------------- ________________ ५४] प्राकृतपैंगलम् [१.१०७ न० भा० आ० में निष्ठा प्रत्यय है। इसके लिए दे० वर्णरत्नाकर ६ ४९ पृ. vi; तथा डॉ. सुभद्र झा : विद्यापति (भूमिका) पृ. १६७ । 'उ' वाला पाठ लेने पर कुछ टीकाकारों ने इसे क्रिया रूप माना है-Vउड्डउ; वर्तमान उ० पु० ए० व०, कुछ ने कर्ता कारक ए० व० रूप (उड्डीयमानः सन्, उड्डितः सन्) । णहपह-अधिकरण कारक ए० व० शून्य विभक्ति ( नभ:पथे) । खग्ग-कर्म कारक ए० व० शून्य विभक्ति । सीसहि-अधिकरण कारक ए० व० । ठल्लि पल्लि-पूर्वकालिक क्रिया प्रत्यय 'इ' । यद्यपि यहाँ यह संयुक्त क्रिया रूप नहीं है, क्योंकि दोनों क्रियाओं के साथ 'इ' प्रत्यय लगा है, पर इनका एक साथ प्रयोग परवर्ती हि० संयुक्त क्रिया रूप 'ठेलपेल कर' का आदिम रूप कहा जा सकता है। 'कज्जु-'उ' कर्म कारक ए० व० विभक्ति । यहाँ सम्प्रदान के लिए कर्मका प्रयोग है। कोहाणलमह-< क्रोधानले (क्रोधानलमध्ये)-'मह' परसर्ग अधिकरण में प्रयुक्त हुआ है; इसके लिए दे० ६८७ । मइ-< सं० मया, इसका विकास कर्मवाच्य कर्चा (करण) ए० व० रूप से हुआ है, पर यहाँ यह कर्तृवाच्य कर्ता का रूप है, तु० हि० मैं, रा० । 'मई' के लिए दे० पिशेल ६ ४१५ । पिशेल ने इसे कर्म ए०व० तथा करण अधिकरण ए० व० का रूप माना है। अप० में यह सानुनासिक 'मइँ है। साथ ही दे० तगारे ११९ ए० । हेम० ने भी इसी का संकेत किया है-'टाड्यमा मई' ८-४-३७७ । (मइ-मया, मयि, माम्; टा-मइ जाणिउं पिअ विरहि विरहि अह' ) । तज्जि-पूर्वकालिक क्रिया प्रत्यय 'इ' (संत्यक्त्वा; *त्यज्य) पअ पअ तलउ णिबद्ध मत्त चउबीसह किज्जइ । अक्खर डंबर सरिस छंद इअ सुद्ध भणिज्जइ ॥ आइहि छक्कलु होइ चारि चउकलउ णिरुत्तउ । दुक्कल अंत णिबद्ध सेस कइ वत्थु णिवुत्तउ ॥ बावण्ण सउ वि मत्तह मुणहु उल्लालउ सहिअउ गुणह । छप्पअ छंद एरिसि वि होइ काइँ गंथि गंथि वि मरह ॥१०७॥ [छप्पय] १०७. पट्पद का लक्षण पुनः प्रकारान्तर से बता रहे हैं: षट्पद के चरण चरण में चौवीस मात्रा निबद्ध करे, यह छंद अक्षराडंबर सदृश होने पर शुद्ध कहलाता है। इसमें आरंभ में षट्कल, फिर चार चतुष्कल कहे गये हैं, अन्त में दो कल (द्विकल) का निबन्धन करे । शेष कवि ने इसे ही वस्तु (छंद) कहा है। इसमें एक सौ बावन मात्रा समझो तथा उल्लाला के साथ इसकी गणना करो । छप्पय छंद ऐसा भी होता है, तुम लोग ग्रन्थ-ग्रन्थि में क्यों मरते हो।। (कुछ टीकाकारों के मत से यह पद्य क्षेपक है ।) टिप्पणी-चउबीसह < चतुर्विंशति (पिशेल ६४४५), प्रा० प० रा० चउबीस (टेसिटोरी ६८०), हि० चोबीस । बावण्ण-< द्वापंचाशत् ('वण्ण') के लिए दे० पिशेल २७३, ६४४५ ) > बा+वण्ण, प्रा० प० रा० बावन । काइँ-< किं, काइँ के उच्चारण में संभवतः नासिक्य तत्त्व संपूर्ण संध्यक्षर या संयुक्तस्वर (आई) पर पाया जाता होगा, तथा इसका उच्चारण 'काँई' होता होगा । राजस्थानी में आज भी यह उच्चारण (Ka7) पाया जाता है। १०७, तलऊ-A. तलह, C. तलहु, O. तलहि । णिबद्ध-B. णिबद्धा, C. णिठवहु । चउबीसह-A. चौबीसहि, B. चोवीसइ, C. चौवीसह। डंबर-C. डम्बर । छंद इअ सुद्ध भणिज्जइ-0. छंदअ सुद्ध गमिज्जइ । भणिज्जइ-C. भणिजई । आइहि-C. एहि । छक्कलु C. छक्कल । णिरुत्त-C. णिरुत्तरउ। कइ-0. कहइ । णिवुत्त-C. णिरुत्तउ । बावण्ण-C. वामण । मुणहुC. मणहु । बावण्ण सउ वि मत्तह मुणहु-O. वामण्ण अधिअ सअ मत्त होइ । सहिअ-A. सहिअ, C. O. सरिसउ । गुणहC. गुणहु, 0. मुणहु, । काइँ-C. कांइ । गंथि गंथि-A. गंथ गंथि, O. गंथि गंथ । । वि मरह-B. विमरसह (=विमृशत), C. वि मरहु, 0. अ मरहु । १०७-C. १०८, O. १०६ । Page #80 -------------------------------------------------------------------------- ________________ १. १०८ ] मात्रावृत्तम् [ ५५ गंथि गंथि - का कुछ टीकाकारों ने 'ग्रंथ ग्रंथि' अनुवाद किया है। संभवत: इसका अनुवाद 'ग्रंथे ग्रंथे' होना चाहिए, 'हर ग्रन्थ में-ग्रन्थ ग्रन्थ में' 'इ' अधिकरण ए० व० चिह्न है। वि मरह-निर्णयसागर का पाठ 'गंध गंधिअ मरहु' (ग्रंथं ग्रंथित्वा म्रियध्वं ) है; अन्य प्रतियों का पाठ 'विमरह' (विमृशत) है। हमने 'गंथि गंधि वि मरह' पाठ माना है: 'विमृशत' वाला अर्थ हमें जँचता नहीं 'ग्रंथ ग्रंथ को ढूंढकर क्यों मरते हो' वाला अर्थ अधिक संगत प्रतीत होता है । 'वि' को हम 'अपि' वाला रूप मानते हैं। मर+ह आज्ञा म० पु० ब० व० । जहा, जहा सरअ ससि बिंब जहा हरहार हंस ठिअ । जहा फुल्ल सिअ कमल जहा सिरिखंड खंड किअ ॥ जहा गंग कल्लोल जहा रोसाणिअ रुप्पड़ । जहा दुद्धवर सुद्ध फेण फंफाइ तलप्फड़ ॥ पिअ पाअ पसाए दिट्ठि पुणु णिहुअ हसइ जह तरुणिजण । वरमंति चंडेसर कित्ति तुअ तत्थ देक्ख हरिबंभ भण ॥१०८॥ [छप्पय ] १०८ उदाहरण जिस प्रकार शरत्कालीन चन्द्रबिंब सुशोभित होता है, जैसी हरहास (शिव के अट्टहास) तथा हंस की स्थिति है, जैसा प्रफुल्लित श्वेत कमल होता है, तथा खण्ड खण्ड करने पर श्रीखंड (चन्दन) प्रतीत होता है, जैसी गंगा की कल्लोल होती है, जैसी तपाई हुई चाँदी होती है, जिस तरह दूध का कोमल फेन फफता हुआ (काँपता) तड़फड़ाता (उफनता ) हैं, प्रिय के चरणों पर गिरने पर जिस तरह तरुणियाँ चुपके से हँसकर प्रिय की ओर जिस दृष्टि से देखती है, हरिब्रह्मा कहता है, हे मन्त्रिवर चंडेश्वर, तुम्हारी कीर्ति वैसी ही दिखाई देती है । टिप्पणी- जह, जहा - सं० यथा, तत्थ - सं० तथा । तुअ - तव दे०. पिशेल ४२० वै० रूप तउ, तुज्झु, तुज्झह, तुध्र, तुह । 'तुअ' को 'तुह' का प्राणध्वनिरहित (deaspireted) रूप माना जा सकता है । देख - दृश्यते कर्मवाच्य वर्तमानकालिक प्र० पु० ए० व० में धातु रूप। यहाँ कुछ टीकाकारों ने इसे आज्ञा म० पु० ए० व० रूप माना है ( < पश्य ) । भण - भणति ; वर्तमानकालिक प्र० पु० ए० व० धातु रूप ( भण+ ० ) । [कलकत्ता संस्करण में तथा A एवं C. प्रतियों में निम्न पद्य अधिक मिलता है: चारि पाअ भण कव्वके वे वि पाअ उल्लाल । इम बिहु लक्खणऐक कड़ पढ छप्पर पत्थार || १०८क ।। ] १०८ क. काव्य (रोला) के चार चरण, उल्लाल के दो चरण, इन दो लक्षणों को एक कर छप्पय छंद के प्रस्तार को पढ़ो । टिप्पणी० कव्वके- काव्यस्य 'के' संबंध कारक का परसर्ग अशाल - <डावालस्य संबंध कारक में प्रतिपादिक रूप का प्रयोग I १०८. जहा C. जहाँ हरु A. हई जहा - C. जहाँ सिस्-ि C. सिर। किअ- C. O दिअ। जहा C. जहाँ रोसाणिअO. रासोणिअ । रुप्प - C. रुप्पई । दुद्धवर - B. दुद्धवरि, C. दुद्धअरु, O सुद्धवर । सुद्ध - C. N. मुद्ध। फंफाइ - B. संकाइ । तलष्कड़- B. लफुप्पृह, C. K. O तलप्पड़ पाअ - C. पाए पसाएO पसासए। दिट्ठि C. दिठ्ठि । पुणु - A. पणु, C. मण । जह-C. जहा । चंडसर—–C. चडेसर । कित्ति तुअ तत्थ - O तत्थ तुअ कित्ति । हरिबंभ - B, हरिबम्ह । १०८ -C. १०९. O. १०७ | १०८क. पाअ - C. पाए इम । भण कव्वके -C. कव्व भण । इम बिहु - C. दुहु । एक्क कइ -C. पढ एक्क कई । पढ C. इअ । १०८ क - C. ११०, O अस्मिन् हस्तलेखे न प्राप्यते । Page #81 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् [१.१०९ कई-< कृत्वा; पूर्वकालिक क्रिया प्रत्यय 'इ' । पढ-/पढ+०; आज्ञा म० पु० ए० व० । अह कव्व लक्खण, आइ अंत दुहु छक्कलउ तिण्णि तुरंगम मज्झ । तीए जगणु कि विप्पगणु कव्वह लक्खण बुज्झ ॥१०९॥ [ दोहा ] १०९. छप्पय के प्रथम चार चरणों में प्रयुक्त काव्य छंद का लक्षण : काव्य छंद के प्रत्येक चरण में आदि तथा अंत में दो षट्कल होते हैं, तथा मध्य में तीन चतुष्कल (तुरंगम) होते हैं। इनमें तीसरे स्थान पर (अर्थात् द्वितीय चतुष्कल में) या तो जगण (151) हो या विप्रगण (चार लघु, Im) हो, इसे काव्य का लक्षण समझो । टिप्पणी-मज्झ-< मध्ये; अधिकरण ए० व० । कव्वह-< काव्यस्य; 'ह' । लक्खण-< लक्षणं कर्म ए० व० । बुज्झ-Vबुज्झ+०; आज्ञा म० पु० ए० व० सं० बुध्यस्व । चउ अग्गल चालीस गुरु एक्कक्के गुरु लेहु । जो गुरुहीणउ सक्क सो णाम ग्गहण कुणेहु ॥११०॥ [दोहा] ११०. शक छंदः चार अधिक चालीस (चवालीस) गुरु में से एक एक गुरु लेते जायँ (कम करते जाय तथा उसके स्थान पर दो दो लघु बढ़ाते जायँ), इस तरह जब गुरुहीन (सर्व लघु) भेद हो, उसे शक कहें ( शक नाम का ग्रहण करो)। टि०-लेहु, कुणेहु-आज्ञा म० पु० ब० व० । जहा, जसु कर फणिवइ वलअ तरुणिवर तणुमह विलसइ । णअण अणल गल गरल विमल ससहर सिर णिवसइ ॥ सुरसरि सिरमह रहइ सअलजण दुरित दमण कर । हसि ससिहर हर दुरिअ विहर हर अतुल अभअवर ॥१११॥ [सक्क] १११. उदाहरणः जिनके हाथ में सर्प का कंकण है, शरीर में पत्नी (श्रेष्ठ स्त्री) सुशोभित है, नेत्र में अग्नि है, गले में जहर है, सिर पर निर्मल चंद्र निवास करता है, सिर में गंगा रहती है, जो सब लोगों के दुःख का दमन करने वाले हैं, वे शशिधर (शिव) हँसकर दुःख को हरें, तथा अतुल अभय का वर प्रदान करें । टि. तणुमह, सिरमह-'मह'; अधिकरण कारक का परसर्ग । १०९. B. अथ काव्यं, C. अथ काव्यलक्षणौ । दुहु-B. दुइ । तुरंगम-O. चउक्कल । मज्झ-B. मज्ज, C. मझ्झ । तीए-B. तीय । जगणु-C. जगणु। विप्पगण-C.O. विप्पगणु । कव्वह लक्खण बुज्झ-0. वुज्झ (xx) लक्खण 1 १०९-C. १११0. १०८ । ११०. चउ अग्गल-B. चतुग्गल, C. चउ अक्कल । एक्कक्के-C. एक्कके । लेहु-B देह । णाम ग्गहण-C. नाम गहण । कुणेहु-C.O. करेहु । ११०-०. १०९ । १११. कर-C. करु । विलसइ-C. विलसई । गल-0. लग । विमल-C. विम । ससहर-A. ससि जसु, B. ससि । णिवसइ-C. णिवसई। रहइ-C. रइ, सउलजण-0. सअलमण वहइ . दमण-C. दमन, 0. दलण । ससिहर हर दुरिअ-C. ससिहर हर हरउ दुरित । वितर हर.....अभअवर-A. वितरइ सों, B. वितरु हर; C. तुअ वितरउ अभअवर । ससिहस्-0. ससहर । हस्-0. अर | दुरित... वस्-0. हरउ दुरित तुअ दिसउ अभअवर । सक्क-C. शक्रः । १११C. ११३, ०. ११० । Page #82 -------------------------------------------------------------------------- ________________ १.११२] मात्रावृत्तम् [५७ हर, वितर-इन्हें कुछ टीकाकारों में आज्ञा म० पु० ए० व० रूप माना है, कुछ ने आज्ञा प्र० पु० ए० व० रूप। (Vहर+०, वितर+०) जह जह वलआ वड्डिहइ तह तह णाम कुणेहु । संभुहि सउँ भण भिंगगण चउआलीस मुणेहु ॥११२॥ [दोहा] ११२. जैसे जैसे काव्य के भेद में एक एक गुरु (वलय) बढ़ता जाता है, वैसे वैसे अन्य नाम करो । शंभु से लेकर शृंगगण तक कहो और अन्य ४४ भेदों को समझो। (इस प्रकार शक, तथा शंभु से लेकर ग तक ४४ अन्य भेद, पूरे ४५ भेद काव्य में होते हैं । ) टिप्पणी:- जह, तह-यथा, तथा । संभुहि सउँ (हि. शंभु से) । 'सउँ' अपादान कारक का परसर्ग है, तु० हि० से-सैं, रा० । इसका विकास सं० 'सम' से हुआ है; दे० भूमिका-परसर्ग । ता सक्को संभो सूरो गंडो खंधो विजओ दप्पो तालंको समरो सीहो सीसो उत्तेओ पडिवक्खो । परिधम्म मरालु मइंदो दंडो मक्कलु मअणु मट्ठो वासंतो कंठो मोरो बंधो भमरो भिण्णमरठ्ठो ॥११३॥ वलहद्दो राओ वलिओ मोहो संथाणो बलि मेहो सहसक्खो बालो दरिओ सरहो दंभोऽहो उदंभो । वलिअंको तुरओ हरिणो अंधो मुद्धीए तह भिंगो वत्थूआ णामो पिंगलणाओ जंपइ छंदपबंधो ॥११४॥ [चउपइआ] ११३-११४ काव्य के पैंतालीस भेदों की नामावली शक्र, शंभु, सूर्य, गंड, स्कंध, विजय, दर्प, ताटक, समर, सिंह, शीर्ष, उत्तेजा, प्रतिपक्ष, परिधर्म, मराल, मृगेंद्र, दंड, मर्कट, मदन, महाराष्ट्र, वसंत, कंठ, मयूर, बंध भ्रमर, भिन्नमहाराष्ट्र, बलभद्र, राजा, वलित, मोह, मथान, बलि, मेघ, सहस्राक्ष, बाल, दृप्त, शरभ, दंभ, अह, उद्देभ, वलितांक, तुरग, हरिण, अंध तथा भंग हे मुग्धे, पिंगल नाग ने छन्द:प्रबंध में वस्तु के भेदों के ये नाम कहे हैं। पचतालीसह वत्थुआ छंदे छंद विअंभ । अदा कड पिंगल कहड चलड ण हरिहर बंभ ॥११५॥ [दोहा] ११५ वस्तु छंद में ४५ छंद (भेद) प्रसार पाते हैं । पिंगल कवि सच कहते हैं, इसे हरिहर बंभ भी अन्यथा सिद्ध नहीं कर सकते । (एक टीकाकार ने इसके चतुर्थ चरण की व्याख्या यह भी की है :-'ग्रंथकर्ता हरिहर ब्रह्मा नामक बन्दी नहीं चलता अर्थात् भ्रांत नहीं होता । (अथ च ग्रंथकर्ता हरिहर बन्दी न चलति न भ्रांतो भवतीत्यर्थः ।). टिप्पणी-पचतालीसह < पंचचत्वारिंशत् (दे० पिशेल ४४५; अन्य म० भा० आ० रूप अर्धमा० पणयालीस, पणयालीसं । प्रा० प० रा०; पँचितालीस (टेसिटोरी ८०); हि० पैंतालीस)। ११२. जह....वड्डिहइ-C. वलआ वढ्इ जह जह । कुणेहु-C. मुणेहु । संभुहि स-C. सक्कहि से । भण-O. लए। चउआलीसA. B. चौआलीस, C. पचतालीस । मुणेहु-C. कुणेहु । ११२-C. ११४ । ११३-११४ संभो-C. शंभो । विजओ-C. विजयो। समरो-C संम्मरो। सीसो-N. रेसो । मखो-0. मरहट्ठो । वासंतो-A.N. वासंतो, B. वासंत, C. वासंठो, K. बासंठो । मोहोA. C. K. मोहो, B. N. रामो । मेहो-C. N. मोहो । सहसक्खो -N. सहसरको । दंभोऽहो उद्देभो-0. दंभो उद्देभो हो । वलिअंको-0. वलिअंगो । ११५. छंदे छंद विअंभ-C. छंद बिअंभ, B. "विभंत । पिंगल-B. पिंगलु । ११५-C. ११७. Page #83 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् [१.११६ पअह असुद्धउ पंगुहीण खोडउ पभणिज्जइ मत्तग्गल वाउलउ सुण्णकल कण्ण सुणिज्जइ । झलवज्जिअ तह बहिर अंध लंकारह रहिअउ वुलउ छंद उट्टवण अत्थ विणु दुब्बल कहिअउ ॥ डेरउ हट्ठक्खरहिं होइ काणा गुण सव्वहिँ रहिअ । सव्वंगसुद्ध समरूअगुण छप्पअ दोस पिंगलु कहिअ ॥११६॥ [छप्पअ] ११६. छप्पय के दोषों का वर्णन किसी एक चरण में अशुद्ध (व्याकरण की दृष्टि से अशुद्ध) छप्पय पंगु कहलाता है; मात्रा से हीन छप्पय खोडा कहलाता है। अधिक मात्रा वाला बावला (पागल) है, तथा शून्यफल काणा सुना जाता है (कहलाता है)। झल् प्रत्याहार (अर्थात् झ, भ, घ, ढ, ध आदि वर्णों) से रहित छप्पय बहरा है, तथा अलंकार से रहित अंधा है। उट्टवणिका से रहित (अर्थात् जहाँ मनमाने गणों का प्रयोग कर षट्कल गण के स्थान पर पंचकल का प्रयोग कर दिया गया हो, या चतुष्कल के स्थान पर पंचकल या त्रिकल का प्रयोग कर दिया गया हो) छप्पय बूला (गूंगा) कहलाता है, तथा अर्थरहित दुर्बल है। हठाक्षरों (जबर्दस्ती जोड़े गये) अक्षरों के द्वारा डेरा (टेढी आँखवाला) होता है, तथा सर्वगुण रहित छप्पय काणा होता है। समस्त रूप एवं गुण से संपन्न छप्पय सर्वांगशुद्ध होता है । इस प्रकार पिंगल ने छप्पय के दोष कहे हैं। टिप्पणी-पअह-(अधिकरण कारक ए० व० < पदे) 'ह' अधिकरण ए० व० विभक्ति । खोड:-< सं० खुटितः > खुडिओ > *खोडओ > खोडउ (रा. खोड्यो), हि० खोडा । पभणिज्जड़ (< प्रभण्यते), सुणिज्जइ (< श्रूयते) कर्मवाच्य रूप । वज्जिअ, रहिअउ, कहिअउ, रहिअ, कहिअये सब कर्मवाच्य भूतकालिक कृदन्त रूप हैं, 'उ' वाले रूप सविभक्तिक हैं, अन्य निर्विभक्तिक । ये सब कर्ता (कर्मवाच्य कर्म) ए० व० के रूप हैं । हट्ठक्खरहिँ-< हठाक्षरैः 'हिँ अप० करण ब० व० विभक्ति चिह्न । सव्वहिँ-'हिँ' करण ब० व० विभक्ति चिह्न ।। गुण-< गुणैः करण ब० व० के अर्थ में शुद्ध प्रातिपदिक का प्रयोग । लंकारह < अलंकारेण; पदादि का 'अ' का लोप, 'ह' मूलतः अप० संबंधकारक की विभक्ति है, किन्तु इसका विस्तार करण-अधिकरण में भी देखा जाता है।। विप्प होइ बत्तीस खत्ति बेआल कहिज्जसु । अठतालिस लहु वेस सेस सुद्दउ सलहिज्जसु ॥ ११६. पअह असुद्ध-C. पअ पअ सुद्धउ । वाउल-A. B.C. वाउल । कण्ण-C. कह । सुणिज्जइ-B. मुणिज्जसु । झल-C. फल । तह बहिस्-C. गुणरहिअ । लंकार -A. B. C. लंकार', K. अलंकार०, N. लंकारह । वुल-C. वोलउ । छंद उट्टवण-C. छंदुट्टवण । डेरउ... होइ-0. डेरउ अ हठुक्खरहि हो । छप्पअ-A. कव्वह । पिंगलु कहिअ-0. पिंगला कह। ११६-C. ११८ । [C. प्रतौ एतत्पद्यमपि प्राप्यते : कइ पीडइ पंगु लछिअ पहरिअउ खोडउ, कूलहाणिअ वाउलउ कल्ल होइ पउरु सक्कोलउ । सुद्धि हरइ विमलंगु दुमण होइ अद्ध पआसइ दुव्वल उव्वण वहइ देउ लउ कित्ति विणासइ ।। काण कुव्व बहुदुख्खकर पिंगल जंपइ कवि अणहु । तलउ जाणि छप्पअ करहु सेस रहिज्जउ गुणिजणहु ॥ ११९] Page #84 -------------------------------------------------------------------------- ________________ १.११७] मात्रावृत्तम् [५९ चउअग्गल पउ बीस मत्त छाणवइ ठविज्जसु । पचतालीसह णाम कव्वलक्खणह करिज्जसु ॥ छहबिस उल्लालहि एक्क कइ बिण्णि पाअ छप्पअ मुणहु । समवण्ण सरिस समदोसगुण णाम एहत्तरि परि मुणहु ॥११७॥ [छप्पअ] ११७. बत्तीस लघु वाला छप्पय ब्राह्मण है, बयालीस लघुवाला क्षत्रिय है, अडतालीस लघुवाला वैश्य होता है, शेष अक्षरों वाला शूद्र कहलाता है। इस प्रकार प्रत्येक चरण में चार अधिक बीस (२४) मात्रा, तथा कुल काव्य के चार चरणों में छानवे मात्रा रखी जायँ । काव्य के इस तरह ४५ नाम (भेद) किये जायँ । उल्लाला की २६ गुरु मात्राओं को एक कर दो चरणों में बाँटो तथा इसे काव्य के साथ जोड़कर छप्पय समझो । इस छप्पय में काव्य के समान ही वर्ण तथा दोष गुण होते हैं तथा इसके ७१ नाम (भेद) गिनो । टिप्पणी-बत्तीस-< द्वात्रिंशत् (दे० पिशेल ६४४५ प्रा० बत्तीसं बत्तीसा; प्रा० प० राज० बत्रीस (टेसिटोरी ६८०), हि० रा० बत्तीस ।) बेआल-< द्वाचत्वारिंशत् (दे० पिशेल ४४५ जैनमहा० 'बेयाल' संभवतः प्रा० पै० का कथ्य रूप सश्रुतिक 'बेयाल' ही होगा । प्रा० पै० में 'बाआ लीस' रूप भी मिलता है। अठतालिस-< अष्टचत्वारिंशत्; 'चत्वारिंशत्'का 'आलीस-आलिस' 'तालीस-तालिस' दोनों तरह का विकास म० भा० आ० में पाया जाता है । अष्टचत्वारिंशत् > अट्ठअत्तालीसं > अट्ठत्तालीसं > अठतालिस । दे० पिशेल ६ ४३५ अर्धमा० जैनमहा० अढतालीसं (वै० रू० अट्ठचत्तालीसं), अप० अढआलिस, प्रा० प० राज० अठतालीस (टेसिटोरी ८०)। छाणवइ-< षण्णवति > छण्णउई > छाणवइ । (दे० पिशेल ६ ४४६ अर्धमा० छण्णउइं-छण्णउई, प्रा० प० रा० छ्याD, टेसिटोरी, ६ ८० हि० छियान्वे; राज० छनमें 1) पचतालीसह-< पंचचत्वारिंशत् (दे० पिशेल ६४४५, अर्धमा० 'पणयाल', प्रा० प० रा० 'पंचतालिस' टेसिटोरी $ ८०, हि० रा० पैंतालीस)। छहबिस-< षट्विंशति; पिशेल ६ ४४५; अर्धमा० छव्वीसं, अप० छब्बीसा, छहवीसा; हि० रा० छब्बीस । एहत्तस्-ि< एकसप्तति; पिशेल ६ ४४६, सप्तति > सत्तर-सत्तरि (अर्धमा० जैनमहा०) एक्कसत्तरं (अर्ध मा०, जैनम०) > *एक्कहत्तरं > एहत्तरि । प्रा० प० रा० एकोतरह, टेसिटोरी ६ ८०, हि० इकहत्तर, रा० इगत्तर-अगत्तर । कहिज्जसु, सलहिज्जसु, ठविज्जसु, करिज्जसु-कुछ टीकाकारों ने '-ज्ज' कर्मवाच्य रूप माना है, कुछ ने विधि रूप; क्योंकि वे इसे आज्ञावाचक 'कथय, श्लाघय, स्थापय, कुरु' से अनूदित करते हैं। म० भा० आ० में आकर कर्मवाच्य प्रत्यय 'य' (पठ्यते, क्रियते, लिख्यते) तथा विधिवाचक 'य' (जो मूलतः आशीलिङ् का 'या' है, क्योंकि संस्कृत के विधि लिङ् रूपों में यह विकरण नहीं होता) दोनों 'इज्ज' के रूप में विकसित हुए हैं। अत: कभी कभी दोनों में भेद करना कठिन हो जाता है। यहाँ ये कर्मवाच्य रूप में ही जान पड़ते है। कव्वलक्खणह < काव्यलक्षणे; अथवा < काव्यलक्षणस्य । इसे संबंध कारक या अधिकरण कारक का ए० व० रूप माना जा सकता है। अह उल्लाल लक्खण, तिणि तुरंगम तिअल तह छह चउतिअ तहँ अंत । ऐम उल्लाला उट्टवहु बिहु दल छप्पण मंत ॥११८॥ [दोहा] ११७. होइ-A. N. होइ, C.O. लोअ, K. होअ (तु० लोअ, कलकत्तासंस्करणस्य A. B.C. प्रतिषु) । कहिज्जसु-C. भणिज्जइ; K. करिज्जसु (तु० भणिज्जसु, कलकत्तासंस्करणस्य A. प्रतौ)। मत्त-B. मत्ता । छाणवइ-C. छण्णवइ । छहबिस-B.C. छहवीसु । उलालहि-0. उल्लालउ । कइ-0. कए । परि-0. अउ । ११८. C. अथोल्लालालछणं । तिअल-B तीअ । तह-B लहु । छहB. छउ । उट्टवहु-C. संठवहु । मंत्त-0. मत्त । Page #85 -------------------------------------------------------------------------- ________________ ६०] पुरु प्राकृतपैंगलम् ११८. उल्लाला का लक्षण : तीन चतुष्कल (तुरंगम), तब त्रिकल, तथा फिर क्रम से षट्कल, चतुष्कल तथा अंत में त्रिकल हों। इस प्रकार उल्लाला छंद की रचना करे। दोनों दलों में छप्पन मात्रा होती हैं । (४, ४, ४, ३, ६, ४, ३ = २८ मात्रा + २८ मात्रा = ५६ मात्रा) । टि० - उट्टवहु - <* उट्टवयत (उद्वर्तयत); आज्ञा म० पु० ब० व० । छप्पण - षट्पंचाशत् छप्पण्ण छप्पण । (हि० रा० छप्पन) । मंत - मात्रा (> मत्त) । तुक के लिए इसे 'मंत' बना दिया है । जहा, जाआ जा अद्धंग सीस गंगा लोलंती, सव्वाहा पूरंति सव्व दुक्खा तोलंती । णाआ राआ हार दीस वासा भासंता आला जा संग णच्च दुट्ठा णासंता ॥ णाचंता कंता उच्छव्वे ताले भूमी कंपले । जा दिट्ठे मोक्खा पाविज्जे सो तुम्हाणं सुक्ख दे ॥११९॥ [छप्पअ] ११९. उदाहरण: जिनके अर्धांग में पत्नी है, सिर पर गंगा लोटती है, जो सब आशाओं को पूरा करते हैं, तथा सब दुखों को तोड़ते हैं, जिनके हार सर्प हैं तथा दिशायें वस्त्र के रूप में सुशोभित होती हैं, जिनके साथ वेताल नाचते हैं, तथा जो दुष्टों का नाश करते हैं, जो उत्सव में सुंदर नाचते हैं, तथा उनकी ताल पर भूमि कांपती है, जिसके देखने पर ही मोक्ष की प्राप्ति होती है, वे शिव तुम्हें सुख दें । निर्णयसागर प्रति में इस पद्य का दूसरा ही रूप मिलता है -- जाआधंगे सीसे गङ्गा लोलन्ती सव्वासा पूरंती दुःखा तोटंती णाआआ हारा दीसा वासंता वेआला जासंगे दुव्वाणासंता णाचंता उच्छाहे ताले भूमी कंपाले जा दिट्ठे मोक्खा सो तुम्हाणं सुक्खादो । टिप्पणी-लोलंती, पूरंती, तोलंती, भासंता, णासंता, णाचंता; ये सब वर्तमानकालिक कृदंत के रूप हैं, जिनका प्रयोग वर्तमानकालिक क्रिया के रूप में पाया जाता है। णच्च-वर्तमानकालिक क्रिया में केवल धातु का प्रयोग । पाविज्जे-< प्राप्यते पाविज्जइ पाविज्जे; कर्मवाच्य रूप । [ १. ११९ तुम्हाणं - - युष्माकं (दे० पिशेल ९४२२) । दे - ददातु आज्ञा प्र० पु० ए० व० में धातु रूप (स्टेम) या शून्य तिङ् विभक्ति वाले रूप का प्रयोग । चउआलिस गुरु कव्वके छहबीसउ उल्लाल । जं गुरु टुट्टइ लहु वढइ एहत्तरि पत्थार ॥१२०॥ [ दोहा ] ११९. C. सव्व गुरु जहा। सीस-B अंग भासंता - 0. वासंता । णच्च - B. णठ्ठ-0. णाट्ट दुट्ठा - B. दुठ्ठा । णासंता -0. णाचंता । णाचंता - B. णच्चन्ता । कंपले-0. कंपणे । पाविज्जे-B. पाइए C. पाविज्जे, K. पाविज्ज, O. पहआ। दे - A. B. दो । ११९B. १२२ । १२०. चउआलिस - B. चडवालिस । छहवीसउ- A. वीसह B. वीस, C. छह कलअउ । वढइ-C. O. चलइ । १२० - C. १२३ । For Private Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ १.१२१] मात्रावृत्तम् - [६१ १२० काव्य के चवालीस गुरु तथा उल्लास के छब्बीस गुरु (होते हैं), जैसे जैसे गुरु टूटता है, लघु बढ़ता जाता है, (त्यों त्यों छप्पय का दूसरा भेद बनता जाता है), इस तरह छप्पय के ७१ प्रस्तार (भेद) होते हैं। टिप्पणी-चउवालिस-< चतुश्चत्वारिंशत् > चउचत्तालीसं-चउअत्तालीसं > चउआलीसं > चउआलिस । (दे० पिशेल $ ४४५; चउयालीसं, चोयालीसं; चोयालीसा (अर्धमागधी), प्रा० पैं० में 'चउआलीस, चउआलीसह' रूप भी मिलते हैं; तु० हि० चवालीस, रा० चौवालीस । टुट्टइ-< त्रुटति; वढइ < वर्धते < वड्डइ > वढइ । [अथ शाल्मली प्रस्तार] अजअ बेआसी अक्खरउ गुरु सत्तरि रविरेह । एक्कक्खर वढ गुरु घटइ दुदुइ लहुआ देह ॥१२१॥ [दोहा) १२१ शाल्मली प्रस्तार : (छप्पय का) अजय (नामक भेद) ८२ अक्षरों से होता है, इसमें ७० गुरु तथा ११ (रवि) लघु होते हैं। एक. एक अक्षर बढ़ता जाय, गुरु घटे, तथा दो दो लघु दो (तो क्रमशः अन्य भेद होते हैं)। टिप्पणी-बेआसी-< व्यशीति > बाईसं, पिशेल ६ ४४६ बासीइं (अर्धमा०), तु० हि० बयासी, रा० बियाँसी। सत्तरि-< सप्ततिः (दे० ऍहत्तरि ११७) । अजअ विजउ बलि कण्ण वीर बेआल विहण्णरु. मक्कलु हरि हर बंभ इंदु चंदण सुसुहंकरु । साण सीह सद्ल कुम्म कोइल खर कुंजरु मअण मच्छ तालंक सेस सारंग पओहरु ॥ ता कुंद कमलु वारण भसल सरहु जंगम सर बि लहइ । सुसरु समरु सारसु सरअ छप्पअ णाम पिंगलु कइ ॥१२२॥ मेरु मअरु मअ सिद्धि बुद्धि करअलु कमलाअरु, धवल मणउ धुअ कणउ किसणु रंजणु मेहाअरु । गिम्ह गरुड ससि सूर सल्ल णवरंग मणोहरु गअणु रअणु णरु हीरु भमरु सेहरु कुसुमाअरु, ता दिप्पु संख वसु सद्द मुणि णाअराअ पिंगलु कहइ । छप्पअ णाम एहत्तरिहि छंद आर पत्थरि लहइ ॥१२३॥ १२२-१२३. छप्पय छंद के इकहत्तर भेदों की नामावली अजय, विजय, बलि, कर्ण, वीर, बेताल, बृहन्नल, मर्कट, हरि, हर, ब्रह्मा, इन्दु, चन्दन, शुभंकर, श्वा, सिंह, शार्दूल, कूर्म, कोकिल, खर, कुंजर, मदन, मत्स्य, ताटंक, शेष, सारंग, पयोधर, कुन्द, कमल, शरण, शरभ, जंगम, सुसर, समर, सारस, सर,-पिंगल ने ये छप्पय के नाम कहे हैं । मेरु, मकर, मद, सिद्धि, बुद्धि, करतल, कमलाकर, धवल, मन, ध्रुव, कनक, कृष्ण, रंजक, मेधाकर, ग्रीष्म, गरुड, शशि, सूर, शल्य, नवरंग, मनोहर, गगन, रत्न, नर, हीर, भ्रमर, शेखर, कुसुमाकर, द्विप, शंख, वस्तु, शब्द । मुनि नागराज १२१. C. अथ शाल्मली प्रस्तारः । बेआसी-A. वयासी, B. वेअसी । अक्खरऊ-A. अक्खरहि, B. अक्खरउ, C. अक्खरह, K. अक्खर । चल-C. चलइ; A. चढ, B. चढइ । घटइ-C. घलइ । दुदुइ-C. दुइ । देह-A. B. लेह, C. देहु । १२२१२३. विहण्णरु-C. विहण्णल, N. विहण्णउ । कुम्म-N. कुंभ । खर-N. खरु । सरहु-C. सुरहु । जंगम ... लहइ-C. अ अगह लुठ लहइ । किसणु-C. किसउणु । गरुङ-C. गरल । मणोहरु-C. पओहरु । गअणु-C. गअण अ । रअणु-C. रअणउ। हीरु-C. हारु । एहत्तरिहि-N. एहत्तरिहिं । छंद आर-N. छंद णाअराअ । लहइ-B. कट्ठइ, C. लहइ, K. लेहइ । १२२-१२३C. १२५-१२६ । । कहह । Page #87 -------------------------------------------------------------------------- ________________ ६२] प्राकृतपैंगलम् [१.१२४ पिंगल कहते हैं कि छप्पय नामक छंद के ये ७१ भेद प्रस्तार छन्दःकार लेते हैं। टिप्पणी-कहइ (< कथयति), लहइ (< लाति) । जत्ते सव्वहि होइ लहु अद्ध विसज्जहु ताम । तह वि विसज्जहु एक्कसरु एहि पमाणे णाम ॥१२४॥ [दोहा] इति षट्पदप्रकरणम् । १२४. छप्पय के भेदों की संख्या गिनने का दूसरा ढंग बताते हैं :-छप्पय में सर्वलघु अक्षरों से जितनी संख्या हो, उसे आधा करो (उसमें से आधा छोड़ दो), तब उन आधे में से एक शर (अर्थात् पाँच; शर का अर्थ पाँच है) फिर छोड़ दो (बाकी निकाल दो); इस प्रमाण से छप्पय भेद की संख्या जानों (बचे अंक छप्पय भेद संख्या के द्योतक हैं)। (सर्वलघु १५२ होंगे, इनका आधा ७६ होगा, बाकी निकलने पर ७१ भेद बचेंगे ।) टिप्पणी-सव्वहि-/सर्वैः, लहु-लघुभिः करण ब० व० । विसज्जहु-विसर्जयत आज्ञा म० पु० ब० व० । अह पज्झडिआ, चउमत्त करह गण चारि ठाइँ, ठवि अंत पओहर पाइँ पाई। चउसट्ठि मत्त पज्झरइ इंदु, सम चारि पाअ पज्झडिअ छंदु ॥१२५॥ १२५. पज्झटिका छंद प्रत्येक चरण के अन्त में जगण की रचना कर, चार स्थान पर चतुर्मात्रिक गण की रचना करो, इस पज्झटिका छंद में चारों चरण समान होते हैं तथा ६४ मात्रा होती हैं । (इसे सुनकर) चन्द्रमा प्रस्रवित होता है। टिप्पणी-करह-< कुरुत; आज्ञा म० पु० ब० व० । ठाई-< स्थाने, 'ई' अधिकरण ए० व० । पाई-2 पादे; 'ई' अधिकरण ए० व०, इन दोनों में नासिका का उच्चारण सम्पूर्ण संध्यक्षर पर पाया जाता है, ठाँई (th ai). पाँई (p an)। ठवि-*स्थाप्य (स्थापयित्वा), 'इ' पूर्वकालिक कृदन्त प्रत्यय । पज्झर-प्रज्झरति, Vझर् वस्तुतः अनुकरणात्मक धातु है, इसका प्रयोग संस्कृत में भी पाया जाता है । जहा, जे गंजिअ गोडाहिवइ राउ, उदंड आड्ड जसु भअ पलाउ । गुरुविक्कम विक्कम जिणिअ जुज्झ, ता कण्ण परक्कम कोइ बुज्झ ॥१२६॥ [पज्झडिआ] १२६. उदाहरण जिसने गौड देश के स्वामी राजा को मारा, जिसके भय से उदंड उत्कलराज भाग खड़ा हुआ, और जिसने गुरुविक्रम (अत्यधिक पराकमवाले) विक्रम को भी युद्ध में जीत लिया, उस कर्ण के पराक्रम को कौन जानता है ? टिप्पणी-जे-< येन; करण० ए० व० । गंजिअ, पलाउ, जिणिअ । ये तीनों कर्मवाच्य भूतकालिक कृदंत के रूप है। 'पलाउ' में अप० 'उ' सुप् विभक्ति है। 'जिणिअ' का वै० रूप 'जिण्णिअ' भी प्रा० पैं० की भाषा में मिलता है। १२४. सरु-B.C. सर । १२४-C. १२७ C. ईति षट्पदप्रकरणम् । १२५. च--A. चो. । करह-A. O. करहि । पाइँ पाइँ0. पाअ पाइं । चउसट्ठि-A. B. चौसट्ठि | C. चउसट्ठि । पज्झर-A. N. पज्झरइ, C. K. पज्झलइ । इंदु-C. इंदु । समA. C. एम । पज्झडिअ-C.O. पज्झलिअ, K. पज्झटिअ । १२५-C. ११८. १२६. जे-0. सो । गोडाहिवइ-B. गोडवइ C. गउलाहिवइ, K. गोलाहिवइ । आहु-A. ओड, B. मोड, C. दंड। भअ-C. जसु, 0. भए । पलाउ-B.O. पराउ, C. पसाउ। जिणिअ-C. जिण्णु । परक्कम-C. परक्कम । Page #88 -------------------------------------------------------------------------- ________________ १.१२७] मात्रावृत्तम् [६३ ता कण्ण परक्कम-< तस्य कर्णस्य पराक्रमं । यहाँ 'कण्ण' में संबंध कारक में शुद्ध प्रातिपदिक का प्रयोग हुआ है, 'परक्कम' में कर्म कारक में शुद्ध प्रातिपदिक रूप पाया जाता है । कोइ-< कोऽपि । बुज्झ-वर्तमान में शुद्ध धातु का प्रयोग (अर्थ कौन बूझता है; अर्थात् कोई नहीं बूझता)। अह अडिल्ला, सोलह मत्ता पाउ अलिल्लह, बे वि जमक्का भेउ अडिल्लह । हो ण पओहर किंपि अडिल्लह, अन्त सुपिअ भण छंदु अडिल्लह ॥१२७॥ १२७ अडिल्ला छंद : प्रत्येक चरण में सोलह मात्रा हों, दोनों स्थानों पर चरणों में यमक हो । इसमें कहीं भी जगण (पयोधर) का प्रयोग न किया जाय । चरण के अंत में सुप्रिय (दो लघु द्विमात्रिक) हो । इसे अडिल्ला छंद कहो । टिप्पणी-भेउ-2 भवतः । किंपि-2 किमपि (किं + अपि), L किं + पि । . . जहा, जिणि आसावरि देसा दिण्हउ, सुत्थिर डाहररज्जा लिण्हउ । कालंजर जिणी कित्ती थप्पिअ, धणु आवज्जिअ धम्मक अप्पिअ ॥१२८॥ [अडिल्ला] १२८. उदाहरण जिस राजा ने आसावरी देश दे दिया, सुस्थिर डाहर राज्य ले लिया, जिसने कालिंजर में अपनी कीर्ति स्थापित की तथा धन को इकट्ठा करके धर्म के लिए अर्पण कर दिया । । टिप्पणी-जिणि-< येन, 'इ' करण ए० व० । 'जिणि' का प्रयोग पुरानी राजस्थानी में भी पाया जाता है :'जिणि यमुनाजल गाहीउं, जिणि नाथीउ भूयंग' (कान्हडदे प्रबंध. १.३); राजस्थानी में इसका अधिकरण ए० व० में भी प्रयोग मिलता है :-(१) जिणि देसे सज्जण बसइ, तिणि दिसि वज्जउ वाउ (ढोला मारूरा दोहा ७४), (२) जिणि रित नाग न नीसरइ दाझइ वनखंड दाह (वही, २८४) ।। दिण्हउ, लिण्हउ (<दत्तं, <गृहीतं); 'हउ' की व्युप्तत्ति सं० कर्मवाच्य भूत० कृदन्त 'न' (शीर्ण, विपन्न' आदि रूपों में प्रयुक्त) से है। इस भूतकालिक कृदन्त का विकास 'न' > पण >–ण्ह के क्रम से हुआ है । यह कृदंत रूप अवधी में भी पाया जाता है-'एहि तउ राम लाइ उर लीन्हा (तुलसी), एहि कारण मइँ लीन्हेउँ (नूरमुहम्मद) । राजस्थानी में भी इसका प्रयोग पाया जाता है :-'सगुणी-तणा सँदेसड़ा कही जु दीन्हा ऑणि' (ढोलामारू. ३४४) । इसका प्रयोग कथ्य राजस्थानी में भी होता है, पर यहाँ इसकी प्राणता लुप्त पाई जाती है :-'दीनूं', 'लीनूँ'; स्त्री० 'दीनी', 'लीनी' । थप्पिअ, अप्पिअ-कर्मवाच्य भूतकालिक कृदन्त रूप (स्थापिता, अर्पित)। आवज्जिअ-< आवर्ण्य, पूर्वकालिक कृदंत प्रत्यय 'इअ' । धम्मक-< धर्माय; यहाँ 'क' सम्प्रदान का परसर्ग है। इसका सम्बन्ध संबंधकारक के परसर्ग 'के' से जोड़ा जा सकता है, जिसकी व्युत्पत्ति डॉ० चाटुा संस्कृत स्वार्थे 'क' प्रत्यय से मानते हैं (दे० वर्णरत्नाकर 8 ३१) । संभवतः कुछ लोग इसकी व्युत्पत्ति 'कृत' से मानना चाहें, पर उससे 'कृत > कअ> का' रूप बनेगा, 'क' नहीं । इस 'क' का प्रयोग संबंध अर्थ में 'गाइक घित्ता' (प्रा० पै० २.९३) में पाया जाता है। इसका प्रयोग मैथिली में होता है तथा यह वहाँ पर संबंध का परसर्ग है । (दे० भूमिका-परसर्ग)। १२७. सोलह-A. सोलाह । पाउ-C. पाअ । हो-N. होइ । पओहस्-A. पयहर, B. पयोहर । अंत सुपिअ-B. सुपिअ अंते, C. N. सुपिअ अंत । भण छंदु-0. गण छंद । १२७-C. १३० । १२८. जिणि-A. जिन्हि, C. जहिँ, K.O. जहि । देसा-C. देहा । दिण्ह:-B. विह्नउ, 0. दिण्णिउ । लिण्हऊ-0. लिण्णिउ । कालंजर-C. कालिंजर। धणु-C. धण । जिणि-0. जिहि धणु...अप्पिअ-0. धण अज्जिअ धम्महि के अप्पिअ । धम्मक-A. C. धम्मके । १२८-C. १३१ । C. अल्लिला । Page #89 -------------------------------------------------------------------------- ________________ ६४] प्राकृतपैंगलम् [१.१२९ [पादाकुलक छंद लहु गुरु एक्क णिअम णहि जेहा, पअ पअ लक्खउ उत्तमरेहा । सुकइ फणिदह कंठह वलअं, सोलहमत्तं पाआकुलअं ॥१२९॥ १२९. पादाकुलक छंद• जिस छंद में लघु गुरु का कोई नियम नहीं होता, प्रत्येक चरण में उत्तम रेखा (मात्रा) लिखो; वह सुकविफणींद्र (पिंगल) के कंठ का हार सोलहमात्रा का पादाकुलक छंद है। टिप्पणी-जेहारयस्मिन्, यत्र । लेक्खउ<लिख, आज्ञा म० पु० ए० व० वस्तुतः धातु रूप 'लेक्ख' के साथ कर्ताकारक ए० व० का सुप् विभक्ति चिह्न जोड़कर यह रूप बना है। (लेक्ख+उ) । फर्णिदह, कंठह; दोनों संबंधकारक एकवचन के रूप हैं; 'ह' अप० संबंध कारक ए० व० विभक्ति । वलअं, "मत्तं, कुलअं में 'अं' छंदोनिर्वाह के लिए पाया जाता है। यह या तो अकारण अनुस्वार है जिसका अस्तित्व पृथ्वीराजरासो की भाषा में भी पाया जाता है :-'रजंत भूषनं तनं । अलक्क छुट्टयं मनं ।' अथवा इसे संस्कृत नपुंसक लिंग का प्रभाव भी माना जा सकता है :-'वलयं, 'मात्र, पादाकुलकं' । कुछ भी हो यह प्रवृत्ति प्रा० पैं० में परवर्ती डिंगल प्रवृत्ति के बीज का संकेत कर सकती है। जहा, सेर एक जइ पावउँ धित्ता, मंडा वीस पकावउँ णित्ता । टंकु ऐक्क जउ सैंधव पाआ, जो हउ रंक सोइ हउ राआ ॥१३०॥ [पादाकुलक] १३०. उदाहरण : यदि मैं एक सेर घी पाउँ, तो नित्य बीस मंडा (रोटियाँ) पकाउँ । यदि एक टंक भर सेंधा नमक मिले, तो जो मैं रंक हूँ, वही राजा हो जाऊँ । टिप्पणी-जइ < यदि । पावऊँ-< प्राप्नोमि ( पाव + ॐ वर्तमान उ० पु० ए० व०)। डॉ० चाटुा ने इसका विकास इस क्रम से माना है :-प्रा० भा० आ०-आमि (पठामि, ददामि), > म० भा० आ०-आमिअमि > *-अविं > *-अउँइ >-अउँ (दे० उक्तिव्यक्तिप्रकरण ६ ७१) । 'पावउँ' का विकास हम ऐसे मान सकते हैं :-प्रा० भा० आ० प्राप्नोमि, *प्रापमि > म० भा० आ० *पावामि-पावमि > *पावविँ > *पावउँइ > पावउँ। इसमें अप० रूप पाववि के अंतिम 'इ' का लोप तथा 'व' का संप्रसारण मानकर यह रूप होगा, या 'इ' का, पूर्ववर्ती सानुनासिक अंत:स्थ 'बँ' में समाहार (एसिमिलेशन) होने से यह रूप निष्पन्न होगा । मंडा < मंडक > मंडअ > मंडा । (रा० जै० मँडक्यो 'रोटी') । पकावउँ < पाचयिष्यामि; णिजंत रूप में प्रा० पैं० में धातु के ह्रस्व स्वर को दीर्घ बना दिया जाता है : Vपक + (णिजंत) = Vपका- अउँ के विकास के लिए दे० पावउँ । धित्ता, णित्ता-ये दोनों अर्धतत्सम रूप हैं। तद्भव रूप क्रमशः घृतं > घिअं> घिअ> घी, तथा नित्यं > णिच्चं > णिच्च >*णीच (*नीच) होंगे । न० भा० आ० में 'घी' रूप तो पाया जाता है, पर 'नीच' रूप नहीं मिलता। "नित' (राज० नत) अर्धतत्सम रूप है। घित्ता तथा णित्ता की पदांत 'आ' ध्वनि छंदोनिर्वाह के लिए पाई जाती है। टंक-संभवतः 'आधा छटाँक', हिंदी रा० 'टका भर' ।। १२९. णिअम-A. जेम्म, B. णियम, C. णिम्म । जेहा-0. जहा । लक्ख-C. लेक्खह । कंठह-C. कंठअ । पाआकुलअंA. पाआकुलअं, B. पासाउलअं, C. पादाकुलअं, K. पाआउलअं। १२९-C. १३२ । १३०. एक-O. एक्क । पावऊँ-B. पावइ, C. पावउ । पकाव-C. पकाउं। णित्ता-C. नीत्ता । टंकु-C. टंक । एक्क-0. एक । सैंधव-A. C. सेधउ । सोइ हउ-K. सोहउ । १३०-C. १३३ । C. पादाकुलकं । . Page #90 -------------------------------------------------------------------------- ________________ १.१३१] मात्रावृत्तम् [६५ जऊ-< यदि । पाआ-< प्राप्तं (*प्राप्तः); 'आ'कारांत प्रवृत्ति को खड़ी बोली की आकारांत प्रवृत्ति का बीज रूप माना जा सकता है । तु० हिंदी 'पाया' (पा य् आ) । जिसे पा+आ (> पाउ > *पाओ > प्राप्तः) का ही सश्रुतिक ('य' ग्लाइड बाला) रूप माना जा सकता है। हउ < अहं (दे० पिशेल ४१७, अप० हउं–हउँ) । इसी से ब्रज० हौं, रा० हूँ, गु० हूँ का विकास हुआ है। (चउबोला छंद) सोलह मत्तह बे वि पमाणहु, बीअ चउत्थहिँ चारिदहा । मत्तह सट्ठि समग्गल जाणहु, चारि पआ चउबोल कहा ॥१३१॥ १३१. चौबोला छंद : दो चरणों (प्रथम तथा तृतीय) में सोलह मात्रा प्रमाणित करो, द्वितीय तथा चतुर्थ में चौदह मात्रा (हों)। चारों चरणों में सब कुल ६० मात्रा जानों, इसे चउबोल छंद कहो । टिप्पणी-सोलह-< षोडश; (पिशेल ४४३; अर्धमा० जैन महा० सोलस, सोलसय; प्रा०प० रा० सोल (टेसिटोरी ६८०), हि० सोलह, रा० सोला) पमाणहु, जाणहु-आज्ञा म० पु० ब० व० । चउत्थहिं-< चतुर्थे । कहा-(कह) < कथय; आज्ञा म० पु० ए० व० के 'कह' का अंतिम स्वर छंदोनिर्वाह के लिए दीर्घ कर दिया गया है । ठीक यही बात 'चारिदहा' के 'दह' के साथ पाई जाती है, जिसमें भी पदांत 'अ' को दीर्घ कर दिया गया चचल जहा, . रे धणि मत्तमअंगअगामिणि, खंजणलोअणि चंदमुही । चंचल जव्वण जात ण जाणहि, छडल समप्पड कार्ड णही ॥१३२॥ चिउबोला] १३२. उदाहरण हे, मत्तमतंगजगामिनि, खंजनलोचने, चंद्रमुखि, हे धन्ये, चंचल यौवन को जाते हुए नहीं जानती, उसे रसिक व्यक्तियों को क्यों नहीं समर्पित करती ? टिप्पणी :-धणि-< 'धन्ये'; इसका प्रयोग अपभ्रंश में स्त्री के लिए पाया जाता है, दे० पिशेल: 'मातेरियाल्येन त्सुर केन्ननिस् देस अपभ्रंश' ३३० (१), 'ढोल्ला सामला धण चम्पावण्णी' । पिशेल ने बताया है कि इसे 'नायिका' शब्द से अदित किया गया है। इसी संबंध में पिशेल ने 'प्रियाया धण आदेशः' सूत्र भी उद्धृत किया है । जुव्वण- यौवन 7 जोव्वण 7 जुव्वण; कर्म कारक ए० व०, (रा० जोबन) । जात-2 V या + शतृ 7 जान्तो / जात; कर्मकारक ए. व० (रा. जातो) ।। जाणहि-(जाण + हि), समप्पहि (Vसमप्प+हि); दोनों वर्तमान म० पु० ए० व० के रूप हैं। छइल-L*छविल्लेभ्यः (विदग्धेभ्यः) यह देशी शब्द है, जिसका अर्थ 'विदग्ध या रसिक' होता है। तु० हि० छैला, जिसका अर्थ कुछ विकृत हो गया है। यहाँ यह सम्प्रदान ब० व० के अर्थ में शुद्ध प्रातिपदिक का प्रयोग है। १३१. सोलह मत्तह-N. सोरहँ मत्तहँ । बे वि-B. बे पअ । पमाणहु-K. पमाणह । चउत्थहिँ-B. चउठाइ, C. चउद्दह, K. चउत्थह, N. चउट्ठहि । जाणहु-C. जानहु, K. जाणह । चारिपआ-C. चारिपअं। चउबोल-A. B.C. चौबोल । १३१-C. १३४ । १३११३२. चउबोलाछंदसः लक्षणोदाहरणे न प्राप्येते । १३२. धणि-C. वणि । मअंगम-C. K. मअंगज। B. मअंगअ। खंजणलोअणिB. खंजअ, C. खंजनलोअन । जुव्वण-A. जोव्वण, C. जवण्ण । जात ण आणहि-C. जात न ही । छइल-C. छैल । काइँ णही-A. काइ णाही, C. काध नहीं। १३२-C. १३२ । B. C. चौबोला । Page #91 -------------------------------------------------------------------------- ________________ ६६] प्राकृतपैंगलम् [१.१३३ काई-दे०६ १०६; (अर्थ 'क्यों') । [अथ रड्डा छंद] पढम विरमइ मत्त दह पंच, पअ बीअ बारह ठवहु, तीअ ठाइ दहपंच जाणहु चारिम एग्गारहहिँ पंचमे हि दह पंच आणहु अट्ठा सट्ठी पूरवहु, अग्गे दोहा देहु । राअसेण सुपसिद्ध इअ रड्ड भणिज्जइ एहु ॥१३३॥ [राजसेना] १३३. रड्डा छंद: प्रथम चरण पन्द्रह मात्रा पर समाप्त होता है, द्वितीय चरण में बारह मात्रा स्थापित करो, तीसरे स्थान (चरण) पर पन्द्रह मात्रा जानो, चौथे चरण में ग्यारह मात्रा तथा पाँचवें में पन्द्रह मात्रा लाओ । इस तरह ६८ मात्रा पूरी करो तथा उनके आगे दोहा दो । यह प्रसिद्ध छंद राजसेन रड्डा कहा जाता है। टिप्पणी-जाणहु ( जाण+हु), आणहु (Vआण-हु), देहु (Vद+हु), आज्ञा म० पु० ब० व० रूप । भणिज्जइ-< भण्यते [Vभण+इज्ज (कर्मवाच्य)+इ]; कर्मवाच्य रूप ।। अट्ठा सट्ठी-< अष्टषष्ठि (दे० पिशेल ४४६, अर्धमा० जैनमहा० अढसर्द्वि, अट्ठसहूिँ । तु० हिंदी रा० अड़सठ, (उ० °सट) । विसम तिकल संठवहु तिण्णि पाइक्क करहु लइ, अंत णरिंद कि विप्प पढम बे मत्त अवर पड़ । समपअ तिअ पाइक्क सव्वलहु अंत विसज्जहु चउठा चरण विचारि एक्क लहु कट्ठिअ लिज्जहु ॥ इम पंच पाअ उट्टवण कइ वत्थु णाम पिंगल कुणइ । ठवि दोसहीण दोहा चरण राअसेण रड्डह भणइ ॥१३४॥ १३४. विषम (प्रथम, तृतीय तथा पंचम) चरणों के आरंभ में त्रिकल, फिर तीन चतुष्कल (पदाति-पाइक्क) करो, प्रथम चरण में अंत में जगण (नरेंद्र, मध्यगुरु चतुष्कल) या चार लघु (विप्र, सर्वलघु चतुष्कल) करो । अन्य चरणों में अर्थात् तृतीय और पंचम चरण में दो मात्रा (दो लघु) अंत में करो । सम चरणों में प्रथम तीन चतुष्कल तथा अंत में सर्वलघु की रचना करो, तथा चौथे चरण में विचार कर एक लघु काट लो। इस प्रकार रड्डा छंद के पाँच चरणों की उद्वर्तनी कर के, दोषहीन दोहा को अंत में स्थापित करो। पिंगल इसका नाम वस्तु करते हैं, तथा इसे राजसेन रड्डा कहते हैं। टिप्पणी-विसज्जहु (विसर्जयत), आज्ञा म० पु० ब० व० । लिज्जहु-विधि म० पु० ब० व० । कट्टिअ, विचारि, कइ, ठवि, ये सभी पूर्वकालिक क्रिया रूप है, इनमें प्रथम में 'इअ' प्रत्यय है, शेष में 'इ', जो 'इअ' का ही समाहृत रूप है। १३३. विरमइ-N. विरइ । मत्त दह-A. मत्त हद, C. दह । पंचमे हि-C. पंचमे उ । अट्ठा सट्ठी-B. एम अट्ठ सट्ठि, C. अट्ठा सठ्ठि । सट्ठी-0. सट्ठा । पूरवहु-B. पुरह, 0. संठवहु । देहु-B. देउ । राअसेण-B. राजसेण; C. राअसेन । सुपसिद्ध-A. सपसिद्ध । इअ-0. एहु । रडु-B. रंड । भणिज्जइ-C. भणिज्जै । १३४. अंत णरिंद-A. B. °णरेंदु, C. पढम नरेंद, O. °णरेंद । पढमC. अंत । पइ-C. पअ । तिअ-C. विअ । चउठा-A. चौत्था, B. चउ, C. चोत्था । इम-C. O. एम । कुणइ-C. कहई। राअसेण-C. रायसेण, O. राअसेणि । रड्ड-A. रढउ, B. रड्डुहु, C. रंडउ । १३४-C. १३७ । Page #92 -------------------------------------------------------------------------- ________________ १. १३५ ] जहा, मात्रावृत्तम् भइ महुअर फुल्ल अरविंद, णव केसुकाणण जुलिअ । सव्वदेस पिकराव वुल्लिअ, सिअल पवण लहु वहइ ॥ मलअकुहर णववल्लि पेल्लिअ । चित्त मणोभवसर हाइ, दूर दिगंतर कंत । किम परि अप्प वारिहउ, इम परिपलिअ दुरंत ॥ १३५ ॥ [ राजसेना] १३५. उदाहरण : भौरे घूम रहे हैं, कमल फूल रहे हैं, नवीन किंशुकों का वन फूल गया है; सब ओर कोकिल का स्वर बोल रहा है, मलय पर्वत की नई बेलों को कँपा कर शीतल पवन मंद गति से बह रहा है; कामदेव का बाण चित्त को मार रहा है, प्रिय दूर दिशा के अंत में है; मैं किस रीति से आत्मा को रोकूँ ( अपने आपका वारण करूँ), यह ऐसा दुरंत (समय) आ पहुँचा है । यह किसी विरहिणी की सखी के प्रति उक्ति है । अथवा कोई नायिका किसी सखी को उपपति के आनयन का संकेत करती कह रही है, यह ध्वनि भी इस काव्य से निकल सकती है । टिप्पणी-फुल्ल-कुछ टीकाकारों ने इसे कर्मवाच्य भूतकालिक कृदन्त रूप माना है ( पुष्पितानि); हमारे मत से यह वर्तमानकालिक क्रिया का शुद्ध धातु रूप का प्रयोग है । हमने इसका अर्थ किया है- 'फूल रहे हैं' (फूलते हैं) । [ ६७ फुल्लिअ, वुल्लिअ, पेल्लिअ-ये तीनों कर्मवाच्य भूतकालिक कृदंत रूप हैं, जिनका प्रयोग भूतकालिक क्रिया के लिए हुआ है । वुल्ल धातु देशी है । पेल्ल का विकास संस्कृत प्र+ईर (प्रेरयति) से माना जा सकता है। (तु० राज० पेलबो, हि० पेलना) । परिपलिअ - भूतकालिक कृदन्त रूप (< परिपतितः) । अप्पर / आत्मानं, आत्मसूचक (रिफ्लेक्सिव) सर्वनाम कर्म० ए० व० । वारिह— वारयामि । वर्तमानकाल उ० पु० ए० व० (वै०रू० वारिहउँ) । करही गंदा मोहिणी चारुसेणि तह भद्द | राअसेण तालंक पिअ सत्त वत्थु णिप्कंद ॥ १३६ ॥ १३६. रड्डा छंद के भेदों का वर्णन करभी, नंदा, मोहिनी, चारुसेना, भद्रा, राजसेना, ताटंकिनी, हे प्रिय, ये सात (इस छंद के) वस्तु भेद हैं । [करहीलक्षण] पढम तीअ पंचम पअह तेरह मत्ता जासु । बीअ चउत्थ एगारहहिँ करहि भणिज्जइ तासु ॥१३७॥ १३७. करभी का लक्षण जिसके प्रथम, तृतीय तथा पंचम चरण में तेरह मात्रा हों, द्वितीय तथा चतुर्थ में ग्यारह मात्रा हों, उसे करही कहा जाता है । टिप्पणी- भणिज्जइ-कर्मवाच्य रूप, सं० भण्यते । १३५. महुअर - B. महुकर, N. भमर भमइ । फुल्ल - C. फुल्लु । जुलिअ -0. पुलिअ । पिकराव - B. पिकराग । वुल्लिअ - O. सुणिअ । णववल्लि N. O. णउवल्लि । मणोभव' - C. मनोभव, O. मनोभउ । किम परि C. केम परि, N. O. के परि । इम -C. K. O. एम। १३५ - C. १३८ । १३६. मोहिणी - B. मोहणी । चारुसेणि - A. C. चारुसेण । तालंक-तालंकि । पिअ -C. णिअ । णिप्कंद - C. णिफंद | १३६ - C. १३९ | १३७. 'C' प्रतौ न प्राप्यते । For Private Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ ६८] प्राकृतपैंगलम् [१.१३८ [नंदा लक्षण] पढम तीअ पंचम पअह मत्त होइ दह चारि । बीअ चउत्थ एगारहहिँ णंद भणिञ्ज विआरि ॥१३८॥ १३८. नंदा का लक्षण प्रथम, तृतीय तथा पंचम चरण में १४ मात्रा हों, द्वितीय तथा चतुर्थ में ग्यारह मात्रा हों, यह भेद विचार कर नंदा कहा जाता है। टिप्पणी-भणिज्ज-कर्मवाच्य रूप का शुद्ध प्रत्यय हीन रूप /भण+इज्ज (कर्मवाच्य)+० । [मोहिनी लक्षण] पढम तीअ पंचम पअह व दह मत्ता जासु । बीअ चउत्थ एगारहहिँ तं मोहिणी मुणिआसु ॥१३९॥ १३९. मोहिनी लक्षण जिसके प्रथम, तृतीय तथा पंचम चरण में १९ मात्रा हों, द्वितीय तथा चतुर्थ में ११ मात्रा हों, उसे मोहिनी नामक भेद समझो। टिप्पणी-तं-< तां । मुणिआसु-(जानीत) आज्ञा म० पु० ब० व० । [चारुसेना लक्षण] पढम तीअ पंचम पअह मत्त पण्णरह जासु । बीअ चउत्थ एआरहहिँ चारुसेणि मुणिआसु ॥१४०॥ १४०. जिसके प्रथम, तृतीय तथा पंचम चरण में पन्द्रह मात्रा हों, द्वितीय तथा चतुर्थ में ग्यारह मात्रा हों, उसे चारुसेना समझो। [भद्रा लक्षण] पढम तीअ पंचम पअह मत्ता दहपंचाइ । बीअ चउत्थे बारहहिँ भद्द णाम कहिआइ ॥१४१॥ १४१. भद्रा लक्षण : प्रथम, तृतीय तथा पंचम चरण में दस और पाँच (पन्द्रह) मात्रा हों, द्वितीय तथा चतुर्थ चरण में बारह मात्रा हों, उसका भद्रा नाम कहा गया है। टि०-कहिआइ-2 कथितं; वस्तुतः यह 'कहिअ' का विकृत रूप है। 'दहपंचाइ' की तुक मिलाने के लिए इसे 'कहिआई' बना दिया है। (राजसेना लक्षण] पढम तीअ पंचम पअह मत्त पण्णरह पजत्थ । सम बारह अरु एक्कदह राअसेणु भणु तत्थ ॥१४२॥ १४२. राजसेना लक्षण: जहाँ प्रथम, तृतीय तथा पंचम चरण में पन्द्रह मात्रा हों, सम (द्वितीय तथा चतुर्थ) चरणों में क्रमशः बारह तथा ग्यारह मात्रा हों, वहाँ राजसेना भेद कहो । १३८ तीअ-C. तिअ) एगारहहिं-C.एगारहेहि) १३९. णव-C. नव) एगारहहिं-A.C एआरहहिं मुणिआमु-C. मुणिअसु। १४०. पण्णरह-C. पणरह । मुणिआसु-C. भणु तासु । C. प्रतौ एतच्छंदो भद्रालक्षणानन्तरं प्राप्यते । १४१. बारहहि-C. वारहहि। णाम-C. नाम । C. प्रतौ एतच्छंदः चारुसेनालक्षणपूर्वं प्राप्यते । १४२. जत्थ-तत्थ-C. जत्थ, तत्थ; K. जासु, तासु । Page #94 -------------------------------------------------------------------------- ________________ १.१४३] मात्रावृत्तम् [६९ टि०-जत्थ, तत्थ-2 यत्र, तत्र । भणु-आज्ञा म० पु० ए० व० । इसका खास रूप / भण+o=भण है। इसी के साथ 'उ' प्रत्यय लगाकर 'भणु' रूप बना दिया गया है। [तालंकिनी लक्षण] पढम तीअ पंचम पअह मत्ता सोलह जासु । सम बारह अरु एक्कदह तालंकिणि भणु तासु ॥१४३॥ [इति रड्डा प्रकरणम्] १४३. ताटंकिनी लक्षण : जिसके प्रथम, तृतीय तथा पंचम चरण में सोलह मात्रा हों, सम (द्वितीय तथा चतुर्थ) चरणों में क्रमश: बारह तथा ग्यारह मात्रा हों, उसे ताटंकिनी नामक रड्डाभेद कहो । [पद्मावती छंदः] भणु पउमावत्ती ठाणं ठाणं चउमत्ता गण अट्ठाआ । धुअ कण्णो करअलु विप्पो चरणो पाए पाअ उकिट्ठाआ ॥ जइ पलइ पओहर किमइ मणोहर पीडइ तह णाअक्कगुणो । पिअरह संतासइ कइ उव्वासइ इअ चंडालचरित्त गणे ॥१४४॥ १४४. पद्मावती छंद: जहाँ स्थान स्थान पर चतुर्मात्रिक आठ गण हों, ये चतुर्मात्रिक गण कर्ण (55, गुरुद्वयात्मक गण), करतल (15, अंतगुरु सगण), विप्र (l, सर्वलघु), चरण (Is, आदिगुरु भगण) चरण चरण में उत्कृष्ट होते हैं। यदि पयोधर (जगण, 151) चतुर्माणिक गण आ जाय, तो क्या यह मनोहर होता है (अर्थात् यह मनोहर नहीं होता), यह नायक के गुणों को पीडा तक पहुँचाता है, कवि के पिता को दुःख देता है, तथा कवि को उद्वासित करता है; यह चंडालचरित्र गण है। द्वि० अट्ठाआ-2अष्ट; वास्तविक रूप 'अट्ठ' होना चाहिए । छंदोनिर्वाह के लिए 'अट्ठाआ' रूप बन गया है । उकिट्ठाआ-Lउत्कृष्टाः; इसका वास्तविक रूप ब० व० में 'उक्किट्ठा' बनेगा, 'अट्ठाआ' की तुक के लिए यह रूप बना है। जहा, भअ भज्जिअ वंगा भंगु कलिंगा तेलंगा रण मुक्कि चले । मरहट्ठा धिट्ठा लग्गिअ कट्ठा सोरखा भअ पाअ पले ॥ चंपारण कंपा पव्वअ झंपा आत्था आत्थी जीव हरे । कासीसर राणा किअउ पआणा विज्जाहर भण मंतिवरे ॥१४५॥ १४५. उदाहरण : वंगदेश के राजा भय से भाग गये, कलिंग के राजा भग गये, तैलंगदेश के राजा युद्ध को छोड़कर चले गये, धृष्ट मराठे दिशाओं में लग गये (पलायित हो गये), सौराष्ट्र के राजा भय से पैरों पर गिर पड़े, चंपारण्य का राजा कॉपकर पर्वत में छिप गया और उठ उठकर अपने जीवन को किसी तरह त्याग रहा है। मंत्रिश्रेष्ठ विद्याधर कहते हैं कि काशीश्वर राजा ने युद्ध के लिए प्रयाण किया है। १४३. अरु-C. वा । १४३-C. १४४ । १४४. पउमावत्ती-A. पोमावत्ती, B. पौमावत्ती, C. पोमावती, 0. पउआवत्ती । चउA. B. चौ', गण-B. गणा । अट्ठाआ-B. अठाआ, C. अट्ठाआ । पाए-C. पाअ । पओहस्-0. पओहरु । मणोहर-मणोहरु । णाअ-B. णाइक । पिअरहि-A. पिअरही। कई-B. कवि । गणे-0. गणे । १४४-B. C. १४५, ०. १३५ । १४५. भज्जिअ-A. N. भज्जिअ, C. K. भंजिअ, O. भंगिअ । भंगु-A. C.O. भग्गु । मरहट्ठा-A. मरहठ्ठ, C. मरहठ्ठा । धिट्ठाC.0. ठिठ्ठा । कट्ठा सोरट्ठा-B. कंढा", C कठ्ठा सोरखा । भअ-C. गअ, O. पअ । जीव-C. जीअ, O. जीउ । कीअ-C. कोण । १४५-C. १४६, 0. १३६ । Page #95 -------------------------------------------------------------------------- ________________ ७०] प्राकृतपैंगलम् [१.१४६ टिप्पणी-भअ<भयेन, करण कारक में निर्विभक्तिक रूप का प्रयोग । . भज्जिअ, लग्गिअ, किअउ-ये तीनों कर्मवाच्य भूतकालिक कृदंत हैं, जिनका प्रयोग भूतकालिक क्रिया के लिए किया गया है। भंगु-टीकाकारों ने इसे भी कर्मवाच्य भूत० कृदंत रूप माना है। भंगिअ > *भंगिउ > *भंगउ > भंगु-इस क्रम से इसका विकास माना जा सकता है। मुक्कि-2 मुक्त्वा , 'इ' पूर्वकालिक कृदंत रूप *मुच्य (*मुक्य) / मुक्किअ / मुक्कि । पाअ-2 पादे, अधिकरण ए० व० ।। कंपा, झंपा-ये भी कर्मवाच्य भूतकालिक कृदंत है। इनकी आकारांत प्रवृत्ति प्रा० पैं० में खडी बोली के बीजों का संकेत कर सकती है। इनकी व्युत्पत्ति ऐसे मानी जायगी; कंपितः > कंपिओ-*कंपओ > कंपअ > कंपा । झंपित:>झंपिओ-*झंपओ > झंपअ > झंपा । चले, पले-ये दोनों कर्मवाच्य भूतकालिक कृदंत के 'आ' वाले रूप के तिर्यक् रूप हैं :-चला+तिर्यक्=चले, पला+तिर्यक्=पले । (तु० खड़ी बोली हि० 'चला-चले', 'पड़ा-पड़े') । चलितः>चलिओ-*चलओ > चलअ > चला (तिर्यक् चले) । पतितः > पलिओ-*पलओ > पलअ > पला (तिर्यक् पले)। आत्था आत्थी < उत्थाय उत्थाय, 'आत्थी' का 'ई' वस्तुतः पूर्वकालिक कृदंत 'इ' का दीर्धीकरण है। इसी तरह 'आत्था' का 'आ' भी 'आत्थ' का दीर्धीकरण है। पौन:पुन्य वाचक क्रिया रूप के पूर्वकालिक कृदंत में 'इ' प्रत्यय केवल परवर्ती धातु रूप के साथ ही लगाया गया है। यह प्रवृत्ति हिंदी में भी पाई जाती है। ('उठ कर उठ कर' के स्थान पर हम 'उठ उठ कर' कहते हैं ।) इसका वास्तविक रूप 'आत्थ आत्थि' होगा, जिसे छन्दोनिर्वाह के लिए उक्त रूप में परिवर्तित कर दिया गया है। राणा < राजा (अथवा राज्ञा) । संस्कृत 'राजन्' शब्द का पालि में कर्ता ए० व० में 'रओ' मिलता है, किंतु अन्यत्र सभी प्राकृतों में राजा-राया रूप मिलते हैं । इसके करण ए० व० में अवश्य समान रूप 'रण्णा' मिलता है। दे० पिशेल $ ३९९, पिशेल ने भी 'राणा' को इसी 'रण्णा' (<राज्ञा) से विकसित माना है। इस प्रकार यहाँ यह 'किअउ' का कर्ता माना गया है ('काशीश्वरराजा ने प्रयाण किया') । (तु० हि० राज० राणा) ।। पआणा-वस्तुतः यह 'पआण' है, जिसे 'राणा' की तुक पर 'पआणा' बना दिया है । मंतिवरे-टीकाकारों ने इसे तृतीयान्त रूप माना है (मंत्रिवरेण) । मैंने इसे 'मंतिवर' ही-जिसे 'हरे' की तुक पर 'वरे' बना दिया गया है-कर्ता० ए० व० (मंत्रिवरः) माना है। वे इसकी व्याख्या 'विद्याधरेण भणितं मंत्रिवरेण' करते हैं; मैं इसे 'विद्याधरो भणति मंत्रिवरः' समझता हूँ। [अथ कुंडलिया छंद] दोहा लक्खण पढम पढि कव्वह अद्ध णिरुत्त । कुंडलिआ बुहअण मुणह उल्लाले संजुत्त ॥ उल्लाले संजुत्त जमक सुद्धउ सलहिज्जइ । चआलह सउ मत्त सुकइ दिढबंधु कहिज्जइ ॥ चआलह सउ मत्त जासु तणु भूषण सोहा । ऐम कुंडलिआ जाणहु पढम जह पढिअइ दोहा ॥१४६॥ १४६. पढि-B. पढ । कव्वह-B. कम्बहि । मुणहु-A. C. D. N. मुणहु, K. मुणह । संजुत्त-C. सेजुत्त । जमक-B. O. जमअ । सलहिज्जइ-N. स लहिज्जइ । चउ A. B. चौ । सऊ-A. B. सौ । एम-A. एमह, C. N. तं । जाणहु-C. जाण । जह पढिअइ-A. पढि अइ जहँ, C. पढिओ, K. पडि जह, ०. पअ पढि कहु । १४६-C. १४७ ।। Page #96 -------------------------------------------------------------------------- ________________ १.१४७] मात्रावृत्तम् [७१ १४६. कुंडलिया छंद : हे बुधजन, पहले दोहा के लक्षण को पढ़कर, फिर काव्य (रोला) छंद दो, उसे उल्लाला से संयुक्त कर अर्थात् दोहा के चरण की पुनरुक्ति कर कुंडलिया समझो । उल्लाला से उक्त तथा यमक से शुद्ध कुंडलिया श्रेष्ठ समझा जाता है। इसमें १४४ मात्रा होती हैं, सुकवि इसे दृढबंध कहते हैं। जिसमें १४४ मात्रा शरीर की शोभा हैं, इस प्रकार वह कुंडलिया छंद जानो, जहाँ पहले दोहा पढ़ा जाता है। टिप्पणी-कव्वह-काव्यस्य; 'ह' संबंध ए० व० की विभक्ति । बुहअण-2 बुधजनाः; संबोधन ब. व. प्रातिपदिक रूप ।। उल्लाले-उल्लालेन, 'ए' करण ए० व० विभक्ति । सलहिज्जइ-< श्लाघ्यते, कर्मवाच्य रूप । पढिअइ-2 पठ्यते, कर्मवाच्य रूप । जहा, ढाल्ला मारिअ ढिल्लि महँ मुच्छिअ मेच्छसरीर । पुर जज्जल्ला मंतिवर चलिअ वीर हम्मीर ॥ चलिअ वीर हम्मीर पाअभर मेइणि कंपइ । दिग मग णह अंधार धूलि सूरह रह झंपइ ॥ दिग मग णह अंधार आण खुरसाणक आल्ला । दरमरि दमसि विपक्ख मारु, दिल्ली महँ ढाल्ला ॥१४७॥ [कुंडलिया) १४७. उदाहरण दिल्ली में (जाकर) वीर हमीर ने रणदुंदुभि (युद्ध का ढोल) बजाया, जिसे सुनकर म्लेच्छों के शरीर मूच्छित हो गये । जज्जल मन्त्रिवर को आगे (कर) वीर हम्मीर विजय के लिये चला । उसके चलने पर (सेना के) पैर के बोझ से पृथ्वी काँपने लगी (काँपती है), दिशाओं के मार्ग में, आकाश में अँधेरा हो गया, धूल ने सूर्य के रथ को ढंक दिया। दिशाओं में, आकाश में अँधेरा हो गया तथा खुरासान देश के ओल्ला लोग (पकड़ कर) ले आये गये । हे हम्मीर, तुम विपक्ष का दलमल कर दमन करते हो; तुम्हारा ढोल दिल्ली में बजाया गया । टिप्पणी-ढाल्ला-इसका न० भा० आ० रूप 'ढोल' है, जो अन्य प्राचीन हिन्दी तथा राज० कृतियों में भी मिलता है, दे० 'बज्या दमामा ढोल' (ढोला मारू रा गोहा ३५३) । यहाँ एक ओर "ल' का द्वित्व तथा 'अ' का दीर्धीकरण अवहट्ट की छंदोनिर्वाह प्रवृत्ति के कारण है, किन्तु 'ल्ल' केवल ओज गुण लाने के लिये प्रयुक्त हुआ जान पड़ता है । मारिअ-कर्मवाच्य भूतकालिक कृदन्त का भूतकालिक क्रिया के लिए प्रयोग /मार+इअ । ढिल्लि महँ-'महँ' अधिकरण का परसर्ग (=दिल्ली में) । मुच्छिअ मेच्छसरीस्-< मूच्छितानि म्लेच्छशरीराणि, कर्ताकारक ब० व० में प्रातिपदिक का प्रयोग । चलिअ-कर्मवाच्य-भाववाच्य भूतकालिक कृदन्त का भूतकालिक क्रिया के लिये प्रयोग । पाअभर-< पादभरेण; करण ए० व० में प्रातिपदिक का प्रयोग । दिग मग णह-< दिङ्मार्गे नभसि, अधिकरण ए० व० रूप (शून्य विभक्ति) । अंधार-< अन्धकारः > अंधआरो > अंधारउ > अंधार-अंधार; तु० हि० अँधेरा, रा० अँधेरो (उ० अंदेरो) । १४७. महँ-B. महि, C. K. मह, N. महँ । मेच्छ-B. मछ। पुर जज्जल्ला-B. किअ जज्जल । मंतिवर-0. मल्लवर । चलिअC. चल्लिअ, 0. वलिअ । हम्मीर-C. हमीर, O. हंबीर । पाअभर-0. पाअभरे । मेइणि-B. मेअणि । आण-A.C. N. आण, B. O. अणु, K. आणु । दरमरि.. विपक्ख-C. दर दलमलिअ विपक्ख, दमलि दमसु विप्पक्ख। मारु-K. मारअ । ढाल्लाB. ढोला । १४७-C. १४८ । Page #97 -------------------------------------------------------------------------- ________________ ७२] प्राकृतपैंगलम् [१.१४८ आण-< आनीता; शुद्ध धातु रूप का कर्मवाच्य भूतकालिक कृदंत के लिए प्रयोग । अथवा इसे 'खुरसाणस्य ओल्लान् आनयति' का रूप मानकर वर्तमानकालिक क्रिया भी माना जा सकता है। खुरसाणक-'क' संबंधवाचक परसर्गः दे० भूमिकाः परसर्ग । ओल्ला-इस शब्द की व्युत्पत्ति का पता नहीं । टीकाकारों ने इसका अर्थ 'दंडप्रतिनिधिभूताः' किया है। एक टीकाकार ने इसे देशी शब्द माना है, जिसका अर्थ होता है 'पति'; 'ओल्लाशब्दः पतिवाचकः' । पर ये मत ठीक नहीं अँचते। क्या यह किसी 'अरबी' शब्द से संबद्ध है ? संभवतः इसका संबंध अरबी 'उलामा' से हो, जिसका अर्थ 'मुल्ला-मौलवी' होता है। दमसि-< दमयसि-वर्तमानकालिक म० पु० ए० व० ।। पढमहि दोहा चारि पअ चउ पअ कव्वह देहु । ऐम कुंडलिआ अट्ठ पअ पअ पअ जमअ कुणेहु ॥१४८॥ [दोहा] दोहा के, फिर चार चरण रोला (काव्य) के दो । इस प्रकार कुंडलिया में आठ चरण होते हैं। प्रत्येक चरण में यमक (तुक) की रचना करो । टिप्पणी-पढमहि-< प्रथमे; अधिकरण ए० व० । दोहा-< दोहायाः, संबंध कारक ए. व० शुद्ध प्रातिपदिक रूप या शून्य विभक्ति । [अथ गगनांगच्छंदः] पअ पअ ठवहु जाणि गअणंगउ मत्त विहूसिणा, भाअउ बीस कलअ सरअग्गल लहु गुरुसेसिणा ॥ पढमहि मत्त चारि गण किज्जहु गणह पआसिओ, बीसक्खर सअल पअह पिअ गुरु अंत पआसिओ ॥१४९॥ १४९. गगनांग छंदः गगनांग छंद के प्रत्येक चरण में शर (पाँच) से अधिक बीस मात्रायें (अर्थात् पचीस मात्रा) जानो तथा अंत में तीन मात्रा लघु गुरु (15) दो। पहले चतुर्मात्रिक गण करो, जो अन्य गणों से प्रकाशित हो, समस्त चरण में बीस अक्षर हों तथा हे प्रिय, अंत में गुरु प्रकाशित हो । टिप्पणी-ठवहु-आज्ञा म० पु० ब० व० (<स्थापय) । जाणि-पूर्वकालिक क्रिया रूप । किज्जहु-विधि म० पु० ब० व० । पढमहि चक्कल होड गण अंतहि दिज्जह हारु । बीसक्खर गअणंग भणु मत्त पचीस विआरु ॥१५०॥ १५०. प्रत्येक चरण में पहले चतुष्कल गण हो, तथा अंत में हार (गुरु) दो । गगणांग में बीस अक्षर कहो, तथा पचीस मात्रा विचारो । टिप्पणी-दिज्जहु-विधि म० पु० ब० व० । भणु, विआरु (विचारय) आज्ञा० म० पु० ए० व० 'उ' विभक्ति । जहा, भंजिअ मलअ चोलवइ णिपलिअ गंजिअ गुञ्जरा, मालवराअ मलअगिरि लुक्किअ परिहरि कुंजरा । १४८. चऊ-A. B. चौ । कव्वह-A. काव्वह, B. कव्वइ । देहु-A. देहि, B. देइ । एम-C. N. इम । अट्ठ-C. छछ। जमअC. N. जमक, K. जम । कुणेहु-A. कुणेह । B. कुणेहि, १४८-C. १४९, न प्राप्यते । १४९. विहूसिणा-A. विहुसिणा, C. विहसिणा। भाअ-C. ताअउ । मत्त चारि-0. चारि मत्त । किज्जहु-N. किज्जइ । गणह-C.O. गणअ । सअल-N. सम। १५०. चक्कलु-C. चक्कल । दिज्जहु-N. दिज्जइ, O. दिज्जहि, । १५०-C. १५१ । Page #98 -------------------------------------------------------------------------- ________________ १.१५१ ] मात्रावृत्तम् खुरासाण खुहिअ रण महँ लंघिअ मुहिअ साअरा, हम्मीर चलिअ हारख पलिअ रिउगणह काअरा ॥ १५१ ॥ १५१. उदाहरण मलय का राजा भग गया, चोलपति (युद्धस्थल से लौट गया, गुर्जरों का मानमर्दन हो गया, मालवराज हाथियों को छोड़कर मलयगिरि में जा छिपा । खुरासाण ( यवन राजा) क्षुब्ध होकर युद्ध में मूर्छित हो गया तथा समुद्र को लाँघ गया (समुद्र के पार भाग गया) । हम्मीर के (युद्धयात्रा के लिए) चलने पर कातर शत्रुओं में हाहाकार होने लगा । टिप्पणी-भंजिअ - Vभंज + इअ; कर्मवाच्य भूतकालिक कृदन्त का भूतकालिक क्रिया के लिए प्रयोग । णिवलिअ - (<निवृत्तः), गंजिअ, लुक्किअ ('लुक' देशी धातु, अर्थ 'छिपना' तु० हि० 'लुकना'), खुहिअ (< क्षुब्धः) । मुहिअ - (< मूढ:) *मुहित > *मुहिओ मुहिअ ) । लंघिअ—(<लंघितः)—ये सब कर्मवाच्य भूतकालिक कृदन्त रूप हैं । रिउगणह- रिपुगणेषु 'ह' अधिकरण ब० व० विभक्ति । > काअरा - < कातरेषु । वस्तुतः यह शुद्ध प्रातिपदिक 'कातर' है, जिसके पदान्त 'अ' को छन्दोनिर्वाह तथा तुक के लिये 'आ' बना दिया गया है । [अथ द्विपदीछन्दः ] आइ इंदु जत्थ हो पढमहि दिज्जइ तिणि धणुहरं, तह पाइक्कजुअल परिसंठवहु विविहचित्तसुंदरं ॥ १५२ ॥ [ ७३ सरसइ लइअ पसाउ तहँ पुहवी करहि कइत कइअणा, महुअरचरण अंत लइ दिज्जहु दोअइ मुणहु बुहअणा ॥१५३॥ १५२ - १५३. द्विपदीछंदः हे विद्वज्जनो, प्रथम चरण में आरम्भ में जहाँ इंदु (षट्कल गण) हो, उसके बाद दो धनुर्धर (चतुष्कल) हो, तथा फिर दो पदाति (चतुष्कल ) स्थापित करो, अन्त में मधुकर चरण (षट्कल) दो। इसे द्विपदी कहो। हे कविजनो, सरस्वती से प्रसाद लेकर पृथ्वी में नाना प्रकार के चित्रों को सुन्दर लगनेवाले कवित्त की रचना करो । टिप्पणी- हो- (भवति) वर्तमानकालिक प्र० पु० ए० व० शुद्ध धातु रूप | पढमहि - (प्रथमे) 'हि' अधिकरण ए० व० विभक्ति । दिज्जइ - < दीयते; कर्मवाच्य वर्तमानकालिक प्र० पु० ए० व० । है । मूलतः ये 'धणुहर धणुहरं - यहाँ पदान्त का अनुस्वार छन्दोनिर्वाह के लिए पाया जाता है, यह प्रवृत्ति पृथ्वीराजरासो में भी बहुत पाई जाती है । इसी तरह 'सुंदर' जो इसी की तुक पर पाया जाता है, छन्दोनिर्वाह के लिए प्रयुक्त हुआ तथा 'सुंदर' ही हैं । परिसंठवहु- परिसंस्थापयत, आज्ञा म० पु० ब० व० । करहि - < कुरु, आज्ञा म० पु० ए० व० । कइत्त - कवित्वं (हि० कवित्त), कर्म० ए० व० । कइअणा, बुहअणा - (कविजनाः, बुधजना:), संबोधन ब० व० । १५१. भंजिअ - C. भज्जिअ । गुज्जरा - A. गुञ्जरा। राअ- B. राउ। मालवराअ -0. मालउराअ । खुरासाण - A. खुरसाण, N. खुरसाणा । महँ— K. मह । लंघिअ मुहिअ - A. मुहि अहिअ, N. लंघिअ अहिअ । हारव - C. हारअ । रिउगणह -0. रिउगण । काअरा - B. कादरा । १५२ - १५३. आइग - C. आइहि । दिज्जइ - C. O. दिज्जिअ । तिणि-0. वे वि । लइअ - K. लइ, C. तइ । तह - K. तहि, O ताहि । पुहवी - B. पुहवी, K. पुहबिहि, N. पुहमी, C. प्रतौ लुप्तं वर्तते । कइत्त-कवित्त । लइ -0. लए । दिज्जहु - A दिज्जइ, B. दिज्जउ, C. K. दिज्जहु N. दिज्जसु । दोअइ- A. दोइवइ, N. दोपइ । For Private Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् [ १.१५४ दिज्जहु - विधि, म० पु० ब० व० 'इज्ज' (ज्ज) विधि (ओप्टेटिव) का चिह्न है । (हि० आदरार्थे अनुज्ञा प्रयोग 'दीजिये') । ७४] छक्कलु मुह संठावि कइ चक्कलु पंच ठवेहु | अंतहि एक्कड़ हार दइ दोअइ छंद कहेहु ॥ १५४॥ १५४. मुख में (सर्वप्रथम ) षट्कल की स्थापना कर पाँच चतुष्कलों की स्थापना करो। अंत में एक गुरु देकर उसे द्विपदी छंद कहो । टि० - संठावि कइ - संस्थाप्य कृत्वा हिंदी में पूर्वकालिक क्रिया रूपों में धातु (स्टेम) के साथ 'कर', 'के' का प्रयोग होता है । इसका बीज इस प्रयोग में देखा जा सकता है। 'संठावि कइ' की तुलना हि० 'ठहरा के' से की जा सकती है। इस प्रकार का प्रयोग जहाँ एक साथ दो पूर्वकालिक क्रिया रूप पाये जाते हैं, अपभ्रंश में नहीं मिलता, केवल एक स्थान पर संदेशरासक में भी ऐसा प्रयोग देखा गया है; जिसे भायाणी जी ने संयुक्त पूर्वकालिक रूप कहा है- 'दहेवि करि' (१०८ ब), दे० संदेश० भूमिका § ६८ । जहा, दाणव देव बे वि दुक्कंतउ गिरिवर सिहर कंपिओ अगअपाअघाअ उट्टंतउ धूलिहि गअण झंपिओ ॥ १५५ ॥ [ दोअइ = द्विपदी ] १५५. द्विपदी का उदाहरण : दानव तथा देवता दोनों एक दूसरे से भिड़े, (सुमेरु) पर्वत का शिखर काँपने लगा, घोड़े तथा हाथियों के पैरों के आघात से उठी धूल से आकाश ढँक गया । टि० - दाणव देव-कर्ता कारक ब० व० । ढुक्कंत - Vढुक्क + अंत; वर्तमानकालिक कृदंत + उ, कर्ता कारक । कंपिओ - कंपितः कर्मवाच्य भूतकालिक कृदंत का क्रिया के रूप में प्रयोग । 'घाअ - घातेन; करण ए० व० में प्रातिपदिक का निर्विभक्तिक प्रयोग । उट्टंतउ-/ उट्ठ+ अंत+उ; वर्तमानकालिक कृदंत रूप । धूलिहि-- धूलिभिः; करण ब० व० । झंपिओ - / झंप+इअ (कर्मवाच्य भूतकालिक कृदंत ) + ओ । [ अथ झुल्लण - झूलना-छंदः] पढम दह दिज्जिआ पुण वि तह किज्जिआ, पुण वि दह सत्त तह विरइ जाआ । एम परि बि बिहु दल, मत्त सततीस पल, एहु कहु झुल्लणा णाअराआ ॥ १५६ ॥ १५६. झूलना छंदः पहले दस मात्रा दो, फिर भी वैसा ही करो, (अर्थात् फिर दस मात्रा दो) फिर दस और सात (सत्रह) पर विराम (यति) दो । (अर्थात् जहाँ प्रत्येक दल में -अर्धाली में - १०, १०, १७ पर यति हो) । इस परिपाटी से दोनों दलों में सैंतीस मात्राएँ पड़ें। इसे नागराज झुल्लणा छंद कहते हैं । टि० - दह - दश; ('श' के स्थान पर प्राकृत में 'ह' के परिवर्तन के लिए दे० पिशेल 8 २६२, साथ ही 8 ४४२) । दिज्जिआ, किज्जिआ - कुछ टीकाकारों ने इन्हें कर्मवाच्य क्रिया रूप 'दीयते', 'क्रियते' माना है। अन्य टीकाकर इन्हें भूतकालिक कृदंत 'दत्ताः', 'कृताः' से अनूदित करते हैं। तीसरा टीकाकार 'दिज्जिआ' को 'दत्त्वा' तथा 'किज्जिआ' १५४. कइ–O. कहु | ठवेहु-N. करेहु । एक्कइ हार दड़ - C. एक णरिंद देइ । एक्कड़-0. एक्कलु । दोअई - N. दोवइच्छंद । कहेहु -C. करेहु । १५५. दाणव-0. दाणउ । देव -0. देउ । ढुक्कंत - C. ठुक्कन्तउ । उट्टंतउ - C. उठ्ठन्तउ । झंपिओ - B. ओपिओ । १५६. C. प्रतौ झुल्लंणच्छंदसः लक्षणोदाहरणे न प्राप्येते । C. प्रतौ केनापि अन्येन परवर्तिकाले एतत्पद्यद्वयं लिखितं दृश्यते । मत्तN. सत्तं । कह-N. कहु । १५६. O. न प्राप्येते । For Private Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ १.१५७] मात्रावृत्तम् [७५ को 'कृता' से अनूदित करता है। मेरी समझ में दोनों ही विधि रूप है। प्राकृत में विधि में मध्यम पु० ब० व०, प्रथम (अन्य) पुरुष ए० व० तथा ब० व० में-'एज्जा' रूप पाये जाते हैं। इसी से-'इज्जिआ' का विकास मजे से माना जाता है । प्राकृत विधि के-'एज्जा' वाले रूपों के लिए, देखिए पिशेल ६ ४६०, ६ ४६१ । इस संबंध में इतना संकेत कर दिया जाय कि अर्धमागधी में इसी के 'इज्जा' वाले रूप भी मिलते हैं :-उदाहरिज्जा (उदाहरेः) (सूयगडंगसुत्त), जो कुछ नहीं-'इज्जा' < एज्जा' के विकासक्रम का संकेत करते हैं । जाआ-< जाता; कर्मवाच्य भूतकालिक कृदंत रूप, स्त्रीलिंग । सततीस-< सप्तत्रिंशत् > सत्ततींस > सत्ततीस > सततीस । पल-पतंति; धातु रूप का वर्तमान काल प्र० पु० ब० व० में प्रयोग । कहु-< कथयति; धातु रूप के साथ कर्ता कारक ए० व० का 'उ' प्रत्यय । जहा, सहस मअमत्त गअ लाख लख पक्खरिअ, साहि दुइ साजि खेलंत गिंदू । कोप्पि पिअ जाहि तह थप्पि जसु विमल महि, जिणइ णहि कोइ तुह तुलुक हिंदू ॥१५७॥ १५७. उदाहरण : हजारों मदमत्त हाथियों और लाख लाख (घोड़ों) को पाखर के साथ सजाकर दोनों शाह गेंद खेलते हैं (अथवा कन्दुककीड़ा की तरह युद्धकीड़ा में रत हैं) । हे प्रिय, तुम क्रुद्ध होकर वहाँ जाओ, पृथ्वी में निर्मल यश को स्थापित करो। तुम्हें कोई भी तुर्क या हिंदू नहीं जीत सकेगा। टि०-सहस-< सहस्र; लाख < लक्ख < लक्ष । न० भा० आ० में म० भा० आ० के समीकृत संयुक्त व्यंजनों की पूर्ववर्ती व्यंजन ध्वनि का लोपकर उससे पूर्व के स्वर को दीर्घ बना देना खास विशेषता है। यह विशेषता पंजाबी तथा सिंधी को छोड़कर प्रायः सभी न० भा० आ० भाषाओं में पाई जाती है। तु० अद्य-< अज्ज > हि० आज (पंजाबी अज्ज) । कर्म < कम्म > हि० काम (पंजाबी कम्म) । लख-यह 'लाख' का छन्दोनिर्वाह के लिये विकृत रूप है जिसमें दीर्घ स्वर कोह्रस्व कर दिया गया है। पक्खस्-ि 'पक्खर' (हि. पाखर घोडों व हाथियों की झूल) से नाम धातु बनाकर उससे बनाया गया पूर्वकालिक क्रिया रूप है । संस्कृत टीकाकार-'वारवाणेनावगुंठ्य' =*प्रक्षरीकृत्य । साहि-कुछ संस्कृत टीकाकारों ने इसे 'स्वामिद्वयं (साहि दुइ) अनूदित किया है, कुछ ने 'सार्वभौमद्वयं' से । यह वस्तुतः फारसी का 'शाह' शब्द है। सजि-णिजंत क्रिया से पूर्वकालिक क्रिया रूप (=सजाकर) । (Vसज+णिच्=Vसाज+इ=साजि) । खेलंत-वर्तमानकालिक कृदंत रूप; कर्ता ब० व० । गिदूर कंदुकं > गेंदुअं > गेंदू > गिंदू, कर्म कारक ए० व० (हि० गेंद) । काप्पि<*कुप्य-पूर्वकालिक क्रिया रूप (कोपिअ के 'अ' का लोप तथा 'प' का द्वित्व कर यह रूप बना है)। जाहिरयाहि, अनुज्ञा म० पु० ए० व० रूप । (Vजा (सं० या)+हि)। थप्पि स्थापय, अनुज्ञा म० पु० ए० व० रूप । कुछ टीकाकारों ने इसे पूर्वकालिक रूप भी माना है, जो भी ठीक जान पड़ता है-थप्पि<*स्थाप्य (स्थापयित्वा) । जिणइ < जयति; टीकाकारों ने इसे भविष्यत्कालीन 'जेष्यति' से अनूदित किया है, जो 'वर्तमानसामीप्ये वर्तमानवद्वा' का प्रभाव है। वस्तुतः यह वर्तमानकालिक प्र० पु० ए० व० का ही रूप है, भविष्यत् का नहीं । प्रा० भा० आ० /जि का प्राकृत में /जिण रूप देखा जाता है। इसका संकेत वररुचि के प्राकृतप्रकाश १५७. लाख लख-N. लक्ख लख । गिंदू-K. गिहू । काप्पि-A. कोप्पी । तह-K. तहि । थप्पि-A. थप्पु । जिणइ-B. हिणइ । कोइ-A. कोवि । ०. न प्राप्येते । Page #101 -------------------------------------------------------------------------- ________________ ७६ ] प्राकृतपैंगलम् [ १. १५८ में ही मिलता हे :- 'श्रुहुजिलूधुवां णोऽन्त्ये ह्रस्वः' (८.५६ ) इस पर भामह की मनोरमा ऐसे है :- 'श्रु श्रवणे, हु दानादाने, जिजये, लूञ् छेदने, धूञ् कंपने, इत्येतेषामन्ते णः प्रयोक्तव्यः दीर्घस्य ह्रस्वो भवति । सुणइ, हुणइ, जिणइ, लुणइ, धुणइ ।' वस्तुत: यह संस्कृत के कयादिगणी (नवमगण) धातु का विकास है, जिसके रूप 'जिनाति, जिनीतः, जिनन्ति होंगे, और जो सं० में बहुत कम पाया जाता है । कोइ<कोपि । (क: + अपि) (हि० रा० कोई) । तुलुक 'तुर्क' विदेशी शब्द । हिंदू - यह फारसी शब्द है, जिसका संबंध 'सिंधु' से जोड़ा जाता है। फारसी में 'स', 'ह' तथा सघोष महाप्राण (घ) ध्वनि सघोष अल्पप्राण (द) हो जाती है । [ खंजा छंदः ] अ धरिअ दिअवर णव गण कमलणअणि, बुहअण मण सुहइ जु जिम ससि रअणि सोहए । पुण विअ विरइ बिहु पअ गअवरगमणि, रगण पर फणिवर भण सुमरु बुहअण मोहए ॥१५८ ॥ १५८. खंजा छंद: हे कमलनयने, हे गजवरगमने, जहाँ दोनों चरणों में नौ द्विजवर (सर्वलघु) गणों अर्थात् ३६ लघु को धरकर विराम हो, तथा फिर रगण (मध्यलघु गण) हो; फणिपति पिंगल कहते हैं कि यह छंद (खञ्जा) बुधजनों को वैसे ही सुशोभित होता है; जैसे रात्रि में चंद्र बुधजनों को मोहित करता है। हे प्रिये, तुम इसका स्मरण करो । ( यहाँ लक्षण में खञ्जा छंद का नाम नहीं दिया गया है। टीकाकारों ने 'खंजावृत्तमिति शेष:' लिखा है ।) खंजावृत्त=३६ लघु; रगण ( SIS ) = ३६ + ५ = ४१ मात्रा प्रति चरण । यह छंद भी द्विपदी है, अन्य छंदो की तरह चतुष्पाद नहीं । अतः कुल छंद में ४१x२=८२ मात्रा होंगी । टिप्पणी- धरिअ - < *धार्य (धृत्वा) पूर्वकालिक क्रिया रूप । सुहइ - शोभते, वस्तुतः यह 'सोहइ' का हस्वीकरण है । भण - < भणति, वर्तमानकालिक प्र० पु० ए० व० । सुमरु - स्मर, अनुज्ञा म० पु० ए० व०, प्राकृत में /स्मृ को / सुमर आदेश होता है । दे० 'स्मरतेर्भरसुमरौ' (प्रा० प्र० ८.१८) 'सुमरइ' । सोहए, मोहए - संभवत: इन्हें कुछ विद्वान् आत्मनेपदी रूप मानना चाहें, सोहए (<शोभते), मोहए (<* मोहयते । यद्यपि प्राकृत में किसी तरह आत्मनेपदी रूप कुछ बचे खुचे मिल जाते हैं, पर प्रा० पैं० की अवहट्ठ में इन रूपों को आत्मनेपदी मानना ठीक नहीं जँचता । मैं इन्हें परस्मैपदी रूप ही मानना चाहूँगा तथा इसका मूल रूप 'सोहइ', 'मोहइ' ही है । खंजा छंद की प्रत्येक अर्धाली में अन्त में रगण (SIS) आवश्यक है, अतः 'सोहइ', 'मोहइ' पाठ लेने पर अन्त लघु पड़ेगा, गुरु नहीं। इसीलिए 'इ' का दीर्घीकरण 'ए' के रूप में कर दिया गया है। कुछ लोग यह आपत्ति करें कि 'इ' का दीर्घीकरण 'ई' लेना चाहिए, किन्तु हम देखते हैं कि 'इ' तथा 'उ' के 'ई-ए', 'ऊ-ओ' दोनों तरह के दीर्घीकृत रूप देखे जाते हैं । इसी तरह 'ए' तथा 'ओ' के हस्वरूप 'ऐ-आ' के अतिरिक्त 'इ-उ' वाले भी पाये जाते हैं, दे० ऊपर 'सुहइ' (सोहइ) । अथवा इन्हें आत्मनेपदी ही मानकर प्राकृतीकृत (प्राकृताइज्ड ) रूप मानने पर भी किसी तरह समस्या सुलझ सकती है । यह सब छन्दोनिर्वाहार्थ हुआ है । बिहु दल व पल विप्पगण जोहल अंत ठवेहु । मत्त इआलिस खंज पअ दहगण तत्थ मुणेहु ॥१५९॥ १५८. दिअवर णव गण - B. दिअवरि°, C. चरण ठगण, O. 'उ' । बुहअणमण - A. बिबुहगण, B. बिबुह । जिम - B. N. जिमि, O. जेम । रगण - A. B. N. O. रण । फणिवइ - A. कणिवइ । मोहए - N. सोहरा । १५९. बिहु - B. विउ । णव• O. णउ । जोहल - A. जोहलु । इआलिस - A. एआलिस । तत्थ - O तरुणि । Page #102 -------------------------------------------------------------------------- ________________ १.१६०] मात्रावृत्तम् [७७ १५९. दोनों दलों में नौ विप्रगण (सर्वलघु चतुष्कल) तथा अन्त में जोहल (रगण) स्थापित करो, इस प्रकार खंजा छंद में एक चरण में इकतालीस मात्रा तथा दस गण समझो । टिप्पणी-इआलिस-< एकचत्वारिंशत् । पिशेल ने प्राकृत ग्रामर में ४१ का केवल यही रूप दिया है, वह भी प्रा० पैं. के इसी पद्य से दे० पिशेल ६४४५ पृ. ३१६ । महाराष्ट्री, अर्धमागधी या अन्य प्राकृतों में इसके क्या रूप थे इसका कोई संकेत वहाँ नहीं हैं । संभवतः इसका विकासक्रम यह रहा होगा । *एकचत्तालीसं*-ऍक्कत्तालीसं > *इकतालीसं > इकतालीस (राज.)। एकचत्वारिंशत् 1 *एअअत्तालीसं-*एअआलीसं>*इआलीसं>इआलिस (प्रा० पैं० वाला रूप) । जहा, अहि ललइ महि चलइ गिरि खसइ हर खलइ, ससि घुमइ अमिअ वमइ मुअल जिवि उट्ठए । पुणु धसइ पुणु खसइ पुणु ललइ पुणु घुमइ, पुणु वमइ जिविअ विविह परि समर दिट्ठए ॥१६०॥ [खंजा] १६०. खंजा छंद का उदाहरण:कोई कवि युद्ध का वर्णन कर रहा है; (युद्धभूमि में योद्धाओं के पदाघात के कारण) शेषनाग डोलने लगता है, (जिससे) पृथ्वी काँपने लगती है, (कैलास) खिसकने लगता है, (कैलास पर्वत पर स्थित) महादेव गिर पड़ते हैं (स्खलित होते हैं), (उनके स्खलित होने से सिर पर स्थित) चन्द्रमा घूमने लगता है, (फलतः चन्द्रमा का) अमृत ढुलकता है (वमन करता है); (इस अमृत को पाकर युद्धस्थल में) मरे योद्धा पुनर्जीवित होकर उठ जाते हैं । (उनके जीवित होकर पुनः युद्ध करने से) फिर (पृथ्वी) धंसने लगती है, फिर पर्वत खिसकने लगता है, फिर (शिव) हिल पड़ते हैं, फिर (चन्द्रमा) घूमता है, और फिर (अमृत) वमन करता है । इस प्रकार बार बार जीवित होते नाना प्रकार के (योद्धा) समर में देखे जाते हैं । टि०-ललइ, चलइ, खसइ, खलइ, घुमइ, वमइ, धसइ-ये सब वर्तमानकाल प्र० पु० ए० व० के रूप हैं। मुअल-< मृताः; भाववाच्य (कर्मवाच्य) भूतकालिक कृदन्त में 'ल' प्रत्यय पूर्वी हिंदी-मैथिली की विशेषता है। वस्तुतः यहाँ संस्कृत 'त+अल्' प्रत्यय का प्रयोग पाया जाता है, मृत+अल > मुअल । 'अल' वाले रूप खास तौर पर मैथिली में पाये जाते हैं तथा वहाँ भूतकालिक क्रिया के रूप में भी प्रयुक्त होते हैं। दे० वर्णरत्नाकर ६ ४९, ६ ५२। इसके कर्मवाच्य भूतकालिक रूप तु० 'भमर पुष्पोद्देशे चलल (वर्णरत्नाकर २९ ब), 'पिउल' (दे० डॉ. झाः विद्यापति (भूमिका) पृ. १६७) । 'ल' वाले कर्मवाच्य भूतकालिक कृदंत भोजपुरी में भी मिलते हैं-जहाँ इसके 'इल' रूप मिलते हैं । तु० खाइल, सुनाइल्, पिटाइल्, मराइल (दे० डॉ. तिवारी: भोजपुरी भाषा और साहित्य ६ ६२५) । जिविअ, जिवि-< *जीव्य > जीविअ > जीवि; इसी 'जीविअ-जीवि' का छन्दोनिर्वाह के कारण 'जिविअ' 'जिवि' बना दिया गया है। उट्ठए-< उत्थिताः, दिट्ठए < दृष्टाः, 'ए' कर्ताकारक ब० व० । [अथ सिखा–शिखा-छंद]. , ससिवअणि गअगमणि पअ पअ दिअ छगण पअहर सह सिक्ख । पढ पढम बि बिह लहु पअलि दिअगण सहिअ जुअल दल भणइ स सिक्ख ॥१६१॥ १६०. अहि-C. 0. महि । महि-C. O. अहि । चलइ-0. पलइ । खसइ-B. रपल, C. O. चलइ, N. पलइ । मुअल0. भल। जिवि-A.O. जिविअ । उलए-N. वुठ्ठए, O. उठ्ठए । धसइ-N. तलइ । खसइ-N. खलइ । घुमइ-0. चलइ । जिविअA. जीविअ, B. विजिअ । समस्-C. रण । १६०-C. १५८. । १६१. छगण-A. गण छ, C. अठ्ठ गण । सह-B. N. स, 0. हस । सिक्ख-N. सिख । बि बिह लहु-N. लहु विविह 1 सहिअ-A. सहिअ, B. लहिज, C. K. सहिउ, N. अहिअ । जुअल N. जअल । सिक्ख-N. सिख । Page #103 -------------------------------------------------------------------------- ________________ ७८ ] प्राकृतपैंगलम् १६१. शिखा छंद हे शशिवदने, गजगमने, जहाँ प्रत्येक चरण में पयोधर (जगण ) के साथ छः द्विज (चतुर्लघ्वात्मक मात्रिक) गण हों, (अर्थात् इस प्रकार प्रत्येक चरण में २४ + ३ = २७ वर्ण तथा २४ + ४ = २८ मात्रा हों); इस प्रकार प्रथम दल को पढ़ो फिर द्वितीय दल में आरम्भ में लघुद्वयात्मक दो गणों को स्थापित कर प्रथम दल की भाँति ही द्विजगण (छः चतुर्लघ्वात्मक गण) प्रकट हों, तथा जगण अधिक हो (अर्थात् द्वितीय दल में २४+३ वर्ण के पूर्व दो द्विलघुगण हों; इस तरह ४+२४+४=३२ मात्रा हों), वह शिखा छंद कहलाता है । इस सम्बन्ध में इतना संकेत कर दिया जाय कि सीधे साधे शब्दों में न कह कर लक्षणकार ने लक्षण का निबन्धन टेढे ढंग से किया है । हम यह कह सकते हैं कि शिखा छंद की प्रथम अर्धाली में आरम्भ में ६ चतुर्लघ्वात्मकगण तथा बाद में एक जगण (२७ वर्ण, २८ मात्रा) होता है, जब कि द्वितीय अर्धाली में ७ चतुर्लघ्वात्मक गण तथा बाद में एक जगण (३१ वर्ण, ३२ मात्रा) होता है। टिप्पणी- सह सिक्ख यहाँ 'सह' परसर्ग है, जिसका प्रयोग करण कारक के अर्थ में पाया जाता है । छन्दः सुविधा के लिए यहाँ वाक्ययोजना में विपर्यय पाया जाता है, वस्तुतः 'सिक्ख सह' होना चाहिए । अहर- पयोधर संस्कृत के हलंत शब्द म० भा० आ० में आकर अजंत हो गये हैं। इसके अनुसार संस्कृत 'पयस्' का 'पअ' होगा, इसका समस्त रूप भी इसीलिए 'पअहर' हो सकता है। वैसे म० भा० आ० में 'पयोधर' का 'पओहर' तथा अप० काल में सश्रुतिक (य- श्रुतियुक्त) रूप 'पयोहर' पाया जाता है, दे० 'पीणपओहरलग्गं दिसाणं पवसंत जलअसमअविइण्णम्' (सेतुबंध १.२४), 'मयणाहिअ मयवट्ट मणोहर चच्चिय चक्कावट्ट पयोहर' (संदेशरासक १७७) (उसका मनोहर मदनपट्ट (कामदेव के बैठने का सिंहासन, हृदय) तथा चक्राकार पयोधर (स्तन) मृगनाभि (कस्तूरी) से चर्चित थे ।) यद्यपि इस प्रकार हमें म० भा० आ० में 'पअहर' रूप नहीं मिलता तथापि इसे म० भा० आ० की व्याकरणिक प्रवृत्ति की दृष्टि से अशुद्ध नहीं कहा जा सकता। वैसे यह भी हो सकता है कि लक्षणकार ने 'पयोहर' (श्रुतिरहित रूप 'पओहर') कोही छन्दः सुविधा के लिए 'पअहर' बना दिया हो । प्रा० पैं० में 'पओहर', 'पअहर' दोनों रूपों का प्रयोग पाया जाता है । मत्त अठाइस पढमे बीए बत्तीस मत्ताइँ | [ १.१६२ अ अ अंते लहुआ सुद्धा सिक्खा विआणेहु ॥ १६२॥ [ गाहू १६२. प्रथम दल में अट्ठाइस मात्रा हों, द्वितीय दल में बत्तीस मात्रा; प्रत्येक चरण (दल) के अंत में लघु हों, उसे शुद्ध शिक्षा छंद समझो । टिप्पणी-अठाइस <अष्टाविंशति > अट्ठाइस > अठाइस । (पिशेल ने इसके अन्य म० भा० आ० रूपये दिये हैं :अट्ठावीस - अट्ठावीसा (प्राकृत), अट्ठाइस - अढाइस । ( अप० ) - दे० पिशेल $ ४४५ । प्रा० प० रा० अट्ठावीस - अट्वीस । टेसिटोरी $ ८० । जहा, फुलिअ महु भमर बहु रअणिपहु, किरण लहु अवअरु वसंत । मलअगिरि कुहर धरि पवण वह, सहव कह सुण सहि णिअल हि कंत ॥ १६३ ॥ [शिखा ] १६३. उदाहरण : मधूक (महुवे ) के वृक्ष फूल गये हैं, अनेकों भौरे ( गूंज) रहे हैं, रजनीपति चन्द्रमा की कोमल (लघु) किरणें (हैं), (सचमुच) वसंत ऋतु (पृथ्वी पर अवतीर्ण हो गया है । मलयपर्वत की गुफा का स्पर्श कर ( धारण कर) (दक्षिण) पवन बह रहा है । हे सखि सुन, प्रिय पास में नहीं है, (इसे) कैसे सहा जा सकता है (अथवा सहा जायेगा ) । टिप्पणी- फुल्लिअ - कर्मवाच्य (भाववाच्य) भूतकालिक कृदन्त का भूतकालिक क्रिया के लिये प्रयोग | अवअरु-कर्मवाच्य (भाववाच्य) भूतकालिक कृदन्त का भूत० क्रिया के रूप में प्रयोग । अवतीर्णः>*अवतरितः १६२. पढमे - A. पढमहि, B. पढम, C. N. पढमे, K. पढमो । मत्ताइँ - C. K. मत्ताइँ, A. B. N. मत्ताइ । १६३. फुलिअN. फुल्लिअ । भमर बहु - A. भमरु, N. भमरहु । लहु N. बहु O. वहु । अवअरु - C. वअरु । कुहर -0. गुहर । कह - 0. कत । सुण - K. सुणु, B. भण। णिअल हि - N. पिअल म णहि । For Private Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ १.१६४] मात्रावृत्तम् [७९ > अवअरिअ (म० भा० आ०) > अवअरिउ (अव०) > अवअरु (यह रूप 'इ' का लोप करने से बनेगा)। धरि-< धृत्वा, पूर्वकालिक कृदन्त । वह-< वहति, शुद्ध धातु का वर्तमानकालिक प्र० पु० ए० व० में प्रयोग । सहव-< सोढव्यः, भविष्यत्कालिक कर्मवाच्य कृदन्त । संस्कृत 'तव्य' का प्राकृतकालीन विकास 'अव्व' पाया जाता है (दे० पिशेल ६ ५७०) तु० हसिअव्व, होदव्व (शौ० भाग), होयव्व (अर्धमा० जैनम०) पुच्छिदव्व (शौर०), पुच्छिव्व (अर्ध०) इसी से पूर्वी हिंदी के 'ब' वाले भविष्यत् क्रिया रूपों का विकास हुआ है । तु० (१) अवधी:-'घर कैसइ पैठब मइँ छूछे' (जायसी) 'हरि आनब मइ करि निज माया (तुलसी); दे० डॉ० सक्सेना 8 ३०५ । (२) भोजपुरी:-'हम मिठाई खाइबि' । दे० डॉ० तिवारी : भोजपुरी भाषा और साहित्य $ ५३६-३७ । यह बंगाली, उड़िया तथा असमिया में 'इब' तथा कोसली और बिहारी में 'अब' है। राजस्थानी में इसका विकास दूसरे रूप में हुआ है, क्रिया के 'इन्फिनिटिव' रूप को द्योतित करने के लिए इसका प्रयोग ठीक वैसे ही होता है, जैसे हिंदी में 'ना' (बैठना, खाना, पीना) का । पश्चिमी राजस्थानी में इसका 'वो' पाया जाता है:-पढवो, जावो, खावो, पीवो आदि, जब कि. पूर्वी राजस्थानी (जैपुरी-हाडौती) में इसका 'बो' रूप है:-पढबो, जाबो, खाबो, पीबो आदि । इस संबंध में इतना संकेत कर दिया जाय कि पूर्वी राजस्थानी में खड़ी बोली हिंदी, ब्रज आदि की भाँति संस्कृत 'व' सदा 'ब' हो जाता है, जब कि पश्चिमी राजस्थानी में वह सुरक्षित है। गुजराती 'V' (पढदूं, खार्दू भी इससे संबद्ध है। कह-< कथं । सुण-< शृणुः (Vसुण+०) आज्ञा म० पु० ए० व० । निअल-< निकटे । [माला छंद] पढम चरण ससिवअणि मिअणअणि णव दिअगण पअल पुण वि तह रअण ठवहु अंतए कण्णो । पिंगल णाअ भणंता माला सेसं पि गाहस्म ॥१६४॥ १६४. माला छंदः हे शशिवदने, हे मृगनयने, जहाँ प्रथम चरण (दल) में नौ द्विजगण (चतुर्लध्वात्म क. मात्रिक गण) पड़ें, फिर वहाँ रगण (मध्यलघु वर्णिक गण) हो, तथा अंत में कर्ण (दो गुरु) हो (अर्थात् प्रथम दल में ३६+३+२=४१ वर्ण तथा ३६+४+४ =४४ मात्रा हों) शेष (अर्थात् उत्तरार्ध द्वितीय दल) गाथा छंद का उत्तरार्ध हो, उसे पिंगल नाग माला छंद कहते हैं । (माला छंद : प्रथम दल; ४१ वर्ण, ४४ मात्रा : द्वितीय दल; २७ मात्रा) टि०-ठवहु-< स्थापयत; णिजंत रूप, आज्ञा म० पु० ब० व० । पिशेल ने बताया है कि णिजंत रूपों में संस्कृत (प्रा० भा० आ०) '-अय-' का प्राकृत में-'ए' रूप पाया जाता है। दे० पिशेल ६ ५५१. इस प्रकार 'ठवेहु' रूप भी मिलता है (दे० १-१६५) तथा यही वास्तविक रूप है । भणंता-वर्तमानकालिक कृदंत रूप। (भणंत < भणन्) 'आ' या तो छंदोनिर्वाहार्थ है, अथवा इसे आदरार्थे बहुवचन माना जा सकता है। गाहस्स-< गाथायाः; लिंगव्यत्यय का निदर्शन । पढम होइ णव विप्पगण जोहल कण्ण ठवेहु । गाहा अद्धा अंत दइ माला छंद कहेहु ॥१६५॥ १६४. णव-0. णउ । दिअगण-B. दिअवण । ठवहु-A. ठव, B. ठवहि । अंतए कण्णो -0. अंतक्कण्णो । सेसं पि-B. सेसं वि, C. K. 0. सेसम्मि । १६५. णव-0. णउ । दइ-A. देइ, B. देआ। कहेहु-C. करेहु, N. कदेहु । Page #105 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् [ १.१६६ १६५. पहले नौ विप्र गण (चतुर्लघ्वात्मक गण) हों, फिर क्रम से रगण (जोहल) तथा कर्ण (दो गुरु) की स्थापना करो । गाथा छंद का आधा (उत्तरार्ध) अंत में देकर उसे माला छंद कहो । ८०] टि० - ठवेहु - णिजंत का अनुज्ञा म० पु० ब० व० रूप; दे० ठवहु (१-१६४) । कहु - अनुज्ञा म० पु० ब० व० । दइ- < दत्वा पूर्वकालिक क्रिया रूप । जहा; बरिस जल भइ घण गअण सिअल पवण मणहरण कणअपिअरि णचइ विजुरि फुल्लिआ णीवा । पत्थरवित्थरहिअला पिअला णिअलं ण आवेइ ॥ १६६॥ [ माला ] १६६. उदाहरण कोई विरहिणी सखी से कह रही है 'जल बरस रहा है, बादल आकाश में मंडरा रहे हैं, शीतल पवन मन को हरनेवाला (बह) रहा है, सोने के समान पीली बिजली नाच रही है, कदंब के फूल फूल गये हैं । पत्थर के समान विस्तृत ( एवं कठोर) हृदय वाला प्रिय निकट (ही) नहीं आता । टिप्पणी- बरस - < वर्षति भमइ < भ्रमति । गअण- गगने; अधिकरण कारक ए० व० में शुद्ध प्रातिपदिक का प्रयोग । पिअरि< पोत+र ( स्वार्थे) + ई स्त्रीलिंग = *पीतरी अप० पिअरि । भमइ - (भ्रमति), णचइ ( नृत्यति ) । विजुरि < विद्युत् > विज्जु+रि ( र स्वार्थे + स्त्रीलिंग इ); हि० बिजली, पू० राज० बीजळी, व्रज० बिजुरी प० राज० वीजळी-वीजुळी | फुल्लिआ - फुल्लिता, कर्मवाच्य भूतकालिक कृदन्त पु० ब० व० रूप । 'हिअला- 'हृदयः > •हिअओ > हिअअ+ल ('हिअल) के पदान्त 'अ' का दीर्घीकरण (राज० में इसका 'ड' स्वार्थे प्रत्ययवाला व श्रुतिक रूप पाया जाता है - ' हिवड़ो' ) । पिअला - < * प्रियल:; यहाँ भी छन्दोनिर्वाहार्थ 'पिअल' के पदान्त 'अ' को दीर्घ बना दिया गया है । आवेइ - < आयाति; (अथवा आ + एति) आएइ <आवेइ (व - श्रुतिवाला रूप) । [ चुलिआला छंदः ] चुलिआला जइ देह किमु दोहा उप्पर मत्तह पंचइ । पअ अ उप्पर संठवहु सुद्ध कुसुमगण अंतह दिज्जइ ॥ १६७ ॥ १६७. चुलियाला छन्द यदि दोहे के ऊपर (प्रत्येक अर्धाली में) पाँच मात्रा दो, प्रत्येक पद (यहाँ पद का अर्थ 'दल' या अर्धाली है) पर पाँच मात्रा स्थापित करो, दल के अन्त में शुद्ध कुसुमगण ( ISII) को दो; तो यह चुलिआला छन्द है । टिप्पणी- देह < दत्त 1 संठवहु- संस्थापयत, णिजंत अनुज्ञा म० पु० ब० व० । १६६. बरिस - A. B. C. K. वरिस, C. वरस । गणअ-. मलअ । सिअल -C. मलअ । विजुरि-B. विजुरी, C. विजुरिआ । हिला - A. हिअणा । पिअला - A. पिअला । णिअलं- A. णिअला । आवेइ - A. अवेइ । १६६ - C. १६३ | १६७. जइ - N. पइ । किमु - C. किम । उप्पर - C. N. उप्परि । मत्तह - A. B. मत्तहि । पअ पअ - C. पअ । अंतह दिज्जइ - B. अंतहि, C. अंतत हिअर, O. अंतहि ठिआ । For Private Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ १.१६८ ] दिज्जड़ - < दीयते, कर्मवाच्य । दोहा संखा संठहु उप्परि पंचइ मत्त । अप्पर बीस दुइ चुलिआला उक्खित्त ॥१६८॥ १६८. दोहे की संख्या स्थापित करो, ऊपर से पाँच मात्रा (प्रत्येक दल में) दो। इस प्रकार चुलिआला में सब कुल अठारह पर दो बीस (१८ + २x२० = ५८) मात्रा होती है । दोहे की प्रत्येक अर्धाली में १३+११ = २४ मात्रा होती हैं, समग्र छन्द में ४८ मात्रा, चुलिआला की प्रत्येक अर्धाली में २४+५ = २९ मात्रा होती है, समग्र छंद में २९x२=५८ मात्रा । जहा, मात्रावृत्तम् १६९. उदाहरण : राजा लोभी, समाज मूर्ख, पत्नी कलहकारिणी तथा सेवक धूर्त हों, तो यदि तुम सुखमय जीवन चाहते हो, तो बहुत गुणयुक्त घर होने पर भी उसे छोड़ दो । टिप्पणी-चाहसि < इच्छसि Vचाह + सि वर्तमान म० पु० ए० व० । परिहरु परिहर - अनुज्ञा म० पु० ए० व० । [ अथ सोरट्ठा छंदः ] आलुद्ध समाज खल बहु कलहारिणि सेवक धुत्त । जीवण चाहसि मुक्ख जड़ परिहरु घर जइ बहुगुणजुत्तउ ॥ १६९॥ [चुलिआला] जहा, सो सोरउ जाण, जं दोहा विपरीअ ठिअ । पअ पअ जमक वखाण, णाअराअ पिंगल कहिअ ॥ १७० ॥ १७०. सोरठा छंद : जहाँ दोहा विपरीत (उलटा ) स्थित हो, तथा प्रत्येक चरण में यमक (तुक) हो, उसे सोरठा छंद समझो, ऐसा नागराज पिंगल कहते हैं । ( दोहा :- १३ : ११, १३ : ११ । सोरठा : ११ : १३, ११ : १३ मात्रा) । टिप्पणी- सो सोरट्ठउ < तत् सौराष्ट्रं । ये दोनों कर्म कारक ए० व० में है, तथा 'जाण' के कर्म है । जाण< जानीहि । विपरीअ < विपरीतं । ठिअ स्थितं । जमक<यमकं - यह अर्धतत्सम रूप है, तद्भव रूप 'जमअ' होगा । [ ८१ वखाण व्याख्याहि-अनुज्ञा म० पु० ए० व० । णाअराअ पिंगल नागराजेन पिंगलेन; करण (कर्मवाच्य कर्ता) ए० व० । कहिअ<कथितं; कर्मवाच्य भूतकालिक कृदंत । सोमाणि पुणवंत, जासु भत्त पंडिअ तणअ । जासु घरिणि गुणवंत, सो वि पुहवि सग्गह णिलअ ॥ १७१ ॥ [ सोरठा ] १७१. उदाहरण :- वही पुण्यवान् समझा जाता है, जिसका पुत्र ( पितृ - ) भक्त तथा विद्वान् हो, जिसकी पत्नी गुणवती हो, वह पृथ्वी में भी स्वर्ग में निवास करने वाला है । टिप्पणी- माणिअ - इसको कुछ टीकाकारों ने 'मन्यते' अन्य ने 'मान्यः' का रूप माना है; मेरी समझ में यह कर्मवाच्य १६८. संखा - A.. लक्षण । अट्ठदहुप्परि - C. ° दहपरि, N. अट्ठदहुप्पइ । १६९. लुद्ध - B. लुध्ध । कलहारिणी - C. करिआरिणि । सेवक - O. सेइक । जीवण - N. जीअण। जड़ - C. जउ । परिहर - A. B. N. परिहरु । जइ - C. जइँ, O जण । १७०. सोर N. सोरठ्ठउ | जं-C. जह। विपरीअ - A. विररी, N. बिबरीअ । ठिअ - N. ढिअ । जमक - O. जमअ । कहिअ - A. N. कहइ । १७१. पुणवंत - A. पुणमंत, C. पुणअन्त । तणअ - N. तनअ । धरिणि - A. B. घरणि । गुणवंति - B. गुणमंत, O. गुणमंति । सो - A. B. से । For Private Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ ८२] प्राकृतपैंगलम् [१.१७२ भूतकालिक कृदंत का रूप है (मतः) । Vमाण+इअ (कर्मवाच्य भूत० कृदंत) माणिअ । पुहविः पृथिव्यां; पृथिवी-पुहवी> पुहवि (अप०), अधिकरण कारक ए० व० में प्रातिपदिक का प्रयोग । [अथ हाकलि छंदः] सगणा भगणा दिअगणई, मत्त चउद्दह पअ पलई । संठड् वंको विरह तहा हाकलि रूअउ एहु कहा ॥१७२॥ १७२. हाकलि छंद : जहाँ प्रत्येक चरण में क्रमशः सगण (15), भगण () तथा द्विजगण (IN), ये गण हों, तथा प्रत्येक चरण में १४ मात्रा पड़े, तथा अंत में एक गुरु स्थापित कर तब विराम हो, यह हाकलि (छंद) का स्वरूप कहा गया है। टिप्पणी-पलई < पतति-(=पलइ के 'ई' को छंद के लिये दीर्घ कर दिया है)। संठड़ < संस्थाप्य, पूर्वकालिक क्रिया । कहा-टीकाकारों ने इसे 'कह' (<कथय) का छन्दोनिर्वाहार्थ दीर्घ रूप समझा जान पड़ता है। क्या यह कर्मवाच्य भूतकालिक कृदंत का रूप नहीं माना जा सकता? (तु०-हि. 'कहा', 'उसने यह कहा') । मत्त चउद्दह पढम दल एआरह वण्णेहि ।। दुह अक्खर उत्तर दलहि हाकलि छंद कहेहि ॥१७३॥ [दोहा] १७३. जहाँ प्रथम दल में ग्यारह वर्गों के साथ चौदह मात्रा हों, उत्तर दल में दस अक्षर हों, उसे हाकलि छंद कहो। टि०-वण्णेहि-< वर्णैः, करण कारक ब० व० रूप । दलहि-< दले; अधिकरण कारक ए० व० । कहेहि-< कथय; अनुज्ञा म० पु० ए० व० । चउद्दह-< चतुर्दश । जहा, - उच्चउ छाअण विमल धरा तरुणी घरिणी विणअपरा । वित्तक पूरल मुद्दहरा वरिसा समआ सुक्खकरा ॥१७४॥ [हाकलि] १७४. उदाहरण: ऊँचे छाजन वाला विमल घर, विनयशील युवती पत्नी, धन से भरा हुआ मुद्रागृह (भाण्डार, कोशागार) तथा वर्षा समय सुखकर होते हैं। टि०-वित्तक-'क' संबंध कारक का परसर्ग है जिसकी व्याख्या भाषाशास्त्रीय शैली में 'वित्तस्य पूर्ण मुद्रागृहं' होगी । 'क' परसर्ग के लिए दे० भूमिका । पूरल-कर्मवाच्य भूतकालिक कृदंत 'ल', जो केवल भोजपुरी तथा मैथिली मे पाया जाता है। इसके लिए दे० 'मुअल' की टिप्पणी (१-१६०) । वरिसा-< वर्षा; 'इ' का आगम, । मुद्दहरा-< मुद्रागृह > *मुद्दाघर > *मुद्दाहर > मुद्दहर; इसी 'मुद्दहर' के पदांत 'अ' को छन्दोनिर्वाहार्थ दीर्घ बना १७२. रुअ-A. B. N. रुअह । एहु-C. K. एम । १७३. C. प्रतौ न प्राप्यते । दल-B. पअहि । पढम दल-0. पअ पअ । एआरह-N. एग्गारह वण्णेहि-N. वण्णोहि । छंद-A.छंदु । १७४. छाअण-B. N. छावणि, C. छावण, 0. छाएण । विमल0. निविड । घरिणी-B. घरुणी । विणअपरा-N. विणिअ । वित्तक-वित्तकं । मुद्दहरा-C. मुदहरा, N. मुंदहरा, B. मूलघरा । वरिसा-C. वरिखा । Page #108 -------------------------------------------------------------------------- ________________ १.१७५] मात्रावृत्तम् [८३ दिया गया है। [अथ मधुभारच्छंद] ___ जसु पलइ सक्ख पअहरह एक्क । चउमत्त बे वि महुभार एवि ॥१७५॥ १७५. मधुभार छंद: जिस छंद में (प्रत्येक चरण में) दो चतुर्मात्रिक पड़ें तथा अंत (शेष) में अर्थात् अंतिम चतुर्मात्रिक गण जगण (पयोधर) हो, यह मधुभार छंद है। __ कुछ टीकाकारों ने 'बे वि' के स्थान पर 'तेअ' पाठ मानकर यह अर्थ किया है-'जहाँ प्रत्येक दल (अर्धाली) के अंत में पयोधर (जगण) पड़े तथा इसके पहले तीन चतुर्मात्रिक गण हों, वह मधुभार छंद है।' इस मत के अनुसार केवल दलद्वयांत में ही जगण का अस्तित्व विहित है, चारों चरणों के अंत में नहीं । लक्षण तथा उदाहरण दोनों को देखने पर पता चलता है कि यहाँ लक्षण का निबंधन चार चरणों को ध्यान में रखकर किया गया है, दलद्वय को ध्यान में रखकर नहीं । इस बात की पुष्टि दशावधान भट्टाचार्य तथा विश्वनाथ पंचानन की टीका से होती है, यद्यपि वंशीधर तथा लक्ष्मीनाथ भट्ट दूसरे मत से सहमत हैं। वाणीभूषण नामक संस्कृत ग्रन्थ में भी इसका लक्षण चार चरण मानकर ही निबद्ध किया गया है। वैसे वाणीभूषण के ग्रन्थकार ने मधुभार छंद के प्रत्येक चरण में प्रथम चतुर्मात्रिक के भी गण का नियम बना दिया है कि वह 'सगण' हो, इस प्रकार उसके मत से वहाँ पहले सगण फिर जगण होना चाहिए । सगणं निधाय, जगणं विधाय । श्रुति सौख्यधाम, मधुभार नाम ॥ (लक्ष्मीनाथ भट्ट की टीका में उद्धृत; काव्यमाला संस्करण पृ. ८२) सक्ख<शेषे । यह तद्भव रूप न होकर अर्धतत्सम रूप है। संस्कृत 'ष' का उच्चारण 'ख' पाया जाता है। इस तरह 'शेष' का उच्चारण 'सेख' होगा । यही 'सेख' छन्दोनिर्वाहार्थ द्वित्व करने पर 'सक्ख' बनेगा, जिसके अधिकरण ए० व० में प्रातिपदिक रूप का प्रयोग पाया जाता है। इसका तद्भव रूप 'सेस' होगा । पअहरह पयोधरः । एवि < एतत् । जहा, जसु चंद सीस पिंधणह दीस । सो संभु एउ तुह सुब्भ देउ ॥१७६॥ [मधुभार] १७६. उदाहरण:जिनके सिर पर चंद्रमा है, तथा जिनके वस्त्र दिशायें हैं, वह शंभु तुम्हें कल्याण प्रदान करें। टिप्पणी-सीस<शीर्षे । पिंधणह < पिधानं । पिंधण' शब्द अर्धतत्सम है, क्योंकि तद्भव रूप होने पर मध्यम 'ध' का 'ह' होना आवश्यक था, इस तरह तद्भव रूप "*पिहाण" होता । यहाँ 'पि' के ऊपर जो अनुस्वार पाया जाता है, वह संभवतः 'न' का प्रभाव है। साथ ही इसमें 'धा' के 'आ' का ह्रस्वीकरण भी पाया जाता है। संभवत: इसीके कारण मात्रिक भार को कायम रखने के लिए अनुस्वार का प्रयोग हुआ हो । दीस < दिशा दिसा >अप० दिस । 'दि' के 'इ' का दीर्धीकरण छन्दोनिर्वाहार्थ पाया जाता है। अप० में इसका 'दिस' रूप मिलता है। दे० पिशेल : मातेरियाल्येन ३२ ।। तुहरतुभ्यं-मध्यम पुरुष सर्वनाम शब्द का सम्प्रदान-संबंध कारक ए० व० का रूप । १७५. पलइ-B. पलई । सक्ख-A.C. सेख । पअहरह-M. पअहर, A. पअहरअ, B. पओहर । बे वि-B. तीअ, N. तेअ। १७६. पिंघणह-B. पिंघण । एउ-N. एस । सुब्भ-C. सुक्खु, K. सुभ्भ । 0. सुक्ख । Page #109 -------------------------------------------------------------------------- ________________ ८४] प्राकृतपैंगलम् [१.१७७ [अथ आभीरच्छंदः] गारह मत्त करीज अंत पओहर दीज। एहु सुछंद अहीर जंपइ पिंगल वीर ॥१७७॥ १७७. आभीर छंद : प्रत्येक चरण में ग्यारह मात्रा की जायँ, अंत में पयोधर (जगण) दिया जाय, यह आभीर छंद है, ऐसा धैर्यशाली पिंगल कहते हैं। टिप्पणी-ग्यारह < एकादश > एक्कारस-*एक्कारह > एग्गारह (गलं १-७७, ७८) > इगारह (प्रा० पैं. 'इग्गारह' छन्दोनिर्वाहार्थ) > गारह । करीज, दीज-मूल रूप करीजे, दीजे, (क्रियते, दीयते) हैं। ये कर्मवाच्य के रूप हैं । करिज्जइ > करीजइ > करीजे-करीज, दिज्जइ > दीजइ > दीजे-दीज । जंपड़ < जल्पति । सं० 'जल्प' में 'ल' के स्थान पर 'म' का परिवर्तन प्राकृत में ही पाया जाता है । दे०'जल्पेर्लोमः । प्राकृतप्रकाश ८-२४ । जल्प व्यक्तायां वाचि अस्य धातोर्लकारस्य मकारो भवति । 'जम्पइ' । किंतु यह मत भाषावैज्ञानिक सरणि का संकेत नहीं करता । संभवतः 'जल्पइ' का पहले *जप्पइ रूप बना होगा, बाद में इसमें अनुस्वार आया होगा । अतः हम इस क्रम की कल्पना कर सकते हैं :-'जल्पइ' > *जप्पइ > जम्पइ । जहा, सुंदरि गुज्जरि णारि लोअण दीह विसारि । पीण पओहरभार लोलइ मोत्तिअहार ॥१७८॥ (अहीर) १७८. उदाहरण (यह) सुन्दरी गुर्जरी नारी (है) (इसके) नेत्र दीर्घ एवं विस्तृत (लंबे लंबे) (है), (इसके) पुष्ट पयोधर भार पर मोती का हार हिल रहा है । टिप्पणी-'भार-< 'भारे, अधिकरण ए० व० । लोलड़-< लोलते, वर्तमान प्र० पु० ए० व०; मोत्तिअहस-< मौक्तिकहारः । [अथ दण्डकच्छंदः] कुंतअरु धणुद्धरु हअवरु छक्कलु बि बि पाइक्क दले, बत्तीसह मत्तह पअ सुपसिद्धउ जाणह बुहअण हिअअतले । सउबीस अठग्गल कल संपुण्णउ रूअउ फणि भासिअ भुअणे, दंडअल णिरुत्तउ गुरु संजुत्तउ पिंगल अं जंपंत मणे ॥१७९॥ १७९. दण्डकल छंद: जिस छन्द के प्रत्येक चरण में पहले कुंतधर, धनुर्धर, हयवर तथा गजवर (चारों चतुर्मात्रिक गण के नाम हैं) अर्थात् चार चतुर्मात्रिक गण हों, फिर एक षट्कल गण हो तथा दो पदाति (चतुर्मात्रिक गण) हों, जिनके अन्त में एक गुरु हो, तथा चरण में बत्तीस मात्रा हो, (वह प्रसिद्ध छन्द दंडकल हैं), हे बुधजनो, तुम इसे हृदयतल में जानों; इसके सम्पूर्ण रूप में आठ अधिक एक सौ बीस (अर्थात् एक सौ अट्ठाइस) मात्रा होती है, ऐसा फणिराज पिंगल ने संसार में कहा है। यह छंद दंडकल कहलाता है, ऐसा पिंगलशास्त्र के वेत्ता (अथवा पिंगल आचार्य) मन में कहते हैं। १७७. गारह-0. रुद्दह । एहु-B. एह । सुछंद-A. सुछंदु । अहीर-A. अहिर । १७८. गुज्जस्-िB. गुज्जर । लोलइ-B. लोलिअ, C.O. लूलइ । १७९. पाइक्क-N. पाएक्क । पअ सुपसिद्ध-N. पअसु पसिद्धह । हिअअतले-0. हिअअरए । अठग्गल-B. अट्ठग्गल, N. सउवीहट्टग्गल । संपुण्णउ रूअ-N. संपुणउ रूप । अं-N. णाअ । जंपंत-N. जपतं । Page #110 -------------------------------------------------------------------------- ________________ १.१८०] मात्रावृत्तम् [८५ (दण्डकल में प्रत्येक चरण में ३२ मात्रा होती हैं, कुल छन्द में ३२४४=१२८ मात्रा, प्रत्येक चरण के अन्त में गुरु होता है।) टिप्पणी-जाणह-जानीत, अनुज्ञा म० पु० ब० व० । सऊ< शतं, [सअ (म०), सय (अर्धमा०), सद (शौ०), शद (माग०) दे० पिशेल $ ४४८] | 'सउ' अपभ्रंश रूप है-शतं > सअ> सउ । (हि० सौ, राज० सो)-'पिंगल बोलावा दिया सोहड़ सो असवार' (ढोला मारू दोहा ५९७)। भासिअ-< भाषितं (रूपं का विशेषण) कर्मवाच्य भूतकालिक कृदन्त रूप । जंपंत-< जल्पन् (अस्ति) वर्तमानकालिक क्रिया के लिए वर्तमानकालिक कृदन्त का प्रयोग । मणे-< मनसि, संस्कृत 'मनस्' का म० भा० आ० में अजंत रूप हो जाता है । यह अधिकरण ए० व० का जहा, राअह भग्गंता दिअ लग्गंता परिहरि हअ गअ घर घरिणी, लोरहिँ भरु सरवरु पअ परु परिकरु लोट्टइ पिट्टइ तणु धरणी । पुणु उट्ठइ संभलि कर दंतंगुलि बाल तणअ कर जमल करे, कासीसर राआ णेहलु काआ करु माआ पुणु थप्पि धरे ॥१८०॥ [दंडकल] १८०. उदाहरण अपने हाथी, घोड़े, घर और पत्नी को छोड़कर राजा लोग भगकर दिशाओं में लग गये हैं। उनके आँसुओ से सरोवर भर गये हैं। उनकी स्त्रियाँ पैरों पर गिर गिर कर पृथ्वी पर लोट रही हैं तथा अपना शरीर पीट रही हैं। फिर सँभल कर हाथ की अंगुलि को दाँत में लेकर, अपने छोटे पुत्र से (प्रणामार्थ) हाथ की अंजलि बँधा रही है । स्नेहशील काशीश्वर राजा ने दया (माया) करके (उन राजाओं को) फिर से (राज्य में) स्थापित कर दिया । टिप्पणी-राअह-< राजानः; 'ह' अप० में कर्ताकारक ब० व० में भी पाया जाता हैं, वैसे मूलतः यह सम्बन्ध कारक ए० व० का सुप् प्रत्यय है। भग्गंता, लग्गंता-वर्तमानकालिक कृदंत के ब० व० रूप । दिअ-< दिक् > दिअ (=दिशासुः दिक्षु) यह अधिकरण के अर्थ में है, जहाँ शुद्ध प्रातिपदिक का प्रयोग पाया जाता है। परिहरि-< परिहत्य > परिहरिअ > परिहरि, पूर्वकालिक रूप । लारहि-'हिँ' करण कारक ब० व० का प्रत्यय । 'लोर' (अश्रु) देशी शब्द है । भरु-< भृताः (भृतः), परु < पतितः ये दोनों कर्मवाच्य भूतकालिक कृदन्त के रूप हैं : दे० भूमिका । लोट्टइ-< लुटति (हि० लोटना, राज० लोटबो) । पिट्टइ-(ताडयति) Vपिट्ट देशी धातु है । (हि० पीटना, रा० पीटबो) । उद्यइ-< उत्तिष्ठति । संभलि कस्-अधिकांश टीकाकारों ने' 'कर' का सम्बन्ध 'दत्तंगुलि' के साथ जोड़ कर 'कृतदत्तांगुलि' अर्थ किया है । दो टीकाकारों ने 'कर' को 'कृत्वा' का रूप माना है। क्या 'संभलि कर' संस्कृत 'संभाल्य कृत्वा' का रूप तो नहीं है ? यदि ऐसा हो तो इसे हि० 'सँभल कर' या 'सँभल के' का पूर्वरूप माना जा सकता है, जहाँ पूर्वकालिक क्रियारूपों में किसी भी क्रिया के साथ 'कर' या 'के' का प्रयोग भी पाया जाता है, जो स्वयं भी पूर्वकालिक क्रियारूप है। हलुकाया-< स्नेहलकायः । १८०. भग्गंता-A. भग्गंजा । दिअ-C. K. O. दिग । लोरहिँ-B. लोरभि, C. रोलह, K. लोरहि, N. लोरहि, 0. णोरहि । सरवरु-0. सरअरु । पअ परु परिकरु-N. रुअइ अरु अवरु । पुणु-A. पुणि, B. पुण । “दंतंगुलि -N. दत्तगुलि । तणअN. तनय । जमल-C. जवल, ०. कमल । कासीसर-A. कासीसरु । करु-N. कर । णेहलु-C. णेह । Page #111 -------------------------------------------------------------------------- ________________ ८६] प्राकृतपैंगलम् [१.१८१ करु-< कृत्वा । माआ-< मायां (दयां) 'दया' के अर्थ में 'माआ' का प्रयोग महत्त्वपूर्ण है। इसका 'मया' रूप परवर्ती हिन्दी में द्रष्टव्य है। थप्पि-< स्थापयित्वा, पूर्वकालिक रूप । धरे-< धृताः; खड़ी बोली हि० में ब० व० में आकारांत शब्दों का 'ए' होता है-'धरा'-धरे; इसका बीज यहाँ देखा जा सकता है। सिर देह चउ मत्त, लहु एक्क कर अंत । कुंतक्क तसु मज्झ, दीपक्क सो बुज्झ ॥१८१॥ १८१. दीपक छंदः सिर पर (आरंभ में) चार मात्रा दो, चरण के अंत में एक लघु करो। उनके बीच में एक कुंत (पंचमात्रिक गण) की रचना करो । इसे दीपक समझो । टिप्पणी-देह, कर, बुज्झ, आज्ञा म० पु० ए० व० । कुंतक्थ-कुंत+एक्क। जहा, जसु हत्थ करवाल विप्पक्खकुलकाल । सिर सोह वर छत्त संपुण्णससिमत्त ॥१८२॥ [दीपक] १८२. उदाहरण: जिस (राजा) के हाथ में खड्ग (सुशोभित) है, जो विपक्ष के कुल का काल है; और जिसके सिर पर पूर्ण चंद्रमा के समान श्रेष्ठ छत्र शोभित हो रहा है। टिप्पणी-विप्पक्ख<विपक्ष, छंदोनिर्वाह के लिए 'प' का द्वित्व । सोह-शोभते, वर्तमानकालिक क्रिया प्र० पु० ए० व० । "ससिमत्त < "शशिमत् । 'मत्त' अर्धतत्सम रूप है, जिस पर संस्कृत 'मत्' का प्रभाव है, इसी 'मत्' के 'त' को द्वित्व बनाकर 'मत्त' बना है। [अथ सिंहावलोकच्छंदः] गण विप्प सगण धरि पअह पअं, भण सिंहअलोअण छंद वरं । गुणि गण मण बुज्झहु णाअ भणा, णहि जगणु ण भगणु ण कण्ण गणा ॥१८३॥ १८३. सिंहावलोक छंदः चरण चरण में विप्रगण (चतुष्कल सर्वलघु) तथा सगण धर कर (सोलह मात्रा की स्थापना कर) इसे श्रेष्ठ सिंहावलोक छंद कहो । गणों को समझ कर (गिनकर) (अथवा हे गुणी जनो, तुम) मन में समझ लो । नाग (पिंगल) कहते हैं कि इस छंद के चरण में जगण, भगण या कर्ण (द्विगुरु चतुष्कल) कभी न हों । टिप्पणी-पअह पअं< पदे पदे । 'ह' मूलत: संबंध का चिह्न है, जो अवहट्ठ में अन्यत्र भी मिलता है । 'पअं' को प्रातिपदिक 'पअ' का रूप मानना होगा, जिसे छंदोनिर्वाहार्थ सानुस्वार बना दिया है। बुज्झहु - बुध्यध्वम्, अनुज्ञा म० पु० ब० व० । १८१. देह-N. देहू । कस्-A. करु । कुंतक्क-C. कुंतक्क । मज्झ-C. अंत । सो-A.O. सोइ, B. सउ । बुज्झ-C. वुज्झ । १८१-C. १७७ । १८२. करवाल-B. करवालु । विप्पक्खकुल -A. N. विप्पक्खं, B. विपक्ख', C. विप्पसंकुल', K. बीपक्ख । सोह-C. सेअ । ससिमत्त-B. N. °वत्त-0. 'सेत्त । १८२ C. १७८ । १८३. विप्प सगण-B. विप्प गण । पअह पअं-N. मत्तक। भण-B. भणु । सिंहअलोअण-A.C. K. सिंहअलोअण, N. सिंघवलोअणु । B. सिंहअलोवह । छंद वरंN. छंदु धुआं । णहि-A. जसुण, C. ण । कण्ण-A. कण । Page #112 -------------------------------------------------------------------------- ________________ १. १८४] मात्रावृत्तम् विप्प सगण पअ बे वि गण अंत विसज्जहि हार । पच्छा हेरि कइत करु सोलह कल पत्थर ॥ १८४ ॥ [अथ दीपकच्छंद: ] १८४. प्रत्येक चरण में सर्वलघु चतुष्कल (विप्रगण ) तथा अंतगुरु चतुष्कल (सगण ) - ये दो ही तरह के गण हों - तथा अंत में गुरु (हार) की रचना करो। फिर सोलह मात्रा के प्रस्तार को ढूँढ़ कर कविता करो । टिप्पणी-विसज्जहि ८ विसर्जय, आज्ञा म० पु० ए० व० । [ ८७ हेरि (निरीक्ष्य) - 'ढूँढ कर' पूर्वकालिक क्रिया रूप । यह देशी धातु है । इस धातु का प्रयोग राजस्थानी में आज भी पाया जाता है; पू० राज० 'हेरबो' (ढूंढ़ना) । जहा, हणु उज्जर गुज्जर राअबलं, दल दलिअ चलिअ मरहट्ठबलं । बल मोलिअ मालवराअकुला, कुल उज्जल कलचुलि कण्ण फुला ॥१८५॥ [ सिंहावलोक] १८५. उदाहरण जिसने उज्ज्वल (यशस्वी) गुर्जरराज की सेना को मार दिया, मरहठों की सेना को अपनी सेना से दल दिया और भगा दिया, तथा मालवराज के कुल को बल से उखाड़ फेंका, वह उज्ज्वल कुलवाला कलचुरि प्रकाशित हो रहा है । टिप्पणी-हणु-- हतं, कर्मवाच्य भूतकालिक कृदन्त रूप । दल दलिअ - दलेन दलितं । बल मोलिअ - बलेन मोटितं ( मर्दितं ) । कुल उज्जल - इसकी व्याख्या या तो (१) कुलेन उज्ज्वलः हो सकती है, या (२) उज्ज्वलकुलः । टीकाकारों ने प्रायः द्वितीय व्याख्या की है तथा इसे बहुव्रीहि समास माना है । प्राकृत अप० में समास में पूर्वनिपात के नियम की पाबंदी नहीं की जाती । इसी को प्राकृत वैयाकरणों ने 'समासे पूर्वनिपातानियमः' के द्वारा संकेतित किया है । फुला - स्फुरति वस्तुतः यह शुद्ध धातु रूप / फुल शब्द है, जिसका प्रयोग यहाँ वर्तमानकालिक प्र० पु० ए० व० के लिए किया गया है । इसी को छन्दोनिर्वाहार्थ 'फुला' बना दिया गया है । [अथ प्लवंगमच्छन्दः ] जत्थ पढम छ मत्त पअप्पअ दिज्जए, पंचमत्त चउमत्त गणा हि किज्जए । संभल अंत लहू गुरु ऐक्कक चाहए, मुद्धि पअंगम छंद विअक्खण सोहए ॥१८६॥ १८६. उदाहरण जहाँ प्रत्येक चरण में पहले छः मात्रा (षट्कल) दी जायँ, पंचमात्र या चतुर्मात्र गण नहीं किया जाय, तथा पद के अन्त में सँभलकर (स्मरण करके) एक लघु तथा गुरु चाहें; हे मुग्धे, यह प्लवंगम छन्द चतुर सहृदयों को मोहित करता है । टिप्पणी- दिज्जए - (दीयते) किज्जए (क्रियते), कर्मवाच्य क्रिया के रूप । वैसे ये आत्मनेपदी रूप हैं, किन्तु प्रा० पैं० की अवहट्ट में आत्मनेपदी रूपों की उपलब्धि एक समस्या है। आत्मनेपदी रूप केवल दो तीन स्थानों पर ही मिलते हैं, तथा इनका प्रयोग छन्दोनिर्वाहार्थ हुआ है। इनका प्रयोग वहीं पाया जाता है, जहाँ पद के अन्त में 15 की आवश्यकता है । अन्तिम ध्वनि को गुरु बनाने के लिए तथा संस्कृत की नकल करने के लिए इन आत्मनेपदी रूपों का प्रयोग हुआ जान पड़ता है। ठीक यही बात इसी के 'चाहए', 'सोहए' के विषय में भी कही जा सकती है । १८४. C. प्रतौ न प्राप्यते । करु-B. करि । कल - B. करु । १८५. उज्जर - B. उज्जल । गुज्जर - B. गुज्जल। राअबलं -0. राउदलं । बलं - B. कुलं । दल-C. दर । चलिअ - C. वलिअ । मरहट्ठ- मरहठ्ठ । बल-C. बला, O. बले । मोलिअ - B. मोडिअ। 'मालव – O. माल । उज्जल - B. तज्जल । कलचुलि - C. कणचुरि । फुला - A. फुरा । १८६. पअप्पअ - C. पअंपअ । दिज्जएB. NO. दीसए । णहि B. अहि । किज्जए - A. दिज्जिए। संभलि - C. सव्व । एहू- B. C. लहु A. लह। गुरु- B. गुरु । एक्कक - B. N. एक्क, C. छइ रेहए । विअक्खण-C. विअख्खण । सोहए - N. मोहए । For Private Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ ८८] प्राकृतपैंगलम् [१.१८७ एक्कक-2 एकैकः; विअक्खण < विचक्षणान्, कर्म कारक ब० व० । पअ पअ आइहि गुरुआ पिंगल पभणेइ सअल णिब्भंती । छंद पवंगम दिट्ठो मत्ताणं एकबीसंती ॥१८७॥ [गाहा] १८७. समस्त (शास्त्रों में) निर्धांत पिंगल कहते हैं कि जहाँ प्रत्येक चरण में आरम्भ में गुरु हो तथा इक्कीस मात्रा हो, वह प्लवंगम छन्द देखा गया है (होता है)। टिo-मत्ताणं-मत्ताणं मात्राणां; संबंधकारक ब० व० । एकबीसंतो-2 एकविंशति । तिक्कलु चउकल पंचकल तिअ गण दूर करेहु । छक्कलु तिण्णि पलंत जेहि लहु गुरु अंत मुणेहु ॥१८७क। [दोहा) १८७ क. त्रिकल, चतुष्कल तथा पंचकल इन तीन गणों को दूर करो, जहाँ तीन षट्कल पड़ें तथा अन्त में लघु एवं गुरु समझो। (प्लवंगम=३ षट्कल-लघु+गुरु=१८+१+२=२१ मात्रा) जहा, णच्चइ चंचल विज्जुलिआ सहि जाणए, मम्मह खग्ग किणीसइ जलहरसाणए । फुल्ल कलंबअ अंबर डंबर दीसए, पाउस पाउ घणाघण सुमुहि वरीसए ॥१८८॥ [प्लवंगम] १८८. उदाहरण हे सखि, चंचल बिजली चमक रही है, ऐसा जान पड़ता है मानो कामदेव बादल के शाण पर खड्ग को तीक्ष्ण बना रहा है । कदंब फूल गये हैं, (आकाश में) बादल घुमड़े हुए दिखाई दे रहे हैं । हे सुमुखि, वर्षाकाल आ गया है, बादल बरस रहा है। टिप्पणी-जाणए-(ज्ञायते), दीसए (दृश्यते), वरसए (*वर्षते वर्षति)। ये तीनों आत्मनेपदी रूप है। इनका प्रयोग छन्दोनिर्वाहार्थ हुआ है। फुल्ल-कर्मवाच्य-भाववाच्य भूतकालिक कृदन्त रूप । कअंबअ-< कदंबका; कर्ताकारक ब० व० । पाऊ< प्राप्तः (प्रावृट् प्राप्ता), कर्मवाच्य भाववाच्य भूतकालिक कृदंत रूप । [अथ लीलावतीच्छंदः] गुरु लहु णहि णिम्म णिम्म णहि अक्खर पलइ पओहर विसम समं, जहि कहुँ णहि णिम्मह तरल तुरअ जिमि परस विदिस दिस अगमगमं । गण पंच चउक्कल पलइ णिरंतर अंत सगण धुअ कंत गणं, परिचलइ सुपरि परि लील लिलावइ कल बत्तीस विसामकरं ॥१८९॥ १८७. पभणेइ-B. भणइ । णिब्भंति-A. णिम्भति, B. णिभंता, C. K. णिम्भंती, N. णिभंता । १८७ क. केवलं A.C. प्रतिद्वये K. संस्करणे च प्राप्यते । तिक्कलु-C. तिकल । चउकल-C. चउक्कल । छक्कलु-C. छकल। पलंत-C. पल अंत । जेहि-C. प्रतौ लुप्तं वर्तते । गुरु-C. गुरुआ । मुणेहु-A. मुणेह । 0. न प्राप्यते । १८८. विज्जुलिआ-A. विज्जुलिओ, 0. विज्जुलआ । मम्मह-A.C.O. वम्मह, N. मम्भह । किणीसइ-B. कणीसइ, C. किणीसइ, 0. कीणीसइ । N. "खग्गकिणी सइ । फुल्लA.C. फुल्ल । कलंबअ-A. कदम्बअ, B. कलंबअ, C. कदंव कि (A. प्रतौ तृतीय चतुर्थपंक्त्योर्विपर्यास: दृश्यते) पाऊ-C. समअ, 0. आउ। १८८-C. १८४ । १८९. णहि णिम्म-O. णिम्म णहि । कहु-N. कहू । णिम्मह-C. N. णिम्म । तुरअ-B. तुरग, C. तुरआ । जिमि-A. जिम । दिस-A. दिसि । गमं-A. त्रयं । कंत-C. N. कण्ण । गणं-B. गुणं । सुपरि परि लील-N. सुपरिलील । लिलावइ-B. लीलावइ, C. णिलावइ । कल-0. पअ । बत्तीस-N. वतीसु । विसाम करं-A. विसामकरे B. वीसामकरं । १८९-C. १८५ । Page #114 -------------------------------------------------------------------------- ________________ १.१९०] मात्रावृत्तम् [८९ १८९. लीलावती छंद: जिस छन्द में गुरु-लघु का कोई नियम न हो, न अक्षरों का ही नियम हो, जहाँ विषम तथा सम चरणों में पयोधर (जगण) पड़े, जहाँ कोई भी नियम (बंधन) न हो, तथा (यह छन्द वैसे ही है) जैसे चंचल तुरग दिशाओं और विदिशाओं में अगम्य और गम्य स्थल पर घूमता है; जहाँ पाँच चतुष्कल गण एक साथ (निरन्तर) पड़ें तथा अन्त में सुन्दर गण सगण हो; जो छंद अपनी लीला से सर्वत्र चलता है, तथा बत्तीस मात्रा पर विश्राम करता है (अर्थात् जहाँ प्रत्येक चरण में बत्तीस मात्रा होती हैं), वह लीलावती छंद है। टिप्पणी-णिम्म-< नियमः > णिअम > णिम्म–'अ' वाले अक्षर का लोप तथा 'म्म' में छन्दोनिर्वाहार्य द्वित्व है। समं, गर्म, गणं, करं-में छन्दोनिर्वाहार्थ अनुस्वार का प्रयोग किया गया है। कहुँ-< क्वापि । पसर < प्रसरति, वर्तमानकालिक प्र० पु० ए० व० (पसरइ > पसर) । जहा, घर लग्गइ अग्गि जलइ धह धह कइ दिग मग णहपह अणल भरे, सव दीस पसरि पाइक्क लुलइ धणि थणहर जहण दिआव करे । भअ लुक्किअ थक्किअ वइरि तरुणिजण भइरव भेरिअ सद्द पले, महि लाट्टइ पट्टइ रिउसिर टुट्टइ जक्खण वीर हमीर चले ॥१९०॥ [लीलावती] १९०. उदाहरण जिस समय वीर हमीर युद्ध यात्रा के लिए रवाना हुआ है (चला है), उस समय (शत्रु राजाओं के) घरों में आग लग गई है, वह धू-धू करके जलती है तथा दिशाओं का मार्ग और आकाशपथ आग से भर गया है; उसकी पदाति सेना सब ओर फैल गई है तथा उसके डर से भगती (लोटती) धनियों (रिपुरमणियों-धन्याओं) का स्तनभार जघन को टुकड़े टुकड़े (द्विधा) कर रहा है; वैरियों की तरुणियाँ भय से (वन में घूमती) थककर छिप गई हैं; भेरी का भैरव शब्द (सुनाई) पड़ रहा है; (शत्रु राजा भी) पृथ्वी पर गिरते हैं, सिर को पीटते हैं तथा उनके सिर टूट रहे हैं । टि०-दिआव करे-< द्विधा करोति ।। भरे-< भृतः; कर्मवाच्य भूतकालिक कृदंत रूप, (ब० व० रूप हि० भरे)। करे-< करोति; वर्तमानकालिक प्र० पु० ए० व० (करोति < *करति < करइ < करे) । वइरि-< वैरि (प्रा० भा० आ० ऐ > म० भा० आ 'अई') "दैत्यादिषु अइ" (प्रा० प्र० १.३६) । भइरव-2 भैरव (प्रा० भा० आ० ऐ >म० भा० आ "अइ")। पले-< पतिताः (Vपल+इ; पलिअ > पला (हि० पड़ा) का ब० व० (हि० पड़े) । चले-< चलिताः; (/चल+इ; चला का ब० व० तिर्यक् रूप चले) । [अथ हरिगीता छंदः] . गण चारि पंचक्कल ठविज्जसु बीअ ठामहि छक्कलो, ___पअ पअह अंतहि गुरु करिज्जसु वण्णणेण सुसव्वलो । १९०. घर-A. तव, B. सव । लग्गइ-A. अरिघर, B. रिउवर । अग्गि-A. लगि । जलइ-B. लगइ, N. ज्जलइ । धह धहC. दह दिह । दिग... पह-N. णह पह दिगमग । दीस-B. N. देस, C. दिस । पसरि-C. पसरिअ । पाइक्क-N. पाईक्क । लुलइ-A. N. लुरइ । धणि-C. धण । दिआव-0. देखाउ । थण...करे-A. N. थण...दुहाव करे, C. पुण थण जुघण आव करे। भअ-0. भए । लुक्किअ थक्किअ-C. चक्किअ लुक्किअ । वइसि-A. B. N. वैरि । तरुणिजण-B. "गण, N. तरणिगण । भइरव-A. N. भेरव, B. भैरव, K. भइरब, O. भइरउ । भेरिअ-C. भेरी । पले-0. परे । लाटइ-B. N. लुट्टइ। रि-N. रउ । सिर-B. दिह । टुइ-N. तुट्टइ । जक्ख ण-A. जख, C. जं खण, ०. जखणे । हमीर-0. हंवीर । १९०-C. १८६ । Page #115 -------------------------------------------------------------------------- ________________ ९०] प्राकृतपैंगलम् [१.१९१ दह चारि दुक्कइ दहदु माणहु मत्त ठाइस पाअओ, ___ हरिगीअ छंद पसिद्ध जाणहु पिंगलेण पआसिओ ॥१९१॥ १९१. हरिगीता छंदः प्रत्येक चरण में पहले चार पंचकलों (पंचमात्रिक गणों) की स्थापना करो, दूसरे स्थान पर षट्कल (दो), चरण के अंत में गुरु करो, (यह छंद) वर्णन से सुसबल (अत्यधिक समीचीन) (है)-दस, चार, दो, दस, दो इस तरह कुल मात्रा अट्ठाइस होती है। इस प्रसिद्ध छंद को हरिगीता जानो, इसे पिंगल ने प्रकाशित किया है। टि०-ठविज्जसु-(< स्थापयेत), करिज्जसु (< कुर्यात); विधि प्रकार के म० पु० ब० व० रूप । ठाइस-2 अष्टाविंशति [दे० अठाइस (१.१६२)]; 'अठाइस' के पदादि 'अ' का लोप कर 'ठाइस' रूप बना है। पआसिओ-< प्रकाशितः । बीए छक्कलु ठावि कहु चारि पंचक्कल देहु । बारह उत्तर मत्त सउ माणसु अंग ठवेहु ॥१९२॥ १९२. दूसरे स्थान पर षट्कल कहो; चार पंचकल दो; (संपूर्ण छंद में) बारह उत्तर सौ (एक सौ बारह) मात्रा तथा अंत में गुरु (मानस) की स्थापना करो, (यह हरिगीता छंद है)। टिo-ठावि र स्थाने: यही एक स्थान ऐसा कहा जा सकता है, जहाँ सानुनासिक 'व' की स्थिति मानी जा सकती है। इसे 'ठावि' (ठावें + इ, अधिकरण ए० व० का चिह्न) मानना होगा। राजस्थानी तथा व्रजभाषा में यह शब्द 'ठावं' के रूप में विद्यमान है। जहा, गअ गअहि ढुक्किअ तरणि लुक्किअ तुरअ तुरअहि जुज्झिआ, रह रहहि मीलिअ धरणि पीडिअ अप्प पर णहि बुज्झिआ । बल मिलिअ आइअ पत्ति धाइउ कंप गिरिवरसीहरा, उच्छलइ साअर दीण काअर वइर वड्डिअ दीहरा ॥१९३॥ [हरिगीता] १९३. उदाहरण : कोई कवि युद्ध का वर्णन कर रहा है। हाथी हाथियों से भिड़ गये; (सेना के पैरों से उड़ी धूल से) सूर्य छिप गया; घोड़े घोड़ों से जूझ गये; रथ रथों से मिले, (सेना के भार से) पृथ्वी पीड़ित हुई; और अपने पराये का भान जाता रहा; दोनों सेनाएँ आकर मिलीं, पैदल दौड़ने लगे; पर्वतों के शिखर काँपते हैं, समुद्र उछलता है, कायर लोग दीन हो गये हैं ओर वैर अत्यधिक (दीर्घ) बढ़ गया है । टिप्पणी-गअहि, तुरअहि, रहहि-ये तीनों करण कारण ब० व० के रूप हैं । ढुक्किा-(ढौकिताः), लुक्किअ (आच्छन्नः, Vलुक्क देशी धातु), जुज्झिआ-(Vजुज्झ+इअ जुझिअ; दीर्धीकरण की प्रवृत्ति अथवा ब० व० का रूप) । १९१. पंचक्कल-A. C. पंचक्कल, B. पंचकलु । बीअ-A. विअ । ठामहि-N. ठाअहि । अंतहि-C. अन्तह । करिज्जसु-C. करज्जसु । सुसव्वलो-C. सुसद्धलो । दुक्इ-C. तक्कइ । दहदु-N दहहु । मत्त ठाइस-A.C. मत अठ्ठाईस ओ, N. मत्त अठइस । पाअओ-N. पाअ भो । जाणहु-C. माणहु, N. जागहुं । पिंगलेण-0. पिंगलेन । पआसिओ-A. पआसि; C. बखाणिओ, 0. पखाणिओ। १९२. बीए-B. बिअ ठाइ । छक्कलु-C. छक्कल । ठावि-A. एक्क, B. N. एक । पंचक्कल-B. पंचकलु । उत्तर0. उप्पर । माणसु-C. माणस । अंत ठवेहु-C. अंतह वेहु । १९३. ढुक्किअ-C. लुक्किअ। लुक्किअ-N. लुक्खिअ । जुज्झिआB. जुज्जि, N. जुड्डिआ, C. जुझ्झिआ । पीडिअ-C. K. पीलिअ । मिलिअ-B. भिलिअ । आइअ-A. B. आएउ । धाइज N. धाइउ, A. धाएउ, B. धावउ । C. K. जाइउ । कंप-N. कंपि । उच्छलइ-C. उछलइ, A. उच्चलिअ, N. उच्छरइ । दीणB. दिण, N. दीण्ण । वइस्-A. वैर, B. वैरि । वड्डिअ-B. वडिअ, C. वढुिअ, K. बट्ठिअ । दीहरा-A. दीहरो । १९३-C. १८९. Page #116 -------------------------------------------------------------------------- ________________ १.१९४] मात्रावृत्तम् [९१ मीलिअ-यह वस्तुतः "मिलिअ' का ही छन्दोनिर्वाहार्थ विकृत रूप है, दे० मिलिअ-इसी पद्य की तीसरी पंक्ति । पीडिअ, बुज्झिआ-(बुज्झिअ =Vबुज्झ+इअ), मिलिअ, धाइउ (धाइओ 1 धाइउ अप० रूप), वड्डिअ (Vवड्ड + इअ) ये सभी कर्मवाच्य भूतकालिक कृदंत के रूप हैं। कंप-2 कम्पन्ते (गिरिवरशिखराः कर्ता है), वर्तमानकालिक प्र० पु० ब० व० । उच्छलइ-Lउच्छलति, वर्तमान प्र० पु० ए० व० (हि० उछलना) । दीहरा-Lदीर्घः, रेफ तथा ह का वर्णविपर्यय, 'अ' का आगम; छन्दोनिर्वाहार्थ पदांत 'अ' का दीर्धीकरण । [अथ त्रिभंगी छंद] पढमं दह रहणं अट्ठवि रहणं पुणु वसु रहणं रसरहणं, __ अंते गुरु सोहइ महिअल मोहइ सिद्ध सराहइ वरतरुणं । जइ पलइ पओहर किमइ मणोहर हरइ कलेवर तासु कई, तिब्भंगी छंदं सुक्खाणंदं भणइ फणिदो विमलमई ॥१९४॥ १९४. त्रिभंगी छन्दः पहले दस मात्रा पर विश्राम (रहना-टिकना) हो, फिर आठ पर, फिर आठ पर, फिर छ: पर विश्राम हो; अंत में गुरु शोभित होता है, यह छन्द पृथ्वीतल को मोहित करता है, (तथा) सिद्ध तरुण वर (सहृदय) इसकी सराहना करते हैं। यदि इस छन्द में (कहीं) पयोधर (जगण) पड़े, तो क्या यह मनोहर होगा ? (अर्थात् यह सुन्दर नहीं होगा) । यह अपने कवि के शरीर को हर लेता है। विमलबुद्धि वाले फणींद्र ने त्रिभंगी छंद को सुख तथा आनन्द से युक्त कहा है। टिप्पणी-रहणं-(Vरह+ण) (हि० रहना) । "तरुणं-छन्दोनिर्वाहार्थ अनुस्वार । कई, मई-दीर्धीकरण छन्दोनिर्वाहार्थ पाया जाता है । छंद. सुक्खाणंद-छन्दोनिर्वाहार्थ अनुस्वार । 'सुक्ख' में द्वित्व या तो छन्दोनिर्वाहार्थ माना जा सकता है, या 'दुक्ख' के मिथ्यासादृश्य के आधार पर । जहा, सिर किज्जिअ गंगं गोरि अधंगं हणिअअणंगं पुरदहणं, किअफणिवइहारं तिहुअणसारं वंदिअछारं रिउमहणं । सुरसेविअचरणं मुणिगणसरणं भवभअहरणं सूलधरं, साणंदिअवअणं सुंदरणअणं गिरिवरसअणं णमह हरं ॥१९५॥ [त्रिभंगी] १९५. उदाहरण सिर पर गंगा को धारण करनेवाले, अर्धांग में पार्वती वाले, कामदेव को मारनेवाले, त्रिपुर के दाहक, फणिपति (सर्प) के हार वाले, त्रिभुवन के सार, भस्म धारण करने वाले, शत्रुओं का मथन करने वाले शिव को-देवताओं के द्वारा जिनके चरणों की सेवा की गई है, तथा जो मुनियों के शरण, त्रिशूलधारी प्रसन्नमुख वाले, सुन्दरनयन तथा गिरिवरशयन है-नमस्कार करो। टिo-किज्जिअ-< कृता; कर्मवाच्य भूतकालिक कृदंत रूप । इस पद्य में प्रयुक्त समस्त अनुस्वारांत पद वैसे कर्म कारक ए० व० के रूप हैं, पर यह सब संस्कृत की गमक लाने का प्रयास है। १९४. अट्टवि-A.C. B.O. अट्ठइ । महिअल-B. तिहुवण, N. तिहुअण्ण । सिद्ध-A. B.C. सिद्ध, K. सिद्धि । हणइ-B. करइ, C. हरइ । तिब्भंगी-B. तिभंगी, C. K. तिभ्भंगी । सुक्खाणंद-B. जणआणंदं । १९५. अधंग-N. अद्धंगं । वंदिअ-N. वीदिअ । भव-C. N. O. भउ । मुणिगण-N. मुणिअण । सूलघरं-0. पूलघरं । साणंदिअ-B. अणंदिअ। Page #117 -------------------------------------------------------------------------- ________________ ९२] प्राकृतपैंगलम् [१.१९६ [अथ दुर्मिला छंदः] तीस दुइ मत्तह एरि संजुत्तह बुहअण राअ भणंति णरा, विसम त्तिअ ठामहि एरिस भाअहि पअ पअ दीसइ कण्ण घरा । ता दह पढमं ट्ठावे अट्ठ अं तीअ चउद्दह किअ णिलओ, जो एरिसि छंदे तिहुअणवंदे सो जण बुज्झउ दुम्मिलओ ॥१९६॥ १९६. दुर्मिला छंदः हे मनुष्य, बुधजनों के राजा (पिंगल) कहते हैं कि जहाँ प्रत्येक चरण बत्तीस (तीस और दो) मात्रा से युक्त हो, तीन स्थानों पर विश्राम हो, तथा प्रत्येक चरण के अंत में कर्ण (द्विगुरु गण) दिखाई दे, जहाँ पहले दस, फिर आठ, फिर तीसरे चौदह मात्रा पर विश्राम (निलय) हो, ऐसे त्रिभुवनवंदित छंद को दुर्मिला समझो । टिo-भाअहि-< भागैः; करण कारक ब० व० । दीसइ-< दृश्यते; कर्मवाच्य का रूप । किअ-< कृतः; कर्मवाच्य भूतकालिक कृदंत ।। छंदे, वंदे -ये दोनों कर्ताकारक ए० व० के रूप हैं। इस अंश की संस्कृत होगी-'यत् एतादृक् छंद: त्रिभुवनवंदितं (अस्ति) तत्....' 'ए' विभक्ति चिह्न के लिए दे० भूमिका । दह वसु चउदह विरह करु विसम कण्ण गण देहु । अंतर विप्प पइक्क गण दुम्मिल छंद कहेहु ॥१९७॥ [दोहा) १९७. दस, आठ, चौदह पर यति (विरति) करो, पद में विषम स्थान पर कर्ण (गुरुद्वय) तथा बीच में विप्र (सर्वलघु चतुर्मात्रिक) तथा पदाति (सामान्य चतुष्कल) दो, (इसे) दुर्मिला छंद कहो । जहा, जइ किज्जिअ धाला जिण्णु णिवाला भाछूता पिढेंत चले, भंजाविअ चीणा दप्पहि हीणा लोहावल हाकंद पले । ओड्डा उड्डाविअ कित्ती पाविअ मोडिअ मालवराअबले, तेलंगा भग्गिअ बहुरिण लग्गिअ कासीराआ ज खण चले ॥१९८॥ [दुर्मिला] १९८. उदाहरण : जिस काशीश्वर राजा ने व्यूह (धारा) बनाया; नेपाल (के राजा) को जीता; जिससे हार कर भोट देश के राजा (अपने शरीर को) पीटते चले गये, जिसने चीन देश के दर्पहीन राजा को भगाया तथा लोहावल में हाहाकार उत्पन्न कर दिया, जिसने उड़ीसा के राजा को उड़ा दिया (हरा दिया या भगा दिया), कीर्ति प्राप्त की, और मालवराज के कुल को उखाड़ फेंका; वह काशीश्वर राजा जिस समय रण के लिए चला उस समय अत्यधिक ऋणग्रस्त तैलंग के राजा भग गये। टि०-किज्जिअ, जिण्णु भंजाविअ, उड्डाविअ, पाविअ, मोडिअ, भग्गिअ, लग्गिअ, चले, पले-ये सब कर्मवाच्य भूतकालिक कृदंत के रूप हैं। १९६. दुडु-A, दु, N. दुही । मत्तह-B. मत्तहि, K. मत्ते । एरि सँजुत्तह-A.N. परिसंजुत्तह, B. जुतहि, C. एरि सिजुत्ते । राअ-C. राउ, N. एअ। ठामहि-N. ठाअहि । भाअहि-N. भागहिँ । घरा-N. गणा । जण बुज्झउ-N. जणउ उह । १९७. दहB. तह । चउदह-B. चौदह । करु-N. कर, देह-B. देह । पइक्क-C. थइक्क । गण-A. भण, C. मल। कहेहु-B. कहेह, C. मुणेहु । ०. न प्राप्यते । १९८. जइ-B. जइ, C. K. जो । जिण्णु णिवाला-N. जिणु निव्वाला C. "णेपाला । भाटुंताN. भोडता, A. B. भोटंता । भंजाविअ-B. जंभारिअ । दप्पहि हीणा-0. दप्प विहीणा । आड्डा-N. औड्ड । उड्डाविअ-C. उठ्ठावि। मोडिअ-C.K. मोलिअ। मालव-0. मालउ । तेलंगा भग्गिअ-N. तैलंग ब्भग्गिअ । बहुरिण लग्गिअ-A. बहुलिण लग्गिअ B. बहुतिणलगिअ, N. बहुरिणलग्गिअ, K. पुणवि ण लग्गिअ । कासीराआ-A. कासीसरराआ, B. कासीसररज, N. कासीसररज, 0. "राणा । ज खण-N. 0 क्खण्ण । Page #118 -------------------------------------------------------------------------- ________________ १.१९९ ] दप्पहि- दर्पेण करण कारक ए० व० । [ अथ हीरच्छन्दः । मात्रावृत्तम् णाअ पभण तिणिण छगण अंत करहि जोहलं, हार ठविअ पुणु वि सुपिअ विप्पगणहि सव्वलं । तिणि धरहि बे विकरहि अंत रगण लेक्खए, कोइ जणइ दप्प भणड़ हीर सुकइ पेक्खए ॥ १९९॥ १९९. हीर छंद: नागराज पिंगल कहते हैं कि जहाँ तीन षट्कल गण हो, अन्त में जोहल (रगण) को करो, हार (गुरु) स्थापित करके, फिर प्रिय विप्रगणों (सर्वलघु चतुर्मात्रिक गणों) से युक्त (करो); तीन धरो, फिर दो धरो (इस क्रम से ३२ हुए; 'अंकानां वामतो गति:' इस सिद्धान्त के अनुसार २३) अर्थात् जहाँ २३ मात्रा हो तथा अन्त में रगण दिखाई दे, यह हीर छंद है। इसे कौन जानता है, ऐसा (नागराज पिंगल) दर्प से कहते हैं । टिप्पणी-लक्खए, पेक्खए- आत्मनेपदी रूप, जो प्रा० पैं० की अवहट्ट में अपवाद रूप है । जणइ - ८ जानाति > जाणइ । यहाँ छंदोनिर्वाहार्थ 'आ' ध्वनि का ह्रस्वीकरण पाया जाता है। दप्प - ८ दर्पेण, करण कारक ए० व० में प्रातिपदिक का प्रयोग | हार सुपिअ भण विप्पगण तीए भिण्ण सरीर । जोहल अंते संठवहु तेइस मत्तह हीर ॥ २००॥ [दोहा] २००. हे प्रिय (शिष्य), पहले हार (गुरु) फिर विप्रगण (सर्वलघु चतुर्मात्रिक) को कहो ; इस तरह तीन बार प्रयोग करने से जो छंद अन्य छन्दों से भिन्न (भिन्न शरीरवाला) हो;- जिसके अन्त में रगण ( जोहल ) की स्थापना करो तथा तेइस मात्रा हों उसे हीर छन्द समझो (या वह हीर छंद है) । जहा, [ ९३ धिक्कदलण थोंगदलण तक्क तरुण रिंगए, ण णु कट दिंग दुकट रंग चल तुरंग ए । धूलि धवल हक्क सबल पक्खिपबल पत्तिए । कण्ण चलड़ कुम्म ललइ भुम्मि भरइ कित्तिए ॥ २०९ ॥ [हीर ] २०१. युद्धभूमि में ये घोड़े धिक् धिक्, तक् तक्, शब्द करते, ण, ण, कट कट ध्वनि करते चल रहे हैं । पक्षियों के समान प्रबल बलवान् पदाति भी जो धूल में सने हैं - हक्क (वीर ध्वनि) कर रहे हैं। राजा कर्ण (कलचुरिनरेश कर्ण) युद्धयात्रा के लिए चलता है, तो कूर्म हिलने डोलने लगता है, और पृथ्वी कीर्ति से भर जाती है । टिप्पणी- थक्कदलण, थोंगदलण, तक्कतरुण, णंणणु कट, दिंग दुकट- ये सब अश्वगति की नादानुकृति है । कित्तिए - ८ कीर्त्या, करण कारक ए० व०; 'ए' म० भा० आ० में स्त्रीलिंग शब्दों के करण कारक ए० व० का विभक्ति चिह्न है । (दे० पिशेल ३८५; साथ ही दे० तगारे $ ९८ ए० पृ. १८३) । १९९. णाअ - B. N. णाअ, C. K. णाउ । तिण्णि - N. तिणि । करहि N. कराहि । पुणु वि - K. जंपु B. N. पुणवि, O जं पि । सव्वलं- N. सवलं । धरहि -0. करहि । करहि -0. धरहि । अंत नगण-मत्त पअहि । लक्खए - N. लक्खए। कोइA. N. कमण । सुकइ - B. सुकवि । २०० तीए - A. तिअ विध, B. तीहे । भिण्ण - O भिन्न । मत्तह - C. K. मत्तअ । २०१. दलण - O तरल । थोंगदलण - B. N. दरण । तरुण - B. तरण, C. N. तरुण, K. रिंगए - O. दिगए। दलण, O दरल । णं... दुकट - N. नं न इगट दिंग इगट, C. णं ण सकट द्रिगद्रकट । धवल -0. धउल । हक्क... ए-C. दर उपर णत्तिए । पखिखO. देक्खु । चलs - C. वलइ । भरइ -0. भरहि । भुम्मि -C. भुवण । For Private Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ ९४] प्राकृतपैंगलम् [१.२०२ [अथ जलहरणच्छन्दः] पअ पढम पलइ जहिँ सुणहि कमलमुहि दह वसु पुणु वसु विरह करे, सब पअ मुणि दिअगण दिअ विरम सगण सिरिफणिवइ भण सुकइवरे । दह तिगुण करहि कल पुण वि धरि जुअल एम परि परिठउ चउचरणा, जइ पलइ कवहु गुरु कवहु ण परिहरु बुहअण मणहरु जलहरणा ॥२०२॥ २०२. जलहरण छंद : हे कमलमुखि, सुनो, जहाँ प्रत्येक चरण में पहले दस, फिर आठ, फिर छ: (और अंत में फिर आठ) पर विराम किया जाय, सब चरणों में सात (मुनि) विप्रगण (चतुर्लघ्वात्मक चतुष्कल गण) देकर फिर सगण पर विराम (चरण का अंत) हो,-ऐसा सुकविश्रेष्ठ श्रीफणिपति पिंगल कहते हैं-दस के तिगुने करो, इनमें फिर दो धर कर इस प्रकार चारों चरणों में मात्रा स्थापित करो (जहाँ प्रत्येक चरण में १०४३+२=३२ मात्रा हों); यदि कहीं कोई गुरु (सगण वाले गुरु के अतिरिक्त अन्यत्र भी कोई गुरु) पड़े, तो उसे कभी न छोड़ो; [अर्थात् मुनि विप्रगण (सात सर्वलघु चतुष्कलों) का विधान कर देने पर उनमें भी यदि कहीं एक गुरु आ जाय तो बुरा नहीं है, इससे छंद दुष्ट नहीं होगा]; वह विद्वानों के मन को हरनेवाला जलहरण (छंद होगा)। टिo-जहिँ-यस्मिन् (यत्र) । सुणहि, करहि-आज्ञा म० पु० ए० व० 'हि' चिह्न । परिठउ, परिहरु-आज्ञा० म० पु० ए० व० 'उ चिह्न' । दिअ-< दत्वा; धरि < धृत्वा > धरिअ > धरि; पूर्वकालिक क्रिया । कवहु-< कदा । बत्तीस होइ मत्ता अंते सगणाइँ ठावेहि । सव्व लहू जइ गुरुआ, एक्को वा बे वि पाएहि ॥२०३॥ [ गाहू ] २०३. (जलहरण छंद के प्रत्येक चरण में) बत्तीस मात्रा होती हैं, चरणों के अंत में सगणों को स्थापित करो । अन्य सभी अक्षर लघु हों अथवा यदि एक या दो गुरु भी चरणों में हों (तो भी कोई दोष नहीं)। टि-सगणाई-< सगणान्; कर्म कारक ब० व०; अपभ्रंश में पुल्लिंग शब्द के कर्म कारक ब० व० के रूप कहीं कहीं नपुंसक लिंग के कर्ता कर्म ब० व० चिह्न आइँ (अ) का प्रयोग करते देखे जाते हैं। पुल्लिंग शब्द ही नहीं, वे स्त्रीलिंग शब्द भी जो अप० में अकारांत हो गये हैं इस प्रवृत्ति का संकेत करते हैं। प्रा० पैं० में ही हम 'मत्ताइँ रिहाई जैसे स्त्रीलिंग शब्दों के कर्मकारक ब० व० के रूप देखते हैं । इस बात का संकेत हेमचंद्र ने भी किया है । दे० पिशेल 8 ३५८ (पिशेल ने इसे लिंगव्यत्यय के उदाहरणों में दिया है) । अप० से इसके उदाहरण कुंभाइँ (=कुंभान्) । (हेम० ८.४.३४५); डालई (स्त्रीलिंग) (हेम० ८.४.४४५) दिए जा सकते हैं । __पाएहि-< पादे, अधिकरण कारक ए० व० (एक टीकाकार ने इसे 'पादेषु' मानकर ब० व० का रूप माना है।) अप० में 'हि' अधिकरण ए० व० ब० व० दोनों में समान रूप से व्यवहृत होता है। जहा, खर खर खदि खदि महि घघर रव कलड णणणगिदि करि तरअ चले, टटटगिदि पलइ टपु धसइ धरणि धर चकमक कर बहु दिसि चमले । २०२. पअ-A. किअ । पढम पलइ जहिँ-B. पअठइ कलहि, N. पअ ठइ कल सहि । सुणहि-A. मुणहि०, B विकचकमलमुहि, N. विअचकमलमुहि । सब... सगण-C. सब किअ दिअवर गण पअल किअ सगण । मुणि-0. दिअ । भण-0. भणइ । धस्-ि 0. ठवि । परिठऊ-परिठवि । चउचरणा-N. चतुचरणा । पलइ-N. परइ । मणहरु-N. मणुहरु । जलहरणा-B. जणहरण, N. जणहरणा । २०३. सगणाई-K. सगणाइ, N, सगणाई,0. सगणा । ठावेहि-ठावेहु । लहू-A. B. लहु । जइ-A. जहु । पाएहिCपाएहिं। Page #120 -------------------------------------------------------------------------- ________________ १.२०४] मात्रावृत्तम् . [९५ चलु दमकि दमकि दलु चल पइकबलु घुलकि घुलकि करिवर ललिआ, वद मणुसअल करइ विपख हिअअ सल हमिर वीर जब रण चलिआ ॥२०४॥ [जलहरण] २०४. उदाहरण जब वीर हमीर रण की ओर चला, तो खुरों से पृथ्वी को खोद खोदकर ण ण ण इस प्रकार शब्द करते, घर्घररव करके घोड़े चल पड़े टटट इस प्रकार शब्द करती घोड़ों की टापें पृथ्वी पर गिरती हैं, उसके आघात से पृथ्वी घुसती है, तथा घोडों के चँवर बहुत सी दिशाओं में चकमक करते हैं (जाज्वल्यमान हो रहे है); सेना दमक दमक कर चल रही है; पैदल चल रहे हैं, घुलक घुलक करते (झूमते) हाथी हिल रहे हैं (चल रहे हैं); वीर हमीर जो श्रेष्ठ मनुष्यों में है, विपक्षों के हृदय में शल्य चुभ रहा है (पीडा उत्पन्न कर रहा है)। टिप्पणी-खुर-2 खुरेण अथवा खुरैः, करण कारक रूप । खुदि-Z क्षोदयित्वा, पूर्वकालिक क्रिया रूप । णणणगिदि, टटटगिदि-(णणणगिति, टटटगिति)-'त' का 'द'; अप० में कई स्थानों पर स्वरमध्यग अघोष 'क, त, प' का 'ग, द, ब' पाया जाता है। ठीक यही बात 'ख, थ, फ' के साथ भी पाई जाती है, जिसके 'घ, ध, भ' रूप पाये जाते हैं । दे० हेमचन्द्र ८-४-३९६ (अनादौ स्वरादसंयुक्तानां क-ख-त-थ-प-फां-ग-ध-द-ब-भाः) दमकि दमकि, घुलकि-घुलकि-अनुकरणात्मक क्रिया Vदमक, तथा Vघुलक के पूर्वकालिक रूप । विपख-2 विपक्ष 7 विपक्ख (सरलीकरण की प्रवृत्ति) । हिअअ-2 हृदयेषु, अधिकरण ब० व० के लिए प्रातिपदिक का प्रयोग । सल-< शल्य > सल्ल > साल, यह 'साल' का छन्दोनिर्वाहार्थ ह्रस्वीकृत रूप है। ललिआ-< ललिताः; कर्मवाच्य भूतकालिक कृदन्त ब० व० । चलिआ-2चलितः; कर्मवाच्य भूतकालिक कृदन्त ए० व० 'पदांत' 'अ' का छन्दोनिर्वाहार्थ (तुक के लिए) दीर्धीकरण । ___ [अथ मअणहरा छन्दः] पिअ भणमि मणोहरु पल्लि पओहरु सुहव सुहाव सुसिद्ध खणो थिर करहि मणो, जइ राअ विवत्तिउ अणुसर खत्तिअ कट्ठिकए बहि छंद भणो जिम खलइ रिणो । बि बि सल्ल पहिल्लिअ तुरअ वहिल्लिअ हअ गअ पअ पसरंत धरा गुरु सज्जिकरा, जइ जग्गि णिरुत्तउ दहगणजुत्तउ चउ संधिहि चालीस धरा भणु मअणहरा ॥२०५॥ २०५. मअणहरा (मदनगृह) छंद हे प्रिये, मैं सुन्दर बात कह रहा हूँ; पयोधर (जगण) को हटा कर (अर्थात् यहाँ जगण कभी न देकर) अपने सुन्दर स्वभाववाले स्निग्ध मन को क्षण भर के लिए स्थिर कर लो । यदि इस छन्द के विषय में सुनने की तुम्हारी इच्छा (राग) है, तो क्षत्रिय प्रस्तार का अनुकरण कर अन्य छंदःप्रस्तारों से बाहर निकाकलर इस छंद को कहो । पहले आरम्भ में दो शल्य (लघु) स्थापित कर बाद में हय, गज, पदाति (अर्थात् चतुर्मात्रिकों) को रख कर अन्त में गुरु को सजाकर यदि ध्यान देकर (जागकर) दस गण से युक्त चालीस मात्रा चारों चरणों में कही गई हैं, तो इसे मदनगृह छंद कहो । २०४. खुर खुर-A. खुखुदि । खुदि खुदि-C. बँदि खुलुक, A.O. खुलुकि, N. खुरि खुलकि । कलइ-C. कइ, N. कलहि । णणणगिदि-N. गृदि । टटटगिदि-N. "गृदि । पलइ-N. परइ । टपु-A. टबु, C. टउ, N. टप । चमले-N.C.0. चमरे । चल-C. दपु । दलु-C. दल, K. बलु । ललिआ-A. ललिए, C. कलिव ललिअ, K. चलिआ । "सल-N. सिल । जब रण चलिआ-A. जइ रण चलिए । हंमिर...-0. हंवीर ज खणे रण चलिआ । २०५. भणमि-A. C. भणइ । पल्लि-C. मिलिअ, 0. मेल्लि । सुहव-A. N. O. सुहअ । विवत्तिअ-0. विवत्तिउ । जिम-0. जेम । खलइ रिणो-C. खल विमणो । हअ गअ पअ-N. O. रह हअ गअ । सज्जिकरा-0. सज्जिवरा । चालीस-0. चालिस। Page #121 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् [ १.२०६ मदनगृह छंद में आरम्भ में दो लघु तथा अंत में एक गुरु का ही बंधन है, शेष मध्य के गण किसी भी तरह से चतुर्मात्रिक गण होंगे । इस प्रकार मदनगृह की उद्वर्तनी ऐसे मानी जायगी । ९६ ] मदनगृह = २ लघु ९ चतुर्मात्रिक १ गुरु + = २+३६+२ = ४० मात्रा प्रति चरण । कुल मात्रा ४०x४ = १६० । टिo-भणमि -< भणामि > प्रा० भणामि । पिशेल ने बताया है कि प्राकृत का ' - आमि' अपभ्रंश तथा वैभाषिक प्राकृतों में ' - अमि' पाया जाता है । (दे० ग्रामातीक देर प्राकृत स्प्राखेन, ४५४, पृ. ३११) । तु० जाणामि (= जानामि), लिहमि (= लिखामि ), सहमि ( = सहे), हसमि (= हसामि), अप० के लिए, दे० कड्डमि (=कर्षामि ) (हेम० ४.३८५); पावमि (= प्राप्नोमि ) | वित्त सिर ठावि कहु वलआ अंत ठवेहु । णव चउकल गण मज्झ धरि मअणहराइँ करेहु ॥ २०६ ॥ I २०६. सिर पर (आरम्भ में) दो मात्रा (लघु) स्थापित कर अंत में वलय (गुरु) स्थापित करो । मध्य में नौ चतुष्कलगणों को धर कर मदनगृह छंद को करो । टि० - ठावि, धरि-पूर्वकालिक क्रिया रूप । अणहराइँ - मदनगृहाणि (मदनगृहं ) । जहा, जणि कंस विणासिअ कित्ति पआसिअ मुट्ठि अरिट्ठि विणास करे गिरि हत्थ धरे, जमलज्जुण भंजिअ पअभर गंजिअ कालिअ कुल संहार करे जस भुअण भरे । चाणूर विहंडिअ णिअकुल मंडिअ राहामुह महुपाण करे जिमि भमरवरे, अण विप्पपराअण चित्तह चिंतिअ देउ वरा भअभीअहरा ॥२०७॥ सो तुम्ह २०७. उदाहरण: जिन्होंने कंस को मारा, कीर्ति प्रकाशित की, मुष्टिक तथा अरिष्ट का नाश किया और पर्वत को हाथ में धारण किया, जिन्होंने यमलार्जुन को तोड़ा, पैरों के बोझ से कालिय नाग का दर्प चूर्ण किया तथा उसके कुल का संहार किया, तथा यश से भुवन भर दिया, जिन्होंने चाणूर का खंडन किया, अपने कुल का मंडन किया, तथा भ्रमर की भाँति राधा के मुख का मधुपान किया, वे भयभीति का अपहरण करने वाले विप्रपरायण नारायण तुम्हें चित्त का चिंतित वर प्रदान करें। टिप्पणी- भमरवरे - < भ्रमरवरेण; करण कारक ए० व० । चित्तह चिंतिअ - चित्तस्य चितितं; 'ह' सम्बन्ध कारक ए० व० का चिह्न । २०६. ठावि-N. ठाउ । कहु- A. कई । णव-0. णउ । चडकल - A. चोकल । मअणहराइँ- O. मअणहराइ । करेहु - B. कहेहु । एतदनन्तरं केवलं निर्णयसागरसंस्करणे कलकत्तासंस्करणस्य D प्रतौ च एतत्पद्यं प्राप्यते । चउसंधिहि चालीस कल दह गण तत्थ मुणेहु । अहर वज्जिअ हे सुपिअ मअणहराइँ कुणेहु ॥ २०७॥ २०७. जिणि-B. जिण, O. जह्नि । मुट्ठि अरिट्ठि - A. अट्ठिअ मुठ्ठि करु, C. रिट्टि अ मुठ्ठि विणास करु, N. मुठ्ठि अट्ठि विणास करु । करे - O. करू । हत्थ N. हत्त, O तोलि। धरे - A. C. N. धरु, O. धरू । जस भुअण-B. जसु भुअण, N. जस भुवन। भरेN. भरें। करे ज... -0. करू जसे भुअण भरू । कालिअ ... भरे - C. राहामुह महुपाण करे जिमि भमरवरे । राहामुह... भमरवरेC. कालिअ कुल संहार करे जस भुअण करे। तुम्हO. तुम्म । णराअण- A. नरायण । O. णराएण। 'पराअण- O. 'पराएण। चित्तह चितिअ - B. चिअ मह चितिअ, N. चित्तहि । भअभी अहरा - B. भअ भीउ हरो, N. O भउभीतिहरा । २०७०. १९६ । Page #122 -------------------------------------------------------------------------- ________________ १.२०८] मात्रावृत्तम् [९७ [अथ मरहट्ठा छंदः] एहु छंद सुलक्खण भणइ विअक्खण जंपइ पिंगल णाउ, विसमइ दह अक्खर पुणु अट्ठक्खर पुणु एगारह ठाउ । गण आइहि छक्कलु पंच चउक्कुलु अंत गुरु लहु देहु, सउ सोलह अग्गल मत्त समग्गल भण मरहट्ठा एह ।।२०८॥ २०८. मरहट्टा छंदः यह छन्द (मरहट्ठा) सुलक्षण है, ऐसा चतुर पिंगल नाग कहते हैं; यहाँ दस मात्रा (यहाँ 'अक्षर' शब्द का अर्थ मात्रा लेना होगा, क्योंकि यह मात्रिक छंद है), फिर आठ मात्रा, फिर ग्यारह के स्थान पर विश्राम होता है; आदि में षट्कल, फिर पंचकल तथा चतुष्कल गण तथा अंत में क्रमश: गुरु लघु दो, समग्र छंद में सोलह अधिक सौ (एक सौ सोलह) मात्रा होती हैं । इसे मरहट्ठा छंद कहो । (मरहट्ठा-१०+८+११=२९x४=११६ मात्रा) । टिप्पणी-विसमइ-< विश्राम्यति; वर्तमानकालिक क्रिया प्र० पु० ए० व० । ठाउ< स्थाने, अधिकरण कारक ए० व०, 'उ' सम्भवतः 'व' का रूप है, जो ‘णाउ' की तुक पर 'ठाउ' हो गया । जहा, जसु मित्त धणेसा ससुर गिरीसा तह विहु पिंधण दीस, जइ अमिअह कंदा णिअलहि चंदा तह विहु भोअण वीस । जइ कणअ सुरंगा गोरि अधंगा तह विहु डाकिणि संग, __ जो जस हि दिआवा देव सहावा कबहु ण हो तसु भंग ॥२०९॥ २०९. उदाहरण: यद्यपि (शिव के) मित्र कुबेर है, श्वसुर पर्वतों के राजा हिमालय हैं, तथापि उनके वस्त्र दिशायें हैं; यद्यपि अमृत का कंद चन्द्रमा (उनके) समीप है, तथापि उनका भोजन विष है; यद्यपि कनक के समान सुन्दर रंग की पार्वती अर्धांग में है, तथापि उनके साथ में डाकिनियाँ रहती हैं, दैव ने जिसे जैसा स्वभाव दे दिया है, उस स्वभाव का कभी भी भंग नहीं होता। टिप्पणी-जसु-< यस्य > जस्स > जासु > जसु । ससुस्-< श्वसुरः, कर्ताकारक ए० व० में प्रातिपदिक का प्रयोग । धणेसा, गिरीसा, कंदा, चंदा, अधंगा, सहावा-इन सभी शब्दों में पदांत 'अ' को छंदोनिर्वाहार्थ दीर्घ कर दिया गया है। तह वि-< तथापि; हु < खलु । पिंधण-< पिधानं, दे० १.९८ । दीस-< दिशा > दिसा > अप० दिस । छन्दोनिर्वाहार्थ 'इ' का दीर्धीकरण । अमिअह-< अमृतस्य; सम्बन्धकारक ए० व० 'ह' विभक्ति चिह्न । २०८. सुलक्खण-K. सुलखण । भणइ-A. भणहि, B. भणहु । णा-A. C. णाओ, N. णाअ । पुणु-N. पुण, C. पुणि। अट्ठक्ख र-A. C. अठ्ठक्खर, N. अठ अक्खर । एगारह-A. N. एग्गारह । लहू-K. लहु । भण-N. भण । मरहट्ठा-A. B. मरहठ्ठा, N. मरहट्टा । २०९. जसु-B. N. जसु, C. K. जइ । धणेसा-0. धणेस । ससुर-N. सुसुर । पिंधण-N. पीधण । दीस-B. दीसा । णिअलहि-B. N. णिअरहि। तह विहु-A. तदविहु । डाकिणि-A. डाइनि, C. आसण । जस हि-K. जस, B. जसहिँ, C. जासु, जस हि। दिआवा-C. दिआवे-0. देआवा । देव-0. देउ। सहावा-C. सुहावे । कबहु-C. कवहू। हो तसु भंग-0. होत सुभंग । २०९-0. १९८ । Page #123 -------------------------------------------------------------------------- ________________ ९८ ] प्राकृतपैंगलम् णिअलहि-< निकटे; 'हि' अधिकरण ए० व० का चिह्न | वीस - विषं छन्दोनिर्वाहार्थ 'इ' का दीर्घीकरण । कबहु -- कदापि । हो - भवति; तसु < तस्य । संस्कृत टीकाकारों ने इस पद्य की अंतिम पंक्ति का भिन्न अर्थ किया है । उनका अर्थ है : - (१) “शिव भक्तों को यश देनेवाले हैं, जो दैवस्वभाव है, उसका भंग नहीं होता ।" (२) दैवस्वभाव जिसे जैसा दिलाता है, उसका भंग नहीं होता । (१) यो यशो ददाति । भक्तेभ्य इति शेषः । यश्च दैवस्वभावः कदापि न भवति तस्य भंग: । (लक्ष्मीधर ) (२) यः यशः दापयति यश्च दैवस्वभावस्तस्य भंगः कदापि न भवति । ( वंशीधर ) (३) यद्यस्य दापयति दैवस्वभावः कदापि न भवति तस्य भंग: । (विश्वनाथ पंचानन) इनमें अंतिम व्याख्या विशेष ठीक जान पड़ती है । [ १. ११६ [ उक्त मात्रिक छन्दों की अनुक्रमणिका ] गाहू, गाहा, विगाहा, उग्गाहा, गाहिणी, सीहिणी, खंधा, दोहा, उक्कच्छा, रोला, गंधाण, चउपइआ, घत्ता, घत्ताणंद, छप्पाआ, पज्झडिआ, अडिल्ला, पाआउलअं, चउबोला, णउपअ, पउमावत्ती, कुंडलिआ, गअणंगड, दोअई, झुल्लणा, खंजपअ, सिक्खा, माला, चुलिआला, सोरट्ठा, हाकलि, महुआर, महारु, दंडअरु, दीपक्क, सिंहालोअ, पवंगा, लीलावइ, हरिगीआ, तिअभंगी, दुम्मिला, हीरो, जनहरणी, मअणहरा, मरहट्ठा पचतालीस धरा । इति मत्तावित्त परिच्छेओ । ( इति मात्रावृत्तपरिच्छेदः) 1⭑1 For Private Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ द्वितीयः परिच्छेदः वर्णवृत्तम् अह वण्णवित्ताणि १. द्वितीय परिच्छेद में वर्णिक छन्दः प्रस्तार का विवेचन पाया जाता है। सर्वप्रथम एकाक्षर छंद का लक्षण निबद्ध करते हैं । जहाँ प्रत्येक चरण में एक गुरु हो, वह 'श्री' छंद है । (5) टिप्पणी- 'सो' प्रा० पैं० में स्त्रीलिंग के लिए भी विकल्प से प्रयुक्त होता है । उक्तिव्यक्तिप्रकरण की भाषा में यह विशेषता देखी जाती है कि 'सो' पुल्लिंग, स्त्रीलिंग तथा नपुंसक लिंग तीनों के लिए पाया जाता है । (दे० उक्तिव्यक्तिप्रकरण ( भूमिका $ ६६ (२)) । जं < यत् जहा सी (श्री) सो । जं गो ॥१॥ गोरी । रक्खो ॥२॥ (श्री) २. उदाहरण :- भगवती पार्वती, तुम्हारी रक्षा करे । टिप्पणी- रक्खी, आज्ञा० प्र० पु० ए० व० में ( रक्षतु > रक्खड > रक्खो) द्वयक्षर छंद; काम छंद दीहा बीहा । कामो रामो ॥३॥ ३. (जहाँ) दो दीर्घ (हों), (वह) सुंदर छंद काम 1 (ss) टिप्पणी- बीहा, इसकी रचना 'दीहा' की तुक पर हुई है। इसका मूल रूप 'बि' (द्वौ ) है । कामो, रामो - प्राकृतीकृत (प्राकृताइज्ड) रूप हैं । जहा, जुज्झे तुझे । सुधं देऊ ॥४॥ [ काम] ४. उदाहरण :-(भगवान्) तुम्हें युद्ध में कल्याण (शुभ) प्रदान करें । टिप्पणी- जुज्झे < युद्धे, अधिकरण ए० व० । तुझे तुभ्यं । इसका मूल रूप 'तुज्झ' है जिसे 'जुज्झे' की तुक पर तुज्झे' बना दिया है। (दे० पिशेल १४२१ । < 'तुज्झे इम रेइम मित जुज्झे' = युधि (पिंगल २, ५), ग्रामतीक देर प्राकृत स्प्राखेन पृ. २९७) । सुब्भं < शुभं, द्वित्व की प्रवृत्ति | देऊ < ददातु, आज्ञा प्र० पु० ए० व० (√दे+उ) यहाँ पदांत 'उ' को छन्दोनिर्वाह के लिए दीर्घ कर दिया गया है। मूल रूप 'देउ' होगा । १. सो - B. C. N. सा । २. गोरी - B. गौरी । ३. इतः पूर्वं N. संस्करणे 'खे भे । द्वे स्तः' इति पद्यं प्राप्यते । दीहा - O वीहा । ४. जुज्झे - B. K. जुझे, C. तुज्झे । तुज्झे - K. तुज्झे C. मुझे । सुब्धं - A. शुम्भं, C. K. सुम्भं, O. सूहं । For Private Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ १००] प्राकृतपैंगलम् [२.५ मधु छंदः लहु जुअ । महु हुअ ॥५॥ ५. (जहाँ) दो लघु (हों), (वह) मधु छंद होता है । (11) जहा, हर हर । मम मल ॥६॥ (मधु) ६. उदाहरण :-हे शिव, मेरे पापों (मल) को हरो । टिप्पणी-मम । उत्तम पुरुषवाचक सर्वनाम संबंधकारक ए० व० । यह प्रा० भा० आ० रूप है, जिसका अपरिवर्तित रूप प्राकृत (दे० पिशेल $ ४१५) तथा अपभ्रंश में (दे० तगारे 8 ११९ अ) भी पाया जाता है। हर-आज्ञा, म० पु० ए० व० । मल < मलं, कर्म ए० व० रूप । मही छंदः लगो जही। मही कही ॥७॥ ७. जहाँ क्रम से लघु तथा गुरु (अक्षर हों), वह मही छंद कहा गया है । (15) टिप्पणी-जही 2 यत्र । कही र कथिता > कहिआ > कहिअ > कही, कर्मवाच्य भूत० कृदंत, 'स्त्रीलिंग' । जहा सई उमा । रखो तुमा ॥८॥ [मही] ८. उदाहरणः-सती उमा (पार्वती), तुम्हारी रक्षा करे । टिप्पणी-रखो, दे० रकखो (२-२) संयुक्ताक्षर या द्वित्व व्यंजन का सरलीकरण अवहट्ट (आद्य आ० भा० आ० भाषा) की खास प्रवृत्ति है। इसके लिए प्रायः पूर्ववर्ती स्वर का दीर्धीकरण पाया जाता है, पर कभी इसे दीर्घ नहीं भी बनाया जाता । अपभ्रंश रक्ख के स्वर का दीर्धीकृत रूप रा० में राख के रूप में मिलता है। वहाँ आज्ञा म० पु० ए० व० 'राखो' होगा । तुमा < त्वा । 'तुम' को 'उमा' की तुक पर 'तुमा' बना दिया गया है । 'तुम' मध्यम 'पुरुषवाची सर्वनाम' का कर्ता कर्म कारक ए० व० का रूप है :-तु० प्राकृत तुम, तुं अप० 'तुम' । (दे० तगारे $ १२० अ) इसी 'तुम' का अवहट्ट रूप 'तुम' (>तुमा) है। सारु छंदः सारु एह । गो वि रेह ॥९॥ ९. (जहाँ) गुरु और लघु (रेखा) हों, यह सारु छंद है । (51) टिप्पणी-एह-प्रत्यक्ष उल्लेखसूचक सर्वनाम । हेमचंद्र में 'एह' रूप मिलता है। साथ ही अप० में 'एहु' रूप भी मिलता है, जिसकी उत्पत्ति पिशेल ने *एषं' से मानी है (दे० पिशेल ६ ४२६) । संदेशरासक में एहु-एहु के अतिरिक्त 'इह' रूप भी मिलता है; इन सब का प्रयोग पुल्लिंग, स्त्रीलिंग, नपुं० तीनों में समान रूप से पाया जाता है [दे० संदेशरासक भूमिका ६ ५८ (ब)] । उक्तिव्यक्ति में इसकी पदांत प्राणध्वनि का लोप करने से 'ए' रूप मिलता है (दे० उक्तिव्यक्ति ५. जुअ-N. जुआ । महु-B. मधु । हुअ-C. धुअ । ६. मल-A. B. N. मलु । ७. लगो-A. B. लगौ, C. अगौ । जहीN. जही, C. धौँ । ८. रखो-A. O. रक्खो । तुमा-N. तुमां । Page #126 -------------------------------------------------------------------------- ________________ २.१०] वर्णवृत्तम् [१०१ ६६-४) । इसीसे हि० यह का संबंध है। जहा, संभु एउ। सुब्भ देउ ॥१०॥ [सारु] १०. उदाहरण:-यह शंभु (तुम्हें) कल्याण (शुभ) प्रदान करें । टिप्पणी-एउ-यह 'एह-एहु' का ही वैकल्पिक रूप है । तु० 'तिह पुरउ पढिव्वउ ण हु वि एउ (यह काव्य उनके आगे नहीं पढ़ा जाना चाहिये) संदेशरासक पद्य २० । देउ-दे० देऊ । (२-४) । त्र्यक्षर छंद, ताली छंद: ताली ए जाणीए। गो कण्णो तिव्वण्णो ॥११॥ ११. यह ताली समझी जानी चाहिए, (जहाँ) गुरु तथा कर्ण (दो गुरु) अर्थात् तीन गुरु (सर्वगुरु) वर्ण हों । (555)। टिप्पणी-ए-प्रत्यक्ष उल्लेख सूचक सर्वनाम । जाणीए<ज्ञायते; कर्मवाच्य रूप । तिव्वणो-छंदो-निर्वाहार्थ द्वित्व की प्रवृत्ति 'व्व' में देखी जा सकती है। जहा, तुम्हाणं अम्हाणं । चंडेसो रक्खे सो ॥१२॥ [ताली] १२. उदाहरण-वह चण्डेश (शिव) तुम्हें और हमें रक्खें (तुम्हारी और हमारी रक्षा करें)। टि०-तुम्हाणं, अम्हाणं-म० पु० वाचक तथा उ० पु० वाचक सर्वनामों के कर्मकारक ब० व० रूप (युष्मान्, अस्मान्,); यद्यपि यहाँ इनका प्रयोग कर्मकारक में पाया जाता है, तथापि ये मूलतः सम्प्रदान-संबंधकारक ब० व० के रूप हैं । तुम्हाणं (*त्वस्मानाम् युष्माकं), अम्हाणं (*अस्मानाम् अस्माकं)। म० भा० आ० में ये रूप सम्प्रदान-संबंध ब० व. में ही पाये जाते हैं । (दे० पिशेल $ ४२०-४२२, $8 ४१५-४१७) । अपभ्रंश में यह रूप सम्प्र०-संबंध ब० व० के अतिरिक्त अपादान ब० व० में भी पाया जाता है, दे० तगारे $ ११९ अ, ६ १२० ब । तगारे के मतानुसार ये रूप १००० ई० के लगभग की अपभ्रंश में पाये जाते हैं (दे० वही पृ० २१७); इसके बाद 'तुम्ह, तुम्हह, तुम्हहँ रूप विशेष प्रचलित पाये जाते हैं। वस्तुत: 'तुम्हाणं, अम्हाणं' प्राकृत प्रवृत्ति का संकेत करते हैं, तथा इन्हे प्राकृतीकृत (प्राकृताइज्ड) रूप कहना विशेष ठीक होगा । ये रूप प्रा० पैं० की अवहट्ट की अपनी निजी विशेषताओं में से नहीं हैं । चंडेसो, सो-प्राकृतीकृत; 'ओ' रूप (कर्ता कारक ए० व०) रक्खे-< रक्षतु; आज्ञा प्र० पु० ए० व० रूप, तिङ् विभक्ति 'ए' । प्रिया छन्दः हे पिए लेक्खिए। अक्खरे तिण्णि रे ॥१३॥ १३. हे प्रिये, (जहाँ) रगण रूप तीन अक्षर लक्षित हों, वह प्रिया छंद है। टिo-लेक्खिए-> लक्ष्यते; कर्मवाच्य रूप । अक्खरे-< अक्षराणि; 'ए' सुप् विभक्ति का कर्ता ब० व० में यह प्रयोग निःसन्देह विचित्र है। वैसे इसका संबंध मा० अर्धमा० ब० व० 'ए' (पुत्ते, देवे < पुत्रा, देवाः) से है। तिण्णि-< त्रीणि । १०. एउ-A. N. एउ, C. एहु, K. देउ । सुब्भ-K. 0. सुभ्भ, C. सक्ख । ११. कण्णो -A. B. N. O. कण्णा । वण्णोA. B.C.N. बण्णो, ०.१२. तुम्हाणं अम्हाणं-C.O. तुह्माणं अह्माणं, N. तुह्मीण अह्माण । रक्खे-O.रक्खो । १३. लेक्खिएA. लक्खिए । C. प्रतौ 'तिण्णि रे' पदद्वयं न प्राप्यते । Page #127 -------------------------------------------------------------------------- ________________ १०२] जहा, प्राकृतपैगलम् संकरो संकरो । पाउ णो पाउ णो ॥ १४ ॥ [ प्रिया ] १४. उदाहरण: कल्याण के करनेवाले शंकर हमारी रक्षा करे, हमारी रक्षा करे । टि० - संकरो - कर्ता ए० व० 'प्राकृतीकृत' रूप । पाउ- < पातु; आज्ञा प्र० पु० ए० व० । णो- < नः, उत्तम पुरुष वाचक सर्वनाम का कर्मकारक ब० व० प्राकृत रूप (दे० पिशेल $ ४१९) । यह रूप महा० शौर० का है, 'णो' (शाकुंतल २६, १२) । मा० अर्धमा० में इसका 'णे' रूप पाया जाता है (आयारंगसुत्त १, ६, १५: सूयगडंगसुत १७४, १७६, २२९)। इसके अन्य वैकल्पिक रूप प्राकृत में 'अम्हे', 'अम्ह' [ अम्हो ] हैं तथा अप० में अम्हे, अम्हइँ रूप पाये जाते हैं । अप० में 'णो' - 'णे' रूप नहीं मिलते (दे० तगारे $ ११९ अ, पृ. २०१) । शशी छंद: ससी यो जणीयो । फणिदो भणीओ ॥१५॥ १५. जहाँ य अर्थात् यगण उत्पादित (जनित) हो, उसे फणीन्द्र ने शशी छंद कहा है । (155) टि०-जणीयो - ८ जनितः जणिओ 'णि' का दीर्घीकरण छंदोनिर्वाह के लिए पाया जाता है। यहाँ 'य' श्रुति ( ग्लाइड) पाई जाती है। इस संबंध में यह जान लेना होगा कि प्रायः प्रा० ० के हस्तलेख य श्रुति का कोई संकेत लिपि में नहीं करते । कलकत्ता तथा काव्यमाला संस्करण के संपादकों ने भी इसी पद्धति का आश्रय लिया है। किन्तु यहाँ काव्यमाला ने 'य' श्रुति स्पष्टतः लिपीकृत की गई है। एक संस्कृत टीकाकार ने 'जणीओ' प्रतीक ही दिया है। (दे० कलकत्ता संस्करण पृ. ३४९) । मजे की बात तो यह है कि काव्यमाला में 'जणीयो' में तो 'व' श्रुति दी गई है, पर 'भणीओ' में नहीं (दे० काव्यमाला संस्करण पृ. १०६) । मैंने य- श्रुति के एकाकी निदर्शन (सोलिटरी इन्स्टन्स) होने के कारण काव्यमाला का अनुकरण करना इसलिए ठीक समझा है कि अप० अव० काल की य श्रुति वाली प्रवृत्ति का संकेत किया जा सके, जो एक महत्त्वपूर्ण भाषावैज्ञानिक तथ्य है। लिपि में 'य' श्रुति का प्रयोग न करना प्राकृत का प्रभाव है, साथ ही संभवतः इनके 'य' श्रुति युक्त तथा 'य' श्रुतिहीन दोनों तरह के वैकल्पिक रूप रहे होंगे। अपभ्रंश तथा अवहट्ट की कृतियों में इसीलिए य-व श्रुति के लिपीकरण के बारे में एकता नहीं पायी जाती। वैसे जैन हस्तलेखों में 'य' श्रुति का बहुधा संकेत पाया जाता है, किन्तु कभी कभी ये लेख भी य श्रुति का संकेत नहीं करते। इस तथ्य की ओर अल्सदोर्फ तथा याकोबी ने भी ध्यान दिलाया है। प्रो० भायाणी ने भी संदेशारासक की हस्तलिखित प्रतियों में इस भिन्नता का संकेत किया है। (दे० संदेशरासक: भूमिका $ १) । फणिदो भणीओ-८ फर्णीद्रेण भणितं 'फणिदो' का प्रयोग निःसंदेह समस्या है। करण (कर्मवाच्य कर्ता) कारक में 'फणिदे' रूप हो सकता है। क्या 'फणिदो' 'भणीओ' के 'ओ' कारांत की तुक का प्रभाव है ? क्योंकि इसे कर्ता ए० व० 'फणीन्द्र:' मानने पर वाक्यरचनात्मक (सिटेक्टिकल) अव्यवस्था माननी होगी- 'शशी फर्णीद्रः भणितः ' जहाँ (कर्मवाच्य ) कर्ता तथा (कर्मवाच्य) कर्म दोनों का एक ही विभक्ति में होना वाक्यरचनात्मक समस्या पैदा कर सकता है। भवाणी हसंती । दुरितं हरंती ॥ १६ ॥ [ शशी] १६. उदाहरण: हँसती हुई, पापों का अपहरण करती, भवानी (मेरी रक्षा करे ) । १५. यो- A. B. N. O. णो, C. सो, K. ओ जणीयो-0. अणीओ भणीओ- A. भणिओ । 1 [ २.१४ | Page #128 -------------------------------------------------------------------------- ________________ २.१७] वर्णवृत्तम् [१०३ टिo-हसंती, हरंती-वर्तमानकालिक कृदंत रूप, स्त्रीलिंग (तु० हि० रा० हँसती) । रमण छंदः सगणो रमणो । सहिओ कहिओ ॥१७॥ १७. हे सखियो, सगण वाला त्र्यक्षर छंद रमण कहा जाता है। (15) टिप्पणी-कुछ टीकाकार 'सहिओ' की व्याख्या 'सख्यः' करते हैं, दूसरे 'सहितः' (सगण से युक्त छंद रमण कहा गया है।) जहा, ससिणा रअणी । पइणा तरुणी ॥१८॥ [रमण] १८. उदाहरण:चन्द्र से जैसे रात्रि (सुशोभित होती है) वैसे ही पति से तरुणी (सुशोभित होती है)। टिप्पणी-ससिणा, पइणा-ये दोनों प्राकृतीकृत रूप हैं। प्राकृत में पु० इकारांत, उकारांत शब्दों में करण ए. व. में ‘णा' विभक्ति पाई जाती है, जिसका विकास संस्कृत 'ना' (इन्नंत पुंलिंग शब्दों की करण ए० व० विभक्ति; हस्तिन्हस्तिना, दण्डिन्-दण्डिना) से हुआ है । संस्कृत में ही हम देखते हैं कि यद्यपि इ-उ शब्दों में करण ए० व० की वास्तविक विभक्ति 'आ' (पाणिनि की संज्ञा 'टा') है, तथापि वहाँ 'इन्नंत' शब्दों के मिथ्यासादृश्य पर यह 'ना' [(इ) न् + आ] इकारांत-उकारांत (अजन्त) रूपों में ही प्रयुक्त होने लगा है, और इस तरह वहाँ हरिणा, कविना, गुरुणा, वायुना जैसे रूप बनने लगे हैं, यद्यपि वास्तविक रूप *हर्या, *कव्या, *गुर्वा, *वाय्वा होने चाहिए थे। यही 'ना' प्राकृत में भी इ-उकारांत शब्द के करण ए० व० चिह्न 'णा' के रूप में विकसित हो गया है। 'णा' के लिए दे० पिशेल ६ ३७९ । संस्कृत में 'शशी' (शशिन्) का तो 'शशिना' रूप बनता है, किन्तु 'पती' से 'पत्या' रूप बनता है, *पतिना नहीं । प्राकृत में 'पई' ((पति) शब्द के रूप भी अन्य इकारान्त शब्दों की तरह चल पड़ते हैं। पिशेल ने इसके मागधी रूप 'पइणा' (=पत्या) का संकेत किया है। समास में इसके 'वई' 'पदि' रूप मिलते हैं :-गहवइणा (महा०), गाहावइणा (अर्धमा०) गृहपतिना, बहिणीपदिणा (मागधी) (मृच्छकटिक ११३-१९) - भगिनीपतिना । पंचाल छंदः तक्कार जं दिट्ठ। पंचाल उक्विटु ॥१९॥ १९. जहाँ तकार (तगण, अंत्यलघु) दिखाई दे, वह उत्कृष्ट छंद पंचाल है । (551) टिप्पणी-दिट्ठ < दृष्टः; उक्किट्ठ < उत्कृष्टः । जहा, सो देउ सुक्खाई। संघारि दुक्खाइँ ॥२०॥ [पांचाल] २०. उदाहरण:वह (भगवान्) दु:खों का नाश कर सुख दें। टिप्पणी-सुक्खाइँ < सुखानि, द्वित्व की प्रवृत्ति दुःख > दुक्ख के मिथ्यासादृश्य पर है। दुक्खाई < दुःखानि; ये दोनों नपुं० कर्मकारक ब० व० रूप है। संघारि < संहत्य > संहारिअ > संहारि > संघारि; पूर्वकालिक रूप । १९. तक्कार-C. तक्काल । उक्किट्ठ-A. जद्दिट्ठ, K. उक्किठ्ठ । २०. संघारि-C. O. संहारि । Page #129 -------------------------------------------------------------------------- ________________ १०४] प्राकृतपैंगलम् [२.२१ मृगेन्द्र छंदः णरेंद ठवेहु । मिएंद कहेहु ॥२१॥ २१. नरेन्द्र (जगण, मध्यगुरु) की स्थापना करो, इसे मृगेन्द्र नामक छंद कहो । (15) टि०-ठवेहु, कहेहु-(स्थापयत, कथयत) आज्ञा म० पु० ब० व० । जहा, दुरंत वसंत । स कंत दिगंत ॥२२॥ मृगेन्द्र] २२. उदाहरण:कोई प्रोषितपतिका सखी से कह रही है :-यह कठोर वसंत (आ गया है), वह प्रिय दूर देश (में है)। मंदर छंदः भो जहि सो सहि। मंदर सुंदर ॥२३॥ २३. हे सखि, जहाँ भगण (आदिगुरु) हो, वह सुंदर मंदर छंद है। टिo-जहि-< यत्र । जहा, सो हर तोहर । संकट संहर ॥२४॥ [मंदर] २४. उदाहरण:वह शंकर तुम्हारा संकट हटावें (तुम्हारे संकट का संहार करें) । टिo-तोहर-2 तव; इससे संबद्ध रूप पूर्वी हिंदी में पाये जाते हैं । तु० दे० अवधी'तहँ तोहार-मई कीन्ह बखानू' (जायसी) तोर कहा जेहि दिन फुर होई (तुलसी) आवन भयेउ तोहार (नूरमुहम्मद) । दे० डॉ. सक्सेना $ २३७ (सी) पृ. १६७ । साथ ही कथ्य रूप-लखमपुरी अवधी 'तोर कूकर मरि गा' (वही १ २३८) । मैथिली के लिए, तु० 'तोहर वचन' (विद्यापति), दे० डॉ. झाः विद्यापति (भूमिका) पृ. १५६-५७ । भोजपुरी के कथ्यरूप के लिए तु० तोर्, तुहार् (गोरखपुरी भोजपुरी), तोर, तुहार (बनारस, मिर्जापुर, आजमगढ़), तोर्, तोहर् (नगपुरिया या सदानी) । इनके विकारी रूप तोर-तोहरा (साथ ही कहीं कहीं 'तुहरा') पाये जाते हैं । दे० डॉ० तिवारी : भोजपुरी भाषा और साहित्य 8% ३८९-३९१ । कमल छंदः कमल पभण । सुमुहि णगण ॥२५॥ २५. हे सुमुखि, (जहाँ) नगण (सर्वलघु हो), उसे कमल छंद कहो । (।।।) जहा, २१. करेहु-A. B. कहेहु । मइंद-N. मिएंद । २२. स कंत-C. N. सु कंत । 0. सुकंत । २३. भो-C. जो । सुंदर-A. सुंदर । Page #130 -------------------------------------------------------------------------- ________________ २.२६] वर्णवृत्तम् [१०५ रमण गमण । कमण कमण ॥२६॥ [कमल] २६. उदाहरण:हे प्रिय (रमण), कहाँ जा रहे हो, कहाँ ? टि०-गमण-< गमनं । कमण-< कुत्र; क्या इसका संबंध कः पुनः > कउण > कवण से है, जिसके मध्यग 'V' को यहाँ 'म' के रूप में लिपीकृत किया गया है। कुछ टीकाकारों ने इसकी व्याख्या 'कीहक् कमनीयं' की है तथा अर्थ ऐसे किया है:-'इस सुंदरी की गति कितनी सुंदर है।' चतुरक्षर छन्द, तीर्णा छन्दः चारी हारा अट्टा काला । बीए कण्णा जाणे तिण्णा ॥२७॥ २७. (जहाँ) चार हार (गुरु) हों, आठ कलायें (मात्रायें) हों, दो कर्ण (गुरुद्वयात्मक गण) हों, उसे तीर्णा जाने । (5555) टिप्पणी-चारी < चत्वारि > चत्तारि > *चआरि > चारि । पदांत ह्रस्व 'इ' को छन्दोनिर्वाहार्थ दीर्घ किया गया है। 'चारि' के लिए दे० पिशेल $ ४३९ । पिशेल ने इसकी व्युत्पत्ति का क्रम ऐसे माना है :-चत्वारि, *चात्वारि, *चातारि, *चाआरि, चारि, (दे० ग्रामातीक पृ. ३१४) । इसका 'च्यारि' रूप प्रा० प० राज० में मिलता है (दे० टेसिटोरी 8८०)। हि० राज० गुज०-'चार' । काला < कलाः, यहाँ भी छन्दोनिर्वाहार्थ प्रथमाक्षर के 'अ' को दीर्घ बना दिया गया है। जाणे-कुछ टीकाकारों ने इसे आज्ञा म० पु० ए० व० (जानीहि) का, कुछ ने ब० व० (जानीत) का रूप माना है। सम्भवतः यह प्र. पु० ए० व० का रूप है, जिसका ठीक यही रूप हिंदी में भी पाया जाता है (हि० जाने) । इसकी व्युत्पत्ति संस्कृत के अनुज्ञाबोधक लोट् लकार के तिङ् प्रत्यय से न होकर वर्तमानकालिक रूप से हुई है। 'जाणे' की व्युत्पत्ति ऐसे होगी:-जाणे < जाणइ (शौर० जाणादि) < जानाति । हिन्दी के अनुज्ञा या आज्ञार्थक प्रकार (इम्पेरेटिव मूड) के रूपो में केवल मध्यम पुरुष ए०व० के रूप ही संस्कृत (प्रा० भा० आ०) लोट् म० पु० ए० व० से विकसित हुए कार (प्रेजेंट इंडिकेटिव) से विकसित हुए हैं । दे० डॉ० तिवारी : हिन्दी भाषा का उद्भव और विकास ३८२ । जाआ माआ पुत्तो धुत्तो। इण्णे जाणी किज्जे जुत्तो ॥२८॥ [तीर्णा) २८. उदाहरण:-जाया माया (मायाविनी) है, पुत्र धूर्त है-ऐसा समझ कर उचित (कार्य) करना चाहिये। . टिप्पणी-इण्णे । एतत् । जाणी जाणिअ<*ज्ञाप्य (ज्ञात्वा), पूर्वकालिक कृदंत रूप । किज्जे-कर्मवाच्य रूप (क्रियताम्) । इसका विकास 'किज्जई' से हुआ है, जो भी प्रा० पैं० में मिलता है। दे० १-९७, १०५, १०७ । धारी छंदः वण्ण चारि मुद्धि धारि । बिण्णि हार दो वि सार ॥२९॥ २९. हे मुग्धे, (जहाँ) चार वर्ण हों, दो हार (गुरु) हों, तथा दो शर (लघु) हों, (क्रम से एक गुरु के बाद एक २७. अटा काला-N. इा कारा. B. "कला। बीए-C. बिण्णे । २८. पुत्तो धुत्तो-C. N. O. पुत्ता धुत्ता । इण्णे-0. एण्णे। जुत्तो-N. O. जुत्ता । २९. वि-0. स। . Page #131 -------------------------------------------------------------------------- ________________ १०६] प्राकृतपैंगलम् [२.३० लघु हो) वह धारी छंद है । (5151) टिप्पणी-धारि-छन्दोनिर्वाह के लिए 'ई' का ह्रस्वीकरण । सारि < शर । 'सर' (< शर) को छन्दोनिर्वाह के लिए 'सार' (अ का दीर्धीकरण) बना दिया है तथा 'धारि' की तुक के लिए उसे 'सारि' रूप दे दिया गया है। जहा, देउ देउ सुब्भ देउ। जासु सीस चंद दीस ॥३०॥ [धारी] ३०. उदाहरण:देवदेव (महादेव), जिनके सिर पर चंद्र दिखाई देता है, (तुम्हें) शुभ प्रदान करे । टिप्पणी-दे-देवः<देओ<देउ; कर्ता कारक ए० व० । सीस<शीर्षे, अधिकरण ए० व० । दोस<दृश्यते>दीसइ, यहाँ कर्मवाच्य क्रिया के शुद्ध धात्वंश का प्रयोग है। नगाणिका छंदः पओहरो गुरुत्तरो । णगाणिआ स जाणिआ ॥३१॥ ३१. जहाँ गुरूत्तर (जिसके अंत में गुरु हो) पयोधर (मध्यगुरु जगण) हो उसे नगाणिका छंद समझा जाता है। (ISIS) टिo-जाणिआ-टीकाकारों ने इसे 'ज्ञायते', 'ज्ञातव्या' आदि रूपों से अनूदित किया है। संभवतः यह कर्मवाच्य भूतकालिक कृदंत रूप है तथा इसका संबंध सं० 'ज्ञाता' से जोड़ा जा सकता है। जहा, सरस्सई पसण्ण हो । कवित्तआ फुरंतआ ॥३२॥ [नगाणिका) ३२. उदाहरण:(यदि) सरस्वती प्रसन्न हो, (तो) कवित्व स्फुरित होते हैं। टि०-कवित्तआ-< *कवित्वानि; कर्ता कारक ब० व० । फुरंतआ-टीकाकारों ने इसे या तो वर्तमानकालिक रूप (स्फुरन्ति) माना है, या फिर अनुज्ञा रूप (स्फुरंतु) । मेरी समझ में यह वर्तमानकालिक कृदंत का ब० व० रूप है। संस्कृत में मेरे मत से इसकी व्याख्या होगी-'कवित्वानि स्फुरन्ति (सन्ति)' जहाँ 'फुरन्ति' क्रिया न होकर नपुंसक लिंग कर्ता कारक ब० व० रूप है (स्फुरत् स्फुरती स्फुरन्ति)। ध्यान देने की बात तो यह है कि खड़ी बोली हिंदी में वर्तमानकाल के रूप प्रायः इसी वर्तमानकालिक कृदंत की देन है, जिनके साथ सहायक क्रिया के 'हूँ', है, हैं' रूप लगाये जाते हैं:-तु० फड़कता हूँ, फड़कता है, फड़कते हैं। पंचाक्षर प्रस्तार, सर्वगुरु संमोहा छंदः संमोहारूअं दिट्ठो सो भूअं । बे कण्णा हारा भूअंतासारा ॥३३॥ ३०. सुब्ध-C. सम्भ, K. O. सुभ्भ, N. संभु । ३१. गुरुत्तरो-C. गुरुतरो। णगाणिआ-C. णगाणिऑ, 0. णगालिआ।। जाणिआ-C. जाणिऔं । ३२. पसण्ण-C.O. पसण्णि । फुरंतआ-C. फुरंतु ते, K. फुरं तआ, N. फुरत्तओ । 0. फुरंततो। ३३. संमोहा-C. सम्मोहा। ट्ठिो-C. दिछो । भूअंता-K. भूअत्ता । बे... सारा-C. भूवण्णा सारो वे वण्णा हारो । हारा-O. हारो। सारा-0. सारो। Page #132 -------------------------------------------------------------------------- ________________ २.३४] वर्णवृत्तम् [१०७ ३३. जहाँ दो कर्ण (गुरुद्वय) अर्थात् चार गुरु और एक हार (गुरु) (इस प्रकार कुल पाँच गुरु) हों, वह पृथ्वीतल में सारभूत संमोहा नामक छंद दिखाई देता है । (55555) टि०-भूअं-< भूतं; कर्मवाच्य भूतकालिक कृदंत नपुंसकलिंग रूप (प्राकृतीकृत रूप)। भूअंतासारा-< भुवनांत:सारः; यहाँ भी छंदोनिर्वाह तथा तक के लिए दीर्धीकरण की प्रवृत्ति पाई जाती है। जहा, उदंडा चण्डी दूरित्ताखण्डी । तेल्लाका साक्खं देऊ मे मोक्खम् ॥३४॥ [संमोहा] ३४. उदाहरण:उद्भट चण्डी, जो पापों (या दुःखों) का खण्डन करती है, मुझे त्रैलोक्य का सुख मोक्ष दे। टिप्पणी-दुरित्ता खंडी < दुरितखंडिनी, 'दूरित्ता' में 'ऊ' तथा 'आ' में दीर्धीकरण की प्रवृत्ति पाई जाती है। साथ ही यह अर्धतत्सम रूप है।। साक्खं < सौख्यं । माक्खं < मोक्षं । । तेलाक्का < त्रैलोक्य > तेलाक्क । 'आ' कारांत छंदोनिर्वाह के लिए दीर्धीकरण की प्रवृत्ति है । हारी छंदः आईहि अंते हारे सजुत्ते ।। मज्झक्वगंधो हारी अ छंदो ॥३५॥ ३५. जो आदि तथा अंत में हार (गुरु) से युक्त हो, मध्य में एक गंध (लघु) हो, वह हारी छंद है। (55155)। टिप्पणी-आईहि-'आई' (आदि) से अधिकरण कारक ए० व० रूप 'आइहि' होगा । 'ई' का दीर्धीभाव छंदोनिर्वाह के लिए है। हारे < हारेण; करण ए० व० । जहा, जा भत्तिभत्ता धम्मक्कचित्ता । सा होइ णारी धण्णा पिआरी ॥३६॥ [हारी] ३६. उदाहरण:जो पति की भक्त तथा धर्मपरायण हो, वह नारी धन्य तथा (पति को) प्यारी होती है। . टिप्पणी-पिआरी प्रिया; पिआ+री । आ० भा० आ० स्वार्थे 'प्रत्यय 'रा-री' से इसकी निष्पत्ति जान पड़ती है। तु० राज०-प्यारो-प्यारी (पियारी), हि०-प्यारा-प्यारी । हंस छंदः पिंगल दिट्ठो भ इइ सिट्ठो । कण्णदु दिज्जो हंस मुणिज्जो ॥३७॥ ३७. पिंगल के द्वारा दृष्ट भगण को दे कर शेष स्थान में कर्ण (गुरुद्वय) को दो, इसे हंस छंद समझो । (5I55) टिप्पणी-द्दइ<दइ<*दइअ (दत्त्वा), यहाँ छंदोनिर्वाह के लिए 'द' का द्वित्व कर दिया गया है। दिज्जो-इसकी व्याख्या टीकाकारों ने 'दत्त्वा' की है, जो गलत है। वस्तुत: यह विधि प्रकार (ओप्टेटिव मूड) का रूप है। दिज्जो दि (Vद)+ज्ज+ओ (अनुज्ञा म० पु० ब० व० का प्रत्यय) । यद्यपि खड़ीबोली हि० में 'दिज्जो' का ३४. उदंडा-C. उदंडा । दूरित्ता-B.C. दुरित्ता । तल्लोक्का-0. तिल्लोआ । साक्खं-सुक्खं । देऊ-0.देउ । ३५. आई-C. आइ । हारे-A. B. कण्ण । मज्झे-C. मझ्झे । छंदो-A. B.O.बंधो । ३६. भत्ता-C.0. जुत्ता । ३७. पिंगल-0. पिंगले । सिट्टो C. सिठ्ठो । भ इ-A. भ द्देइ । कण्णदु-C. कण्ण हु। Page #133 -------------------------------------------------------------------------- ________________ १०८] प्राकृतपैंगलम् [२.३८ कोई समानांतर रूप नहीं है, पर ठीक इसीका विकास राजस्थानी में पाया जाता है:-'दीज्यो' (या पोथी ऊनैदीज्यो (तुम यह पुस्तक उसे देना) । मुणिज्जो-यह भी विधि म० पु० ब० व० रूप है। दे० दिज्जो । जहा, सो मह कंता दूर दिगंता । पाउस आवे चेउ चलावे ॥३८॥ [हंस] ३८. उदाहरण:वह मेरा प्रिय दूर देश में है। वर्षा ऋतु आती है, चित्त को चला रही है। टिप्पणी-मह-मम । (दे० पिशेल ६ ४१५, $ ४१८) । कंता, दिगंता-दीर्धीकरण-छंदोनिर्वाह के लिए । (मूल रूप : कंत, दिगंत) पाउस प्रावृष>पाउस-(हि० राज० पावस) । आवे-/आ+ए; वर्तमानकालिक प्र० पु० ए० व० । चेऊरचेत:>चेओ>चेउ; कर्मकारक ए० व० । चलावे; णिजन्त क्रिया रूप वर्तमान काल प्र० पु० ए० व० । यमक छंद: सुपिअगण सरस गुण । सरह गण जमअ भण ॥३९॥ ३९. हे सुगुण, जहाँ श्लाघ्यगुण, प्रिय गण लघु (शर) हों अर्थात् जहाँ पाँचों अक्षर लघु हों, उसे यमक छंद कहो। (1||||I) जहा, पवण वह सरिर दह । मअण हण तवइ मण ॥४०॥ [यमक] ४०. उदाहरण: कोई प्रोषितभर्तृका अपनी विरह दशा का वर्णन कर रही है:-पवन चल रहा है, शरीर को जलाता है, कामदेव (मुझे) मार रहा है, मन तप रहा है। टिप्पणी-सरिस-< शरीरं; कर्मकारक ए० व० । कुछ टीकाकारों ने 'शरीरं दह्यते' रूप माना है तथा इस तरह 'दह' को कर्मवाच्य क्रिया रूप माना है, जो ठीक नहीं जंचता । 'सरिर' (सरीर) में छन्दोनिर्वाहार्थ 'इ' ध्वनि को ह्रस्व बना दिया गया है। वह, दह, हण-ये तीनों वर्तमानकालिक क्रिया प्र० पु० ए० व० के शुद्ध धातु रूप हैं। तवइ-< तपति; वर्तमानकालिक प्र० पु० ए० व० । षडक्षर छंदःप्रस्तार; शेष छंदः बाराहा मत्ता जं कण्णा तिण्णा होत्तं । हारा छक्का बंधो सेसा राआ छंदो ॥४१॥ ४१. जहाँ तीन कर्ण (गुरुद्वय) अर्थात् छ: गुरु तथा बारह मात्रा हों, यह छ गुरु (हार) का बंध 'शेष' (नामक) श्रेष्ठ (राजा) छन्द है । (555555) ३८. मह-C. अहु, महु । चलावे-C. डुलावे, 0. डोलावे । ३९. गुण-C.O. भण । सरस गुण-B. N. सरसु गुण, C. 'गण । भण-0. गुण । ४०. दह-A. डह, B. दहु, C. N. सह 1 ४१. तिण्णा -C. तीआ। होत्तं-B. होज्जं । बंधो-C. वण्णो। राआ-C. रूआ। Page #134 -------------------------------------------------------------------------- ________________ २.४२] वर्णवृत्तम् [१०९ टिप्पणी-बाराहा-<द्वादश; प्रा० पै० में इसका 'बारह' रूप भी मिलता है। इसीका छन्दोनिर्वाह के लिए 'बाराहा' कर दिया गया है (स्वर का दीर्धीकरण) । होत्तं-इसका विकास वर्तमानकालिक कृदंत 'होतं-होत' से हुआ है। इसी होत को छंदोनिर्वाह के लिए सानुस्वार रूप दे दिया गया है। साथ ही 'त' का द्वित्व भी कर दिया गया है। इस सम्बन्ध में इतना संकेत कर दिया जाय कि निर्णयसागर संस्करण तथा 'A' प्रति में 'होतं' पाठ है। (तु० राज० होतो, हि० होता) । सेसा-छंदोनिर्वाह के लिए स्वर का दीर्धीकरण । जहा, जुज्झंती उद्दामे कालिक्का संगामे । णच्चंती हम्मारो दूरित्ता संहारो ॥४२॥ [सेस] ४२. उदाहरण:उद्दाम संग्राम में युद्ध करती तथा नाचती कालिका हमारे दुःख का नाश करो । टिप्पणी-जुज्झंती-< युद्ध्यंती, वर्तमानकालिक कृदन्त प्रत्यय 'अंत' का स्त्रीलिंग रूप । कालिका-अर्धतत्समरूप छन्दोनिर्वाह के लिए 'क्का' में द्वित्व । णच्चंती-< नृत्यन्ती, वर्तमानकालिक कृदन्त स्त्रीलिंग रूप (हि० नाचती)।। हम्मारो-<अस्माकं>अप० अम्हार हम्मारो [यह 'ओ'कारांत प्रवृत्ति जो संबद्ध संज्ञा 'दुरित्त' (ए० व०) के साथ संबंधी में पाई जाती है, राजस्थानी की प्रवृत्ति का आदिम रूप है] (तु० राज० 'म्हारो छोरो', 'म्हारा छोरा')। दूरित्ता-दो स्थानों पर दीर्धीकरण तथा 'त' का द्वित्व छंदोनिर्वाह के लिए हुआ है। कर्म कारक ए० व० । संहारो-अनुज्ञा प्र० पु० ए० व० (संहरतु>संहरउ>संहरो-संहारो) । तिल्ल (तिलका) छंदः पिअ तिल्ल धुआं सगणेण जुअं। छह वण्ण पओ कल अट्र धओ ॥४३॥ .४३. हे प्रिये, जहाँ दो सगण हो, प्रत्येक चरण में छः वर्ण तथा आठ मात्रा धरी हों, वह तिल्ल छंद है। (ISISI) टि-कल-< कला: यहाँ 'कला' का छन्दोनिर्वाह के लिए 'कल' कर दिया गया है। जहा, पिअ भत्ति पिआ गुणवंत सुआ। धणजुत्त घरा बहु सुक्खकरा ॥४४॥ [तिल (का)] ४४. उदाहरण:प्रियभक्त प्रिया (पत्नी), गुणवान् पुत्र, धनशाली घर, (ये सब) बड़े सुखकारी होते हैं । विज्जोहा छंद : अक्खरा जे छआ पाअ पाअ ट्ठिआ। मत्त पंचादुणा बिण्णि जोहा गणा ॥४५॥ ४५. जहाँ प्रत्येक चरण में छः अक्षर स्थित हों, तथा पाँच की दुगुनी (दस) मात्रायें हों तथा दो योद्धागण (गण) हों (उसे विज्जोहा छंद समझो)। टि०-दुणा-< द्विगुण (हि० दुगना, रा० दूणा) ।। ४२. जुज्झंती-C. K. जुझ्झंती । हम्मारो-O. संहारो । दूरित्ता-B. दुरित्ता । संहारो-C. हम्मारो, O. हमारो । सेसा-C. सेस । ४३. पिअ-B. तिअ । तिल्ल-C.O. डिल्ल । धु-A. धुवं । कल अट्ठ धओ-B. "कओ, C. कल कट्ठ ठओ । ४४. गुणवंतगुणमंत । सुआ-A. सूआ । धणजुत्त-A. B. धणमंत । सुक्ख-A. सूक्ख, B. दुख, C. सुक्खु । ४५. जे-C. जं। पाअ द्विआK. पाअंठिआ। पंचा-0. पंच । Page #135 -------------------------------------------------------------------------- ________________ ११०] प्राकृतपैंगलम् [२.४६ - जहा, कंससंहारणा पक्खिसंचारणा । देवईडिंभआ देउ मे णिब्भआ ॥४६॥ (विज्जोहा) (विमोहा ?) ४६. उदाहरण:कंस को मारने वाले, पक्षी गरुड़ पर संचरण करनेवाले, देवकी के पुत्र मुझे (अभय) प्रदान करें । टि०-णिब्भआ-छन्दोनिर्वाह के लिए दीर्धीकरण; कर्म ए० व० । चतुरंसा छंद : ठउ चउरंसा फणिवइ भासा । दिअवर कण्णो फुलरसवण्णो ॥४७॥ ४७. (जहाँ) द्विजवर (चार लघु) तथा कर्ण (दो गुरु) छ: वर्ण हों, उस चतुरंसा छंद की स्थापना करो-ऐसा फणिपति पिंगल कहते हैं । कुछ टीकाकार इसका अर्थ ऐसे भी करते हैं :-".... फणिपति भाषित चतुरंसा की स्थापना करो ।" टि०-ठ-< स्थापय; आज्ञा म० पु० ए० व० । जहा, गउरिअकंता अभिणउ संता । जइ परसण्णा दिअ महि धण्णा ॥४८॥ ४८. उदाहरण: (ताण्डव) अभिनय में रत (अथवा ताण्डव अभिनय से श्रांत) गौरीपति (महादेव) प्रसन्न हों, तो आकाश और पृथ्वी दोनों धन्य हैं। टि०-गउरिअकंता-< गौरीकांतः, 'गौरी' < गउरि, समास में बीच में 'अ' का आगम संभवतः छन्दोनिर्वाह के लिए हुआ है अथवा यह 'गौरिका' का रूप है। 'कांत' के प्रथमाक्षर के सानुस्वार होने के कारण उसके 'आ' को 'अ' बना दिया गया है, क्योंकि ऐसा करने से शब्द के अक्षरभार (सिलेबिक वेट) पर कोई प्रभाव नहीं पड़ता । (तु० राज० कंत) 'आ' छंदोनिर्वाह के लिए है। - अभिणउ संता-(१) अभिनये सन्, (२) अभिनय श्रांतः । म० भा० आ० में अभिनयः > अहिणओ > अहिणउ रूप होंगे। यह रूप अर्धतत्सम है। 'संता' < सन् वर्तमानकालिक कृदंत रूप 'संत' का दीर्घाकृत रूप । परसण्णा प्रसन्नः-'प्र' में 'अ' वर्ण का मध्य में आगम होने से 'पर' रूप, 'आ' छन्दोनिर्वाहार्थ दीर्धीकरण की प्रवृत्ति है। धण्णा <धन्यौ (*धन्याः ) कर्ताकारक ब० व० रूप । जहा वा, भुअणअणंदो तिहुअणकंदो। भमरसवण्णो स जअइ कण्हो ॥४९॥ [चतुरंसा] ४९. अथवा दूसरा उदाहरण यह है :समस्त भुवन के आनंद स्वरूप, त्रिभुवन के मूल, भ्रमर के समान नील कृष्ण की जय हो । टिप्पणी-कण्हो-< कृष्णः, वर्णविपर्यय (ष्ण > ग्रह) (हि० कान्ह) । ४६. संहारणा-C. संघारणा । डिभआ-C. डिवआ, K. डिबआ, N. डिम्भआ। णिब्भआ-C. लछिआ, C. K. 0.णिभ्भआ, N. णिम्भआ। ४७. चउरंसा-C. चउवंसा । ४८. गउरिअ-C. प्रतौ एतत्पदं न प्राप्यते, K. गवरिअकंता । अभिण-N. अभिनउ। 0. न प्राप्यते । ४९. भुअणअणंदो-C. णअणसुणंदो-0. णअणअणंदो । तिहुअण-A. B. तिहुअण । "कंदो-"वंदो । कण्हो C. K. कण्णो, 0. कणो । Page #136 -------------------------------------------------------------------------- ________________ २.५०] वर्णवृत्तम् [१११ मंथान छन्द: कामावआरेण अद्धेण पाएण । मत्ता दहा सुद्ध मंथाण सो बुद्ध ॥५०॥ ५०. जहाँ कामावतार नामक छंद (चार तगणों का द्वादशाक्षर छंद) का आधा एक चरण में हो (अर्थात् दो तगण तथा छः अक्षर हों), शुद्ध दस मात्रा हों, उसे मंथान (छन्द) समझो । टिप्पणी-बुद्ध-< बुध्यस्व, अनुज्ञा म० पु० ए० व० । जहा, राआ जहा लुद्ध पंडीअ सो मुद्ध। कित्ती करे रक्ख सो वाद उप्पक्ख ॥५१॥ [मंथाण=मंथान] ५१. उदाहरण: जहाँ राजा लोभी तथा पण्डित मूर्ख हो, वहाँ अपनी कीर्ति की रक्षा करो (कीर्ति को हाथ में रखो) तथा वहाँ के वाद (शास्त्रार्थादि) की उपेक्षा करो । टिप्पणी-जहा-< यत्र, पंडीअ < पंडितः > पंडिओ > पंडिउ > पंडिअ । (यहाँ 'इ' का दीर्धीकरण पाया जाता लुद्ध-< लुब्धः, मुद्ध < मुग्धः । कित्ती-< कीतिः । रक्ख, उपेक्ख-< रक्ष, उपेक्षस्व, अनुज्ञा म० पु० ए० व० । शंखनारी छंदः खडावण्णबद्धो भुअंगापअद्धो । पआ पाअ चारी कही संखणारी ॥५२॥ ५२. जहाँ भुजंगप्रयात छंद के चरण के आधे छ: वर्ण प्रत्येक चरण में प्राप्त हों ( भुजंगप्रयात में प्रत्येक पाद में चार यगण होते हैं, अतः जहाँ दो यगण हों), तथा सम्पूर्ण छन्द में चार चरण हो, वह शंखनारी (छंद) कही गई है। (155155) टिप्पणी-खडा-अर्धतत्सम रूप । तद्भव रूप 'छ'-छह' आदि होते हैं। वस्तुतः यह संस्कृत 'षट् के अर्धतत्सम रूप 'खड' का दीर्धीकृत रूप है। इस सम्बन्ध में इस बात का संकेत कर दिया जाय कि परवर्ती हिन्दी कविता में तत्सम 'ष' का 'ख' के रूप में जो उच्चारण पाया जाता है, उसका बीज प्रा० पैं० के इस उदाहरण में देखा जा सकता है। “पअद्धो < पदार्धः,परवर्ती संयुक्ताक्षर के पूर्व के दीर्घस्वर का ह्रस्वीकरण । पआ-< प्राप्त; : कुछ टीकाकार इसकी व्याख्या भी 'पादे' करते हैं, किन्तु मेरी समझ में यह 'प्राप्ता' ही होनी चाहिए । प्राप्ताः > पाआ (तु० हि० 'पाया' जो वस्तुत: 'पाआ' का य-श्रुतियुक्त रूप है)। इसी का छन्दोनिर्वाहार्थ 'पआ' रूप बन गया है। कही-< कथिता > कहिआ > कहिअ > कही । (तु० हि० 'कही') कर्मवाच्य भूतकालिक कृदन्त का स्त्रीलिंग रूप । जहा, गुणा जस्स सुद्धा वहू रूअमुद्धा । घरे वित्त जग्गा मही तासु सग्गा ॥५३॥ [संखणारी शंखनारी] ५०. कामावआरेण-A. B. कामावआरस्स । बुद्ध-A. बुझ्झ । ५१. राआ-B. राजा । पंडीअ-C.. पंडित्त । रक्ख-C. थप्प। उप्पक्ख-B. उपेक्ख । ५२. बद्धो-C. "सुद्धा, 0. 'बद्धा । भुअंगा-A. भुजंगा', C.O. 'पअद्धा । 0.५२. 0.५१ । ५३. जग्गा-C. जग्गे तासु-A. तासू । सग्गा-C. सग्गो । Page #137 -------------------------------------------------------------------------- ________________ ११२] प्राकृतपैंगलम् ५३. उदाहरण: जिस व्यक्ति के गुण शुद्ध हों, पत्नी रूप से सुन्दर हो, घर में धन जगता हो (विद्यमान हो), उसके लिए पृथ्वी भी स्वर्ग है । टिप्पणी-घरे < गृहे । डॉ० चाटुर्ज्या के मत से यह 'ए' विभक्ति चिह्न संस्कृत 'ए' का अपरिवर्तित रूप न होकर प्रा० भा० आ० *धि का क्रमिक विकास है । इस तरह इसे हम म० भा० आ० 'अहि' - 'अहिँ' का ही सरलीकृत रूप कह सकते हैं। उनके मत से यह विकास यों हुआ है : भारोपीय *धो-धि प्रा० भा० आर्य० * गृह-धि 7 म० भा० आ० *गरह-धि, *घरधि घरहि 7 *घरइ > घरै (gharai) 7 *घरे । (तु० बंगाली घरे) । (दे० उक्तिव्यक्तिप्रकरण (भूमिका) § ४० ) । तासु - < तस्य 7 तस्स > तास 7 तासुः समानीकृत संयुक्ताक्षर के पूर्व से स्वर को दीर्घ बनाकर उसका सरलीकरण, जो आ० भा० आ० भाषा की खास विशेषताओं में एक है 1 सग्गा - स्वर्गः; पदादि संयुक्ताक्षर व्यंजन के 'स' का लोप, रेफ का 'ग' के रूप में सावर्ण्य, म० भा० आ० रूप होगा 'सग्गो' । उस क्रम से आ० भा० आ० या प्रा० ० का अवहट्ट रूप होना चाहिए- 'सग्ग' । 'सग्गा' रूप इसी का छन्दोनिर्वाहार्थ दीर्घीकृत रूप है। (इस संबंध में इतना संकेत कर दिया जाय कि हिंदी, राज० का 'सरग' शब्द तद्भव न होकर अर्धतत्सम है, तद्भव शब्द 'सग्ग' का हिंदी रा० में कोई प्रचार नहीं है ।) मालती छंद: धअं सर बीअ मणीगुण तीअ । दई लहु अंत स मालइ कंत ॥५४॥ ५४. (पहले) ध्वज अर्थात् आदि लघुत्रिकल गण (IS), (फिर) दो शर अर्थात् दो लघु, फिर एक मणिगुण (अर्थात् गुरु) तथा फिर अंत में एक लघु देना चाहिए, हे प्रिये, वह मालती छंद है । ( 15 ।। 5 ।) टिप्पणी-धअं - < ध्वजः, 'अं' छंदोनिर्वाहार्थ प्रयुक्त अनुनासिक है। (ध्यान दीजिये यह नपुंसक रूप नहीं है ।) दई - इसकी व्याख्या तीन प्रकार से की गई है - (१) देयः (२) दीयते, (३) दत्त्वा । जहा, [ २.५४ करा परंत बहू गुणवंत । पफुल्लिअ कुंद उगो सहि चंद ॥ ५५ ॥ [ मालइ =मालती] ५५. उदाहरण: हे सखि, चन्द्रमा उदित हो गया है, नाना प्रकार के गुणों से युक्त (उसकी किरणें फैल रही हैं, (और) कुंद पुष्प फूल उठे हैं । टिप्पणी- पसरत - प्रसरन्तः, वर्तमानकालिक कृदन्त प्रत्यय का वर्तमानकालिक क्रिया में प्रयोग (प्रसरन्तः सन्ति' इति शेषः); टीकाकारों ने इसे 'प्रसृताः' माना है, जो गलत है । गुणवन्त - गुण+वंत (संस्कृत तद्धित प्रत्यय 'वतुप्' का विकास) । पफुल्लिअ - कर्मवाच्य (भाववाच्य) भूतकालिक कृदन्त का भूतकालिक क्रिया के अर्थ में प्रयोग | उगो - उद्गतः > उग्गओ उग्गो उगो कर्मवाच्य (भाववाच्य) भूतकालिक कृदन्त रूप । (हि० उगा, राज० उग्यो, प्रयोग - 'चंदरमा उग्यो क नै' (चन्द्रमा उगा या नहीं ) ? ) दमनक छंद: दिअवर किअ भणहि सुपिअ । दमणअ गुणि फणिवइ भणि ॥ ५६ ॥ ५४. मणीगुण तीअ - A. मणी गुण बंत, O. मणि° । दई -C. रई । ५४-०. ५३ । ५५. उगो - C. O. उगू । ५५–O. ५३ । ५६. दिअवर-B. दिजवर । सुपिअ - A. सूपि । गुणि- O. गुण । For Private Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ २.५७] वर्णवृत्तम् [११३ ५६. द्विजवर (चतुर्लघुक गण, ।।।।) करके फिर प्रिय (लघुद्वयात्मक गण) कहो, इसे दमनक (छंद) समझो, ऐसा फणिपति पिंगल कहते हैं । (।।। ।।।-दमनक छंद में इस प्रकार दो नगण होते हैं ।) टि०-किअ-< कृत्वा; पूर्वकालिक कृदंत प्रत्यय । भणहि-< भण; अनुज्ञा म० पु० ए० व० 'हि' तिङ् विभक्ति । गुणि-< गणय; अनुज्ञा म० पु० ए० व० 'इ' तिङ् विभक्ति । जहा, कमलणअणि अमिअवअणि । तरुणि धरणि मिलइ सुपुणि ॥५७॥ [दमणक = दमनक] ५७. उदाहरण:-कमल के समान नेत्रोंवाली (सुंदर), अमृत के समान मधुर वचन वाली तरुणी पत्नी सुपुण्य से ही मिलती है। टि०-तरुणि, घरणि-अप० में प्राय: प्रा० भा० आ० के स्त्रीलिंग दीर्घ ईकारांत का ह्रस्वीकरण कर दिया जाता है। (दे० भायाणी: सन्देशरासक ५६ ।) मिलइ-2-मिलति; वर्तमानकालिक प्र० पु० ए० व० । सुपुणि-< सुपुण्येन; 'इ' करण कारक ए० व० का चिह्न । सप्ताक्षर प्रस्तरा, समानिका छंद : चारि हार किज्जही तिणि गंध दिज्जही । सत्त अक्खरा ठिआ सा समाणिआ पिआ ॥५८॥ ५८. (आरंभ में एक गुरु फिर एक लघु के क्रम से) चार गुरु (हार) तथा तीन लघु (गंध) दिये जायें। (जहाँ) सात अक्षर स्थित हों, वह समानिका नाम प्रिय छंद है। (ऽ । ऽ । ऽ । 5) टिप्पणी-किज्जही, दिज्जही (क्रियते, दीयते) । पिशेल ने इसी पद्य के 'दिज्जही' का वास्तविक रूप 'दिज्जहिँ' माना है, तथा इसे कर्मवाच्य प्र० पु० ब० व० का रूप माना है। (दे० पिशेल $ ५४५ पृ. ३७४) । इस प्रकार इनका वास्तविक रूप 'किज्जहिँ-किज्जहि', 'दिज्जहिँ-दिज्जहि' होगा । इसीको छंदोनिर्वाह के लिए 'इ' को दीर्घ बनाकर 'किज्जहीदिज्जही' रूप बने हैं । इस संबंध में इतना संकेत कर दिया जाय कि अवहट्ठ में पदांत अनुनासिक प्राय: लुप्त होता देखा जाता है। ठिआ<स्थिताः (अक्षराणि स्थितानि), कर्मवाच्य भूतकालिक कृदंत ब० व० रूप । जहा, कुंजरा चलंतआ पव्वआ पलंतआ । कुम्मपिट्टि कंपए धूलि सूर झंपए ॥५९॥ [समाणिआ समानिका] ५९. उदाहरण:-किसी राजा का एक टीकाकार के अनुसार कर्ण (संभवतः कलचुरिनरेश कर्ण) के सेनाप्रयाण का वर्णन है : हाथी चलते हैं, (तो) पर्वत गिरने लगते हैं, कूर्म की पीठ काँपने लगी है, धूल ने सूर्य को बैंक लिया है। .. टि०-चलंतआ, पलंतआ-वर्तमानकालिक कृदंत 'अंत' के ब० व० रूप । (चलन्तः, पतन्तः) । कंपए, झंपए-(कम्पितं, *झंपितः (आच्छादितः) । कर्मवाच्य (भाववाच्य) भूतकालिक कृदंत । 'ए', सुप् विभक्ति के लिए दे० भूमिका । ५७. कमल-N. कमलणयणि । अमिअ-C. अभिअव भणि । घरणि-0. घरिणी । सुपुणि-A. सूपुणि, C. जु पुणि, ज पुणि । ५८. किज्जही-A. किज्जहि, B. किज्जिही । दिज्जही-A. दिज्जहि । पिआ-O. पिया । ५९. पव्वआ-N. पव्वला । पिट्टि C. पिठ्ठी । झंपए-0. झंपिए । Page #139 -------------------------------------------------------------------------- ________________ ११४] प्राकृतपैंगलम् [२.६० सुवास छंदः भणउ सुवासउ लहु सुविसेसउ । रचि चउ मत्तह भ लहइ अंतह ॥६०॥ ६०. आरम्भ में लघु अक्षरों के द्वारा विशेषतः चार मात्रा की रचना कर अंत में भगण प्राप्त हो, उसे सुवास छंद कहो । (III) टि०-भण-आज्ञा म० पु० ए० व० 'उ' तिङ् विभक्ति यह वस्तुतः शुद्ध धातु रूप के साथ कर्ता ए० व० के 'उ' चिह्न का प्रयोग है। रचि-Zरचयित्वा-पूर्वकालिक क्रिया रूप । लहइ-कुछ टीकाकारों ने इसे 'लभति' तथा 'लभ्यते' माना है, कुछ ने पूर्वकालिक रूप । संभवतः यह वर्तमानकालिक प्र० पु० ए० व० का रूप है, लहइ < लभते । जहा, गुरुजणभत्तउ बहु गुणजुत्तउ। जसु जिअ पुत्तउ स इ पुणवंतउ ।।६१॥ [सुवास] ६१. उदाहरण: जिस व्यक्ति के गुरुजनों की भक्त, गुणयुक्त पत्नी (वधू) हो, तथा जीवित रहनेवाला पुत्र (वाले पुत्र) हो, वही पुण्यशाली है। टिo-जसु- यस्य > जस्स > *जास-जस > जासु-जसु । करहंच छंद : चरण गण विप्प पढम लइ थप्प । जगण तसु अंत मुणहु करहंच ॥६२॥ ६२. (प्रत्येक) चरण में पहले विप्र गण (चार लघु वाले मात्रिक गण) स्थापित करो तथा जिसके अन्त में जगण (मध्य गुरु वर्णिक गण) हो, उसे करहंच छंद समझो । (IIIII5) टि०-लइ-पूर्वकालिक किया रूप । थप्प-स्थापय, णिजन्त के अनुज्ञा म० पु० ए० व० का रूप । जहा, जिवउ जह एह तजउ गेइ देह । रमण जइ सो इ विरह जणु होइ ॥६३॥ [करहंच] ६३. उदाहरण:कोई पतिव्रता कह रही है : यह मैं जाकर अपने देह का त्याग करती हूँ। यदि फिर कहीं जीऊँ (मेरा फिर से कहीं जन्म हो), तो मेरा पति वही हो, उससे मेरा विरह न हो। टिप्पणी-जीवउ < जीवामि > म० भा० आ० जीवामि-जीवमि-जिवामि-जिवमि >* जिववि > *जिवउँई > जिव। तजउ < त्यजामि > म० भा० आ तजामि-तजमि > *तजवं > *तजउँइ > तजउँ। ६०. सुवास:-A. सूवासउ, C. सरसउ । लहु... विसेस-A. लहुसू विसेसउ, C. लहुगुरुसेसउ, N. “सुविसेसनु । रचि-C. सरइ। च:-N. चतु । भ लहइ-N. भगणइ, 0. भगण । अंतह-C. अणन्तह, 0. करंतह । ६१. जणभत्त:-C. जणतत्रउ । जसुजिअ A. जसू, जिअ, C. तिअ, N. °तिय । पुणवंत-C. N.O. पुणमन्तउ । ६२. मुणहु-N. मुणइ, 0. भणिअ । ६३. जिवऊ C. जिअउँ, 0. जिअउ । तज-C. तजउँ । जइ-C. जोइ । सो इ-0. कोइ । जणु-B. जिणु, C.O. जणि । Page #140 -------------------------------------------------------------------------- ________________ २.६४] वर्णवृत्तम् [११५ ये दोनों वर्तमानकालिक उ० पु० ए० व० के रूप हैं । गइ < गत्वा (*गम्य=*गय्य) 7 गइअ > गइ । पूर्वकालिक क्रिया रूप । शीर्षरूपक छंदः सत्ता दीहा जाणेही कण्णा ती गो माणेही । चाउद्दाहा मत्ताणा सीसारूओ छंदाणा ॥१४॥ ६४. सात दीर्घ अक्षरों को जानो, तीन कर्ण (द्विगुरु चतुष्कलगण) तथा अंत में एक गुरु समझो, चौदह मात्रा हों, यह शीर्षरूपक छंद है। (5555555) । टिप्पणी-जाणेही, माणेही < जानीहि; मन्यस्व, म० पु० ए० व० । यह रूप “हि' को दीर्घ कर बनाया गया है। चाउद्दाहा < चतुर्दश > 'चउद्दह' को छन्दोनिर्वाह के लिए 'चाउद्दाहा' कर दिया है। इसके अन्य रूप-चाद्दह (हेमचंद्र, ८-१७१), चाद्दस, चउद्दस (छंदोनिर्वाहार्थ रूप 'चउदस')। ये सब जैनमहा०, अर्धमा० रूप हैं। प्रा० पैं० में -१३३-१३४) चारिदह, दहचारि' रूप भी मिलते हैं। 'चउदस' को छंदोनिर्वाहार्थ (मेट्री कॉजा Metri Causa) स्पष्ट रूप से नहीं लिखा है, पर यह रूप 'मेट्री कॉजा' ही है, इसमें कोई संदेह नहीं । दे० पिशेल $ ४४३ । जहा, चंदा कुंदा ए कासा हारा हीरा ए हंसा । जे जे सत्ता वण्णीआ तुम्हा कित्ती जिण्णीआ ॥६५॥ [सीसरूपक शीर्षरूपक] ६५. उदाहरण:कोई कवि किसी राजा की प्रशंसा कर रहा है : चंद्रमा, कुंद, काश, हार, हीरा और हंस; संसार में जितने भी श्वेत पदार्थ वर्णित है, तुम्हारी कीर्ति ने (उन सबको) जीत लिया है। टिo-तुम्हा-2 तव; 'तुम्ह' (पिशेल $ ४२१) का छंदोनिर्वाहार्थ दीर्धीकृत रूप । वण्णीआ, जिण्णीआ-(वणिताः, जिताः) प्राकृत में 'जि' धातु को 'जिण' आदेश हो जाता है। कर्मवाच्य भूतकालिक कृदंत पु० ब० व० के रूप वण्णिआ, जिण्णिआ होंगे। छन्दोनिर्वाहार्थ द्वितीयाक्षर की 'इ' ध्वनि को दीर्घ बना दिया है। अष्टाक्षरप्रस्तार विद्युन्माला: विज्जूमाला मत्ता सोला, पाए कण्णा चारी लोला । . एअं रूअं चारी पाआ, भत्ती खत्ती णाआराआ ॥६६॥ ६६. विद्युन्माला छंद में सोलह मात्रा तथा चार कर्ण (गुरुद्वय) अर्थात् आठ गुरु होते हैं । इस प्रकार इसमें चार चरण होते हैं। नागराज ने इसे क्षत्रिय जाति का माना है। (5555 5555) (इस पद्य के 'भत्ती खत्ती' का कुछ टीकाकार 'भक्त्या क्षत्रियः क्षत्रियजातिनागराज: जल्पतीति शेषः' अर्थ करते हैं; अन्य टीकाकार 'भत्ती' का '(नागराजेन) भण्यते' अर्थ करते हैं तथा 'खत्ती' को 'क्षत्रिया' से अनूदित कर विद्युन्माला का विशेषण मानते हैं। (क्षत्रिया जातिरिति कश्चित्-दे० प्रा० ० की विश्वनाथकृत टीका, बि० इं० सं० पृ. १७१ । हमने इसी अर्थ को मान्यता दी है।) सोला-< षोडश; (दे० पिशेल ६ ४४३ । अर्धमागधी, जैनम० में इसके सोलस, सोलसय रूप मिलते हैं । प्रा० पैं० में सोलह रूप भी मिलता है। पिशेल ने 'सोला' रूप का संकेत करते समय प्रा० पैं० के इसी पद्य का हवाला दिया है ।) तु. हि० सोलह, रा० सोळा (प्रा० प० रा० सोल, दे० टेसिटोरी ६८०)। एअं रूअं-प्राकृतीकृत (प्राकृताइज्ड) रूप । प्रा० पैं० की भाषा में नपुंसक का तत्त्वतः अभाव है, अत: इन छुटपुट नपुंसक के उदाहरणों को अपवाद ही मानना होगा । या तो यह प्रवृत्ति छन्दोनिर्वाहार्थ अनुनासिक के प्रयोग का संकेत करती ६४. सीसारूओ-N. सीसारूअं। ६५. सत्ता-N. सेता । वण्णीआ-C. विण्णिआ । तुम्हा-C. तुम्हारी, 0. तुंभा । ६६. मत्ता सोला-A. B. सोला मत्ता । खत्ती-A. षत्ती। णाआराआ-C. विज्जूमाला आ, N. O. विज्जूराआ। . Page #141 -------------------------------------------------------------------------- ________________ ११६] प्राकृतपैंगलम् [२.६७ है, या यह देश्य भाषा में संस्कृत की गमक लाने की चेष्टा कही जा सकती है। जहा, उम्मत्ता जोहा ढुक्कंता विप्पक्खा मज्झे लुक्ता । णिक्वंता जंता धावंता णिब्भंती कित्ती पावंता ॥६७॥ [विद्युन्माला] ६७. उदाहरण: कोई कवि युद्ध का वर्णन कर रहा है :-उन्मत्त योद्धा, परस्पर एक दूसरे पक्ष के योद्धाओं से मिलते हुए, विपक्ष के बीच में छिप कर (घुस कर) (उनको मारकर) निकलते हुए शत्रुसेना के प्रति जाते हैं व दौड़ते हैं, तथा (संसार में) निभ्रांत कीर्ति को प्राप्त करते हैं। टिप्पणी-जोहा < योधाः ।। दुक्ता, लुक्कंता, णिकंता, जंता, धावंता, पावंता-ये सभी वर्तमानकालिक कृदंत के ब० व० रूप हैं । प्रमाणिका छंदः लहू गुरु निरंतरा पमाणिआ अठक्खरा । पमाणि दूण किज्जिए णराअ सो भणिज्जए ॥१८॥ ६८. एक लघु के बाद क्रमश: एक एक गुरु हो, वह आठ अक्षर का छंद प्रमाणिका है। प्रमाणिका को द्विगुण कर दीजिये, उसे नाराच छंद कहिये । (नाराच में एक एक लघु के बाद एक एक गुरु होता है तथा प्रत्येक चरण में १६ अक्षर होते हैं ।) (प्रमाणिका :-15 1 5 1 5 1 5) | टिप्पणी-दूण < द्विगुणिताः (हि० दुगने, रा० दूणा) । किज्जए, भणिज्जए (क्रियते, भण्यते) कर्मवाच्य रूप । जहा, णिसंभसुंभखंडिणी गिरीसगेहमंडिणी । पअंडमंडखंडिआ पसण्ण होउ चंडिआ ॥६९॥ [प्रमाणिका) ६९. उदाहरण: निशुंभ तथा शुंभ का खंडन करने वाली, महादेव के घर को सुसज्जित करनेवाली (महादेव की गृहिणी), प्रचंड मुंड नामक दैत्य का खंडन करनेवाली चंडिका प्रसन्न हो । टिप्पणी-होउ < भवतु । अनुज्ञा प्र० पु० ए० व० । मल्लिका छंदः हारगंधबंधुरेण दिट्ठ अट्ठ अक्सरेण । बारहाइ मत्त जाण मल्लिआ सुछंद माण ॥७०॥ ७०. जहाँ क्रमशः एक एक गुरु के बाद एक एक लघु के बंध, तथा आठ अक्षर के साथ बारह मात्रा समझो, वहाँ मल्लिका छंद मानो । (मल्लिका-5। 5 । 5 । 51) टिप्पणी-जाण-माण । अनुज्ञा म० पु० ए० व० । ६७. उम्मत्ता-B.N.O. उन्मत्ता । मज्झे-B. मम्मे, C. मझ्झे। णिब्भंती-C. K.O. णिभ्भंती । ६८. पमाणिआ अठक्खराB. 'अठखरा, C.O. पमाणि अठ्ठअक्खरा । N. पमाणि अट्ठक्खरा । किज्जिए-A. B. N. किज्जिए. C. K. किज्जए । णराअ0. णराउ । भणिज्जए-A. भणिज्जिए । ६९. पसण्ण-0. पसण्णि । पअंड... ... चंडिआ-C. पचंडचंड खंडिए पसण्णि होहु चंडिए । ७०. हारगंधबंधुरेण-C. हारबंधगंधएण । बारहाइ-C. वारहाइँ, N. बारहाहि । मल्लिआ-A. B. मल्लिका। Page #142 -------------------------------------------------------------------------- ________________ २.७१] वर्णवृत्तम् . [११७ जहा, जेण जिण्णु खत्ति वंस रिट्ठि मुट्ठि केसि कंस । बाणपाणि कट्टिएउ सोउ तुम्ह सुक्ख देउ ॥७१॥ [मल्लिका] ७१. उदाहरण : जिन (परशुराम) ने क्षत्रिय वंश को जीता तथा सहस्रार्जुन के हाथ काटे, तथा जिन (कृष्ण)ने अरिष्ट, मुष्टिक, केशी तथा कंस को जीता तथा बाणासुर के हाथ काटे, वे (परशुराम और कृष्ण) तुम्हें सुख प्रदान करें। टिप्पणी-जिण्णु < जितः, कर्मवाच्य भूतकालिक कृदंत प्रत्यय 'ण' (< प्रा० भा० आ० 'न'), 'उ' कर्ताकारक (कर्मवाच्य कर्मकारक) ए० व० का चिह्न । कट्टिए-2 कर्तिताः > कट्टिआ-कट्टिए > कट्टिएउ । इसमें एक साथ कर्ता ब० व० 'ए' प्रत्यय तथा 'उ' (कर्ता कर्म ए० व० का अपभ्रंश का सुप् चिह्न) पाया जाता है। संभवत: 'उ' का प्रयोग छन्दोनिर्वाहार्थ हुआ है। तुंग छंद : तरलणअणि तुंगो पढमरस सुरंगो । णगण जुअल बद्धो गुरु जुअल पसिद्धो ॥७२॥ ७२. हे चंचल नेत्रों वाली सुंदरि, पहले दो नगणों से युक्त छ: सुंदर लघु हों, तथा बाद में दो गुरु हों, वह तुंग नामक छंद है। (तुंग-II | 55) टि०-'तुंगो', सुरंगो, बद्धो, पसिद्धो; ये सब प्राकृतीकृत रूप हैं। जहा, कमलभमरजीवो सअलभुअणदीवो । दलिअतिमिरडिंबो अइ तरणिबिंबो ॥७३॥ [तुंग] ७३. उदाहरण: कमल तथा भ्रमर (अथवा कमल में छिपे भ्रमरों) का जीवन, समस्त भुवन का दीपक, सूर्यबिंब, जिसने अंधकार के समूह का नाश कर दिया है, उदित हो रहा है। टि०-उअइ-उदयति, वर्तमानकालिक प्र० पु० ए० व० रूप । जीवो, 'दीवो, "डिंबो, "बिंबो-ये सब कर्ता कारक ए० व० के रूप हैं, जिनमें प्राकृत विभक्ति चिह्न 'ओ' का प्रयोग हुआ है। ये सब प्राकृतीकृत रूप हैं । कमल छंद : पढम गण विप्पओ बिहु तह णरिंदओ। गुरु सहिअ अंतिणा कमल इम भंतिणा ॥७४॥ ७४. जहाँ पहला गण विप्र (चतुर्लघ्वात्मक गण) हो, इसके बाद दूसरा गण नरेन्द्र (मध्यगुरु जगण) हो, तथा अंत में गुरु साथ में हो, इसे कमल छंद कहते हैं। (कमल || 15 15) ७१. जिण्णु-A. जिणू । रिट्टि मुट्टि-C. रिट्ठि मुठ्ठ K. रिट्टि मुट्टि । सोउ-A. B. N. सोउ, C. K. O. सोइ । तुम्ह-0. देउ। सुक्ख-A. सूक्ख, B. N. सुक्ख, C. K.सुम्भ । ७२. रस-C. N. गण । सुरंगो-A. सूरंगो । जुअल-A. B. युगल । ७३. जीवो-0. जीओ। दीवो-B.O. दीओ। डिंबो-A.C. डिभो । उअइ-B. जअइ । ७३-०.७२ । ७४. तह-A. जह। णरिदओA. B. णरिंदओ, K. N. O. णरेंदओ । सहिअ-N. सहित । अंतिणा-B. अंतिण, C. एंतिणा। इम-B.C. K. O. एम । Page #143 -------------------------------------------------------------------------- ________________ ११८] प्राकृतपैंगलम् [२.७५ टि०-विप्पओ, णरेंदओ-(विप्रकः, नरेंद्रक:); इसमें 'अओ' (सं० स्वार्थे 'कः' से युक्त कर्ता ए० व०) विभक्ति चिह्न है। ये भी प्राकृत रूप हैं । अंतिणा, भंतिणा; अंतिणा की व्याख्या 'अंते' की गई है। 'भंतिणा' की उत्पत्ति का पता नहीं है, कुछ इसे 'भवति' मानते हैं, कुछ 'भक्त्या' (भत्तिणा) । वस्तुतः 'अंतिणा' की तुक पर 'भंतिणा' रख दिया गया है। इतने पर भी 'णा' की समस्या बनी रहती है। यह छंदोनिर्वाहार्थ प्रयुक्त पादपूरक है, या प्राकृत के करण कारक ए० व० चिह्न 'णा' से इसका संबंध है ? जहा, स जअइ जणद्दणा असुरकुलमद्दणा । गरुडवरवाहणा बलिभुअणचाहणा ॥७५॥ [कमल] ७५. उदाहरण: असुर कुल का मर्दन करनेवाले, गरुड के श्रेष्ठ वाहन (पर बैठने) वाले, बलि नामक दैत्य के भुवन (राज्य) की इच्छा करनेवाले, जनार्दन की जय हो । टिप्पणी-जअइ< जयति । जणद्दणा, "मद्दणा, “वाहणा, "चाहणा-ये कर्ताकारक ए० व० रूप हैं, जिनके पदांत 'अ' को दीर्घ बना दिया गया है। (जनार्दनः, 'मर्दनः, 'वाहन, •*चाहनः (इच्छु:) 'चाहण, Vचाह < सं० इच्छति, (हि० चाहना, रा० चाहवो (उ० छा' बो)। नवाक्षरप्रस्तार, महालक्ष्मी छंदः दिट्ठ जोहा गणा तिण्णिआ, णाअराएण जा विण्णिआ । मास अण पाअ ट्ठिअं जाण मुद्धे महालच्छिअं ॥७६॥ ७६. हे मुग्धे, जिस छन्द के प्रत्येक चरण में तीन योधा (मध्यलघु पंचकला या रगण) का वर्णन किया गया है, तथा जिनके प्रत्येक चरण में एक महीने की आधी अर्थात् पन्द्रह मात्रा स्थित हों, उसे महालक्ष्मी छन्द समझो । (महालक्ष्मी :-515515515) । टिप्पणी-णाअराएण-< नागराजेन । ट्टि-< स्थितां। जाण-< जानीहि, अनुज्ञा म० पु० ए० व० । महालच्छिअं-< महालक्ष्मीकां > महालच्छिअं, अपभ्रंश में प्रायः दीर्घ स्वरान्त शब्दों की ह्रस्वांत प्रवृत्ति देखी जाती है। इस प्रकार अप० में 'अकारांत' स्त्रीलिंग रूप भी पाये जाते हैं, दे० भूमिका । जहा, मुंडमाला गला कंठिआ णाअराआ भुआ संठिआ । वग्घछाला किआ वासणा चंडिआ पाउ सिंहासणा ॥७७॥ [महालक्ष्मी] ७७. उदाहरण: जिसके गले में मुण्डमाला की कंठी (गले का हार) है, हाथ में सर्प स्थित है, जिसने व्याघ्रचर्म को वस्त्र बना रखा है, वह सिंह पर स्थित चण्डिका (मेरी) रक्षा करे ।। टिप्पणी-गला-< गले, यह अधिकरण ए० व० के अर्थ में प्रयुक्त शुद्ध प्रातिपदिक रूप 'गल' का दीर्धीकृत रूप है। अथवा इसे 'गलक' (गल+क) > गलअ-गलउ > गला के क्रम से 'आकारांत' पुल्लिंग शुद्ध प्रातिपदिक रूप भी माना जा सकता है । (तु० हि० गला) । ७५. स जअइ-C.O. विजअइ । जणदणा-C. जणदणा । "मद्दणा-C. मदनणा । भुअण-B. N. भुवण । ७६. णाअराएणB. णागराएण । विण्णिआ-C. विण्णिऔं, B. वण्णिआ । ट्ठिअं-0. त्थिअं । जाण-B. जाणु । ७७. गला-0. गले । संठिआN. सट्ठिआ । वग्घछाला-C. वध्यछाआ, K. वध्यछाला N. वग्घछल्ला । Page #144 -------------------------------------------------------------------------- ________________ २.७८ ] कंठिआ - कंठिका, (तु० हि० राज० कंठी) । छाला - व्याघ्रचर्म, 'छल्ल' शब्द देशी है, इसीसे 'छाल' का विकास हुआ है (हि० छाल) । 'छाल' के पदांत 'अ' को छन्दोनिर्वाहार्थ दीर्घ बना दिया गया है। पाउ ८ पातु, अनुज्ञा म० पु० ए० व० । सारंगिका छंद : वर्णवृत्तम् किआ < कृतः (कृतं) > किअ, 'अ' छंदोनिर्वाहार्थ दीर्घ बन गया है । वासणा < वसनं, कुछ टीकाकारों ने 'किआवासणा' को समस्त पद (कृतवसना) माना है, जो गलत है । अन्य टीकाकारों ने 'व्याघ्रचर्म कृतं वसनं' व्याख्या की है। यह व्याख्या ठीक जान पड़ती है। 'वासणा' में छन्द के लिए एक साथ दो दो स्थानों पर 'अ' का 'आ' के रूप में दीर्घीकरण पाया जाता है । दिअवर कण्णो सअणं, पअ पअ मत्तागणणं । सुर मुणि मत्ता लहिअं सहि सरगिक्का कहिअं ॥७८॥ ७८. हे सखि, जहाँ प्रत्येक चरण में एक द्विजवर (चतुर्लघ्वात्मकगण), फिर एक कर्ण ( द्विगुर्वात्मक गण ), फिर अंत में सगण (अंतगुरु वर्णिक गण) हो, इस ढंग से जहाँ प्रत्येक चरण में मात्रा की गणना हो, तथा शर (पाँच) और मुनि (सात) अर्थात् १२ (५+७) मात्रा हों, उसे सारंगिका छंद कहा जाता है । (सारंगिका - IIII, ss, us ) टिप्पणी- अणं, 'गणणं, लहिअं, कहिअं वस्तुतः नपुंसक के रूप नहीं हैं। यह अनुस्वार केवल छन्दोनिर्वाहार्थ तथा संस्कृत की गमक लाने के लिए प्रयुक्त किया गया है । [११९ सरगिक्का - 'एक' प्रति में इसका 'सरंगिक्का' पाठ मिलता है। किंतु यह पाठ छन्दोनिर्वाह की दृष्टि से ठीक नहीं है, क्योंकि इसमें एक मात्रा बढ जाती है। संभवतः यही कारण है, 'सरंगिक्का' का विकास 'सरंगिक्का' हुआ है । प्रा० पै० के हस्तलेखों में प्रायः अनुनासिक का संकेत लुप्त कर दिया जाता है। अतः इसका 'सरगिक्का' रूप मिलता है। वैसे एक प्रति (A. प्रति) ने 'सारंगी' पाठ रख कर इस अडचन को मिटाने की चेष्टा की है। हमने बहुसम्मत पाठ 'सरगिक्का' ही लिया है, जिसे 'सरँगिक्का' का रूप समझते हैं। जहा, हरिणसरिस्सा णअणा कमलसरिस्सा वअणा । जुअजणचित्ताहरिणी पिअसहि दिट्ठा तरुणी ॥ ७९ ॥ [ सारंगिका ] ७९. उदाहरण: हे प्रियसखि, (मैंने) हरिण के समान नेत्रवाली, कमल के समान मुखवाली, युवकों के चित्त का अपहरण करनेवाली उस तरुणी को देखा । टिप्पणी- सरिस्सा सदृश सरिस सरिस्सा (द्वित्व तथा दीर्घीकरण की प्रवृत्ति) (राज' सरीसो - सदृशः) । चित्ताहरिणी - चित्तहरिणी - इसमें 'आ' (चित्ता) छंदोनिर्वाहार्थ प्रयुक्त हुआ है | पाइत्ता छंद : कुंती पुत्ता जुअ लहिअं तीए विप्पो धुअ कहिअं । अंते हारो जह जणिअं तं पाइत्ता फणिभणिअं ॥८०॥ ७८. पअ पअ - N. पअ पण कमलविलासा । हरिणी - A. C. तं पाइत्ता ... भणिअं -C. O ८०. जहाँ प्रत्येक चरण में आरंभ में दो कुन्तीपुत्र अर्थात् कर्ण (गुरुद्वयात्मक गण ) हों, इसके बाद विप्र (चतुर्लघ्वात्मक गण ) तथा अंत में हार (गुरु) हो, उसे पिंगल के द्वारा भणित पाइत्ता छंद (समझो ) । ( पाइत्ता : - ऽऽऽऽ, 1111, 5 ) । सरगिक्का - A. O. सरंगिक्का, C. सारंगी । ७९ सरिस्सा - A. सहस्स । कमलसरिस्सा-C. हरणी । दिट्ठा - C. K. दिठ्ठा । ८० तीए - B. C. तीओ। धुअ- A. B. धुव । जह-B. जहि । पाइता रूअउ कहिअं, N. पाइत्तारू फणिभणिअम् । For Private Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ [२.८१ १२०] प्राकृतपैंगलम् टिप्पणी-जणिअं< जनित: > जणिओ < जणिउ > जणिअ । इसी 'जणिअ' को छंदोनिर्वाहार्थ 'जणि' बना दिया गया है । जहा, फुल्ला णीवा भम भमरा दिट्ठा मेहा जलसमला । - णच्चे विज्जू पिअसहिआ आवे कंता कहु कहिआ ॥८१॥ [पाइत्ता] ८१. उदाहरण: हे प्रियसखि, कदम्ब फूल गये हैं, भौरे घूम रहे हैं, जल से श्यामल मेघ दिखाई दे गये हैं, बिजली नाच रही है, कहो प्रिय कब आयेंगे ? टिप्पणी-समला < श्यामलाः > सामला > सावला (अप०) । वस्तुतः इस मध्यग 'म' का विकास 'वं होता है। 'समला' (सावला) को छन्दोनिर्वाह के लिए 'समला' बना दिया है। (तु० राज० साँवळो, ब्रज० साँवरो) इस संबंध में इतना संकेत कर दिया कि 'V' के नासिक्य तत्त्व (नेजल एलिमेंट) का प्रभाव पूर्ववर्ती तथा परवर्ती स्वरों पर भी पाया जाता है। प्रा० ० के सावला (बर्तनी, सामला) का उच्चारण साँवला (sawla) रहा होगा, यह उच्चारण आज भी राज० में सुरक्षित है। णच्चे < नृत्यति, वर्तमानकालिक प्र० पु० ए० व० । आवे । आयाति; भविष्यत् के अर्थ में वर्तमानकालिक प्रयोग-आगमिष्यति-(आयास्यति) प्र० पु० ए० व० । कंता < कांतः, छंदोनिर्वाहार्थ पदांत 'अ' का दीर्धीकरण । कहु < कथय, अनुज्ञा म० पु० ए० व० । कहिआ < कदा। कमल छंद : सरसगणरमणिआ दिअवर जुअ पलिआ । गुरु धरिअ पइपओ दहकलअ कमलओ ॥८२॥ ८२. जहाँ प्रत्येक चरण में सरसगण से रमणीय (सुंदर गणवाले) दो द्विजवर (चतुर्लघ्वात्मक गण) पड़ें, अंत में गुरु धरा गया हो, तथा दस मात्रा हो, (वह) कमल छंद है। (कमल :-II, IIII, 5) टिप्पणी-पलिआ < पतितः > पडिओ > पडिअ > पडिल । छन्दोनिर्वाहार्थ पदांत 'अ' को दीर्घ बना दिया गया । कर्मवाच्य भूत०-कृदंत । धरिअ-2 धृतः > धरिओ > धरिउ-धरिअ । कर्मवाच्य भूत०-कृदंत । जहा, . चल कमलणअणिआ खलिअथणवसणिआ । हसइ परणिअलिआ असइ धुअ वहुलिआ ॥८३॥ [कमल] ८३. उदाहरण: चंचल कमल के समान नेत्रों वाली बहू जिसके स्तन का वस्त्र खिसक रहा है, दूसरों के समक्ष हँसती है, तो वह निश्चय ही असती (दुश्चरित्र) है। टिप्पणी-परणिअलिआ-< परनिकटे, यहाँ छन्दोनिर्वाहार्थ 'अ' को जोड़ा गया है। वस्तुतः 'परणिअलि' ('इ' अधिकरण ए० व० की विभक्ति) ही मूल शब्द है। णिअल, तु० 'नियर (अवधी), जेहि पंछी के नियर होइ कहै बिरह कै बात (जायसी)। ८१. फुल्लम-C. फुल्लो । णीवा-A. णीपा । जलसमला-C.O. °समरा, N. जलसभरा । कहु-N.O. सहि । कहिआ-B. सहिआ। ८२. सरस-C. सुपिअ । दिअवस्-C. N. दिअगण । पलिआ-C. अ पलिआ । गुरु .. पओ-C. सअलगण पइ पओ, N. "पइ पउ। ८३. कमल -C. चवलणअणआ । खलिअ-C. खलइ । वसणिआ-C. K. वसणआ । असइ-B. लसइ । धुअ-A. धुव । . Page #146 -------------------------------------------------------------------------- ________________ २.८४] वर्णवृत्तम् [१२१ वहुलिआ-वधू-टी+का (वधूटिका) > अप० वहु+डी (ली)+आ (वहुडिआ), वहुलिआ-वहुलिया; इसमें एक साथ दो दो स्वार्थे प्रत्यय पाये जाते हैं। [तु० बहुरिया (कबीर)] | . बिंब छंदः. रअइ फणि बिंब एसो गुरुजुअल सव्वसेसो । सिरहि दिअ मज्झ राओ गुणह गुणिए सहाओ ॥८४॥ ८४. जहाँ सिर पर (पदादि में) द्विज (चतुर्लघ्वात्मक गण), मध्य में राजा (मध्यगुरु चतुष्कल; जगण) तथा शेष में दो गुरु दिये जायें, गुणियों के सहायक फणी (पिंगल) इसे बिंब कहते हैं (फणी ने इस बिंब छन्द की रचना की है); इसे गुणो (समझो) । बिंब:-||II, IS1, 55)। टिप्पणी-सिरहि-< शिरसि, सिर+हि; अधिकरण कारक ए० व० । गुणहि-अनुज्ञा म० पु० ब० व० । जहा, . चलइ चल वित्त एसो णसइ तरुणत्तवेसो । सुपुरुसगुणेण बद्धा थिर रहइ कित्ति सुद्धा ॥८५॥ [बिंब] ८५. उदाहरण: यह चञ्चल धन चला जाता है, तरुणत्व का वेष (यौवन) (भी) नष्ट हो जाता है, अच्छे पौरुष गुणों से (गुण रूपी रस्सी से) बाँधी हुई शुद्ध कीर्ति स्थिर रहती है। टिप्पणी-तरुणत्त-< तरुणत्वं (दे० पिशेल ६ ५९७; त्व > त्त, तु० पुमत्त < पुंस्त्व), रुक्खत्त (रुक्षत्व) मणुयत्त (मनुजत्व), भट्टित्त (भर्तृत्व)। ___तोमर छंद: जसु आइ हत्थ विआण तह बे पओहर जाण । पभणेइ णाअणरिंद इम माणु तोमर छंद ॥८६॥ ८६. जिसके आदि में हस्त (गुर्वत सगण) समझो, तब दो पयोधर (जगण) जानो, नागों के राजा पिंगल कहते हैं कि इस तरह तोमर छन्द मानो । (तोमर ॥5 151, ISI) । टिप्पणी-आइ-< आदौ । विआण-वि + जानीहि; जाण < जानीहि, माणु < मन्यस्व (मानय), ये सब आज्ञा म० पु० ए० व० के रूप हैं। जहा, चलि चूअ कोइलसाव महुमास पंचम गाव । मण मज्झ वम्मह ताव णहु कंत अञ्ज वि आव ॥८७॥ [तोमर] ८७. उदाहरण:कोई विरहिणी सखी से कह रही है (हे सखी), कोयल के बच्चे आम की ओर जाकर वसंत समय में पंचम का गान कर रहे हैं। मेरे मन को कामदेव तपा रहा है, प्रिय अभी तक नहीं लौटा है। टि०-चलि-< चलित्वा; पूर्वकालिक क्रिया रूप । ८४. अइ-C. रइअ । जुअल-A. जुवल । सिरहि-C. O. सिरसि । मज्झ-C. K. मझ्झ । ८५. चल वित्त-B. चलि चित्त। तरुणत्तवेसो-B. तरुणंत । सुपुरुस-A. B. सुपुरिस । बद्धा-C. णद्धा। थिर रहइ-0. रहइ थिर। ८६. जसु-A. जसू । विआणA. वेआण । बे-N. ब । णाअ-A. B. णाउ। णरिंद-C. णरेंद, O. णरेंदु । इम-C.O. एम । माणु-K.C. जाण, 0. माण । छंद-0. छंदु । ८७. “साव-0. 'साउ । गाव-0. गाउ । मज्झ-K. मझ्झ । वम्मह-0. वम्म । ताव-0. ताउ । णहु-0. णहि। अज्ज-N. अज्जु । आव-O. आउ । ८७-०.८६ । . Page #147 -------------------------------------------------------------------------- ________________ १२२] प्राकृतपैंगलम् [२.८८ कोइलसाव-< कोकिलशावाः, कर्ताकारक ब० व० में प्रातिपदिक का प्रयोग । गाव-2 गायंति; वर्तमानकालिक प्र० पु० ब० व० शुद्ध धातु का प्रयोग ।। मण मज्झ-कुछ टीकाकारों ने 'मनोमध्ये' माना है, कुछने 'मनो मम' अर्थ लिया है, हमें दूसरा अर्थ ठीक जंचता है। मज्झ-< मम (दे० पिशेल ६ ४१५, ६ ४१८) । ताव-< तापयति; णिजंत किया रूप, 'Vतवाणिच्+० (शून्य तिङ्) = ताव्+० = ताव; णिजंत का वर्तमानकालिक प्र० पु० ए० व० । अज्जु-< अद्य > अज्ज > अज्जु; (हि. आज) । आव-< आयाति; वर्तमानकालिक प्र० पु० ए० व० 'शून्य विभक्ति' या शुद्ध धातु रूप । रूपमाला छंदः णाआराआ जंपे सारा ए, चारी कण्णा अंते हारा ए। अट्ठाराहा मत्ता पाआए, रूआमाला छंदा जंपीए ॥८८॥ ८८. (जहाँ प्रत्येक चरण में) चार कर्ण (गुरुद्वयात्मक गण) तथा अंत में हार (गुरु) हों अर्थात् जहाँ नौ गुरु हों, तथा अठारह मात्रा हों, यह उत्कृष्ट रूपमाला छंद कहा जाता है, ऐसा नागराज पिंगल कहते हैं। (रूपमाला-555555555) टि०-जंपे-< जल्पति; वर्तमानकालिक प्र० पु० ए० व० । अट्ठाराहा-< अष्टादश; ('अट्ठारह' का छन्दोनिर्वाहार्थ विकृतरूप, 'अट्ठारह' के लिए दे० पिशेल $ ४४३) । जंपीए-< जल्प्यते; कर्मवाच्य वर्तमान प्र० पु० ए० व० । जहा, जं णच्चे विज्जू मेहंधारा पंफुल्ला णीपा सद्दे मोरा । वाअंता मंदा सीआ वाआ, कंपंता गाआकंता णा आ. ॥८९॥ [रूपमाला] ८९. उदाहरण:किसी विरहिणी की उक्ति है। "बिजली नाच रही है, मेघांधकार (फैल गया है), कदंब फूल गये हैं, मोर शब्द कर रहे हैं, शीतल पवन मंद मंद चल रहा है; इस लिये मेरा शरीर काँप रहा है, (हाय) प्रिय (अभी तक) नहीं आया । टिo-मेहंधारा-< मेघांधकारः, ‘पदांत आ' छन्दोनिर्वाहार्थ है। पंफुल्ला-< प्रफुल्ला: > पफुल्ला, इसी 'पफुल्ला' में छन्दोनिर्वाहार्थ अनुस्वार का समावेश कर 'पंफुल्ला' बना दिया गया है। यह कर्मवाच्य-भाववाच्य भूतकालिक कृदंत रूप हैं। सद्दे-< शब्दायते; वर्तमानकालिक प्र० पु० ब० व० । वाअंता-< वान्तः (वर्तमानकालिक कृदंत रूप, ब० व० )। कंपंता-< कम्पत् (गात्रं गाआ) वर्तमानकालिक कृदंत ए० व० (कंपंत) का छन्दोनिर्वाहार्थ विकृत रूप । आ-< आयातः > आओ > आआ > आ (हि० आया, जो वस्तुतः ‘आ आ' का ही श्रुतियुक्त रूप है; रा० आयो)। दशाक्षरप्रस्तार, संयुताछंदः जसु आइ हत्थ विआणिओ तह बे पओहर जाणिओ । गुरु अंत पिंगल जंपिओ सइ छंद संजुत थप्पिओ ॥९०॥ ८८. जंपे-N. जप्पे । अट्ठाराहा-N. अट्ठादाहा । रूआमाला-0. रूआमालि । छंदा-C. छंदो । जंपीए-A. जंपाए, C. O. जंपू ए । ८९. पंफुल्ला-C. पफुल्लो, 0. पप्फुल्ला । णीपा-0. णीवा । सद्दे-C. सदे । वाअंता-C. वीअंता । मंदा-C. मत्ता । ९०. जसु-A. जसू । पिंगल-पिंगले । सइ-B. तइ, C.O. सोइ, N. सहि । छंद-0. छंदु । Page #148 -------------------------------------------------------------------------- ________________ २.९१] वर्णवृत्तम् [१२३ ९०. हे सखि, जिसके आदि में (प्रत्येक भाग में) हस्त (गुर्वंत सगण), इसके बाद दो पयोधर (मध्यगुरु जगण) तथा अंत में गुरु हो, वह पिंगल द्वारा उक्त संयुता छन्द है । (संयुता-15, 151, 151, 5) | टिप्पणी-विआणिओ-< विज्ञातः, जाणिओ < ज्ञातः, जम्पिओ < जल्पितं । थप्पिओ-< स्थापितं, कर्मवाच्य भूतकालिक कृदंत रूप । जहा, तुह जाहि सुंदरि अप्पणा, परितज्जि दुज्जणथप्पणा । विअसंत केअइसंपुडा णहु एवि आविअ वप्पुडा ॥९१॥ ९१. उदाहरण:कोई सखी नायिका को स्वयं अभिसरण करने की सलाह देती कह रही है : हे सुन्दरी, तू स्वयं ही दुष्ट व्यक्तियों के द्वारा स्थापित व्यवस्था (कुलीनाचरण) को छोड़कर अपने आप ही (उसके समीप) जा; ये केतकी के फूल फूल रहे हैं और वह बेचारा अभी भी नहीं आया है। टिप्पणी-तुह-< त्वं; मूलत: 'तुह' म० भा० आ० में सम्प्रदान-सम्बन्ध कारक ए० व० रूप है (दे० पिशेल , ४२१ पृ. २९७) वैसे प्राकृत में 'तुह' का प्रयोग कर्म कारक ए० व० में भी मिलता है (वही ६ ४२० पृ. २९८) । कर्ता कारक ए० व० में अपभ्रंश में इसका रूप 'तुहुँ' मिलता है (पूर्वी अप०) (तगारे ६ १२० ए) । तगारे ने भी 'तुह' शब्द का संकेत सम्प्रदान-संबंध-अपादान कारक ए० व० में किया है (वही $ १२० ए, पृ. २१६) अवहट्ट काल में आकर संबंधवाले रूपों का इतना अधिक प्रसार हुआ है कि वे कहीं कहीं कर्ता-कर्म में भी प्रयुक्त होने लगे हैं। अथवा इसका विकास सीधे 'तुहुँ' से भी माना जा सकता है। अवहट्ठ में कर्ता कारक ए० व० 'उ' के लोप का प्रभाव यहाँ पड़ा जान पड़ता हे तथा 'तुहुँ' > तुहु > तुह के कम से इसका विकास हुआ है। जाहि-< याहि, अनुज्ञा म० पु० ए० व० । अप्पणा-< आत्मना, प्रा० में 'अप' (आत्मन्) शब्द के करण ए० व० में 'अप्पण' (म०, अर्धमा० जैनम०, शौ०) अप्पेण, अप्पेणं (अर्धमा०), अप्पाणेणं (अर्धमा०), अप्पणेण (म०) रूप मिलते हैं (दे० पिशेल ६ ४०१) । प० अप० में इसके अप्पें, अप्पि, अप्पु (?), अप्पा-ए, अप्पुणु, अप्पएण, अप्पणे, तथा पूर्वी अप० में अप्पहि (दोहाकोष) रूप मिलते हैं । 'अप्पण' रूप सम्बन्ध कारक में मिलता है (दे० तगारे ६ १२९ ए) । इसी 'अप्पण' का 'आ' वाला रूप 'अप्पणा' है। परितज्जि । परित्यज्य, पूर्वकालिक क्रिया रूप । विअसंत केअइसंपुडा-प्रायः समी टीकाकारों ने इसे समस्त पद 'विकसत्केतकीसंपुटे' (काले प्रावृषि इति शेषः) का रूप माना है। एक टीकाकार ने 'विकसंतु केतकीसंपुटाः' अर्थ किया है। ये दोनों अर्थ गलत हैं। मैं इसका अर्थ 'विकसंतः केतकीसंपुटाः (संति)' करना ठीक समझता हूँ, तथा 'विअसंत' को समस्त पद का अंग नहीं मानता, न इसे अनुज्ञा प्र० पु० ब० व० का रूप ही । वस्तुतः यह वर्तमानकालिक क्रिया के लिए वर्तमानकालिक कृदंत का ब०व० के अर्थ में शुद्ध प्रातिपदिक प्रयोग है। आविअL आयातः > आइओ > आइअ से 'व' श्रुति वाला रूप 'आविअ' बनेगा । वप्पुडा-देशी शब्द (अर्थ 'वराकः, बेचारा), (पू० राज, 'भापड़ो' ब्र० बापुरो) । चंपकमाला छंद : हार ठवीजे काहलदुज्जे कुंतिअ पुत्ता ए गुरुजुत्ता । हत्थ करीजे हार ठवीजे चंपअमाला छंद कहीजे ॥१२॥ ९२. जहाँ पहले हार (गुरु) स्थापित किया जाय, इसके बाद दो काहल (लघु), फिर गुरुयुक्त कुंतीपुत्र (कर्ण अर्थात् ९१. तुह-B. तहु । परितज्जि -K. परितेज्जि । संपुडा-N. O. संपुला । णहु-K. O. णिहु । एवि-K. एहु । आविअ-A. आवइ, K. आविह, 0. आइहि । वप्पुडा-C. N. वप्पुला । ९२. ठवीजे-C. ठविज्जे । ए गुरुजुत्ता-0. हारसजुत्ता । हत्थC. जत्थ । करीजे-C. ठवीए, ०. करिज्जे । ठवीजे-C. करीजे, ०. ठविज्जे । कहीजे-C. मुणीजे, ०. करिज्जे । Page #149 -------------------------------------------------------------------------- ________________ १२४] प्राकृतपैंगलम् [२.९३ द्विगुरु गण), फिर हस्त (सगण) किया जाय और अंत में पुनः हार (गुरु) स्थापित किया जाय, उसे चम्पकमाला छंद कहा जाता है। (चंपकमाला-51555155) । टिप्पणी-ठवीजे, करीजे, कहीजे (स्थाप्यते, क्रियते, कथ्यते), कर्मवाच्य रूप । जहा, ओग्गरभत्ता रंभअपत्ता, गाइक घित्ता दुद्धसजुत्ता । मोइणिमच्छा णालिचगच्छा, दिज्जइ कंता खा पुणवंता ॥९३॥ [चंपकमाला] ९३. उदाहरण: केले के पत्ते में दूध से युक्त ओगर का भात तथा गाय का घी, मोइणि मत्स्य (विशेष प्रकार की मछली) तथा नालीच के गुच्छे का साग प्रिया के द्वारा दिया जाता है और पुण्यवान् व्यक्ति खाता है। टिप्पणी- भत्ता, पत्ता, जुत्ता, पित्ता, "मंता इन सभी में छन्दोनिर्वाहार्थ पदांत 'अ' को दीर्घ बना दिया गया है। सभअपत्ता < रम्भापत्रे, यहाँ 'पत्त' (पत्ता) का अधिकरण ए० व० के अर्थ में शुद्ध प्रातिपदिक प्रयोग है। गाइक धित्ता (गाय का घी) 'क' के लिए दे० परसर्ग । दिज्जइ - दीयते, कर्मवाच्य रूप । खा < खादति-वर्तमान प्र० पु० ए० व० के लिए शुद्ध धातु का प्रयोग । सारवती छंद : दीह लहू जुअ दीह लहू, सारवई धुअ छंद कहू। अंत पओहर ठाइ धआ, चादह मत्त विराम कआ ॥९४॥ ९४. जहाँ प्रत्येक चरण में क्रम से दीर्घ के बाद दो लघु, फिर दीर्घ के बाद एक लघु तथा अंत में पयोधर (जगण) तथा फिर ध्वज (15) स्थापित कर चौदह मात्रा पर विराम किया जाय, उसे सारवती छंद कहो । (सारवती :-5||5||5) टिप्पणी-कहू (कहु) < कथय-आज्ञा म० पु० ए० व०; पदांत 'उ' को छंदोनिर्वाहार्थ दीर्घ कर दिया है। ठाइ < स्थापयित्वा-पूर्वकालिक किया । कआ < कृतः > कओ > कअ (पदांत 'अ' का दीर्धीकरण) । जहा, पुत्त पवित्त बहुत धणा, भत्ति कुटुम्बिणि सुद्धमणा । हक्क तरासइ भिच्च गणा को कर बब्बर सग्ग मणा ॥९५॥ [सारवती] ९५. उदाहरणः पुत्र पवित्र हो, (घर में) बहुत धन हो, पत्नी पवित्र मनवाली तथा भक्त (पतिव्रता) हो, नौकर हाँक (डाट) से ही डरते हों, तो बब्बर कहता है, स्वर्ग की इच्छा (मन) कौन करे ? टिप्पणी-तरासइ < व्यस्यति । हक्क < हक्कारेण (हाँक), करण ए० व० । कर < करतु-अनुज्ञा, प्र० पु० ए० व० । सग्ग < स्वर्ग-अधिकरण ए० व० । सुषमा छंद : कण्णो पढमो हत्थो जुअलो, कण्णो तिअलो हत्थो चउथो । ९३. ओग्ग-A. ओगर । दुद्ध-C. K. दुध्ध । सजुत्ता-A. सूजत्ता, C. सुज्जुत्ता, N. सुजुत्ता । णालिच-B. K. नालिच । पुणवंताC.O. पुणमन्ता । ९४. धुअ-A. धुव । ठाइ-N. ठान । चादह-C.O. चउदह, N. चोदह । ९५. हक्क-C.O. हक्के । ९६. पठमो-0. पअलो । जुअलो-A. युवलो, C. जुग्गलो । चउथो-C. O. पअलो । सुसमा-A. सूसमा। Page #150 -------------------------------------------------------------------------- ________________ वर्णवृत्तम् सोला कलआ छक्का वलआ, एसा सुसमा दिट्ठा सुसमा ॥ ९६ ॥ ९६. जहाँ प्रत्येक चरण में पहले कर्ण ( द्विगुरुगण), दूसरे हस्त (गुर्वंत सगण), तीसरे कर्ण ( द्विगुरु गण), तथा चौथे हस्त (गुर्वत सगण) हो तथा सोलह मात्रा हों, (जिनमें ) छः वलय (गुरु) (तथा चार लघु हों), यह प्राणों के समान प्यारा (असुसमा) सुसमा छंद है । २.९७ ] ( सुसमा : - SSSSSS ) | टिप्पणी-पढमो < प्रथमः, तिअलो < तृतीयः, चउथो < चतुर्थः । जहा, भोहा कविला उच्चा णिअला, मज्झे पिअला णेत्ता जुअला । रुक्खा वअणा दंता विरला, केसे जिविआ ताका पिअला ॥९७॥ [सुषमा ] ९७. उदाहरण: जिसकी भौंहे कपिल (भूरी) हों, ललाट ऊँचा हो, दोनों नेत्र बीच में पीले हों, वदन रूखा हो, तथा दाँत विरल हों, उसका प्रिय कैसे जी सकता है ? टिप्पणी- इस पद्य के कई शब्दों में छंदोनिर्वाहार्थ पदांत में दीर्घीकरण की प्रवृत्ति पाई जाती है :- भोहा, उच्चा, णिअला, पिअला, जुअला, रुक्खा, वअणा, पिअला । पिअला < पीत+ल (स्वार्थे) > *पिअलो> पिअल (पिअला), (रा० पीलो, व्रज० पीरो) । पिअलाप्रिय+ल (स्वार्थे) > *पिअलो > पिअल (पिअला) । (हि० प्यारा, राज० प्यारो ) । केसे -< कथं । जिविआ - जीवति, यहाँ भी 'अ' छन्दोनिर्वाहार्थ प्रयुक्त हुआ है, इसकी पहली स्वर ध्वनि (ई) का ह्रस्वीकरण भी छन्द के लिए ही हुआ है अमृतगति छंदः— I दिअवर हार पिअलिआ, पुण वि तह ट्ठिअ करिआ । वसु लहु बे गुरुसहिआ, अमिअगई धुअ कहिआ ॥ ९८ ॥ ९८, जहाँ प्रत्येक चरण में, पहले द्विजवर (चतुर्लघ्वात्मक गण) तथा बाद में हार (गुरु) प्रकट हों तथा पुनः वैसे ही स्थापित किये जायँ, आठ लघु तथा दो गुरु से युक्त वह छंद अमृतगति कहा जाता है । (अमृतगति - III 5 III ) टिप्पणी -करिआ - < कृता:, कर्मवाच्य भूतकालिक कृदंत ब० व० । कहिआ—< कथिता, कर्मवाच्य भूतकालिक कृदंत (स्त्रीलिंग) । जहा, [ १२५ सरअसुधा अरवअणा विअअसरोरुहणअणा । मअगलकुंजरगमणी पिअसहि दिट्ठिअ तरुणी ॥ ९९ ॥ [ अमृतगति ] ९९. उदाहरण: हे प्रियसखि, (मैंने) शरत् के चन्द्रमा के समान मुखवाली, विकसित कमल के समान वदन वाली, मदमत्त कुंजर के समान गति वाली तरुणी को देखा । ९७. भोहा - O. भउहा। कविला - C. कपिला। णिअला - A. लिलरा, B. णिदला, C. K. हिअला । मज्झे - K. मझ्झा । णेत्ताC. अणा । विरला - C. विअला । केसे - A. B. कैसे, O. कइसे । जिविआ -C. जिविला, - ताका - O. ताको। ९८. वसुB. वहु । अमिअगई - N. अमिअगइ । ९९. सरअ - B. सरस । 'सुधाअरवअणा - C. सुहावणण अणा - O सुहाअर' । विअअ' - A. विकच, C. चवलसरोरुहवअणा, K. विकअ, O विमल मअ- C. गअ मअ° गमणा, O मअगअ । पिअसहि -C. जिविअ समासअ रमणा । दिट्ठिअ - A. B. दिट्ठा, O दिउ । For Private Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ १२६] प्राकृतपैंगलम् [२.१०० टिप्पणी-मअगल-< मदगल, (पु० हि० मैगल 'हाथी')। दिट्ठिअ-< दृष्टा, स्त्रीलिंग कर्मवाच्य भूतकालिक कृदन्त का प्रयोग । एकादशाक्षर प्रस्तार, 'बंधु छंदः णील सरुअह एह करीजे, तिण्णी भआगण जत्थ भणीजे । सोलह मत्तह पाअ ठवीजे, दुग्गुरु अंतहि बंधु कहीजे ॥१००॥ १००. जिसके प्रत्येक चरण में तीन भगण कहे जायँ, तथा अन्त में दो गुरु स्थापित किये जायें और सोलह मात्रा हों, उसे बंधु (नामक छन्द) कहा जाता है। इसे नीलसरोरुह भी कहा जाता है (अथवा ऐसा नीले बालों वाले पिंगल ने कहा है)। टिप्पणी-करीजे-(क्रियते), कहीजे (कथ्यते), ठवीजे (स्थाप्यते), भणीजे (भण्यते), ये सब कर्मवाच्य रूप हैं। जत्थ-< यत्र । मत्तह-< मात्राः, (१) 'ह' अप० में मूलतः' संबंध कारक की सुप् विभक्ति है, जिसका प्रयोग धीरे धीरे अन्य विभक्तियों में भी होने लगा है। (२) कर्ताकारक ब० व० में इसका प्रयोग संदेशरासक में भी मिलता है :-'अबुहत्तणि अबुहह णहु पवेसि' (२१), (अबुधत्वेन, अबुधाः न खलु प्रवेशिनः) दे० संदेशरासक (भूमिका) ६ ५१ । (३) इसका प्रयोग प्राचीन मैथिली में देखा गया है, जहाँ इसके 'अह-आह' रूप विशेषण तथा कर्मवाच्य भूतकालिक कृदंत के ब० व० में पाये जाते हैं। 'कइसवाह बेतालह (=कीदृशाः वेताला:)', 'अनेक ऋषिकुमार देखुअह' (वर्णरत्नाकर) । डॉ. चाटुा ने इसकी व्युत्पत्ति प्रा० भा० आ० "स्य' से मानी है, जो मूलतः अप० में सम्बन्ध कारक ए० व० का रूप था । धीरे धीरे यह संबंध ब० व० में तथा अन्यत्र भी प्रयुक्त होने लगा । (दे० वर्णरत्नाकर (भूमिका) २६) । जहा, पंडववंसहि जम्म धरीजे, संपअ अज्जिअ धम्मक दिज्जे । सोउ जुहिट्ठिर संकट पावा, देवक लिमखअ केण मिटावा ॥१०१॥ [बंधु] १०१. उदाहरण: जिसने पांडववंश में जन्म धारण किया, संपत्ति का अर्जन करके उसे धर्म को दिया; उसी युधिष्ठिर ने संकट प्राप्त किया; दैव के लेख को कौन मिटा सकता है ? टिप्पणी-पंडववंसहि-< पांडववंशे, अधिकरण ए० व० । धरीजे-(ध्रियते), दिज्जे (दीयते) कर्मवाच्य रूप । अज्जिअ-< अर्जयित्वा, पूर्वकालिक क्रिया रूप (अज्ज+इअ) । धम्मक < धर्माय, 'क' सम्प्रदान-संबंध का परसर्ग, दे० भूमिका । पावा-< प्राप्तः कर्मवाच्य भूतकालिक कृदंत रूप 'पाआ' का व-श्रुतियुक्तरूप (पाव् आ) । देवक लिक्खिअ-< दैवस्य लिखितं, 'क' संबंध का परसर्ग दे० भूमिका ।। केण-केन, मिटावा, कर्मवाच्य भूतकालिक कृदन्त का 'व-श्रुति वाला रूप । (मिटाव् आ) (हि० मिटाया, पू० रा० मटायो) । सुमुखी छंदः दिअवर हार लहू जुअला, वलअ परिट्ठिअ हत्थअला । पअ कल चोदह जंप अही, कइवर जाणइ सो सुमुही ॥१०२॥ १००. णील-C. लील । सरुअह-C. सरोरुह । करीजे-B. कहीजे । जत्थ-N. तत्थ । भणीजे-C. धरीजे, B. करीजे K. कहीजे । पाअ-C. पाउ । कहीजे-A.O. करीजे C. मुणिजे, K. भणीजे । १०१. पंडव-0. पंडउ । जम्म-B. जन्म । धरीजेA. B. धरिज्जे, C. करीजें, 0. करीजे । धम्मक दिज्जे-A. धम्मके दिज्जे, C. धम्म धरीजे, O. धम्म करीजे । सो-C. सोइ । जुहिट्ठिर-C. जुधिट्ठिर K. जुहुठ्ठिर । देवक-C. दइअ, A. B. दैवक । लिक्खिअ-A. B. N. लेक्खिअ, C. लेक्खल । मिटावाO. मेटाआ । १०१-१०० । १०२. परिट्ठिअ-C. पविठ्ठिअ । चोदह-A. B. चौदह, C. चउदह, K. चउद्दह, N. चोदह । जंप 0. जंपु । कइवस्-0. कइअणवा । जाणइ-A. जाणह, B. जाणहि, K. बल्लहि, लहिहो । सो-K. C. हो । Page #152 -------------------------------------------------------------------------- ________________ २.१०३] वर्णवृत्तम् [१२७ १०२. पहले द्विजवर (चतुर्लात्मक गण), फिर हार (गुरु), फिर दो लघु वलय (एक गुरु), तब हस्ततल (गुर्वंत सगण) हो, तथा प्रत्येक चरण में १४ मात्रा हो, वह सुमुखी छंद है, ऐसा कविवर सर्पराज (अही, पिंगल) ने कहा है। सुमुखी:-IIISIS = प्रत्येक चरण ११ वर्ण । . टिप्पणी-परिट्टिअ-2 परिस्थिताः, परि+Vठा+इअ, कर्मवाच्य भूतकालिक कृदंत प्रत्यय । चोदह-< चतुर्दश > चउद्दह > चोद्दह > चोदह । जंप-< जल्पति, वर्तमान प्र० पु० ए० व० शुद्ध धातु रूप । अही-< अहिः, छन्दोनिर्वाहार्थ दीर्घ रूप । जहा, अइवल जोव्वणदेहधणा, सिविअणसोअर बंधुअणा । ___ अवसउ कालपुरी गमणा परिहर बब्बर पाप मणा ॥१०३॥ [सुमुखी] १०३. उदाहरण: यौवन, देह तथा धन अत्यन्त चंचल हैं; बांधव स्वप्न के समान हैं; कालपुरी में अवश्य जाना है। बब्बर कहता है, अपने मन को पाप से हटावो (अथवा अपने पापी मन को रोको)। टिप्पणी-अइचल< अतिचलानि, कर्ता ब० व० में प्रातिपदिक का प्रयोग । जावणदेहधणा-< यौवनदेहधनानि (°धण प्रातिपदिक रूप का छन्दोनिर्वाहार्थ दीर्घरूप); जाव्वण < यौवनं । सिविअणसोअस्-< स्वप्नसोदरः कर्ताकारक ब० व०; सिविअण < स्वप्न, 'इ' का दो स्थान पर आगम; 'प' का लोप । कालपुरी-< कालपुर्यां, अधिकरण ए० व० । गमणा-(= गमण का दीर्घ रूप, छन्दोनिर्वाहार्थ) L गमनं; (भाववाचक क्रियामूलक पद) । पाप मणा-(१) पापात् मनः (परिहर); (२) पापं मनः परिहर । दोधक छंदः चामर काहल जुग्ग ठवीजे, हार लहू जुअ तत्थ धरीजे । कण्णगणा पअ अंत करीजे, दोधअ छंद फणी पभणीजे ॥१०४॥ १०४. चामर (गुरु), तथा दो काहल (दो लघु) को स्थापित करना चाहिए, तब एक हार (गुरु) तथा दो लघु को दो बार धरना चाहिए, प्रत्येक पद के अन्त में कर्ण गण (गुरुद्वयात्मक गण) करना चाहिए-इसे फणी (सर्पराज पिंगल) दोधक छंद कहते हैं। दोधक छंदः-5॥5॥5॥55 = ११ वर्ण । टि०-"जुग्ग-< 'युगं; द्वित्वप्रवृत्ति । ठवीजे-1 स्थाप्यते, धरीजे L ध्रियते, करीजे L क्रियते, ये तीनों कर्मवाच्य रूप हैं । पभणीजे-यह भी कर्मवाच्य रूप ही है, यद्यपि, टीकाकारों ने इसे कर्तृवाच्य रूप 'प्रभणति' माना है। तुक मिलाने के लिए इसे कर्मवाच्य रूप में प्रयुक्त किया गया है । इसका संस्कृत रूपान्तर "दोधकं छन्दः फणिना प्रभण्यते" होना चाहिए। जहा, पिंग जटावलि ठाविअ गंगा, धारिअ णाअरि जेण अधंगा । चंदकला जसु सीसहि णोक्खा, सो तुह संकर दिज्जउ माक्खा ॥१०५॥ [दोधक] १०३. जाव्वण-A. B. C. K. जोव्वण, N. जुव्वण । सिविअण-A. सिवणअ, C. सिविणअ । बंधुअणा-N. E. 'जणा । अवसऊ-0. अउसउ । १०४. चामर-B. चामल । धरीजे-C. करीजे । अंत-C. अंतर । करीजे-C. दीजे । दोध छंद -N. दोधक छन्दह णाम करीजे, C. °फणीस भणीजे, 0. छंदु फणिदे भणीजे । १०५. ठाविअ-N. धारिअ । धारिअ-C. 0. ठाविअ । णाक्खा-B. चोक्खा । तुह-A. B. तुअ, 0. महु । दिज्ज-A. दीज्जउ। माक्खा-A. साक्खा, B. N. सोक्खा । Page #153 -------------------------------------------------------------------------- ________________ १२८] प्राकृतपैंगलम् [२.१०६ १०५. उदाहरण: जिन्होंने पीली जटा में गंगा स्थापित की है, जिन्होंने अर्धांग में नागरी (गौरी) धारण की है, जिनके सिर पर सुंदर चन्द्रकला है, वे शंकर तुम्हें मोक्ष दें। टि०-पिंण जटावलि ठाविअ गंगा-एक टीकाकार ने इसे समस्त पद मानने की भूल की है :'पिंगलजटावलिस्थापितगंगः । वस्तुत: यह 'पिंगजटावल्यां स्थापिता गंगा' है। ठाविअ-< स्थापिता; Vठाव + इअ । णिजंत क्रिया रूप से कर्मवाच्य भूतकालिक कृदंत स्त्रीलिंग, ए० व०। धारिअ-2 धृता; कर्मवाच्य भूतका० कृदंत रूप, स्त्री० । अधंगा-अधंग का छंदोनिर्वाहार्थ दीर्घ रूप; L अर्धांगे, अधिकरण ए० व० । णोक्खा -देशी शब्द, सं० 'रमणीया' के अर्थ में । तुह- तुभ्यं । दिज्जऊ-विधि प्रकार उ० पु० ए० व० का रूप, 'दद्यात्' । माक्खा -(=मोक्ख का छन्दोनिर्वाहार्थ दीर्घ रूप) < मोक्षं, कर्म कारक ए० व० में प्रातिपदिक का प्रयोग । शालिनी छंद:_ कण्णो दुण्णो हार एक्को विसज्जे, सल्ला कण्णा गंध कण्णा सुणिज्जे । बीसा रेहा पाअ पाए गणिज्जे, सप्याराए सालिणी सा मुणिज्जे ॥१०६॥ १०६. दुगना कर्ण (दो बार दो गुरु), इसके बाद फिर एक हार (गुरु) दिया जाय, फिर क्रमश; शल्य (एक लघु), कर्ण (दो गुरु), सुने जायँ; प्रत्येक चरण में बीस मात्रा गिनी जायँ, सर्पराज पिंगल ने उसे शालिनी माना है । (शालिनी 5555575555 = ११ वर्ण) । टि०-विसज्जे-(=विसृज्यते), सुणिज्जे (=श्रूयते), गणिज्जे (=गण्यंते), मुणिज्जे (=मन्यते), कर्मवाच्य रूप । जहा, रंडा चंडा दिक्खिदा धम्मदारा, मज्जं मंस पिज्जए खज्जए अ । भिक्खा भोज्जं चम्मखंडं च सज्जा, कोलो धम्मो कस्स णो भादि रम्मो ॥१०७॥ १०७. उदाहरण: चंडा (कोपवती) मंत्रानुसार दीक्षित रंडा ही जहाँ पत्नी है; (जहाँ) मद्य पीया जाता है, और मांस खाया जाता है; भिक्षा भोजन है तथा चर्मखंड शैय्या है, वह कौल धर्म किसे अच्छा न लगेगा ? यह उदाहरण कर्पूरमंजरी सट्टक से लिया गया है, वहाँ यह प्रथम यवनिकांतर का २३ वाँ पद्य है, इसकी भाषा प्राकृत है। टि०-पिज्जए-(पीयते), खज्जए (खाद्यते), कर्मवाच्य रूप । दमनक छंद: दिअवरजुअ लहु जुअलं, पअ पअ पअलिअ वलअं । चउ पअ चउ वसु कलअं, दमणअ फणि भण ललिअं ॥१०८॥ १०८. जहाँ प्रत्येक चरण में दो द्विजवर (अर्थात् दो बार चतुर्लघ्वात्मक गण; आठ लघु). फिर दो लघु तथा अंत में एक गुरु (इस प्रकार १० लघु तथा एक गुरु) प्रकटित हों, जहाँ चारों चरणों में (मिलाकर) चार और आठ अर्थात् ४८ मात्रा हों, फणिराज पिंगल उस ललित छंद को दमनक कहते हैं । (दमनक-|| III III Is=११ वर्ण) टि०-पअलिअ-< प्रकटितं; कर्मवाच्य भूतकालिक कृदंत रूप । • १०६. विसज्जे-O. विसज्जो । सल्ला-C. सल्लो। गणिज्जे-0. मुणिज्ज । मुणिज्जे-C. सुणिज्जे, N. पुणिज्जे, O. भणिज्ज । १०७. दिक्खिदा-C. दिक्खिआ । खज्जए-0. खज्जिए । अ-K. आ। भिक्खा -C. भिषा । सज्जा-C. सज्जा । कोलो-C. कोण्णो । १०८. दिअवर-B. द्विजवर । लहु-B. लघु । फणि भण ललिअं-C. भण फणि भणिअं। Page #154 -------------------------------------------------------------------------- ________________ [१२९ २.१०२] प्राकृतपैंगलम् कलअं-< कलाः (छंदोनिर्वाहार्थ अनुस्वार) । जहा, परिणअससहरवअणं विमलकमलदलणअणं । विहिअअसुरकुलदलणं, पणमह सिरिमहुमहणं ॥१०९॥ [दमनक] १०९. उदाहरण: पूर्ण चन्द्रमा के समान मुखवाले, विमल कमलपत्र के समान नेत्र वाले, असुर कुल का दलन करनेवाले, श्रीमधुसूदन (कृष्ण) को प्रणाम करो। टि०-पणमह-प+Vणम+ह; आज्ञा म० पु० ब० व० । सेनिका छंद : ताल णंदए समुद्दतूरआ, जोहलेण छंद पूरआ । गारहाइँ अक्खराइंजाणिआ, णाअराअ जंप एअ सेणिआ ॥११०॥ ११०. जिस छंद में क्रमश: ताल, नन्द, समुद्र तथा तूर्य (ये चारों गुर्वादि त्रिकल 'ऽ।' के नाम हैं) हों तथा अंत में जोहल (रगण) से इस छंद को पूरा किया गया हो तथा ग्यारह अक्षर जानो;-नागराज पिंगल ने इसे सेनिका छंद कहा (सेनिका-51515151515) । जहा, झत्ति पत्तिपाअ भूमि कंपिआ, टप्यु खुंदि खेह सूर झंपिआ । गोडराअ जिण्णि माण मोलिआ, कामरूअराअवंदि छोडिआ ॥१११॥ [सेनिका] १११. उदाहरण: पैदल सेना के चरणों से पृथ्वी एकदम काँप उठी, (घोड़ों की) टापों से उड़ी धूल ने सूर्य को ढंक दिया, (उस राजा ने) गौडराज को जीत कर उसके मान को समाप्त कर दिया; तथा कामरूप-राज के बंदी को छुड़ा दिया । टिप्पणी-कंपिआ [=कंपिअ का दीर्घ रूप अथवा 'स्वार्थे क' का रूप *'कंपितिका' (भूमिः) से]; कर्मवाच्य भूतकालिक कृदंत । झंपिआ-(=झंपिअ-आच्छादितः, छंदोनिर्वाहार्थ दीर्घ रूप) । कर्मवाच्य भूतकालिक कृदंत । मोलिआ (-मोटितः), छोडिआ (मोचितः, Vछोड देशी धातु है), इनमें भी छन्दोनिर्वाहार्थ दीर्घ स्वर पाया जाता है-वास्तविक रूप 'मोलिअ', 'छोडिअ' होगा । जिण्णि < जित्वा, पूर्वकालिक क्रिया रूप । मालती छंद : कुंतीपुत्ता, पंचा दिण्णा जाणीआ, अंते कंता एक्का हारा माणीआ । पाआ पाआ मत्ता दिट्ठा बाईसा, मालत्ती छंदा जंपंता णाएसा ॥११२॥ ११२. हे प्रिय, जहाँ प्रत्येक चरण में पाँच कुंतीपुत्र (गुरु) दिए हुए समझो, तथा अंत में एक हार (गुरु) माना जाय, प्रत्येक चरण में २२ मात्रा देखी जाय, नागेश पिंगल इसे मालती छंद कहते हैं । टिप्पणी-दिण्णा < दत्ता । जाणीआ, माणीआ-ये वस्तुतः 'जाणिअ, माणिअ' के छंदोनिर्वाहार्थ (मेत्रि काजा) विकृत रूप है। इस तरह १०९. परिणअ-C.O. पअलिअ । विविह-C. वलिअं । सिरि -A. सिर । ११०. गारहाइँ-N. गारहाइ। अक्खाराइँ-B. अक्खराणि, N. अक्खराइ । जाणिआ-C. जाणिआँ। जंप एह सेणिआ-A. "एअ०,C. जंपए सुसेणिआ, N. जम्पि एअ सेणिआ। १११. टप्पु C. टप्पि, O. टप्पे । गोडराअ-A. B.N. गौडराअ, C. K. गोलरा। जिण्णि-O. जीणि । वंदि-C.बंधि, 0.बंध । छोडिआ___C.K. छोलिआ, N. लोडिआ। ११२. कंता-C. कण्णा । दिट्टा-C.O. दिण्णा । बाईसा-C. वाइसा । छंदा-C. माला। Page #155 -------------------------------------------------------------------------- ________________ १३०] मात्रावृत्तम् [२.११३ ये मूलत: कर्मवाच्य भूतकालिक कृदंत रूप है। जंपंता जपंत, यह वर्तमानकालिक कृदंत रूप है :सं० जल्पन् > जंपतो > जंपंत का छन्दोनिर्वाहार्थ विकृत रूप है। णाएसा (=णाएस) < नागेशः । जहा, ठामा ठामा हत्थी जूहा देक्खीआ, णीला मेहा मेरू सिंगा पक्खीआ । वीराहत्था अग्गे खग्गा राजंता, णीला मेहा मज्झे विज्जू णच्चंता ॥११३॥ [मालती] ११३. उदाहरण: स्थान स्थान पर हाथियों के झुंड दिखाई पड़ रहे हैं, जैसे मेरु के श्रृंग पर नील मेघ दिखाई पड़ रहे हों; वीरों के हाथों के अग्र भाग में खड्ग सुशोभित हो रहे हैं; जैसे नील मेघों के बीच नाच रही हो । टिप्पणी-ठामा ठामा (=ठाम ठाम) 'स्थान-स्थाने' अधिकरण एक वचन । दक्खीआ (दक्खिअ < दृष्टं), पक्खीआ (पक्खिअ < प्रेक्षित) अथवा इन्हें ब० व० रूप भी माना जा सकता है, किंतु फिर भी दीर्घ 'ई' छन्दोनिर्वाहार्थ ही है। राजंता-(=राजंत अथवा ब० व०), णच्चंता (=णच्चंत, छंदोनिर्वाह दीर्घरूप), ये दोनों वर्तमानकालिक कृदंत इन्द्रवज्रा छंदः दिज्जे तआरा जुअला पएसुं, अंते णरेंदो गुरु जुग्ग सेसं । जंपे फर्णिदा धुअ इंदवज्जा, मत्ता दहा अट्ठ समा सुसज्जा ॥११४॥ ११४. प्रत्येक चरण में दो तगण दिये जायँ, अंत में जगण तथा दो गुरु हों, फणींद्र कहते हैं कि यह इंद्रवज्रा छंद है, तथा इसमें दस और आठ (अर्थात् अठारह) मात्रा प्रत्येक चरण में होती है। (इन्द्रवज्रा:-5515515155 =११ वर्ण) टि०-दिज्जे-< दीयते (कर्मवाच्य), अथवा इसे 'दद्यात्' (विधि प्रकार) का रूप भी माना जा सकता है। पएस-< पदेषु; 'प्राकृत' विभक्ति 'सु' अधिकरण ब० व० । जंपे-< जल्पति; वर्तमान प्र० पु० ए० व० । जहा, __ मंतं ण तंतं णहु किंपि जाणे, झाणं च णो किंपि गुरुप्पसाओ । मज्जं पिआमो महिलं रमामो, मोक्खं वजामो कुलमग्गलग्गा ॥११५॥ [इन्द्रवज्रा] ११५. उदाहरण : न मैं मंत्र ही जानता हूँ, न तंत्र ही, न ध्यान ही करता हूँ, न कोई गुरु की कृपा ही है। हम मद्य पीते हैं, महिला के साथ रमण करते है तथा कुल (कौल) मार्ग में लगे रह कर मोक्ष प्राप्त करते हैं । यह पद्य भी कर्पूरमंजरी सट्टक का है। वहाँ यह प्रथम यवनिकांतर का २२ वाँ पद्य है। इसकी भाषा भी प्राकृत है। टि०-जाणे-(जानामि); वर्तमान उत्तम पु० ए० व० । पिआमो (पिवामः), रमामो (रमामः), जामो-(यामः), वर्तमान उत्तम पु० ब० व० (प्राकृत रूप) । ११३. दक्खीआ-B. देखीआ, C. पेख्खीआ। णीला-C. णाई । सिंगा-C. सिंगे। पक्खीआ-C. देक्खीआ । राजंता-C. वज्जंता, N. रज्जन्ता । णीला..... णच्चन्ता-C. विज्जु मेहा मम्झे णच्चंता, 0. णाइ । ११४. दिज्जे-B. दिज्जे त राआ, C. दिज्जेइ हीरा जुअला पएसुं । पएसुं-A. पएसूं. N. पएसु । फर्णिदा-B. फणींदा, C. भर्णिदो । धुअ-B. धुव । अट्ठ-C. अट्ट । ११५. जाणे-C. जाणं । माक्खं-B. मोखं । वजामो-K. बजामो, N. च जामो । Page #156 -------------------------------------------------------------------------- ________________ २.११६] वर्णवृत्तम् [१३१ उपेंद्रवज्रा छंद: णरेंद एक्का तअणा सुसज्जा, पओहरा कण्ण गणा मुणिज्जा । उविंदवज्जा फणिराअदिट्ठा, पढंति छेआ सुहवण्णसिट्ठा ॥११६॥ ११६. उपेंद्रवज्राः जहाँ आरम्भ में एक नरेंद्र (जगण) सुसज्जित हो, फिर पयोधर (जगण) हो तथा अंत में कर्ण गण (दो गुरु) जानना चाहिए । यह फणिराज पिंगल के द्वारा दृष्ट शुभवर्णों से युक्त उपेन्द्रवज्रा छंद है, इसे विदग्ध व्यक्ति पढ़ते हैं । उपेंद्रवज्रा:-1515515I55 = ११ वर्ण । टि०-मुणिज्जा-टिकाकारों ने इसे (१) ज्ञायते-ज्ञायंते, (२) ज्ञातः के द्वारा अनुदित किया है। इस प्रकार यह कर्मवाच्य रूप प्रतीत होता है, किंतु इसे क्रिया रूप मानने पर 'मुणिज्जई' अथवा 'मुणिज्जे' रूप होना चाहिए । संभवतः 'सुसज्जा' की तुक पर 'मुणिज्जे' को 'मुणिज्जा' बना दिया है। या 'मुणिज्ज' जो वस्तुतः कर्मवाच्य का 'स्टेम' है, छन्दोनिर्वाहार्थ दीर्घ कर दिया है। अथवा इसे संस्कृत 'अनीयर' > म० भा० आ० इज्ज का रूप भी माना जा सकता है। इसका सं० रूप 'मननीया' (ज्ञेया) मानना होगा । दिट्ठा-(=दृष्टा) सिट्ठा (=सृष्टा); छेआ < छेकाः । जहा, सुधम्मचित्ता गुणमंत पुत्ता, सुकम्मरत्ता विणआ कलत्ता । विसुद्धदेहा धणमंत णेहा कुणंति के बब्बर सग्ग हा ॥११७॥ [उपेंद्रवज्रा] ११७. उदाहरण: धर्मचित्त गुणवान् पुत्र, सुकर्मरत विनयशील पत्नी; विशुद्ध देहधनयुक्त घर हो, तो बब्बर कहते हैं, स्वर्ग की इच्छा कौन करेंगे? टि०-कलत्ता, देहा, गेहा, णेहा आदि शब्दों में छन्दोनिर्वाहार्थ पदान्त अ का दीर्घ रूप पाया जाता है । उपजाति छंद: इंद उविंदा एक्क करिज्जसु, चउअग्गल दह णाम मुणिज्जसु । समजाइहि समअक्खर दिज्जसु, पिंगल भण उवजाइहि किज्जसु ॥११८॥ [अडिल्ला] ११८. इन्द्रवज्रा तथा उपेन्द्रवज्रा को एक करना चाहिए, इसके चार अधिक दस (अर्थात् चौदह) नाम (भेद) समझो; समान जाति वाले वृत्तों के साथ समान अक्षर दो, पिंगल कहते हैं-इस प्रकार उपजाति (छंद की रचना) करनी चाहिए। टि०-उविंदा-1 उपेंद्रा > उवेंदा > उविंदा । करिज्जसु, मुणिज्जसु, दिज्जसु, किज्जसु-ये चारों विविध प्रकार के म० पु० ए० व० के रूप हैं। चउ अक्खरके पत्थर किज्जसु, इंद उविंदा गुरु लहु बुज्झसु । मज्झहिँ चउदह हो उवजाइ, पिंगल जंपइ कित्ति वोलाइ ॥११९॥ [अडिल्ला+पज्झटिका] ११९. चार अक्षरों का प्रस्तार करो, इन्द्रवज्रा तथा उपेन्द्रवज्रा के गुरु लघु समझो (अर्थात् इन्द्रवज्रा में आद्यक्षर गुरु होता है, उपेन्द्रवज्रा में लघु), मध्य में चौदह उपजाति होती है-ऐसा कीर्ति से वेल्लित पिंगल कहते हैं। टि-अक्खरके-'के' परसर्ग (सम्बन्ध कारक का परसर्ग) है। ११६. णरेंद-A. B. णरिंद । फणिराअ--C. फणिराउ । सुहवण्णसिट्टा-C. सुकइंददिट्ठा, 0. °सट्ठा । ११७. कलत्ता-C. करत्ता, K. कलंता । ११८. एतत्पद्यं-C. प्रतौ न प्राप्यते । उवजाइहि-A. उपजाइ कहि । ११९. उविंदा-B. उपेंदा । गुरु लहु बुज्झसुC. लहु गुरु दिज्जसु, A. "बुज्जसु । उवजाइ-0. उअजाइ । Page #157 -------------------------------------------------------------------------- ________________ १३२] जहा, प्राकृतपैंगलम् बालो कुमारो स छमुंडधारी, उप्पाअहीणा हउँ ऐक्क णारी । अहण्णिसं खाहि विसं भिखारी, गई भवित्ती किल का हमारी ॥१२०॥ [ उपजाति] १२०. उदाहरण: पार्वती शिव से अपनी स्थिति का वर्णन कर रही हैं : कुमार (स्वामी कार्तिकेय) बालक है, साथ ही छः मुँह वाला है, मैं उपायहीन अकेली नारी हूँ, और (तुम) भिखारी ( बन कर ) रात दिन विष का भक्षण करते रहते हो; बताओ तो सही, हमारी क्या दशा होगी ? टि० - हउं - उत्तम पुरुषवाचक सर्वनाम इसकी उत्पत्ति निम्न क्रम से हुई है :- प्रा० भा० आ० अहम् > म० भा० आ० अहकं ('क' स्वार्थे ) परवर्ती म० भा० आ० हकं, हअं, हवँ > अप० हऊँ-हउ (अननुनासिक रूप ) ( व्रज० हौं, गु० हूँ । खाहि - Vखा + हि, वर्तमान म० पु० ए० व० । भिखारी - भिक्षा-कारिक >* भिक्खा आरिअ >* भिक्खारिअ> *भिक्खारी भिखारी । भवित्ती- भवित्री । हमारी - *अस्म - कर> अम्हअर > * अम्हार > हमार 'हमारी' 'हमार- हमारा' का स्त्रीलिंग रूप है । कित्ती वाणी माला साला, हंसी माआ जाओ बाला । अद्दा भद्दा पेम्मा रामा, रिद्धी बुद्धी तासू णामा ॥१२१॥ [विद्युन्माला] १२१. उपजाति के चौदह भेदों के नाम: [ २.१२० कीर्ति, वाणी, माला, शाला, हंसी, माया, जाया, बाला, आर्द्रा, भद्रा, प्रेमा, रामा, बुद्धि, ऋद्धि-ये उनके नाम हैं । द्वादशाक्षर प्रस्तार, विद्याधर छंद: चारी कण्णा पाए दिण्णा सव्वासारा, पाआअंते दिज्जे कंता चारी हारा । छण्णावेआ मत्ता गण्णा चारी पाआ, विज्जाहारा जंपे सारा णाआराआ ॥१२२॥ १२२. जहाँ प्रत्येक चरण में चार कर्ण (गुरुद्वय, अर्थात् आठ गुरु), तब अंत में चार गुरु (हार) दिये जायँ; जहाँ चारों चरणों में छानवे मात्रा हों, नागराज उसे विद्याधर छंद कहते हैं । टिप्पणी- दिण्णा < दत्ताः कर्मवाच्य भूतकालिक कृदंत । दिज्जे- कर्मवाच्य रूप । छण्णावेआ ८ षण्णवति: (प्रा० पैं० में इसका 'छण्णवइ' रूप भी मिलता है । दे० १-९५ । दे० पिशेल 8 ४४६ । अर्धमा० छण्णउई' ) । ( विद्याधर : - ऽऽऽऽऽऽऽऽऽऽऽऽ = १२ वर्ण) । जहा, जासू कंठा वीसा दीसा सीसा गंगा, णाआराआ किज्जे हारा गोरी अंगा । गत्ते चम्मा मारू कामा लिज्जे कित्ती, सोई देओ सुक्खं देओ तुम्हा भत्ती ॥१२३॥ [विद्याधर] १२३. उदाहरण: जिनके कंठ में विष दिखाई देता है, सिर पर गंगा है, नागराज को हार बनाया है, तथा गौरी अंग में है, जिनके १२०. बालो कुमारो - बालः कुमारः । उप्पाअ - C. उप्पाअ, K. उप्पाउ । अहण्णिसं - C. अहणिसं । खाहि -C. खासि । विसंA. विशं, C. O. विखं । गई - C. गतिर्भवित्ती, N. गई० । भवित्ती -0. भवित्री । १२२. छण्णावे -C. छेण्णावेआ । गण्णापत्ता । १२३. जासू कंठा वीसा दीसा - N. वीसा कण्ठा वासू दीसा । कंठा - C. कंठे । गोरी-B. गौरी, O. णारी । गत्ते - K. O. गंते । गत्ते खम्मा - C. गल्ले चाम। सोई -C. सोऊ । देओ सुक्खं देओ - N. देऊ सुक्खं देओ, K. देऊ सुक्खं देऊ । तुम्हाC. अह्मा, O. उम्हा । भत्ती - O भत्ता । For Private Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ २.१२४] वर्णवृत्तम् [१३३ शरीर पर गजचर्म है, जिन्होंने कामदेव को मार कर कीर्ति प्राप्त की है, वही देव तुम्हें 'भक्ति' के कारण सुख दें । टिप्पणी-इस पद्य में छन्दोनिर्वाहार्थ दीर्घस्वरांत की प्रवृत्ति बहुतायत से है। दीसा (=दीस < दृश्यते, कर्मवाच्य रूप । 'दीस' केवल धातु रूप है। सविभक्तिक रूप 'दीसइ' होगा)। भुजंगप्रयात छंदः धओ चामरो रूअओ सेस सारो, ठए कंठए मुद्धए जत्थ हारो । चउच्छंद किज्जे तहा सुद्धदेहं, भुअंगापआअं पए बीस रेहं ॥१२४॥ १२४. हे मुग्धे, जहाँ ध्वज (आदिलघु त्रिकल, 15), तथा चामर (गुरु), इस प्रकार चार गण, प्रत्येक चरण में स्थापित किये जायें (अर्थात् जहाँ चार यगण ।ऽऽ हों), पिंगल ने इसे समस्त छंदों का सार कहा है तथा यह वैसे ही गले में स्थापित किया जाता है, जैसे हार । इस शुद्धदेह वाले छंद को भुजंगप्रयात कहा जाता है-इसमें प्रत्येक चरण में २० मात्रा होती हैं। भुजंगप्रयात ।ऽऽ ।ऽऽ ।ऽऽ 155=१२ वर्ण, २० मात्रा । टिप्पणी-'ओ' वाले शब्द 'धओ, चामरो' आदि प्राकृतीकृत रूप हैं । भुअंगापआअं, ०देहं, रेह-छन्दोनिर्वाहार्थ 'अनुस्वार' का प्रयोग । अहिगण चारि पसिद्धा सोलहचरणेण पिंगलो भणड । तीणि सआ बीसग्गल मत्तासंखा समग्गाइ ॥१२५॥ [गाहा] १२५. (भुजंगप्रयात छंद में) चार अहिगण (यगण) प्रसिद्ध हैं; (इस छंद के) सोलह चरणों में (अर्थात् चार छंदों में मिलाकर) सब कुछ बीस अधिक तीन सौ (तीन सौ बीस) मात्राएँ होती है-ऐसा पिंगल कहते हैं। (इस तरह एक छंद में ३२०:४८० मात्रा होगी।) जहा, महा मत्त माअंग पाए ठवीआ, तहा तिक्ख बाणा कडक्खे धरीआ । भुआ पास भोहा धणूहा समाणा, अहो णाअरी कामराअस्स सेणा ॥१२६॥ [भुजंगप्रयात] १२६. इस सुंदरी के चरणों में अत्यधिक मदमत्त हाथी स्थित है (यह मदमत्त गज के समान गति वाली है), तथा कटाक्ष में तीक्ष्ण बाण धरे हुए हैं, इसकी भुजाएँ पाश हैं, भौंह धनुष के समान हैं,-अरे यह सुंदरी तो कामदेव रूपी राजा की सेना है। टि०-ठवीआ-< स्थापितः (=ठविअ का छन्दोनिर्वाहार्थ विकृत रूप, णिजंत का कर्मवाच्य भूतकालिक कृदंत)। धरीआ-< धृताः (=धरिआ, ब० व० रूप, 'इ' का छन्दोनिर्वाहार्थ दीर्घ रूप) । धणूहा-< धनुः (अर्धतत्सम रूप 'धनुह' का छन्दोनिर्वाहार्थ विकृत रूप; अथवा तद्भव 'धणु'+'ह' (स्वार्थे)=धणुह का विकृत रूप) । लक्ष्मीधर छंद: हार गंधा तहा कण्ण गंधा उणो, कण्ण सद्दा तहा तो गुरुआ गणो । चारि जोहा गणा णाअराआ भणो, एहु रूएण लच्छीहरो सो मुणो ॥१२७॥ १२७. जहाँ हार (गुरु) तथा गंध (लघु) हों, फिर कर्ण (दो गुरु) तथा गंध (लघु) हों, तथा कर्ण (गुरुद्वय) तथा १२४. बीस-N. वीस । एतत्पद्यं C. प्रतौ न प्राप्यते । १२५. अहिगण-B. अभिगण, एतत्पद्यं C. प्रतौ १२६ संख्यकपद्यानन्तरं प्राप्यते । १२६. भुआ-B. भुजा । पास-A. B.O. फास । भोहा-C. भौहा, 0. भउहा । धणूहा-N. धनूहा, B. धणूसा । सेणाA. सणा, १२६-C. १२२ । भुजंगप्रयात-K. भुअंगपआतं । १२७. लच्छीहरो-B. लच्छीधरो । Page #159 -------------------------------------------------------------------------- ________________ १३४] प्राकृतपैंगलम् [२.१२८ शब्द (लघु) हो, तथा अंत में तगण एवं गुरु हो-जिस छंद के प्रत्येक चरण में (इस प्रकार) चार योधा गण (गण) पड़े, नागराज कहते हैं, वह लक्ष्मीधर छंद है, ऐसा समझो । टि०-भणो-(भण का तुक के लिए विकृत रूप) < भणति । मुणो-आज्ञा'; म० पु० ए० व० (हि. मानो) । जहा, भंजिआ मालवा गंजिआ कण्णला, जिण्णिआ गुज्जरा लुंठिआ कुंजरा । वंगला भंगला आड्डिआ मोड्डिआ, मच्छआ कंपिआ कित्तिआ थप्पिआ ॥१२८॥ [लक्ष्मीधर] १२८. कोई कवि किसी राजा का वर्णन कर रहा है : उसने मालव देश के राजाओं को भगा दिया (हरा दिया), कर्णाटदेशीय राजाओं को मार दिया, गुर्जरदेशीय राजाओं को जीत लिया तथा हाथियों को लूट लिया; उसके डर से बंगाल के राजा भग गये, उड़ीसा के राजा ध्वस्त हो गये, म्लेच्छ काँप उठे तथा (इस प्रकार उसने) कीर्ति स्थापित की । टि०-भंजिआ-(भग्नाः), गंजिआ (=*गंजिताः), जिण्णिआ (जिता:), लुंठिआ (लुंठिताः), मोडिआ (मोटिता:), कंपिआ (कम्पिता:) कर्मवाच्य भूतकालिक कृदंत ब० व० । भंगला-कर्मवाच्य भूत० कृदंत ब० व० 'ल' प्रत्यय (दे० भूमिका) । थप्पिआ-< स्थापिता; कर्मवाच्य भू० कृदंत स्त्री० ए० व० । महापण्डित राहुल सांकृत्यायनने 'भंगला' को कृदन्त रूप न मानकर देश नाम का वाचक माना है, वे भंगला (=भागला) का अर्थ 'भागलपुर' करते हैं । (दे० हिन्दी काव्यधारा पृ. ३९८) तोटक छंद: सगणा धुअ चारि पलंति जही, भण सोलह मत्त विराम कही । तह पिंगलिअं भणिअं उचिअं, इह तोटअ छंद वरं रअं ॥१२९॥ १२९. जहाँ चार सगण पड़ें तथा सोलह मात्रा पर विराम (चरण समाप्त) हो, पैंगलिको ने उचित कहा है, यह श्रेष्ठ तोटक छन्द (पिंगल ने) बनाया है (तोटक:-1||SI5=१२ वर्ण) टिप्पणी-पलंति-(=पडंति) < पतंति ।। जही-< यत्र । कही < कथित: > कहिओ > कहिअ > कही (ध्यान रखिये यह स्त्रीलिंग रूप नहीं है)। 'पिंगलिअं, भणिअं, उचिअं, वरं, अं' में छन्दोनिर्वाहार्थ अनुस्वार है। जहा, चल गुज्जर कुंजर तज्जि मही, तुअ बब्बर जीवण अज्जु णही । जइ कुप्पिअ कण्ण णरेंदवरा, रण को हरि को हर वज्जहरा ॥१३०॥ १३०. उदाहरण: हे गुर्जरराज, हाथियों को छोड़कर पृथ्वी पर चल, बब्बर कहता है, आज तेरा जीवन नहीं (रहेगा), यदि नरेन्द्रों में श्रेष्ठ कर्ण कुपित हो जायँ, तो युद्ध में विष्णु कौन हैं, शिव कौन हैं, और इन्द्र कौन हैं ? टिप्पणी-चल-आज्ञा म० पु० ए० व० । कुंजर-< कुंजरान्, कर्म ब० व० में प्रातिपदिक का प्रयोग । १२८. कण्णला-C. N. काणला । जिण्णिआ-N. णिज्जिआ। गुज्जरा N. कुक्कुडा । लुंठिआ-N. लुट्टिआ, 0. लूलिआ । कुंजरा-A. कुज्जरा । वंगला-N. वङ्गआ। भंगला-N. भङ्गआ। आड्डिआ-N. ओडिआ । माड्डिआ-C. मुडिआ, N. मोडिआ, 0. मुंडिआ । मच्छआ-A. मिच्छआ। कंपिआ-N. कण्णिआ । १२८-C. १२५ । १२९. धुअ-N. धुव । K. धुब । जहीB. जिही । भण-N. गण । पिंगलिअं-N. पिंगलअं। रइअं-N. रचितं । १३०. गुज्जर-N. गुञ्जर । कुंजर-A. कुञ्जर । तज्जिC. तज्जि । मही-0. देही । तुअ-B. रुह । कुप्पिअ-C. कोप्पिअ, N. कोपइ । रण-0. रणे। Page #160 -------------------------------------------------------------------------- ________________ २.१३१] वर्णवृत्तम् [१३५ तुअ-< तव (दे० पिशेल $ ४२१ पृ. २९७) । कुप्पिअ-< कुपितः (=कुपिअ; द्वित्वप्रवृत्ति छन्दोनिर्वाहार्थ) । रण-< रणे, अधिकरण कारक ए० व० में प्रातिपदिक का प्रयोग । तज्जि-< त्यक्त्वा, पूर्वकालिक रूप । सारंगरूपक छंदः जा चारि तक्कार संभेअ उक्विटु, सारंगरूअक्क सो पिंगले दिट्ठ । जा तीअ वीसाम संजुत्त पाएहि णा जाणिए कंति अण्णोण्णभाएहि ॥१३१॥ १३१. जहाँ चार तकार (तगण) का उत्कृष्ट संबंध हो, पिंगल में उसे सारंगरूपक के रूप में देखा गया है, जहाँ प्रत्येक चरण में तृतीय अक्षर पर यति (विश्राम) हो, उस छंद की कांति किसी से नहीं जानी जा सकती। (सारंगरूपक:55155155155=१२ वर्ण) टिप्पणी-उक्किट्ठ-< उत्कृष्टं । वीसाम-< विश्राम; > विस्सामो > विस्सामु > वीसाम । जाणिए-ज्ञायते (प्राकृतरूप आत्मनेपदी)। जहा, रे गोड थक्कंतु ते हथिजूहाइ, पल्लट्टि जुज्झंतु पाइक्कवूहाइ । कासीस राआ सरासारअग्गेण की हत्थि की पत्ति की वीरवग्गेण ॥१३२॥ [सारंगरूपक] १३२. हे गौडराज, तुम्हारे हाथियों के झुण्ड आराम करें, तुम्हारे पैदल सिपाहियों की सेना लौटकर लड़े, काशीश्वर राजा के बाणों की वृष्टि के आगे हाथियों से क्या, पैदलों से क्या, वीरों से क्या ? टिप्पणी-थक्कंतु-(=श्राम्यन्तु), जुझंतु (युध्यंताम्), अनुज्ञा म० पु० ब० व० । पल्लट्टि-(=पलट्टि) < परावर्त्य, पूर्वकालिक क्रिया; 'ल' का छन्दोनिर्वाहार्थ द्वित्व । मौक्तिकदाम छंदः पओहर चारि पसिद्धह ताम, ति तेरह मत्तह मोत्तिअदाम । ण पुव्वहि हारु ण दिज्जइ अंत, बिहू सअ अग्गल छप्पण मत्त ॥१३३॥ १३३. जहाँ चार पयोधर (जगण) प्रसिद्ध हों, (प्रत्येक चरण में) तीन और तेरह (अर्थात् ३+१३=१६) मात्रा हों;वह मौक्तिकदाम छंद है; यहाँ आदि में या अंत में हार (गुरु) नहीं दिया जाता; यहाँ (सोलह चरणों में) दो सौ अधिक छप्पन (२००+५६२५६) मात्रा होती हैं । (इस प्रकार एक छंद में २५६:४६४ मात्रा होती हैं ।) टिप्पणी-जाम < यस्मिन्; दिज्जइ < दीयते । कर्मवाच्य रूप । (मौक्तिकदाम-||5||5)=१२ वर्ण) । जहा, कआ भउ दुव्वरि तज्जि गरास, खणे खण जाणिअ अच्छ णिसास । कहरव तार दुरंत वसंत, कि णिद्दअ काम कि णिहअ कंत ॥१३४॥ [मौक्तिकदाम ] १३४. उदाहरण:किसी विरहिणी की दशा का वर्णन है। भोजन (ग्रास) छोड़ कर उसकी काया दुबली हो गई है, क्षण क्षण में निःश्वास ज्ञात होता है; कोकिला की तार १३१. उक्किट्ठ-C. उक्किठ्ठ। दिट्ठ-C. दिछ । पाएहि-C. पाएहिं । कंति-A. कित्ति, C. वत्ति । अण्णाण्ण-C. अण्णण्ण । भाएहिC. भाएण । १३२. गोड-A. गौड, C. गउड । थक्कंतु-K. थक्कंति । जूहाइ-A. B. बूहाइ, C. जूथा। जुज्झंतु-A. झुज्झंतु, N. जुडंतु, C. वजंण । वूहाइ-A. B. व्हाइ, C. जूथाई, N. वूहाइँ । १३३. ताम-A. B. जाम । पुव्वहि-N. पूव्वहि । हारुA. N. हार । १३४. भ-C. भअ, N. भनु । दुव्वरि-C. N. दुव्वर । तज्जि -N. तज्ज, O. तेजु । खणे खण-खणे खणे। अच्छ-C. दीह । दुरंत-C. दुरन्त । वसंत-C. वसन्त । कंत-C. कन्त । Page #161 -------------------------------------------------------------------------- ________________ १३६] प्राकृतपैंगलम् [२.१३५ ध्वनि के कारण यह वसंत दुरंत (हो गया है), क्या काम निर्दय है अथवा कांत (पति) निर्दय है ? टिप्पणी-कआ (=काआ) < काया, छन्दोनिर्वाहार्थ ह्रस्वीकृत रूप । भउ < भूता, कर्मवाच्य भूतकालिक कृदंत रूप ।। गरास < ग्रास, 'अ' ध्वनि का आगम 1 मोदक छंद : तोटअ छंद विरीअ ठविज्जसु, मोदअ छंदअ णाम करिज्जसु । चारि गणा भगणा सुपसिद्धउ, पिंगल जंपइ कित्तिहि लुद्धउ ॥१३५॥ १३५. तोटक छंद को विपरीत (उलटा) स्थापित करना चाहिए, तथा इस छंद का नाम मोदक करना चाहिए, इसमें चार भगण प्रसिद्ध हैं, कीर्तिलुब्ध पिंगल ऐसा कहते हैं। टिप्पणी-विरीअ < विरीतं (=विपरीतं) । (मोदक = | | | S=१२ वर्ण) जहा, गज्जउ मेह कि अंबर सावर, फुल्लउ णीव कि बुल्लउ भम्मर । एक्कउ जीअ पराहिण अम्मह, की लउ पाउस कीलउ वम्मह ॥१३६॥ [मोदक] १३६. उदाहरण:कोई विरहिणी कह रही है: बादल गरजें, आकाश श्यामल (हो), कदंब फूलें, अथवा भौरें बोले; हमारा जीव अकेला ही पराधीन है, इसे या तो वर्षा ऋतु ले ले, या कामदेव ले ले । टिप्पणी-गज्जउ < गर्जतु; फुल्लउ < फुल्लतु, बुल्लउ, Vबुल्ल देशीधातु+3; ये सब अनुज्ञा प्र० पु० ए० व० के रूप हैं। सावर (=सावर) < श्यामल: > सामलो > सावरु > सावर । पराहिण (=पराहीण) < पराधीन, छंदोनिर्वाहार्थ दीर्घ 'ई' का इस्वीकरण । तरलनयनी : णगण गण कइ चउगण, सुकइ कमलमुहि फणि भण । तरलणअणि सव करु लहु, सव गुरु जवउ णिवरि कहु ॥१३७॥ १३७. हे कमलमुखि; जहाँ नगण, नगण इस प्रकार चार गण हो (अर्थात् चार नगण हों), सुकवि फणी कहते हैं उस तरलनयनी छंद में सब वर्गों को लघु करो तथा समस्त गुरुवाले भेदों का निराकरण करके उसे (तरलनयनी छंद) कहो । (तरुणनयनी:-।। || || ||=१२ वर्ण) टिप्पणी-णिवरि-< निवार्य, पूर्वकालिक क्रिया । जहा, कमलवअण तिणअण हर, गिरिवरसअण तिसुलधर । ससहरतिलअ गलगरल, वितरउ महु अभिमत वर ॥१३८॥ [तरलनयनी] १३५. तोटअ-A. तोलअ, N. तोडअछं । छंद-0. जं । विरीअ-N. विपरीअ, 0. विवरीअ । ठविज्जसु-N. ठुविज्जसु । मोदअ छंदअ-N. मोदहछन्दह । १३६. सावर-C. N. O. सामर । वुल्लउ भम्मर-C. भम्मउ भामइ । एक्कड़-C. O. एक्कल । अम्मह0. अह्मह। की ल-A. की लेउ । १३७. गण-N. गुण । सुकइ-A. सूकइ । जव-A. अवउ । कहु-A. कह । C. प्रतौ "तरलणअणि सर सव लहु स गुरु जअण णिरवि करहु" इत्येतत् उत्तरार्धं प्राप्यते । १३८. तिणअण हर-A. तिण हर । तिसुलधरC. तिसूलधर । ससहर-B. ससधर । गलगरल-A. B. N. गलगरल, C. मअणदम, K. 0. पलअकर । वितर-C. N. 0. वितरहि । महु-N. महि । अभिमत-B. अहिमत । . Page #162 -------------------------------------------------------------------------- ________________ २.१३९] वर्णवृत्तम् [१३७ १३८. उदाहरण: कमल के समान नेत्रवाले, गिरिवरशयन, त्रिशूलधर, चन्द्रमा के तिलक वाले, तिनेत्र शिव, जिनके गले में गरल है, मुझे अभीष्ट वर दें । टिप्पणी-तिसुलधर-(=त्रिसूलधर, अर्धतत्सम रूप 'ऊ' का हस्वीकरण छन्दोनिर्वाहार्थ) । वितरऊ-अनुज्ञा प्र० पु० ए० व० । महु-< मह्यं (दे० तगारे ६ ११९ ए०, पृ. २०९) । सुंदरी छंदः णगण चामर गंधजुआ ठवे, चमर सल्लजुआ जइ संभवे । रगण एक्क पअंतहि लक्खिआ, सुमुहि सुंदरि पिंगलदक्खिआ ॥१३९॥ १३९. हे सुमुखि जहाँ क्रमशः नगण, चामर (एक गुरु), गंधयुग (दो लघु) स्थापित किए जायँ, तथा फिर चामर (एक गुरु), शल्ययुग (दो लघु) हों, तथा अन्त में एक रगण लिखा जाय, उसे पिंगल ने सुन्दरी नामक छन्द (के रूप में) देखा हैं। (सुन्दरी ||७|5515=१२ वर्ण) इसी को संस्कृत छन्दःशास्त्र में 'द्रुतविलंबित' कहते हैं:-"द्रुतविलम्बितमाह नभौ भरौ' । टि०-ठवे-< स्थाप्यते; संभवे < संभवति (संभवइ > संभवे) (वैकल्पिक रूप 'संहोइ' होगा)। लक्खिआ-< लिखितः, दक्खिआ < दृष्टः =*दृक्षितः ये दोनों वस्तुतः 'लक्खिअ', 'दक्खिअ' के छंदोनिर्वाहार्थ दीर्घ रूप हैं। जहा, वहइ दक्खिण मारुअ सीअला रवइ पंचम कोमल कोइला । महुअरा महुपाण बहूसरा, भमइ सुंदरि माहव संभवा ॥१४०॥ [सुंदरी] १४०. उदाहरण:कोई सखी कलहांतरिता नायिका को मनाती कह रही है: शीतल दक्षिण पवन बह रहा है, कोयल कोमल पंचम स्वर में कूक रही है। मधुपान के कारण अत्यधिक शब्द करते भौरे घूम रहे हैं, (सचमूच) वसंत उत्पन्न हो गया है। टि०-बहूसरा-< बहुस्वराः । त्रयोदशाक्षर प्रस्तार, माया छंदः कण्णा दुण्णा चामर सल्ला जुअला जं बीहा दीहा गंधअजुग्गा पअला तं । अंते कंता चामर हारा सहकाआ बाईसा मत्ता गणजत्ता भण माआ ॥१४॥ १४१. जहाँ प्रत्येक चरण में दुगुने कर्ण (दो गुरुद्वय अर्थात् चार गुरु), फिर चामर, दो शल्य (लघु) तब दो दीर्घ (गुरु) तथा दो गंध (लघु) प्रकट हों, पद के अन्त में सुंदर चामर तथा हार (दो गुरु) हों, तथा बाईस मात्रा हो, उसे शुभ शरीर एवं गुणयुक्त माया छन्द कहो । (माया:-55555155155=१३ वर्ण) टि०-जं-< यत्र, तं<तां । पअला-< प्रकटिताः । १३९. सल्ल-C. सेल्ल। एक्क-B. एक । लक्खिआ-C. देखिआ। दक्खिआ-C. पेक्खिआ । १४०. मारुअ-A. माह। सीअलाA. सिअला । रवइ-K. गबइ । बहूसरा-C. महसुवा । भमइ-N. धरइ, C. तवइ, O. गवहि । सुंदरि-A. सुंदरि । माहवB. मावह । संभवा-B. संभरा । माहवसंभवा-C. संभर माहवा, N. संभममादरा । १४१. वीह दीह-C. दीहा वीहा, N. बीहा । पअला-C. पलिआ (=पतिताः) । तं-B. जं । कंता-C. कण्णा । सुकाआ-A. सूहकाआ । भणु-A. भणू । Page #163 -------------------------------------------------------------------------- ________________ १३८] . प्राकृतपैंगलम् . [२.१४२ जहा, एं अस्थीरा देक्खु सरीरा घरु जाआ, बित्ता पुत्ता सोअर मित्ता सवु माआ । काहे लागी बब्बर वेलावसि मुज्झे, एक्का कित्ती किज्जइ जुत्ती जइ सुज्झे ॥१४२॥ [माया] १४२. उदाहरण: देख, यह शरीर अस्थिर है, घर, जाया, वित्त, पुत्र, सहोदर, मित्र सभी माया है । बब्बर कहता है, तू इसके लिए मायावश मुग्ध होकर क्यों विलम्ब कर रहा है; यदि तुझे सूझे तो तू किसी युक्ति से कीर्ति (प्राप्त) कर । टि०-अत्थीरा-(=अत्थिर < अस्थिरं, छन्दोनिर्वाहार्थ रूप) दक्ख -अनुज्ञा म० पु० ए० व० । सरीरा, वित्ता, पुत्ता, मित्ता-(छन्दोनिर्वाहार्थ प्रातिपदिक का दीर्घरूप अथवा इन्हें 'आ' वाले ब० व० रूप भी माना जा सकता है, जैसा कि एक टीकाकार ने इन्हें ब० व० रूप माना है।) काहे लागी-'लागी' सम्प्रदान का परसर्ग इसकी व्युत्पत्ति सं० 'लग्न' से है। वेलावसि-< विलम्बयसि; अथवा वेलापयसि (नाम धातु का णिजंत रूप), वर्तमान म० पु० ए० व०। किज्जइ-कर्मवाच्य । सुज्झे-वर्तमानकालिक प्र० पु० ए० व० (हि० सूझे। तारक छंद : ठइ आइ लहू जुअ पाअ करीजे, गुरु सल्लजुआ भगणा जुअ दीजे । पअ अंतह पाइ गुरु जुअ किज्जे, सहि तारअ छंदह णाम भणिज्जे ॥१४३॥ १४३. जहाँ प्रत्येक चरण के आरम्भ में दो लघु स्थापित कर एक गुरु तथा दो शल्य (लघु) किये जाय तथा दो भगण दिये जायें, तथा चरण के अंत में दो गुरु किये जायें,-हे सखि, उस छंद का नाम तारक कहा जाता है। टि०-करीजे, दीजे, किज्जे, भणिज्जे-कर्मवाच्य रूप । अंतह-< अंते; अधिकरण ए० व० । छंदह-< छंदसः, संबंध ए० व० । जहा, __णव मंजरि लिज्जिअ चूअह गाछे, परिफुल्लिअ केसु णआ वण आछे । जइ एत्थि दिगंतर जाइहि कंता, किअ वम्मह णत्थि कि णत्थि वसंता ॥१४४॥ [तारक] १४४. उदाहरण: आम्रवृक्ष ने नई मंजरी धारण कर ली है; किंशुक के नये फूलों से वन पुष्पित है; यदि इस समय में (भी) प्रिय विदेश (दिगंत) जायेगा, तो क्या कामदेव नहीं है, अथवा वसंत नहीं है? टिप्पणी-लिज्जिअ, कर्मवाच्य भूतकालिक कृदंत । चूअह गाछे < चूतस्य वृक्षे–'ह' संबंध कारक ए० व० का चिह्न ।। गाछ-देशी शब्द (राज० 'गाछ'), 'ए' करण कारक ए० व० का चिह्न । केसु < किंशुकं > किंसुअ> केसुअ> केसु । १४२. दक्खु-N. देक्ख । सरीरा-K. शरीरा । सोअस्-B. सोहर । मित्ता-A. मित्त । वेलावसि-C. N. वोलावसि । मुझेC. N. मुझ्झे । किज्जइ-C. किज्जहि । सुज्झे-C. N. सुझ्झे, A. सूझ्झे, B. सूज्जे । १४३. गुरु सल्लजुआ... दीजे-N. गुरु सल्लजुआ गुरु सल्लजुआ जे, C. गुरु सल्लजुआ जुअ दीजे । पअ अंतह-N. पअअन्त हि C. पअ अंतहि । तारअ छंदह-N. तारअच्छन्दह । णाम-C. णाअ । भणिज्जे-N. भणीज्जे । १४३-C. १४० । १४४. णव-C. ठवि, ०. णवि । मंजरि-A. मज्जरि। लिज्जिअ-A. किज्जिअ । गाछे-N. गाच्छे । केसु णआ-A. B. केसू णवा, C. केसुलआवण । एत्थि-C. एत्थ । जाइहिO. जाइह । किअ-C. कि । णत्थि-N. णच्छि । १४४-C. १४१ । Page #164 -------------------------------------------------------------------------- ________________ २.१४५] वर्णवृत्तम् [१३९ आछे < अस्ति (गुज० छे, पूर्वी राज० छै), सहायक किया । . जाइहि > यास्यति, भविष्यत् कालिक क्रिया प्र० पु० ए० ० । णत्थि <न+अस्ति=नास्ति । णआ (=णअ), कंता (=कंत), वसंता (=वसंत) छन्दोनिर्वाहार्थ पदांत स्वर का दीर्धीकरण । कंद छंद : धआ तूर हारो पुणो तूर हारेण, गुरु सद्द किज्जे अ एक्का तआरेण । कईसा कला कंदु जंपिज्ज णाएण असो होइ चो अग्गला सव्व पाएण ॥१४५॥ १४५. जहाँ प्रत्येक चरण में क्रमश: ध्वज (लघ्वादि त्रिकल, I5), तूर्य (गुर्वादि त्रिकल ।), हार (गुरु), पुनः हार (गुरु) के साथ तूर्य (51) हो; तथा अंत में एक तगण के साथ गुरु तथा शब्द (लघु) किये जायें-कवीश नाग (पिंगल) ने कहा है कि इस कंद नामक छंद में सब चरणों में चार अधिक अस्सी अर्थात् चौरासी मात्रा होती हैं। (कंद:-155155155155)=१३ वर्ण) टिo-किज्जे-< क्रियते, कर्मवाच्य रूप । जंपिज्ज-< जल्प्यते, धातु के कर्मवाच्य शुद्ध मूल का प्र० पु० ए० व० में प्रयोग । देइ भुअंगम अंत लहु तेरह वण्ण पमाण । चउरासी चउ पाअ कल कंद छंदु वर जाण ॥१४६॥ [दोहा) १४६. अंत में भुजंगम (गुरु) तथा लघु तेरह वर्ण प्रमाण से तथा चारों चरणों में ८४ मात्रा होने पर कंद छन्द जानो। टि०-देइ-< दत्त्वा, पूर्वकालिक क्रिया । चउरासी-< चतुरशीति (अर्धमा० चउरासीइं, चोरासीई, चोरासी, जैनमहा० चउरासीइं, चुरासीई, दे० पिशेल , ४४६) (हि० चौरासी, पू० राज. चोरासी) । जहा, ण रे कंस जाणेहि हो एक्क बाला इ, हऊँ देवईपुत्त तो वंसकालाइ । तहा गेण्हु कंसो जणाणंदकंदेण, जहा हत्ति दिट्ठो णिआणारिविंदेण ॥१४७॥ [कंद] १४७. उदाहरण: 'हे कंस, यह न समझ कि मैं एक बालक हूँ, मैं तेरे वंश का काल देवकीपुत्र हूँ।' इस प्रकार कहकर जनानंदकंद श्रीकृष्ण ने कंस को इस तरह पकड़ा कि वह अपनी स्त्रियों के द्वारा मारा हुआ देखा गया । टिप्पणी-जाणेहि-वर्तमान म० पु० ए० व० । हउँ-उत्तमपुरुष वाचक सर्वनाम (दे० भूमिका) । गेण्हु <गृहीतः, कर्मवाच्य भूतकालिक कृदंत । ह त्ति < हत इति (=हअ त्ति) । छन्दोनिर्वाह के लिए 'अ' का लोप । दिट्ठा < दृष्टः । णिआणारिविदेण < निजनारीवृन्देण । 'णिआ' में आ का दीर्धीकरण छन्दोनिर्वाहार्थ । पंकावली छंदः चामर पढमहि पाप गणो धुअ, सल्ल चरण गण ठावहि तं जुअ । सोलह कलअ पए पअ जाणिअ, पिंगल पभणइ पंकअवालिअ ॥१४८॥ १४५. धआ-N. धजा । गुरु...तआरेण-C. गुरु काहला कण्ण एक्केण पाएण। कईसा-N. कएसा । कंदु-C. छंदु । चो-A. चउ, B. चौ । १४५-C. १४२, N. १६३ । १४६. A. B.C. प्रतिषु निर्णयसागरसंस्करणे च न प्राप्यते । १४७. हो-B. N. हौ, C. हउ । बालाइ-C. बाला, N. वालाइ । हऊँ-K. मुहे । देवई-A. B. देवइ । गेण्हु-A. गण्हु, K. गण्ह, N. गेल। हत्ति-N. ह त्ति, K. हंति । दिट्ठो-C. K. दिट्ठो । विदेण-A. वृन्देण । १४८. गणो-A. B. गणा । धुअ-B. धुव । जुअ-A. B. ज्जुव। पए पअ-N. O. पआपअ, B. पअप्पअ । सोलह-A. सोल । पभणइ-B. पभणिअ । १४८-C. १४४ । Page #165 -------------------------------------------------------------------------- ________________ १४०] प्राकृतपैंगलम् [२.१४९ १४८. जहाँ प्रत्येक चरण में पहले चामर (गुरु), फिर पापगण (सर्वलघ्वात्मक पंचकल), फिर शल्य (लघु), फिर दो चरणगण (भगण) की स्थापना करो; प्रत्येक चरण में सोलह कला समझी जायँ, पिंगल (उसे) पंकावली (छंद) कहते हैं। (पंकावली:- S SIS=१३ वर्ण) टिप्पणी-पढमहि < प्रथमे । ठावहि स्थापय, णित आज्ञा म० पु० ए० व० । जाणिअ < ज्ञाताः, कर्मवाच्य भूतकालिक कृदंत रूप । पंकअवालिअ (=पंकावलिअ) < पंकावलिका, कर्म ए० व० छन्दोनिर्वाहार्थ विकृत रूप । जहा, जो जण जणमउ सो गुणमंतउ, जे कर पर उअआर हसंतउ । जे पुण पर उअआर विरुज्झउ, तासु जणणि कि ण थक्कड़ वंझउ ॥१४९॥ [पंकावली] १४९. उदाहरण: उसी व्यक्ति ने जन्म लिया है (उसीका जन्म सफल है), वही व्यक्ति गुणवान् है, जो हँसते हुए दूसरे का उपकार करता है; और वह जो परोपकार के विरुद्ध है, उसकी माँ बाँझ क्यों न रही ? टिप्पणी कर < करोति, वर्तमान प्र० पु० ए० व० में शुद्ध धातु का प्रयोग । हसंतउ < हसन्, वर्तमानकालिक कृदंत रूप। विरुज्झउ < विरुद्धः, कर्मवाच्य भूतकालिक कृदंत रूप । तासु < तस्य > तस्स > तस्सु > तासु । थक्कउ < तिष्ठतु; टीकाकारों ने इसे वर्तमानकालिक रूप 'तिष्ठति' माना है, जो गलत है, वस्तुतः, यह आज्ञा प्र०पु० ए० व० रूप है। चतुर्दशाक्षरप्रस्तार, वसंततिलका: कण्णो पइज्ज पढमे जगणो अ बीए, अंते तुरंग सअणो यअ तत्थ पाए । . उत्ता वसंततिलआ फणिणा उकिट्ठा, छेआ पढंति सरसा सुकइंददिट्ठा ॥१५०॥ १५०. जहाँ प्रत्येक चरण में पहले कर्ण (दो गुरु) पड़े, फिर जगण तथा इसके अंत में तुरंग (सगण) तथा सगण (अर्थात् दो सगण) और यगण पड़ें,-फणिराज पिंगल के द्वारा कथित सुकवियों के द्वारा दृष्ट छंद वसंततिलका को सरस विदग्ध व्यक्ति पढ़ते हैं। टिप्पणी-पइज्ज-कर्मवाच्य धातु का शुद्ध मूल रूप । (पत्+य > पअ+इज्ज ) (वर्तमान ए० व० रूप 'पइज्जई', 'पडिज्जइ' होगा)। तत्थ < तत्र । (वसंततिलका:-5515ISISI55=१४ वर्ण) । १४९. जण-C. N. जग, O. जइ । जणम:-A. B. जणमेउ । गुणमंत-C. गुणमन्तह । उअआस्-A. B. K.O. उवआर। हसंत:-C. हसन्तह । विरुज्झ-C. K. विरुझ्झउ, A. विरुज्झउ, B. विरुज्झइ । तासु-A. तासू, B.C. N. तासु, K. ताक । थक्-A. B. थक्कइ, N. थकइ, C. थाकउ, K. थक्कउ । वंझ-A. B. वझ्झाइ, N. वज्झइ, K. बंझउ। १५०. पइज्ज-A. ठविज्ज । पढमे-C. पढमो । अ बीए-C. ठविज्जे । सअणो-C. सगणो । यअ-K. जअ । तत्थ-N. तच्छ। फणिणा उकिट्ठा C. फणिराउदिठ्ठा, K. "उकिट्ठा । पढंति-K. पठंति । C. N. दिठ्ठा ।। Page #166 -------------------------------------------------------------------------- ________________ २. १५१ ] वर्णवृत्तम् जहा, जे तीअ तिक्खचलचक्खुतिहाअदिट्ठा, ते काम चंद महु पंचम मारणिज्जा । जेसं उणो णिवडिआ सअला वि दिट्ठी, चिट्ठति ते तिलजलंजलिदाणजोग्गा ॥ १५१ ॥ [वसंततिलका] १५१. उदाहरण: उस नायिका ने जिन लोगों को अपने तीक्ष्ण तथा चंचल नेत्रों के त्रिभाग से भी देखा है; उन्हें कामदेव, चंद्रमा, वसंत और कोकिला का पंचम स्वर शीघ्र ही मार डालेंगे। और जिन लोगों पर उसकी पूरी दृष्टि पड़ गई, वे तो तिलजलांजलि देने के योग्य है (वे तो मरे ही हैं) । टिप्पणी- तीअ < तस्याः (दे० पिशेल ९४२५ पृ. ३००) । मारणिज्जा < मारणीयाः ( इज्ज< सं० अनीयर् ) । जेसं < येषां । निवडिआ < निपतिता । चिट्ठति तिष्ठति । (यह पद्य कर्पूरमंजरी के द्वितीय यवनिकांतर का पाँचवाँ पद्य है, भाषा प्राकृत है ।) चक्रपद छंदः संभणिअ चरण गण पलिअ मुहो, संठविअ पुणवि दिअवरजुअलो । जं करअलगण पत्र पअ मुणिओ, चक्कपअ पभण फणिवइ भणिओ ॥ १५२ ॥ [ १४१ १५२. जहाँ आरंभ (मुख) में, चरण गण (भगण) गिरे, उसे कह कर पुनः दो द्विजवर (दो बार सर्वलघ्वात्मक चतुर्मात्रिक) को स्थापित कर, प्रत्येक चरण के अंत में करतल गण (सगण) समझा जाय, फणिपति के द्वारा कथित उस छंद को चक्रपद कहो । (चक्र पदः - 5।।।।।।।।।।।।5=१४ वर्ण) । टिप्पणी-संभणिअ< संभण्य, पूर्वकालिक क्रिया । संविअ < संस्थाप्य, पूर्वकालिक क्रिया । पलिअ < पतितः, कर्मवाच्य भूतकालिक कृदंत रूप । मुणिओ < मतः (ज्ञातः) भणिओ < भणितः, कर्मवाच्य भूतकालिक कृदंत । पण - आज्ञा म० पु० ए० व० ( प + / भण+0) जहा, खंजणजुअल णअणवर उपमा, चारुकणअलइ भुअजुअ सुसमा । फुल्लकमलमुहि गअवरगमणी, कस्स सुकिअफल विहि गढु तरुणी ॥१५३॥ [ चक्रपद ] १५३. उदाहरण: जिसके नेत्रों की श्रेष्ठ उपमा दो खंजन है, तथा सुंदर कनकलता के समान दोनों हाथ है; प्रफुल्लित कमल के समान मुखवाली, गजवरगमना, वह रमणी विधाता ने किसके पुण्य के लिए गढी है ? गढ़ - घटिता टिप्पणी - विहि< विधिना, करण ए० व० के अर्थ में प्रातिपदिक का प्रयोग । घडिआ > घडिअ घडु > गदु । प्राणता ( aspiration) का विपर्यय ( Metathesis)। १५१. 'हाअ' – K. “हाब' । जेसं - C. जेसुं । णिवडिआ - A. णिविडिआ, B. N. णिवडिआ, C. K. णिवडिदा । चिट्ठति - C. O. वट्टन्ति । जलंजलि - A. 'जलंजलो । १५२. पलिअमुहो - C. एतत्पदं न प्राप्यते । करअलगण - A. करतल गण, C. करअ सगण । चक्कपअ... भणिओ- B. चक्कपअअ भणु', N 'चक्कपअह भण०, C. 'फणिवइवर भणिओ । १५३. खंजण' - C. खंजणउ । सुसमा - A. सूसमा, B. एतत्पदं न प्राप्यते । कस्स-C. तुम्ह। सुकिअ - A. सूकिअ । विहि-C. विहु । गढ़-B. गढ. K. गठु । तरुणी -0. रमणी । For Private Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ १४२] प्राकृतपैंगलम् [२.१५४ पंचदशाक्षरप्रस्तार, भ्रमरावली छंदः कर पंच पसिद्ध विलद्धवरं रअणं, पभणंति मणोहर छंदवरं स्अणं । गुरु पंच दहा लहु एरिसिअं रइअं, भमरावलि छंद पसिद्ध किअं ठविअं ॥१५४॥ १५४. जहाँ पाँच कर (गुर्वंत सगण) प्रसिद्ध हो, तथा इस प्रकार सुंदर रचना की गई हो;-इसे मनोहर श्रेष्ठ छन्दोरत्न कहते हैं-पाँच गुरु तथा दस लघु इस प्रकार रचना की जाय, इसे (पिंगल ने) प्रसिद्ध भ्रमरावली छन्द बनाकर स्थापित किया है। (भ्रमरावली:-|||||5||s=१५ वर्ण) टिप्पणी-रअणं-< रचनं; रअणं < रत्नं (त का लोप अ का आगम) । एरिसिअं< एतादृशं > एआरिसं-एआरिसिअं > एरिसिअं। किअं-< कृतं, ठविअं < स्थापितं, कर्मवाच्य भूतकालिक कृदन्त रूप । जहा, तुअ देव दुरित्तगणाहरणा चरणा, जइ पावउ चंदकलाभरणा सरणा । परिपूजउ तज्जिअ लोभ मणा भवणा सुह दे मह सोकविणासमणा समणा ॥१५५॥ [भमरावली] १५५. उदाहरण: हे चन्द्रकला के आभूषणवाले देव, हे शिव, यदि मैं पापों के समूह का अपहरण करनेवाले तुम्हारे चरणों को शरण रूप में प्राप्त करूँ, तो लोभ में मन तथा घरबार छोड़कर सदा आपकी पूजा करूँ, हे लोगों के शोक का निवारण करने में मनवाले, हे शांति देनेवाले (शमन), मुझे सुख दो । टिप्पणी- भरणा, सरणा, मणा, भवणा, “समणा, समणा-इन सभी में छन्दोनिर्वाहार्थ पदान्त स्वर को दीर्घ बना दिया गया है। पाव-< प्राप्नोमि, वर्तमानकाल उत्तम पु० ए० व० (हि. पाऊँ) पूरिपूजऊ-< परिपूजयामि, वर्तमान उत्तम पु० (हिंदी पूनँ) । तज्जिअ-त्यक्ता, पूर्वकालिक क्रिया रूप । दे-< देहि, आज्ञा म० पु० एक व० (/दे+०) मह-< मह्यं । सारंगिका छंदःकण्णा दिण्णा सत्ता अंते एक्का हारा माणीआ, पण्णाराहा हारा सारंगिक्का छंदा जाणीआ । तीसा मत्ता पाए पत्ता भोईराआ जंपंता छंदा किज्जे कित्ती लिज्जे सूणी मत्था कंपंता ॥१५६॥ १५६. जहाँ प्रत्येक चरण में पहले सात कर्ण (गुरुद्वय) अर्थात् १४ गुरु दिये जायें तथा अन्त में एक हार (गुरु) समझो; (इस तरह) पन्द्रह गुरु (होने पर) सारंगिका छन्द जाना जाता है। भोगिराज (सर्पराज पिंगल) कहते हैं, इसमें प्रत्येक चरण में तीस मात्रा होती है, इस छन्द की रचना करो, कीर्ति प्राप्त करो, (इसे) सुनकर (श्रोता का) मस्तक काँपने (झूमने) लगता है। (सारंगिका-555555555555555=१५ वर्ण, ३० मात्रा) १५४. पसिद्ध-B. सिद्ध । विलद्ध-C. तिलद्ध । रअणं-C. वअणं । रइअं-C. लविअं । ठवि-N. ठइअम् । १५५. तुअ-B. तुह । देव-0. देउ। परिपूजउ-B. परिपूज्जउ, C. परिपूजउँ। तज्जिअ-C. तेज्जिए । भवणा-C. भरणा । सुह दे मह-A. सूख दे मह, C. सुख पेल्लउ । “सोक-C. लोक । १५५-C. १५१ । १५६. माणीआ-C. पाईआ। पण्णाराहा-B. पण्णाहीरा । सारंगिका-C. सारंगिक्का । पाए पत्ता-C. पाएँ पाएँ । छंदा-C. चो छंदा । किज्जे-C. विज्जे । मत्था-K. मंथा । १५६.-C. १५२ । Page #168 -------------------------------------------------------------------------- ________________ [१४३ २.१५७] वर्णवृत्तम् टिप्पणी-माणीआ-< मतः (="माणिअ' का छन्दोनिर्वाहार्थ दीर्घ रूप) । जाणीआ-< ज्ञातः (="जाणिअ' का छन्दोनिर्वाहार्थ दीर्घ रूप) ये दोनों कर्मवाच्य भूतकालिक कृदन्त के रूप हैं। जंपंता-< जल्पन् ( =जपंत का छन्दोनिर्वाहार्थ दीर्घ रूप) वर्तमानकालिक कृदंत रूप । किज्जे, लिज्जे-विधि प्रकार म० पु० ए० व० ।। सूणी-< सुणिअ < श्रुत्वा, पूर्वकालिक रूप, छन्दोनिर्वाहार्थ 'उ' का दीर्घ रूप) । कंपंता-< कम्पमानं (=कंपंत छन्दोनिर्वाहार्थ दीर्घ रूप) । जहा, मत्ता जोहा वड्डे कोहा अप्पाअप्पी गव्वीआ रोसारत्ता सव्वा गत्ता सल्ला भल्ला उट्ठीआ । हत्थीजूहा सज्जा हुआ पाए भूमी कंपंता लेही देही छोडो ओड्डो सव्वा सूरा जंपंता ॥१५७॥ - [सारंगिका] १०७. उदाहरण: क्रोध से बढ़े हुए (अत्यधिक क्रोधवाले) मस्त योद्धा अहमहमिका (एक दूसरे की होड) से गर्वित होकर रोष से जिनके सारे अंग लाल हो उठे हैं-शल्य तथा भालों को उठायें हैं। हाथियों के झुंड सज गये, उनके पैरों से पृथ्वी काँप रही है, और सभी शूर वीर चिल्ला रहे हैं:-"लो, दो, छोड़ दो, ठहरो ।" टिप्पणी-गव्विआ-गव्विआ < गर्विताः कर्मवाच्य भूत० कृदन्त ब० व०, इ का दीर्धीकरण छन्दोनिर्वाहार्थ । उट्ठीआ- = उट्ठिआ कर्मवाच्य भूत कृदन्त ब० व०, 'इ' का दीर्धीकरण छन्दोनिर्वाहार्थ । लेही-(=लेहि), देही (=देहि), छन्दोनिर्वाहार्थ दीर्धीकरण । इन दोनों पद्यों में दीर्धीकरण के कई स्थल हैं । चामर छंदः चामरस्स बीस मत्त तीणी मत्त अग्गला, अट्ट हार सत्त सार ठाइ ठाइ णिम्मला । आइ अंत हार सार कामिणी मुणिज्जए, अक्खरा दहाइ पंच पिंगले भणिज्जए ॥१५८॥ १५८. हे कामिनि, चामर छंद में प्रत्येक चरण में तीन अधिक बीस मात्रा (अर्थात् २३ मात्रा होती हैं;), तथा स्थान स्थान पर आठ हार (गुरु) तथा सात सार (लघु होते हैं);-इसमें दस और पाँच (पन्द्रह) अक्षर (होते हैं), ऐसा पिंगल ने कहा है। टिप्पणी-ठाइ ठाइ-< स्थाने स्थाने । कामिणी कामिणि, संबोधन ए० व० छन्दोनिर्वाहार्थ दीर्धीकरण । मुणिज्जए-< मन्यते, भणिज्जए < भण्यते । (छन्दोनिर्वाहार्थ पादांत में गुरु के लिए आत्मनेपदी का प्रयोग । प्रा० पैं. की भाषा में मुणिज्जइ, भणिज्जइ रूप होने चाहिएं।) (चामरः-SISISISISISISI5=१५ वर्ण, २३ मात्रा) जहा, झत्ति जोह सज्ज होह गज्ज वज्ज तं खणा, रोस रत्त सव्व गत्त हक्क दिज्ज भीसणा । धाइ आइ खग्ग पाइ दाणवा चलंतआ, वीरपाअ णाअराअ कंप भूतलंतआ ॥१५९॥ [चामर] १५७. वडे-C. दिढे, K. बढे, N. वट्टे, 0. उठे । अप्पाअप्पी-C. अप्पा अप्पे । सल्ला-C. सेल्ला । उट्टीआ-C. उट्ठीआ, N. उव्वीआ, 0. उभ्भीआ । पाए-C. पाएँ । छोडो-C. छड्डो । १५८. बीस-C. वीह । तीणि-C. O. तीणि । अठ्ठ-C. अट्ठ। ठाइ ठाइ-C. ठाई ठाई। मुणिज्जए-C. सुणिज्जए। १५९. गज्ज-C. णज्ज । दिज्ज-0. दीस । हक्क दिज्ज भीसणा-C. दीह विज्जु भीसणा । चलतंआ-C. चलन्तओ, N. चलंतउ । भूतलंतआ-C. भूतलंतओ, N. भूतलंतउ, K. भूतलंतगा। Page #169 -------------------------------------------------------------------------- ________________ १४४] प्राकृतपैंगलम् [२.१६० १५९. उदाहरण: योधा लोग एकदम सुसज्जित हो रहे हैं, उस समय रणवाद्य गर्जन कर रहे हैं, रोष के कारण समस्त शरीर में रक्त हुए योद्धाओं के द्वारा भीषण हाँक दी जा रही है; दौड़कर, आकर, खड्ग पा कर, दैत्य चल रहे हैं; तथा वीरों के पैर के कारण पृथ्वीतल (पाताल) में शेषनाग काँप रहा है । टिप्पणी-गज्ज < गर्जन्ति, वर्तमानकालिक प्र० पु० ए० व० । वज्ज 2 वाद्यानि (हि० बाजा)। दिज्ज < दीयते, कर्मवाच्य रूप है, अर्थ होगा 'योद्धाओं के द्वारा हाँक दी जा रही है।' टीकाकारों ने इसे कर्तृवाच्य 'ददाति' से अनूदित किया है, जो गलत है। धाइ (धाविअ < धावित्वा), आइ (<आइअ), पाइ (<पाइअ प्राप्य), पूर्वकालिक रूप । चलंतउ < चलन्, वर्तमानकालिक कृदंत रूप । निशिपाल छंद : हारु धरु तिण्णि सरु इण्णि परि तिग्गणा, पंच गुरु दुण्ण लहु अंत कुरु रग्गणा । एत्थ सहि चंदमुहि बीस लहु आणआ, कव्ववर सप्प भण छंद णिसिपालआ ॥१६०॥ १६०. प्रत्येक चरण में क्रमशः एक हार (गुरु) तथा तीन शर (लघु) (देकर) इस क्रम से तीन गणों की स्थापना करो; अंत में रगण करो, इस तरह पाँच गुरु तथा इसके दुगुने (दस) लघु (प्रत्येक चरण में) हों; हे चंद्रमुखि, हे सखि, यहाँ बीस मात्रा लाओ (अर्थात् यहाँ प्रत्येक चरण में ५ गुरु+१० लघु २० मात्रा धरो); कविवर (अथवा काव्य की रचना करने में श्रेष्ठ) सर्पराज (पिंगल) कहते हैं कि यह निशिपाल छंद है। (निशिपाल:-5||5||5||1515=१५ वर्ण) । टिप्पणी-इणि < अनया । एत्थ < अत्र । जहा, जुज्झ भड भूमि पल उट्ठि पुणु लग्गिआ, सग्गमण खग्ग हण कोइ णहि भग्गिआ । वीर सर तिक्ख कर कण्ण गुण अप्पिआ, इत्थ तह जोह दह चाउ सह कपिआ ॥१६॥ निशिपाल] १६१. उदाहरण:-युद्ध का वर्णन है : युद्ध में योद्धा पृथ्वी पर गिरते हैं, फिर उठ कर (युद्ध करने में) लग गये हैं, स्वर्ग की इच्छावाले (वीर) खड्ग से (शत्रु को) मार रहे हैं। कोई भी नहीं भगा है, वीरों ने तीक्ष्ण बाणों को धनुष की प्रत्यंचा को कान तक खींच कर अर्पित कर दिया है, इस तरह बाणों को मार कर दस योद्धा पैरों साथ काट दिये हैं। (कुछ टीकाकारों ने 'वीर सर' के स्थान पर 'बीस सर' पाठ लिया है, तथा 'इत्थ' के स्थान पर 'पत्थ' (पार्थः) पाठ माना है। इस तरह वे इसे अर्जुन की वीरता का वर्णन मानते हैं और अर्थ करते हैं:-'अर्जुन ने एक साथ धनुष की प्रत्यंचा कान तक चढ़ा कर बीस बाण फेंके तथा दस योद्धाओं को मार गिराया ।') टिप्पणी-जुज्झ < युद्धे, अधिकरण ए० व० । उट्ठि < उट्ठिअ < उत्थाय, पूर्वकालिक क्रिया रूप । लग्गिआ < लग्नाः, भग्गिआ (=भग्गिअ) 2 भग्नः (छंदोनिर्वाहार्थ तुक के लिए पदांत स्वर का दीर्धीकरण), अप्पिआ < अपिताः । कप्पिआ < कल्पिताः, कर्मवाच्य भूतकालिक कृदंत रूप । १६०. धरु-C. धर । सरु-C. सर । इण्णि -K. हित्थि । कव्ववस्-C. कव्वमण । १६१. जुज्झ-C. K. जुभ्झ । भङ-0. भल । पल-K. पउ । उट्ठि पुणु-C. O. पुण्णु उट्ठि, N. उट्ठि पुण, K. उठ्ठि पुणु । अप्पिआ-C. थक्किआ। इत्थ-K. पत्थ । जोह-C. जोणु । चाउ'-C. ठाँव सव कप्पिआ, N. पाअ सह कप्पिआ । Page #170 -------------------------------------------------------------------------- ________________ २.१६३ ] वर्णवृत्तम् मनोहंस छंद: जहि आइ हत्थ णरेंद बिण्ण वि दिज्जिआ, गुरु एक्क काहल बे वि अंतह किज्जिआ । गुरु ठाइ गंध अ हार अंतहि थप्पिआ, मणहंस छंद पसिद्ध पिंगल जंपिआ ॥ १६२ ॥ १६२. जहाँ प्रत्येक चरण में आरंभ में हस्त (सगण), तथा दो नरेन्द्र (जगण) दिये जायँ, फिर एक गुरु स्थापित कर, अंत में फिर गंध (लघु) तथा हार (गुरु) स्थापित किये जायँ, वह पिंगल के द्वारा प्रसिद्ध मनोहंस छंद है । (मनो हंसः - 115 15 115 15 || 515 = १५ वर्ण) टिप्पणी-जहि-< यस्मिन् । दिज्जिआ < देयाः, किज्जिआ < करणीयाः । ठाइ - स्थापयित्वा । थप्पिआ <स्थापिताः, जंपिआ [ = जंपिअ < जल्पितं (छन्दोनिर्वाहार्थ 'अ' का दीर्घीकरण] । जहा, [ १४५ जहि फुल्ल केसु असोअ चंपअ मंजुला, सहआरकेसरगंधलुद्धउ भम्मरा । वह दक्ख दक्खिण वाउ माणह भंजणा, महुमास आविअ लोअलोअणरंजणा ॥ १६३ ॥ [मनोहंस] १६३. उदाहरण: हे सखि, किंशुक, अशोक, चम्पक और मंजुल (वेतस) फूल गये हैं, भौरे आम के केसर की सुगन्ध के लोभी ( हो गये हैं), (मानिनियों के) मान का भंजन करनेवाला चतुर दक्षिण पवन बह रहा है; लोकलोचनों को प्रसन्न करनेवाला मधुमास (वसंत) आ गया है। टि०- फुल्ल - फुल्लानि । भम्मरा < भ्रमराः कर्ता ब० व० । माह भंजणा - मानस्य भंजनः 'ह' संबंध कारक ए० व० का प्रत्यय; भंजणा (= भंजण) में पदांत 'अ' का छन्दोनिर्वाहार्थ दीर्घीकरण । आविअ - आयातः (= आइअ का व श्रुतियुक्त रूप ) । रंजणा - ( = लोअलो अणरंजण) छंदोनिर्वाहार्थ पदान्त 'अ' का दीर्घीकरण) । मालिनी छंद: पढम रससहित्तं मालिणी णाम वुत्तं, चमर तिअ पसिद्धं बीअ ठाणे णिबद्धं । सर गुरुजुअ गंधं अंत कण्णा सुबद्धं, भणइ सरस छंदं चित्त मज्झे णिहित्तं ॥ १६४ ॥ १६४. जहाँ पहले दो रस (सर्वलघु त्रिकल) हों तब दूसरे स्थान पर तीन चामर (गुरु) निबद्ध हों, अन्त में क्रमशः शर (लघु), दो गुरु, गंध (लघु) तथा कर्ण (दो गुरु) हो, उसे (पिंगल) मालिनी नामक छंद कहते हैं; यह सरस छन्द (सहृदयों के) चित्त में बसा हुआ है । (मालिनी - III ||| SSS SS SS = १५ वर्ण) टि० - सहित्तं - ( = सहितं तत्सम रूप का छंदोनिर्वाहार्थ द्वित्व) । णिहित्तं- ( णिहितं, अर्धतत्सम रूप का छंदोनिर्वाहार्थ द्वित्व) वृत्तं वृत्तं । १६२. जहि - C. जहिं, N. जिह। आइ- B. आहि । दिज्जिआ - A. दिज्जिए B दिज्जए । अंतह - C. N. तक्कइ । अंतहि -C. अंतह । जंपिआ - N. जप्पिआ । किज्जिआ - A. B. किज्जिए । १६३. फुल्ल - 0. फुल्लु । केसु - A. किंसु । मंजुला - C. वंजुला, N. वञ्जुला । सहआर - B. सहकार। भम्मरा - N. भम्मला । लोअण - C. लोचण । आविअ - B. आविआ । १६४. सहित्तं - B. सहितं । वृत्तं - A. वृत्तं । चमर - A. चरम, N. परम। पसिद्धं - A. B. णिबद्धं । बीअ ठाणे णिबद्धं - A. B. 'पसिद्धं, C. णिवित्तं, N. वीअ ठा मोणिबद्धम् । कण्णा सुबद्धं - A. B. °णिवद्धं, N. °णिवद्धं, C. सुणिद्धं । छंद - A. B. कव्वो । मज्झे -C. सठे, K. मझे, N मज्जे । णिहित्तं -C. णिबद्धं । For Private Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ १४६] प्राकृतपैगलम् [२.१६५ चित मज्झे-< चित्तमध्ये (=चित्ते) 'मज्झे' अधिकरण का परसर्ग । जहा, वहइ मलअवाआ हंत कंपंत काआ, हणइ सवणरंधा कोइलालावबंधा । सुणिअ दह दिहासुं भिंगझंकारभारा, हणइ हणइ हंजे चंड चंडाल मारा ॥१६५॥ [मालिनी] १६५. मलयवायु बह रहा है, हाय शरीर काँप रहा है, कोयल का आलाप कानों के रंघ्र में मार रहा है, दसों दिशाओं में भौंरों की गूंज सुनाई देती है, हे सखी, अत्यधिक क्रोधी, चण्डाल के समान निर्दय, कामदेव मारे डालता है, मारे डालता है। टिप्पणी-सुणिअ-टीकाकारों ने इसे 'श्रूयते', 'श्रूयन्ते' से अनुदित किया है, वस्तुतः यह कर्मवाच्य भूतकालिक कृदंत रूप 'श्रुताः' है। दिसेसुं < दिशासु, 'सुं' प्राकृत में अधिकरण ब० व० का प्रत्यय है । हंजे-सखी को संबोधन करने के लिए प्रयुक्त होता है। शरभ छंदः भणिअ सुपिअ गण सर लहु सहिओ, तह दिअवर जुअ करअल लहिओ। चउ चउकल गण पअ पअ मुणिओ, सरह सुपिअ कह फणिवइ भणिओ ॥१६६॥ १६६. जहाँ प्रत्येक चरण में पहले सुप्रिय गण (द्विलघ्वात्मक गण) को कह कर, शर (एक लघु) तथा लघु दें, तब दो करतल (चतुर्लध्वात्मक गण) लिये जायँ, इस प्रकार प्रत्येक चरण में चार चतुष्कल गण (४४४=१६ मात्रा) समझे जाय,-हे प्रिय, उसे फणिपति के द्वारा भणित शरभ छंद कहो । (शरभ:-॥ ॥ ॥ ॥ ॥s=१५ वर्ण) । टिप्पणी-लहिओ (Vलह+इअ) (कर्मवाच्य भूतकालिक कृदंत) < लब्धः । मुणिओ < मतः, भणिओ < भणितं । जहा, तरल कमलदल सरिसउ णअणा, सरअसमअससिसुसरिस वअणा । मअगलकरिवरसअलसगमणी कमण सुकिअफल विहि गढ तरुणी ॥१६७॥ [शरभ] १६७. उदाहरण: चंचल कमलपत्र के समान नेत्रवाली, शरत्कालीन चन्द्रमा के समान मुखवाली, मदमत्त हाथी के समान मंथर (सालस) गतिवाली, रमणी, किस सुकृतफल के कारण ब्रह्मा ने गढ़ी (बनाई)? टिप्पणी-मअगल < मदकल । (मि० राज. हि० मयगल, मैगल-"मदि माता मयगल सिणगार्या" (कान्हडदे प्रबंध १-४४)। कमण < केन (=कवण) । षोडशाक्षरप्रस्तार, नाराच छंदः णरेंद जत्थ सव्वलो सुपण्ण चक्क दीसए, पइक्क ठाम पंचमे पआ चऊ सबीसए । पलंत हार चारु सारु अंत जस्स वट्टए, पसिद्ध ए णराउ जंप गंध बंधु अट्ठए ॥१६८॥ १६८. जिस छंद के प्रत्येक चरण में सबल नरेंद्र (जगण) तथा सुपर्ण (रगण) क्रमशः दो बार दिखाई दें, पाँचवे १६५. हंत कंपंत-C. हन्त कंपन्ति । सवणरंधा-C. सरसवंधा । सुयिअ-A. सूणिअ । दिहासु-C."साअं, N. दिसेसुं। चंडC. हंत । १६६. सुपिअ-A. सूपिअ C. अ पिअ । लहु-B. B. जह । सर लहु सहिओ-C. पअगण सहिओ । तह...लहिओN. तह विहु करअल पअ पअ लहिओ । मुणिओ-C. सुणिओ। कह-C. गण । १६७. सरिस-C. N. 0. सरिजुअ । सुसरिसA. सूसरिअ । मअगल-C. मअगअ । विहि-C. विहु । गढु-K. गठ, 0. लिहु । १६८. णरेंद-A. B. णरिंद । चक-N. O. वे वि । चऊ सबीसए-A. B. चउ सवीसए, N. चतूरुवीसए। हार-N.O. हारु । वट्टए-C. वद्धए, N. वट्ठए । पसिद्ध.....अट्ठएN. पसिद्ध ए णराउ जम्पु गन्धबङ्कअट्टए । Page #172 -------------------------------------------------------------------------- ________________ २.१६९] वर्णवृत्तम् [१४७ स्थान में पदाति (जगण) हो, तथा चरण में २४ मात्रा हों, जिसके अंत में सुंदर तथा श्रेष्ठ हार (गुरु) हो, (यहाँ) आठ (अक्षर) गंध (लघु) होते हैं, यह प्रसिद्ध नाराच छंद कहा जाता है । (नाराच:-15 | 5 5। 5 । ऽ । ऽ । ऽ । ऽ=१६ अक्षर, २४ मात्रा) । टिप्पणी-दोसए (दृश्यते), वट्टए (वर्तते), अपवाद रूप आत्मनेपदी (छन्दोनिर्वाहार्थ प्रयुक्त) । पलंत-टीकाकारों ने इसे 'पतंति' के द्वारा अनूदित किया है; वस्तुतः यह 'पतन्' है, वर्तमानकालिक कृदंत रूप। जहा, चलंत जोह मत्त कोह रणकम्मअग्गरा, किवाण बाण सल्ल भल्ल चाव चक्क मुग्गरा । पहारवारधीर वीरवग्ग मज्झ पंडिआ पअट्ठ आट्ठ कंत दंत तेण सेण मंडिआ ॥१६९॥ निाराच] १६९. उदाहरण:सेनाप्रयाण का वर्णन है : कृपाण, बाण, शल्य, भाले, चाप, चक्र और मुद्गर के साथ क्रोध से मत्त रणकर्म में दक्ष, योद्धा चल रहे हैं; (ये वीर) शत्रु के प्रहार को रोकने में धीर तथा वीरों के वर्ग में पंडित हैं; (इन्होंने अपने ओठ दाँतों से काट रक्खे हैं,ऐसे योद्धाओं के चलने से सेना सुशोभित हुई है। टिप्पणी-चलंत < चलन्तः, वर्तमानकालिक कृदंत कर्ता ब० व० । मत्त कोह-टीकाकारों ने इसे 'क्रोधमत्ताः' समस्त पद माना है; संभवत: यह 'समासे पूर्वनिपातानियमात्' का प्रभाव है। मेरी समझ में मत्त तथा कोह अलग अलग शब्द हैं, मैं इनका संस्कृत अनुवाद 'मत्ताः क्रोधेन' करना ठीक समझता हूँ, एक में कर्ता ब० व० में प्रातिपदिक का प्रयोग है, अन्यत्र करण ए० व० में । पअट्ठ < प्रदष्ट, कर्मवाच्य भूतकालिक कृदंत रूप । सेण < सेना, (स्त्रीलिंग अकारांत शब्द) । मंडिआ < मंडिता; कर्मवाच्य भूतकालिक कृदंत स्त्रीलिंग । नील] णीलसरूअ विआणहु मत्तह बाइसही, पंचउ भग्गण पाअ पआसिअ एरिसही। . ___ अंत ठिआ जहि हार मुणिज्जइ हे रमणी, बावण अग्गल तिण्ण सआ धुअ मत्त मुणी ॥१७०॥ १७०. हे सुन्दरि, नील छंद के स्वरूप को जानो, (यहाँ) बाईस मात्रा होती हैं, तथा इस प्रकार (प्रत्येक) चरण में पाँच भगण प्रकाशित हों; पदांत में हार (गुरु) समझा जाय, तथा (चार छंद या सोलह चरणों में) बावन अधिक तीन सौ मात्रा समझी जायें। (नील:-5||5||5||5||5||5%१६ अक्षर, २२ मात्रा) [सम्पूर्ण छंद की मात्रा ३५२:४८८ मात्रा (२२४४)] । टिप्पणी-विआणहु-वि+Vआण (= जाण)+हु आज्ञा । म० पु० ब० व० । मत्तह < मात्राः, 'ह' मूलतः संबंध ए० व० का प्रत्यय है, जो कर्ता ब० व० में भी प्रयुक्त होने लगा है; दे० भूमिका । पआसिअ < प्रकाशिताः, ठिआ (=ठिअ) L स्थितः (छंदोनिर्वाहार्थ पदांत 'अ' का दीर्धीकरण)। मुणिज्जइ < मन्यते, कर्मवाच्य रूप । बावण < द्वापञ्चाशत् > बावण्णं > बावण (हि० रा० बावन) । (पञ्चाशत् के म० भा० आ० में 'पण्णं', 'वण्णं' दो रूप मिलते हैं, दे० पिशेल ६ २७३, ४४५) । १६९. मत्त कोह-C. N. सत्तुखोह । रण-C. O. वम्म । सल्ल-C. सेल्ल । चाव-C. चाप । पहार... ...-N पहारघोरमारुधारग्गवग्गपण्डिआ । पअट्ठ-0. पलट्ट । कंत दंत-N. दन्त दट्ठ, C. दत्त दत्त । १७०. णीलसरूअ-A. B. N. णीलसरूअ, C. K. लील विसेस, 0. णीलविसेस । बाइसही-C. वे विसही। पंच-N. पञ्च । बावण-C. वामण । धुअA. B. धुव । मुणी-0. कही। Page #173 -------------------------------------------------------------------------- ________________ १४८] प्राकृतपैंगलम् [२.१७१ जहा, सज्जिअ जोह विवड्डिअ कोह चलाउ धणू, पक्खर वाह चलू रणणाह फुरंत तणू । पत्ति चलंत करे धरि कुंत सुखग्गकरा कण्ण णरेंद सुसज्जिअ विंद चलंति धरा ॥१७१॥ (नील) १७१. उदाहरण: अत्यधिक प्रवृद्ध क्रोध वाले योद्धा सज गये हैं, वे (क्रोध से) धनुष चला रहे हैं, फुरकते शरीर वाला सेनापति (रणनाथ) सजे हुए (पाखर वाले) घोड़े से जा रहा है। पदाति (पैदल सिपाही) हाथ में भाले लेकर तथा सुंदर खड्गों से युक्त होकर चले जा रहे हैं । राजा कर्ण के सुसज्जित होकर चलने पर पृथ्वी चलने (डगमगाने) लगती है (अथवा पर्वत डगमगाने लगते हैं)। टि०-सज्जिअ-< सज्जिताः, कर्मवाच्य भूतकालिक कृदंत का प्रयोग । विवडिअकोह-< विद्धितक्रोधाः, कर्ता ब० व० । चलाउ-/'चल' का णिजंत रूप 'चला' होगा, उसी में 'उ' जोड़ दिया गया है, क्रिया पद 'चलाइ' होना चाहिए, जो केवल एक हस्तलेख (B) में पाया जाता है। चलू (=चलु)-< चलितः (छंदोनिर्वाहार्थ पदांत 'उ' का दीर्घ) फुरंत तणू-< स्फुरत्तन्नू; फुरंत, वर्तमानकालिक कृदंत । चलंत-< चलन्तः ('पत्तयः' का विशेषण) वर्तमानकालिक कृदंत । धरि< धरिअ < धृत्वा (*धार्य) पूर्वकालिक क्रिया रूप । सुसज्जिअ-< सुसज्ज्य, पूर्वकालिक क्रियारूप । चलंति-< चलति, वर्तमानकालिक कृदंत का अधिकरण ए० व० रूप । चलंति-यहाँ टीकाकारों ने 'चलंति' का अनुवाद '(धरा) चलति' किया है। यदि इसे समापिका (फाइनिट) क्रिया माना जाता है तो अनुस्वार को छन्दोनिर्वाहार्थ मानना होगा तथा तत्सम 'चलति' (छन्दोनिर्वाहार्थ सानुस्वाररूप 'चलंति') प्रा० पैं० की भाषा में अपवाद स्वरूप होगा; अथवा इसे असमापिका क्रिया का वर्तमानकालिक कृदंत रूप मान कर स्त्रीलिंग रूप (चलंत+इ, (स्त्रीलिंग प्रत्यय) मानना होगा, जो धरा का विशेषण है। एक तीसरा मत यह भी हो सकता है कि इसको समापिका क्रिया के वर्तमान ब० व० का रूप माना जाय, तथा इस तरह संस्कृत अनुवाद किया जा सकता है:-'धराः पर्वताः चलंति दोलायंते इत्यर्थः' । मेरी समझ में पिछली दो व्युत्पत्तियाँ ठीक होंगी। चञ्चला छंद: दिज्जिए सुपण्ण आइ एक्क तो पओहराइ, हिण्णि रूअ पंच चक्क सव्वलो मणोहराइ । अंत दिज्ज गंध बंधु अक्खराइ सोलहाइ, चंचला विणिम्मिआ फर्णिद एउ वल्लहाइ ॥१७२॥ १७२. जहाँ प्रत्येक चरण के आदि में रमण दिया जाता है, तब एक जगण ह; इस क्रम से पाँच मनोहर सबल चक्र (गण) दिये जायें, अंत में गंध वर्ण (लघु अक्षर) दिया जाय तथा सोलह अक्षर हों, इसे फणीन्द्र ने वल्लभा (प्रिय) चंचला छन्द बताया है। (चंचला:-SISISISISISISIS=१६ वर्ण) १७१. विवडिअ-C. विवडिअ, K. बिबड्डिअ । चलाउ-B. चलाइ । पक्खर-C. N. पक्खरु । वाह चलू-A. वाह चल, C. धारु धलू, N. वाह चमू । रणणाह-C. N. णरणाह । फुरंत-N. फुलन्त, O. पफूल्ल । चलंत-C. पलंत । कण्ण-N. पुण्ण । १७२. दिज्जिए-C. N. दिज्जिआ, 0. दिज्जआ। तो-0. हो । पओहराइ-A. पआहराहि, C.N. पओहराई। हिण्ण-C. कण्ण, 0. एण्ण । चक्क-N. वङ्क । मणोहराइ-C. N. मणोहराई। दिज्ज-C. किज्ज । बंधु-C. बंध, N. वण्ण । अक्खराइ सोलहाइC. अक्खराइँ सोहराईं, N. अक्खराइ सोलहाई। विणिम्मिआ-K. विणिमिआ फणिंद-N. फर्णिदु । ए-C. N. एहु । वल्लहाइC. N. दुल्लहाइँ । १७२-C. १८६, N. २०६ । Page #174 -------------------------------------------------------------------------- ________________ २.१७३] वर्णवृत्तम् [१४९ टि०-दिज्जिए-विधि रूप (हि० दीजिये) । हिण्णि-< अनया; पदादि में 'प्राणता'; हिण्णि ह इण्णि (=इण्णि) । जहा, कण्ण पत्थ ढुक्क लुक्कु सूर बाण संहएण, घाव जासु तासु लग्गु अन्धकार संहएण । एत्थ पत्थ सट्टि बाण कण्णपूरि छड्डएण, पक्खि कण्ण कित्ति धण्ण बाण सव्व कट्टिएण ॥१७३॥ [चंचला] १७३. उदाहरण:कोई कवि कर्ण तथा अर्जुन के युद्ध का वर्णन कर रहा है: कर्ण तथा अर्जुन (पार्थ) युद्ध के लिए एक दूसरे से भिड़ गये, बाणों के समूह के द्वारा सूर्य छिपा लिया गया, अन्धकार के समूह ने जिस किसी के घाव लगा दिया (अथवा अन्धकार समूह में भी शब्दबेधी होने के कारण उन्होंने एक दूसरे को घाव लगा ही दिया), इसी अवसर में अर्जुन ने साठ बाणों को (धनुष में चढ़ाकर) कान तक खींचकर छोड़ दिया; उन्हें देखकर यशस्वी कर्ण ने सभी बाणों को काट दिया । टि०-दुक्कु-< ढौकिताः, लुक्कु < निलीनः । छड्डएण, कट्टएण-इन दोनों के 'मुक्ताः' 'कर्तिताः' अनुवाद किये गये हैं। पर यह 'ण' समस्या बन गया है। 'छड्डए' 'कट्टए' को तो "ए वाले कर्ता ब० व० रूप मान सकते हैं, जो प्रा० पैं. की भाषा में अपवाद रूप में कुछ मिल जाते हैं, पर 'ण' के साथ ये रूप किस कारक के होंगे? इन्हें करण ए० व० के रूप तो माना नहीं जा सकता है। सम्भवतः 'संहएण' 'संहएण' की तुक मिलाने के लिए यह 'ण' प्रयुक्त हुआ है। यदि इन्हें 'कट्टए ण', 'छड्डुए ण' रूप माना जाय तो कुछ समस्या सुलझ सकती है तथा इन्हें 'मुक्ताः ननु' 'कर्तिताः ननु' से अनूदित किया जा सकता है। इसका संकेत कोई संस्कृत टीकाकार नहीं देता । ब्रह्मरूपक छंद :जो लोआणं वट्टे बिंबुढे विज्जुढे णासट्ठाणो, सुज्जाणो णाओ छंदुट्ठावे कण्णद्वे हंसट्ठाणो । छंदु ग्गाअंतो वुत्तो कंतो सव्वे तो सम्माणीओ, बम्हाणं रूअं छंदो एसो लोआणं बक्खाणीओ ॥१७४॥ १७४. जो (ब्रह्म) लोगों के बिंबोष्ठ में, विद्युत्स्थान (दाँतों) में तथा नासिका स्थान में रहता है, जो छंद का गान करनेवाले सभी लोगों के द्वारा सम्मानित है, यह सुंदर हंस के समान गति वाला, ब्रह्मरूपक छंद आठ कर्ण (आठ गुरुद्वय अर्थात् सोलह गुरु) के द्वारा ज्ञानी पिंगल (नाग) ने बताया है, इस छंद का मैंने लोगों के लिए वर्णन किया है। ब्रह्मरूपक : 5555555555555555=१६ वर्ण । टिप्पणी-वट्ट < वट्टइ < वर्त्तते । छंटुट्ठावे =छंद+उट्ठावे ।। १७३. पत्थ-C. पथ्थ । ढुक्कु-C. 0. ढुक्क । लुक्कु-0. लुक्कु । संहएण-C. संघएण । घाव-0. घाउ । जासु तासु-C. N. जाहु ताहु । लग्गु-B. C. लग्ग, N. लागु । संहएण-C. संसएण । सट्टि-साठि । छड्डएण-N. छट्टएण । पेक्खि -C. पेक्ख । कट्टिएण-B. कठ्ठिएण, C. कट्टएण, K. कट्ठिएण, 0. कट्टएण । १७३-C. १६९, N. २०७. १७४. वट्टे-N. वच्छे। बिंबुढेC. विवुद्धे, N. बिम्बोटे । विजुट्टे-C. विज्जुद्धा, K.O. विजुटे। णासट्ठाणो-C. हंसठ्ठाणो, K. णासट्ठाणो, N. हंसट्ठाणे, ०. हंसाणां । सुज्जाणो-N. सुज्जाणे । णाओ-C. णाहो, N. णाऊ । छंदुवावे-C. कंडुठ्ठावे, A. B. K. छंदुठ्ठाणे, N. कण्ट्ठाणे । हंसट्टाणो-C.O. सारत्ताणो, N. सारहाणे । वुत्तो कंतो-N. कण्णा वुत्तो । कंतो... सम्माणीओ-C. सव्वं सेसो णामं भणीओ। बम्हाणं-B. बम्माणं, C. बंभाणो, N. बह्माणो, K. बह्माणं । रूअं-B. रूपं, C.N. रूओ। लोआणं-B. लोअणं, N. लोकाणं । बक्खाणीओ-A. वक्खाणिओ । १७४-C. १७०, N. २०८ । Page #175 -------------------------------------------------------------------------- ________________ १५०] प्राकृतपैंगलम् [२.१७५ जहा, उम्मत्ता जोहा उढे कोहा ओत्था ओत्थी जुझंता, मेणक्का रंभा णाहं दंभा अप्पाअप्पी बुझंता । धावंता सल्ला छिण्णो कंठा मत्था पिट्ठी पेरंता, णं सग्गा मग्गा जाए अग्गा लुद्धा उद्धा हेरंता ॥१७५॥ [ब्रह्मरूपक] १७५. उदाहरण: कुद्ध उन्मत्त योद्धा उठ उठ कर एक दूसरे से लड़ते तथा अपने आपको दंभ से मेनका तथा रंभा का पति समझते हुए, भाले से कटे सिरवाले योद्धा मस्तक को पीछे गिरा कर दौड़ते हुए स्वर्ग की इच्छा से ऊपर जाते हुए ऊपर (मेनकादिको) ढूँढ़ रहे हैं। टिप्पणी-आत्था आत्थी र उत्थाय उत्थाय । दंभा < दंभात् =दंभ, अपादान में प्रातिपदिक का प्रयोग । पदांत 'अ' का छंदोनिर्वाहार्थ दीर्धीकरण । अथवा इसे प्रा० का 'आ' सुप् प्रत्यय वाला अपादान रूप भी माना जा सकता है। अप्पा अप्पी < आत्मानं आत्मानं । जुज्झंता (*युध्यन्तः युध्यमानाः), बुज्झंता (*बुध्यतः=बुध्यमानाः) परंता < पातयंतः । हेरंता / हेर (देशी धातु) +अंत ब० व० रूप । सप्तदशाक्षर प्रस्तार, पृथ्वी छंद: पओहर मुह ट्ठिआ तहअ हत्थ एक्को दिआ, ___ पुण्णो वि तह संठिआ तहअ गंध सज्जा किआ । पलंति वलआ जुआ विमल सद्द हारा उणो चउक्कलअ बीसआ पुहविणाम छंदो मुणो ॥१७६॥ १७६. जहाँ प्रत्येक चरण में आरंभ में पयोधर (जगण) हो, तब एक हस्त (सगण) दिया जाय, फिर इसी तरह जगण-सगण रखे जायें, तब एक गंध (लघु) सजाया जाय, फिर दो वलय (दो गुरु), विमल शब्द (एक लघु) तथा हार (एक गुरु) पड़ें; इस प्रकार प्रत्येक चरण में चार अधिक बीस मात्रा (२४ मात्रा) हों, इसे पृथ्वीनामक छंद समझो। पृथ्वी :-151, ||s, 151, 5, Iss, I5 = १७ वर्ण । टि०-दिआ-< दत्तः । सज्जा किआ-< सज्जीकृतः । जहा, - झणज्झणिअणेउरं रणरणंतकंचीगुणं, सहासमुहपंकअं अगुरुधूमधूपुज्जलं । जलंतमणिदीविअं मअणकेलिलीलासरं, णिसामुहमणोहरं जुअइमंदिरं रेहइ ॥१७७। [पृथ्वी] १७७. उदाहरण: झणझण शब्द करते भूषणों वाला, हास्ययुक्त मुखकमल वाला, अगुरु की धूप से सुगन्धित, मणि दीपकों से १७५. उट्टे-A. उठे, C. उठे। आत्था आत्थी-B. ओआ ओच्छी, C. ओथ्था ओथ्थी, N. उप्पाउप्पी । जुज्झंता-A.C. जुझ्झता। णाह-C. लाहे, N. णाहे । बुज्झंता-A.C. वुझ्झंता । धावंता-0. वा भल्ला । सल्ला-C. संठा । छिण्णो-C. छिण्णे, N. छिण्णा। पिट्ठी-C. पिठ्ठी । पेरंता-C. णच्चन्ता, N. सेक्खत्ता, 0. फेरंता । णं सग्गा-N. संमग्गा । मग्गा-N. भग्गा । लुद्धा-0. अद्धो। १७५-C. १७१, N. २०९ । १७६. ट्ठिआ-C. K. ट्ठिआ । एक्को-A. B. एक्का । पुणोवि B. पुणोपि । सज्जा-C. एक्को, N. सज्जो । पलंति-C. वलंत । बीसआ-N. वीसआ । मुणो-C. भणो । १७६-C. १७२, N. २१७ । १७७. झणज्झणिअ-B. झणझणिअ, K. झणझ्झणिअ । णेउर-C. N.O. भूसणं । कंचीगुणं-K. कांचीगुणं । धूपुज्जलं-C. धूमुज्जलं, 0. धूमज्जलं । 'दीवि-C. दीपों। लीलासर-C. 'कीलासरं । णिसामुह -C. णिसासुह । जुअइ-B. N. जुवइ । रेहइ-K. राजते। १७७C. १७३, N. २१८ । Page #176 -------------------------------------------------------------------------- ________________ २.१७८] वर्णवृत्तम् [१५१ जाज्वल्यमान, मदनकेलि का लीला सरोवर, रात्रि के आरम्भ के समय मनोहर युवतिमंदिर (युवतियों का महल) सुशोभित हो रहा है। टि०-इस पद्य की भाषा प्राकृत है। इस पद्य में नपुंसक कर्ता ए० व० के अं वाले रूप मिलते हैं, जो प्रा० पैं. की भाषा में अपवाद स्वरूप हैं। मालाधर छंद: पढम दिअ विप्पआ तहअ भूवई थप्पिआ, चरण गण तीअओ तहवि भूवई दीअओ। चमर जुअ अग्गला विमल गंध हारुज्जला, भणइ फणिसेहरा मुणहु छंद मालाहरा ॥१७८॥ १७८. जहाँ प्रत्येक चरण में पहले विप्र (सर्वलघु चतुष्कल), तब भूपति (जगण) स्थापित किया जाय, तीसरे स्थान पर चरण गण (भगण) तथा फिर भूपति (जगण) दिया जाय, फिर दो चामर (गुरु), एक विमल गंध (लघु) तथा एक उज्ज्वल हार (गुरु) हो-सों के शेखर (सर्पश्रेष्ठ) पिंगल कहते हैं, इसे मालाधर छंद समझो। (मालाधर:-||5||ISISss=१७ वर्ण) टि०-विप्पआ-(विप्पअ) < विप्रकः (पदांत अ का छंदोनिर्वाहार्थ दीर्घ) । फणिसेहरा-फणिशेखरः । जहा, वहइ मलआणिला विरहिचेउसंतावणा, रअइ पिक पंचमा विअसु केसु फुल्ला वणा । तरुण तरु पल्लिआ मउलु माहवीवल्लिआ वितर सहि णत्तआ समअ माहवा पत्तआ ॥१७९॥ [मालाधर] १७९. उदाहरण: मलयानिल बह रहा है, विरहियों के चित्त को संतापित करने वाला कोकिल पंचम स्वर में बोल रहा है, किंशुक विकसित हो गए हैं, वन फूल गया है, वृक्षों में नये पल्लव आ गए हैं, माधवीलता मुकुलित हो गई है, हे सखि, नेत्रों को विस्तारित करो, देखो, वसन्त का समय आ गया है। टिप्पणी-माहवा-< माधवः (पदांत अ का छन्दोनिर्वाहार्थ दीर्धीकरण) पत्तआ-< प्राप्त-क: (स्वार्थे क) (=पत्तअ, पदांत अ का छन्दोनिर्वाहार्थ दीर्धीकरण) । अष्टादशाक्षर प्रस्तार, मंजीरा छंद:कुंतीपुत्ता तिण्णा दिण्णउ मंथा संठवि एक्का पाए, ऐक्का हारा दुज्जे कंकणु गंधा संठवि जुग्गा लाए । १७८. एतत्पद्यं-A. प्रतौ न प्राप्यते । तह अ-N. तहवि । भूवई-N. भूअइ । तहवि-B.N. तहअ । फणिसेहरा-B. फणिसारआ, N. फणिणाहरा । १७९. संतावणा-B. संतापणा । स्अइ-C. खइ, N. वुलइ, O. तबइ । तरुण-B. तरण । पेल्लिआ-C. N. पल्लवा । मउलु-B. मउल, K. मअलु, N. महुर । वितस्-B. विथरु । माहवा-B. मावहा । १७९-C.O. १७६, N. २२० । 0. अत्र पद्यचतुष्टयमधिकं प्राप्यते। - धआ कण्णा कण्णा सुपिअजुअलं गंधवलअं, उणो हारो णारी ठइअ चरणे अंत चमरं। इहा सत्ता वण्णा णवइ हुआ अठुइ फणी, फणीराआ जपे कमलमुहि एसा सिहरिणी ॥१७७॥ जहा, परं जोण्हा उण्हा गरलसरिसो चंदणरसो, णदक्खारो हारो मलअपवणा देहदवणा । मिलाणी वाणीली जलदिव जलद्दा तणुलदा, वइट्ठा जं दिठ्ठा कमलवअणा दीहणअणा ॥१७८|| सिहरिणी दिअपिअ गुरु गंधकण्णा लआरा ठवीआ तहा, पुणवि चमर दुण्ण सद्दा सुसज्जा करीआ तहा। तह वि अणिअ दुण्ण वंका वि संखावि हारा दिए, कमलवअणि मोत्तिहारा फणिंदा भणिआ पिए॥ जहा, अमिअवमिअ चंदबिबमुही पेक्खतिस्सा जहा, विमलकम फुल्ल ओल्ला अणेत्ता फुरंता तहा। दसण विततिसुद्ध कुन्दा कणीआ धरीआ जहा, अहरविमलबंधु फुल्ले सरिस्सा करीआ तहा ॥१८०॥ मोत्तिहारा Page #177 -------------------------------------------------------------------------- ________________ १५२] प्राकृतपैंगलम् [२.१८० चारी हारा भव्वाकारउ पाआ अंतहि सज्जीआए, . सप्पाराआ सुद्धाकाअउ जंपे पिंगल मंजीरा ए ॥१८०॥ १८०. जहाँ प्रत्येक चरण में मस्तक पर (आरंभ में) तीन कुन्तीपुत्र (कर्ण, गुरुद्वय) दिये जायँ, फिर क्रमशः एक पाद (भगण), एक हार (गुरु), दो कंकण (गुरु), तथा गंध (लघु) का युगल (अर्थात् दो लघु) स्थापित कर, सुंदर (भव्याकार) चार हार (गुरु) चरण के अंत में सजाये जायें,-शुद्धकाय सर्पराज पिंगल ने इसे मंजीरा छंद कहा है। (मंजीरा:-555555555505555=१८ वर्ण) टि०-मंथा-मस्तके, मस्तकं 7 मत्थअं7 मत्थउ 7 मंथा; अनुस्वार अनुनासिक ध्वनि म के कारण है, यह पराश्रय अनुनासिकीकरण (डिपेंडेंट नेजेलाइजेशन) का उदाहरण है। जुग्गालाए-< युगलं के अर्धतत्सम 'जुगल' का छन्दोनिर्वाहार्थ विकृत रूप । सज्जीआए-< सज्जिताः; सज्जिआ का छन्दोनिर्वाहार्थ विकृत रूप । 'ए' वाला अंश तुक के लिए पाया जाता है। सुद्धाकाअ< शुद्धकायकः; सुद्ध के अन्तिम अक्षर की स्वर ध्वनि का छंदोनिर्वाहार्थ दीर्धीकरण । जहा, गज्जे मेहा णीलाकारउ सद्दे मोरउ उच्चा रावा, ठामा ठामा विज्जू रेहउ पिंगा देहउ किज्जे हारा । फुल्ला णीवा पीवे भम्मरु दक्खा मारुअ वीअंताए, हहो हंजे काहा किज्जउ आओ पाउस कीलंताए ॥१८१॥ [मंजीरा] १८१. उदाहरण: नीले मेघ गरज रहे हैं, मोर ऊँचे स्वर में शब्द कर रहे हैं, स्थान स्थान पर पीले देह वाली बिजली सुशोभित हो रही हैं, (मेघों के द्वारा बिजली का) हार (धारण) किया जा रहा है, कदंब फूल गये हैं, भौरे बोल रहे हैं, यह चतुर वायु चल रहा है, हे सखी, बता क्या करें, वर्षाऋतु क्रीडा करती आ गई है। टि०-गज्जे-2 गर्जति । टीकाकारों ने इसे ब० व० माना है "मेघाः गर्जन्ति' या तो यहाँ 'जातौ एकवचनं' माना जा सकता है, अथवा 'मेहा' को ब० व० रूप मानने पर उसके साथ 'गज्जे' ए० व० क्रिया का प्रयोग वाक्यरचनात्मक विशेषता को द्योतित करता है। ध्यान देने की बात तो यह है कि इसका विशेषण ‘णीलाकारउ' भी ए० व० में ही है। काहा-2 किं, किज्जे-< क्रियते (=किज्जइ 7 *किज्जे ) कर्मवाच्य रूप, किज्जउ < क्रियताम् (अथवा विधि का रूप) । कीलंताए-< कीडन कीलंत का छन्दोनिर्वाहार्थ विकृत रूप । कीडाचन्द्र (क्रीडाचक्र) छंदःज इंदासणा एक्क गण्णा सुहावेहि पाएहि पाए, ज वण्णा दहा अट्ठ सोहे सुदंडा सुठाए सुठाए । दहा तिण्णि गुण्णा जहा सव्वला होइ मत्ता सुपाए, फर्णिदा भणंता किलाचक्क छंदो णिबद्धाइ जाए ॥१८२॥ १८०. एक्का हारा दुज्जे-C. हारा हत्था दिज्जे, N. हारा हत्था दुण्णा । कंकणु-C. कण्णा । लाए-C. पाए. N.O. जाए। हारा-C. हारउ। सज्जीआए-C.संठीआए। सुद्धा-C. मुद्धा। १८०-C. १७६, N. २२७, ०.१८१ । १८१. णीलाकार-C. णीलाकाअउ (=नीलकायाः)। मोरङ-A. B.C. मोरा । उच्चा-A. उचा, 0. उठ्ठा । रेह-A. B. रेहइ । किज्जे-A. कीज्जे, C. किज्जउ। हारा0. हावा । पीवे-C. भम्मे, N. वोल्ले । भम्मरु-C. भमरा । हहो हंजे-K. हंजे हंजे। काहा-C. काहे । “कीलंताए-C. 'की अंता ए[=प्रावृट् आगता किं (वा) अन्तोऽयं], N. आरू पाउस कोलं ताए (=आगता प्रावृट् तावत्) । १८१-C. १७७, N. २२८, 0. १८२ । १८२. सुहावेहि-C. सुहावेइ, N. सु होवेइ । ज वण्णा दहा अट्ठसोहे सुदंडा-C. तण्णा......सोइ दंता सुठाए, N. दहा अट्ठवण्णा सुहावेइ दण्डा, O. तरंडा । सुदंडा-A. सूदंडा । सव्वला-A. B. संठआ। होइ-A. होति, B. होत्ति । सुपाए-B. सुठाए। किलाचक्क-B. विलाछक्क, N. किलाचन्द । छंदो-A. छंदा, B. चंदा । १८२-C. १७८, N. १२९ । Page #178 -------------------------------------------------------------------------- ________________ २.१८३] वर्णवृत्तम् [१५३ १८२. जहाँ प्रत्येक चरण में एक इन्द्रासन (यगण) ही सुशोभित हो, तथा जहाँ सुंदर लघु अक्षर वाले (यगण में आद्यक्षर सदा लघु होता है) अठारह अक्षर स्थान स्थान पर (प्रत्येक चरण में) सुशोभित हों, जहाँ सुंदर चरण में दस की तिगुनी (तीस) सबल मात्रा हों-फणीन्द्र कहते हैं, वह क्रीडाचन्द्र (क्रीडाचक्र) छंद निबद्ध होता है। (कीडाचन्द्रः-(छ: यगण) ।ऽऽ ।ऽऽ ।ऽऽ ।ऽऽ ।ऽ5 155 = १८ वर्ण) । टिप्पणी-सुहावेहि / शोभायते (सुहावेइ के अंतिम स्वर की सप्राणता (एस्पिरेशन) । 'सुहावेइ' वस्तुत: णिजंत का रूप होगा । प्रा० पैं० की भाषा का वास्तविक रूप 'सुहावइ' होना चाहिए । जहा < यत्र । जहा, जहा भूत वेताल णच्चंत गावंत खाए कबंधा, सिआ फारफक्कारहक्का खंता फुले कण्णरंधा । कआ टुट्ट फुट्टेइ मंथा कबंधा णचंता हसंता, तहा वीर हम्मीर संगाम मज्झे तुलंता जुझंता ॥१८३॥ १८३. उदाहरण: जहाँ भूतवेताल नाचते हैं, गाते हैं, कबंधों को खाते हैं, श्रृगालियाँ अत्यधिक शब्द करती चिल्लाती है, तथा उनके चिल्लाने से कानों के छिद्र फूटने लगते हैं, काया टूटती है, मस्तक फूटते हैं, कबंध नाचते हैं और हँसते हैं-वहाँ वीर हमीर संग्राम में तेजी से युद्ध करते हैं। टिप्पणी-णच्चंत, गावत (नृत्यन्, गायन्), वर्तमानकालिक कृदंत रूप । खाए < खाअइ < खादयति । टुट्ट < त्रुटति; फुट्टेइ < स्फुटति । तुलंता < त्वरयन् । जुझंता < युद्ध्यमानः (*युद्ध्यन्) वर्तमानकालिक कृदंत । चर्चरी छंदःआइ रग्गण हत्थ काहल ताल दिज्जहु मज्झआ, सद्द हार पलंत बिण्ण वि सव्वलोअहि बुज्झिआ । बे वि काहल हार पूरहु संख कंकण सोहणा, णाअराअ भणंत सुंदरि चच्चरी मणमोहणा ॥१८४॥ ४. जहाँ प्रत्येक चरण में आरंभ क्रमशः रगण, हस्त (सगण), काहल (लघु), ताल (गुरु लघु रूप त्रिकल ) देना चाहिए, मध्य में शब्द (लघु), हार (गुरु) दो बार पड़ें, अंत में दो काहल (लघु) एक हार (गुरु), तब फिर सुंदर शंख (लघु) तथा कंकण (गुरु) हों,-नागराज कहते हैं, हे सुंदरि, यह मन को मोहित करने वाला चर्चरी छंद है। (चर्चरी:-5555ऽऽ।ऽ।ऽ=१८ वर्ण) । टि०-दिज्जहु-विधि प्रकार (ओप्टेटिव) का म० पु० ब० व० । पलंत-< पतन् (अथवा पतन्तौ), वर्तमानकालिक कृदंत । सव्वलोअहि-< सर्वलोकैः, 'हि' करण ब० व० । बुज्झि-< बुद्धं, (कुछ टीकाकारों ने इसे 'चर्चरी' का विशेषण माना है:-'बुद्धा' (स्त्रीलिंग), अन्य ने इसे 'बिण्ण १८३. जहा-C. जहीं, N. जहाँ । भूत-C. भूत । णच्चंत-णाचंत । कबंधा-N. क्कबन्धा । फारफेक्कार -0. फेरफक्कार। वंता-N. चलन्ती । टुट्ट-N. दुट्ट । तहा-C. N. तहाँ । मज्झे-A. B.C. मझ्झे, N. मज्ज । जुझंता-A. जुझंता, B. जुझंता, C. वुल्लंता, N. जुलन्ता, K. जुअंता । ०. जुलंता । १८३-C. १७९, N. २३० । १८४. हत्थ-C. मत्त । मज्झआ-A. मझ्झआ, B. मज्जआ, N. मज्जआ। बुज्झिआ-A. बुझ्झआ, B. बुज्जिआ, C. बुझ्झिआ। बे वि-A. देवि । मण-A. B. भण । १८४C. १८०, N. २३१ । Page #179 -------------------------------------------------------------------------- ________________ १५४] वि' का विशेषण माना है- 'बुद्ध' (पु० नपुं० रूप) । पूरहु- पूरयत, आज्ञा म० पु० ब० व० । जहा, प्राकृतपैंगलम् पाअ णेउर झंझणक्कड़ हंससद्दसुसोहणा, थरथोर थणग्ग णच्चइ मत्तिदाम मणोहरा । वामदाहिण धारि धावइ तिक्खचक्खुकडक्खआ, काहु णाअर गेहमंडण एहु सुंदरि पेक्खि ॥ १८५ ॥ [ चर्चरी] १८५. उदाहरण: (इसके) पैरों में नूपुर, हंस के शब्द के समान सुंदर शब्द कर रहे हैं, मनोहर मुक्ताहार स्थूल स्तनाग्र पर नाच रहा है (अथवा मुक्ताहार स्तनाग्र पर थोड़ा थोड़ा नाच रहा है), इसके तीखे चक्षुः कटाक्ष बायें और दाहिने बाण की तरह दौड़ रहे हैं, किस सौभाग्यशाली पुरुष के घर को सुशोभित करने वाली यह सुंदरी दिखाई दे रही हैं ? टि०-झंझणक्कड़ - झणझणायते, ध्वन्याकृति (ओनोमेटोपोइक) किया, वर्तमान प्र० पु० ए० व० । थूरथोर - (१) स्थूलेस्थूले; (२) स्तोकं स्तोकं । काहु कस्य । पूरिस - पुरुषः, असावर्ण्य का उदाहरण, जहाँ परवर्ती 'उ' को 'इ' बना दिया गया है । [ २.१८५ पेक्खिआ-< प्रेक्षिता (= प्रेक्षितिका), कर्मवाच्य भूतकालिक कृदंत स्त्रीलिंग रूप; वस्तुतः 'प्रेक्षिता' से प्रेक्षिता > पेक्खिआ > पेक्खिअ अप० में होगा, इसका आ वाला रूप स्वार्थे क वाले रूप से विकसित हो सकता है; अतः हमने इसकी व्युत्पत्ति कोष्ठक में '*प्रेक्षितिका' से संकेतित की है) । एकोनविंशत्यक्षर प्रस्तार, शार्दूलसट्टक छंद: मोसो जो स ततो समंत गुरवो एऊणविंसा वणो, पिंडो सउ बीस मत्त भणिअं अट्ठासी जोणी उणो । जं छेहत्तरि वण्णओ चउ पओ बत्तीस रेहं उणो चोलीसह हार पिंगल भणे सद्दूल सट्टा मुणो ॥ १८६॥ १८६. जहाँ प्रत्येक चरण में क्रमशः मगण, सगण, जगण, सगण, तगण, तगण तथा गुरु हों; (इस प्रकार ) १९ वर्ण हों, तथा सम्पूर्ण छन्द में १२० मात्रा कही गई हैं, इनमें ८८ मात्रा योनि है, (अर्थात् ८८ मात्रा गुर्वक्षरों की है, भाव यह है यहाँ ४४ अक्षर गुरु होंगे - शेष लघु) जहाँ चारों चरणों में ७६ वर्ण हों तथा (इनमें) ३२ लघु (रेखा) अक्षर हों, ४४ गुरु हों, इसे पिंगल कवि ने शार्दूलसट्टक छंद समझा है । टि०- एऊणविसा - ८ एकोनविंशति, (निर्णयसागर प्रति में 'एगूणविसा' पाठ है, पिशेल ने इसी पाठ का संकेत किया है - पिशेल पृ. ३१५) । इसके अन्य रूप ये हैं: - 'एगूणवीसं ' (अर्धमागधी), अउणवीसई, अऊणवीसं (अर्धमा०, जैनमहा० ) दे० पिशेल $ ४४४ । (हि० उन्नीस, राज० उगणीस) । छेहत्तरि < षट्सप्तति, (जैनमहा० 'छावत्तरिं' पिशेल $ ४४६ ) ( शार्दूलसट्टक : - SSSSS || SSS SSS= १९ वर्ण) १८५. झंझणक - B. ज्झंझणक्कइ । सुसोहणा - A. सूसोहणा । थूर A. B. थूल, C. थोर थोर, N. थोल थोल । धारि - K. वाण, A. B. O. धालि कडक्खआ - K. कढक्खआ। काहु-N. काहि । णाअस्- C. पुरुस, N. O. पूरिस। एहु - N. एह । पेक्खिआC. देक्खिआ, N. पेक्खआ । १८५ - C. १८१, N. २३२ । १८६. सततो समंत -C. सततीस मत्त । एऊणविंसा वणो - A. B. एकविसावणो, C. एउण्णविसाउणो, K. एऊणविसाउणो, N. एगूणविसा वणा । बीस - B. विंस, N. वीस । अट्टासि जोणी ऊणोC. अट्ठास जोणिप्पुणो, N. अट्ठासि जोणी पुण। वण्णओ - C. वण्णणो । चउ-C. चतउ । पक्षी C. पआ । चोआलीसह - C. एआलीसह, A. चौआलीसह, B. चौवालीसह । सद्दूलसट्टामुणो- C. सद्दूल सो सट्टकं, N. सदूलसद्दा मुणो । चोआलीसह...मुणोO. एआलीसह णाम पिंगल कई सद्दूल सो सट्टआ । १८६ - C. १८२, N. २३८, O. १८७ । For Private Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ २.१८७] वर्णवृत्तम् [१५५ जहा, जे लंका गिरिमेहलाहि खलिआ संभोअखिण्णोरईफारुप्फुल्लफणावलीकवलणे पत्ता दरिदत्तणं । ते एहिं मलआणिला विरहिणीणीसाससंपक्किणो जादा झत्ति सिसुत्तणे वि वहला तारुण्णपुण्णा विअ ॥१८७॥ [शार्दूलसाटक १८७. उदाहरण: मलयाचल के वे पवन जो लंका के पर्वत से स्खलित हो गए थे और जो सम्भोग के कारण थकी हुई सर्पिणियों के अपने बड़े और फैले हुए फणों से साँस लेने के कारण क्षीण हो गए थे, अब शीघ्र ही विरहिणियों के नि:श्वास का सम्पर्क पाकर शैशव काल में ही मानों तारुण्यपूर्ण हो गए हैं। ___ यह कर्पूरमंजरीसट्टक के प्रथम जवनिकांतर का २० वाँ पद्य है । भाषा प्राकृत है । टि०-दरिहत्तणं-<दरिद्रत्वं, सिसुत्तणे < शिशुत्वे (दे० पिशेल ५९७) । 'त्तण' की उत्पत्ति पिशेल ने वैदिक प्रत्यय 'त्वन' से मानी है। शार्दूलविक्रीडित का द्वितीय लक्षण:पत्थारे जह तिण्णि चामरवरं दीसंति वणुञ्जलं, उक्विटुं लहु विणि चामर तहा उट्ठीअ गंधुग्गुरो । तिण्णो दिण्णसुगंध चामर तहा गंधा जुआचामरं रेहंतो धअपट्ट अंत कहिअं सर्दूलविक्कीडिअं ॥१८८॥ १८८. जिस छन्द के प्रसार में उज्ज्वल वर्ण वाले (अथवा वर्गों के कारण उज्ज्वल) तीन चामर (गुरु) दिखाई देते हों, तथा फिर से उत्कृष्ट लघु तथा चामर (गुरु) हों, तब गंध (लघु) तथा गुरु उठे हों, तब तीन गन्ध (लघु) दिये जार्थं, तब तीन गुरु हों, तथा फिर एक लघु तथा दो गुरु हों, अन्त में ध्वजपट्ट (लघ्वादि त्रिकल I5) सुशोभित हों, तो उसे शार्दूलविक्रीडित कहा जाता है। टि०-चामरवरं, वण्णुज्जलं, उक्विटुं, चामरं, कहि, सदूलविक्रीडिअं-ये सब प्राकृत रूप है, जो नपुंसक ए० व० में पाये जाते हैं। प्रा० पैं० की भाषा में °अं वाले रूप अपवाद स्वरूप हैं। रेहंतो-< राजन्, वर्तमानकालिक कृन्दत रूप । जहा, जं धोअंजणलोललोअणजुअं लंबालअग्गं मुहं, हत्थालंबिअकेसपल्लवचए घोलंति जं बिंदुणो । जं एवं सिसअंचलं णिवसिदं तं ण्हाणकेलिट्ठिदा, आणीदा इअमब्भुदक्कजगणी जोईसरेणामुणा ॥१८९॥ [शार्दूलविक्रीडित] १८७. मेहलाहि-C. मेहलासु । खलिआ-A. खलीआ। फारुप्फुल्ल-A. फारप्फुल । एहि-A. इन्हि, C. एह्नि, N. इण्हि । णीसासA. निसास। १८७-C. १८३, N. २३९ । १८८. जह-C. तह । वणुज्जलं-A. वणूज्जलं B. वणुज्जलं । उक्किट्ठ-C. तथ्थेअ, N. तच्चेअं। उट्ठीअ-N. उट्टेअ । गंधुग्गुरो-N. गंधग्गुरे । सुगंध-A. सूगंध । तिण्णो-N. तिण्णे । गंधाजुआ-N. गंधाअवे । रेहंतो-N. रहेन्ता । धअवट्ट-C. धअपट्ट, N. फणिवण्ण। कहिअं-N. करणे । सदुलविक्कीडि-C.O. अंत करणे सदूल सट्टा मुणो N. *सददूलसट्टा मुणे। १८८-C. १८४, N. २४० । १८९. लोल-C.N. "सोण । पल्लव-C. पल्लअ । हत्थालंबिअ-N. हत्यालंबिद' घोलंति-K. घोणंति। सिअअंचलं-C.N. सिचअंचलं। ण्हाण -C. णाण', N. ह्राण । केलिद्विदा-K.केलिट्ठिआ,C.N. केलिट्ठिदा । इअमब्भुदेकजणणी-K. इअमझ्झदेकजणणी। १८९-C. १८५, N. २४१ ।। Page #181 -------------------------------------------------------------------------- ________________ १५६] प्राकृतपैंगलम् [२.१९० १८९. उदाहरण: इस सुंदरी की आँखों का अंजन धुला हुआ है और इसलिए उसकी आँखें लाल हैं, मुख पर अलकें बिखरी हुई हैं, उसने हाथ से अपने बालों को पकड़ रखा है और बालों से पानी की बूंदें टपक रही है; इसका शरीर केवल एक ही वस्त्र से ढंका है; इससे ऐसा प्रतीत होता है कि योगीश्वर (भैरवानंद) ने स्नान क्रीडा के बाद ही इस अपूर्व सुंदरी को यहाँ उपस्थित कर दिया है। यह भी कर्पूरमंजरी सट्टक के प्रथम जवानिकांतर का २६वाँ पद्य है। भाषा प्राकृत है। चन्द्रमाला छंदःठइवि दिअवरजुअल मज्झ करअल करहि, पुण वि दिअवरजुअल सज्ज बुहअण करहि । सरसगण विमल जह णिट्ठविअ विमल मइ तुरिअ कइ उरअवइ चंदमल कहइ सइ ॥१९०॥ १९०. हे बुधजन, आरंभ में द्विजवर युगल (चतुर्लध्वात्मक गणद्वय, आठ लघु) स्थापित कर, मध्य में करतल (सगण) करो, फिर आठ लघु (द्विजवरयुगल) सजाओ, जहाँ निर्मल सरस गणों की स्थापना की जाय, विमलमति वाले आशुकवि (त्वरितकवि) सर्पराज (उरगपति) पिंगल ने उसे चंद्रमाला छंद कहा है। (चन्द्रमाला:-॥ ॥ || 151 | | | = १९ वर्ण) । टिप्पणी-ठइवि < स्थापयित्वा, णिजंत का पूर्वकालिक क्रिया रूप । करहि < कुरु; / कर+हि, आज्ञा म० पु० ए० व० । चंदमल < चन्द्रमालां; छन्दोनिर्वाहार्थ 'मा' के 'आ' का ह्रस्वीकरण; वास्तविक रूप 'चन्दमाल' होना चाहिए । कहइ < कथयति, वर्तमान प्र० पु० ए० व० । जहा, अमिअकर किरण धरु फुल्लु णव कुसुम वण, कुविअ भइ सर ठवइ काम णिअ धणु धड् । रवइ पिअ समअ णिक कंत तुअ थिर हिअलु, गमिअ दिण पुणु ण मिलु जाहि सहि पिअ णिअलु ॥१९१॥ [चंद्रमाला] १९१. उदाहरण:कोई सखी नायिका को अभिसरणार्थ प्रेरित कर रही है : अमृतकर (चन्द्रमा) किरणों को धारण कर रहा है, वन में नये फूल फूल गए हैं, क्रुद्ध होकर कामदेव बाणों को स्थापित कर रहा है, तथा अपने धनुष को धारण कर रहा है, कोयल कूक रही है, समय भी सुंदर (नीका) है, तेरा प्रिय भी स्थिरहदय है, हे सखि, गए दिन फिर नहीं मिलते, तू प्रिय के समीप जा । टिप्पणी-भइ < भूत्वा । ठवइ < स्थापयति, धरइ < धरति । णिक-देशी शब्द 'णीक', राज० नीको (=अच्छा) । हिअलु < *हृदय-लः ('ल' स्वार्थे) । गमिअ < गतानि (=गमितानि) । . १९०. ठइवि-0. ठइ । मज्झ-A. मझ, C. मझ्झ । करहि-N. करहिँ । बुहअण-N. करअल । जह-N. जहि । णिविअ सुण्णि ठवइ मन गइ। तुरिअ कइ-N. विमल मइ । सइ-N. सोइ । सरसगण.... सइ-C. सरस गण विमलमइ जोह मुणि ववहि । विमलमइ उर अंकइ चंदमाल कहइ सोइ । १९०-C. १९३, N. २४२ । १९१. धरु-C. धरइ, N. धर । फुल्नु णव कुसुम वण-C. फुल्लु णव कमलवणु, N. फुल्लबहुकुसुमवण । धणु धइ-C.N.O. धरइ धणु । समअ-C. समअ अ । कंत-N. किंत । हिअलु-N. हियलु। मिलु जाहि-C. मिल जाहि, N. मिल णाहि । सहि-C. सहिअ । १९१-C. १९४, N. २४३ । Page #182 -------------------------------------------------------------------------- ________________ २.१८७] वर्णवृत्तम् [१५७ धवलाछंदः. करिअ जसु सु गुण जुअ विमलमइ महिअले, ठइअ ठइ रमणि सरसगण पअ पअ पले । दिअगण चउ चउपअहि भण फणिवइ सही कमल गण सरसमण सुमुहि धवलअ कही ॥१९२॥ १९२. हे सरस मन वाली, हे सुमुखि, हे रमणि, जिस छंद के प्रत्येक चरण में पड़नेवाले सरस गण वाले चार द्विजगण (चार चतुष्कल) स्थापित कर अन्त में कमल गण (सगण) चारों चरणों में किया जाय, उस छन्द को निर्मल बुद्धिवाले फणिपति ने पृथ्वीतल पर धवला कहा है। (धवला :-III I, III, II, III, Is = १९ वर्ण) टि०-करिअ-कर्मवाच्य रूप 'क्रियते' । < क्रियते-> करिअइ > करिअ । ठड़अ-< स्थापयित्वा, पूर्वकालिक क्रिया रूप (Vठा+इअ) । पले-पतितान्, 'ए' कर्ता कर्म ब० व० का विभक्ति चिह्न है । सही-(ही० राज० सही) । धवलअ-< धवलकं । जहा, तरुण तरणि तवइ धरणि पवण वह खरा, लग णहि जल बड मरुथल जणजिअणहरा । दिसइ चलइ हिअअ इलइ हम इकलि वह, घर णहि पिअ सुणहि पहिअ मण इछइ कहू ॥१९३॥ [धवला १९३. उदाहरण:कोई स्वयंदूती पथिक से कह रही है: तरुण (मध्याह्न) सूर्य पृथ्वी को तपा रहा है, तीक्ष्ण पवन चल रहा है, पास में पानी भी नहीं हैं, लोगों के जीवन का अपहरण करने वाला यह बहुत बड़ा मरुस्थल है, दिशायें भी जैसे घूम रही हैं, हृदय डोल रहा है, और मैं अकेली बहू हूँ, प्रिय घर पर नहीं है । हे पथिक, सुन, कहीं तेरा मन (ठहरना) चाहता है क्या ? (अथवा हे पथिक, सुन अपने मन की इच्छा को कह ।। टि०-लग-< लग्नं (समीप में) । एक टीकाकार ने इसे मैथिली प्रयोग माना है-'लग इ [ति निकटवाचको मिथिलादेशीयः ।-दे० कलकत्ता संस्करण पृ. ५४३ । हिअअ-2 हृदयं । डुलइ-< दोलायते (मूलतः नाम धातु), Vडुल+इ वर्तमान प्र० पु० ए० व०; हि० डोलना । इकलि-< एकला, (एकल: से स्त्रीलिंग रूप)। सुणहि-< श्रृणु । इछइ कहू-(१) इच्छां कथय, (२) इच्छया कथय, (३) इच्छति कुत्र । एक हस्तलेख ने 'इछल कहू' पाठ माना १९२. करिअ.....अले-C. पलइ वसु लहु जुअल विमल मइ महिअले, N. करइ वसु सुणि जुवइ । रमणि सरसगण-C. रमण गति सअण । पअहि-C. पअह, N. पअहिं । सही-C. मही। कमल गण -C. कर अगण सरिसउ ससिवअणि धवलही । १९३. तवइ-C. तप । वह-A. बहइ । जणजिअणहरा-0. जणजिउणहरा । दिसइ चलइ-C. वसइ लोलइ । डुलइ-C. तोलइ। हम-C. हमे एकलि, 0. हमे । Page #183 -------------------------------------------------------------------------- ________________ १५८] प्राकृतपैंगलम् [२.१९० है, जहाँ तीसरी व्युत्पत्ति नहीं मानी जा सकती। हमने 'इच्छति कुत्र' वाला अनुवाद ठीक समझा है, वैसे कोष्ठक में अन्य अर्थ का संकेत भी कर दिया गया है ।। शंभु छंदः अवलोआ णं भणि सुच्छंदं मण मज्झे सुक्खं संवुत्तं, ___ सुपिअं अंते ठवि हत्था दिज्जसु कुंतीपुत्तं संजुत्तं ॥ गण अग्गा दिज्जसु एअं किज्जसु अंते सत्ता हारा जं इअ बत्तीसा णिअ मत्ता पाअह छंदो संभू णामा अं ॥१९४॥ १९४. यह शोभन छंद है, ऐसा कह कर, मन में सुख का अनुभव कर तुम (इसे) देखो। इस छंद के आरंभ में कुन्तीपुत्र (गुरुद्वयात्मक गण) से युक्त हस्त (सगण) देकर इस तरह फिर गणों की रचना करो; फिर सुप्रिय (लघुद्वय) स्थापित करो; चरण के अंत में सात हार (गुरु) की स्थापना करो, इस प्रकार जहाँ बत्तीस मात्रा प्रत्येक चरण में हो, वह शंभु नामक छंद है। (शंभुः-सगण, दो गुरु (कर्ण), सगण, दो गुरु, दो लघु (सुप्रिय), सात गुरु=||5, 55, IIS, 55, II, 5555555 =३२ मात्रा, १९ वर्ण) । टि०-अवलोआ णं अवलोकय ननु; ठवि < स्थापयित्वा; पूर्वकालिक क्रिया । दिज्जसु, किज्जसु-विधि प्रकार के मध्यम पुरुष ए० व० के रूप । पाअह-< पादेषु, अधिकरण ब० व० का रूप दे०, भूमिका । जहा, सिअविट्ठी किज्जइ जीआ लिज्जइ बाला वुड्डा कंपंता, वह पच्छा वाअह लग्गे काअह सव्वा दीसा झंपंता । जइ जड्डा रूसइ चित्ता हासइ अग्गी पिट्ठी थप्पीआ, ___ कर पाआ संभरि किज्जे भित्तरि अप्पाअप्पी लुक्कीआ ॥१९५॥ [शंभु] १९५. उदाहरण: ठंड की वर्षा (महावट) हो रही है, जीव लिया जा रहा है, बच्चे और बूढ़े जोड़े के मारे काँप रहे हैं, पछाँह हवाएँ चल रही हैं, शरीर से लगती हैं, सब दिशाएँ (जैसे) घूम रही हैं। यदि जाड़ा रुष्ट होता है, तो हे सखि, चिंता होती है, आग को पीठ की ओर स्थापित किया जाता है, हाथ और पैरों को सिकोड़ कर अपने आप को किसी तरह छिपाया जाता है। टि०-सिअविट्ठी-< शीतवृष्टिका > सीअविट्ठिआ > सीअविट्ठिअ > सीअविट्ठी । यहाँ छन्दोनिर्वाहार्थ प्रथमाक्षर की दीर्घ ध्वनि 'ई' को ह्रस्व कर दिया गया है। किज्जइ, लिज्जइ-कर्मवाच्य के रूप । वाअह-< वाताः, कर्ता ब० व० में 'ह' विभक्ति, दे० भूमिका । काअह-< काये (अथवा कायेषु) अधिकरण के लिए 'ह' विभक्ति, जो अधिकरण ए० व० ब०व० दोनों में पाई जाती है, दे० भूमिका । संभारि-< संभार्य (अथवा संभाल्य) पूर्वकालिक क्रिया रूप । (हि० सँभलना, राज० समाळबो (-*सम्हाळबो) १९४. भणि-N. भण । सुच्छंद-C. N. ए छंदं । सुपिअं-C. सुपिअ । हत्था-C. N. हत्थो । दिज्जसु-C. दिज्जहु (उभयत्र)। बत्तीसा णिअ-C. 'णअ, N. वत्तीसा पअला । पाअह-C. पाअहि, N. सुणु । णामा-C. “णामो, N. संभूणामेअं । १९५. विट्ठी-C. रिट्ठा । किज्जइ-N. किज्जिय । जीआ-C. जीवा । बाला-A. बाल । वुड्डा-0. वूढा । पच्छा-N. पश्चा । लग्गेN. लग्गो । जइ-C. जव, N. जब । जड्डा-N. जज्झा । रूसइ-C. N. O. रोसइ । हासइ-C. होइ, N. हो सइ । पिट्ठी-C. पट्टे, B. पेढे । थप्पीआ-0. थक्कीआ । संभरि-C. सम्मरि । किज्जे-C. किज्जइ । Page #184 -------------------------------------------------------------------------- ________________ २.१८७] वर्णवृत्तम् [१५९ < सं० सम्भालयति )। भित्तरि-< अभ्यन्तरे, क्रियाविशेषण (हि० रा० भीतर) । विंशत्यक्षरप्रस्तार, गीता छंद :जहि आइ हत्थ णरेंद विण्ण वि पाअ पंचम जोहलो. जहि ठाइ छट्ठहि हत्थ दीसइ सद्द अंतहि णेउरो । सइ छंद गीअउ मुद्धि पीअउ सव्वलोअहि जाणिओ, कइसिट्ठिसिट्ठउ दिट्ठ ट्ठिउ पिंगलेण बखाणिओ ॥१९६॥ १९६. हे मुग्धे, जहाँ आरम्भ में हस्त (सगण) तथा दो नरेन्द्र (जगण), तब पाद (भगण) (दिये जाय) तथा पाँचवा - गण जोहल (रगण) (हो), जहाँ स्थान पर हस्त (सगण) तथा अन्त में शल्य (लघ) तथा नपर ( छंद सब लोगोंने अच्छा (नीका) समझा है, कवि सृष्टि के द्वारा निर्मित, दृष्टि (कविदृष्टि अथवा छन्दःशास्त्र) के द्वारा दृष्ट, उस छंद को पिंगल ने गीता (छंद) कहा है। (गीता:-||S, II, ISI, II, 55, 51, 5=२० वर्ण) टिप्पणी-जहि-< यस्मिन्; ठाइ < स्थाने । छट्टहि-< षष्ठे; 'हि' अधिकरण ए० व० की विभक्ति । दीसइ-< दृश्यते, कर्मवाच्य क्रिया रूप । णीअ-हि. नीका, रा० नीको । लोअहि-< 'लोकैः, करण ब० व० की विभक्ति 'हि' । बखाणिओ-व्याख्यातः । Vवखाण नाम धातु है, जिसका विकास सं० 'व्याख्यान' से है। - जहा, जह फुल्ल केअइ चारु चंपअ चूअमंजरि वंजुला, सव दीस दीसइ केसुकाणण पाणवाउल भम्मरा । वह पोम्मगंध विबंध बंधुर मंद मंद समीरणा, पियकेलिकोतुकलासलंगिमलग्गिआ तरुणीजणा ॥१९७॥ [गीता] १९७. उदाहरण:वसन्त ऋतु का वर्णन है : केतकी, सुन्दर चम्पक, आम्रमंजरी तथा वंजुल फूल गये हैं, सब दिशाओं में किंशुक का वन (पुष्पित किंशुक) दिखाई दे रहे हैं; और भौरे (मधु के) पान के कारण व्याकुल (मस्त) हो रहे हैं, पद्म-सुगन्धयुक्त (विबन्धु) तथा मानिनियों के मानभंजन में दक्ष (बंधुर) मंद मंद पवन बह रहा है, तरुणियां अपने पति के साथ केलिकौतुक तथा लास्यभंगिमा (लास्य लंगिमा) में व्यस्त हो रही है। टि०-दीस-< दिशि, अधिकरण ए० व० में शून्यविभक्ति रूप । दीसइ-दृश्यते, कर्मवाच्य रूप । वाउल-< वातुलाः, कर्ता ब० व० (भम्मरा का विशेषण) (हि. बावला, पू० राज० बावळो) । १९६. जहि-C. जइ, N. जहिं । विण्ण वि-N. वि दुवि । पंचम-C. पंचह । जोहलो-C. तोमरो । छहि-C. जहि अहि, N. जहिं ठाइ छ?हि । दीसइ-C. दिस्सइ । सह-A. B. सल्ल । सइ-A. B. सोइ, C. K. सुह । १९७. जह-C. N. O. जहि । फुल-A. B. फुल्ल । चूअ-C. चुअ । वंजुला-A. B. वज्जुला । पाम्म -A. पम्म, C. N. गंधबन्धु । कोतुक-A. B.C. कौतुक, N. कोउक । तरुणीजणा-C. तरुणीमणा । १९७-C. २०० N. २५४ । Page #185 -------------------------------------------------------------------------- ________________ १६०] प्राकृतपैंगलम् [२.१९० पाम्म-< पद्म > पउम > पाम्म । लग्गिआ-< लग्नाः, कर्मवाच्य भूतकालिक कृदन्त, Vलग+इअ । गंडका छंद:रग्गणा पलंतआ पुणो णरेंद कंतआ सुछक्कएण, हार एक्क मंतही सुसद्द पाअ अंतही सुसक्कएण । गंडआ गणेहु ए सुवण्ण संख बीसए फणिंद गाउ, तीस मत्त पाअ पत्त हार तीअ भाअए सुसद्द आउ ॥१९८॥ १८९. जहाँ प्रत्येक चरण में पहले रगण पड़े, फिर सुंदर नरेंद्र (जगण) पड़े, इस तरह छः गण हो, (अर्थात् एक रगण फिर एक जगण, फिर एक रगण, जगण, फिर एक रगण, एक जगण पड़े), चरण में अंत में एक हार (गुरु) दो, तथा फिर सुंदर शब्द (लघु) अपने शक्ति के अनुसार दो । इसे गंडका छंद गिनो (समझो), इसमें संख्या में बीस वर्ण होते हैं, प्रत्येक चरण में ३० मात्रा होती है, इसमें तीसरा भाग (१/३ वर्ण) अर्थात् दस वर्ण हार (गुरु) होते हैं, शेष लघु होते हैं। (गण्डका :-515, 151, 515, ISI, SIS, ISI 5, । = २० वर्ण, ३० मात्रा १० गुरु+१० लघु=३० मात्रा) । टिप्पणी-अंतही अंतहि, छन्दोनिर्वाहार्थ पदांत 'इ' का दीर्धीकरण । < अंते । अधिकरण ए० व० का रूप 'हि' विभक्ति । भाअए < भागेन (=भागकेन) करण ए० व० 'ए' विभक्ति । जहा, ताव बद्धि ताव सद्धि ताव दाण ताव माण ताव गव्व, जाव जाव हत्थ णच्च विज्जुरेह रंग णाइ एक्क दव्व । एत्थ अंत अप्प दोस देव रोस होइ णट्ट सोइ सव्व, कोइ बुद्धि कोइ सुद्धि कोइ दाण कोइ माण कोइ गव्व ॥१९९॥ [गंडका] १९९. उदाहरण: बुद्धि तभी तक है, शुद्धि तभी तक है, दान तभी तक है, मान तभी तक है और गर्व भी तभी तक है, जब तक कि हस्ततल में बिजली की रेखा के समान अकेला द्रव्य नाचा करता है। यदि वही द्रव्य अपने दोष से या दैवरोष से नष्ट हो जाता है, तो बुद्धि क्या है, शुद्धि क्या है, दान क्या है, मान क्या है, और गर्व क्या है ? टिप्पणी-ताव < तावत्, जाव < यावत् । विज्जुरेह < विद्युत्रेखा । अपभ्रंश में स्त्रीलिंग आकारांत शब्दों में अकारांतता पाई जाती है, दे० भूमिका । एकविंशत्यक्षर प्रस्तार, स्रग्धरा छंद : बे कण्णा गंधहारा वलअ दिअगणा हत्थहरा पलंता, एक्काला सल्ल कण्णा धअपअसहिआ कंकणा अंत कंता । बीसा एक्कग्गला जं पलइ लहु गुरु बारहा होइ दीहा, पिंडा बत्तीस अग्गा सउ फणि भणिआ सद्धरा होइ मुद्धा ॥२००॥ १९८. सुछक्कएण-C. सुर्छदएण । हास्-A. B. हारु । मंतही-N. दिज्जही । अंतही-N. किज्जही। ए.... गाउ-N. एहु वङ्कसङ्घसङ्खले फणिन्द गाउ । बीसए-C. कंकणे । पाअ-A. B. पाउ । 'भाअएण-N. °भागए सुसद्द । १९८-C. २०१, N. २५५ । १९९. बुद्धि-A. B. सुद्धि । सुद्धि-A. B. बुद्धि । जाव जाव-A. B. जाव । हत्थ.....दव्व C. ताव सव्व हत्थ णच्च सव्व विज्जु रंग एक्कु दप्प, N. जाव जाव हत्थ तल्ल णच्च सव्व विज्जुरेह एक्क दव्व । देव-A. दैव । १९९-C. २०२, N. २५६ । २००. पलंता-C. वलंता । एक्काला-C. एकण्णा, N. एकल्ला । धअपअ-N. घअगण० । कंकणा-C. संखआ । बीसा...गुरूN. वीसा एकग्ग वण्णा पअहि लहु णवा । बारहा-N. वारहा । मुद्धा-C. N.O. सुद्धा । २००-C. २०३, N. २६१ । Page #186 -------------------------------------------------------------------------- ________________ २.१८७ ] वर्णवृत्तम् [ १६१ २००. जहाँ प्रत्येक चरण में आरंभ में दो कर्ण (दो गुरुद्वयात्मक गण अर्थात् चार गुरु) हों, फिर गंध (लघु) तथा हार (गुरु) हों, तब हस्त (सगण ) तथा हार (गुरु) पड़ें; तब अंत में एक शल्य (लघु) तथा कर्ण (दो गुरु) हों, जिसके साथ ध्वजगण ( लघ्वादि त्रिकल 15 ) हो, तथा फिर सुंदर कंकण (गुरु) (पड़े); जहाँ एक अधिक बीस (इक्कीस) वर्ण हों, जिनमें १२ दीर्घ हों (९ लघु) तथा सब कुल बत्तीस अधिक सौ (१३२) मात्रा हों; वह पिंगल के द्वारा कथित सुंदर स्रग्धरा छंद है । (स्रग्धराः --ऽऽऽऽऽऽऽऽऽऽऽऽ = १२ गुरु + ९ लघु (२१ वर्ण) = ३३ मात्रा; कुल छंद ३३x४ = १३२ मात्रा) । जहा, ईसारोसप्पसादप्पणदिसु बहुसो सग्गगंगाजलेहिँ, आमूलं पूरिदाए तुहिणकरकलारुप्पसिप्पीअ रुद्दो । जोहामुत्ताहलिल्लं णदमउलिणिहित्तग्गहत्थेहिँ दोहिं, अग्घं सिग्घं व देंतो जअइ गिरिसुआपंकेरुहाणं ॥ २०१ ॥ [स्रग्धरा ] २०१. उदाहरण: शिवजी के मस्तक पर गंगा को देखकर कुपित पार्वती की ईर्ष्या तथा रोष को शान्त करने के लिए उनके पैरों पर बार बार गिरते हुये तथा अपने झुके मस्तक पर रखे दोनों हाथों के अग्रभाग के द्वारा गंगाजल से पूर्ण चन्द्रकला रूपी सीप से चन्द्रमा रूपी मोती से युक्त अर्घ्य को पार्वती के चरणों के प्रति अर्पित करते भगवान् शंकर की जय है । टि० - इसकी भाषा महाराष्ट्री प्राकृत है 1 नरेन्द्र छंद: आइहि जत्थ पाअगण पअलिअ जोहल अंत ठवीजे, काहल सद्द गंध इअ मुणिगण कंकण अंत करीजे । सद्दइ ऐक्क भेरि चलु णरवइ फुक्कइ संख सुभव्वा, चामरजुग्ग अंत जहि पअलिअ एहु णरेंदउ कव्वा ॥ २०२॥ २०२. नरेन्द्र छंद: जहाँ प्रत्येक चरण के आरंभ में पादगण (भाग) पडे, फिर जोहल (रगण) रखा जाय, तब सात काहल, शब्द, गंध (ये सब एक लघुगण के नाम हैं) दिये जाय अर्थात् सात लघु हों, तब कंकण (गुरु), भेरी (लघु) किया जाय, तथा बाद में नरपति (जगण ) चले तथा सुभव्य शंख (लघु) फूँका जाय, जहाँ अंत में चामरयुग (दो चामर, दो गुरु) प्रकटित हों, यह नरेंद्र नामक काव्य (छंद) है । ( नरेंद्र : - 511, 515 ।।। ।।। ।, 5 || 5 ||55 = २१ वर्ण) जहा, फुल्लिअ केसु चंप तह पअलिअ मंजरि तेज्जइ चूआ, दक्खिण वाउ सीअ भइ पवहइ कंप विओइणिहीआ । केअइ धूलि सव्व दिस पसरड़ पीअर सव्वइ भासे, आ वसंत काइ सहि करिअइ कंत ण थक्कड़ पासे ॥२०३॥ [ नरेन्द्र] २०१. जोण्हा - C. जोहा, N. जोहा । णदमउलिणिहित्ति - N. णदसिर णिहिदं अग्गहत्थेहि । व देंतो- A. वे देतो, B. व देतो, K. व देत्तो, N. दअन्तो । २०१ - C. २०४, N. २६२ । २०२. आइहि जत्थ - C. गण पअलिअ, N. आरहिं जत्थ । इअ - N. O. एम। अंत N. जाहँ । भेरि A. भेरी। चलु - A. B. चल । फुक्कड़ - C. O. फुंकहु, N. पूरहु । णरेंदउ - A. C. णरिंदउ । कव्वा - A. B. छंदा । २०२. C. २०५, N. २६३ । २०३. फुल्लिअ - A. B. फुलिअ। केसु चंप - C. चंपकेसु । चंप-0. चंद । पअलिअ C. विअसिअ । तेज्जइ - N. तेजिअ । सीअ-C. सीअल । सव्व दिस - C. दिसे दिसे। पीअस्-B. पीवर। आउ-C. आइ। काइC. काइँ । सहि B. सखि । करिअ - N. करिहउ । २०३ - C. २०६, N. २६४ ॥ For Private Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ १६२] प्राकृतपैंगलम् [२.१९० २०३. उदाहरण:-कोई विरहिणी वसंत का वर्णन कर रही है : किंशुक फूल गया है, चम्पक प्रकटित हो गये हैं, आम बौर छोड़ रहा है, दक्षिण पवन शीतल होकर चल रहा है, वियोगिनी का हृदय काँप रहा है, केतकी का पराग सब दिशाओं में फैल गया है, सब कुछ पीला दिखाई दे रहा है, हे सखि, वसंत आ गया है, क्या किया जाय, प्रिय तो समीप है ही नहीं । टिप्पणी-तेज्जइ-< त्यजति ।। हीआ-<(=हिआ) < हृदय > हिअअ > हिआ, कर्ता ए० व० । आउ< आयातः, कर्मवाच्य (भाववाच्य) भूतकालिक कृदन्त रूप । काइ<किं (दे०-किमः काइकवणौ वा; हेमचंद्र ८.३४.३६७ । साथ ही राज० काँइ (उ० काँई) । थक्कइ-< स्थगयति अथवा तिष्ठति । पासे-< पार्श्वे (हि० रा० 'पास') । द्वाविंशत्यक्षरप्रस्तार, हंसी छंद :विज्जूमाला आई पाए तिअ दिअगण तह बहु गुणजुत्ता, अंते कण्णा सुद्धा वण्णा भण फणिवइ कइवर गुणजुत्ता । जं बत्तीसा मत्ता थक्के पअ पअ पअलिअ लह गुरु सोहा, एसो हंसी णामा छंदो सअल विबुहअण किअ मण मोहा ॥२०४॥ २०४. जहाँ प्रत्येक चरण में आरंभ में विद्युन्माला (आठ गुरु) हों, फिर बहुगुणयुक्त तीन द्विजगण (अर्थात् तीन बार चार लघु; १२ लघु हों), अंत में शुद्ध वर्ण कर्ण (गुरुद्वय) हो; गुणयुक्त कविवर फणिपति (पिंगल) कहते हैं; जहाँ प्रत्येक चरण में बत्तीस मात्रा हों, जिनमें लघु तथा गुरु फी शोभा प्रकटित हो, यह हंसी नामक छंद है, जि के मन को मोहित कर लिया है। (हंसी :-55555555, || | | ॥, 55 = २२ वर्ण, ३२ मात्रा) । टिप्पणी-थक्के<थक्कइ, वर्तमानकालिक क्रिया प्र० पु० ए० व० । किअ < कृतं । जहा, णत्ताणंदा उग्गे चंदा धवलचमरसम सिअकरविंदा, उग्गे तारा तेआहारा विअसु कुमुअवण परिमलकंदा । भासे कासा सव्वा आसा महर पवण लह लहिअ करता, हत्ता सदू फुल्ला बंधू सरअ समअ सहि हिअअ हरंता ॥२०५॥ [हंसी] २०५. उदाहरण:शरत् ऋतु का वर्णन है : नेत्रों को आनंदित करनेवाला धवल चामर के समान श्वेत किरणों वाला चन्द्रमा उग आया है, तेजोयुक्त तारे उग गये हैं, सुगंध से भरे कुमुद खिल गये हैं; सब दिशाओं में काश सुशोभित हो रहा है, मधुर पवन मंद मंद गति से बह रहा है, हंस शब्द कर रहे हैं, बंधूक पुष्प फूल गये हैं, हे सखि, शरत् ऋतु हृदय को हरता है। टिप्पणी-विअसु < विकसितं (कुमुदवनं का विशेषण) कर्मवाच्य भूतकालिक कृदंत रूप । २०४. आई-N. पाए । कइवर-C. करिवर । गुणजुत्ता-C. गणजुत्ता । थक्के-C. हत्थ । लहुगुरु-N. गुरुलहु । एसो... छन्दोN. एसा... छन्दो। २०४-C. २०७, N. २६७ । २०५. सम-C. कर । विअसु-C. विअस । भासे-N. भासा । आसा-B. सारा । "लहु-N. लह । सरअ-B. सइअ । २०५-C. २०८, N. २६८ । Page #188 -------------------------------------------------------------------------- ________________ २.१८७] वर्णवृत्तम् [१६३ सद् < शब्दायंते । (पदांत 'ऊ' ध्वनि समस्या है, क्या यह 'सदु' < शब्दिताः (कर्मवाच्य भूतकालिक कृदंत रूप) का छन्दोनिर्वाहार्थ विकृत रूप है ?) हरंता (=हरंता का छन्दोनिर्वाहार्थ दीर्घ रूप) < हरन् ('अस्ति' इति शेषः) । वर्तमानकालिक क्रिया के लिए वर्तमानकालिक कृदंत का प्रयोग । त्रयोविंशत्यक्षरप्रस्तार, सुंदरी छंद :जहि आइहि हत्था करअल तत्था पाअ लहू जुण कण्ण गण्णा, ठवि चामरआ काहलजुअ लंका सल्ल पहिलइ वे वि घणा । पअ अंतहि सक्को गण पभणिज्जे तेइस वण्ण पमाण किआ, इअ मत्तहि पोमावइ पणिज्जे वण्णहि सुंदरिआ भणिआ ॥२०६॥ २०६. जहाँ प्रत्येक चरण में आरंभ में हस्त (सगण), तब करतल (सगण) तब पाद (भगण), तब दो लघु तथा कर्ण (दो गुरु) स्थापित करके क्रमशः चामर (गुरु), काहल युग (दो लघु) तथा बंक (गुरु) हो, तब पहले शल्यद्वय (दो लघु) के बाद पादांत में शकगण (षट्कल का चौथा भेद, ॥5) हो, इस प्रकार तेईस वर्ण प्रमाण किये हों, यह छंद मात्रावृत्त में पद्मावती तथा वर्णिक वृत्त में सुंदरी कहलाता है। टिप्पणी-पभणिज्जे < प्रभण्यते । कर्मवाच्य रूप । मत्तहि < मात्राभिः (स्त्रीलिंग), वण्णहि < वर्णैः दोनों करण ब. व. के रूप हैं । आइहि सगणा बे वि गण तिज्जे सगणा अंत । भगणा सगणा कण्ण गण मज्झे तिण्णि पलंत ॥ २०६ क ॥ [दोहा २०६ क. (सुन्दरी छंद में) आदि में दो सगण हों, अन्त में तीन सगण हों, तथा मध्य में क्रमशः भगण, सगण तथा दो गुरु होते हैं। (सुंदरी, ॥5, 5, ॥s, ||s, 55, ||s, ||s, us = २३ वर्ण, ३२ मात्रा) जहा, जिण वेअ धरिज्जे महिअल लिज्जे पिट्ठिहि दंतहि ठाउ धरा । रिउवच्छ विआरे छल तणु धारे बंधिअ सत्तु सुरज्जहरा ॥ कुल खत्तिअ तप्पे दहमुह कप्पे कंसिअ केसि विणासकरा, करुणा पअले मेछह विअले सो देउ णराअण तुम्ह वरा ॥२०७॥ [सुंदरी] २०७. उदाहरण: जिन्होंने वेद धारण किया, पीठ पर पृथ्वीतल धारण किया, दाँतों पर पृथ्वी स्थापित की, शत्रु के वक्षःस्थल को विदीर्ण किया, छल से (मानव या वामन) शरीर धारण कर शत्रु को बाँधा तथा उसके राज्य का अपहरण किया, क्षत्रियकुल को संतप्त किया, दशमुखों (रावण के दसों मुखों को) काटा, कंस तथा केशी का विनाश किया, (बुद्धावतार में) करुणा प्रकटित की, तथा (कल्कि रूप में) म्लेच्छों को विदलित किया, वे नारायण तुम्हें वर दें। टि०-धरिज्जे, लिज्जे-< ध्रियते, लायते (*नीयते) । टीकाकारों ने इनका अनुवाद 'धृतः (वेदः), गृहीतं (महीतलं) किया है, किंतु ये कृदन्त रूप न होकर कर्मवाच्य २०६. जहि-N. जहिं । पहिलइ-C. पहल्लिअ । घणा-C. गणा । इअ-N. एँहु । मत्तहि-C. मत्तह । पोमावइ-C. पउमावइ । २०६-C. २०९, N. २७१ । २०६. क. एतत्पद्यं-A. C. N. प्रतिषु न प्राप्यते । २०७. सत्तु सुरज्जहरा-N. सत्तुपआल धरा, 0. सुरज्जधरा । तप्पे-N. कंपे, ०. दप्पे । कप्पे-C. कंपे, N. कट्टे । मेछह-N. मेच्छह । णराअण-C. णराइण, N. णराअणु २०७.C. २१०, N. २७२ । Page #189 -------------------------------------------------------------------------- ________________ १६४] प्राकृतपैंगलम् [२.१९० क्रिया के तिङन्त रूप है। ठाउः-स्थापिताः, 'उ' कर्मवाच्य भूतकालिक कृदंत रूप दे० भूमिका । विआरे-< विदारितं (रिपुवक्षः), धारे < धृता (तनुः) तप्पे-< तापितं, कप्पे < कल्पितं (कल्पितानि, मुखानि) । पअले-< प्रकटिता, विअले < विदलिताः । ये सभी कर्मवाच्य भूतकालिक कृदंत के रूप हैं, जिनमें *ए चिह्न पाया जाता है, संभवत: यह कर्ता ब० व० के विकारी रूपवाले 'ए चिह्न से संबद्ध है। कुल खत्तिअ-इसकी व्युत्पत्ति दो तरह से मानी जा सकती है। या तो इसे (१) क्षत्रियकुलं, मानकर अपभ्रंश समास में पूर्वनिपात वाले नियम की अवहेलना कहा जा सकता है, जो अपभ्रंश की खास विशेषता है, या (२) कुलं क्षत्रियाणां, मानकर 'खत्तिअ' का संबंध कारक ब० व० में शून्य-विभक्ति (शुद्ध प्रातिपदिक) वाला प्रयोग माना जा सकता है। संस्कृत टीकाकारों ने दोनों तरह का अनुवाद किया है। मैं द्वितीय व्युत्पत्ति के पक्ष में हूँ। चतुर्विंशत्यक्षरप्रस्तार, दुर्मिला छंदः दुमिलाइ पआसउ वण्ण विसेसहु दीस फर्णिदह चारुगणा, भणु मत्त बतीसह जाणह सेसह अट्ठह ठाम ठई सगणा। गण अण्ण ण दिज्जइ कित्ति लहिज्जइ लग्गइ दोस अणेअ जही, कइ तिण्णि विरामहि पाअह पाअहता दह अट्ठ चउद्दहही ॥२०८॥ २०८. फणीन्द्र पिंगल दुर्मिला को प्रकाशित करते हैं, यहाँ विशिष्ट वर्ण दिखाई देते हैं, सुंदर गणवाली ३२ मात्रा जानो, तथा आठ स्थान पर सगण होते हैं। इसमें अन्य गण नहीं दिया जाता, प्रत्येक चरण में १०, ८ तथा १४ मात्रा पर कीर्ति प्राप्त करे, (ऐसा न करने पर) अनेक दोष लगते हैं। (दुर्मिला :-15, |s, Is, Is, ||s, ॥S, IIs, us = २४ वर्ण, ३२ मात्रा; १० मात्रा, ८ मात्रा तथा १३ मात्रा पर यति ) । टिप्पणी-दीस < दीसइ < दृश्यते, कर्मवाच्य क्रिया के मूल रूप (स्टेम) का प्र० पु० ए० व० में प्रयोग । जहा, पहु दिज्जिअ वज्जअ सिज्जिअ टोप्परु कंकण बाहु किरीट सिरे, पइ कण्णहि कुंडल जं मंडल ठाविअ हार फरंत उरे । पइ अंगुलि मुद्दरि हीरहि सुंदरि कंचणविज्जु सुमज्झ तणू, तसु तूणउ सुंदर किज्जिअ मंदर ठावह बाणह सेस धणू ॥२०९॥ [दुर्मिला] २०८. पआस-B. पआसइ, C. पआसहि, N. पआसहु । वण्ण-0. विण्ण । विसेउह-B. विसेसह, C. विसेसहि । दीस-C. वीस । जाणह-C.O. जाणिअ । ठाम-C. ठाइ । तिण्णि-C. तीणि । विराम हि-C. विसामहि । पाअह पाअह-C. पाअहि पाअहि । चउद्दह ही-C. चउद्दह री, N. चउद्दह मत्त सही । २०८-C. २११, N. २७७ । २०९. वज्जअ-0. रज्जअ । सिज्जिअN. सज्जिअ । फुरंत-N. लुरत्त । अंगुलि-0. अंगुरि । मुद्दरि-N. मुंदरि, 0. सुंदरि । सुंदरि-0. मुंदरि । विज्जु-0. रज्जु । सुमज्झ-N. सुसज्ज । तूणउ-N. दूणउ । किज्जिअ....बाणह-N. तावअ णाअअ तं खण सुन्दर । C. प्रतौ एतत्पद्यस्य निम्नं पाठांतरं प्राप्यते ।। पहु दिज्जअ टोप्पर मत्थअ कंकण बाहु किरीट सिरे, पहि कण्णहि कुंडल लंबइ गंडल वाहअ हार तुरंत ठुरे । पअंगुलि सुंदरि हीरहि मुंदरि कंचणरज्जु ससज्ज तणू, तसु तूणउ सुन्दरि णावअ पावहि तं खणु सुंदरि सेस धणू ॥ २०९.-C. २१२, N. २७८ । Page #190 -------------------------------------------------------------------------- ________________ २.१८७] वर्णवृत्तम् [१६५ २०९. उदाहरण:किसी राजा के युद्ध के लिए प्रस्थान करते समय की सज्जा का वर्णन है : राजा (प्रभु) ने रणवाद्य (के बजाने की आज्ञा) दे दी, (अथवा प्रभु ने वज्र-हीरों) से युक्त टोप को सिर पर सजाया तथा हाथ में कंकण एवं सिर पर किरीट धारण किया, रविमंडल के समान कुण्डलों को दोनों कानों में पहना तथा वक्षःस्थल पर जाज्वल्यमान हार स्थापित किया, प्रत्येक अंगुली में हीरों की मुंदरी धारण की, तथा स्वर्णविद्युत् के समान सुंदर शरीर को सुसज्जित किया । किरीट छंदःठावहु आइहि सक्कगणा तह सल्ल विसज्जहु बे वि तहा पर, णेउर सद्दजुअं तह णेउर ए परि बारह भव्व गणा कर । काहलजुग्गल अंत करिज्जसु ए परि चोबिस वण्ण पआसहु, बत्तिस मत्त पअप्पअ लक्खहु अट्ठ भआर किरीट विसेसहु ॥२१०॥ २१०. किरीट छन्द का लक्षण: आरंभ में एक शकगण (15) स्थापित करो, उसके बाद दो शल्य (लघु) दो, उसके बाद एक नुपूर (गुरु) तथा बाद में दो शब्द (लघु) तथा फिर एक नुपूर (गुरु)-इस परिपाटी से बारह गणों की रचना करो । अंत में दो लघु (दो काहल) करना चाहिए, तथा इस प्रकार २४ वर्गों को प्रकाशित करो । प्रत्येक चरण में ३२ मात्रा लिखो, तथा किरीट छंद को आठ भकार से विशिष्ट बनाओ । (किरीट छंदः-5॥x८) टिप्पणी-ठावह-स्थापयत (Vठाव+हु, आज्ञा म० पु० ब० व०) आइहि-< आदौ, (आइ+हि, सप्तमी ए० व०)। विसज्जहु-< वि+सर्जयत (वि+/सज्ज+हु, आज्ञा म० पु० ब० व० । णेउर-< नूपुर, ('एन्नुपुरे' प्रा० प्र०) । करिज्जसु-< कुर्याः, Vकर+इज्ज+सु, विधिलिङ् म० पु० ए० व० । पआसहु-< प्र+काशयत > प+आस (=काश)+हु । म० पु० ब० व० । बत्तिस-(=बत्तीस) द्वात्रिंशत् (छन्दोनिर्वाहार्थ 'ई' का ह्रस्वीकरण) । पअप्पअ-(=पअ पअ) (छन्दोनिर्वाहार्थ द्वितीय 'प' का द्वित्व) । जहा, वप्पह उक्कि सिरे जिणि लिज्जिअ तेज्जिअ रज्ज वणंत चले विणु, सोअर सुंदरि संगहि लग्गिअ मारु विराध कबंध तहा हणु । मारुइ मिल्लिअ बालि विहंडिअ रज्ज सुगीवह दिज्ज अकंटअ, बंधि समुह विणासिअ रावण सो तुह राहव दिज्जउ निब्भअ ॥२११॥ [किरीट] २११. किरीट छंद का उदाहरण निम्न है:जिन्होंने पिता की उक्ति (आज्ञा) को सिर पर लिया, जो राज्य को छोड़कर भाई एवं पत्नी (सुन्दरी) को साथ २१०. भव्य-N. सक्क । चोविस-C. चउविह, B. N. चौविस, K. चोबिह । बत्तिस-C. व बत्तीस । लेक्खहु-M. लेखउ । भआर-N. अआर । २१०-C. २१३, M. २७९ । २११. उक्कि-N. भत्ति, C. पव्वअ दृकि करे, 0. भक्ति । तज्जिअ रज्ज-N. रज्ज विसज्जि । लग्गिअ-N. लग्गि इकल्लिअ । हणु-N. धर । बिहंढीअ-N. बहल्लिअ । रज्ज-N. रज्जु । दिज्जN. दिज्जु । अकंटक-N. अकट्टअ । सुगीवह-B. सुगीवहि, 0. सुगीउहि । बंधि-N. B. बंधि, C. K.O. बंधु । समुहN. समुन्द । विणासिअ-N. विधालिअ, C. विभालिअ । तुह-N. तुम, O. तुअ । णिब्मअ-C. K. णिम्भ। २११-C. २१४, N. २८० । Page #191 -------------------------------------------------------------------------- ________________ १६६] प्राकृतपैंगलम् [२.१९० ले वन चले गये; तथा जिन्होंने विराध को मारा एवं कबंध (नामक राक्षस) का हनन किया, जिन्हें हनुमान मिले, जिन्होंने बालि का वध किया तथा सुग्रीव को निष्कंटक राज्य दिया और समुद्र बाँधकर रावण का नाश किया, वे राघव तुम्हें निर्भय (अभय) प्रदान करें। टिप्पणी-वप्पह-< *वस्तुः (वप्प+ह षष्ठी ए० व०) । उक्कि< उक्तिः, सिरे-सिर+ए, सप्तमी ए० व० । जिणि-< येन । लिज्जिअ-सं० नीता, यह वस्तुतः कर्मवाच्य रूप 'लिज्जई' से भूतकालिक कृदन्त रूप है। लिज्ज+इअ (=इआ) स्त्रीलिंग रूप । तेज्जिअ-< त्यक्ता; Vतज्ज+इअ, पूर्वकालिक क्रिया रूप । लग्गिअ-< लग्नौ (=लग्न), Vलग्ग+इअ, भूतकालिक कृदन्त Vलग्ग धातु सं० के भूत० कर्म० कृदन्त 'लग्नः' से विकसित हुआ है। मिल्लिअ-(=मिलिअ) < मिलितः (Vमिल+इअ भूत० कर्म० कृदन्त); छन्दोनिर्वाहार्थ 'ल' का द्वित्व । सुग्गीवह-< सुग्रीवाय, 'ह' यहाँ सम्प्रदान (संबंध) का चिह्न है। शालूर छंदः कणक्क पढम दिअ सरस सुपअ धुअ पअहि पलइ तह ठइअ वरं । सल्लूर सुभणि मणहरणि रअणिपहुवअणि कमलदलणअणि वरं । बत्तीसह कल पअ ठवह पअलिउ तह मह करअल दिअ विलअं । मत्ता वण सुललिअ छउ चउकल किअ कइ दिणअर भण भुअअपए ॥२१२॥ २१२. शालूर छंद का लक्षण : हे रजनीप्रभुवदने (चन्द्रमुखि), हे कमलदलनयने, हे मनोहरणि, जिस छंद में एक कर्ण (55) पहले पड़े, तब चतुर्लघु (द्विज) गणों को स्थापित कर गुर्वन्त चतुर्मात्रिक गण (सगण ॥5) को स्थापित करे; उसे शालूर कहते हैं । इस छंद के प्रत्येक चरण में ३२ मात्रा स्थापित करे, तथा अंत में करतल (=सगण) प्रकटित होता है, और मध्य में द्विजगण (सर्वलघु चतुर्मात्रिक गण) हो । यह छंद मात्रा एवं वर्णों से सुललित (सुंदर) होता है । यहाँ छः सर्वलघु चतुष्कल किये हैं, ऐसा कविदिनकर (कविश्रेष्ठ) भुजगपति पिंगल कहते हैं । (शालूर 55, | x 6, 15 = २९ वर्ण, ३२ मात्रा) । जहा, जं फुल्लु कमलवण वहइ लहु षवण, भमइ भमरकुल दिसि विदिसं । झंकार पलइ वण रवइ कुइलगण, विरहिअ हिअ हुअ दर विरसं । आणंदिअ जुअजण उलसु उठिअ मण, सरसणलिणिदल किअ सअणा । पल्लट्ट सिसिररिउ दिअस दिहर, भउ कुसुमसमअ अवतरिअ वणा ॥२१३॥ [शालूर] २१३. शालूर छंद का उदाहरण: कोई कवि वसन्त का वर्णन कर रहा है:-आज वन में सरस-कमल दल के बिछौनेवाला वसन्त आ गया है, २१२. सुपअ-C. N. पअह । ठइअ-C. N. ठविअ । वरं-N. करं । ठइअ वरं-0. ठवि सुवरं । कलपअ-C. मत्त मउ, N. मउ पउ । ठवह-C. N. ठवहु । पअलि-N. वअलिअ । दिअविलअं-N. दिअगणअं। पए-C. परं। २१२-C. २१५, N. २८९, 0. २१५ । २१३. कुइल-A. B. कोइल, C. कोकिल, K. कुहिल । विरहिअ... C. विरहिहिआतरुअरु विरसं, N. विरहिअगणमुह अइविरसम् । पालट्ट-C. N. पल्लट्टि । उलसु-A. B. हुलसि । उलसु उठिअ मण-O. तविअ विरहि मण । दिअसN. दिवस । दिहस्-N. दिघर । अवतरिअ-N. अवअविअ। २१३-C. २१६, N. २९०, ०. २१६ । Page #192 -------------------------------------------------------------------------- ________________ २. १८७ ] वर्णवृत्तम् [ १६७ कमलवन प्रफुल्लित हो गया है, मन्द मन्द पवन बह रहा है; दिशाओं और विदिशाओं में भरे घूम रहे हैं; वन में झंकार (भौरों की गुंजार) पड़ रही है; कोकिलसमूह विरहियों के सामने कठोर स्वर में कूक रहा है, युवक आनंदित हो उठे हैं, मन तेजी से उल्लसित हो उठा है; शिशिर ऋतु लौट गया है, और दिन बड़े हो चले हैं। प्रस्तारोत्तीर्ण वर्णवृत्त, त्रिभंगी : सव पअहि पढम भण दहअ सुपिअ गण भगणा तह अंता गुरुजुग्गा हत्थ पलंता । पुण वि अ गुरुजुअ लहुजुअ वलअ जुअल कर जंपड़ णाआ कइराआ सुंदरकाआ । पअ अ तलहि करहि गअगमणि ससिवअणि चालिस मत्ता जुत्ता एहु णिरुत्ता, गणि गण भण सव पअ वसु रस जुअ सअ पअला तिअभंगी सुहअंगी सज्जनसंगी ॥ २१४॥ २१४. त्रिभंगी छंद का लक्षण:- हे गजगमने, हे शशिवदने; समस्त पदों में पहले दस प्रियगण (लघुद्वयात्मक गण, II) कहो, अन्त में भगण (SII) हो, तब दो गुरु (ss) तथा एक हस्त (सगण IIS) पड़े, तब फिर दो गुरु, दो लघु, तथा दो गुरु करो । ( इस तरह प्रत्येक चरण में २४ वर्ण हों) । सुन्दर शरीर वाले कविराज नाग कहते हैं कि इस प्रकार चरण को ४२ मात्रा से युक्त करो। इस प्रकार समस्त छन्द के चारों चरणों में १६८ मात्रा पड़े, वह शुभ अंगों वाली, सज्जनों की प्रिय, त्रिभंगी है । (त्रिभंगी । x १० + 511 + 55 + 115 + 55 + 1 + ऽऽ = ३४ वर्ण; ४२ मात्रा; कुल वर्ण १३६, मात्रा १६८ ) । जहा, अइ अइ हर वलइअविसहर तिलइअसुंदरचंदं मुणिआणंदं सुहकंदं । वसहगमण करतिसुल डमरुधर णअणहि डाहु अणंगं रिउभंगं गोरिअधंगं ॥ जअइ जअइ हरि भुजजुअधरु गिरि दहमुहकंसविणासा पिअवासा सुंदर हासा । बलि छलि महिहरु असुरविलअकरु मुणिअणमाणसहंसा सुहभासा उत्तमवंसा ॥२१५॥ [त्रिभंगी ] २१५. त्रिभंगी छन्द का उदाहरण: साँपों का कंकण धारण करनेवाले, सुंदर चन्द्रमा के तिलक वाले, मुनियों के आनंद, सुखकन्द, वृषभवाहन (वृषभगमन), हाथ में त्रिशूल तथा डमरु धारण करने वाले, शिव की जय हो, जय हो, जिन्होंने नेत्र से कामदेव को जला डाला तथा शत्रु का भंग किया और जो पार्वती को अर्धांग में धारण करते हैं। हाथों पर पर्वत धारण करने वाले रावण तथा कंस के विनाशक, पीतांबरधारी, (क्षीर) सागर में निवास करने वाले, पृथ्वी में बलि को छलनेवाले तथा दैत्यों का नाश करने वाले मुनियों के मानसहंस, शुभ्र कांतिवाले, उत्तम वंश में उत्पन्न हरि (विष्णु) की जय हो, जय हो । उक्त वर्णवृत्तों की अनुक्रमणिका: सिरि १, काम २, महु ३, मही ४, सारु ५, ताली ६, पिआ ७, ससी ८, रमणा ९, जाणा पंचाल १०, मद ११, मंदर १२, कमल १३, तिण्णा १४, धारी १५, णगाणिआ १६, संमोहा १७, हरीअ १८, २१४. दहअ - N. दह, B. दह जसु, C. दह जसु पिअगण, O दहजे । पलंता - C. अणंता, O. गणंता । करहि - N. कहि । चालिस - N. बालिस । गुणि गण भण N. गणि भण। जुअ सअ - N. एस सअ । २१४ -C. २१७. N. २८७, O. २१३ । २१५. वसह - A. B. वरद । डाहु-N. ढाहु । गोरि - C. N. गौरि । सुंदरहासा - N O साअर वासा। 'हरु - N. हलु, C. छलिअ महिअ अर। मुणि...... वंसा - C. मुणिजणमाणसहंसा पिअउत्तिमवंसा । मुणिअण -0. मुणिगण० । उत्तमवंसा - २१५ – C. २१८, N. २८८, O. २१४ । निर्णयसागरसंस्करणे २९१ संख्यकं निम्नपद्यं प्राप्यते । एतत्प्रक्षिप्तं वर्तते । उत्तिमवंसा । अथ सवैया छंद : छह मत्तह पढमहि दिज्जह मत्त एअत्तिस पाए पाअ, सोलहपञ्चदहहि जइ किज्जइ अन्तर ठाए ठाइ । चोवीसा स मत्त भणिज्जह पिङ्गल जम्पइ छन्दसु सार अन्त अ लहूअ लहूअ दिज्जहु णाम सवैआ छन्द अपार ॥ (२९१ ) नि० सा० सं० पृ० २२६ For Private Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ १६८] प्राकृतपैंगलम् [२.१९० हंसा १९, जमका २०, सेसा २१, तिल्ला २२, विज्जोहा २३, तह चउरंसा २४, मंथाणा २५, संखणारी २६, मालती २७, दमणअ २८, समाणिआ २९, सुवासउ ३०, करहंची ३१, ता सीसा ३२, विज्जूमाला ३३, पमाणी ३४, मल्लिआ ३५, तुंगा ३६, कमला ३७, दीसा महालच्छी ३८, सारंगिक्का ३९, पाइत्ता ४०, कमला ४१, बिंब ४२, तोमरु ४३, रूअमाला ४४, संजुत्ता ४५, चंपअमाला ४६, सारवई ४७, सुसमा ४८, अमिअगई ४९, बंधु ५०, तह सुमुही ५१, दोधअ ५२, सालिणी ५३, दमणअ ५४, सेणिआ ५५, मालत्ती ५६, तह इंदवज्जा ५७, उविंदवज्जा ५८, उवजाइ ५९, विज्जाहरु ६०, भुअंगा ६१, लच्छीहर ६२, तोलअ ६३, सारंग ६४, मोत्तिअदाम ६५, मोदअ ६६, तरलणअणि ६७, तह सुंदरि ६८, माआ ६९, तारअ ७०, कंदु ७१, पंकावली ७२, वसंततिलआ ७३, चक्कवअं ७४, भमरावलि ७५, छंदा सारंगिक्का ७६, चामरु ७७, तह णिसिपाला ७८, मणहंस ७९, मालिणि ८०, सरहो ८१, णराउ ८२, णीलु ८३, तह चंचला ८४, तक्कड़ बंभारूअक जुत्ता ८५, पहवी ८६, मालाहरा ८७, मंजीरा ८८, जाणह, कीलाचंदा ८९, चर्चरी ९०, तह सदूला ९१, विअ सदूला ९२, जाणहु, चंदमाला ९३, धवलंगा ९४, संभू ९५, गीआ ९६, तह गंडक्का ९७, सद्धरआ ९८, णरिंदउ ९९, हंसी १००, सुंदरिआ १०१, दुम्मिला १०२, मुणहु, किरीट छंदा १०३, तह वे सालूरा १०४, विअ तिभंगी १०५, कइ पिंगल भणिअ पंचग्गल सउ सव्वा जाणहु धरकइ मुण हव्व। टिप्पणी-निर्णयसागर प्रति में ९१-९२ दोनों को एक ही संख्या में 'सद्लासट्टअ (९१)' माना है, तथा बाद में 'सवैआ (१०५)' छंद जोड़कर १०५ की संख्या पूरी की गई है। कलकत्ता प्रति में 'दोधक (५२)' को 'बंधु' से अभिन्न मानकर उसे 'दोधक ५०' लिखा है। इस तरह वहाँ १०४ संख्या होती है । 'कइ पिंगल.....' इत्यादि वाक्य कलकत्ता प्रति में नहीं है। कलकत्ता संस्करण की एक संस्कृत टीका भी संख्या १०४ ही मानती है-'चतुरधिकशतं वृत्तं जल्पति पिंगलराजः ।' (कलकत्ता संस्करण पृ. ५९३) Page #194 -------------------------------------------------------------------------- ________________ परिशिष्ट (प्राकृतपैंगलम् की संस्कृत टीकायें) परिशिष्ट ( १ ) रविकरउपनाम श्रीपतिकृत पिंगलसारविकाशिनी टीका [मात्रावृत्त प्रकरण ] श्रीगणेशाय नमः ॥ ॐ नमो महेश्वराय ॥ गौरीकल्पलताविभक्तवपुषं श्रीकंठकल्पद्रुमं भक्तानामचिरादभीष्टफलदं नत्वा सतां प्रीतये ॥ वेदे वृत्तमदीपयद् ग्रथितवान् यो वृत्तरत्नावलीं श्रीमत्पिंगलनागराजरचनां व्याख्याति स श्रीपतिः ॥ १ ॥ तर्काभियोगरणकर्कशता मतौ चेत्सूक्तिः कुतोअ ( ? य) मधुरा मधुरा न मंत्रे । दृष्टं यतोऽस्ति सुकुमारशिरीषपुष्पे वृन्तं निसर्गकठिनं खलु चित्ततोऽपि ॥ २ ॥ टीकाऽस्ति पिंगलग्रंथे यद्यप्यन्या पुरातनी । विशेषं तदपि ज्ञात्वा धीराः पश्यत मत्कृतिम् ||३|| इमां छन्दोविद्यां सहृदयहृदयः प्राह गिरिश: फणींद्रायाख्यातः स गरुडभिया पिंगल इति । द्विजस्याऽस्य स्नेहादपठदथ शिष्योऽतिसुमतिः स्वकांतां संबोध्य स्फुटमकथयत्सोखिलमिदम् ॥४॥ १. इहाथातः सुमतिस्तां विद्यामधीत्य छंदोग्रंथं साधारणजनोपयोगार्थमपभ्रंशेन चिकीर्षुस्तस्य विघ्नविघातद्वारा समाप्तिकामः स्वगुरो: पिंगलाचार्यस्योत्कीर्तनरूपं शिष्टाचारपरिप्राप्तं मंगलमादौ कुर्वन्नाह । जो विविह इति प्राकृता नाम देवी वाक्, तद्भवं प्राकृतं विदुः । अपभ्रष्टा च या तस्मात्सा त्वपभ्रंशसंज्ञका ॥ तिङते च सुबंते च समासे तद्धितेपि च । प्राकृतादल्पभेदैव अपभ्रष्टा प्रकीर्तिता । देशभाषां तथा केचिदपभ्रंशं विदुर्बुधाः । तथा, संस्कृते प्राकृते वापि रूपसूत्रानुरोधतः । अपभ्रंशः स विज्ञेयो भाषा या यत्र लौकिकी ॥ यो विविधमात्रासागरपारं प्राप्तोपि विमलमतिहेलं । प्रथम भाषातरंडो नागः स पिंगलो जयति । अस्यायमर्थः । स नागः पिंगलो जयति उत्कर्षेण वर्ततां (वर्द्धतां । एतेन तदधीनसमृद्धेरात्मनः समृद्धिमाशंसमानेन नाशंसनीया गुरव इति दोषो न स्यात् । स कः यो विमलमतिर्हेलं यथा स्यादेवं विविधमात्रासागरपारं प्राप्तोपि । अपि संभावनायां अवधारणे इति प्रांचः । विविधमात्रा गुरुलघुरूपा सैव सागरो दुर्विज्ञेयत्वात् । मात्राशब्देनात्र वर्णस्यापि ग्रहणं तस्य मात्राघटितत्वात् । तथाहि, एकमात्रो भवेद्भ्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यंजनं चार्धमात्रिकं ॥ निर्मलबुद्ध्या अनायासेन गुरुलघुरूपमात्रावर्णसमुद्रस्य पारं तीरं श्च (T) - शेषज्ञत्वं गतः । इह ग्रंथे आदौ मात्रोत्कीर्तनान्मात्राया एव प्राधान्यादत्रोपन्यास इत्यन्ये । प्रथममादौ भाषातरंड: भाषा लौकिकपदप्रयोगः भाषा एव तरंडा नौर्यस्य सः । तथा भाषाकवित्वे पिंगल एव आद्यकविरितिप्रसिद्धमेव । मात्राभाषाशब्दयोः ह्रस्वत्वं । पादालिनी तरंडा नौरिति हारावली । तथा च प्रसिद्धिः । बुभुक्षोर्गरुडस्य पुरस्तात् प्रबोधवचनेन प्रस्तारलिखनव्याजेन एकदैकत्र लिखितं द्वितीयस्थाने दृश्यते तदैव गरुत्मता पिंगलो भोक्तव्य इति व्यवस्थापय (ता) षड्विंशत्यक्षरप्रस्तारं कृत्वा समुद्रे निर्म्मज्य पारं गत्वा आत्मानं रक्षितवान् Page #195 -------------------------------------------------------------------------- ________________ १७०] प्राकृतपैंगलम् । ततो हेतोरर्थान्तरमपि । पिंगलो जयति । यो विमलमतिहेलं यथा स्यादेवं विविधमात्रासागरमपि प्राप्तः नानाविधमात्रैव सागर इत्युमानपूर्वपदः कर्मधारय एव, उपमानानि सामान्यवचनैरिति समासः । अवधारयितुमशक्यतया मात्रासागरयोः साम्यम् । कथंभूतः णायो ज्ञातः अर्थाद् गरुडेन । अपिशब्दात् ब्राह्मणव्याजन(व्याज)वेषधारी भिक्षुकः शेषनागत्वेन ज्ञातः । ज्ञो ण इति णत्वं यथा राज्ञी राणी । तर्हि सागरपारं कथं प्राप्त इत्याह । प्रथम भाषातरंड: आदौ प्रबोधवचनमेव तरंडा नौका यस्य स तथोक्तः ॥ २. ननु गुरुलघुरूपमात्रासागरे को गुरुः को लघुरित्याह दीहो इति दीर्घः संयुक्तपरो बिन्दुयुतः पातितश्चरणांते स गुरुर्वको द्विमात्रो अन्यो लघुर्भवति शुद्ध एककलः । अयमर्थः । स गुरुर्भवति किमात्मकः द्विमात्रो मात्राद्वयघटितः कीदृशो लेखनीयः वक्रोदात्ताकारः । वक्रादिषु चेत्यनुस्वारः । स क: दी? ह्रस्वेतरः । तेन प्लुतोपि गुरुः । आकारादिकप्रभृति संध्यक्षराणि गुरूणि। अपरः तथा बिंदुयुतो वर्णो गुरुः । संयुक्तः परो यस्येति बहुव्रीहिः । यथा वृषध्वज इत्यत्र षकारस्य गुरुत्वम् । बिंदुभ्यां बिंदुना वा युत इति समासादनुस्वारविसर्गयोग्रहणं । विसर्गातस्यापभ्रंशेऽसंभवात्तद्विशिष्य नोक्तं । संस्कृते तथाप्युपकरिष्यति । पातितश्च चरणांते, चशब्दो विकल्पार्थः । तेन पादांते वैकल्पिकोयं विधिः । उक्तादन्यो वर्ण एकमात्रारूपो वा एकमात्रो वा लघुर्भवति । स चैककलात्मकः । कथं लिख्यतामित्याह । शुद्धः सरलो दंडाकार इति यावत् । ३. उदाहरणेन तत्स्फुटीकरोति माई इति सख्योरालापः । हे मातः तं शंभुं कामयमाना सा गौरी गर्हितत्वं (? ग्रहिलत्वं) करोति। वरगुणरहितं पतिमिच्छंतीत्यर्थः । तं कं यो देवमात्राख्यप्रसिद्धो रूपेण सौंदर्येण हेयो विरूपाक्षत्वात् । हीनोऽकुलिनो अलक्षजन्मत्वात् । जीर्णो जरातुरो रोगादिना कंठस्थितविषत्वाद्वेति शेषः । महावृद्ध इत्यर्थः कदाचिद् ब्रह्मणोऽप्याद्यत्वात् । ४. गुरोरपवादमाह कत्थवि इति । कुत्रापि संयुक्तपरो वर्णो लघुर्भवति दर्शनेन लक्ष्यानुरोधेन । यथा उदाहरति परिस्खलति चित्तधैर्य । तरुणीकटाक्षे निर्वृत्तं संगतं । उदृत्वादित्युत्वं । परिल्हसइ इत्यत्र संयुक्तपरतया गुरुत्वे गाथालक्षणविरोधापत्तेः । ५. गुरुताविकल्पमाह इहिआरा इति । इकारहिकारौ बिंदुयुक्तौ, एओ शुद्धौ वर्णमिलितावपि लघू । रहव्यंजनसंयोगे परतः अशेषमपि सविभाष । एतदशेष सविभाषं सविकल्पं लघु भवति यथासन्निवेशं लघु गुरु च भवतीत्यर्थः । एतत् कतमत् इकारहिकारी सानुस्वारौ ए ओ इत्येतो अचौ शुद्धौ केवलौ चकारादौ मिलितावपि च लघू भवतः । रह इत्येताभ्यां हल्भ्यां यः संयोगस्तस्मिन् परतः पूर्वमक्षरं च अथवा परत्र पदांते अशेषमपि सविकल्पं गुरुत्वमापद्यते । सिंहिणी छंदः । ६. उदाहरति यथा माणिणि इति । सखी वदति । मानिनि, मानैः किं फलं, एष यदि चरणे पतितः कांतः । एओ जे इति वारेंद्री भाषा । एष यदीत्यर्थः । अत्रार्थांतरन्यासः । सहजेन भुजंगमो यदि नमति तदा मणिमंत्रौ कि कुरुतः । तावन्मानः प्रकर्तव्यो यावत्पादानतो भवेदिति भरते मानकाल: प्रियप्रणिपातपर्यंत: कथितः । ७. रहव्यंजनसंयोगे यथा उदाहरति, चेउ इति । हे चेतः, सहजेन त्वं चंचलसुन्दरि(?री)हृदये वलत् सत् । खुल्लणा इति देशीयभाषा अज्ञे वर्तते । हे अज्ञ पदमपि न ददासि क्रीडसि पुनरुल्लसत् । वैकल्पिकी विभाषा । ८. अपरं विशेषमाह, जइ इति । यदि दीर्घोपि च वर्णो लघुजिह्वया पठितो भवति सोपि लघुः । वर्णोपि त्वरितपठितो यदि तदा द्वौ त्रीनपि वर्णानकं जानीत । गाथा छंदः । ९. उदाहरति अरेरे इति । हे कृष्ण, क्षुद्रां नावं वाहय संचाल्य दुखं न देहि । त्वं अस्यां नद्यां संतार्य यत्प्रार्थयसि तद् गृहाण। नाविकबुद्ध्या रे इति संबोधनं युक्तम् । प्रथमप्रतीके लघुजिह्वया एतत् लघुत्वम् । द्वितीयप्रतीके डगमगेत्यनुकरणशब्दार्थोयमकारगकारमकाराणां त्वरितपठितानामेकवर्णता। १०. किमनेन परिश्रमेणेत्यत आह । जेम ण इति । यथा न सहते कनकतुला तिलतुलनामर्द्धाद्धेन इत्थं न सहते श्रवणतुला अपच्छंदं छंदोभंगेन । यथा कनकतुला स्वभावादेवोभयदिशि समैवावतिष्ठते एकत्र तिलमात्रगुरुतयापि विषमा भवति । इत्थं समेनैव प्रकारेण सभ्यानां श्रवणतुला छंदोभंगेन जातमपच्छंदो न सहते । कनकतुलातिप्रसिद्धा । छंदोविशुद्धकवित्वं कृत्वा सज्जनमनोरंजनलाभ: स्यादिति पूजादिना सुखीभवति । छंदोऽध्ययनप्रवृत्त्यौपायिकमेतत् । ११. छंदोऽध्ययनं विना का क्षतिरिति न केवलं छंदोभंगेन श्रवणदुःखमनिष्टफलं भवतीत्याहेत्यपि कश्चित्, अबुध इति । अबुधो बुधानां मध्ये काव्यं यः पठति लक्षणविहीनं भुजाग्रलग्नखड्गेन शीर्ष खंडितं) जानाति । लक्षणविहीनोऽनधीतवृत्तलक्षणः । छंद:पंडितदत्तं दूषणमेव खड्गः । काव्यमेव शिरः । तस्माच्छंदोऽवश्यमेव पठनीयं । गाथा छंदः । १२. मात्रायाः प्राधान्यादादौ मात्रागणव्यवस्था करोति, टुंडढाण इति । मध्ये अक्षराणां पंचाक्षराणि गणभेदो भवंति । के ते टठडढणाः । त एव यथासंख्यं छपचतदसंज्ञका भवंति । कुत्र संकेतिताः षट्पंचचतुस्त्रिद्विकलासु । तथा च, षट्कल: टगण: स एव छगणः, पंचकलः टगणः स एव पगणः चतु:कलो डगण स एव चगणः, विकलो टगणः स एव तगणः, द्विकलो णगण: Page #196 -------------------------------------------------------------------------- ________________ परिशिष्ट (१) [१७१ स एव दगणः । गाथा छंदः । १३. तेषां गणानां कियंतो भेदा भवंतीत्याह टगण इति । टगणः षट्कलात्मकस्त्रयोदशभेदो भवति । त्रयोदश भेदा यस्येति बहुव्रीहिः । ठगणस्य पंचकलात्मकस्याष्टौ भेदा भवंति । डगणस्य चतु:कलात्मकस्य पंच भेदा भवंति । ढगणे त्रिकलात्मके त्रयो भेदाः स्युः । णगणस्य द्विकलात्मकस्य द्वौ भेदो भवतः । एतेषां भेदाः प्रस्तारसंख्याकृताः । गाथा छंदः । १४. प्रस्तार एव कथं ज्ञातव्य इत्यपेक्षायामेकया गाथया मात्रावर्णसाधारण्येन प्रस्तारं प्रस्तौति । पढम इति । प्रथमगुरोरध:स्थानेषु परिस्थापय आत्मबुद्ध्या । सदृशी सदृशी पंक्ति: उद्वृत्तं गुरुं लघु देहि । अयमर्थः सर्वलघुपर्यंतं प्रस्तारो भवति आत्मबुद्ध्या समूह कृत्वा यत्र यः प्रथमो गुरुस्तस्याधस्ताल्लघु स्थापयित्वा यथोपरि तथाशेषं वारं वारं लिखेत् । उवृत्ते पूर्वस्थाने सावकाशे गुरुणा प्रस्तारसंख्यां पूरयेत् मात्राप्रस्तारे एकया कलया अपूर्णे लघु कलाद्वयेन अपूर्णे गुरुं देहि । यावत्या यावत्याः कलायाः प्रस्तारावधिस्तावती कला सर्वत्र पूरणीया । पूर्वपूर्वस्थाने शून्ये गुरवो लेख्याः । एका कला चेदुवृत्ता गुरोः पूर्वस्थाने लघुर्लेख्यः । वर्णप्रस्तारः प्रकारांतरेणापि संभवति । तथाहि, एकगुरोरधस्थाने एकं लघु दद्यादिति । एवं वर्णप्रस्तारः तत एकैकवर्णवृद्धौ तमेव प्रस्तारमधोऽध:क्रमेण द्विगुणीकृत्य पूर्वार्धाते सर्वत्र गुरुमपराभॊते सर्वत्र लघु दद्यादित्येवं प्रस्तावृद्धिः। १५. अथ षट्कलप्रस्तारे गणानां नामानि, हर, इति । हर: १ शशी २ शूरः ३ शकः ४ शेषः ५ अहि: ६ कमलं ७ ब्रह्मा ८ किणिबंध: ९ ध्रुवः १० धर्मः ११ शाली १२ चर: १३ एते त्रयोदश इष्टदेवता षण्मात्रे प्रस्तारे जातानां त्रयोदशगणानां ज्ञातव्याः । एतदीयत्वेन एतान्येव नामानि तेषां गणानां बोद्धव्यानि । प्रयोजनमग्रत एव हि । ते ते शब्दाः प्रत्येकं ज्ञेयाः । १६. पंचकलप्रस्तारे गणानां नामानि, इंदासण इति । इंद्रासनः १ अपरशूरः २ चापः ३ हीरश्च ४ शेखर: ५ कुसुमः ६ अहिगणः ७ पापगणः ८ ध्रुवं निश्चितं पंचकले गणे कथिताः, अर्थाद्देवताः । १७. चतु:कलानां गणानां नामानि, गुरुजुअ इति । गुरुयुगः कर्णः १ गुर्वतः करतलं २ गुरुमध्यः पयोधरः ३ आदिगुरुर्वसुश्चरण: ४ विप्रः सर्वैर्लघुभिः ५ ।। १८. अथ त्रिकलानां त्रयाणानामेकैकया गाथया नामानि, धअ इति । लघुकालंबन आदौ लघु विन्यस्य त्रिकलप्रस्तारे प्रथममेतानि नामानि हे पंडिताः जानीत यूयमित्यर्थः । नामान्यस्य ध्वजः चिह्न चिरचिरालयः तोमरं तुंबुरपत्रं चूतमाला रसः वासः पवनः वलयं लघुकालंबेनेति विषमकलप्रस्तारे प्रथमतो लघुर्लेखनीय इत्यभिप्रायं पिंगलः स्फुटीचकार । १९. मध्यगणस्य नामानि, सुर इति । सुरपतिः पटह: तालः करताल: आनंदः छंदः निर्वाणं ससमुद्रं । कथं-समुद्रेण सह वर्तत इति ससमुद्रम् । २०. अथांतगणस्य नामानि, भावा इति । अस्य त्रिलघुगणस्य इति नाम कविवरः पिंगलो भणति भावः १ रसः २ तांडवं ३ नारी ४ कुलभावि(मि)नी ५ एतन्नामपंचकं त्रिलघुगणस्येत्यर्थः । २१. द्विकलप्रस्तारे गुरुर्लघुयुगं च भवति तत्र गुरोर्नामानि णेउर इति । अनेन गुरोर्नामानि भवंति, नूपुरः १ रसना २ आभरणं ३ चामरं ४ फणी ५ मुग्धा ६ कनकं ७ कुंडलकं ८ चक्र ९ मानसं १० वलयः ११ हारावलीति १२ । २२. लघुयुगरूपगणस्य नामानि, णिअ इति । द्विलघोर्गणस्य समासकविदृष्टं संक्षेपकविदृष्टं नाम, निजप्रियः १ परमप्रियः २ सुप्रियः ३ । समासकवि: पिंगलः अल्पाक्षरेण प्रचुरार्थप्रतिपादकत्वात् । अथ यद्यपि चतुर्मात्राप्रस्तारे प्रतिगणमेकैकानि कथितानि नामानि तावता शास्त्रव्यवहारो न स्यादिति पुनः प्रतिगणमेकैकया गाथया फणिराजः प्रतिगणं भणति ।। २३. सुरअलअं इति । तस्य चतु:कलप्रस्तारेण व्यक्तीकृत्य कथितस्येत्यर्थः । कर्णसमानेन यथापूर्वं कर्ण इति नाम तथा तत्समानेनैव नामसमूहेन लक्षितोऽयं गणः । सुरचलकं गुरुयुगलं रसिकमनोलग्नं मनोहरणं सुमतिः लंबितं लहलहितं । २४. गुर्वंतगणस्यैतानि नामानि, कर इति । करः १ पाणिकमलं २ हस्तः ३ बाहुः ४ भुजदंडः ५ प्रहरणं ६ अशनिः ७ गजाभरणं ८ रत्नं ९ नानाभुजाभरणानि । २५. मध्यगुरुगणस्यैतानि नामानि, भुअ इति । भूपतिः १ अश्वपतिः २ नरपतिः ३ गजपतिः ४ वसुधाधिपः ५ राजा ६ गोपालः ७ अपरो नायकः ८ चक्रवर्ती ९ पयोधरः १० पवनः ११ नरेंद्रः १२ । २६. गुर्वादिगणस्यैतानि नामानि, पअ इति । पदः १ पाद: २ चरणयुगलं ३ अपरं प्रकाशयति गंड: ४ बलभद्रः ५ तात: ६ पितामहः ७ दहन: ८ नूपुर: ९ रत्नं १० जंघयुगलेन ११ । २७. अथ चतुर्लघुगणस्यैतानि नामानि, पढम इति । प्रथमं ईदशि विप्रः १ द्वितीये शरः २ पंचजातिशिखरेण द्विजवरः ३ चरमे चतुर्थे पादे भवति चतुष्केण(?न) लघुकेण(?न) । Page #197 -------------------------------------------------------------------------- ________________ १७२] प्राकृतपैंगलम् २८. पंचकलानां प्रत्येकं नामानि, सुणरेंद, इति । सुनरेंद्रः १ अहिः २ कुंजरः ३ गजवरदंत ४ दंती ५ अथ मेघः ६ ऐरावत: ७ तारापतिः ८ गगनं च ९ झंपः १० तल्पः । २९. मध्यलघुकस्य पंचकलगणविशेषस्य नामानि, पक्खि इति । मध्यलघुके गणे एतानि नामानि विजानीहि । एतानि कानि पक्षी १ विरालः २ मृगेंद्रः ३ वीणा ४ अहि: ५ यक्षः ६ अमृतं ७ जोहलं ८ सुवर्णः ९ पन्नगाशनः १० गरुडः । ३०. पुनः पंचकलगणमात्रस्य नामानि, बहु इति । बहुविविधप्रहरणैर्नानाविधायुधवाचकैः शब्दैः पंचकलो गणो भवंति । पंचकले संक्षेपेणोक्तं चतुःकले संक्षिपति । गअरहेति, गज १ रथ २ तुरंग ३ पदाति ४ नाम्ना चतुर्मात्रिकान् गणान् जानीहि । ३१-३२. अथगुरोढिकलप्रस्तारे कथितान्यपि नामानि गुरुलघुनामकथनप्रस्तावे स्मारयति, तालंक इति । ताटंकहारनूपुरकेयूराणि भवंति गुरुभेदाः । गुरोर्नामानि भवंतीत्यर्थः । वस्तुतस्तु शेषनागस्य सहस्राननत्वात्पुनरुक्तिर्न दोषाय । लघोर्नामानि सर इति शरः मेरुः दंड: काहलः अन्ये च ये आयुधाभिधायिनः शब्दाः कलकलादयः रूपरसगंधस्पर्शाश्च कुसुमवाचिनश्च ये शब्दास्तैर्लघुमेव जानीत । ३३. अथ वर्णगणः, मोति इति । मो मगणस्त्रिगुरुः नो नगणस्त्रिलघुः लघुगुर्वादी यभौ लघुरादौ यगणो गुरुरादौ भगणो जगणो मध्यगुरुः । रगणो मध्यलघुः सगणः पुनरंतगुरुः तगणोपि अंतलघुकेन भवतीत्यर्थः । ३४. अथ गणानां देवता आह, पुहवीति । पृथ्वी १ जल २ शिखी ३ वातः ४ गगनः ५ सूर्यः ६ चंद्रमा ७ नागः ८ एता अष्टगणे इष्टदेवता यथासंख्यं मगणादितः पिंगलेन कथिताः ।। ३५. अथ गणानां मित्रामित्रादिकं निरूपयति, मगणेति । मगणनगणौ मित्रे भवतः । यगणभगणौ भृत्यौ भवतः । जगणतगणौ उदासीनौ भवतः । अवशिष्टौ सगणरगणौ अरी भवतः । ___३६. अथ गणानां फलानि, मगणेति । मगण: ऋद्धि स्थिरस्कंधत्वं च ददाति । यगणः सुखसंपदं ददाति । रगणो मरणं संपादयति । जगणः खरकिरणं संतापं विसर्जयति । तगणः शून्यं फलं कथयति । सगण: स्वदेशादुद्वासयति । भगणः अनेकमंगलं स्थापयति । पिंगलकविर्भाषते, यावत्काव्यं गाथां द्विपदी च जानासि तत्र यदि नगणः प्रथमं भवति तदा तस्य ऋद्धिः बुद्धिः सर्व स्फुरति रणे दुस्तरं तरति । तत्र यदि नायकस्य क्रियते तदा तत्कृतं मंदभद्रफलं । देवतानां क्रियते चेत्तत्र न गणविचारः । ३७. अथ कवित्वादौ गणद्वयविचारे फलान्याह, मित्ते इति । कथमपि ग्रन्थादौ मंदो गणो भवति तदा तद्रक्षार्थं गणद्वयविचारः क्रियते । यदि मित्रगणान्मित्रगण एव भवति तदा ऋद्धि बुद्धि च ददाति । यदि मित्रगणात् भृत्यगणो भवति तदा स्थिरस्कंधत्वं युद्धे निर्भयत्वं च ददाति । यदि मित्रगणादुदासीनगणो भवति तदा कार्यबंधो न भवति । यदि मित्रगणाच्छत्रुगणो भवति तदा गोत्रजा बांधवाश्च पीड्यंते । यदि भृत्यगणान्मित्रगणो भवति तदा सर्व कार्यं भवति भृत्यगणाद्धृत्यगणे च सर्वे वशगा भवन्ति । यदि भृत्यगणादुदासीनगणो भवति तदा धनं नाशमाप्नोति । यदि भृत्यगणाद्वैरिगणो भवति तदा आक्रन्दो भवति नायको विनश्यतीत्यर्थः । ३८. यदि उदासीनगणान्मित्रगणो भवति तदा कार्यबंधं कथयति । यदि उदासीगणात् भृत्यगणो भवति यदि उदासीनगणात् उदासीनगण एव भवति तदा न मंद्रं न भद्रं सामान्यमेव फलं भवति । यदि उदासीनगणात् शत्रुगणो भवति तदा गोत्रजा अपि शत्रवो भवंति । यदि शत्रुगणात् मित्रगणो भवति तदा गृहिणी नश्यति । यदि पुनः शत्रुगणादुदासीनगणो भवति तदा धनं नश्यति । यदि शत्रुगणात् शत्रुगण एव भवति तदा नायको नाशमाप्नोति । ३९. अथ मात्रावृत्तानां उद्दिष्टं निरूपयति, पुव्व इति । तत्र षट्कलप्रस्तारे एको गुरु द्वौ लघू पुनरेको गुरुरित्येवमाकारो गणः कुत्रोस्तीति प्रश्ने कृते तदाकारं गणं लिखित्वा पूर्वयुगलसमानांको देयः पूर्वांकमेकीकृत्य तत्संख्यांकोग्रे देय इत्यर्थः । तत्र च आदिकलायां प्रथमोंको देयः द्वितीयकलायां पूर्वमेकैव कलास्ति पूर्वयुगलसमानांको नास्ति तेन द्वितीयोंकः एव देयस्तृतीयः कलायां पूर्वयुगलसमानोंकस्तृतीयांक: ३ तेन तृतीयांको देयः । चतुर्थकलायां पंचमः ५ पंचमकलायामष्टमः ८ षष्ठकलायां त्रयोदशः १३ गुरुस्तु द्विकलात्मको भवति । तेन उपरि अधश्चांकद्वयं लघोस्तु एककलात्मकत्वादुपर्येवेति विवेकः । एवं च सति ये गुरुमूर्द्धाकांस्तै शेषांको लोप्यः । लुप्तेवशेषांके अवशिष्टेनांकेन स्थानं जानीत । तदंकसमप्रस्तारस्थानस्थोऽयं गण इति वदेत् । तत्र च प्रथमांको गुरुमूर्द्धनि देयः । द्वितीयांक अध एव देयः । तेनात्र च गुरुमूर्द्धावस्थितमंकद्वयं वर्तते । प्रथमगुरुमूर्धन्यवस्थितः प्रथमोंकः । अपरगुरुमूर्धन्यवस्थिश्चाष्टमांकः । तदुभयमेकीकृत्य शेषांके त्रयोदशांके लुप्ते चतुर्थोकस्तिष्ठति तेन तत्रस्थोयं गण इति जानीतेति भावः । एवं च पूर्वयुगल क्रमो बोद्धव्यः । एवमधिककलास्वपि ज्ञातव्यं ।। ४१. अथ मात्रावृत्तानां नष्टं निरूपयति, णटे इति । षट्कलप्रस्तारे सप्तमस्थाने कीदृशो गण इति प्रश्ने कृते षडपि कला: पृथक् लेख्याः । पूर्ववत् अंका देयाः । प्रश्नांकं शेषांकेन लुपेत् । तत्र लुप्तावशिष्टशेषांके पूर्वपूर्वतरांकमपि लुपेत् । तथा च सति यो योंको यत्र यत्र भागं प्राप्नोति सा सा कला उत्तरकलां नीत्वा गुरुतामेति इत्येवं कथयति सत्यं पिंगलनागः । तथा चात्र प्रश्नांक: सप्तांकस्तस्मिन् लुप्ते षष्ठांकस्तिष्ठति तत्र पंचमकलांके लुप्ते एकांकस्तिष्ठति । तत्र प्रथमांक एव लोपं गच्छतीति भावः । Page #198 -------------------------------------------------------------------------- ________________ परिशिष्ट (१) [१७३ ४२. अथ वर्णवृत्तानामुद्दिष्टं, अक्खर इति । तत्र चतुरक्षरप्रस्तारे द्वौ गुरु एको लघुरेको गुरुरित्येवमाकारो गणः कुत्रास्तीति प्रश्ने कृते तदाकारं प्रश्नगणं लिखित्वा प्रथमं प्रथमांको देयः तयो द्विगुणान् देहि इति प्रकारेण उद्दिष्टं गुणनं कुरु । ततो लघोरुपरि योंकस्तत्राधिकमेकमकं दत्वा तत्रैकीकृत्य यद्भवति तदंकसमानस्थाने स गणोस्तीति ज्ञातव्यं । ४३. अथ वर्णवृत्तानां नष्टं, णढे इति । पुनश्चतुरक्षरप्रस्तारे सप्तमस्थाने कीदृशो गणोस्तीति प्रश्ने कृते प्रश्नांको विभाज्यः, समे भागे सति लघुर्जेयः । विषमे तु भागे एकं दत्वा पुनर्विभजेत् तदा गुरुर्भवति एवं पुन:पुनर्भागसमभागे लघुतिभ्यः । विषमे एकं दत्वा भागे कृते गुरुतिव्यः । एवं यावत्पूरणं भवति तावद्विभजनीयोंक इत्यर्थः ।। ४४. अथ वर्णमेरु: अक्खर इति । एकाक्षरप्रस्तारे कति सर्वगुरवो भवंति कति सर्वलघवः । द्वयक्षरप्रस्तारे कति सर्वगुरवः कति एकगुरवः कति सर्वलघवः । एवं त्र्यक्षरचतुरक्षरप्रस्तारे षड्विंशत्यक्षरपर्यतं एकैकगुरुसेन प्रश्ने एषा प्रक्रिया । प्रथममेकं कोष्ठं लिखित्वा तदधो द्वयं तदधस्त्रयः तदधश्चत्वारि तदधः पंच एवमधोधः पंक्तयो लेख्याः । तत्र कोष्ठगृहे आदौ तथान्ते प्रथमांको देयः । मध्यशून्यकोष्ठकेषु तदीयतदीयशिरःस्थकोष्ठद्वयांकसमानांको देयः । एवमन्यत्रापि पूरणीयकोष्ठानामुपरि स्थितांकद्वयमेकीकृत्य पूरणं विधेयं । वर्णमेरौ चतुरक्षरप्रस्तारे प्रथमं चतुर्गुरुगणोस्ति ततस्त्रिगुरवश्चत्वारो गणास्ततो द्विगुरवः षट्गणास्तत एकगुरवश्चत्वारो गणास्ततः सर्वलघुरेको गणोस्तीति स्फोरितमस्ति । एवं पञ्चाक्षरादावपि । ४५. अथ वर्णपताका, उद्दिट्टा सरि इति । तत्र चतुरक्षरे सर्वगुरुः कुत्र स्थानेस्ति, त्रिगुरुः कुत्रास्ति, द्विगुरुः कुत्रास्ति, एकगुरुः कुत्रास्ति, सर्वलघुः कुत्रास्तीति प्रश्ने पंक्तिक्रमेणांका धारणीयाः उद्दिट्टा सरीति । तत्र षोडशांका: पूरयितव्याः । प्रथमपंक्त्यध:स्थिताः पूर्वांकनापरांकमेकीकृत्य भरणं कुर्यात् । प्राप्तमंकं पूर्वांकस्य परभागे स्थापय । यदि प्रथमपंक्तिपूर्वांकन भरणं न भवति तदा द्वितीयपंक्तिपूर्वकेनापि पूरणीयं । एवं यावता षोडशाप्यंका लभ्यते तावत्कर्तव्यं । एवमन्यत्रापि बोद्धव्यं । चतुरक्षरप्रस्तारे द्वितीयंतृतीयपंचमनवमस्थानेषु गुरवोगणा: चतुर्थषष्ठसप्तमदशमैकादशत्रयोदशस्थानेषु द्विगुरवः । अष्टमद्वादशचतुर्दशपंचदशस्थानेषु एकगुरवः । प्रथमस्थाने चतुर्गुरुः, षोडशस्थाने चतुर्लघुः । एवं पंचाक्षरादावपि ज्ञेयं । ४६. अथ मात्रामेरुः, दुइ दुइ इति । पूर्ववत्प्रश्ने द्वे द्वे कोष्ठे समे लिखितव्ये प्रथमे द्वयं, द्वितीये त्रयं, चतुर्थे त्रयं, पंचमे चत्वारि अंकाः । कोष्ठशब्देनात्र कोष्ठपंक्तिरूपं लक्ष्यते । द्वे द्वे कोष्ठपंक्ती समे लिखितव्ये इत्यर्थः । एककलायाः प्रस्तारो न भवतीति द्विकोष्ठैवादिपंक्तिरपि एवं कोष्ठपंक्तिषु अधोध:क्रमेण लिखितासु सर्वत्र अंत्यकोष्ठे प्रथमांको देयः । तत: उपांत्यकोष्ठेषु एकांकादारभ्य कमेण द्वात्रिंशत्पर्यंतमंका देयाः । ततश्च सर्वेषां प्रथमकोष्ठे एकं, ततो द्वयं, तत एकं, ततस्त्रयं, पुनरेकं, ततश्चत्वारि, तत एकं, ततः पंच, तत एकं, ततः षट् इति क्रमेण एकांकेण मिलिता अंका देयाः । एवमाद्ये अंत्ये उपांत्ये कोष्ठके प्रपूर्णे मध्यस्थितशून्यकोष्ठकेषु पूरणीयकोष्ठशिरोंकेन तच्छिर:कोष्ठस्थपरकोष्ठांकमेकीकृत्यांका देयाः । एवं सर्वत्र ज्ञेयं । ४८. अथ मात्रापताका, एक्क लोपे इति । अमुकगणः कुत्रास्तीति प्रश्ने पूर्वयुगलकमेणांके दत्ते शेषांकेऽग्रिमांके पूर्वांकमेकैककमेण लोपयित्वा एकगुरुं जानीहि । एतावता एतदुक्तं प्रथमांकशेषांके लोपयित्वा अवशिष्टशेषांकसदृशप्रस्तारस्थाने एकगुरुं जानीहि तथा द्वितीयांकशेषांके लोपयित्वा अवशिष्टशेषांकसदृशप्रस्तारस्थाने एकगुरुं जानीहि । एवमेकं गुरुमानीय अनन्तरमेकांतरितमंकद्वयमेकीकृत्य शेषांके लोपयित्वाऽवशिष्टशेषांकसदृशप्रस्तारस्थाने द्विगुरुं जानीहि । एवमंकत्रयमेकीकृत्य शेषांके लोपयित्वाऽवशिष्टशेषांकसदृशप्रस्तारस्थाने त्रिगुरुं जानीहि । एवं चतुर्गुरुपंचगुर्वादिकमानेतव्यं । जो पावहि सो परहि मेलावहु, अस्यायमर्थः । प्राप्यते स हारको भवति स च परांकेन सह गुरुर्भवति एतावतैतदुक्तं भवति । हारकोंक: सन्निहितपुरःस्थितांकेन सह गुरुर्भवति । अन्येऽङ्का लघवो भवंति । तेन ज्ञायते, प्रस्तारः एकगुरुद्विगुर्वादयोऽस्मिन् स्थाने एवमाकाराः संतीति व्याख्यातं । ४९. अथ अमुकच्छन्दसि कति गुरवः कति च लघव: संतीति प्रश्ने कृते लघुज्ञानाय एषा प्रक्रिया पुच्छल इति । पृष्टच्छंदसः कलाः कृत्वा छंदोऽक्षरसंख्यांकं तत्र लुपेत् । अवशिष्टैरंकैर्गुरुं जानीत । गुरौ जाते परिशिष्टान् लघून् जानीत । ५०. अथ छंद:संख्या, अट्ठाइसा इति । अष्टविंशति (? षट्विंशति) ततः सप्तशतानि ततः सप्तदश सहस्राणि ततो द्विचत्वारिंशल्लक्षं ततस्त्रयोदश कोटीसंख्यं छन्दोऽत्र षट्विंशतिवर्णप्रस्तारस्य विषयोप्ययमेव । ५१. अथ गाथाप्रकरणं । तत्र गाहूप्रभृतीनां उद्देशं रड्डाछन्दसा करोति, होइ इति । चतु:पंचाशन्मात्रो गाहू भवति १ गाथा च सप्तपंचाशन्मात्रा २ तथा विगाथा परावृत्य क्रियते सप्तपंचाशन्मात्रा भवतीत्यर्थः । द्वितीयार्द्धलक्षणं प्रथमा॰ प्रथमार्द्धलक्षणं द्वितीयाद्धे ३ उद्गाथ: षष्ठिमात्रः ४ गाहिण्यां (? न्या) द्विषष्ठि मात्रा दीयते ५ तथैव परावर्ते सिंहिनी द्विषष्ठिमात्रैव भवति परंतु उत्तराद्धलक्षणं प्रथमार्द्ध प्रथमार्द्धलक्षणं उत्तरार्द्ध भवतीत्यर्थः । एवमन्योन्यगुणलक्षणानि सप्तरूपकानि, स्कंधके चतुःषष्ठि मात्रा भवंति । ५२. अथैषां विशेषलक्षणान्याह, पुव्वद्ध इति । पूर्वाद्धे उत्तरार्द्ध च सप्ताधिकविंशति मात्रा भवंति । अथ पदद्वयमध्ये षष्ठो गणो मेरुरेव भवति । शर मेरु इति लघोर्नाम । Page #199 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ५३. यथा चंदो इति । चंद्र: चंदनं हारः तावत् रूपं प्रकाशयंत्येते चंडेश्वरस्य वरा श्रेष्ठा कीर्तिर्यावत् आत्मानं (न) निदर्शयति । तस्यां समुदितायां तु चंद्रोदयोपि मलिनीयंते इत्यर्थः । १७४] ५४. अथ गाथा, पढममिति । प्रथमं द्वादशमात्रासु विश्रामः । द्वितीये अष्टादशमात्रासु । यथा प्रथमचरणे विश्रामस्थ तृतीयचरणे विश्रामः । शेषे चतुर्थे चरणे पंचदशामात्राभिर्विभूषिता गाथा । ५५. यथा जेणेति । मानिनीप्रबोधाय सखीवचनं । येन विना न जीव्यते अनुनीयते स कृतापराधोपि । प्राप्तेपि नगरदाहे भण कथय कस्य न वल्लभोऽग्निः । ५६. अथ संख्यां रूपं च उट्टवनिकाक्रमेणाह, सत्त गणा इति । अत्र चतुः कलाः सप्त गणा भवंति दीर्घाताः दीर्घं इति मात्राद्वयोपलक्षणं द्विकलांता इत्यर्थः । अत्र षष्ठो गणो जगणो भवति । नगणो लघुर्वा चतुर्लघुर्वा गणो भवतीत्यर्थः । एतेन सर्वलघुरपि गाथा भवतीति ज्ञापितं । अत्र विषमस्थाने प्रथम- तृतीयं पंचमस्थाने जगणो न भवति तदा गाथायां उत्तरार्द्धे षष्ठं गणं लघुरूपमेव जानीत । षष्ठो गणः एकलघुरूपो भवतीत्यर्थः । ५७. अथ गाथासंक्षेपमाह, सव्वाए इति । सर्वस्यां गाथायां सप्तपंचाशन्मात्रा भवंति पूर्वार्द्ध त्रिंशन्मात्राः उत्तरार्द्धे सप्तविंशतिर्मात्रा भवंति इति । ५८. अथ गाथासु सर्वगुरुर्गाथा कथ्यते, सत्ताईसा इति । सर्वस्यां गाथायां सप्तविंशतिर्गुरवो यस्यां राजंते सा गाथानां मध्ये लक्ष्मीरायाता त्रिंशदक्षरा । ५९. अथ गुरुह्यसक्रमेण नामभेदानयनप्रकारमाह, तीसक्खरेति । त्रिशदक्षरा लक्ष्मीः तां सर्वे वंदंति च विख्यातां । एकैकगुरुासेन एकैकवर्णवृद्ध्या एकैकं नाम भवति । ६०–६१. ततस्तान्येव नामानि स्फोरयन्नाह, लच्छी इति । लक्ष्मीः १, ऋद्धिः २, बुद्धिः ३, लज्जा, ४, विद्या ५, क्षमा ६, देही ७, गौरी ८, रात्रिः ९, चूर्णा १०, छाया ११, कांति: १२, महामाया १३, कीर्तिः १४, सिद्धा १५, मनोरमा १६, गाहिनी १७, विश्वा १८, वासिता १९, शोभा २०, हरिणी २१, चक्री २२, सारसी २३, कुररी २४, सिंही २५, हंसी २६ ॥ ६२. अथ पाठप्रकारं दर्शयति, पढमं इति । प्रथमपदं हंसपदवन्मंथरं पठ्यते, द्वितीयं सिंहविक्रमवत् द्रुतं पठ्यते, तृतीयं गजवरलुलितं सलीलं पठ्यते, चतुर्थं अहिलुलितं यथा सर्पाणां शेषे चांचल्यं तथाऽवसाने चंचलं पठ्यत इत्यर्थः । ६३. अथ गणभेदेन अवस्थाभेदमाह, एक्के जे इति । एकेन नायकेन कुलीना भवति । नायको जगणः । द्विनायका संगृहिणी भवति । नायकहीना रंडा भवति बहुनायका वेश्या भवति । ६४. अथ लघुभेदेन जातिमाह, तेरह इति । त्रयोदशभिर्लघुभिर्विप्रा, एकविंशत्या क्षत्रिया भणिता, सप्तविंशत्या वैश्या, शेषा शूद्री भवति गाथा । ६५. गणभेदेन दोषमाह, जा पढम इति । या प्रथमतृतीयपंचमसप्तम स्थाने गुरुमध्या जगणयुक्ता भवति सा गुर्विणी गुणरहिता गाथा दोषं प्रकाशयति । अथ च अन्यापि गुर्विणी नायिका गुणरहिता विशिष्टगुणरहिता अशक्त्यादिदोषं प्रकाशयति इति ध्वनिः । ६६. अथ विगाथा, विगाहा इति । विगाथाप्रथमदले सप्तविंशति मात्रापश्चिमदले त्रिंशन्मात्रा इति भणितं पिंगलेन नागेन । प्रवर्तिता गाथैवेत्यर्थः, उट्टवनिकापि तादृश्येव । ६७. यथा परिहरेति । काचिन्मानिनी प्रबोधयंती वर्षाः समागता इति कथयति भीषयते च । हे मानिनि, मानं परिहर जहीहि, नीपस्य कुसुमानि पश्य । तव कृते खरहृदयो निष्करुणहृदयः कामो गुटिकाधनुः खटिकां गृह्णाति किल निश्चितं । ६८. अथोद्गाथः, पुव्वद्धे इदि । पूर्वाद्धे उत्तरार्द्धे च त्रिंशन्मात्रा भवंति । हे सुभगे, संभणिताः कथिताः यत्र स एव उद्गा वृत्त: पिंगलनागेन दृष्टाः षष्ठि मात्रा यत्रैवं भूत इति । ६९. यथा सोऊण इति । काचिन्निजानुरागातिशयं चेदिपतौ कथयति । यस्य नाम श्रुत्वा अश्रु नयने रुणद्धि व्याप्नोति, भण कथय वीर चेदिपतेस्तस्य मुखं यथेच्छं प्रेक्षिष्ये । दर्शने सति नेत्रयोरानंदजं वारि आविरस्यतीत्यर्थः । ७०. अथ गाहिनीसिंहिन्यौ, पुव्वद्ध इति । पूर्वार्द्ध त्रिंशन्मात्रा : पिंगल: प्रभणति, हे मुग्धे शृणु, उत्तरार्द्धे द्वात्रिंशन्मात्राः एषा गाहिनी । विपरीता सिंहिनी भणिता सत्यं निश्चितं । सिंहिन्याः पूवार्द्ध द्वात्रिंशत् उत्तरार्द्धे त्रिंशदिति भेदः । ७१. यथा, हंवीरो युद्धसमये चरणपतितां पत्नीं प्रबोधयन्नाह, मुंचहि इति । हे सुंदरि पादं मुंच, अर्पय हसित्वा सुमुखि खड्गं, कल्पयित्वा खंडयित्वा म्लेच्छशरीरं प्रक्ष्यामि ध्रुवं वदनं तव हंवीरः । For Private Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ परिशिष्ट (१) [ १७५ ७२. सिंहिणी यथा । कश्चिद्विक्रमादित्यं स्तौति वरिसइ इति । वर्षति कनकस्य वृष्टिं तप्यते भुवने दिवानिशं जाग्रत् । निशंकं साहसांको निंदति इंद्रं च सूर्यबिंबं च । इंद्रो जलं वर्षति अयं च सुवर्णं, सूर्यो दिवैव तप्यतेऽयं च दिवानिशमिति निंदायामाशयः । ७३. अथ स्कंधकं, चउमत्ता इति । चतुर्मात्रिका अष्टगणा भवंति पूर्वार्द्ध उत्तरार्द्धे च समरूपाः । द्वात्रिंशन्मात्रांकं पूर्वार्द्धे, एवमुत्तरार्द्धमपि यत्र तत् स्कंधकं जानीहि । पिंगलः प्रभणति, हे मुग्धे, बहुसंभेदं । ७४. यथा सेतुबंधकाव्ये, जं जं इति । यं यं आनयति गिरिं रविरथचक्रपरिघट्टनसहं हनुमान् । तं तं लीलया नलो वामकरोत्क्षिप्तं रचयति समुद्रे । ७५. अथैतस्य सर्वगुरुकृतस्य एकैकगुरुासेन नामभेदमाह नवपदीछंदसा णंद इति । णंद १ भद्रः २ शेषः ३ सारंगः ४ शिव: ५ ब्रह्मा ६ वारण: ७ वारणवरुणः ८ नीलः ९ मदन: १० तालंक: ११ शेखरः १२ शरः १३ गगनः १४ शरभ: १५ विमति: १६ क्षीरनगर : १७ नरः १८ स्निग्धः १९ स्नेहनः २० मदगणः २१ भोलः २२ शुद्धसरित् २३ कुंभः २४ कलशः २५ शशी २६ जानीहि । शरभः २७ शेष अवसाने शशिधरं जानीहि इति अष्टाविंशतिप्रकारं स्कंधकं भवति । ७६. अथानयनप्रकारमाह, अट्ठ इति । अष्टौ यत्र लघवो भवंति स नंद इति जानीहि । सखीति संबोधनं । तत एको गुरुत्रुट्यति लघुद्वयं वर्द्धते तथा तथा नामानि जानीत | ७७. यथा चंदा इति । चंद्रः कुंदः काशः हारः हीर : त्रिलोचनः कैलाशः इत्यादयः यथावत् श्वेतास्तावत्सर्वं तव कीर्त्या जितं । ७८. अथ द्विपथा, तेरह इति । प्रथमपादे त्रयोदश मात्रा: द्वितीयपादे एकादश मात्रा देहि । द्वितीयार्द्धे प्रथमतस्त्रयोदश पुनरेकादशेति द्विपथालक्षणमेतत् । अन्वर्था चेयं संज्ञा । द्वौ पंथानौ यस्यां सा द्विपथा एतदग्रे व्यक्ती भविष्यति । I ७९. यथा सुरतरु इति । सुरतरुः सुरभि: स्पर्शमणिः एते वीरेश्वरस्य न तुल्याः । सुरतरुः कठिनांगः, सुरभिः पशुः, चिंतामणि: प्रस्तरः, तेनास्य साम्यं न । ८०. भेदमाह, भमरु, इति । भ्रमरः १ भामरः २ शरभः ३ श्येनः ४ मंडूकः ५ मर्कटः ६ करभः ७ नरः ८ मराल: ९ मदगंध ः १० पयोधरः ११ चलः १३ वानरः १३ त्रिकलः १४ कच्छपः १५ मत्स्यः १६ शार्दूलः १७ अहिवरः १८ व्याघ्रः १९ विरालः २० श्वानः २१ उन्दुरः २२ सर्पः २३ एतत् प्रमाणकेन एको गुरुत्रुट्यति द्वौ लघू वर्द्धते तथा तथा नामानि जानीत । ८१. द्विपथविशेषमाह, छब्बीस इति । षड्विंशाक्षरो भ्रमरो भवति । तत्र द्वात्रिंशति गुरवो भवंति चत्वारो लघवः । तत एको गुरुत्रुट्यति द्वौ लघू भवतस्तदा नामानि वर्द्धते । ८२. यथा जा अद्धंग हति । यस्याद्धगे पार्वती शिरसि गंगा वसति । यो लोकानां वल्लभः पादौ वंदे तस्य । ८३. अथ जातिमाह, बारह इति । द्वादशावधिलघुभिर्विप्रा ब्राह्मणी भवति । तथा द्वाविंशतिभिर्लघुभिः क्षत्रिया भणिता । द्वात्रिंशल्लघुभिर्वैश्या । या इतरा सा शूद्री भवति । ८४. गणभेदे दोषमाह, जिस्सा इति । यस्या प्रथमे तृतीये च चरणे जगणा दृश्यंते पादपादेषु । चांडालगृहस्थिता सा द्विपथा दोषं प्रकाशयति । ८५. उट्टवनिकाप्रकारमाह, छक्कलु इति । आदौ षट्कलगणः ततश्चतुः कलः । ततस्त्रिकलः । अनेन प्रकारेण विषमयोः प्रथमतृतीययोरित्यर्थः । सदा पादयोर्द्वितीयचतुर्थयोस्तु षट्कलः । ततश्चतुः कलः । अंते एककलः । ८६. अथ उक्कच्छा, दिअवर इति । द्विजवरगणयुगलं धारय । द्वौ चतुर्लघुगणावित्यर्थः पुनरपि त्रयो लघवः प्रकटाः । अनेन विधिना विहितानि त्रीणि पदानि शोभते यत् छंदः यथा शशी रात्रौ । एतत् छंद: रसितं रसयुक्तं हे मृगनयने । एकादशकलात्मकं च भवति हे गजगमने । ८७. यथा विमुह इत्यादि सुकरं । अचल इति नृपतिविशेषः । ८८. भेदमाह; आइकव्व इति । आदिकाव्यं सर्वलघुकाव्यं उक्कच्छानामकं कृतं लोहंगिण्यादीनामध्ये सारं, लोहंगिन्यादयस्तस्य भेदास्तेषां सारं ध्रुवमित्यर्थः । आनयनप्रकारमाह । गुरवो वर्द्धते द्विगुणा लघवस्त्रुट्यंति । तथा तथा नामानि जानीहि । तथा च लक्ष्यानुरोधेन लक्षणप्रवृत्तिः । अष्टनामानुरोधेन अष्टलघुह्यसः क्रियते । तेन अष्टौ नामानि भवंति । प्रत्येकं चतुश्चतुर्गुरुवृद्धिरष्टाष्टलघुह्यसः । एतावता सर्वेषां लघूनां ह्रासपर्यन्तं बोद्धव्यमिति । ८९. अथ नामानि लोहंगिनी इति । लोहंगिनी १ हंसिनी २ रेखा ३ तालंकी ४ कंपी ५ गंभीरा ६ काली ७ कलरुद्राणी ८, उक्कच्छाया अष्टौ नामानि । For Private Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ १७६] प्राकृतपैंगलम् ९०. तासां स्वरूपमाह लोहंगिणी इति सर्वलघुर्लोहंगिनी । यत्र चत्वारो गुरवः सा हंसी । तत्र यथा यथा चत्वारो गुरवो वर्द्धते तथा तथा नामान्यपि वर्द्धन्ते अवशिष्टच्छंदसः उक्कच्छा नामैव । ९१. अथ रोला, पढम इति । आदौ चतुर्विंशति मात्रा भवंति, ताश्च निरंतरा न भवंति कितु अंतरांतरा गुरुयुक्ता भवंति । पिंगलोऽभवत् शेषनागः, स रोलाछंदो ब्रूते । एकादश गुरवो भवंति तेन रोलाछंदो भवति । एकस्मिन्नेकस्मिन् त्रुटिते गुरौ अन्यदन्यन्नाम रोचते । ९२. यथा पअभर इति । पादभारेण क्षुण्णा धरणिः, तरणिर्ध्वजै लिभिश्चलुप्तः, कूर्मस्य पृष्ठदेशश्चलित: मेरोर्मन्दरस्य च शिरः कंपितं, क्रोधेन हंवीरवीरचलितो गजघटासहितः, कष्टेन कृत आक्रंदो मूच्छितं म्लेच्छपुत्रैः ।। ९३. अथ नामानि नवपदीछंदसा आह कुं (द) इति । कुंदः १ करतलः २ मेघः ३ तालंक: ४ कलरुद्रः ५ कोकिल: ६ कमलः ७ चंद्रः ८ शंभुः ९ चामरः १० गणेश्वरः ११ सहस्राख्यः, शेषो भणति नागराजो जल्पति फणीश्वरः । द्विरुक्तिदोषनिवृत्त्यर्थमाह सहस्राख्यः सहस्रनामा एतावता नाम्ना कतिपयेन स्तुतिरूपेण न दोषायेत्यर्थः । अपरमप्याह तेरह इति । यत्र त्रयोदशाक्षराणि पतंति । एकादशभिर्वकैर्गुरूभिरित्यर्थः । एतावता एकादश गुरवो द्वौ लघू । एतादृशि ध्रुवके चतुर्गुरुझसे प्रत्येके नामानि भवंति पूर्वोक्तान्येव । ९४. अथ गंधाना, दह सत्त इति । हे सुजनाः, अत्र प्रथमपदे सप्तदश वर्णान् भणत । तथा द्वितीयपदे अष्टादश । यमकयुगेन रमणान्मनोहरादित्यर्थः । एतादृशं च द्वितीयं परमलंकुरुत, भणति पिंगलः । गंधानानाम रूपकं भवति पंडितजनचित्तहरं । ९५. एतदेव लक्षणांतरेण द्रढयति द्विपथा छंदसा, दह सत्त इति । सप्तदशाक्षराणि प्रथमपदे संस्थापयत, द्वितीये अष्टादशाक्षराणि मात्रायां तु यथा सुखमिति । ९६. यथा कण्ण इति । कर्णे चलति कूर्मश्चलति कीदृशः अशरणशून्यः । कूर्मे चलति मही चलति कीदृशी भुवनभयकरणा। मह्यां चलंत्यां महीधराश्चलंति । ततः सुरगणाश्चलंति । हेतुमाह चक्रवतिचलने त्रिभुवनं चकवच्चलतीत्यत्र कः संदेहः । ९७. अथ चतुःपदी, चउपइआ इति । चतुःपदीछंदः फणींद्रो भणति । यत्र चतुर्मात्रिकाः सप्तगणा भवंति पादांतं सगुरुं कृत्वा त्रिंशन्मात्राः धृत्वा एतावता षोडशपदैरशीत्यधिकचतुःशतानि ४८० मात्रा निरुक्ताः । तत्र विशेषमाह छंदश्चतुष्टयेन लिख्यते एवं न कियते । पदचतुष्टयेनैकं छंदः तादृशछंदसश्चतुष्टयमित्यर्थः । दायमाह को जानाति एनं भेदं न कोपीत्यर्थः । कविः पिंगलो भाषते छंदः प्रकाशयति । हे मृगनयने अमृतमेतत् । ९८. यथा जसु सीसहि इत्यादि सुकरं । ९९. अथ घातः (घत्ता), पिंगलकइ इति । पिंगलकविना दृष्टं छंद: उत्कृष्टं घात (घत्ता) इति नाम संख्यामाह द्विषष्ठि मात्राः कृत्वा । चतुर्मात्रिकाः गुणाः द्वौ पादौ भण त्रीन् त्रीन् लघून् अंते धृत्वा । एतावतैतदुक्तं भवति लघुत्रयाधिकं चतुष्कलगणसप्तकं भवति । १००. एतदेव द्रढयति, पढम इति । प्रथमदशसु विश्रामः । द्वितीये दशसु तृतीये त्रयोदशसु विरतिः । घातो (घत्ता) द्विषष्ठिमात्रिको भवति । १०१. यथा रणदक्ख इति । रणे दक्षो हतः, कुसुमधनुः कामो जितः, अंधकस्य गंधमपि न रक्षितवान्, यः स शंकरो रक्षतु । कीदृशः, असुराणां भयंकरः, येन च गौरी नारी अद्धांगे धृता । १०२. अथ घातानंदः, सो घत्तह इति । स घातकुले सारः कीर्त्या अपारः इति नागराजः पिंगलः कथयति, यत्र एकादशसु मात्रासु विश्रामो भवति यस्य नंद इति नाम भवति, पुनरपि सप्तसु मात्रासु विश्रामः । ततस्त्रयोदशसु मात्रासु विश्रामो भवति । १०३. यथा जे वंदिअ सिर गंग इत्यादि सुकरं । १०४. अथ षट्पदप्रकरणं छप्पअ इति । हे छंदोविदः षट्पदं छंदो जानीत अक्षरसंयुक्तं उत्तमाक्षरयुक्तं एकादशसु कलासु विरति । ततः पुनस्त्रयोदशसु निर्धांतं यथा स्यादेव चतुष्टयं । उट्टवनप्रकारमाह द्वे एव मात्रे दीयतां । इति पदचतुष्टयलक्षणमुक्तं उल्लालयोर्द्वयोः पंचदशसु मात्रासु विरतिः । तथा अष्टविंशतिमात्रौ द्वौ भवतः । एवं काव्यपदचतुष्टयेन उल्लापदद्वयेन च षट्पदछंदो भवति । एवं जानीत गणयत षट्पदछंद: अन्यथा अत्र न किमपि भवति । १०५. यथा पिंघउ दिढ सण्णाह इत्यादि सुकरं ।। १०६. अथ च कुत्रापि षट्पदे आदौ एककलापि दृश्यते तत्कथं, संग्रहार्थं लक्षणांतरमाह पअ पअ इति । पदपदतले निबद्धाश्चतुर्विंशति मात्राः क्रियते अक्षराणि डंबराणि आरभटि(?टी) युक्तानि सदृशानि एकच्छवीनि मृदून्येव वा अथवा डमरुसदृशानि यथा डमरुशब्दे गाढाक्षरो द्रुतबंधः श्रूयते तथैवात्राप्यक्षराणि गाढानि पाठस्तु द्रुत एव कियत इत्याशयः । इति प्रकारेण शुद्ध छंदो गम्यते । उट्टवनिकाप्रकारमाह आदौ षट्कलो गणः । ततश्चत्वारश्चतुःकलगणा निरुक्ताः । द्विकलो गणोन्ते निबद्ध इति शेषकविः पिंगलो Page #202 -------------------------------------------------------------------------- ________________ परिशिष्ट ( १ ) [ १७७ वस्तु निर्बंधं निर्वक्ति । अत्र द्विपंचाशदधिकं शतं मात्रा भवंति उल्लालमात्राभिः सहिता गणय । षट्पदं छंदः एतादृशं भणितं भवति, किमिति ग्रंथग्रंथनां कृत्वा म्रियध्वं । १०७. यथा जहा सरअ ससिबिंब इत्यादि सुकरं । १०८. एतच्च षट्पदछंश्छंदोद्वयेन भवति । काव्यनाम्नश्छंदसः पदचतुष्टयं पदद्वयमुल्लालस्य तेन तस्य षट्पदानि भवंति । तत्र काव्यस्य किं लक्षणमित्यत आह, आइ अंत इति । आदौ अंते च षट्कलो गणः । मध्ये त्रयश्चतुः कला गणाः । तत्र तृतीयो जगणो विप्रगणो वा भवति । एतत्काव्यनाम्नश्छंदसो लक्षणं बुध्यस्व । अयं च नियमो यदि काव्यमेव क्रियते तदा यदि षट्पदं क्रियते उल्लालेन सह तदा नायं नियमः । १०९. अथ काव्यस्य नामभेदानाह, चउ अग्गल इति । अत्र चतुरधिकाश्चत्वारिंशद्गुरवो भवंति प्रतिपदमेकादशेत्यर्थः । तत एकैकगुरुहासेन एकैकं नाम तथा च सति यो गुरुहीनः स शक्रः । ११०. यथा जसु कर इत्यादि सुकरं । १११. नामभेदमाह, जह जह इति । यथा यथा गुरवो वर्द्धते तथा नाम कुरुत शक्रादारम्य भृंगपर्यन्तं गणयत । पंचचत्वारिंशन्नामानि भवन्ति । ११२. शकः सर्वलघुः । भृंगः सर्वगुरुः । शके गुरवः द्वापंचचत्वारिंशन्नामान्येवाह, चतुः पदीछंदोभ्यां ता सक्को इति । शक्रः १ शंभुः २ सूरः ३ गंड: ४ स्कंध : ५ विजय: ६ दर्पः ७ ताटंकः ८ समरः ९ सिंहः १० शीर्ष : ११ उत्तेजः १२ फणी १३ रक्षः १४ प्रतिधर्मः १५ मरालः १६ मृगेंद्र : १७ दण्डः १८ मर्कटः १९ अनुबंध २० वासंठः २१ कंठः २२ मयूरः २३ बंध: २४ भ्रमरः २५ भिन्नः २६ महाराष्ट्रः २७ बलभद्रः २८ राजा २९ वलितः ३० मोह: ३१ मंथानः ३२ बलिमोहः ३३ सहस्राक्षः ३४ बालः ३५ दर्पितः ३६ शरभः ३७ दंभः ३८ उद्देभः ३९ वलितांगः ४० तुरगः ४१ हारः ४२ हरिणः ४३ अंध: ४४ हे मुग्धे, शेषे भृंग: ४५ वास्तुकनामानि पिंगलराज : जल्पति । कीदृक् छंदः प्रबंध, कृष्टः छन्दः प्रबंधो यस्मात् । ११४. दादमाह, पचतालीस इति । पंचचत्वारिंशद्वास्तुकछंदसि शक्रादयो भेदाः छंदसो विजृंभति व्यक्तीभवंति । अद्धा सत्यं पिंगलकविः कथयति एतत् वचन न चलति न मिथ्या भवति यथा हरिर्विष्णुः हरः शिवः ब्रह्मा पितामहः एतेन चलंति तथा छंदोप्येतदित्याशयः । ११५. षट्पददोषमाह, पअइ इति । पदे अशुद्धं व्याकरणदोषयुक्तं एककलत्यक्तं च पंगु इत्यभिधीयते । पादेन हीनं खोडं, मात्राधिकं वातुलं, कलाशून्यं काणं इति स्तूयते । झल्वर्जितं झकारलकाराभ्यां वर्जितं, झल्प्रत्याहारेण वा वर्जितं बधिरं कथ्यते । उपमाद्यलंकारहितं अंधं जानीहीत्यर्थः । उट्टवनिकायां यदि पंचकलस्त्रिकलो वा भवति तदा वोल इत्यभिधीयते । वोल इति देशीयभाषा, भग्नमित्यर्थः । अर्थेन विना दुर्बलमित्युच्यते । यदि हठाक्षरं भवति तदा डेर इत्युच्यते । श्लेषप्रसादसमतामाधुर्यसुकुमारत्वादिगुणरहितं काणं इत्युच्यते । एवमेते षट्पददो (षाः) सर्वांगोपांगे पिंगलकेन कथिताः । ११६. अथ जातिमाह, विप्प इति । द्वात्रिंशल्लघुभिर्विप्रलोकः । द्विचत्वारिंशल्लघुभिः क्षत्रियः । अष्टचत्वारिंशल्लघुभिर्वैश्यः । अवशिष्टः शूद्रः । पदे चतुर्विंशति मात्रा: । चतुर्भिः पदैः षण्णवति मात्रा भवंति पंचचत्वारिंशन्नामानि भवंति एवं काव्यलक्षणं कुरुत । अथ उल्लालनाम्नः पदद्वयात्मकस्य छंदसः षड्विंशति गुरून् काव्यगुरुभिः सहैकीकृत्य षट्पदस्य नामभेदं कुरुत । षट्पददोषगुणादिकं अक्षराण्यपि तथैव भवंति । अथ षट्पदे भूते एकसप्ततिर्नामानि जानीत । ११७. अथ उल्लाललक्षणं, तिण्णि तुरंगम इति । तत्र त्रयस्तुरंगमाश्चतुष्कलगणाः । ततस्त्रिकलः सामान्यत्रिकले आद्यो गणः अंत्यो वा लघुः लभ्यत इति ग्रंथशैली । ततः षट्कलः । ततः अंते त्रिकलः । अनेन प्रकारेण उल्लालच्छंदसः उट्टवनिकां कुरुत । लक्षणं तु लभ्याभावान्न कृतं । पदद्वयेऽत्र षट्पंचाशन्मात्रा भवंति । ११८. अथ सर्वगुरुं षट्पदं उदाहरति, जाआ जा अद्धंग इत्यादि सुकरं । ११९. अथानयनप्रकारमाह, चउआलिस इति । काव्ये चतुश्चत्वारिंशद्गुरव: । उल्लाले षड्विंशतिर्गुरवः ततो गुरुस्त्रुट्यति लघुद्वयं वर्द्धते तेन एकसप्तति प्रस्तारविस्तारो भवति । नाम्नामिति शेषः । १२०. नामसंख्यानयनप्रकारमाह, जत्ते इति । सर्वा मिलित्वा यावत्यः कला भवंति तावतीष्वर्द्ध त्यज तत्राप्येकं शरं त्यज इति पंचकलस्य नाम ईदृक् प्रमाणेन नामानि भवंति । तथाहि अत्र द्विपंचाशदधिकमेकशतं मात्रा भवति । तत्रार्द्धे त्यक्ते षट्सप्ततिरवतिष्ठते तत्रापि पंचसु त्यक्तेषु एकसप्ततिरवतिष्ठते । १२१. तत्रापि सुकरं प्रकारमाह, अजअ इति । अजयनाम्नि छंदसि षट्पदेद्वयशीति ८२ अक्षराणि भवंति । तत्र सप्तति ७० गुरवः द्वादश १२ लघवः । रविशब्देन द्वादश रेखाशब्देन लघुः एकैकं गुर्वक्षरं हसति द्वौ द्वौ लघू वर्द्धते एवमन्यत्रापि । For Private Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् १२२-२३. तान्येव नामान्याह, अजअ इति । अजयः १ विजयः २ वलिः ३ कर्णः ४ वीरः ५ वेतालः ६ वृहन्नलः ७ मर्कटः ८ हरिः ९ हरः १० ब्रह्मा ११ इंद्र: १२ चंदन: १३ सुशुभंकरः १४ शाणः १५ सिंहः १६ शार्दूलः १७ कूर्मः १८ कोकिलः १९ खरः २० कुंजरः २१ मदनः २२ मत्स्यः २३ सारंगः २४ शेषः २५ शावगः २६ पयोधरः २७ ततः कुंदः २८ कमल: २९ वारण: ३० भ्रमरः ३१ शरभः ३२ जंगल: ३३ एतान् संस्थाप्य लभ्यते, शरः ३४ मुद्गरः ३५ सारसः ३६ सरसः ३७ इति षट्पदनामानि पिंगलः कथयति । मेरुः ३८ मकरः ३९ मदः ४० सिद्धिः ४१ बुद्धिः ४२ करतलः ४३ कमलाकरः ४४ धवलः ४५ मलयः ४६ ध्रुवः ४७ कर्णः ४८ शक्रः ४९ कृष्ण ५० व्यंजनः ५१ मेधाकरः ५२ ग्रीष्मः ५३ गरुडः ५४ शशी ५५ सूर्य: ५६ शल्यः ५७ नरः ५८ तुरगः ५९ मनोहर: ६० गगनः ६१ रत्नं ६२ नयः ६३ हीर: ६४ भ्रमरः ६५ शेखरः ६६ कुसुमाकरः ६७ ततो दीपः ६८ शंखः ६९ वसुः ७० शब्दः ७१ । एतज्ज्ञात्वा नागराजः पिंगलः कथयति षट्पदस्य एकसप्ततिर्नामानि । छंदकार: प्रस्तारं ज्ञात्वा कथयति । इति षट्पदप्रकरणं समाप्तं ॥ १७८ ] १२४. अथ पज्झटिका, चउ मत्त इति । चतुर्मात्रिकान् गणान् चतुःस्थाने कुरुत । पदांते पयोधरं जगणं स्थापयित्वा एवं पदचतुष्टयेन चतुःषष्ठि ६४ मात्रा भवति । छंदः प्रशंसामाह । इदं श्रुत्वा इन्दुश्चन्द्रमाः प्रस्विद्यतेऽमृतं क्षरतीत्यर्थः । इति चतुर्भि पादैः पज्झटिकाछंदो भवति । एतावतैतदुक्तं षोडशमात्राभिरे (क) श्चरण:, तथाविधचरणचतुष्टयेन एकं छंदः, तथाविधछंदचतुष्टयेन एका पज्झटिकेति । १२५. यथा जे गंजिअ इत्यादि सुकरं । १२६. अथ अलिल्ला, सोलह इति । यस्य पादावली षोडशमात्रा, अत्र द्वे यमके भेदं कलयतः । कलीवलीकामधेनुः । इल्लल्ला स्वार्थे इति इत्यत्र प्रयोजकः । अप्रयोजकवाचकादौ प्रत्ययः । हहिजेराः पादपूरणे इति ह प्रत्ययः । प्रायो लोप इति प्रायोवचनादावपि ककारलोपः । अत्र पयोधरो जगणो न भवति । कीदृशः अलिल्लाह अप्रयोजकः अप्रयोजकवाचकादलंशब्दात् इल्लप्रत्ययो हप्रत्ययश्च । अस्मिन् छंदसि जगणो प्रयोजक इत्यर्थः । अंते सुपियगणो लघुद्वयात्मकगणो भवति एतच्छंदोऽलिल्लानाम भण । १२७. यथा, जहि आसार इत्यादि सुकरं । 1 १२८. अथ पादाकुलकं, लहु गुरु इति । यत्र लघुगुर्वोर्नियमो नास्ति तदा सर्वे गुरवो निरंतरलघवो वा क्रियतामित्याशंक्याह, पदे पदे उत्तमा रेखा अंतरांतरा लघवो वा भवंति । कीदृशं छंदः, सुकविपिंगलस्य कंठाभरणरूपमलंकरणं अत्यन्तानुरागा (त्) फणींद्रेण ग्रैवेयकत्वेन वृत्तमिति प्रसिद्धिः । सर्पाणां कंठे वलयाकारा रेखा भवंति इति । अनेन प्रकारेण षोडशमात्राकं पादाकुलकं भवति । १२९. यथा, सेर एक्क इति सुकरं । १३०. अथ रड्डा, पढम इति । प्रथमं पंचदशसु मात्रासु विरतिः, द्वितीयपदे द्वादशसु तृतीयस्थाने पंचदशसु चतुर्थे एकादशसु, पंचमे पदे पंचदशमात्रासु । एवमष्टाधिकषष्ठि मात्रा: पदपंचके पूरय । एतदग्रे दोहाछंदो दातव्यं । एतच्छंदो राजसेन इति प्रसिद्धं ति भण्य । १३१. उट्टवनिकाप्रकारमाह षट्पदच्छंदसा, विसम इति । विषमे पदे त्रिकलं संस्थापय । ततस्त्रयः पदातयश्चतुष्कलगणाः अत्रापि प्रथमे नरेंद्र जगणः किं वा विप्रः । अपरविषमपदे अंते लघुद्वयं । समपादे पदातित्रयं चतुष्कलत्रयमित्यर्थः । एतस्यांते सर्वलघुरेको गणः । चतुर्थचरणे एकलघुत्यक्ताः एकादश कला इति यावत् । यद्वा चतुर्थ चरणे एकं लघुमाकृष्य गृहाण तेनैकादशकलाश्चतुर्थचरण इति । एवं पंचपदोट्टवनिकां कृत्वा वस्तु इति नाम पिंगलः कथयति । तदनंतरं दोषहीनं द्विपथाचरणं संस्थाप्य राजसेन इति प्रसिद्धं रड्डा भण्यते । १३२. (१३४) भम इत्यादि सुकरं । १३३. (१३५) एतन्नामान्याह, करही इति । करभी १ नंदा २ मोहिनी ३ चारुसेनी ४ तथा भद्रा ५ राजसेनः ६ तालंकः ७ हे प्रिये तानि सप्त वस्तूनि निष्पन्नानि निश्चलानि भवतीत्यर्थः । १३४.-१, ७ (१३६-१४३) प्रकारमाह, पढम इति । प्रथमतृतीयपंचमपदेषु त्रयोदश मात्रा यत्र भवंति, द्वितीयचतुर्थयोरेकादश मात्रा यस्यां सा करमी १ । प्रथमतृतीयपंचमपदेषु चतुर्दश मात्रा भवंति, द्वितीयचतुर्थयोरेकादश सा नंदा २ । प्रथम तृतीयपंचमपदेषु ऊनविंशतिर्मात्राः, द्वितीयचतुर्थयोरेकादश सा मोहिनी ३ । विषमपदे पंचदश मात्रा:, समे एकादश यस्यां सा चारुसेनी ४ । विषमपदे पंचदशमात्राः, समे द्वादश यस्यां सा भद्रा ५ । विषमे पदे पंचदशमात्राः, समपादमध्ये द्वितीये द्वादश, चतुर्थे एकादश यस्मिन् स राजसेनः ६ । विषमे षोडशमात्रा, समे द्वादश एकादश वा सा तालंकिनी ७ । इति नवपदीभेदाः । रड्डाप्रकरणं समाप्तं । १३५. (१४४) अथ पद्मावती, भणु इति । पद्मावती भणिता, यत्र स्थाने स्थाने चतुर्मात्रिका अष्टौ गणाः । ध्रुवं निश्चितं । For Private Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ परिशिष्ट (१) [१७९ ते के गणा भवंतीत्यत आह कर्णः 55 करतलः ॥ विप्रः ॥ चरण: ॥ एते गणाः पादे भवंति । कीदृशाः उत्कृष्टाः । अत्र यदि पयोधरो जगणः पतति तदा किमियं पद्मावती मनोहरा । किं च यद्यत्र जगणः पतति तदा नायकगुणं पीडयति । न केवलं नायकगुणं पीडयति किंतु पितरमपि संत्रासयति । कविमुद्वासयति । कथमेतद्भवतीत्यत आह । अत्र छंदसि अयं जगण: चांडालचरितं आचरति मंदफलं ददातीत्यर्थः । अथ च पद्मावती पद्मिनी नायिका भण । यस्या स्थाने स्थाने चतुर्मात्रा ब्रह्मक्षत्रविट्शूद्ररूपा अष्टौ गणा अष्टनायिकासु गण्यन्त इत्यर्थः । पद्मिनी च जातिचतुष्टयादुत्पद्यत इति प्रसिद्धिः । ध्रुवं निश्चितं । सा कथं चतुर्मात्रिका । कर्णः क्षत्रियः । करतलो वैश्यः । विप्रो ब्राह्मणः । चरणः शूद्रः । एवंरूपेण चतुर्मात्रिकत्वं यस्याः उत्कृष्टा । यदि तस्याः पयोधरः स्तनः पतति तदा किमियं मनोहरा, अपि तु न मनोहरा । सा च तथा नायकगुणं पीडयति, पितरं संत्रासयति यस्तस्यामभिरतो कविस्तमुद्रासयति। १३६. (१४५) यथा भअ भंगिअ वंगा इत्यादि सुकरं ॥ ओत्था ओत्थी उपर्युपरीत्यर्थः ॥ १३७. (१४६) अथ कुंडलिका, दोहालक्खण इति । आदौ दोहालक्षणं पठित्वा ततः काव्यपदचतुष्टयं निरुक्तं । एतेन दोहाच्छंदस: पदचतुष्टयेनार्द्ध काव्यपदचतुष्टयेनार्द्धं भवति, हे बुधजन पंडितजन कुंडलिकाछंदो जानीहि । कीदृशं उल्लालेन संयुक्तं । उल्लालनमुल्लालः । उल्लालेन संयुक्तं पठेदिति पाठिको विशेषः । अपरमप्याह तच्छंदे यमकं लभ्यते । भिन्नश्रुतीनामेकानामभिचयैः परस्परं । पदानां यः पुनर्वादो यमकं तन्निगद्यत । इति लभ्यते । केन पदेनेति आह उल्लाले संजुत्त इति । उल्लालनमुल्लाल उल्लास इति लोके प्रसिद्धः । अयमाशयः, परावृत्य सिंहावलोकितन्यायेन निकटवर्तिना पदेन यमकं कुर्यादित्यर्थः । अथ च यमकमनुप्रासमेवाहः । स च वर्णानुवृत्तिरिति । अनुप्रासः अग्रपादावृत्तिरेव दृश्यते तेनालंकारकथितयमकमेवोच्यते । अत्र च चतुश्चत्वारिंशदधिकशतं मात्रा भवंति । सुकवीनां दृढबंधुः पिंगलः कथयति । अथ गुणालंकारौ कथयति । यस्यास्तनौ शरीरे भूषणशोभा हसति । भूषणमलंकारः शोभा कांतिर्गुण इति शेषः । द्विवचनस्य बहुवचनं नित्यं, तेन भूषणशोभे यस्यास्तनौ हास्यं कुर्वति (? त:) कियत्संख्याकगुणशोभ इत्याह । चतुश्चत्वारिंशन्मात्राः । प्राकृते पूर्वपातानियमः । तेन व्यवहितेनापि मात्राशब्देनान्वयः । श्लेषप्रसादादिगुणा अलंकाराः । तां कुंडलिकां जानीत, पठित्वा पुनरपि पठ । आद्यंताभ्यां भिन्नं न पठ्यते । एकयमकं कृत्वा पठ्यत इत्यर्थः । १३८. (१४७) उ(क्त)मेव द्रढयति, पढमहि इति । प्रथमं दोहायाश्चत्वारि पदानि ततः पदचतुष्टयं काव्यस्य देहि, अनेन प्रकारेण कुण्डलिकाऽष्टपदा भवति, पदे पदे यमकं कुरुत । १३९. यथा ढोल्लेत्यादि सुकरं । १४०. अथ गगनांगः, पअ पअ इति । गगनांगं स्थापय किं कृत्वा ज्ञात्वा । किं भूतं मात्राविभूषितम् । अत्र शरेण ५ अधिका विंशतिर्मात्रा भवन्ति । किं भूताः लघुगुरुशोषिता मिलिता इत्यर्थः । उट्टवनिकाप्रकारमाह, प्रथमं चतुर्मात्रिको गणः । ततः परं यथा सुखं गणाः प्रकाशिताः । कला अक्षराणि भवंतीत्याह विंशत्यक्षराणि पदे लभंते । हे प्रिये इति पत्नीसंबोधनं । गुरु: प्रकाशितः। १४१. उक्तमेव द्रढयति, पढमहि इति । प्रथमे च चतुष्कलो गणः । ततः परं यथासुखं गणा भवन्ति । अंते हारं गुरु विसर्जय देहि । विंशत्यक्षराणि पंचविंशतिर्मात्रा भवंति । १४२. यथा भंजिअ इत्यादि सुकरं । १४३. अथ द्विपदी, आइ इति । छंदोद्वयेन लक्षयति, आदिग इंदुगणः षट्कलो गणो यत्र भवति । ततो धनुर्द्धरगणद्वयं चतुष्कलगणद्वयं देहि । ततः पदादिद्वयमेव चतुष्कलगणद्वयमेव स्थापय । वि(विध)विचित्रसुंदरं यथा स्यादेवं । १४४. सरस्वत्याः प्रसादं गृहीत्वा तत्र छंदसि पृथिव्यां कवित्वं कुरुत । हे कविजनाः, अंते मधुकरचरणं षट्कलं देहि । एवं प्रकारेण हे बुधजना, द्विपदी भणत । १४५. एतदेव प्रकारांतरेणाह, छक्कल इति । षट्कलं संस्थाप्य चतुष्कलान् पंच स्थापय, अंते एकं हारं गुरुं धृत्वा द्विपदीछंदः कुरुत । १४६. यथा दाणउ देउ इत्यादि सुकरं । १४७. अथ खंजा, धुअ धरि इति । ध्रुवं निश्चितं नव विप्रगणान् धृत्वा.हे कमलनयने । बुधजनमनः सुखयति यत् छन्दः । यथा शशी रात्रौ शोभते । पुनरपि विरतिः भवति हे गजगमने । यथा प्रथमपदें नव द्विजवरा तथा द्वितीयपदेपीत्यर्थः । उभयोः पदयोः पदयोः परभागे रगण इति फणिर्भणति । एतच्छन्दः स्मर । कीदृशं मनोहरं । Page #205 -------------------------------------------------------------------------- ________________ १८०] प्राकृतपैंगलम् १४८. एतदेव द्रढयति, विहु दल इति । दलद्वयेपि नव विप्रगणाः पतंति । अंते जोहलं रगणं स्थापय । एवं सति खंजाछंदसि एकचत्वारिंशत्कला भवंति गणास्तु दश । १४९. यथा महि ललइ इति सुकरं । १५०. अथ शिखा, ससिवअणि इति । सा शिखा, सा का, यस्यां शशिवदने हे गजगमने, पदे पदे षट् द्विजगणा: सर्वलघवश्चतुष्कलगणाः पयोधरोऽन्ते । ततः प्रथमतः विविधलघून् प्रकाश्य द्विजगणेन अधिकं द्वितीयदलं यस्याः । द्वितीयदले सप्तचतुष्कलगणांते जगण इत्यर्थः । १५१. तदेव द्रढयति, मत्त अट्ठाइस इति । प्रथमदले अष्टाविंशति मात्राः, द्वितीयदले द्वात्रिंशत् । पादांते लघुर्यस्यां सा शुद्धा शिखा इति जानीहि । १५२. यथा फुलिअ महु इत्यादि सुकरं । १५३. अथ माला, पढम इति । प्रथमचरणे हे शशिवदने, नव ९ द्विज गणाश्चतुष्कलसर्वलघुगणाः स्फुटाः । पुनरपि तथा रगणं स्थापय । अंते कर्णो द्विगुरुर्गणो भवति । पिंगलनागो भणति मालाछंदः । शेषार्द्धमस्य छंदसो गाथायाः । १५४. संक्षेपमाह, पढम इति । प्रथमं भवंति नव ९ विप्रगणाः । ततो रगणो भवति । गाथार्द्धमंते दत्वा मालाछंदः कुरुत। १५५. यथा वरिस जल इत्यादि सुगमं । १५६. अथ चुलिआला, चुलिआला इति । चुलिआला छंदो भवति । यदि वर्द्धते इत्यर्थः । पदे पदे अंते विशुद्ध कुसुमगणं स्थापय पंचकले प्रस्तारे यः कुसुमगणः ।।। स दातव्य इत्यर्थः । १५७. उक्तमेव द्रढयति, दोहासंखा इति । द्विपथासंख्योपरि पंचैव मात्राः स्थापय । अष्टादशमात्रांत उपरि विंशतिद्वयं चत्वारिंशन्मात्रा भवंति; अष्टपंचाश मात्रा इत्यर्थः । एतावता चुलियालाछंद उत्कृष्टमित्यर्थः । १५८. तथा राआ लुद्ध इति सुगमं । १५९. अथ सौराष्ट्र, सोटु इति । सा सौराष्ट्रा यस्यां दोहा विपरीता स्थिता । पदे पदे यमकं यस्यां व्याख्याय नागराजः कथयति । यमकमत्रानुप्रासः । १६०. यथा सो माणिअ इत्यादि सुकरं । १६१. अथ हाकली, सगणा इति । सगणभगणा यत्र भवंति, चतुर्दश मात्रा: पदे पतंति । विरतौ वक्रौ गुरु: संस्थाप्यः । एवं हाकलिरूपकं कथितं । १६२. उपसंहरति, मत्त इति । पदे पदे चतुर्दश मात्रा: पतंति एकादशभिर्वर्णै: उत्तरार्द्ध मात्रास्तथैव अक्षराणि पुनर्दश । १६३. यथा उच्च इत्यादि सुगमं । १६४. अथ मधुभारः, जसु इति । यस्य शेषे एकः पयोधरः पतति । द्वौ चतुर्मात्रिको गणौ भवतः । एव मधुभारः । १६५. यथा जसु चंद इत्यादि सुगमं । १६६. अथ आभीरः, रुद्दह इति । एकादश मात्रा दीयते । अंते पयोधरो जगणो दीयते । एतदाभीरच्छंद: पिंगलराजो जल्पति १६७. यथा सुंदरि इति सुगमं । १६८. अथ दंडकलः, कुंतअरु इति । कुंतवरः धनुर्द्धर: हयवर: गजराजः एते चतुर्मात्रिका एव । ततः षट्पदो भ्रमरः षण्माव इत्यर्थः । ततः पदातिद्वयं चतुर्मात्रिकद्वयं द्वात्रिंशन्मात्राः पदे सुप्रसिद्धा भवंति । एतच्छंदो जानीत । बुधजनानां हृदये चित्तेऽनुरक्तं न कदापि चेतसि त्यजंतीत्यर्थः । कियंत्यो मात्रा भवन्तीत्याह । विंशत्यधिकशतं । कीदृशं पदाग्रकलासुपूर्णे अस्मिन् छंदसि द्वात्रिंशत्कलात्मकं पदं तस्याग्रं चतुर्थभागः अष्टौ तेन संपूर्ण । एतावताऽष्टाविंशत्याधिकशतं १२८ कला भवंतीत्यर्थः । एतादशरूपकं फणिना भुवने जगति भाषितं किं नाम तदित्याह । दंडकल इति निरुक्तं गुरुसंयुक्तं । यच्छंदः पैंगलिका मनसा जपन्ति । १६९. यथा राअह इत्यादि सुगमं । १७०. अथ दीपकं, सिर देह इति । शिरसि चतुर्मात्रिकं देहि, अंते एकं लघु कुरु । तयोर्लघुचतुर्मात्रिकयोर्मध्ये एक दंतं पंचकलं देहि इति शेषः । तच्छंदो दीपकं जानीत । Page #206 -------------------------------------------------------------------------- ________________ परिशिष्ट (१) [१८१ १७१. यथा जसु हत्थ इत्यादि सुगमं । १७२. अथ सिंहावलोकः, गण विप्प इति । पदे पदे विप्रगणौ धृत्वा भणितं सिंहावलोकं छन्दोवरं । हे गुणिगणा, मनसा बुध्यध्वं नागो भणति । यत्र जगणो न भगणो न कर्णगणो भवति ।। १७३. उपसंहरति, विप्प इति । विप्रगणसगणौ द्वौ गणौ अत्र अन्ते हारं गुरुं विसृज । पश्चात् धृत्वा कवित्वं कुरु । पदांते यदेवाक्षरं तदेवाग्रिमपदादौ कुरु । प्रस्तारे षोडशमात्रा भवंतीत्यर्थः । १७४. यथा हणु इत्यादि सुगमं । १७५. अथ प्लवंगमः, जत्थ इति । अत्र प्रथमं षण्मात्रो गणः पदे पदे दृश्यते । पञ्चमात्रश्चतुर्मात्रो वा गणो न क्रियते । अंते एकैकं लघु च स्मृत्वा स्मृत्वा स्थापय षण्मात्रिकगणत्रयं कृत्वा अन्ते लघु ततो गुरुं स्थापयेत्यर्थः । हे मुग्धे मनोहरे, प्लवंगमच्छन्दो विचक्षणमुत्कृष्टं शोभते । १७६. उपसंहरति, पअ पअ इति । आदौ पदे पदे गुरुमेव पिंगलः कथयति । सकलनिर्मातच्छंदः प्लवंगमं दृष्टं तत्र मात्राणामेकविंशतिर्भवन्ति। १७७. यथा णच्च इत्यादि सुकरं । १७९. अथ लीलावती । यत्र छन्दसि लघौ गुरौ नियमो नास्ति । अस्मिन् स्थाने गुरुरित्यादि नियमो नास्तीत्यर्थः । अक्षरेष्वपि न नियमः एतावति अक्षराणि भवन्ति इति नियमो नास्ति । अत्र विषमे समेपि वा स्थाने जगणः पतति । एवं यत्र छन्दसि कुत्रापि न नियमः । न गुरौ न लघौ नाक्षरे नापि च विषमे समे वा स्थाने जगणपाते नियमः । यथा तरुणाश्वगमने विषमे समे कुत्रापि न नियमः, सोपि प्रसरति दिक्षु विदिक्षु च अगम्ये गम्येपि । अष्टौ गणाश्चतुष्कलाः पतन्ति निरन्तरमेकोपक्रमः । अन्ते ध्रुवं निश्चितं सगणः पतति । कथंभूतः कांतो मनोहरो गणः । कथमयमनियतकलं छन्द इत्याशंक्याह । परिपतति प्रचरति विविधप्रकारेण लीलया हेलया लीलावतीछन्दः । पदेषु द्वात्रिंशन्मात्रासु विरामकरं । अयमाशयः । लघो गुरौ अक्षरे गणादौ न नियमः । केनापि प्रकारेण द्वात्रिंशन्मात्राः । शेषे सगणस्तासु यथा कर्तव्यं । १८०. यथा घर लगइ इत्यादि सुगमं । १८१. अथ हरिगीता, गण चारि इति । चत्वारो गणाः पञ्चकला: संस्थाप्यंतां द्वितीयस्थाने षट्कलं कुरुत । पदांते गुरुं कुरुत वर्णनेन सुसाढलं समाक्षरं । कलानां संख्यामाह, दश स्थापयित्वा ततो दश कृत्वा ततो द्वयमानय कुरु इत्यर्थः । एतावताद्वादशाधिकशतं मात्राः ११२ पदचतुष्टये भवन्ति । अत्रांकस्य दक्षिणा गतिर्वृत्तास्ति तेनैतत्संभवति । पदे तु अष्टाविंशतिर्मात्रा भवंति । एवं हरिगीताछंदः प्रसिद्धं कृत्वा जानीत । पिंगलेन व्याख्यानमुक्तं । १८२. उक्तमेव द्रढयति, बीए इति । द्वितीयस्थाने षट्कलं संस्थाप्य पंचकलान् चतुरो गणान् ददत । द्वादशाधिकशतं मात्रा भवंति । मानसं गुरुं अंते स्थापयत । १८३. यथा गअ गअहि इत्यादि सुकरं । १८४. अथ त्रिभंगी, पढम इति । प्रथमं दशसु विश्रामः । ततोऽष्टसु विश्रामः । ततः षट्सु विश्रामः । अंते यत्र गुरुः शोभते । तच्छंदः त्रिभंगीत्यग्रे स्थितेनान्वयः । महीतलं यन्मोहयति । सिद्धेः कवित्वसिद्धेः सरोवरं भवति । वरतरुणं छंदसि इति शेषः । दोषमाह । यदि पयोधरो जगणः पतति तदा किमिदं मनोहरं अपितु न सुन्दरं । जगणो न भवतीत्यर्थः । यदि जगणयुक्तं भवति तदा यस्य क्रियते तस्य कवेरपि कलेवरं हंति । एतादृशं त्रिभंगीछंदः सुखाय आनंदाय भवति । इति भणति भणींद्रो विमलमतिः । १८५. यथा सिर किज्जिअ गंग इत्यादि सुगमं । १८६. अथ दुर्मिला, तीस इति । यत्र द्वात्रिंशन्मात्राः एतद्वक्ष्यमाणलक्षणयुक्ताः । बुधजनराजः पिंगलो भाषते, हे नरा इति संबोधनं । यदि विश्रामस्त्रिषुस्थानेषु एतादृशवक्ष्यमाणेषु भागेषु । अपरमप्याह पदे पदे कर्णगणो दृश्यते । यतिस्थानमाह । तत्र प्रथमः दशसु विश्रामः, द्वितीयोऽष्टसु, तृतीयः चतुर्दशसु कृतनियमः । यत् एतादृशं छंदस्त्रिभुवनवंद्यं यदि बुध्यते तदा दुर्मिलको भवति । १८७. यथा जे किज्जिय इत्यादि सुगमं । १८८. अथ हीरः, णाअ इति । नागः प्रभणति हीरनामकं छंदः इति चतुर्थपदशेषस्थं योजय । यत्र त्रयः षट्कला गणाः अंते रगणं स्थापय । षट्कलेपि नैयत्यमाह । हारं गुरुं स्थापयित्वा हे सुप्रिये शोभने कांते विप्रगणैः सर्वलघुचतुष्कलगणैः साद्वलं सहितं । कलासंख्यामाह त्रीन् कृत्वा द्वयं कुरु । अंकस्य वामतो गंतिरिति गुणिते त्रयोविंशति कलाः पदे भवति । एतावतीर्मात्रा: पदे लेखय । दायमाह । को जानाति, न कोपि जानातीत्यर्थः । दर्पण भणति हीरनामकं छंदः । कीदृशं सुकविदृष्टं । सुकविना पिंगलेन दृष्टं । Page #207 -------------------------------------------------------------------------- ________________ १८२] प्राकृतपैंगलम् १८९. संक्षेपेणाह, हार सुपिअ इति । हारो गुरुः सुप्रियो द्विलघुर्गणः । तथाविधगणद्वयं विप्रगणो वा हारानंतरं यत्र एवं भिन्नशरीरं संबद्धशरीरं अंते जोहलं रगणं स्थापय । त्रयोविंशतिमात्राभित्रनामकं छंदो भवति । १९०. यथा धिक्क इत्यादि सुगमं ।। १९१. अथ जलधरः, पअ पढम इति । पदे प्रथमे पतति यत्र श्रृणु कमलमुखि । दशसु १० वसुषु ८ पुनरपि वसुषु ८ विरतिः कृता सर्वत्र पदे द्विजगणो दीयते । ततः परं सगणो दीयते । श्रीफणिपतिर्भणति । कथंभूतः शोभन: कविवरः । दश विगुणाः कलाः कुरु । पुनरपि युगलं संस्थापय । अंकतो यथा ३२ अनेन प्रकारेण चतुश्चरणान् संस्थापय । अथ यदि कथमपि मध्ये गुरुः तदा न परिहर । एकेन द्वयेन वा गुरुणा न परिहरणीयमित्यर्थः । बुधजनमनोहरं जलधरच्छंदः ।। १९२. संक्षेप माह, बत्तीस इति । द्वात्रिंशन्मात्रा भवन्ति । अन्ते सगणं संस्थापय । सर्वे लघवः क्रियते । यदि गुरुः क्रियते, तदा एको न किंतु द्वौ गुरु पादे भवतः ।। १९३. यथा खुर इत्यादि व्यक्तानुकरणं सुगमं ॥१९३॥ १९४. अथ मदनगृहं, पिअ इति । प्रिये भणामि छंद इति शेषः । मनोहरं मन:प्रियं पयोधरं जगणं मेलयित्वा, हे सुभगे, एतच्छंदः क्षणं क्षणार्द्ध वा सुखयति । मनः स्थिरं कुरु स्थिरेण मनसा कर्तुं पार्यत इत्यर्थः । यदि रागोऽनुरागो वर्तते तदा क्षत्रियजाति अनुसर । छंदसोऽस्य क्षत्रियजातिः । छंदःशास्त्रादाकृष्य छंदो भणितं । यथा हृदये पराकायं ऋणं स्खलति सर्वथा स्मरणपापं याति । उट्टवनिकाप्रकारमाह । द्वौ शल्यौ लघू प्रहत्य संस्थाप्य तुरंगा बद्धा, ततो रथहयगजाः प्रसरन्ति, नव चतुष्कलगणाः प्रसरन्ति धरायां । अंते गुरुं सज्जीकृत्य, कथंभूतं गुरुं, वरं श्रेष्ठं । यदि जागरं कृत्वा सावधानीभूय निरुच्यते । तदा दशगुणयुक्तं । चतुः संधौ पादचतुष्टये चत्वारिंशच्चतु:कला गणा भवंति । एवं मदनगृहं भण्यते । १९५. संक्षेपेण उक्त स्थिरीकरोति, वे वि इति । द्वे मात्रे शिरसि संस्थाप्य अंते गुरुं कुरु । मध्ये च नव चतुष्कलगणान् दत्वा मदनगृहं कुरुत । १९६. यथा जेहि कंस इत्यादि सुगमं । १९७. अथ मरहट्टा, एहु छंद इति । हे सुलक्षणे, विलक्षणमेतच्छंद: पिंगलनागो जल्पति । विश्राम्यति दशसु अक्षरेषु । पुनरष्टाक्षरेषु । पुनरप्यष्टादशाक्षरेषु । अत्र अक्षरशब्देन मात्रा उक्ताः । मात्रावृत्तेऽस्य छंदसः कथनात् । उट्टवनिका प्रकारमाह । आदौ षट्कलो गणः । ततः पंच चतुष्कलगणाः । अंते गुरुं लघु च देहि । एको गुरुरेको लघुरन्ते भवति । षोडशाधिकाः शतं मात्रा ११६ भवंति संपूर्णाः । एवं मरहट्टानाम छंदो भण्यते । १९८. यथा जइ इत्यादि सुगमं । । अथ पूर्वोक्तछंदसां नामानि कथयति तं गाहू इति । गाहू १ गाहा २ विगाहा ३ उग्गाहा ४ गाहिनी ५ सिंहनी ६ स्कंधकं ७ दोहा ८ उक्कच्छा ९ रोला १० गन्धाना ११ चतुष्पदिका १२ घातः १३ घातानंद: १४ इति युगलं । षट्पदः १५ पज्झटिका १६ अलिल्ला १७ पादाकुलकं १८ नवपदी १९ पद्मावती २० कुण्डलिका २१ गगानांग: २२ द्विपदी २३ खंजा २४ शिखा २५ माला २६ चुलियाला २७ सौराष्ट्रा २८ हाकली २९ मधुमार: ३० आमीर: ३१ दंडकल: ३२ दीपकं ३३ सिंहावलोकः ३४ प्लवंगमः ३५ लीलावती ३६ हरिगीता ३७ त्रिभंगी ३८ ततः दुम्मिला ३९ हीरः ४० जलधरः ४१ मदनगृहं ४२ मरहट्ठा ४३ इति त्रयश्चत्वारिंशत् छंदांसि भवंति । इति पिंगलसारविकाशिन्यां टीकायां मात्रावृत्तपरिच्छेदः समाप्तः । Page #208 -------------------------------------------------------------------------- ________________ [ वर्णवृत्त प्रकरण ] अथ वर्णवृत्तानि । तत्रैकाक्षरपादतः समारभ्यते । १. सी सा इति । श्रीः । यत्र गुरुः । २. यथा गौरी रक्षतु त्वामिति शेषः । ३. अथ कामः, दीहा इति । द्वौ दीपों यः स कामोभिरामः । ४. यथा जुज्झे इति । युद्धे तुभ्यं शुभं ददातु ।। ५. अथ मधुः, लहु इति । लघुद्वयं यत्र तत् मधुनाम छंदः ध्रुवं निश्चयेन । ६. यथा हर इति । मम मलं हरो हरतु । ७. अथ मही, लगो इति । लघुर्गुरुर्यत्र सा मही नाम कथिता । ८. यथा, सती उमा रक्षतु त्वां । ९. अथ सारुः, सारु इति । सारुरेष । यत्रादौ गुरुः । द्वितीयो लघुः । १०. यथा संभु इति । शंभुरेष शुभं ददातु ।। ११. अथ ताली, ताली इति । ताली ज्ञायते । यत्र गुरुः कर्णो द्विगुरुर्गुणः त्रिभिर्वर्णैर्जायते इत्यर्थः । १२. यथा अह्माणं इति । अस्मान् युष्मान् । चंडेशो रक्षतु सः । १३. अथ प्रिया, हे पिए इति । प्रियाछन्दो लिख्यते । हे प्रिये इति संबोधनं । त्रिभिरक्षरैः । अक्षराणि किं रूपाणीत्याह। रे रगणरूपाणि । १४. यथा संकरो इति । शंकरः शिवः शंकरः कल्याणकरः । पावनः पवित्रताहेतुः न अस्मान् पातु रक्षतु । १५. अथ शशी, ससी णो इति । शशी छन्दो भवति । किं भूतं यगणेन नीतं यगणसहितं फणींद्रेण भणितं । १६. यथा भवाणी इति । भवानी हसंती दुरितं हरतु ।। १७. अथ रमणः, सगणो इति । रमणच्छन्दो भवति । हे सखि सगणेन कथितं । १८. यथा ससिणो इति । शशिना रजनी पत्या तरुणी शोभते इति शेषः ।। १९. अथ पंचालः, तक्कार इति । तकारस्तगणो यत्र दृष्टः स पंचाल उत्कृष्टः । २०. यथा सो इति । स ददातु सुखानि, संहृत्य दुःखानि । २१. अथ मृगेंद्रः, णरेंद इति । नरेंद्र जगणं स्थापय, मृगेंद्रनामकं छंदः कुरु । २२. यथा दुरंत इति । दूरे कांतः दुरंतो वसंतः । । २३. अथ मंदरः, भो जहि इति । यत्र भो भगणः स मंदरः । हे सखि कि भूतः संदरः । २४. यथा सो हर इति । स हरस्तव संकटं संहरतु । २५. अथ कमलं, कमल इति । कमलं प्रभण हे सुमुखि कि भूतं । नगणेन लक्षितं । यथा रमणे इति रमणस्य गमने विदेशगमने कस्या मनः अपि तु न कस्या अपीत्यर्थः । २७. अथ तीर्णा, वण्ण चारि इति । चतुर्भिरष्टौ कला यत्र तैरेव द्वौ कर्णौ द्विगुणौ यत्र तं तीणां जानीत । २८. यथा जाआ इति । पत्नी मायावती पुत्रो धूर्तः । एवं ज्ञात्वा क्रियतां युक्तं । त्यागे यत्नः क्रियतामित्यर्थः । Page #209 -------------------------------------------------------------------------- ________________ १८४] प्राकृतपैंगलम् २९. अथ धारी, वण्ण चारि इति । हे मुग्धे, चतुर्वर्णैर्धारी भवति । तस्या अंतरांतरा द्वौ गुरू भवतः । ३०. यथा देउ इति । देवदेवः शिवः शुभं ददातु, यस्य शीर्षे इंदुः दृष्टः । ३१. अथ नगाणी, पओहरो इति । यत्र पयोधरो जगणो भवति । किं भूतः गुरूत्तरो गुर्वतः । नगाणी नाम छंदो ज्ञायते । ३२. यथा सरस्सई इति । सरस्वती प्रसन्ना भवतु । कवित्वं अस्माकं स्फुरतु ततः । ३३. अथ संमोहा, संमोहा इति । सम्मोहानामरूपकं छंदो दृष्टं तत् । भुवि पृथिव्यां । यत्र कर्णद्वयानंतरं हारो गुरुः पदे पंच गुरवो भवंतीत्यर्थः, कीदृशं भुवने सारभूतं । ३४. यथा उदंडा इति । उदंडा उद्दामा चंडी दुर्गा दुरितविनाशिनी त्रैलोक्यस्य सुखं मे मोक्षं च ददातु । ३५. अथ हारीतबंधः, आइहि इति । आदावंते च द्वाभ्यां गुरुभ्यां संयुक्तः । मध्ये एको गंधो लघुर्यस्य स हारीतबंधः । ३६. यथा जा भत्ति इति । या भक्तियुक्ता धर्मैकचित्ता भवति । सा नारी धन्या प्रेमभाजनं पत्युरिति शेषः । ३७. अथ हंसा, पिंगले इति । पिंगलेन हंसा दृष्टा भगणं कृत्वा सृष्ट्वा । कर्णगणो द्वितीयः । हंसो जायते । प्रथममत्र भगणस्ततो द्विगुरुगण इत्यर्थः । ३८. यथा सो इति । स मम कांत: दूरे प्रावृट् आगता चेतः कंपते । ३९. अथ यमकं, सुपिअ इति । तत् यमकं जानीत । यत्र सुप्रियो द्विलघुर्गणः कीदृश: सरसो रससंपूर्णः । इति बुध्यस्व । ततः शरस्त्रगण: संभवति । ४०. यथा पवण इति । पवनो वहति संहतमदनो हंति मनस्तपति । ४१. अथ शेषः, बाराहा इति यत्र द्वादश मात्रा: । त्रयः कर्णगणा भवंति । तदेव द्रढयति, हारषट्कस्य गुरुषट्कस्य बंधक: शेषराजच्छंदः । ४२. यथा उद्दामा इति, सुगमं । ४३. अथ डिल्ला, पिअ इति । प्रिय डिल्लानामछंदः किं लक्षणं सगणेन युक्तं, षड्वर्णात्मकः पादः यत्राष्टौ कलाः स्थिताः । ४४. यथा पिअ भत्ति इत्यादि सुगर्म । ४५. अथ द्वियोधा अक्खरा इति । द्वियोधा उक्ता यत्र षट् अक्षराणि पादपादे स्थितानि । द्विगुणाः पंचमात्राः यस्यां भवंति । दशमात्रा इत्यर्थः । ४६. यथा कंस संघारणा इत्यादि सुगमं । ४७. अथ चौरंसा, चउ इति । फणिपतिना पिंगलेन भाषितां चौरंसां स्थापय । यत्र द्विजवर: चतुर्लघुगणान् । ततः कर्णो द्विगुरुगणो भवति । कीदृशीं । स्फुटशरसवर्णा व्यक्तषड्वर्णामित्यर्थः । ४८. अथ णअण इति सुगम । ४९. अथ मंथाना, कामा इति । तत् मंथाननामकं छंदः बुध्यस्व । कामावतारस्य अर्द्धन पादेन भवति । कामावतारोऽग्रे वक्ष्यमाणो विशति-कलारचितपादः । शुद्धा दश मात्राश्चात्र भवंति । ५०. यथा राआ इत्यादि सुगमं । ५१. अथा शंखनारी, षडा इति । षड्भिर्वर्णैरक्षरैर्बद्धा भुजंगप्रयातपदा ; भुजंगप्रयातपदाढेन भवतीत्यर्थः । भुजंगप्रयातमग्रे चतुर्भिर्यगणैर्भविष्यति । तदर्धेन यगणद्वयेण भवति पदचतुष्टयं यत्र, सा शंखनारी कथिता । ५२. यथा गुण इति सुगमं । ५३. अथ मालती, धअं इति । हे कांते सा मालती । सा का यस्या आदौ ध्वजः । ततो द्वौ शरौ । ततस्तृतीयं मणि जानीहि, अन्ते लघु रचयित्वा ।। ५४. यथा करा इति सुगमं । ५५. अथ दमनकः, दिअ इति । दमनकं जानीहि फणिपतिः पिंगलो भणति । यत्र द्विजवरश्चतुर्लधुर्गणः प्रथमं क्रियते। ततः सुप्रियो द्विर्लघुर्गणो भण्यते । ५६. यथा कमलणअणि इति सुगमं । Page #210 -------------------------------------------------------------------------- ________________ परिशिष्ट (१) [१८५ ५७. अथ समानिका, चारि इति । हे प्रिये सा समानिका कथिता । यत्रांतरा चत्वारो हारा गुरवः क्रियते, त्यो लघवो दीयंते सप्तभिरक्षरैरास्थिता । ५८. यथा कुञ्जरा इत्यादि सुगमं । ५९. अथ सुवासः, भणइ इति । भणामि सुवासं लघुसु विशेषः । आदौ चतुर्मात्रिकं विरच्य अंते भगणः क्रियते । ६०. यथा गुरुजण इत्यादि सुगमं । ६१. अथ करहंचः, चरण गण इति चरणे प्रथमे विप्रश्चतुर्लघुर्गणः स्थाप्यते । तस्यांते जगणः यत्र स करहंचो भण्यते । ६२. यथा जिअउ इति । यदि एषा जीवनं त्यजामि गत्वा देहं तीर्थे इति शेषः रमणे योपि सोपि भवतु निर्गुणः सगुणो वा । परन्तु विरहो मा भवतु ।। ६३. अथ शीर्षरूपकं, सत्ता इति । तत् शीर्षरूपकं नाम छंदः । यत्र सप्तदीर्घा गुरवो ज्ञायते । तैरेव त्रयः कर्णा द्विगुरुगणा अंते गुरुः एवं चतुर्दश मात्रा भवंति । ६४. यथा चंदा इति सुगमं । ६५. अथ विद्युन्माला, विज्जूमाला इति । विद्युन्माला षोडशभिर्मात्राभिर्भवति । ताभिरेव पदे लोलाचंचलाश्चत्वारः कर्णगणा द्विगुरवो गणा भवन्ति । एवं रूपकाणि चत्वारि पदानि यस्याः । क्षत्रियजाति: जानीतेति शेषः । विद्युन्माला । ६६. यथा उम्मत्ता इति सुगमं । ६७. अथ प्रमाणिका, लहू इति । लघु गुरु निरन्तरौ यस्यां सा लघुगुरुनिरन्तरा, प्रथमं लघुनिरन्तरं गुरुर्भवति इत्यर्थः । सा प्रमाणिकाऽष्टाक्षरा अष्टाक्षरघटितया प्रमाणिका कथनावसरे एव छंदातरमपि कथयति । यदि प्रमाणिका द्विगुणा क्रियते तदा नाराचो भण्यते । नाराचछन्दोप्यग्रे वक्ष्यति । ___६८ यथा णिसुम्भ इत्यादि सुगमं । ६९. अथ मल्लिका, हार इति । मल्लिकाछन्दो जानीहि । अष्टभिरक्षरैदृष्टं किं भूतैः हारो गुरुर्गन्धो लघुस्तयोर्बन्धनैः प्रथम गुरुः, तदंतरं लघुरित्यर्थः । तत्र द्वादशमात्रा भवंतीति जानीहि । ७०. यथा येन जितक्षत्रियवंशः । तत्र के इत्याह रिष्टिमुष्टिककेशिकंसाः । बाण बाहवः कर्तिताः येनासौ तुभ्यं शुभं ददातु । ७१. अथ तुंगा, तरल इति । हे तरलनयने तुङ्गाछन्दो भवति प्रथम गणे सुरङ्गः शोभनः । नगणयुगलेन बद्धः । अनन्तरं गुरुद्वयमित्यर्थः । ७२. यथा कमलभ्रमरजीवः सकलभुवनदीप: तापिततिमिरडिम्बः उदेति तरणिबिम्बः । ७३. अथ कमलं, पठम इति । एवं प्रकारेण कमलं भवति । यत्र प्रथम चरणे विप्रश्चतुर्लघुर्गणो भवति । द्वितीयं तथा नरेन्द्रो जगणः । ततः शेषः गुरुसहितः । ७४. यथा विजअइ इति सुगमं । ७५. अथ महालक्ष्मीः, दिट्ठ इति । हे मुग्धे, महालक्ष्मी जानीहि यत्र योधा रगणो दृष्टः । या नागराजेन पिंगलेन रचिता .. पादे मासाढेन पञ्चदशकलाछिन्ना मित्यर्थः । । ७६. यथा मुंडमाला इत्यादि सुकरं । ७७. अथ सारङ्गिका. दिअ इति । हे सखि सारङ्गिका कथिता । यत्र द्विजवरश्चतुर्लघुर्गणः । ततः सगणः एवं प्रकारेण यत्र पदे मात्राणां गुणनं । शराः पञ्चमुनिः सप्त ७ एताभिर्मात्राभिलब्धा द्वादशमात्राभिर्गुणितेत्यर्थः । ७८. यथा हरिण सरिस्सा इत्यादि सुगमं । ७९. अथ पाइत्ता, कुन्तीपुत्ता इति । पाइत्तारूपकं कथितं तत् । यत्र कुन्तीपुत्रद्वयं द्विगुरुगणद्वयं भवति । तृतीयगणे विप्रश्चतुर्लघुर्गणो भवति ध्रुवं निश्चितं । अन्ते हारो गुरुतिः । ८०. यथा फुल्ला इति । प्रफुल्ला नीपाः । भ्रमंति भ्रमराः । दृष्टा जल श्यामलाः । नृत्यति विद्युत् प्रियसहिता । आगमिष्यति कांतः सखि कदा । ८२. अथ कमला, सरस इति । हे रमणि, यत्र सरसौ द्वौ द्विजवरगणौ चतुर्लघुगणौ । सगणः प्रतिपदे । चतुर्लघुगणद्वयांतरं गुरुरिति यावत् । एवं दशकला यत्र भवंति सा कमला । Page #211 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ८३. यथा चल इति । चंचलकमलनयना स्खलति स्तननिवसनं यस्या । हसति परनिकटे । असती ध्रुवं वधूटी । ८४. अथ बिंबा, रइअ इति । एषा फणिना बिंबा रचिता यस्यां सर्वशेषे गुरु युगलं गुरुद्वयं । शिरसि प्रथमं द्विजवरश्चतुर्लघुर्गणः । मध्ये राजा जगणः । गुणनांक: एवं स्वभावा बिबेत्यर्थः । १८६] ८५. यथा चल इति । चलति चलं चंचलं वित्तमेतत् । नश्यति तरुणत्ववेषः सुपुरुषगुणेन बद्धा स्थिराऽवतिष्ठते कीर्तिः । तस्मात्कीर्तिरुपार्जनीयेति भावः । ८६. अथ तोमर, जसु इति । प्रभणति नागनरेंद्रो नामराजः । एवं जानीहि तोमरछंदः । यत्रादौ हस्तचतुष्कलो गणो विजायते । ततो द्वौ पयोधरौ जगयौ जानीहि । ८७. यथा चलि इति । चलित्वा चूते कोकिलशावः मधुमासे पंचमं गायति । न खलु कांतोऽद्याप्यायाति । ८८. अथ रूपमाला, णाअ । राआ इति नागराजो जल्पति सारं । चत्वारः कर्णा द्विगुरवो गणा यत्र अंते हारो गुरुः । यस्या पादे अष्टादश मात्रा भवंति तत् छंदो रूपमाला इति जल्पितं । ८९. यथाच्च जं णच्चे इति । यथा नृत्यति विद्युत् । मेघोंधकारः, प्रफुल्लिता नीपाः, शब्दायंते मयूराः, वीजयंते मंदाः शीता: वाताः, कंपते कायः, कांतो नायातः । ९०. अथ संयुक्ता, जसु इति । तत् छंदः संयुक्तनामकं स्थापितं । यस्य आदौ हस्तोन्तगुरुः चतुष्कलगणो विज्ञातः । ततः पादद्वयं विज्ञायते । गुरुरंते यस्य पिंगलेन जल्पितः । ९१. यथा तु इति । त्वं याहि सुन्दरी आत्मना परित्यज दुर्ज्जनस्थापनां । विकसती केतकीसंपुटं निभृतमेवागमिष्यति वराकोऽनुकंप्य । ९१. अथ चंपकमाला, हार इति । चंपकमाला छंद इति उच्यते । यत्र हारो गुरुः प्रथमं स्थाप्यते । ततः काहलद्वयं लघुद्वयं । ततः कुन्तीपुत्रो द्विगुरुर्गणः । गुरुसंयुक्तः । ततो हस्तोंत्यगुरुः चतुष्कलगणः क्रियते । ततो हारो गुरुः स्थाप्यते । ९२. यथा ओगरभत्ता इत्यादि सुगमं । ९३. अथ सरस्वती, दीह इति । ध्रुवं निश्चितं सरस्वतीनाम छंदः कथितं यत्र दीर्घो गुरुः । ततो लघुद्वयं ततो दीर्घः । ततो लघुरेकः । अंते पयोधरो जगणः । ततो ध्वज आदिलघुस्त्रिकलगणः । एवं चतुर्दशमात्रा भवंति । ९४. यथा पुत्त इत्यादि सुकरं । ९५. अथ सुषमा, कण्णो इति । एषा सुषमा छंदसि दृष्टा । यत्र प्रथमं कर्णः प्रकटः । द्वितीयो हस्तोन्तगुरुश्चतुष्कलः । तृतीयः कर्णः । चतुर्थ: पुनर्हस्तः । पदे षोडश कला भवंति । तासु षट् वलया गुरवः । ९६. यथा मउहा इत्यादि । ९७. अथ अमृतगतिः, दिअवर इति । अमृतगतिर्ध्रुवं कथिता यत्र द्विजवरश्चतुर्लघुर्गणस्ततो हारो गुरुः प्रकटितः । पुनरपि तथैव कृतः द्विजवरगणानंतरं गुरुरित्यर्थः । एवं सति अष्टौ लघवो द्वौ गुरू यत्र भवंति । ९८. यथा सरअ इत्यादि सुकरं । ९९. अथ बंधुः, णील इति । बंधुः क्रियते । किंभूतः । नीलस्वरूपः । यथा नीलनामकं छंदस्तथैव अत्र त्रयो भगणा भवंति । गुरुद्वयं अंते कुरु । षोडश मात्रा पदे पदे स्थाप्यते । १००. यथा पंडउ इत्यादि सुकरं । १०१. अथ सुमुखी, दिअवर इति । सुमुखी कविजनवल्लभा भवति । यस्यां द्विजवरश्चतुर्लघुर्गणस्ततो लघुद्वयं । ततो वलयं गुरुं परिस्थापय । ततो हस्तोन्तगुरुश्चतुष्कलगणः । पादे चतुर्दश कलाश्चात्र अहिना पिंगलेन जल्पिताः । १०२. यथा अइ इत्यादि सुकरं । १०३. अथ दोधकः, चामर इति । दोधकछंदः फणींद्रेण कथितं । यत्र च प्रथमं चामरः गुरुरनंतरं काहलयुगं लघुद्वयं स्थाप्यते । ततो हारो गुरुस्ततो लघुद्वयं ध्रियते । पदांते कर्णगणो द्विगुरुर्गणः क्रियते । १०४. यथा पिंग इत्यादि सुकरं । १०५. अथ शालिनी, कण्णो इति । सर्पराजेन पिंगलेन सा शालिनी भणिता । यत्र द्वौ कर्णौ द्विगुरुगणौ तत एको हारो गुरुर्विसृज्यते । ततः शल्यो लघुरेकस्ततः कर्णो द्विगुरुर्गणः, ततो गंध एको लघुस्ततः कर्णौ द्विगुरुगणो ज्ञायते । पादे विंशति रेखाः कला गण्यते । For Private Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ परिशिष्ट (१) [१८७ १०६. यथा रंडा इति । रंडाचंडादीक्षिता धर्मधारा मद्यं मासं पीयते खाद्यते च । भिक्षा भोज्यं चमखण्डं च शैय्या(शय्या) कौलो धर्मः कस्य नो भाति रम्यः । १०७. अथ दमनकः, दिअवर हति । फणिभणितं दमनकं भण्यते । यत्र द्विजवरं द्विजयुगं चतुर्लघुगणद्वयं भवति । ततो लघुद्वयं भण्यते पदे पदे वलयं गुरुं परिस्थापय अंते इति शेषः, चतुःपदे चतुर्वसुकलं द्वादशकलमित्यर्थः । १०८. यथा पअलिअ इत्यादि सुकरं ।। १०९. अथ सेनिका, तालणंद इति । नागराजेन पिंगलेन जल्पिता एषा सेनिका । यस्यां तालो गुरु दो लघुः समुद्रसंख्यस्थाने स्थानचतुष्टये । ततो योधगणेन रगणेन पूर्णा, शेषे रगणो भवतीत्यर्थः । अत्र एकादशाक्षराणि जायते । ११०. यथा भक्ति इत्यादि सुकरं । १११. अथ मालती, कुंती इति । नागेशो मालतीनाम छंदो जल्पति । यत्र कुंतीपुत्रा कर्णगणाः पंच ज्ञायते । अंते शेषे कांतः सुंदर एको हारो गुरुर्जायते । पदे द्वाविंशतिर्मात्रा भवंति । ११२. यथा ठामा इति । स्थाने स्थाने हस्तीयूथा प्रेक्ष्यते । यथा मेघा मेरुशंगे दृश्यंते । वीरहस्ताग्रे खड्गा वर्तन्ते यथा विद्युन्मेघमध्ये नृत्यति । ११३. अथेंद्रवज्रा, दिज्जे इति । फणींद्र इंद्रवज्रां जल्पति ध्रुवं निश्चितं । यत्र हीरकयुगलं पदेषु दीयते हीरक इति पंचकलगणस्य नाम । अंते तदनंतरं नरेंद्रो जगणः । ततः शेषे पदावसाने गुरुद्वयं । पदे मात्राश्चाष्टादश संख्या भवंति । समानाधिका इत्यर्थः । सुसज्जिता शोभनीकृत्य सज्जिता लिखिताः । ११४. यथा तंत इति । तंत्र मंत्रं न किमपि जाने, ध्यानं च न किमपि गुरुप्रसादात्, मध्यं पिवामि महिला रमामि, मोक्षं च यामि कुलमार्गलग्न इति कस्यचिद् योगिनो वचनं । ११५. अथोपेंद्रवज्रा, णरेंद्र इति । फणिराजेन उपेंद्रवज्रा दृष्टा छेका विदग्धास्तां पठति । शभाक्षरनिबद्धां इत्यर्थः । यत्र एको नरेंद्रो जगणोऽनंतरं शोभननिर्मितस्तगणः ततः पयोधरो जगणः । ततः कर्णगणो द्विगुरुगणो ज्ञायते । ११६. यथा सुधम्म इति । येषां धर्मैकचित्ता गुणवंतः पुत्राः स्वधर्मानुरक्तं विनीतं कलत्रं विशुद्धो देहः । नियुक्तं गृहं । एतादृशाः के वर्वरा मूर्खाः स्वर्गे स्नेहं कुर्वन्ति ।। .. ११७. अथ उपजाति, चउ इति । चतुरक्षरस्य प्रस्तारं कुरु । इंद्रवज्राया उपेंद्रवज्रायाश्च लघुगुरुं जानीहि । मध्ये सर्वगुरुसर्वलघुगणयोर्मध्ये चतुर्दश उपजातयो भवंति । पिंगलो जल्पति किमिति व्याकुलीभवति जनः । ११८. यथा बालः कुमार इत्यत्र पदद्वयमिंद्रवज्राया लक्षणेन पदद्वयमुपेंद्रवज्राया लक्षणेन । अर्थस्तु सुकरत्वान्न लिखितः । ११९. तासां नामानि कित्ती इति । कीर्तिः १ राज्ञी २ माला ३ शाला ४ हंसी ५ माया ६ जाया ७ बाला ८ आर्द्रा ९ भद्रा १० प्रेमा ११ रामा १२ ऋद्धि १३ बुद्धिः १४ इति तस्या नामानि । १२०. अथ विद्याधरः, चारी इति । नागराजः पिंगलो विद्याधरनामछंदो जल्पति । किं भूतं सकलछंदसि सारं उत्कृष्टं । यत्र चत्वारः कर्णा द्विगुरवो गणाः पादे दत्ताः, सकल श्रेष्ठं भवति । पदांते शेषे चत्वारो हारा गुरवो दीयंते । एवं सति पदचतुष्टये षण्णवति मात्रा भवंति प्राप्ताः पर्याप्ताः ।। १२१. यथा जासू कंठा इत्यादि सुकरं । १२२. अथ भुजंगप्रयातं, धओ इति । भुजंगप्रयातं छंदो भवति । यत्र ध्वज आदिलघुस्त्रिकलो गणः । ततश्चामरं गुरुरेकः । एवं प्रकारेण गणचतुष्टयं । ततः शेषे गुरु: एतच्छंदश्चतुष्टयेन कर्तव्यं षोडशपदात्मकमित्यर्थः । शुद्धदेहं । अस्य पदे विंशति मात्रा भवंति । १२३. अहिगण इति । चत्वारि अहिगणा आदिलघुपंचकला गणाः प्रसिद्धाः षोडशभिश्चरणैः पिंगलः कथयति । त्रीणि शतानि विंशत्यधिकानि मात्रा भवंति । कीदृशानि संख्यया समग्राणि । १२४. यथा महामत्त मातंग इत्यादि सुकरं ।। १२५. अथ लक्ष्मीधरः, हार इति । एवं रूपेण लक्ष्मीधरो ज्ञातः यत्र हारो गुरुः, ततो गंधो लघुः, ततः कर्णो द्विगुरुर्गणः, ततः पुनर्गन्धो लघुः, ततः कर्णो द्विगुरु गणः, ततः शर: लघुः, ततस्तकारस्तगणः, ततो गुरुर्भवति । उदृवनिकायाः प्रकारान्तरमाह। चत्वारो जोहलगणाः अत्र भवंति । नागराजः पिंगलो भणति । Page #213 -------------------------------------------------------------------------- ________________ १८८ ] प्राकृतपैंगलम् १२६. यथा भंजिआ इत्यादि सुकरं । १२७. अथ तोटकं, सगण मुअ इति । इह छंदशास्त्रे पिंगलेन रचितं योग्यं तोटकनाम छंदो भणितं यत्र ध्रुवं निश्चितं चत्त्वारः सगणाः पतंति । गणे पदे षोडशमात्रासु वियमकरं । १२८. यथा चल गुज्जर कुंजर इत्यादि सुकरं । १२९. अथ सारंग, जा चारि इति । तत्सारंगनामकं रूपकं पिंगलेन दृष्टं । यत् चतुस्तकारसंभेदेन उत्कृष्टं विभक्तिमित्यर्थः । यत् पदे विश्रामत्रयेण युक्तं न ज्ञायेत कांतिरस्य छंदसोऽन्योन्यभागेन । १३०. यथा रे गोड इत्यादि सुकरं । 1 १३१. अथ मौतिकदाम, पओहर इति मौक्तिकदाम छंदो भवति । यत्र चत्वारः पयोधरा जगणाः प्रसिद्धाः प्रयाधिकास्त्रयोदशमात्रा यत्र भवति । षोडश मात्रा भवतीत्यर्थः । न अत्र पूर्वं प्रथमं हारो गुरुर्न वा अंते । अत्र षट्पंचाशदधिकाः शतद्वयं मात्रा भवंति । १३२. यथा कआ भउ इत्यादि सुकरं । १३३. अथ मोदक, तोडअ इति मोदकच्छन्दसो नामानि जानीत । यत्र तोटकच्छन्दसो विपरीता गणाः स्थाप्यते । तत्र सगणचतुष्टयं प्रसिद्धं भवति सगणो यदि विपरीतः क्रियते तदा भगण एव भवति । कीर्तिलुब्धः पिंगलो जल्पति । १३४. यथा गज्ज इत्यादि सुकरं । १३५. अथ तरलनयनी, जगण इति सुकवयः कमलानि तत्र रविः सूर्यः फणि पिंगल: तरलनयनीं भणति यत्र चत्वारो नगणा भवंति । सर्वे लघव एवात्र भवंति । गुरुर्यत्नादपि नात्र निरूप्यते । १३६. यथा कमलणअण इत्यादि सुकरं । १३७. अथ सुन्दरी, णगण इति । हे सुमुखि पिंगलेन सुन्दरी कथिता । यत्र नगणस्त्रिलघुर्मणः ततश्चामरं गुरुः, ततः शल्ययुगलं लघुद्वयं भवति । अत्र एको रगणः पदांते दृष्टः || १३८. यथा वह इत्यादि सुकरं । १३९. अथ माया, कण्णा दुण्णा इति । माया भणिता । यत्र द्वौ द्विगुरुगणौ ततचामरं गुरुस्ततः शल्ययुगं लघुइयं ततो द्वौ दीर्घौ गुरू ततो गन्धद्वयं लघुद्वयं प्रपद्यते। अंते शेषे चामरं गुरुनंतरं हाये गुरवः शोभनकाया सुन्दर शरीराः । यत्र गुणयुक्ताः छन्दोयुक्ता द्वाविंशतिर्मात्रा भवति । १४०. यथा ए अत्थीरा इत्यादि सुकरं । १४१. अथ तारका, दुइ इति । हे सखि तारकनाम्नः छन्दसो नाम भण्यते पदे आदौ लघुद्वयं स्थापय ततो गुरुस्तदनंतरं शल्ययुतं लघुद्वयं च । ततोपि गुरुर्लघुद्वयमेव दीयते । पदांतं प्राप्य गुरुद्वयं कियते । १४२. यथा णवमंजरि इत्यादि सुगमं । १४३. अथ कंद, धआ इति कवीशेन पिंगलेन नागेन कलामयेन छन्दो जल्पितं । ध्वज आदिलघुकिलो गणः । ततस्तूर्यमादिगुरुस्त्रिकलः । ततो हारो गुरुस्ततो गुरुरनंतरं काहलो लघुस्ततः कर्णो द्विगुरुर्गणः । ततो लकारो लघुरेको यत्रास्ति सकले च पदचतुष्टये चतुरधिका अशीतिर्मात्रा भवंति । १४४. यथा ण रे कंस इत्यादि सुकरं । १४५. अथ पंकावली, चामर इति पिंगलो नाग: पंकावली प्रभणति । यत्र प्रथमं चामरमेको गुरुः । तत यो यगण: पञ्चकलो गणः । ततः शल्यगण एक लघुर्गणः ततश्चरणद्वयं आदिगुरुचतुष्कलगणद्वयं स्थापय । प्रतिपदं षोडश मात्रा ज्ञायंते । १४६. यथा सो जण इत्यादि सुकरं । १४७. अथ वसंततिलका, कण्णो इति । फणिना पिंगलेन वसंततिलकं नाम छन्द उक्तं किं भूतं उत्कृष्टं विदग्धा सरसा रससहिताः छन्द इदं पठंति । शुभवर्णं शुभाक्षरं । यत्र प्रथमे गणे गणो द्विगुरुर्गणः प्रकटः, द्वितीय गणे जगण:, तृतीये तु रगणश्चतुष्कलः, ततः सगणः ततो यगणः पादे चरणे भवति । १४८. यथा कश्चित् कामपि नायिकां दृष्ट्वा मुग्धः सखायं बोधयति जे तीअ इति । ये तस्यास्तीक्ष्णचलच्चक्षुस्त्रिभागदृष्टाः, ते कामचंद्रमधुपञ्चममारणीयाः येषु पुनः पतिता सकलापि दृष्टिः, वर्तन्ति ते तिलजलांजलिदानयोग्याः । ते मृता एव भवतीत्याशयः । १४९. अथ चकपदं संभणिअ इति । चकपदनामधेयं छन्दो भवति । फणिपतिना पिंगलेन एतद्भणितं । तत्र चक्रपदे प्रथमं · Page #214 -------------------------------------------------------------------------- ________________ परिशिष्ट (१) [१८९ चरणगण आदिगुरुचतुष्कलगणः प्रकाशितः । ततो द्विजवरगणयुगलं चतुर्लघुगणद्वयं संस्थाय, ततः करतलगणोन्तगुरुचतुष्कलगण: प्रतिपादशेषे ज्ञातः । १५०. यथा खंजण इत्यादि सुकरं ।। १५१. अथ भ्रमरावली, कर पंच इति । भ्रमरावलीनाम छन्दः प्रसिद्धं । कीदृशं पञ्चकैरंतगुरुचतुष्कलगणपञ्चकैः प्रसिद्ध ख्यातं प्रसिद्ध प्रभणति पिङ्गलः । किं भूतं मनोहरं सुन्दरं । छन्दोवरं छन्दः श्रेष्ठं । रत्नं रत्नवत् । यत्र पञ्च गुरवो दश लघवो भवन्ति । एतादृशमेव योजितं । १५२. यथा तुअ देउ इति । तव देवदुरितगणहरणौ चरणौ यदि प्राप्नोति । चन्द्रकलाभरणौ शरणौ । चन्द्रकलाभरणौ इत्येतेन चरणस्य नखा: चन्द्रकलावत् वर्णिताः । एतादृशौ चरणौ परिपूजयामि लोभेन । तेन पुण्येन परित्यजामि शोकविनाशमनस्कं शमनं । १५३. अथ सारंगिका, कण्णा इति । सारंगिकाछन्दो ज्ञायते, भोगीराजः पिङ्गलो जल्पति । यत्र सप्त कर्णा द्विगुरवो गणा दत्तास्तदंते शेषे एको हारो गुरुदत्तः । पंचदश हारा गुरवो यत्र पदे त्रिंशन्मात्रा भवन्ति । एतच्छन्दश्चतुष्टयेन कृतेन कृत्त्वा कीर्तिर्गृह्यते। यः शृणोति स शिर:कंपं करोति । १५४. यथा उम्मत्ता जोहा इत्यादि सुकरं । १५५. अथ चामरः, चामरस्स इति । चामरस्य छन्दसस्त्रयाधिकविंशति मात्रा भवंति तासु अष्ट हारा गुरवोऽन्तरांतरा भवंति । सप्त सारा लघवो निर्मलाः । अत्र चादौ अंते च गुरुः सार: ज्ञातः । हे कामिनि पंचदशाधिकैरक्षरेतच्छंदो भवतीति पिंगलेन भण्यते । १५६. यथा झत्ति जोह इत्यादि सुकरं । १५७. अथ निशिपालः, हार करु इति । सर्पपिंगलो निशिपालं भणति काव्यमनाः, अत्र हारो गुरुः क्रियते । ततस्त्रयः शरा लघवः एवं प्रकारेण गणत्रयं कुरु, अंते शोणं न कुरु । एवं पंचगुरवः द्विगुणास्तेषां लघवो दश संख्या भवंति । हे चंद्रमुखि सखि अत्र विंशति संख्या लघूनां जानीहि । १५८. यथा जुज्झ भड इत्यादि सुकरं ।। १५९. अथ मनहंसः, जहि इति । मनोहंसनामकं छंदः प्रसिद्ध पिंगलेन व्याख्यातं यत्रादौ हस्तो गणोन्तगुरुचतुष्कलगणो भवति । ततो द्वौ नरेंद्रौ जगणौ दीयेते । ततः एको गुरुः दीयते । ततः काहलद्वयं लघुद्वयं क्रियते ततो गुरुं स्थापयित्वा गंधो लघुर्दीयते, ततोन्ते गुरुः स्थाप्यते । -१६०. अथ जहि फुल्लु इति सुकरं । १६१. अथ मालिनी, पढम इति । मालिणीनाम छंदो भण; किं भूतं रससहितं षड्भिः कलाभिः इत्यर्थः । द्वितीयस्थाने निबद्धः ततः शरो लघुः । ततो गुरुद्वयं ततो गन्धो लघुः । ततोन्ते कण्णो द्विगुरुर्गणो यत्र निबद्धः । सरसे सहिते इति नायिकासंबोधनं । कीदृशां चित्तपदे निबद्धां लिखितामित्यर्थः ।। १६२. यथा वह इति । वहति मलयवातः हंत कंपते कायः हंति श्रवणरंध्र कोकिलालापबंधः, श्रूयते दशसु दिक्षु शृंगझंकारभारः । हंति हंति हंजे चेटि चंड: प्रचण्डचाडांलरूपो मारः । १६३. अथ शरभः, भणिअ इति । फणिपतिना पिंगलेन शरभनामकं छन्दो भणितं । यत्र सुप्रियगणो द्विलघुर्गणः प्रथम भणितः । ततो रसगणेन षट्कलसर्वलघुगणेन सहितं ततो द्वौ करतलौ द्वौ चतुष्कलगणौ पदे लघोः प्रकारान्तरमप्याह चत्वारः चतुष्कलगणाः प्रतिपदं ज्ञाताः । हे सुप्रिये गणय जानीहि । १६४. यथा तरल इत्यादि सुकरं । १६५. अथ नाराचः, णरेंद इति । नाराचनामकं प्रसिद्ध छंदः पिंगलेन जल्पितं । यत्र नरेंद्रो जगणः सबलो मिलित: ततः सुपर्णचक्रं मध्यलघुपंचकलो गणो दृश्यते पुनरेवमेवं जगण: मध्यलघुपंचकलो दृश्यते, पंचमे स्थाने पदातिगणो मध्यगुरुचतुष्कलगणो भवति । अंते हारो गुरुर्भवति । पदे चतुरधिकविंशति मात्रा भवंति । अत्र हारश्चारु यथा स्यादेवं सार उत्कृष्टः पतति ज्ञायते, अत्र गंधा लघवोऽष्टौ बंधवो गुरवोऽष्टौ । १६६. यथा चलंत जोह इत्यादि सुकरं । १६७. अथ नीलः, णील इति । हे रमणि नीलस्वरूपकं जानीहि । द्वाविंशतिभिर्मात्राभिः पंच भगणा: पदे प्रकाशिता यत्र एतादृशेन लक्षणेन अन्ते हारो गुरुः स्थितः मात्राणां द्विपंचाशदधिकशतत्रयमत्र भवति । एतेनैतदुक्तं छंदश्चतुष्टयेनैतच्छंदः कर्तव्यं नैकमिति। Page #215 -------------------------------------------------------------------------- ________________ १९०] प्राकृतगलम् १६८. यथा सज्जिअ जोह इत्यादि सुकरं । १६९. अथ चञ्चला, दिज्जिअ इति । चंचला फणींद्रेण पिंगलेन दुर्लभा निम्मिता कृता यत्र सुपर्णचक्रं मध्यलघुपञ्चकलो गणो दीयते । ततः एकः पयोधरो जगणः । एवं प्रकारेण रगणजगणकृतपञ्चगणा भवंति सकलमनोहराः । अंतो गंधो लघु: दीयते। षोडशभिरक्षरैर्भवति । - १७०. यथा कण्ण पत्थ इत्यादि सुकरं । १७१. अथ ब्रह्मरूपकं, जो लोआणं इति । यच्छन्दोज्ञानां वर्तते । हे बिंबोष्ठे, हंसाकारं सर्वगुरुत्वात् । गुरुरपि हंसाकारो वक्रो भवति । सुष्ठ कृत्वा ज्ञातं नाथमर्थाच्छन्दसां यदुच्यते । कंदरूपेणोत्थापितं । कंदनामकं एतादृशमेव भवति । अष्टभिः कर्णगणैर्लक्षितं । अष्टभिर्द्विगुरुगणैर्लक्षितमित्यर्थः । सारतरं श्रेष्ठतरं छन्दसि, गीयते कांतं सुंदरं वृत्तं छन्दः सकललोकैः सम्मानितं । ब्रह्मरूपकं नाम । अथ च यो लोकानां वर्ततेऽविद्विष्टोऽविरुद्धः । हे बिंबाधरे, हंसे स्थितः सुज्ञो नाथ: कंदं सृष्टिकारणकलापमुत्पादयन् अष्टभिः कर्णैर्लक्षित: सारतर: श्रेष्ठः । छन्दोवेदं गायन् कांतवृत्तः सुन्दव्यापारः सर्वैः संमानितः स ब्रह्मरूपं प्रकाशयित्वा व्याख्याति । १७२. यथा उन्मत्ता जोहा उढे कोहा इत्यादि सुगमं । १७३. अथ पृथ्वी, पओहर इति । पृथ्वीनाम छन्दो ज्ञायते यत्र पयोधरः जगणः प्रथमं स्थितः ततो हस्तश्चतुष्कलगणो दीयते । पुनरपि जगणांतगुरुचतुष्कलः स्थापितः तत एको गंधो लघुर्दीयते । ततो वलयद्वयं गुरुद्वयं पतति । ततो विमलविशिष्टः शब्द एको लघुः । ततो हारो गुरुः पतति । चतुरधिकविंशति कलाश्चात्र भवति । १७४. यथा झणज्झणिअ इति । झणझणायमानभूषणं रणरणत्कांचिगुणं सहासमुखमुखपंकजं अगुरुधूपधूमोज्वलं ज्वलन्मणिदीपकं मदनकेलिक्रीडासर: निशामुखमनोहरं युवत्या गृहं राजते शोभते । १७५. अथ मालाधरः, पढम इति । फणिसारः फणिश्रेष्ठो भणति मालाधरछन्दो जानीहि । यत्र प्रथमं विप्रश्चतुर्लघुर्गणो दीयते ततो भूपतिर्जगणः स्थाप्यते । ततो यश्चरण आदिगुरुश्चतुष्कलगणः ततोपि भूपतिर्जगण: प्रदत्तः चामरद्धयाधिकं गुरुद्वयाधिकं यथा स्यादेवं विमलो गंधो लघुस्ततो हारो गुरुः स्थाप्यते । उज्ज्वलं छन्द इत्यर्थः । १७६. यथा वहइ इत्यादि सुकरं । १७७. अथ शिखरिणी, धआ कण्णा इति । हे कमलमुखि एषा शिखरिणी नाम छंदः, यत्र आदौ ध्वजः, ततो द्वौ कर्णी, ततः सुप्रिययुगलं लघुद्वयात्मकं गणद्वयं, ततो गंधो लघुरेकः, ततो गुरुः पुनरपि हारः, ततश्चतुश्चरणे नारी इति त्रिलघोर्नाम अंते च चामरं गुरुः । सप्तदश वर्णाः नवैव लघवः अष्टौ फणिना गुरवः, फणिराजः पिंगलो जल्पति । १७८. यथा परं जोण्हा उण्हा इत्यादि सुकरं । १७९. अथ मुक्ताहारः, दिअपिअ इति प्रथमं विप्रः । ततः सुप्रियं लघुद्वयं ततो गुरुः, ततो गंधो लघुः, ततः कर्णो द्विगुरुर्गणः, ततः लकारो लघुः स्थापितः ततः पुनश्च गुरुयुगं ततो लघुः ततो गुरुयुगलं शंखं लघुः ततो हार एकः । हे कमलमुखि मौक्तिकहारं फणिपतिर्भणति हे प्रिये । १८०. अथ अमिअ इत्यादि सुगमं । १८१. अथ मंजीरा, कुंतीपुत्ता इति । सर्पराजः पिंगल: शुभकाय: शुद्धशरीरो ध्रुवामव्यभिचारिणी मंजीरां जल्पति । यत्र त्रयः कुंतीपुत्रा द्विगुरुगणा. एकस्मिन् पादे चरणे मस्तके प्रथम स्थाप्यन्ते दीयंते, ततो हारो गुरुः, ततो हस्तोतगुरुश्चतुष्कल गणः, ततः कंकणद्वयं गुरुद्वयं, ततो गंधद्वयं लघुद्वयं, चत्वारो हारा चत्वारो गुरुवः पादा यत्र सज्जन्ते । कीदृशः पिंगलः भव्याकारः । १८२. यथा गज्जे मेहा इत्यादि सुगमं । १८३. अथ क्रीडाचंद्रः, जे इंदासण इति । फणींद्रः पिंगलः क्रीडाचंद्रनामकं छंदो भणति । निबद्धं निबद्धृभिः छंदो ग्रंथो यत्र । इंद्रासणं पंचकलगणः परं पादे भवति नान्यो गणः । सुखयति सुखं ददाति । तत्राष्टादशसंख्यास्तरंडा अक्षराणि स्थाने शोभंते । यत्र कलाश्च दशत्रिगुणास्त्रिंशत्संख्या भवंति । एतेनैतदुक्तं भवति । अष्टादशभिरक्षरैर्यत्र त्रिंशन्मात्राः कार्या इति । १८४. यथा जहा भूत वेताल इत्यादि सुगमं । १८५. अथ चर्चरी, आइ रगण इति । हे सुंदरि नागराजः चर्चरी भणति । किं भूतां मनोमोहनां यां श्रुत्वा मनो मोहमायाति । यत्र आदौ रगणः । ततो हस्तोन्तगुरुचतुष्कलगणः । ततो काहलो लघुः । ततो मध्ये तालं आदिगुरुत्रिकलगणं देहि । ततो षष्ठो लघुः हारो गुरुश्च स्थानद्वये पतति सर्वलोकविबुद्धा सकललोकज्ञाता चर्चरीत्यर्थः । ततः काहलद्वयं लघुद्वयं ततो गुरुः । ततः शंखं लघु ततोपि कंकणं गुरुं पूरय । Page #216 -------------------------------------------------------------------------- ________________ परिशिष्ट (१) [१९१ १८६. यथा पअ णेउर इत्यादि सुगमं । १८७. अथ शार्दूलशाटकं, मो सो जो इति । पिंगलकविः शार्दूलशाटकं ज्ञातवान् । यत्र मो मगणः, स: सगणः, जो जगणः, ततः सगणः, ततस्तगण एव ततोंते गुरुर्भवति । अत्रैकोनविंशत्यक्षराणि भवंति । तत्र पिंड: शरीरं सकलश्लोकस्तत्र कला विंशत्यधिकशतसंख्या भवंति । तत्रापि भागमाह । योनिरष्टाशीतिः, यनिर्जन्मस्थानं कलायाः स च गुरुरेव । अयमर्थः । गुरुसमवेता कला अष्टाशीतिः ८८, यत्र षट्सप्ततिर्वर्णाः । चत्वारः पादाः द्वात्रिंशत् रेखा एवं गणवर्णमात्रालघूनि कथयित्वा परिशेषात् गुरुसंख्या कथयति । एकचत्वारिंशत् नाम संख्यकाश्च गुरवो भवंति । एतेन शार्दूल इति संख्यया त्रयो गुरवः । १८८. यथा जे लंका इति । ये लंकागिरिमेखलातः स्खलिताः सम्भोगखिन्नोरगीफुल्लफणावलीकवलनेन दरिद्रत्वं प्राप्ताः इदानीं मलयानिला विरहिणीनि:श्वाससंपकिणः जाताः शिशुत्वेपि झटिति बहलास्तारुण्यपूर्णा इव ।। १८९. तस्यैव लक्षणांतरमाह पत्थारे इति । शार्दूलशाटकं जानीहि । यत्र प्रस्तारे उट्टवनिकायां त्रीणि चामराणि श्रेष्ठानि त्रयो गुरवो भवन्ति । वर्णेनोज्वलानि दृश्यन्ते । तथा द्वौ लघू, ततश्चामरं गुरुः, तथा पुनर्गन्धो लघुः, ततस्त्रयो गन्धा लघवः, तथा त्रीणि चामराणि त्रयो गुरवोपि, ततो गंधो लघुः, ततो द्वे चामरे द्वौ गुरू शोभेते । ध्वजपट आदिलघुस्त्रिकलो गण इत्यर्थः । १९०. यथा जं धोअंजण इति । यद्धौतांजनशोणं लोचनयुगलं लंबालकाग्रं मुखं हस्ताकृष्टे केशपल्लवचये घूर्णन्ति यद्विन्दवः, यदेकं सिचयांचलं विवसितं तन्मन्ये स्नानकेलिस्थिता आनीता योगेश्वरेणैषा अद्भुतैकजननी । १९१. अथ चंद्रमाला, ठइवि इति । उरगकविः पिंगलो विमलमतिरुज्ज्वलमतिः चंद्रमालां कथयति । यत्र द्विजवरयुगलं स्थापयित्वा मध्ये करतलं अंतगुरुचतुष्कलगणं कुरु । ततोपि द्विजवरगणद्वयं कुरु । मध्ये करतलगणात् मध्ये यो करतलोंतगुरुचतुष्कलरूपो भूतः तस्माच्चतुर्लघुगणद्वयं कुर्वित्यर्थः । यत्र विमलं सगणं श्रुत्वा मनश्चेतो गर्ति स्थापयति नान्यत्र मनो यातीत्यर्थः । १९२. यथा अमिअ इत्यादि सुगमं ।। १९३. अथ धवलांगः, कर इति । हे युवति विमलमते एतच्छंदः श्रुत्वा महीतले रसं करोति कविरिति शेषः । किं कृत्वा पदपदतले सगणं संस्थाप्य रमणेगिरे हे रमणं संभोगस्तस्य गिरे। यत्र चत्वारो द्विजगणाश्चतुर्लघुगणाः पादचतुष्टयेपि इति धवलांगनाम छंदः फणिपतिर्भणति । कीदृशः सरसमनाः शशिवदने हे इति संबोधनं । पुनः कीदृशं धवलैर्यतिभिर्लक्षितं । अथवा सरिस हति पाठ: तथा धवलैर्यतिभिः सदृशं समानमिति । १९४. यथा तरुणतरणि, इत्यादि सुगमं । १९५. अथ शंभुः, अवलोआसुं इति । इदं छंदः शंभुनामकं अवलोकय । यत् श्रुत्वा मनसि सुखं भवति । अंते चतुष्कलगणं चतुष्टयानंतरं सुप्रियं द्विलघुगणं स्थापय प्रथमं हस्तमंतलघुचतुष्कलगणं देहि । ततः कुन्तीपुत्रो द्विगुरुर्गणो योजितः । एवमेवाग्रे पुनर्गणद्वयं देहि । अंते गुरुचतुष्कलगणादनंतरं द्विगुरुगण एव पुनर्दीयतामित्यर्थः । सुप्रियगण इति प्रथममुक्तं । ततः सप्त हारा सप्त गुरवो प्रदीयन्तां । एवं पदे द्वात्रिंशन्मात्रा भवंति । १९६. यथा सिअविट्ठी इत्यादि सुकरं । १९७. अथ गीता, जहि इति । हे मुग्धे एतच्छंदो गीतानामकं गीतं । सकललोकैः परिगृहीतं । कविसृष्टिसृष्टं यदा कवीनां सृष्टिः कृता तदैव तदपि, कविजनानामिदमतिग्राह्यमित्यर्थः । दिष्ट्या भाग्येन दृष्टं पिंगले व्याख्यातं । यत्र छंदसि आदौ हस्तोतगुरुचतुष्कलगणः । पंचगणो यत्र जोहलो रगणः । तस्यांते हस्तो गणः अंतगुरुचतुष्कलगणः । ततः शब्दो लघुः ततोंते शेषे नूपुरं गुरुः । १९८. यथा जहि फुल्लु केअइ इत्यादि सुकरं । १९९. अथ गंडकः, रगण इति । एवं गंडकनाम छंदो गणय । अतिसंकटमेतच्छंद: फणींद्रो गायति । यत्र छंदसि प्रथम रगणः पतति । पुन: नरेंद्रो जगणः कांत: सुंदरः । एवमेव रगणजगणाभ्यां गणषट्कं कुरुत । तत एकं हारं मंत्रयस्व । ततः शोभन: शब्दो अंते देयः । एवं सति त्रिंशन्मात्राः पादे प्राप्ता भवंति । एतासां मात्राणां तृतीयभागो हारो गुरुः । दश गुरवो दश लघवः भवंतीत्यर्थः। २००. यथा ताव बुद्धि इत्यादि ।। २०१. अथ स्रग्धरा, कण्ण इति । स्रग्धरा फणिना पिंगलेन शुद्धा भणिता । यस्यां द्वौ कौँ गुरुगणौ, ततो गंधो लघुः, ततो हारो गुरुः, ततो द्विजगणः, ततो हस्त: अंतगुरु: चतुष्कलगणः, ततो हारो गुरुः, तत एक: शल्यगणो लघुः, ततः कर्णो द्विगुरुर्गणः, ततो ध्वजगण आदि लघुस्त्रिकलगणः, ततः कंकणगणो गुरुः, यत्रैकाधिकविंशति लघुगुरू भवतः । तत्र द्वादश गुरवः । पिंड: सकलश्लोकस्थकलारूपो द्वात्रिंशदधिकशतसंख्यो भवति । Page #217 -------------------------------------------------------------------------- ________________ १९२] प्राकृतपैंगलम् २०२. यथा ईसा इति । ईर्ष्यारोषप्रसादप्रणतिषु बहुशो स्वर्गगंगाजलैरामूलं पूरितया तुहिनकरकलारूपशुक्त्या रुद्रः ज्योत्स्नामुक्ताफलाट्टै नतमौलिनिहिताग्रहस्ताभ्यां अर्घ्यं शीघ्रं दददिव जयति गिरिसुतापादपंकेरुहयोः । २०२. अथ नरेंद्रः आइहि इति । एतन्नरेंद्रनामकं छंदः । यत्र आदौ पादगण आदिगुरुचतुष्कलगणः प्रकाशः । अनंतरं जोहलो रगणः स्थाप्यते । काहल शब्दगंधप्रभृतिकं लघो म । ते च सप्त दातव्याः । ततः कंकणो गुरुः । ततः शब्द एको लघुः, ततो नरपति गणः, ततः शंखो लघुः, ततो गुरुद्वयं । अथ च यदि नरेंद्रश्चलति तदा प्रथमं पदातयो यांति । ततः काहलशब्दो भवति । ततः सुगंधादिवस्तुसौरभो भवति । ततो मुनिगणा ब्राह्मणा यांति । ततः कंकणाद्यलंकरणं विलोक्यते । एका भेरी शब्दायते । पूर्यते शंखः । ततश्चामद्धयं प्रकाश्यते । २०४. यथा फुल्लिअ केसु इत्यादि सुकरं । २०५. अथ हंसी, विज्जूमाला इति विद्युन्माला आदीयते । ततस्त्रयो द्विजगणाश्चतुर्लघुगणाः कीदृशाः बहुगुणयुक्ताः । अंते कर्णो द्विगुरुर्गणः । कीदृशः शुद्धवर्णः । भणति फणिः पिंगलः, कीदृशः फणिपतिः, कविवरः, पुनः कीदृशः, गुणयुक्तः । यत्र द्वात्रिंशन्मात्रा भवंति, कीदृशाः, पदपदप्रकटितगुरुलघुशोभाः । एतत् हंसीनाम छंदः सकलबुधजनमनोहरशोभं । २०६. यथा णेत्ताणंदा इत्यादि सुगमं । २०७. अथ सुंदरी, जहि इति । एभिर्मात्राभिः पद्मावती पिंगलो भणति । एभि वर्णैः सुंदरीछंदो भवति । यत्र आदी हस्तोन्तगुरु: चतुष्कलगणः, ततः करतलोऽन्त गुरुचतुष्कलगण एव, ततः पादगणः आदिगुरुचतुष्कलगणः, ततो लघुद्वयं । कर्णगणो द्विगुरुर्गणः । ततश्चामरं गुरुं स्थापय । ततः काहलद्वयं लघुद्वयं । ततो वक्रो गुरुः, ततः शल्यद्वयं लघुद्वयं । पदांते शकगणो भण्यते । त्रयोविंशतिवणैरस्य प्रमाणसिद्धिः । २०८. यथा जण्हि वेअ धरिज्जे इत्यादि सुगमं । २०९. अथ दुर्मिला, दुर्मिला इति । दुर्मिला प्रकाशाय । वर्णान् विशेषय । फणींद्रेण पिंगलेन चारु यथा स्यादेवं गणा दृष्टाः । द्वात्रिंशन्मात्राभिर्भणिता यावत् अशेष सम्पूर्ण ज्ञात्वा । अष्टसु स्थानेषु सगणं स्थापय । अन्यो गणो न कियते । कीर्तिर्जायते। अन्योन्यगणो यदा क्रियते तदा अनेकप्रकारेण दूषणं लगति । त्रयो यतयो भवंति पदे दशसु अष्टसु ततश्चतुर्दशसु । २१०. यथा बहु दिज्जिअ इत्यादि सुगमं । २११. अथ किरीटः, ठावहु इति । किरीटनामकं छंदो विशेषय । यत्र आदौ शकगणः षट्कलगण: प्रथम स्थाप्यते । ततः शल्यद्वयं विसर्जय लघुद्वयं देहि । ततो नूपुर: गुरुः । ततः शब्दद्वयं लघुद्वयं कुरु । तथा नूपुरं गुरुः । एवमेव द्वादशगणान् कुरु, गुरुणा लघुद्वयेनेति अंते काहलयुगलं लघुद्वयं स्थापय । एवंप्रकारेण चतुर्विशति वर्णान् प्रकाशय । पदे पदे द्वात्रिंशन्मात्रा लेखय। अष्टौ भगणा भवंति । २१२. यथा वप्पअ भत्ति इत्यादि सुगमं । २१३. अथ द्वितीय त्रिभंगी, सव पअहि इति । त्रिभंगी भण, कि भूतां शुभांगी सज्जनाः सामाजिकाः । यत्र सकलपदेषु प्रथमं दशसु प्रियगणा भण्यते । ततः कांतो हस्त आदिगुरुः चतुष्कलगणः, ततो गुरुद्वयं, ततो वलयरूपो गणो गुरुः, ततो द्विलघुर्गणः ततो द्विगुरुः, हे गजगामिनि शशिमुखि करसंयुक्ता मात्राद्वयसंयुक्ताश्चत्वारिंशन्मात्रा यत्र पदे भवंति । गणयित्वा भण्यते । सकले छंदसि अष्टषष्ठ्यधिकशतं मात्रा भवंति । २१४. यथा जअइ इत्यादि सुकरं । २१५. अथ सालूरः, कण्णेक इति । सालूरनामकं छंदो भवति । प्रथम कर्णे द्विगुरुर्गणः एको दीयते । सरसपदं ध्रुवमेतच्छंदः परिपतति । तत्र यदने वक्ष्यमाणं तत्संस्थाप्य सुवरं शोभनानां मध्ये वरं श्रेष्ठ, हे सुभणिते हे मनोहरे हे रजनीप्रभुमुखि हे कमलनयने द्वात्रिंशन्मात्राः स्थापय । तस्यांते विलये करतलगणं पदे देहि । मात्रावर्णसुललितं मध्ये षट्चतुष्कलगणान्सर्वलघुगणान् कुरु इति कविदिनकरः भुजंगपादः कथयति । २१६. यथा जं फुल्लू इत्यादि सुकरं । प्रक्षेपशंकानिराकरणाय उक्तानां छंदसां नामानि संगृह्य कथयति सिरिकाम इति । श्रीः १ कामः २ मधुः ३ मही ४ सारः ५ ताली ६ प्रिया ७ शशी ८ रमणः ९ इति जानीत; पंचाल: १० मृगेंद्रः ११ मंदरः १२ कमलं १३ तीर्णा १४ धारी १५ नगाणी १६ संमोहा १७ हारीतबंधः १८ हंस: १९ यमकं २० शेष: २१ तिल्ला २२ द्वियोधा २३ तत: चौरंसा २४ मंथाना २५ शंखनारी २६ एतत्पर्यंत छंदोमिलितेत्यर्थः; मालती २७ दमनक: २८ समानिका २९ सुवासः ३० करहंच: ३१, ततः शीर्षरूपकं ३२ विद्युन्माला Page #218 -------------------------------------------------------------------------- ________________ परिशिष्ट ( १ ) [१९३ ३३ प्रमाणिका ३४ मल्लिका ३५ तुंगा ३६ कमला दृष्टा ३७ महालक्ष्मीः ३८ सारंगिका ३९ पाइत्ता ४० कमला ४१ बिंबा ४२ तोमर ४३ रूपमाला ४४ संयुक्ता ४५ चंपकमाला इति जानीहि ४६ सरस्वती ४७ सुषमा ४८ अमृतगतिः ४९ बन्धुः ५० सुमुखी ५१ दोधकः ५२ शालिनी ५३ दमनकः ५४ सेनिका ५५ मालती ५६ तथा एका इंद्रवज्रा ५७ उपेंद्रवज्रा ५८ एतज्जानीहि । विधाधरः ५९ तथा भुजंगप्रयातं ६० लक्ष्मीधरः ६१ तोटक: ६२ सारंगः ६३ मौक्तिकदाम ६४ मोदकः ६५ तरलनयनी ६६ सुंदरी ६७ ततो माया ६८ तारकः ६९ कंदः ७० पंकावली ७१ वसंततिलकः ७२ चक्रं ७३ भ्रमरावली छंदः ७४ सारंगिका ७५ चामरः ७६ निशिपाल : ७७ मनोहंसः ७८ मालिनी ७९ शरभः ८० नाराचः ८१ नीलः ८२ ततः चंचला ८३ जानीत ब्रह्मरूपकं ८४ पृथ्वी ८५ मालाधरः ८६ शिखरिणी ८७ मुक्ताहारः ८८ मंजीरा ८९ क्रीडाचंद्र: ९० चर्चरी ९१ शार्दूलं ९२ जानीहि, चंद्रमाला ९३ धवलांगा ९४ शंभुः ९५ गीता ९६ गंडका ९७ स्रग्धरा ९८ नरेंद्र: ९९ हंसी १०० सुन्दरी १०१ दुर्मिला १०२ इति जानीहि ; किरीटछंदः १०३ अक्षर त्रिभंगी १०४ सालूरः १०५ इत्येवं षडधिकशतं छंदांसि पिंगल इति नाम्ना प्रसिद्धः फर्णीद्रः कविराजो जल्पति । सन्मिश्र श्रीरविकरविरचितायां पिंगलसारविकाशिन्यां वर्णवृत्तं नाम द्वितीयः परिच्छेदः समाप्तः । पिंगलसारविकाशिन्येषा केषां मनः सुधियां । न हरति रविकररचितातिरुचिरार्थसंभारैः ॥१॥ आसीच्छीशूलपाणिभुविविधगुणग्रामविश्रामभूमिस्तत्पुत्रो भूमिदेवांबुंजवनतरणिम्मिश्ररत्नाकरोऽभूत् । तस्मादासीमभूमीवलयसुविदितानंतकीर्तिप्रतानः पुत्रः साक्षात्पुरारिर्गुणगणसहितो दोहविः पंडितोऽभूत् ॥ २॥ चण्डेशस्तस्य पुत्रो भवदतिमहितो मिश्रमीमेश्वरोऽभूत्तत्सूनुः सूरिसंसद्गणितगुणगणः सुप्रतिष्ठोऽतिनिष्ठः । (जातस्तस्मात् ) पवित्रो हरिहर सुकवि ( : ) साधु साधारणं यद्वित्तं नित्योपकाराहितमतिरुचितः श्रीरविस्तत्सुतोऽस्ति ||३|| तेनोपकाराय सतां विधाय टीकामिमामल्पगुणेन संतः । सैषा मदीया सदनुग्रहेण प्रमाणनीयेति कृतिः प्रसाद्या ॥४॥ सागरसुताविलोकनसादरनयनांचलस्तरलः । मधुरसुधाकरसोदरसुंदरवदनो हरिर्जयति ॥ For Private Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) श्रीलक्ष्मीनाथभट्टविरचित "पिङ्गलप्रदीप" समाख्या व्याख्या प्रथमः परिच्छेदः गोपीपीनपयोधरद्धयमिलच्चेलाञ्चलाकर्षणश्वेलिव्याप्तचारुचञ्चलकराम्भोजं व्रजत्कानने । द्राक्षामञ्जुलमाधुरीपरिणमद्वाग्विभ्रमं तन्मनागद्वैतं समुपास्महे यदुकुलालम्बं विचित्रं महः ॥ लम्बोदरमवलम्बे स्तम्बेरमवदनमेकदन्तवरम् । अम्बेक्षितमुखकमलं यं वेदो नापि तत्त्वतो वेद ॥ गङ्गाशीतपयोभयादिव मिलमालाक्षिकीलादिव व्यालक्ष्वेलजफूत्कृतादिव सदा लक्ष्म्यापवादादिव । स्त्रीशापादिव कण्ठकालिमकुहूसांनिध्ययोगादिव श्रीकण्ठस्य कृशः करोतु कुशलं शीतद्युतिः श्रीमताम् ।। विहितदयां मन्देष्वपि दत्त्वानन्देन वाड्मयं देहम् । शब्देऽर्थे संदेहव्ययाय वन्दे चिरं गिरं देवीम् ॥ भट्टश्रीरामचन्द्रः कविविबुधकुले लब्धदेहः श्रुतो यः श्रीमान्नारायणाख्यः कविमुकुटमणिस्तत्तनूजोऽजनिष्ट । तत्पुत्रो रामभट्टः सकलकविकुलख्यातकीर्तिस्तदीयो लक्ष्मीनाथस्तनूजो रचयति रुचिरं पिङ्गलार्थप्रदीपम् ।। श्रीरामभट्टतनयो लक्ष्मीनाथः समुल्लसत्प्रतिभः । प्राय: पिङ्गलसूत्रे तनुते भाष्यं विशालमतिः ॥ जलौकसां तुल्यतमैः खलैः किं रम्येऽपि दोषग्रहणस्वभावैः । सतां परानन्दनमन्दिराणां चमत्कृति मत्कृतिरातनोतु ॥ यन्न सूर्येण संभिन्नं नापि रत्नेन भास्वता । तत्पिङ्गलप्रदीपेन नाश्यतामान्तरं तमः ॥ यद्यस्ति कौतुकं वश्छन्दःसन्दर्भविज्ञाने । सन्तः पिङ्गलदीपं लक्ष्मीनाथेन दीपितं पठत ॥ किंच मत्कृतिरियं चमत्कृति चेन्न चेतसि सतां विधास्यति । भारती व्रजतु भारतीव्रया लज्जया परमसौ रसातलम् ॥ १ ग्रन्थारम्भे ग्रन्थकृदभिमतसिद्धये छन्दःशास्त्राधिष्ठातृपिङ्गलनागानुस्मरणलक्षणं मङ्गलमाचरति गरुडवञ्चनारूपगुरुबुद्धिमाहात्म्येन विविमलमतिहेलं वि: पक्षी गरुडस्तस्य विमला या मतिर्बुद्धिस्तस्या हेला अनादरो यस्मिन्कर्मणि एवं यथा स्यात्तथा स पिङ्गलः शेषनागो जयति । स कः । यो ज्ञातः । अर्थाद्गरुडेन । पिङ्गलनागोऽयं Page #220 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [१९५ ब्राह्मणरूपस्तिष्ठतीति । कीदृशः । विविधमात्रारूपसागरपारं प्राप्तः । यद्वा विविधमात्राभिः प्रस्तारं कुर्वन् समुद्रपारं प्राप्तः । पुनः कीदृशः। प्रथम भाषाया अवहट्ट(अपभ्रंश) भाषायास्तरण्डस्तरणिरित्यर्थः । 'पादालिन्दी तरण्डो नौः' इति हारावली । संस्कृते त्वाद्यकविर्वाल्मीकिः । प्राकृते शालिवाहनः । भाषाकाव्ये पिङ्गलः । अतएव प्रथमपदोपादानम् । प्रसिद्धं चैतल्लोके कथानकम्-एकदा शेषनागो ममोपरि कियती भूमिरस्तीति पृथिव्या विस्तारं जिज्ञासुः पिङ्गलनामा ब्राह्मणो भूत्वा भुवमवातरत् । अनन्तरं च गरुडः प्रसिद्धवैरत्वात्तं जिघत्सुर्दूरादधावत् । तदा पिङ्गलस्तमवादीत्-'अहं कविर्मम कौशलं पश्य यदेकत्र लिखामि न तदन्यत्रेति । यद्येकाकारमळू पश्यसि तदा मां खादिष्यसीति तेनानुमत एकाक्षरादिषड्विंशत्यक्षर (पर्यन्तं) प्रस्तारं कृत्वा समुद्रतीरपर्यन्तं गतवान् तं वञ्चयित्वा जलं प्रविवेश । अथ 'सांयात्रिक: पिङ्गल:स्याच्छेषनागोऽपि पिङ्गलः' इति कोषमहिम्ना स पिङ्गलः पोतवणिग्जयति । स कः । यो विशिष्टमतिहेलं यथा स्यात्तथा विविधया अनेकरूपमा मात्रा धनेन वाणिज्यं कर्तुं सागरपारं प्राप्तः । कीदृशः । प्रथममेव भासमानस्तरण्डो नोर्यस्य, भाभिः कान्तिभिरस्यते क्षिप्यते इति भासस्तादृशस्तरण्डस्तरिय॑स्येति वा । पुनः ज्ञातः । अर्थादन्यैः पोतवणिग्भिरित्यर्थः । गाथा छन्दः । तल्लक्षणं तु तत्प्रकरणे ज्ञातव्यमिति न लिख्यते ॥ २ एवमाचरितमङ्गलः संप्रति गुरुलघुविवर्त छन्दःशास्त्रं मन्वानस्तद्वयव्यवस्थां कुर्वन्नाह दीर्घा:-आ, ई, ऊ, ऋ, ए, ओ, अं। स्वरान्तस्य प्राकृते ओकारादेशस्तेन तद्ग्रहणम् । तथा संयुक्तः परो यस्य एवंविधः पूर्वो वर्णः । प्राकृते एतावन्त एव । अत एवोक्तमभियुक्तैः-'एओअंमलपुरओ सआरपुढेहिँ वेवि वण्णाओ। कच्चतवग्गे अन्ता दह वण्णा पाउवे ण ह्वअन्ति ॥' अस्यार्थ:-ए ओ अंमल इति पञ्च वर्णानां पुरतः ऐ औ अ: य व इति पञ्चैव । सकारस्य पश्चाद्वावपि वौँ शषौ । कचतवर्गाणामन्त्यास्त्रयः डबनाः । संभूय दश वर्णाः प्राकृते न भवन्ति । चरणान्ते पातितो वा गुरुरिति । एवंविधो यो वर्णः स गुरुर्भवति । अत्र विकल्पार्थे चकारः । किंरूपो गुरुरित्यपेक्षायामुच्यते वक्रः अनृजुः । सोऽपि कतिमात्र इत्युच्यते -द्विमात्रो द्विकलः । उक्तं च-'गुरुस्तु द्विकलो ज्ञेयो नागदन्तसमाकृतिः' इति । अन्यो द्वितीयो लघुर्भवति । कीदृशः । शुद्धोऽवकः । एककल एकमात्रः । उक्तं च-'लघुस्तदन्यः शुद्धोऽसावेकमात्रः प्रकीर्तितः' इति । ताभ्यामेव गणापन्नाभ्यां प्रयोजनमिति । गाथा छन्दः ।। ३ तानुदाहरणेन दृढीकर्तुमाह पार्वत्या शंभौ वृते विजयादीनामन्योन्यं संलापः । मातरयं वरो रूपेण हेयस्त्रिनेत्रत्वात् । हीनो जात्यादिना अलक्ष्यजन्मत्वात् । जीर्णश्च रोगादिना कण्ठस्थितविषत्वात् । वृद्धो वयसा । यद्वा अवृद्धोऽसमृद्ध इत्यर्थः । दिगम्बरत्वात् । देव: दीव्यति क्रीडतीति देवः पाक्षि(शि)कः । श्मशानवासक्रीडासक्त एतादृशः । तमपि शंभुं कामयमानाभिलषमाणा गौरी अहो ग्रहिलत्वमपि(ति) निर्बन्धं करोतीत्युपहासः । अत्र माईत्यादि दीर्घोदाहरणम् । हिण्णो जिण्णो इति संयुक्तपरोदाहरणम् । सं| (इति) सानुस्वारोदाहरणम् । कुणइ इत्यत्र पादान्तलघोर्गुरुत्वोदाहरणमिति । गाथा छन्दः ॥ ४ एवं लक्षणेन गुरुलघूनुपलक्ष्य कुत्रचित्तयोरपवादमाह - कुत्रचित्स्थले संयुक्तः परो यस्य एवंविधः पूर्वो वर्णो लघुरेव भवति दर्शनेन लक्ष्यानुरोधेन यथा । उदाहियत इति शेषः । युवतीनेत्रप्रान्ते संपन्नं चित्तधैर्य परिस्खलति । अत्र हू इत्यस्य संयुक्तपरस्यापेक्षया पूर्वस्य रिकारस्य गुरोर्लघुत्वम् । तथात्वे छन्दोभंगप्रसंगः । गाथा छन्दः ।। ५ अपवादान्तरमाह - इकारहिकारौ बिन्दुयुतौ तथा एकारौकारौ च शुद्धौ एकलौ वर्णमिलितौ च तथैव रेफहकारावपि व्यञ्जनेन सह संयुक्ता अपि सर्वे गुरवोऽपि विकल्पेन क्वचिल्लघवो भवन्तीत्यर्थः । सिंहिणी छन्दः ॥ ६ एतदेवोदाहरणेन दृढीकरोति जहा-यथा मानिनि, मानेन किं फलं प्रयोजनं अथं यदि कान्तश्चरणयोः पतितः । तदा त्यजैनं निष्फलं मानमित्यर्थः । यदि स्वभावादेव भुजंगमः कामुको नमति स्त्रीभिः प्रियवशीकरणाय मणिमन्त्री किं क्रियते । न किमपीत्यर्थः । अर्थान्तरे च भुजंगमः सर्पो यदि स्वभावेनैव नमति शान्तो भवति तदा गारुडोद्गारिमणिमन्त्रौ कि क्रियते । अपि तु न किमपि । प्राकृते तु हिं काई इत्यत्र इकारहिकारौ बिन्दुयुतावपि लघूभवतः । केवलौ एकारौकारौ लघू । जे इत्यत्र जवर्णमिलित एकारोऽपि लघुः । एओ यदीत्यर्थे । ७ रहवञ्जणस्स जहा-'रेफहकारव्यञ्जनयुक्तस्य यथा' हे चेतः, त्वं स्वभावादेव चञ्चलमसि इदानीं तु सुन्दरीरूपे हदे पतत् (वलत्) पदमपि नान्यत्र ददासि । अतस्तव सहजमपि चाञ्चल्यं गतिमिति भावः । किं च रे अधम उल्लसत्पुनस्तत्रैव क्रीडसि । नापयासि तत इति भावः । कस्यांचिदप्राप्यायामासक्तस्य कस्यचिद्वचनम् । अत्र हसंयोगपूर्वस्य रि इत्यस्य लघुत्वम् । तथा हृसंयोगपूर्वस्य उकारस्य लघुत्वम् । गुरुत्वे छन्दोभङ्गः । दोहा Page #221 -------------------------------------------------------------------------- ________________ १९६] प्राकृतपैंगलम् छन्दः । ८ पुनरपि विकल्पान्तरमाह - यदि दीर्घमपि गुरुमपि वर्णं लघु कृत्वा जिह्य पठति तदा तं वर्ण लघु जानीत । किं च वर्णी त्वरितपठितौ वर्णा वा त्वरितपठिता द्वौ वा त्रयो वा एक एव वर्ण इति जानीत । गाथा छन्दः ॥ ९ उदाहरणमाह । जहा - अत्र अरे रे इति संबोधनद्वयं त्वरया प्रयुज्यते । वाहय कृष्ण नावं सूक्ष्माम् । डगमगेत्यनुकरणम् । चञ्चलायामेतस्यां नावि जलभरणेन कुगति मा देहि । त्वमेवैतस्यां नद्यां यमुनायां संतारं पारगमनं दत्त्वा आतरत्वेन यदपेक्षसे तदेव गृहाण । मनोऽभिलषितमालिङ्गनचुम्बनादिसुखसंकोचं गृहीत्वा पारं दर्शयेति भीतबल्लवीवचनम् । अत्र त्वरितपठने वर्णनामेकत्वम् । तथात्वे छन्दोभङ्गः । दोहा छन्दः ॥ १० छन्दोग्रन्थस्योपादेयतां दर्शयति - ___ अयमर्थः-यथोभयपार्श्वसमायाः कनकतुलायास्तिलार्धदानेनापि वैषम्यं भवति तादृशमपि भारं न सहते तथैव श्रवणतुलापि छन्दोभङ्गेनापच्छंदस्कं कवित्व न सहते । तादृशं काव्यं तस्या भारायत इत्यर्थः । अत्र जे ते इति जिह्वया लघूकृत्य गुरुत्वे छन्दोभङ्गः। गाहू छन्दः ॥ ११ न केवलं छन्दोभङ्गेन श्रवणदुःखमपरमप्यनिष्टं भवतीत्याह - बुधानामधीतच्छन्दःशास्त्राणां मध्ये लक्षणविहीनं काव्यं य: पठति सोऽबुधः । मूर्ख इत्यर्थः । किं च भुजाग्रलग्नखड्गेन खण्डितमपि स्वशीर्ष न जानाति । भुजाग्रमंगुलीयमेव गमयेत्तेनोदस्तहस्तांगुल्येदमशुद्धं कवित्वमिति यद्रवाकरणं तदेव खड्गायत इत्यर्थः । तेन शीर्ष कविस्व (त्व) रूपं खण्डितमिति न जानाति । यद्वा भुजाग्रलग्ना ये खड्गा इव नखाः । एतेन 'छन्दोभने नखो देयः' इति प्राञ्चाः । गाथा छन्दः ॥ सावसरास्तत्र च्छन्दःशास्त्रे मात्राप्रस्तारो वर्णप्रस्तारश्चेति प्रस्तारद्धयं तत्र मात्राप्रस्तारे कलागणनापुरःसरं गणव्यवस्थां कुर्वन्नाह - अयमर्थ:-टठडढणाः पञ्चाक्षराणि षट्पञ्चचतुस्त्रिद्विकलानां यथासंख्यं संज्ञा भवन्तीत्यर्थः । गाथा छन्दः ॥ १३ अथ तेषां ससंख्यं भेदमाह - टगण: षट्कलस्त्रयोदशभेदः । ठगणः पञ्चकलोऽष्टभेदः । डगणश्चतुष्कल: पञ्चभेदः । ढगणस्त्रिकलस्त्रिभेदः । णगणो विकलो द्विभेदः । गाथा छन्दः ॥ १४ मात्राप्रस्तारप्रकारमाह आत्मबुद्ध्या । अल्पबुद्धयः शिष्या वा । सदृशी सदृशी पंक्तिः । कर्तव्येति शेषः । उर्वरित गुरुं लघु च दत्थ । आदौ सर्वे गुरवो लेख्याः । गुर्वधःस्थितकलातः प्राग लघुना कलापूरणं चेद् भवति तदा लघुरेव देयः । नो चेद्गुरुं दत्त्वा अपेक्षितश्चेत्तदा लघुर्देयो यावत्कलापूरणम् । वाणीभूषणेऽप्युक्तम्-'प्रथमगुरोरधरे लघु दत्त्वा शेषं समानमितरेण । उवृत्ते गुरु लघु वा प्रस्तारः सर्वलघु यावत् ॥' अभियुक्तैरप्युक्तम्-'गुरोरधस्तादाद्यस्य लधुं न्यस्योर्ध्ववत्पुनः । पश्चादूने गुरुं न्यस्येल्लधुं वापेक्षितं क्रमात् ॥ यावत्सर्वलघुस्तावन्मात्राप्रस्तारके बुधः ।' वर्णवृत्ते तूवृत्तस्थले गुरुरेव देय इति नियमः । तदुक्तं वृत्तरत्नाकरे-पादे सर्वगुरावाद्यालधुं न्यस्य गुरोरधः । यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ ऊने दद्याद्गुरूनेन यावत्सर्वलघुर्भवेत् । प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥' इति । गाथा छन्दः ।। १५ अथ षट्कलप्रस्तारे त्रयोदशगणानां नामान्याहहर: 555, शशी ॥ऽऽ, सूरः ।ऽ।ऽ, शकः |ऽ, शेषः ।। 15, अहि: 1551, कमलम् ।।, ब्रह्मा || I, कलि: III, धर्मः । ।, शालिंकरः ॥ ॥, इति त्रयोदशभेदाः षण्मात्राणां टगणस्येति । एषां पर्यायेणापि गणो बोद्धव्यः । लक्ष्ये तथैव दर्शनात् । गाथा छन्दः ॥ . १६ अथ पञ्चकलप्रस्तारेऽष्टगणानां नामान्याह इन्द्रासनम् पश्चात्सूरः चापः, हीर: चकार: पादपूरणे । शेखरः कुसुमम्, अहिगणः पापगण: लक्ष्ये तथैव दर्शनात् । 'अहिगण पापगणो धुव' इति वा पाठः । तत्र ध्रुवं निश्चितम् । एवं पञ्चकलोऽष्टविधष्ठगणस्य भेद: कथितः । प्रस्तारो आदौ लधुं दत्त्वा प्रस्तारो Page #222 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) विधेयः । एवमन्यविषयेष्वपि बोद्धव्यम् । अतएव 'लघुकालम्बेन' इति पश्चाद्वक्ष्यति । गाथा छन्दः ॥ १७ अथ चतुष्कलप्रस्तारे पञ्चगणानां नामान्याह म्मीति पादपूरणे । इति डगणभेदाः पञ्च चतुष्कलप्रस्तारो यथा-55, 115, 151 SI, III 1, गाथा छन्दः ॥ १८ अथ त्रिकलप्रस्तारे गणत्रितयानां (यस्य) नामान्याह - लघुकालम्बेन लघ्वादित्रिकस्य नामानि जानीत | गाथा छन्दः ॥ १९ आनन्दश्छन्दसा सह । छन्द इत्यपि नामेत्यर्थः । ससमुद्रं समुद्रसहितं तूर्यपर्यायेणापि । गुर्वादित्रिकलस्यैतानि नामानि जानीत | गाहू छन्दः ॥ २० भावस्य यन्नाम रसस्य ताण्डवस्य नारीणां भामिनीनां च यानि नामानि तानि सर्वाणि त्रिलघुगणस्य कुरुतेति कविवर: पिङ्गलः कथयतीति ढगणस्य प्रस्तारो यथा-15, 51, 111 गाहू छन्दः ॥ २१ अथ द्विकलप्रस्तारे गणद्वयनामान्याह - एतेषां पर्यायशब्देनापि गुरोर्नाम जानीहि गाथा छन्दः ॥ २२ समासतः संक्षेपतः कविना पिङ्गलेन दृष्टं नामेति शेषः । णगणस्य प्रस्तारो यथा-5, II, २३ अथ लक्ष्यानुसारीणि कमतचतुष्कलानां नामान्तराण्याह कर्णसमानेन नाम्ना सह रसिको रसलग्नश्चेति । कर्णसमानेन कुन्तीपुत्रादिपर्यायग्रहणम् । लहलहितानामुत्पन्नप्रायाणां नाम्नाम् । गुरुबुगनामानि सुवर्णेन सह ज्ञेयानीत्यर्थः ॥ २४ अथान्तगुरोश्चतुष्कलस्य नामान्याह नानाभुजाभरणं केयूरादि । भवन्ति सुप्रसिद्धानि नामानि गुर्वन्तस्येति । गाथा छन्दः ॥ २५ अथ मध्यगुरोर्नामान्याह भूपतिः । अश्वपतिः । नरपतिः । गजपतिः । वसुधाधिपः । रज्जुः । गोपालः । उद्गतनायकः । चक्रवर्ती । पयोधरः । स्तनः । नरेन्द्रः । इति नामानि मध्यगुरोश्चतुष्कलस्य । गाहू छन्दः ॥ २६ अथादिगुरोर्नामान्याह पदम् । पादः । चरणयुगलम् । अवरु अन्यदित्यर्थः । गण्डः । बलभद्रः । तातः । पितामहः । दहनः । नूपुरम् । रतिः । जंघायुगलेन सह इति नामानि पिङ्गलः प्रकाशयतीति योज्यम् गाथा छन्दः ॥ २७ अथ चतुर्लघोर्नामान्याह प्रथमं नामेति स ऋषिः । विप्रः । द्वितीयं प्राकृते पूर्वनिपातानियमात्पञ्चशर इति । एकदेशग्रहणाच्छर इत्यापि । लक्ष्येषु तथा दर्शनात् । जातिः शिखरेण सह । द्विजवरः । परमः । उपायः । चतुष्कलेन लघुकेन एतानि नामानीत्यर्थः । गाधा छन्दः । २८ अथ पञ्चकलानां कानिचिदुभयवृत्तसाधारणानि नामान्याह सुनरेन्द्रः | अहिकः । कुञ्जरः । गजवरः । दन्तः । दन्ती । अथेत्यानन्तर्ये । मेघः । ऐरावतः । तारापतिः । गगनम् । झम्पः । तथा लम्पः । इति पञ्चमात्रस्यादिलघोर्नामानि । गाथा छन्दः ॥ [१९७ २९ अथ मध्यलघोः पञ्चमात्रस्य नामान्याह पक्षी | विराट् । मृगेन्द्रः । वीणा । अहिः । यक्षः । अमृतकम् । जोहलम् । सुपर्णाः । पन्नगाशनः । गरुडः । मध्यलघुके पञ्चकले रगणापरनाम्नि इति नामानि विजानीत । ण इति नन्वर्थे । उग्गाहा छन्दः ।। ३० अथ पञ्चकलस्यैव सामान्यनामान्याह बहुविविधप्रहरणैरपि तन्नामभिस्तत्पर्यायैरपि पञ्चकलको गणो भवति । पुनश्चतुष्कलस्यैवसाधारणां संज्ञामाह गजः । रथः । तुरगः । पदातिः । एतन्नाम्ना पर्यायेणापि जानीहि चतुर्मात्रम् । विग्गाहा छन्दः ॥ ३१ अथ सामान्यतो गुरुनामान्याह - Page #223 -------------------------------------------------------------------------- ________________ १९८] प्राकृतपैंगलम् ताटङ्कः । हारः । नूपुरम् । केयूरम् । इति गुरुभेदाः । नामभेदाः इत्यर्थः । तथैव लघुनामान्याहशरः । मेरुदण्ड: । काहला । लघुभेदाः भवन्ति । गाहू छन्दः ॥ ३२ अपि च शंखः । पुष्पम् । काहलम् । रवः । अशेषैरेतैः सह कनकलतापि । कनकं लता चेति नामद्वयं वा । रूपम् । नानाकुसुमम्। रसः । गन्धः । शब्दश्चेति लघोः प्रमाणं निश्चयेन नामानि भवन्ति । गाहा छन्दः ॥ ३३ अथ वर्णवृत्तानां गणानाह मो मगणस्त्रिगुरुस्त्रयोऽपि वर्णा गुरवो यत्र । नो नगणस्त्रिलघु । लघुरादौ यस्य स यगणः । गुरुरादौ यस्यासौ भगणः । मध्ये गुरुर्यस्यासौ जगणः । मध्ये लघुर्यस्यासौ रो रगणः । सगणः पुनरन्ते गुरुय॑स्य । तगणोऽप्यन्ते लघुर्यस्य । अवहट्टभाषायां लिङ्गविभक्तिवचनरचनमतन्त्रम् । ण इति नन्वर्थे । यद्वा अंत्यलघुकेन तगणो भवतीत्यर्थः । एवमष्टौ गणाः । कमोऽत्राविवक्षितः । क्रमस्तु वृत्तरत्नाकरे-'सर्वगुर्मो मुखान्तौ यशवन्तगलौ सतौ । ग्मध्याधौ ज्भौ त्रिलो नाऽष्टौ भवन्त्यत्र गणास्त्रिकाः' ॥ एतैरेव गणैः समस्तवैखरीसृष्टिाप्ता । तदुक्तं छन्दोरत्नाकरे-'म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥' उग्गाहा छन्दः । ३४ अथ कवित्वकरणान्तरं कविनायकयोः क्वचित्पीडा क्वचिच्च समृद्धिदृश्यते तथा तुष्ट्यतुष्टी तत्र देवतातुष्ट्यतुष्टी हेतू इति गणदेवता आह मगणस्य पृथिवी । यगणस्य जलम् । रगणस्य शिखी । सगणस्य पवनः । तगणस्य गगनम् । जगणस्य सूरः । मगणस्य चन्द्रः । नगणस्य नागः । एवं गणाष्टकस्येष्टदेवता यथासंख्यं पिङ्गलेन कथिताः । अत्र यस्य कवित्वस्यादौ यो गणस्तिष्ठति तस्यैव गणदोषौ ग्राह्याविति । भूषणेऽप्युक्तम् ।-'मही जलानलानिलाः स्वर्यमेन्दुपन्नगाः । फणीश्वरेण कीर्तिता गणाष्टकेष्टदेवताः ॥' ३५ अथ गणानां मित्रामित्रादिकमाह मगणो नगणश्च द्वौ मित्रे भवतः । भगणयगणौ भृत्ये भवतः । जगणतगणौ द्वावप्युदासीनौ भवतः । अवशिष्टौ सगणरगणौ नित्यमरीभवतः । भूषणेऽपि-'मैत्र्यं मगणनगणयोर्यगणभगणयोश्च भृत्यता भवति । औदास्यं जतगणयोररिभावः सगणरगणयोरुदितः ॥' इति । इयं च गणमित्रामित्रव्यवस्था कविनायकयोरिति बोद्धव्यम् । दोहा छंदः । ३६ अथ तेषां फलान्याह कवित्वस्य ग्रन्थस्यादौ वा मगणे पतिते ऋद्धिः स्थिरं च कार्यं भवति । यगणश्चेत्पतति सुखं सम्पदं च ददाति । रगणे पतिते मरणं भवति । सगणः सहवासान्निजदेशाद्विवासयति । तगणः शून्यं फलं कथयति । जगणः खरकिरणान्विशेषयति संतापकरो भवति । भगणः कथयति मङ्गलान्येव । तत्र प्रामाण्यं सूचयति-सुकविः पिङ्गलः परिभाषते । तदुक्तम्-'मो भूमिः श्रियमातनोति यजलं वृद्धि रवह्निर्मृति सो वायुः परदेशदूरगमनं तव्योम शून्यं फलम् । जः सूर्यो रुजमादधाति विपुलां भेन्दुर्यशो निर्मलं नो नागश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः ॥' यावत्काव्यं गाथा दोहा वा तत्र प्रथमाक्षरे आदौ नगणश्चेद्भवति तदा तस्य कवेर्नायकस्य वा ऋद्धिर्बुद्धिः सर्वमपि स्फुरति । दुस्तरं रणं राजकुलं च तारयतीति । सुणहु निश्चितं जानीत । भूषणेऽपि-'मः सम्पदं वितनुते नगणो यशांसि श्रेयः करोति भगणो यगणो जयं च । देशाद्विवासयति सो रगणो निहन्ति राष्ट्रं विनाशयति जस्तगणोऽर्थहन्ता ॥' फलविशेषभेदस्त्वभियुक्तरैक्तः- वर्ण्यते नायको यत्र फलं तद्गतमादिशेत् । अन्यथा तु कृते काव्ये कवेर्दोषावहं फलम् ॥ देवता वर्ण्यते यत्र काव्ये क्वापि कवीश्वरैः । मित्रामित्रचारो वा न तत्र फलकल्पना ॥' इति । किंच 'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः ते सर्वे नैव निन्द्याः स्युलिपितो गणतोऽपि च ॥' इत्युक्तत्वाच्च । षट्पदच्छन्दः ॥ ३७-३८ गणद्वयसंयोगऽपि फलविशेष इति सूचयितुं गणद्वयविचारमाह__ ग्रन्थादौ कवित्वस्य वादौ मित्रमित्रे मगणनगणौ । विपरीतौ वेति सर्वत्र बोध्यम् । ऋद्धिबुद्धी अथ च मङ्गलमपि दत्तः । मित्रभृत्यौ मगणभगणौ नगणयगणौ वा स्थिरकार्यं युद्धे निर्भयं यथा स्यात्तथा जयं च कुरुतः । मित्रोदासीनयोर्मगणजगणयोर्नगणतगणयोर्वा कार्यबन्धः स्थैर्यं नास्ति पुनः पुनः क्षीयते । मित्रं शत्रुश्च यदि भवतः मगणरगणौ नगणसगणौ वा तदा गोत्रजा बान्धवाश्च पीड्यंते। अरु इत्यानन्तर्ये । भृत्यमित्रयोर्यगणमगणयोर्भगणनगणयोर्वा सर्वं कार्यं भवति । भृत्यभृत्ययोर्यगणभगणयोरायतिरुत्तरकालो वर्धते । Page #224 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [१९९ भृत्योदासीनयोर्यगणजगणयोर्भगणतगणयोर्वा सर्वं धनं नश्यति । भृत्यवैरिणोर्यगणरगणयोर्भगणसगणयोर्वा आकन्दो हाहाकारो भवति । पततीत्यर्थः । उदासीनो मित्रं च जगणो भगणस्तगणो नगणो वा तदा कार्यं किंचिन्मदं दर्शयति साधारणं फलं भवति । उदासीनो यदि भृत्यो जगणो भगणस्तगणो यगणो तदा सर्वा आयतीश्चालयति । उदासीनोदासीनयोर्जगणतगणयोर्मन्दमशुभं वा शुभं वा किमपि फलं न दृश्यते । उदासीनो यदि शत्रुर्जगणो रगणस्तगणः सगणो वा तदा गोत्रमपि वैरी लक्ष्यते । यदि शत्रुरनन्तरं मित्रं रगणो मगणः सगणो नगणो वा भवति तदा शून्यं फलं भवति । यदि शत्रुभृत्यौ रगणो यगणः सगणो भगणो वा तदा गृहिणी नश्यति । पुनः शत्रूदासीनयो रगणजगणयोः सगणतगणयोर्वा धनं नश्यति । शत्रुस्तथा पुनः शत्रुर्यदि सगणस्तदा नायकः पतति । षट्पदयुग्मेन गणद्वयविचारः कथितः । भूषणेऽपि - 'मित्रयोरुदिता सिद्धिर्जयः स्याद्भृत्यमित्रयोः । मित्रोदासीनयोर्न श्रीः स्यात्पीडा मित्रवैरिणोः ॥ कार्यं स्यान्मित्रभृत्याभ्यां भृत्याभ्यां सर्वशासनम् । भृत्योदासीनयोर्हानिर्हाकारो भृत्यवैरिणोः ॥ उदासीनवयस्याभ्यां क्षेमसाधारणं फलम् । स्यादुदासीनभृत्याभ्यामस्वायत्तश्च सर्वतः ॥ उदास्ताभ्यां फलाभावः परारात्योर्विरोधिता । शत्रुमित्रं फलं शून्यं स्त्रीनाशः शत्रुभृत्ययोः ॥ शत्रूदासीनयोर्हानिः शत्रुभ्यां नायकक्षयः ॥' इति । ३९ अथानन्तरं छान्दसपरीक्षार्थं कौतुकार्थं च मात्राणामुद्दिष्टमाह एतदुक्तं भवति - षट्कलप्रस्तारे एको गुरुद्वौ गुरू (लघु) एको गुरुरित्येवमाकारो गणः कुत्रास्तीति प्रश्ने कृते तदाकारं गणं लिखित्वा पूर्वयुगलेन सदृशः समानाङ्को देयः । आदिकलायां प्रथमाङ्को देयः । पूर्वयुगलाभावादुत्सर्गसिद्धो द्वितीयोऽङ्कस्तदधस्तदनन्तरं पूर्वाङ्कद्वयमेकीकृत्य तत्संख्यकोऽङ्कोऽग्रे पूर्वयुगलसमानाङ्कस्त्रिपञ्चादिर्देयः । इति पूर्वयुगलक्रमार्थः । अत्र गुरोरुपर्यधश्चाङ्को देयः । द्विकलत्वात् । एतच्च गुरुशिरः पदाल्लभ्यते । एवं तेष्वङ्केषु शेषे चरमेऽङ्के त्रयोदशरूपे यावन्तो गुरुशिरः स्था अङ्कास्तावन्तो लोप्याः । ते च नव ते अवधिरूपे त्रयोदशाङ्के लोप्याः । उर्वरितमङ्कं प्रकृते चतुरङ्कं मिलित्वा चतुःस्थानकोऽयं गण इत्यानय । ते तत्परिपाट्या ध्रुवमुद्दिष्टं कथिताङ्कस्थानं जानीहीति । एवं च पञ्चकलप्रस्तारे द्वौ लघू एको गुरुरेको लघुश्चेत्येवंरूपो गणः कुत्र स्थानेऽस्तीति प्रश्ने पूर्वयुगलसमानाङ्कान्दत्त्वा शेषऽष्टमेऽङ्के गुरुशिरोऽङ्कस्तृतीयोऽङ्को लोप्योऽवशिष्टः पञ्चमाङ्को भवति तस्मात्पञ्चमो गणस्तादृशो भवतीति वेदितव्यम् । उद्दिष्टस्य कथितस्य गणस्य स्थानमात्रानयनमुद्दिष्टम् । एवं च सर्वप्रस्तारे प्रथमे शेषे च गणे शङ्खैव नास्तीति द्वितीयस्थानादारभ्यान्त्यात्पूर्वस्थानेषु प्रश्न इति बोद्धव्यम् । भूषणेऽपि - 'दत्त्वा पूर्वयुगाङ्कं गुरुशीर्षाङ्कं विलुप्य शेषाङ्के । अङ्कुरितोऽवशिष्टैः शिष्टैरुद्दिष्टमुद्दिष्टम् ॥ पादाकुलकं छन्दः ॥ ४०–४१ अथ मात्रादृष्टं पृष्टं रूपं नष्टं तच्च षट्कलप्रस्तारे प्रस्तारान्तरे वा अमुकस्थानानि कीदृश (?) इति प्रश्ने उत्तरमाह एवमुक्तं भवति-यत्कलप्रस्तारे प्रश्नस्ताः सर्वाः कलारूपा लघवः क्रियन्ताम् । यथा पूर्वसदृशा अङ्का एकद्वित्रिपञ्चाष्टत्रयोदशरूपा अङ्का दीयन्ताम् । शेषे पृष्ठोऽङ्को लोपनीयः । ततश्चावशिष्टे शेषाङ्केऽपरान्विलुप्य लिखित्वा कथय । तत्र प्रकारमाह-यो योऽङ्कः शेषाङ्के लोपयितुं शक्यते स पुनः स्वाधः स्थितकलां परमात्रां चादाय गुरुर्जायते । षट्कलप्रस्तारे द्वितीयस्थाने कीदृशो गण इति प्रश्ने यथाङ्काः स्थापनीयः पूर्वयुगलसदृशा अङ्का देयाः । शेषाङ्के त्रयोदश । पृष्ठाङ्कलोपे द्वितीयाङ्कलोपे सति एकादशावशिष्ट भवन्ति । तत्राव्यवहिताष्टलोपेऽष्टाधः स्थितत्रयोदशाधः स्थितकलाभ्यामेको गुरुर्भवति । अवशिष्टं त्रयम् । तत्र पञ्चलोपाशक्यत्वात्त्रिलोपे तृतीयचतुर्थाभ्यामपरो गुरुर्भवति । शेषाङ्कं नावशिष्यत इति प्रथमं लघुद्वयमेव । तथा चादौ लघुद्वयं पश्चाद्गुरुद्वयमेव तादृशो द्वितीयो भवतीत्यर्थः । वाणीभूषणेऽपि - 'नष्टे कृत्वा कलाः सर्वाः पूर्वयुग्माङ्कयोजिताः । पृष्ठाङ्कहीनशेषाङ्कं येन येनैव पूर्यते ॥ परां कलामुपादाय तत्र तत्र गुरुर्भवेत् । मात्राया नष्टमेतत्तु फणिराजेन भाषितम् ' ॥ इति ॥ ४२ अथ क्रमप्राप्तं वर्णोद्दिष्टमाह अयमर्थः - चतुरक्षरप्रस्तारे द्वौ गुरू एको लघुः एको गुरुरिति गणः कुत्रास्तीति प्रश्ने कृते पृष्टं गणं लिखित्वा प्रथमं प्रथमगुरोरुपरि प्रथमाङ्को देयः । ततो द्विगुणान्द्विगुणानङ्कान्देहि । द्वितीयगुरोरप्युपरि द्वितीयोऽङ्कः तृतीये लघौ चतुरङ्कः चतुर्थे गुरावष्टमाङ्को देय इति द्विगुणत्वम् । एवं प्रकारेणोद्दिष्टं गणं कुरु । ततो लघोरुपरि योऽङ्कस्तत्राधिकमेकमङ्कं दत्त्वा तेन सहैक्ये कृते योऽङ्को भवति तदङ्कसमाने स्थाने स गणोऽस्तीति । प्रकृते तु चतुर्थाङ्कोपरि एकमधिकं दत्त्वा पञ्चमोङ्कः कर्तव्यः तस्मात्पञ्चमस्थाने तादृशो गणोऽस्तीति ज्ञातव्यम् । भूषणेऽपि - 'उद्दिष्टे वर्णोपरि दत्त्वा द्विगुणक्रमेणाङ्कम् । एकं लघुवर्णाङ्के दत्त्वोद्दिष्टं विजानीत ॥' गाथा छन्दः ॥ ४३ अथ वर्णानां नष्टमाह अत्र भागो नाम नष्टाङ्कस्यार्धीकरणम् । यथा चतुरक्षरप्रस्तारे षष्ठो गणः किमाकार इति प्रश्ने षडङ्कभागं कृत्वा तदर्धं त्रयं स्थाप्यम् । अयं च समानो भागः । तत एको लघुर्लेख्यः । अनन्तरं द्वयस्य भागं कृत्वा एकं स्थाप्यम् । तदैको लघुर्लेख्यः । अनन्तरं ततोऽप्यवशिष्टे विषमे एकं दत्त्वा एकस्य च भागं कृत्वा एकमेव स्थापनीयम् । तदैको गुरुर्लेख्यः । एवं च प्रथमे लघुरनन्तरं गुरुस्ततो Page #225 -------------------------------------------------------------------------- ________________ २००] प्राकृतपैंगलम् लघुरन्ते गुरुरेवमाकारचतुरक्षरप्रस्तारे षष्ठो गण इति वेदितव्यम् । तथा च वाणीभूषणे - 'नष्टे तु कल्पयेद्भागं समभागे लघुर्भवेत् । दत्त्वैकं विषमे भागः कार्यस्तत्र गुरुर्भवेत् ॥' एवं समे भागे लघुर्ज्ञातव्यः । विषमे एकं दत्त्वा पुनः पुनर्गुरुर्ज्ञातव्यः । अरिल्ला छन्दः ॥ ४४ अथ वर्णमेरुमाह 'सूचय मेरुं निःशङ्कम्' इति वा । अयमर्थ:- एकाक्षरादि षड्विंशत्यक्षरपर्यन्तं स्वस्वप्रस्तारे कति सर्वगुरुवः कत्येकादिगुरवः कति सर्वलघवः कति वा प्रस्तारसंख्येति प्रश्ने कृते मेरुणा प्रत्युत्तरं देयम् । तत्रैकाक्षरादिक्रमेण षड्विंशत्यक्षरावधि कोष्ठकान्विरचय्य आदावन्ते च कोष्ठके प्रथमाङ्को देयः मध्यस्थकोष्ठके च तदीयशिरः कोष्ठद्वयाङ्कं शृङ्खलाबन्धन्यायेनैकीकृत्यापरं शून्यकोष्ठकमेकीकृतांकेन पूरयेत् । एवमन्यत्रापि पूरणीये कोष्ठके कोष्ठानामुपरिस्थितकोष्ठद्वयाङ्कमुक्तबन्धन्यायेन पूरणं विधेयम् । एकाक्षरे कोष्ठद्वयं द्वयक्षरे कोष्ठत्रयमित्यादि प्रत्यक्षरमेकैकवृद्ध्या षड्विंशत्यक्षरपर्यन्तं मेरुः कर्त्तव्यः । तत्रैकाक्षरप्रस्तारे आदावेकगुर्वात्मकस्तदन्ते चैकलघ्वात्मकः । यक्षरे तु सर्वगुरुरादौ मध्ये गुरुद्वयमन्ते च सर्वलघुरिति । अक्षरे चादौ सर्वगुरुः स्थानत्रये द्विगुरुः स्थानत्रये एकगुरुः अन्ते च सर्वलघुरिति । एवं च सुधीभिश्चिन्तनीयम् । सर्वांगेण प्रस्तारसंख्यापि ज्ञायते । तथा च भूषणे - 'कोष्ठमक्षरसंख्यातमन्त्याद्योरेकचिह्नितम् । शीर्षकोष्ठद्वयांकेन शून्यं कोष्ठं प्रपूरयेत् ॥' दोहा छन्दः ॥ I ४५ अथास्य पताकामाह प्राकृते पूर्वनिपातानियमात्प्रथमं प्राप्तांकः परित्यज्यताम् । एवमुक्तं भवति - पूर्वीकैः परभरणं कुरु पूरयितव्यपंक्तं : प्रधानाङ्कस्य पश्चात्स्थिताः पूर्वाङ्काः । भरणं पूरणं लेखनकोष्ठदानम् । एकत्राधिकस्य प्राप्तौ सा पंक्तिरेव तदङ्कभरणे त्यज्यताम् । प्रस्तारसंख्याया पताका वा वर्धयितव्या । चतुर्वर्णप्रस्तारे एकद्विचतुरष्टाङ्का देयाः । अत्रैकाङ्कस्य पूर्वाङ्कासंभवादिद्वतीयाङ्कमारभ्य पंक्तिः पूर्यते । तत्र पूर्वाङ्क एकाङ्क एव तस्य परे द्वितीयादयः । ते चाव्यवहितानतिक्रमेण पूर्यन्ते । तथा चैकेन द्वाभ्यां मिलित्वा अङ्को द्वितीयाङ्काधः स्थाप्यः । तत एकेन चतुर्भिश्च पञ्चाङ्कस्त्र्यङ्काधः । तत एकेनाष्टभिश्च नवाङ्कः । ततः पंक्तिपरित्यागः । प्रस्ताराधिक्यसंभवात् । एतेन चतुर्वर्णप्रस्तारे प्रथमं गुरुः । द्वित्रिपञ्चनवस्थानस्थानि त्रिगुरूणि ब्रूयात् । अस्य चतुरङ्कस्याधः पराङ्कमिलिता अङ्का देयाः । तत्र प्रथमः पूरित एवेति त्यज्यते । द्वाभ्यां चतुर्भिर्मिलित्वा षट् चतुरङ्कस्याधः । त्रिभिश्चतुर्भिः सप्त षडधः । पञ्चभिश्चतुर्भिर्मिलित्वा (आगच्छन्) नवाङ्क आगत इति न स्थाप्यते । तत अग्रिमाङ्कपरित्यागः । अनन्तरं च द्वाभ्यामष्टभिर्मिलित्वा दश सप्ताधः । ततस्त्रिभिरष्टाभिर्मिलित्वा एकादश दशाधः । ततः पञ्चभिरष्टभिर्मिलित्वा त्रयोदश एकादशाधः । ततः पंक्तिपरित्यागः । मेरुसंख्यापरिमाणोक्तेः । ततोऽष्टाङ्काधस्ताच्चतुभिरष्टभिर्मिलित्वा द्वादश । तदधः षड्भिरष्टभिश्चतुर्दश । ततस्तदधः सप्तभिरष्टभिश्च पञ्चदश । ततः प्रस्ताराधिकाङ्कसंभवान्नाङ्कसंचारः । षोडशाङ्कस्त्वष्टांकाग्रे दीयते सर्वलघुज्ञानार्थमिति संप्रदायः । पताकाप्रयोजनं तु मेरौ । चतुर्वर्णप्रस्तारस्यैकं रूपं सर्वगुरु । चत्वारि त्रिगुरूणि । षद्विगुरूणि । चत्वार्येकगुरूणि । एकं सर्वलघ्वात्मकमस्ति । तत्र षोडशभेदभिन्ने चतुर्वर्णप्रस्तारे कतमस्थले सर्वगुर्वात्मकं कतमस्थाने च त्रिगुर्वात्मकं कतमस्थाने च द्विगुर्वात्मकं कतमस्थाने चैकगुर्वात्मकं कति वा प्रस्तारसंख्येतिप्रश्ने पताकयोत्तरं दातव्यम् । वाणीभूषणे तु - ' अङ्कमुद्दिष्टवद्दत्त्वा शेषे पूर्वनपासयेत् । एकेनैकगुरु ज्ञेयं द्वयं द्वाभ्यां त्रिभिस्त्रयम् ॥ एषा वर्णपताका प्रकीर्तिता काहि राजस्य (?) एकैकमत्र भुक्त्वा ज्ञेया मात्रापताकापि ॥' अरिल्ला छन्दः ॥ ४६-४७ अत मात्रामेरु: अन्येषामत्र प्रवेश एव न । दुर्गमत्वादिति भावः । एवमुक्तं भवति । प्रथमे कोष्ठद्वयम् । तथा द्वितीयेऽपि । तृतीये कोष्ठत्रयम् । तथा चतुर्थेऽपि । पञ्चमे चत्वारि । तथा षष्ठेऽपीत्यादि । एककलाया: प्रस्तारो नास्तीति कोष्ठद्वयात्मिकैवादौ पंक्तिरिति । एवं कोष्ठपंक्तिष्वधोधः क्रमेणाङ्कान् लिखेत् । सर्वत्र च शेषकोष्ठे प्रथमाङ्को देयः । तत्र कोष्ठद्वयमध्ये आदावुपरि कोष्ठे चैकस्वरूपोऽङ्को देयः । तस्योपरिस्थाङ्काभावादुत्सर्गसिद्ध एव प्रथमोऽङ्कः । अन्ते त्वेक एवाधः । द्वयमधो मिलतीतीयं प्रक्रिया प्रथमकोष्ठद्वयस्य पूरितत्वाद्वितीयादारभ्य देयम् । यत्र द्वितीये द्वयम् । तृतीये पुनरेकम् । चतुर्थे त्रयम् । पञ्चमे पुनरेकम् । षष्ठे चत्वारि । सप्तमे पुनरेकम् । इति प्रक्रिया आद्येऽङ्का देयाः । मध्ये शून्यकोष्ठेष्वेषा प्रक्रिया। पूरणीयकोष्ठशिरः कोष्ठाङ्कपरकोष्ठस्थाङ्कौ द्वावप्येकीकृत्य मध्य कोष्ठे ऽ को देयः । एवं सर्वत्र यावदिच्छं कोष्ठकान्विरचय्य मात्रामेरुः कर्तव्यः | अत्रेदमनुसन्धेयम् - कतिसमकले लघवः कति च गुरवः । कति विषमकले लघवः कति च गुरवः । कति वा प्रस्तारसंख्येति प्रश्ने मेरुणा प्रत्युत्तरं देयम् । तत्र द्विकले समप्रस्तारे एकः सर्वगुरुः । द्वितीय द्विकलात्मकः सर्वलघुरिति संकेत: । त्रिकले विषमे द्वावेककलौ एकगुरुकौ चान्ते सर्वलघुस्त्रिकल इति समकले । चतुष्कले चादौ द्विगुरुः स्थानत्रये चैकगुरुर्द्विकलञ्चान्ते सर्वलघुरिति । एवमनेन प्रकारेण यावदिच्छं मात्रा मेरावभीष्टमात्राप्रस्तारेषु लघुगुरुप्रक्रिया ज्ञातव्या । अथवा समकलप्रस्तारे वामतः क्रमेण द्वौ चत्वारः षडष्टावनेन क्रमेण गुरुज्ञानम्, विषमे त्वेकत्रिपञ्चसप्तेत्यनेन क्रमेण लघुज्ञानमन्ते च सर्वत्र (लघु) सर्वलघुरिति । उभयत्राप्येको द्वौ त्रय इत्यनया सरण्या दक्षिणतो व्युत्क्रमेण भेदज्ञानम् । अत्र च वामभागे For Private Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२०१ सर्वत्रैकैकाङ्कस्थले सर्वगुरुरिति शिवम् । वाणीभूषणेऽप्युक्तम्-'द्वयं द्वयं समं कोष्ठं कृत्वा तेष्वेकमर्पयेत् एवं व्येकत्र्येकचतुःक्रमेण प्रथमेष्वपि । शीर्षाङ्काप्तपराङ्काभ्यां शेषकोष्ठान्प्रपूरयेत् । मात्रामेरुरयं दुर्गः सर्वेषामतिदुर्गमः ॥' दोहापादाकुलकच्छन्दसी ॥ ४८ अथ मात्रापताकामाह उद्दिष्टसदृशा अङ्काः स्थाप्याः । ते यथा-एकद्वित्रिपञ्चाष्टत्रयोदशाद्याः । ततो वामावर्तेन सर्वान्तिममकं तत्पूर्वेणाङ्केन लोपयेदित्यर्थः । एकेनाङ्केनाग्रिमाङ्कलोपे कृते एकगुरुरूपमानय अन्तिमलोपे द्विगुरुरूपमानय त्रिभिरन्तिमांकलोपे द्विगुरुरूपमानयेत्यादि ज्ञेयम् । एतादृशीमेनां मात्रापताकां पिङ्गलः शेषनागो गायति । अथ च य एनां प्राप्नोति स परं जनं पताकां बोधयतीत्यर्थः । तत्र षट्कलप्रस्तारे यथा उद्दिष्टसदृशा अङ्का एकद्वित्रिपञ्चाष्टत्रयोदश स्थाप्या: ततः सर्वापेक्षया परस्त्रयोदशाङ्कस्तत्पूर्वाऽष्टमाङ्कस्तेनाष्टमाङ्केन त्रयोदशाङ्कावयवे लुप्तेऽवशिष्टाः पञ्च । तस्य पञ्चमाङ्कस्य तत्पूर्वत्र विद्यमानत्वादष्टमाङ्कलोपात्परकलया गुरुभावाच्च पञ्चमाङ्कापंक्तिक्रमो विधेय इति तथा च पञ्चमस्थाने ॥ एवमाकारं रूपमेकगुर्वस्तीति ज्ञानं पताकाफलम् । एवमन्यत्रापि गुरुभावो ज्ञातव्यः । तथा पञ्चभिस्त्रयोदशाङ्के लुप्तेऽष्टाववशिष्यन्ते ते तु पञ्चाधो लेख्याः । तथा त्रिभिस्त्रयोदशलोपे दशावशिष्यन्ते तेऽष्टाधो लेख्याः । तथा द्वाभ्यां त्रयोदशलोपे द्वाववशिष्यन्ते । द्वयोर्विद्यमानत्वात् । परकलया गुरुरित्युक्तश्च द्वितीयांकमारभ्य गुरुपंक्तिसंचारः । ततो द्वाभ्यामष्टभिश्च तल्लोपे त्रयो व्यधः । तत एकाष्टभिस्तल्लोपे चत्वारि त्र्यधः । ततः पञ्च । त्रिभिस्तल्लोपादवशिष्टः पञ्चमांको वृत्त एवेति पञ्चभिभ्यिां च तल्लोपे षट् चतुर्णामधः । पञ्चैकेन तल्लोपे सप्त । षडधो द्वित्रिलोपो वृत्त एवेति एकस्त्रिभिस्तल्लोपेन च सप्ताध इति द्विगुरुस्थानानि षट् मेरावुक्तत्वात् । तथा त्रिलोपे त्रिगुरुरूपमान येति त्रिपञ्चाष्टलोपे भागो.नास्ति । द्वित्रिपञ्चलोपोऽप्यष्टात्मको वृत्त एवेति पञ्चद्व्येकलोपोऽप्यष्टलोपात्मको वृत्त एवेति एकद्वित्रिलोपोऽपि वृत्त एवेति एकत्र्यष्टभिर्मिलित्वा जातैदशमिस्तल्लोपे कृते एकोऽवशिष्टः स आद्यस्थाने । सर्वगुर्वात्मकं वक्तव्यम् । षण्मात्रा पताका । एवमन्यत्रापि सप्ताष्टकलानां यथाक्रमं पताका ज्ञातव्येति दिक् । वाणीभूषणेऽपि वर्णपताकामुक्त्वा 'एकैकमत्र मुक्त्वा ज्ञेया मात्रापताकापि' पादाकुलकं छन्दः ॥ ४९ अथ समाधसमविषमजातिपद्यवृत्तस्यगुरुलघुज्ञानप्रकारमाह तथा च सर्वछन्दःसु कति गुरवः कति लघवः इति प्रश्ने कृते पृष्टं छन्द उद्भावितचतुष्पदमेव कलाः कृत्वा तासु कलासु. छन्दोऽक्षरसंख्यां लभेत् । ततोऽवशिष्टाभिः कलाभिर्गुरुं जानीत । गुरुज्ञाने सति परिशेषाल्लघु जानीयादित्यर्थः । दोहा छन्दः ॥ अथ वर्णमर्कटीं पादाकुलकच्छन्दश्चतुष्टयेनाह तत्रैकाक्षरादिषड्विंशत्यक्षरावधिवर्णप्रस्तारेषु कति वृत्तादयो भवन्ति इति प्रश्ने कृते वर्णमर्कटिकया प्रत्युत्तरं देयम् । तद्विरचनप्रकारो लिख्यते । छप्पन्ती षट्पंक्त्या मनोहराकारया प्रस्तारं कुरु । तत्रैकाक्षरादिषड्विंशत्यक्षरसंख्यया कोष्ठकं धारय विधेहीत्यर्थः । तत्र प्रथमपंक्तौ वृत्तपंक्तौ एकादिकान् षड्विंशतिपर्यन्तवर्णांस्तत्संकेतरूपानङ्कान्धारय । लिज्जसु गृहाण । वृत्तानीति शेषः । एवंकृते प्रथमा वृत्तपंक्तिः सिद्ध्यति । अथ द्वितीयां प्रभेदपंक्ति साधयति-दोसरीति । ततो द्वितीयायां प्रभेदपंक्तौ तद्विगुणान्पूर्वस्थापितवर्णाद्विगुणान्प्रभेदसंकेतरूपान्व्यादिकानंकात्कृत्वा देहीत्यर्थः । एवं कृते द्वितीया प्रभेदपंक्तिः सिद्ध्यति । अथ क्रमप्राप्तामपि तृतीयां मात्रापंक्तिमुल्लङ्घ्य तन्मूलभूतां चतुर्थी वर्णपंक्ति साधयति-उप्परेति । अत्र स्थितैरित्यध्याहार्यम् । तथा चोपरि स्थितैः प्रथमपंक्तिस्थितैरेकद्वित्र्यादिभिरंकैद्वितीयपंक्तिस्थितान् द्विचतुरष्टादिक्रमेण स्थितानंकान् गणयित्वा गृहाण । पुनस्तानेवांकान् द्विगुणितान्द्व्यष्टचतुर्विशेत्यादिक्रमेण चतुर्थपंक्तौ लिखित्वा देहि स्थापयेत्यर्थः । एवं कृते चतुर्थी वर्णपंक्तिः सिद्ध्यति । अथ पञ्चमषष्ठपंक्त्योर्गुरुलघुपंक्त्योः पूरणोपायमुदिशति-चौठीत्युत्तरार्धेन । ततश्चतुर्थपंक्तिस्थितार्धाङ्कानेकचतुर्द्वादशादिकानङ्कान्पङ्कान्पञ्चमषष्ठपंक्त्योर्निभ्रमं यथा स्यात्तथा लिख । चतुर्थाङ्कान्पञ्चम्यां लिखितानेवा(कान्षष्ठ्यां लिखेति । एवं पञ्चमषष्ठपंक्ती गुरुलघुरूपे सिद्ध्यतः । एवं पंक्तिद्वयं साधयित्वा अथोर्वरितां तृतीयां मात्रापंक्ति साधयति-तत: पञ्चमपंक्तिस्थितानेकचतुर्दादशानांश्चतुर्थपंक्तिस्थितान्द्वयष्टचतुर्विंशेत्यादिकानांश्चैकीकृत्य त्रिद्वादशट्त्रिंशदादिरूपतामापाद्य तृतीयपंक्तौ मेलय । एकीकृत्य लिखेत्यर्थः । एवं पिङ्गलो जल्पति । एवं कृते तृतीया मात्रापंक्तिः सिद्ध्यति । वर्णमर्कटीफलमाह-वित्तेति । एकाक्षरादीनि वृत्तानीत्यर्थः । प्रभेदांस्तत्प्रभेदान्मात्रास्तत्तन्मात्राः वर्णान्गुरुंल्लघून् । इति त्रयोदशवर्णमर्कटी । एवमन्यापि मर्कटी समुन्नेया सुधीभिरित्यलं पल्लवितेन । तेन संपन्नान् सिद्धाञ्जानीहि । हे लोकाः, एवमक्षरमर्कटी जानीत । यस्यां ज्ञातायां मनस आनन्दो भवति । अथ च य एनां बुद्ध्यते स एव वृत्तादीनि बुद्ध्यते नान्यः । ततो मर्कटीजाले हस्ती गजो रुद्ध्यते । दुर्गमत्वादिति भावः । श्रीलक्ष्मीनाथभट्टेन नारायणतनुभूवा । वर्णमर्कटिका प्रोक्ता पञ्चमे प्रत्यये स्थिता ॥ अथ मात्रामर्कटीसप्रतिज्ञमाहअथ तत्रैकमात्रादिनिरवधिकमात्राप्रस्तारेषु कतिकतिजातिसम्बन्धिवृत्तादयो भवन्तीति प्रश्ने कृते मात्रामर्कटिकया प्रत्युत्तरं Page #227 -------------------------------------------------------------------------- ________________ २०२] प्राकृतपैंगलम् देयमिति मात्रामर्कटीविरचनप्रकाशे लिख्यते-'या पिङ्गलेन कविना न निबद्धा आत्मनो ग्रन्थे । तां मात्रामर्कटिकां लक्ष्मीनाथेन विरचितां भणत ॥ तत्र तद्विरचनप्रकारे सार्धेन द्विपथ छन्दसा प्रथमपंक्तिसाधनोपायमाह-'मात्रासंख्यया कोष्ठं कुरु पंक्तिषट्कं प्रस्तारयित्वा । तत्र तत्र द्वादिकानान्धारय प्रथमपंक्तौ विचारयित्वा ।। आद्याक्षं परित्यज्य सर्वपंक्तिमध्ये । भो शिष्य, स्वाभिमतमात्रासंख्यया पंक्तिषट्कं यथा स्यात्तथा कोष्ठकं कुरु प्रथमपंक्तौ वृत्तपंक्तौ यावदित्थं क्रमेण व्यादिकानङ्कान्स्थापय । सर्वासां पंक्तीनां मध्ये प्रथमाएं परित्यज्य। अत्रैवं च प्रतिभाति सर्वकोष्ठेषु प्रथमाङ्कत्यागो न सर्वकोष्ठत्यागपर: किं तु षष्ठगुरुपंक्तिप्रथमकोष्ठत्यागपर इति तत्र गुरोरभावात् अतश्च संप्रदायात्पञ्चसु कोष्ठेसु प्रथमाङ्कविन्यासोऽवश्यं कर्तव्य एव । अन्यथा वक्ष्यमाणाङ्कविन्यासभङ्गापत्तेः । एवं कृते प्रथमा वृत्तपंक्तिः सिद्ध्यतीति । अथ द्वितीयां प्रभेदपंक्ति: साधयति चरमार्धेन-'पूर्वयुगलसदृशानान्धारय द्वितीयपंक्तौ विचारयित्वा।' एवमुक्तं भवति-एकद्वित्रिपञ्चाष्टादीश्रृङ्खलाबन्धन्यायेन क्रमतो धारय । एवं कृते द्वितीयप्रभेदपंक्तिः सिद्ध्यतीति । अथ तृतीयां मात्रापंक्ति: साधयति-पढमेति । प्रथमपंक्तिस्थितार्केद्वितीयां पंक्तिः गुणय यो योऽङ्को यत्र पतति तं तमेव तृतीयपंक्तौ भण । एवंकृते तृतीया मात्रापंक्ति सिद्ध्यतीति । द्विपथाछन्दांसि । अथ क्रमप्राप्तां चतुर्थी वर्णपंक्तिमुल्लङ्घय युगपदेव चतुर्थषष्ठपंक्त्योः साधनार्थं तन्मूलभूतां प्रथमं तावत्पंक्तिः साधयति-पढमेति । तत्र प्रथमे द्वितीयमङ्कं षट्ष्वपि पंक्तिषु प्रथमकोष्ठत्यागाद्वितीयकोष्ठमेवात्र प्रथम कोष्ठकम् । अतोऽस्मिन्नेव द्वितीयमद्धं तदपेक्षया द्वितीयकोष्ठके च पञ्चमाकं दत्त्वा ततो बाणद्विगुणं दश तद्विगुणं विंशतिश्चेत्येतौ द्वावङ्की तृतीयचतुर्थयोः कोष्ठयोर्दत्थ । विन्यसतेत्यर्थः । अथ तत्र पञ्चमकोष्ठपूरणप्रकारमाह-काऊणेति । पञ्चमकोष्ठे स्थितान्द्व्यादीनङ्कानेक-भावं कृत्वा एकीकृत्य तस्मिन्नेकीकृताङ्के एकमधिकं दत्त्वा ततश्च निष्पन्नेष्टत्रिंशता पूर्वापेक्षया पञ्चमं कोष्ठकं पूर्ण कुरु । अत्रत्यषष्ठकोष्ठपूरणप्रकारमाह-तज्जिअ इति । पूर्वास्मिन्व्यादिके पञ्चकोष्ठकस्थिताङ्के एकीकृते सत्येतस्मिन्पञ्चममकं त्यक्त्वा पुनस्तत्रैकमधिकं दत्त्वा पूर्वज्जातेनैकसप्तत्या षष्ठं कोष्ठं परिपूर्णं कुरु । अथ सप्तमकोष्ठकपूरणोपायमाह-काऊणेति । पञ्चपंक्तिस्थितानां व्यादीनामेकभावमैक्यं कृत्वा तेषु पञ्चमपंक्तिं त्यक्त्वा ततस्तेष्वपि चैकं हित्वा सप्तमकोष्ठं त्रिंशदुत्तरेण शताङ्केन पूर्ण कुरुष्वेति शेषः । अष्टमकोष्ठपूरणप्रकारमाहव्यादित्वात्सप्तमपंक्तिस्थितानङ्कानेकीकृत्य तेष्वेकचत्वारिंशदधिकं (शतं) परित्यज्य जातेन पञ्चत्रिंशदधिकेन शतद्वयेनाष्टमं कोष्ठं परिपूर्ण कुरु । नवमकोष्ठपूरणप्रकारमाह-व्यादिकानष्टपंक्तिस्थितानङ्कानेकीकृत्य तेषु नवत्यत दूरीकुरु । ततो निष्पन्ने विंशत्यधिकचतुःशतांकेन नवमकोष्ठपूरणं कुरु । दशमकोष्ठपूरणप्रकारमाह । व्यादिकान्नवपड्क्तिस्थितानङ्कानेकीकृत्य तेषु सप्ताशीत्युत्तरशतांकं दूरीकुरु । ततो निष्पन्नेन चतुश्चत्वारिंशदधिकसप्तशताङ्केन दशमं कोष्ठं पूरय । एवं कृते चतुर्थपक्तिगर्भा पञ्चमी लघुपक्ति सिद्ध्यतीति संक्षेपः । "एवं निरवधिमात्राप्रस्तारेऽङ्कपरम्परा । भवतीति तेन कविना न कृतोऽङ्कानां विस्तारः ॥' अथ षष्ठगुरुपङ्क्तिपूरणप्रकारमाह-तत्र गुरुस्थानीयं प्रथमं कोष्ठकं विहाय अग्रिमकोष्ठे प्रथममेकाएं दत्वा पञ्चमपङ्क्तिस्थितैद्वितीयादिभिरकैः षष्ठी पङ्क्तिः पूरय । एवं कृते षष्ठी गुरुपक्तिः सिद्ध्यतीति । अथोर्वरितचतुर्थपंक्तिपूरणप्रकारमाह-काऊणेति । पञ्चमषष्ठिपंक्तिस्थितान्द्वये कादीनङ्का-प्रतिकोष्ठमेकीकृत्य चतुर्थी पङ्क्ति पूरय । अत्र षष्ठपंक्तावादिकोष्ठेऽङ्काभावाच्चतुर्थपंक्तिप्रथमकोष्ठे प्रथमाङ्क एव दातव्यः । एवं कृते चतुर्थी वर्णपंक्तिः सिद्ध्यतीति । अत्र लघुगुरुपंक्तिपूरणप्रकारं सबीजं सुगुप्तं च हरिशंकरः पादाकुलकद्वयेनाह "पहिलेपाँती लहुदुइ आणहु, सोई ले गुरु दुसरे जाणहु । गुरु दुण्णा सो मत्ता सेख, सो लहु दुसरें पिङ्गल लेख ।। इम परिपाटी लहुगुरु आणहु, गुरुलहु जोरि वण्ण पुण जाणहु । मत्ताभीतर गुरु हि मिटावहु, तेहु सों पुणि वण्णह जाणहु ॥" लघुपंक्तेः प्रथमकोष्ठे द्वितीयाङ्कमानय । अत्र प्रथमपदं द्वितीयकोष्ठमेव लक्षयति । षट्स्वपि पङ्क्तिषु प्रथमकोष्ठत्यागादेकाङ्के गणनाभावात्तु गुरुकोष्ठानुपयोगाच्च । तमेव द्वितीयाङ्कमादाय गुरुपक्तेद्वितीयकोष्ठे आनयत । तत्रापि द्वितीयपदं तृतीयकोष्ठपरं ज्ञातव्यम् । अत्र गुरोः प्रथमकोष्ठे प्रथमाङ्क एव देयः । द्वितीयाङ्कस्याग्रे संचारितत्वात् । प्रथमकोष्ठे एकगुरुत्वाच्च । अथ लघुपङ्क्तेद्वितीयकोष्ठे पूरणप्रकारमाह-गुरुदुण्णेति । गुरुकोष्ठस्थितानङ्कान्द्विगुणीकृत्य तत्समानमात्राकोष्ठस्थितेष्वङ्केषु .लोपय । तच्छेषांकं लघुद्वितीयकोष्ठेषु लिखेति पिङ्गलो भणितवान् । तद्यथा गुरुपङ्क्तेद्वितीयकोष्ठे द्वितीयाङ्कस्तद्विगुणश्चतुर्थाङ्कस्तं तत्समानमात्राकोष्ठस्थे नवमाङ्के लोपय । तच्छेषांका दश तान् लघुद्वितीयकोष्ठे लिख । एवमेकगुरुद्वितीयकोष्ठे पञ्चमांकस्तद्विगुणं दश तांस्तत्समानमात्राकोष्ठस्थे विंशतिरूपे लोपय । तच्छेषाङ्का दश तान् लघुतृतीयकोष्ठे लिख । अनया परिपाट्या यथेच्छं लघुपंक्तिकोष्टाङ्कानगुरुपङ्क्तिकोष्टाङ्कांश्चानय। एवं लघुपंक्ति च संपाद्योर्वरितां वर्णपंक्तिः साधयति-गुरुलघुपंक्तिस्थितानङ्कानेकीकृत्य तत्समानवर्णपंक्तिकोष्ठकेषु यावदिच्छं लिख। अथ वर्णपंक्तिसाधने प्रकारान्तरमाह-मत्त इति । मात्रापंक्तिस्थिताङ्केषु तत्समानगुरुपंक्तिस्थितानकाल्लोपय । तच्छेषाङ्करपि वर्णपंक्ति: सिद्ध्यतीति जानीहि । इति गुरुणा गोपितोऽपि मया शिष्यबोधाय विविच्य प्रकाशितः । एवं पंक्तिषट्कं संसाध्य मात्रामर्कटीफलमाह-वित्तमिति । 'वृत्तं भेदो मात्रा वर्णा लघुकास्तथा गुरुकाः । एते षट्पंक्तिकृताः प्रस्तारा भवन्ति विस्ताराः ॥' मात्रामर्कटीमाहात्म्यमाह-जत्थ इति । For Private & Personal use only Page #228 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२०३ यत्र च हस्ती अवरुध्यते बध्यते चित्तं च सूत्रसदृशम् । तां मात्रां मर्कटिकां दृष्ट्वा च को न बध्यते सुकविः ॥' को नासक्तो भवतीत्यर्थः । एतत्करणं कौतुकार्थमित्याह-नट्टेति । 'नष्टोद्दिष्टं यथा वा मेरुयुगलं यथा पताका वा । मर्कटिकापि तथैव कुतूहलकारिणी भणिता ।। उक्तमुपसंहरति-इऐति । इति लक्ष्मीनाथकविना रचिते रुचिरे प्रबन्धेऽस्मिन् । प्रत्ययपञ्चकबन्धं पश्यत छंदसः सर्वस्वम् ॥' ५० अथैकाक्षरादिषड्विंशत्यक्षरपर्यन्तं समस्तवर्णप्रस्तारपिण्डीभूतसंख्यामाह 'अङ्कानां वामतो गतिः' इति न्यायेन त्रयोदश कोटयः द्विचत्वारिंशल्लक्षाणिसप्तदशसहस्राणि सप्तशतानि षड्विंशतिश्च । संभूयैकाक्षरादिषड्विंशत्यक्षरावधिप्रस्तारस्य पिण्डसंख्येत्यर्थः । अङ्कतोऽपि १३४२१७७२६ । 'एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः | अर्बुदमब्जे खर्वनिखर्वमहापद्मशङ्कवतस्मात् ॥ जलधिश्चान्त्यं मध्यं परार्धमिती दशगुणोत्तराः संख्याः ।।' ' ५१ अथ 'पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ इति प्रथमं मात्राकृतां जातिमभिधास्यन् गाहूप्रभृतीनां जातीनां कलागणनामुद्देशकमेणाह चतुष्पञ्चाशन्मात्रा गाहू भवति । गाथायाः सप्तपञ्चाशन्मात्रा भवन्ति । तथा विगाथा परावृत्त्य क्रियते । मात्राः परं सप्तपञ्चाशदेव । उद्गाथापि षष्टिकलाः । गाथिन्याश्च द्वाषष्टिकलाः । तथैव परावर्तते सिंहिणी । मात्रा द्वाषष्टिरेव । तानि सप्तरूपाणि अन्योन्यं चतुर्मात्रगणानि भवन्ति । स्कन्धके चतुःषष्टिर्मात्रा भवन्ति । अत्र सर्वत्र सार्धसप्तगणाः स्कन्धके त्वष्टौ गणाः । रड्डा छंदः ।। ५२ अथ गाहू छन्दः परमध्ये दलद्वयमध्ये मेरुयुगलं भवति । दलद्वयेऽपि षष्ठो गण एकलघ्वात्मको भवतीत्यर्थः । मेरुरिति लघोर्नाम । एतादृशं गाहूछंदो भवति । इदमप्येतस्योदाहरणम् । तथा च वाणीभूषणे–'गाथोत्तरदलतुल्यं पूर्वदलं भवति यदि बाले । तामिह फणिपतिभणितामुपगीति वर्णयंति बुधाः ॥' उट्टवणिका यथा-5s, su, 55, SI, 55, I, 55, 5, II, ऽऽ, || I, ss, II, 55, I, 55, 5, ५३ गाहूमुदाहरति-जहा-(यथा) चन्द्रश्चन्दनहार एते तावदेव रूपं स्वात्मनः श्वैत्याभिमानेन प्रकाशयन्ति चण्डेश्वरस्य राज्ञः कीर्तिर्यावदात्मानं न दर्शयति । ततोऽप्येतस्य कीतिरत्यन्तधवलेत्यर्थः । गाहू निवृत्ता । ५४ अथ गाथा छन्दः यस्याः प्रथम चरणे द्वादशमात्रास्तथा द्वितीयेऽष्टादशभिः संयुक्ता भवन्ति । यथा प्रथमं तथा तृतीयं द्वादशमात्रम् । या चतुर्थे चरणे पञ्चदशभिर्मात्राभिर्भूषिता भवति सा गाथेत्यर्थः । भूषणेऽपि-'आदितृतीये द्वादश दशाष्टमात्रा तृतीयचरणे च । तुर्ये पञ्चदश स्युर्गाथेयं पिङ्गलेनोक्ता ॥' प्राकृते गाथा संस्कृते आर्येति नामभेदः । इदमप्युदाहरणम् । ५५ गाथामुदाहरति-जहा कस्याश्चित्कलहान्तरितायाः सखीं प्रति वचनम् । येन विना न जीव्यते स कृतापराधोऽप्यनुनीयते । उक्तमर्थमर्थान्तरेण दृढीकर्तुमाह-प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभोऽग्निः । अपि तु सर्वस्य । उट्टवणिका यथा-51, 51, sh, Is, I51, 55, 5I, ss, ।, 55, 5, 1, 55, 5. ५६ अथ गाथायां गणनियममाह अत्र चतुष्कलाः सप्त गणा दीर्घान्ता गुर्वन्ता इत्यर्थः । अत्र गणो जगणो भवति नगणलघू वा भवत इति नियमः । इह विषमे स्थाने प्रथमतृतीयपञ्चमसप्तमस्थाने जगणो न भवति । तथा गाथाया द्वितीयेऽर्धेऽपि षष्ठं गणमेकलघ्वात्मकं विजानीत । भूषणेऽपि-'सप्ततुरगा: सदीर्घा: सदी? जगणो द्विजो()ऽथवा भवति । षष्ठं लघूत्तरदले विषमे जगणो न गाथायाः ॥' गाथा छन्दः ॥ ५७ सर्वगाथासु सामान्यलक्षणमाहसर्वस्या गाथायाः सप्तपञ्चाशन्मात्रा भवन्ति । तत्र विवेक:-पूर्वार्धे त्रिंशत् सप्तविंशतिमात्राः परार्धे च । गाथा छन्दः । ५८ अथ गाथायाः सप्तविंशतिभेदेषु लक्ष्मीनाम्नीमाद्यां गाथामुपलक्षयति यस्यां गाथायां सप्तविंशति गुरवः श्लाघ्यास्तिस्रश्च रेखास्त्रयो लघवः । पूर्वार्धे षष्ठजगणरेखाद्वयमुत्तरार्धे च षष्ठलघ्वात्मकरेखामानं मिलित्वा रेखात्रयं यस्यां सा ग्रन्थानां मध्ये आधा त्रिंशदक्षरा सप्तविंशतिगुरुकलघुत्रयवती लक्ष्मीनामधेया भवति । गाथा छन्दः ।। Page #229 -------------------------------------------------------------------------- ________________ २२ गरु १६ गुरु २०४] प्राकृतपैंगलम् ५९ अथ तत्प्रशंसापुरःसरं भेदानयनप्रकारमाह त्रिंशदक्षरां लक्ष्मी गाथां सर्वे कविपण्डिता वन्दन्ते । अभिवादनपूर्वं स्तुवन्तीत्यर्थः । अत्र यदा एकैको वर्णो हसति न्यूनत्वं प्राप्नोति द्वौ लघू वृद्धि गच्छतस्तदा सप्तविंशतिनामानि कुरुत । गाथा छन्दः ।। ६०-६१ अथाद्यां लक्ष्मीमुपलक्षयन्निव गाथाभ्यां नामान्युद्दिशति अत्र प्रथमा गाथा सप्तविंशतिगुरुकरेखात्रयवती त्रिंशदक्षरा लक्ष्मी एकगुरुसेन लघुद्वयवृद्धया गाथायाः सप्तविंशतिभेदाः स्फुटीकृत्य प्रदर्श्यन्ते-यथा२७ गुरु ३ लघु ३० अक्षर लक्ष्मीः । २६ गुरु ५ लघु ३१ अक्षर ऋद्धिः । २५ गुरु ७ लघु ३२ अक्षर बुद्धिः । ९ लघु ३३ अक्षर लज्जा । ११ लघु ३४ अक्षर विद्या । १३ लघु ३५ अक्षर क्षमा । २१ १५ लघु ३६ अक्षर देही । २० गुरु १७ लघु ३७ अक्षर गौरी । १९ गुरु १९ लघु ३८ अक्षर धात्री । १८ गुरु २१ लघु ३९ अक्षर चूर्णा । १७ गुरु २३ लघु ४० अक्षर छाया । २५ लघु ४१ अक्षर कान्ति । १५ गुरु २७ लघु ४२ अक्षर महामाया। १४ गुरु २९ लघु ४३ अक्षर कीर्तिः । १३ गुरु ३१ लघु ४४ अक्षर सिद्धिः । १२ गुरु ३३ लघु ४५ अक्षर मानिनी। ११ गुरु ३५ लघु ४६ अक्षर रामा । ३७ लघु ४७ अक्षर गाहिनी । ३९ लघु ४८ अक्षर विश्वा । ४१ लघु ४९ अक्षर वासिता । ४३ लघु ५० अक्षर शोभा । ४५ लघु ५१ अक्षर हरिणी । ४७ लघु ५२ अक्षर चक्री । ४९ लघु ५३ अक्षर सारसी । ५१ लघु ५४ अक्षर कुररी । ५३ लघु ५५ अक्षर सिंही। १ गुरु ५५ लघु ५६ अक्षर हंसी । एते सप्तविंशतिभेदाः । एतासामुदाहरणानि मत्कृतोदाहरणमञ्जर्यां क्रमेण द्रष्टव्यानि । ६२ अथ गाथापाठप्रकारमुपदिशति प्रथमं द्वादशमात्रं चरणं हंसपदवन्मन्थरं यथा स्यात्तथा पठ्यते । अथवा 'पढमङ्घी' इति क्वचित्पाठः । तत्र प्रथमांधिं हंसगमनवत्पठेदित्यर्थः द्वितीयचरणे सिंहविक्रमो यादृक् तादृक् पठ्यते । तृतीयचरणे गजवरस्य लुलितं यथा गतिविशेषो भवति तथा पठ्यते । चतुर्थेऽचरणेऽहिवरस्य लुलितं गतिविशेषो यथा भवति तथा पठ्यते । गाथा छन्दः । ६३ अथ गणभेदेन गाथायाः सावस्थाभेदं दोषमाहएकेन जेन जगणेन गाथा कुलीना भवति । जगणस्य नायकपर्यायत्वादिति भावः । द्वाभ्यां नायकाभ्यां जगणाभ्यां स्वयंग्राहिका 4. 0930 mr. Page #230 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२०५ सुखग्राह्या भवति । नायकहीना रण्डा भवति । बहुनायका गाथा वेश्या भवति । द्वितीयार्थः स्पष्टः । गाथा छन्दः ॥ ६४ अथ लघुसंख्याभेदेन गाथाया वर्णभेदमाह त्रयोदशवर्णा लघुका यस्यां सा तदवधिका विप्रा । ब्राह्मणी भवतीत्यर्थः । एकविंशतिभिर्लघुकैः क्षत्रिया भणिता । सप्तविंशतिभिलघुकैर्गाथा वैश्या भवति । शेषा तु ऊनत्रिंशदारभ्य शेषैर्लघुकैः शूद्रा भवति । गाथा छन्दः । ६५ विषमस्थानदत्तजगणाया गाथाया दोषमाह या गाथा प्रथमतृतीयपञ्चमसप्तमस्थाने ननु गुरुमध्या जगणयुक्ता भवति गुर्विणीव गुणरहिता सकलकार्यक्षमा सा गाथा दोषं प्रकाशयति । अतो विषमस्थानस्थनायका सा न कर्त्तव्येत्यर्थः । गाथा छन्दः । गाथा निवृत्ता । ६६ विग्गाहा छन्दः विगाथायाः पूर्वार्धे सप्तविंशतिर्मात्रा भवन्ति । चरमदले उत्तरार्धे ननु त्रिंशन्मात्रा भवन्तीति जल्पितं पिङ्गलेन नागेन । गाथादलवैपरीत्येन विगाथा भवतीत्यर्थः । इदमप्युदाहरणम् । भूषणे तु-'गाथा द्वितीयतुर्यों पादौ भवतस्तु विपरीतौ । सेयं भवति विगाथा फणिनायकपिङ्गलेन संप्रोक्ता ॥' इति । ६७ विगाथामुदाहरति जहा मानवती नायिका प्रति धृष्टस्य नायकस्य वचनम् । यथा हे मानिनि, मानं परिहर त्यज । प्रेक्षस्व नीपस्य कदम्बस्य कुसुमानि। . युष्मत्कृते खरहृदयोऽत्यन्तं कठोराशयः कामोऽस्मिन्वर्षासमये शेषपुष्पाणामभावात् किल गुटिकाधनुर्गृह्णाति । अतस्त्यजनं मानमिति भावः । अथ वा तादृशीं कान्तकृतानुनयमगृह्णती नायिका प्रति दूत्युक्तिः ॥ उट्टवणिका यथा- 1, 5, 55, SI, IIS, I, 55, 5I, SI, SI, SI, us, I, , II, IIs, 5, विगाहा निवृत्ता ॥ ६८ अथोद्गाथा छन्दः पूर्वार्धे उत्तरार्धे च यत्र मात्रास्त्रिंशत्सम्यग्भणिता । सुभगेति मात्राविशेषणम् । सा पिंगलकविदृष्टा षष्टिमात्राङ्गा कलाषष्टिशरीरा उद्गाथा वृत्ता । अत्र सर्वत्रावहट्टभाषायां लिङ्गव्यत्ययः प्रातिपदिकनिर्देशो वा न दोषाधायक इति गुरवः । इदमप्युदाहरणम् । इयमेव ग्रन्थान्तरे आर्यागीतिरित्युच्यते । भूषणे तु-'गाथा द्वितीयतुर्यावष्टादशमात्रको भवतः । मात्राषष्टिशरीरा प्रोक्ता सा गीतिरिह हि फणिपतिना ।। ६९ उद्गाथामुदाहरति-जहा चेदिपतावनुरक्ता काचिद्दर्शनोत्कलिकाकुला कुलवधूका निजसखीमाह-यन्नामश्रवणेनापि सात्विकभावाविर्भावादश्रुपातस्तद्वदनदर्शनमतिदूरापास्तमित्युत्कलिकाकुलाहं वीरस्य चेदिपतेः कथं मुखं प्रेक्षिष्यामीति सामुक्त्वावाचः (?) । उट्टवणिका यथा-ऽऽ, ISI, 55, 55, Is, , 55, SI, , II, s, ss, us, I51, 55, 5, उद्गाथा निवृत्ता ॥ ७० अथ गाहिनीसिंहिन्यौ यत्र पूर्वार्धे प्रथमदले त्रिंशन्मात्रा भवन्ति उत्तरार्धे चरमदले द्वात्रिंशन्मात्राः संभूय द्वाषष्टिर्यत्र भवन्ति, पिङ्गलः प्रभणति मुग्धे शृणु सा गाहिनी छन्दः । तद्विपरीतां सिहिनी सत्यं भण । कथयेत्यर्थः । अत्र पूर्वार्धे द्वात्रिंशन्मात्रा उत्तरार्धे च त्रिंशन्मात्रा इति विपर्ययार्थः । वाणीभूषणेऽपि-'यदि गाथातुर्यपदं विंशतिमात्रं च गाथिनी भवति । फणिपतिपिङ्गलभणितं तद्विपरीतं तु सिंहिनीवृत्तं स्यात् ॥' इदमप्युदाहरणम् । ७१ गाथिनीमुदाहरति-जहा संग्रामयात्रायां चरणपतितां पत्नी प्रति हम्मीरवचनम्-मुञ्च सुन्दरि पादम् । विघ्नं मा कुर्वित्यर्थः । हे सुमुखि, अर्पय हसित्वा मम खड्गम् । खड्गग्रहणानन्तरं प्रतिजानीते-कल्पयित्वा छेदयित्वा म्लेच्छशरीरं प्रेक्षते वदनानि युष्माकं ध्रुवं हम्मीरः । अनिकृत्तम्लेच्छशरीरो भवन्मुखं नावलोकयितुं सहिष्य इति भावः ॥ ७२ सिंहिनीमुदाहरति-जहा कश्चित्कविविक्रमादित्यं स्तौति । अयमर्थ :-अयं कनकस्य वृष्टिं वर्षति, इन्द्रस्तावज्जलवृष्टिः वर्षति । असौ भवनानि तपति सूर्यबिम्बं भुवनं तपति । इन्द्रः सूर्यो वा दिवसे जागति, अयं तु दिवानिशं जाग्रदेवावतिष्ठत इत्यर्थः । उट्टवणिका.उभयोर्यथा-1, SI, 55, 5॥ ॥, || 1, 55, SI, SI, 50, 5s, II, s, ISII, ss, S, I I, I 1, 55, I, IIS, II, 55, Page #231 -------------------------------------------------------------------------- ________________ २०६] प्राकृतपैंगलम् ऽऽऽऽ, 5055, I, I51, 55, 5, 1, गाहिनीसिंहिन्यौ निवृत्ते ॥ ७३ अथ स्कन्धकं छन्दः चतुर्मात्रिका गणा अष्टौ भवन्ति पूर्वार्धे उत्तरार्धे च समरूपाः । दलद्वयेऽपि मिलित्वा चतुःषष्टिमात्रकशरीरं स्कन्धकं विजानीत । पिङ्गलः प्रभणति मुग्धे । बहुसंभेदमष्टाविंशतिप्रभेदमित्यर्थः । भूषणेऽपि-'स्कन्धकमपि तत्कथितं यत्र चतुष्कलगणाष्टकेनार्धं स्यात् । तत्तुल्यमग्रिमदलं भवति चतुःषष्टिमात्रकशरीरमिदम् ॥' इदमप्युदाहरणम् ॥ ७४ स्कन्धकमुदाहरति-जहाउट्टवणिका यथा-55, 55, ||s, III, I, II, Is, us, ||ss, 55, ||s, SI, 55, 15, III, 5॥.. ७५ अथ स्कन्धकस्य व्याप्यव्यापकभावेन सर्वगुरुकृतस्यैकगुरुहासे [लघुद्वयवृद्ध्या वाष्टाविंशतिभेदाः । तानुद्दिशतिहे विज्ञाः, शरभ-शेष-शशधरा प्राकृतकवयः । मुणहु जानीत । अष्टाविंशतिस्कन्धका इति । यथा३० गुरु ४ लघु ३४ अक्षर नन्दः । ६ लघु ३५ अक्षर ८ लघु ३६ अक्षर शेषः । १० लघु ३७ अक्षर सारङ्गः । १२ लघु ३८ अक्षर शिवः । १४ लघु ३९ अक्षर ब्रह्मा । १६ लघु ४० अक्षर वारणः । ४१ अक्षर वरुणः । ४२ अक्षर नीलः । २१ गुरु २२ लघु ४३ अक्षर मदनः । २४ लघु ४४ अक्षर तालाङ्कः । २६ लघु ४५ अक्षर शेखरः । २८ लघु ४६ अक्षर शरः । ३० लघु ४७ अक्षर गगनम् । ३२ लघु ४८ अक्षर शरभः । ३४ लघु ४९ अक्षर विमतिः । ३६ लघु ५० अक्षर क्षीरम् । ५१ अक्षर नगरम् । ४० लघु ५२ अक्षर नरः । ४२ लघु ५३ अक्षर स्निग्धः । ४४ लघु ५४ अक्षर स्नेहः । ४६ लघु ५५ अक्षर मदकलः । ४८ लघु ५६ अक्षर भूपालः । ५० लघु ५७ अक्षर ५२ लघु ५८ अक्षर सरित् । ५४ लघु ५९ अक्षर कुम्भः । ४ गुरु ५६ लघु ६० अक्षर कलशः । ३ गुरु ५८ लघु ६१ अक्षर शशी । एतेऽष्टाविंशतिभेदाः । एषामुदाहरणान्युदाहरणमञ्जर्यां द्रष्टव्यानि । तालङ्किनी छन्दः ॥ २० लघु ३८ लघु Page #232 -------------------------------------------------------------------------- ________________ ७६ अष्टाविंशतिभेदानयनप्रकारमाह अयमर्थः- चतुःषष्टिकलात्मके स्कन्धके त्रिंशद्गुरवश्चत्वारो लघवस्तदा नन्दः । एवमन्येऽपि ज्ञेयाः । षष्ठे जगणस्यावश्यकत्वाच्चत्वारो लघवः इत्युक्तम् । दोहा छन्दः ॥ ७७ अथाद्यं नन्दमुदाहरति कचित्कवी राजानं दिवोदासं स्तौति - यथा - चन्द्रः कुन्दं काशः हारः क्षीरम् त्रिलोचनः शिवः कैलाशः यावद्यावच्छ्वेतानि तावद्धे काशीश, ते कीर्त्या जितानि तदपेक्षया ते कीर्तिर्धवलेत्यर्थः । उट्टवणिका यथा - 55, 55, 55, 55, 55, 151, 35, 3511, SS, 55, 55, 55, 55, 151, 55, ऽऽ इति गाथाप्रकरणम् ॥ | ७८ अथ दोहा छन्दः त्रयोदशमात्राः प्रथमचरणे पुनर्द्वितीयचरणे एकादश पुनस्तृतीयचरणे त्रयोदश पुनश्चतुर्थचरणे एकादशैव । द्विपथालक्षणमेतत् । ७९ द्विपथामुदाहरति कश्चित्कविवरेश्वरं स्तौति-सुस्तरुः कल्पवृक्षः, सुरभि कामधेनुः स्पर्शमणिश्च एते प्रयोऽपि नहि वीरेश्वरसमानाः । एतेषु कल्पतरुर्वल्कलमयः, ओ अथ च कठिनतनुः काष्ठमयत्वात्, कामधेनुः पशुः विवेकरहिता, स्पर्शमणिः पाषाणो जड एवेति । अयं च मृदुहृदयो विवेचकः सुज्ञो विलक्षणस्वभावः । उट्टवणिकानकपुटे द्रष्टव्या । ८० तथा द्विपथायास्त्रयोविंशतिभेदानेकैकगुरुासेन लघुद्रयवृद्धयाह ८१ त्रयोविंशतिभेदानयनप्रकारमाह ते यथा - २२ गुरु २१ गुरु २० गुरु १९ गुरु १८ गुरु १७ गुरु १६ गुरु १५ गुरु १४ गुरु १३ गुरु गुरु १२ ११ गुरु १० गुरु ९ गुरु ८ गुरु ७ गुरु ६ गुरु ५ गुरु ४ गुरु ३ गुरु २ गुरु परिशिष्ट (२) २६ अक्षर २७ अक्षर २८ अक्षर २९ अक्षर ३० अक्षर ३१ अक्षर ३२ अक्षर ३३ अक्षर ३४ अक्षर ३५ अक्षर ३६ अक्षर ३७ अक्षर ३८ अक्षर ३९ अक्षर ४० अक्षर ३४ लघु ४१ अक्षर ३६ लघु ४२ अक्षर ३८ लघु ४३ अक्षर ४० लघु ४४ अक्षर ४२ लघु ४५ अक्षर ४४ लघु ४६ अक्षर १ गुरु ४६ लघु ४७ अक्षर ४८ अक्षर ० गुरु ४८ लघु एते त्रयोविंशतिभेदाः । एतोषमुदाहरणान्युदाहरणमञ्जयं द्रष्टव्यानि । दोहा छन्दः ॥ ४ लघु ६ लघु ८ लघु १० लघु १२ लघु १४ लघु १६ लघु १८ लघु २० लघु २२ लघु २४ लघु २६ लघु २८ लघु ३० लघु ३२ लघु इति त्रयोविंशतिभेदाः । रङ्गा छन्दः । भ्रमरः । भ्रामरः । शरभः । पेनः । मण्डूकः । मर्कटः । करभः । नरः । मरालः । मदकलः । पयोधरः । चलः । [२०७ वानरः । त्रिकलः । कच्छपः । मत्स्यः । शार्दूलः । अहिवः । व्याघ्रः । बिड़ाल: । शुनकः । उन्दुरः । सर्वलघुः सर्पः । Page #233 -------------------------------------------------------------------------- ________________ २०८] प्राकृतपैंगलम् ८२ अथ भ्रमरं प्रथममुदाहरति-जहा (यथा)८३ अथ लघुसंख्याभेदेन द्विपथाया वर्णभेदमाह चतुर्लघुमारभ्य द्वादशलघुपर्यन्ता द्विपथा विप्रा ब्राह्मणी भवति । तथा त्रयोदशलघुकमारभ्य द्वात्रिंशत्या लघुकैः क्षत्रिया भणिता। त्रयोविंशतिलघुकमारभ्य द्वात्रिंशत्या लघुकैर्वैश्या भवति । या इतरा सा सर्वा शूद्रा भवति । गाथा छन्दः ॥ ८४ विषमचरणस्थजगणाय दोषमाह यस्या दोहायाः प्रथमे तृतीये च पादे ण ननु जगणा दृश्यन्ते सा दोहा चाण्डालगृहस्थितेव दोषं प्रकाशयति । यद्वा प्राकृते पूर्वनिपातानियमाद्गृहस्थितचाण्डालेव दोषावहा भवति । गाथा छन्दः ॥ ८५ दोहायां गणनियममाह षट्कलश्चतुष्कलस्त्रिकलश्चानया रीत्या त्रयोऽमी गणा विषमे तृतीये च चरणे पतन्ति । समे पादे तृतीये चतुर्थे च चरणे षट्कलचतुष्कलस्थापनानन्तरमेकामेव कलां निवृत्तां कुर्वित्यर्थः । वाणीभूषणेऽपि 'षट्कलातुरगौ त्रिकलमपि विषमपदे विनिधेहि । समपादान्ते चैककलमिति दोहामवधेहि ॥' दोहा णिव्वुत्ता (दोहा निवृत्ता) । ८६ अह रसिआ (अथ रसिका छन्दः) प्रथमं द्विजवरगणयोश्चतुर्थलघुकगणयोर्युगलं धारय । पुनरपि च त्रिलघुको गणः पतति । अनेन विधिना बिम्बितानि षट्पदानि यत्र तत्र छन्दः शोभते । यथा सुशशी रजन्यां तथा रसिअउ रसिकानां मध्य एतदेकादशकलं छन्दः । हे मृगनयने हे गजगमने शोभते इति । भूषणे तु-ललितमिति नामान्तरम् । यथा-द्विजवरयुगलमिह रचय, त्रिलघुकगणमिह कलय, सुललित कलितरसपदि, सरसिजमुखि भवति यदि, जगति विदितललितमिति, वरफणिपतिरिति वदति ॥' इदमप्युदाहरणम् ॥ ८७ रसिकामुदाहरति-जहा (यथा) कश्चित्कस्याचिदग्रेऽचलनरपतेः समराङ्गणादपमानमनुवर्णयंस्तत्कटकक्षोभमुपवर्णयति-विमुखं पराङ्मुखं चलितो रणादचलाख्योऽपि परिहत्य हयगजबलं तदानीमेव मलयनरपतिरपि हलहलित आकस्मिकसंजातसाध्वसोऽभूत् । यस्य यशस्त्रिभुवनं पिबति । व्याप्नोतीत्यर्थः । अथ च वाराणसीनरपतिरपि लुलितः पराङ्मुखो बभूव । सकलस्य लोकस्योपरि यस्य यशः पुष्पितम् । विकसितमित्यर्थः उट्टवणिका स्पष्टा । ८८ अर्थतस्य छन्दस उक्वच्छेति नामान्तरमाह सर्वलघुकं रसिकाछन्दः आदिकाव्यमर्थात्प्रथमं भेदं कृत्वा 'उक्कच्छा' इति णाम किउ कृतम् । छन्दोविद्भिरिति शेषः । कीदृशम् । लोहंगिण्यामेतस्यैवापरभेदे छन्दसि सारभूतम् । उत्कृष्टमित्यर्थः । अत्र च यदा गुरुर्वर्धते द्वौ लघू हसतस्तदा तत्तन्नाम विचारय । दोहा छन्दः । ८९ लघुद्वयह्रासेनैकगुरुवृद्ध्योक्कच्छाया अष्टौ भेदास्तानुद्दिशति लोहंगिणी, हंसी, रेखा, तालङ्किणी, कम्पिणी, गम्भीरा, काली, कालरुद्राणी, इत्यष्टावुक्कच्छाया नामानि । भेदा इत्यर्थः । गाहा छन्दः ॥ - ९० अथाष्टभेदानयनप्रकारमाह लोहंगिणी सर्वलघुका । यत्रैको गुरुर्भवति सा हंसी। एवं लघुद्वयह्रासेनैकैकगुरुवृद्ध्या यन्नाम यत्र तन्नाम तत्र । अत्र सर्वत्र षट्षष्टिमात्राः । ते यथा-६६ मात्रा सर्वलघुका लोहंगिणी । ६४ लघु १ गुरु ६६ मात्रा हंसी। ६२ लघु २ गुरु ६६ मात्रा रेखा । ६० लघु ३ गुरु ६६ मात्रा तालङ्किणी । ५८ लघु ४ गुरु ६६ मात्रा कम्पिणी । ५६ लघु ६६ मात्रा गम्भीरा । ५४ लघु ६ गुरु ६६ मात्रा काली। ५२ लघु ७ गुरु ६६ मात्रा कलरुद्राणी। एतेऽष्टावुक्कच्छाया भेदाः । गाहा छन्दः ॥ Focus Page #234 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२०९ ७८ लघु EEEEEEEEEE १२ लघु ९१ अथ रोलाछन्दः पिङ्गलो ब्राह्मणोऽभवद्यः शेषनागस्तेन रोलाख्यं छन्दो विवृतम् । अत्र रोलाच्छन्दसि एकादश हारा गुरवो योज्यन्ते । एकैकगुरुहासेनान्योऽन्यो लघुर्वर्धते । अत्र च यथाकथंचित्प्रतिचरणं चतुर्विंशतिः कलाः कर्तव्या इति । वाणीभूषणेऽपि–'रोलावृत्तमवेहि नागपतिपिङ्गलभणितं, प्रतिपदमिह चतुरधिककलाविंशतिपरिगणितम् । एकादशमधिविरतिरखिलजनचित्ताहरणं सुललितपदमदकारि विमलकविकण्ठाभरणम् ॥' इति । इदमप्युदाहरणम् ।। ९२ रोलामुदाहति-जहा (यथा) कश्चित्कविर्वीरहम्मीरप्रयाणमनुवर्णयति-पदभरेण मर्दिता धरणिस्तरणिः सूर्यः स्थितस्तदा धूल्या समाच्छादितः । 'तरणिरथः' इति वा । कमठपृष्ठमध: पतितम् । अतिभारादादिकूर्मोऽप्यधस्ताद् गत इति भावः । मेरुमन्दरयोरपि शिर: कम्पितम् यदा कोपेन चलितो हम्मीरवीरो गजयूथसुयुक्तस्तदा कृतो हाकष्टाकन्दः, मूच्छितं च म्लेच्छानामपि पुत्रैरिति । ९३ यथास्यैकैकगुरुह्रासेन लघुद्वयवृद्ध्या त्रयोदशभेदास्तानुद्दिशतियथा१३ गुरु ७० लघु ९६ मात्रा कुन्दः । ७२ लघु ९६ मात्रा करतलः । ७४ लघु ९६ मात्रा मेघः । ७६ लघु ९६ मात्रा तालाङ्कः । ९६ मात्रा कालरुद्रः । ९६ मात्रा कोकिलः । ९६ मात्रा कमलम् । ९६ मात्रा ८६ लघु ९६ मात्रा शंभुः । ८८ लघु ९६ मात्रा चामरः । ९० लघु ९६ मात्रा गजेश्वरः । २ गुरु ९२ लघु ९६ मात्रा सहस्राक्षः । १ गुरु ९४ लघु ९६ मात्रा शेषः । इति त्रयोदश भेदान् भणति नागराजः । फणीश्वरो जल्पति । त्रयोदशगुरुसंख्यामानय । एकादश गुरून्दत्थ । द्वौ द्वौ लघू प्रतिचरणाभिप्रायेणापीति भावः । अथवा त्रयोदशाक्षरेषु गुरुषु अक्षरमक्षरमेकैको गुरुर्यदि पतति लघुद्वयं च वर्धते तदा तत्तन्नाम जानीत । एतेषामुदाहरणानि द्रष्टव्यानि । रड्डा छन्दः ॥ ९४ अथ गन्धा छन्दः भोः सुजनाः, सप्तदशवर्णान् प्रथमचरणे भणत । तथा द्वितीयचरणेऽष्टादशभिर्वणैरुपलक्षिता यमकयुगचरणा । यमकद्वययुक्तचरणेत्यर्थः । एतादृशमेव द्वितीयदलं कुरुतेति भणति पिङ्गलः । गन्धाना नाम रूपकं पण्डितजनचित्तहरं भवति । अत्र यमकत्वाद्रलयोरैक्यमिति । वाणीभूषणेऽप्युक्तम्, 'दशसप्तवर्णमिह रचय प्रथम चरणं' द्वितीयमष्टादशकलितमिति हृदयहरणम् । ईदशमुत्तर दलमपि हृदयसंधानकं, नागपतिपिङ्गलभणितमिति शृणु गन्धानकम् ॥' इदमप्युदाहरणम् ।। ९५ पुनरपि शिष्यबोधनाय गन्धानकमेव स्पष्टीकृत्याह गन्धानाख्ये छन्दसि सप्तदशाक्षराणि स्थापयत प्रथमचरणे द्वितीयचरणे पुनर्यमकं दत्वाष्टादशाक्षराण्येव विजानीत । दोहा छन्दः ।। ९६ गन्धाणामुदाहरति कश्चित्कविः कर्णनरपतिं स्तौति-कर्णे राजनि सङ्ग्रामार्थं चलति सति कूर्मः पुनरशरणः संश्चलति स्थानभ्रष्टो भवति । तस्मिश्चलति भुवनभयंकरा मही चलति । मह्यां चलन्त्यां महीधरा मेर्वादयश्चलन्ति । तथा च सति तदाश्रिताः सुरजना: देवसंघाश्चलन्ति । ८४ लघु . Page #235 -------------------------------------------------------------------------- ________________ २१०] प्राकृतपैंगलम् एवं कर्णे चलति दिक्चकं चलति । तथा त्रिभुवनं चलति । इततस्तो भ्रमतीत्यर्थः । उट्टवणिका यथा-51, 55, 5॥ml, s, SI, 55, ।। ।।, , 5, 11, 5s, I, II, Is, 51, 05; SIII, , Is, गन्धाणा निवृत्ता । ९७ अथ चउपइआ छंदा-अथ चतुष्पदीछन्द: चतुष्पदीछन्दो भणति फणीन्द्रः । चतुर्मात्रकान्सप्त गणान्पादे सगुरून्कृत्वा त्रिंशन्मात्रा धृत्वा चतुःशतमशीतिश्च निरुक्ता । चतुर्दा छन्दःसु योजनीयमेकं न करणीयम् । को जानात्येनं भेदम् । कविः पिङ्गलो भाषते । मृगनयनेऽमृतमेतत् । अयमर्थ:-चतुष्पदीछन्दः एतत्पदचतुष्टययुक्तमेकं चरणम्, एतादृशपदचतुष्टयं तादृशं छन्द इत्यभिप्रायः । तत्र चतुर्मात्रिका: सप्तगणा भवन्ति, पादान्ते' च सर्वत्र गुरु: कर्तव्यः । एवं च त्रिंशन्मात्राः पादे भवन्तीति फलितोऽर्थः । एवं च सति विंशत्यधिक मात्राशतकं चरणचतुष्टयेऽपि भवति । तत्सर्वमेवैकमेव चरणं तदभिप्रायेणात्र मात्राणां चतुःशती साशीतिनिरुक्ता, तदेकलं न कर्तव्यं चतुश्छन्दोयुक्तमेव कर्त्तव्यमिति । वाणीभूषणे तु विंशत्युत्तरं शतमात्रात्मकमेवोक्तम्-'चौपइयावृत्तं त्रिशन्मानं फणिपति पिङ्गलगीतं, कुरु सप्ततुरंगममतिहृदयङ्गममन्ते गुरुमुपनीतम् । यदि दशवसुरविमिश्छन्दोविद्भिः क्रियते यतिरभिरामं, सपदि श्रवसमये नृपतिः कवये वितरति संसदि कामम् ॥' इदमप्युदाहरणम् । ९८ ग्रन्थगौरवभयाच्चतुष्पदिकायाः पादमेकमुदाहरति-जहा (यथा) स इति प्रसिद्धो भवानीकान्तो युष्मभ्यं संपदं ददातु । बहुसुखं च करोतु । स कः । यस्य शीर्षे गङ्गा स्फुरति । यस्यार्धाङ्गे गौरी वसति । येन ग्रीवायां परिधृतः फणिहारः । यश्च कण्ठस्थितविषः । यस्य पिधानं वासो दिक् । दिगम्बर इत्यर्थः । संतारितस्तारकोपदेशात् संसारो येन तथाभूतः । यश्च किरणावलीनां दीप्तिकदम्बानां कन्द उत्पत्तिस्थानम् । 'यद्भासा सर्वमिदं भासते' इति श्रुतेः । नन्दित आनन्दितो हर्षयुक्तश्चन्द्रो यस्मिन् । यस्य नयने भालस्थतार्तीयलोचने अनलो ज्वलनः स्फुरन् । अस्ति इति शेषः । उट्टवणिका यथा-15, , 55, ॥s, , ।, ॥5, 5, 55, Is, 55, 05, 55, 51, 55, 5, 15, 15, 55, 05, 5॥, ॥ I, s, s, ss, IIS, , ॥s, s, Is, 55, 5, चौपइया निवृत्ता । ९९ पिङ्गलकविना द्वाषष्टिमात्राकया कृत्वा अत्युत्कटं घत्तानामकं छन्दो दृष्टम् । अत्र चतुर्मात्रिकान् सप्तगणान् द्वयोरपि पादयोस्त्रीस्त्रील्लघूनन्ते धृत्वा भण । अयमर्थः-घत्ता द्विपदी तत्र चतुष्कलाः सप्तगणास्त्रिलघ्वन्ताः । द्वयोरपि चरणयोः समुदिता मात्राश्चतुःषष्टिः कर्तव्या इति । भूषणेऽपि 'इह चतुष्कलगणनिर्मितपदं त्रिलघुविरामं भवति यदि । नागाधिपपिङ्गलभणितसुमङ्गलघत्तावृत्तमिदं द्विपदि ॥' इदमप्युदाहरणम् ॥ १०० एतस्यैव सविश्रामं लक्षणान्तरमाह प्रथमे चरणे प्रथमं दशसु मात्रासु विश्रामः । द्वितीयस्थले अष्टसु । तृतीयस्थले त्रयोदशसु मात्रासु विरतिः । इत्येकत्रिंशत्कलात्मकः प्रथमश्चरणः । एवं द्वितीयोऽपि । संभूय द्वाषष्टिः कला इत्यर्थः । गाहू छन्दः ।। १०१ घत्तामुदाहरति-जहा. (यथा) रणदक्षः संग्रामकुशलः, दक्षस्य हन्ता, जितकुसुमधन्वा जितकंदर्पः । अन्धकस्यासुरस्य गन्धस्यापि विनाशकरः । गौरीनारीमर्घाने धारयति यः । तादृशोऽसुरभयंकरः स शंभुर्युष्मानक्षतु । उट्टवणिका यथा-15, ISI, ||s, MI, IIs, us, us, m, 55, IIS, I, II, IIS, I51, 55, III, घत्ता निवृत्ता ॥ १०२ अथ त्रिभेदेन घत्तानन्दमाह ततश्छन्दो घत्तानाम । सच्छन्दःसु कुलेन सारं जातिश्रेष्ठम् । मात्रात्मकमित्यर्थः । 'जातिर्मात्राकृता भवेत्' इत्युक्तत्वात् । तत्किम् । यत्र प्रथममेकादशसु मात्रासु विश्रामः । पुनरपि सप्तसु । ततस्त्रयोदशसु मात्रासु विश्रामो भवति । तत्कीर्त्या अपार:, अपारकीर्तिर्वा, नागराजः पिङ्गलो घत्तानन्दनाम कथयतीति योजना । वाणीभूषणेऽपि–'एकादशविश्रामि तुरगविश्रामि यदि घत्तावृत्तं भवति । छन्दो घत्तानन्दमिदमानन्दकारि नागपतिरिति वदति ॥' इदमप्युदाहरणम् ॥ १०३ अत्रैव गणनियममाह आदौ षट्कलं गणं स्थापयतु । ततस्त्रींश्चतुष्कलान्दत्थ । तदनन्तरं पञ्चकलं चतुष्कलयुगलं च गणं दत्वा घत्तानन्दं छन्दो जानीत । दोहा छन्दः ।। Page #236 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२११ १०४ घत्तानन्दमुदाहरति-जहा (यथा) यो वन्दितः शीर्षो गङ्गया । येन हतोऽनङ्गः । यश्चार्धा) परिकरं कलत्रं धृतवान् । अत एव युवतिजनचित्तहरः । स शिवो जयतीति भावः । कीदृशः । दुरितशङ्काहरः । स्मरणमात्र इति भावः । पुनश्च यः शीर्षस्थितयापि गङ्गया वन्दित इत्युत्कर्षः सूचितः । पुनर्येन अनङ्गः कंदर्पो हतः । यस्त्वधिक्षिप्य हन्यते स पूर्वं लक्षया ताड्यत इति भावः । पुनः पश्चादर्घाङ्गे परिकरधरः पार्वती धृतवान् उट्टवणिका यथा-551, 5, , , 551, I, II, 5ss, us, ॥ I, II, 551, II, II, घत्ता णिव्वुत्ता ॥ १०५ अथ छप्पअ-(अथ षट्पदच्छन्दः) इतश्च षट्पदप्रकरणमारभ्यते-षट्पदं छन्दो विदग्धाः शृणुत । अक्षरसंयुक्तम् । एकादशकलासु तस्य विरतिः । तदनन्तरं त्रयोदशसु कलासु विश्रामो निर्धमम् । द्वे मात्रे धृत्वा प्रथमं ततः पुनश्चतुश्चतुष्कलाः क्रियन्ते । मध्यस्थित एको गणः । एवं चतुष्कलाः पञ्च । हेट्ठ चरणान्ते सर्वत्र लघुद्वयं दीयते । पश्चादुल्लालचरणयोर्वाभ्यां पञ्चदशभ्यां विरतिः । अष्टाविंशतिमात्रिकौ च चरणौ भवतस्तौ। अत्र सर्वत्रानुक्तस्थले उर्वरितकलासु विश्रामसंख्या ज्ञेयेति । एवं जानीत । गुणयन्तु षट्पदपदे मदुक्तलक्षणादन्यथात्र न किमपि भवति । अयमर्थः-पूर्व मात्राद्वयम् । ततश्चतुष्कलाः पञ्च । अधस्तु मात्राद्वयम् । एवं पदचतुष्टयं विधेयम् । अनन्तरमुल्लालछन्दसि पञ्चदशसु मात्रासु त्रयोदशसु विश्रामः तादृशं पदद्वयमष्टाविंशतिकलात्मकम् । एवं काव्यं पदचतुष्टयेन उल्लालपदद्वयेन द्वाभ्यां छन्दोभ्यां षट्पदं भवति । इदमप्युदाहरणम् ।। १०६ षट्पदमुदाहरति-जहा (यथा) कश्चित्कविर्वीरहम्मीरसुभटस्य जज्जलाख्यस्य सोत्साहं प्रतिज्ञामुपवर्णयति-यथा मया परिधृतो दृढः संनाहः । तुरगोपरि संनाहं दत्त्वा, बन्धून् संभावयित्वा, एषोऽहं रणेऽवतीर्णः, साहिहम्मीरवचनं गृहीत्वा, उडुपेऽन्तरिक्षे नभ:पथे भ्रमामि । खड्गेनानेन रिपुशीर्षाणि प्रति क्षयामि । संनाहेनैव संनाहमपहस्तयित्वा पर्वतानप्यास्फालयामि । हम्मीरकृते जज्जलो राजपुत्र एवं वदति । कोपानलमध्येऽहं ज्वलामि । सुलतानः सुरत्राणोऽल्लावदीनः (जल्लालदीन्द्रः) तच्छीर्षे करवालं दत्त्वा त्यक्त्वा च कलेवरं दिवं चलामीति प्रतिज्ञा करोमीति जज्जलस्य वचनम् । उट्टवणिका यथा-II 1, 55, ISI, SI, II, II, II, II, II, 55, III I, II, II I, III, 151, 15, 15, ॥, Is, ॥s, ISI, 50, 55, 0, 55, ISI, 55, III, 55, | I, II, I, II, ISI, IIS, II, 51, 551, १०७ एतस्यैव प्रकारान्तरेण लक्षणमाह पदे पदे प्रतिचरणाधस्तान्निबद्धमात्राश्चतुर्विंशतिः क्रियन्ते । अक्षराडम्बरः सदृश एव भवति । इत्यमुना प्रकारेण कृतं छन्दः शुद्धं भण्यते । तत्र गणनियममाह-आदौ षट्कलो गणो भवति । ततश्चत्वारश्चतुष्कला निरुक्ताः । द्विकलं चान्ते स्थापयन्तु । शेषकविना तद्वस्त्विति नामान्तरं निरुक्तम् । मात्रासंख्यामाह-संभूय द्विपञ्चाशदधिकं मात्राशतकं १५२ जानीत । उल्लालेन सहैव गणयन्तु । एतेन काव्यस्य षण्णवत्या ९६ उल्लालस्य षट्पञ्चाशता ५६ संभूय द्विपञ्चाशदधिकं शतमित्यर्थः । भोः शिष्याः, किमिति ग्रन्थग्रन्थनं कृत्वा म्रियध्वमिति । भूषणेऽपि-'षट्कलयादौ तदनु चतुस्तुरगं परिसंतनु, शेषे द्विकलं कलय चतुष्पदमेवं संचिनु, छन्दः षट्पदनाम भवति फणिनायकगीतम्, रुद्रे विरतिमुपैति तु पतिसुखकरमुपनीतम् । उल्लालयुगलमत्र च भवेदष्टाविंशतिकलमिदम्, शृणु पञ्चदशे विरतिस्थितं पठनादपि गुणगणहितम् ।' इदमप्युदाहरणम् ॥ १०८ वस्तुनामकं षट्पदमुदाहरति-जहा (यथा) यथा शारदः शशिबिम्बः, यथा हरहारहंसस्थितिः, यथा फुल्लं सितकमलम्, यथा खण्डीकृतः श्रीखण्डः, यथा [गङ्गा] कल्लोलः, यथोज्ज्वलीकृतं रौप्यम्, यथा दुग्धवरे मुग्धफेनः । 'फफाइ' इत्यनुकरणम् । ऊर्ध्वं गत्वा स्फुरति । प्रियात्प्राप्य प्रसाददृष्टिं पुन: स्मित्वा हसति यथा तरुणीजनः । तथा हे चण्डेश्वर, राज्ञो वरमन्त्रिन्, तव कीतिः स्फुरति । इति तथ्यं पश्य । हरिब्रह्मनामको कविर्भणति । क्वचित् 'पुणु विहसि' इति स्थले 'पिलु णिहुइ' इति पाठः, तत्र दृष्टि पातयित्वा अर्थात्प्रिये निभृतं यथा स्यात्तथा हसतीति । उट्टवणिका यथा-15III, IIS, Is, ||S, II, II, ISSI, III I, IIs, us, ISI, II, IS51, 5s, ||s, 55, 5, II, I551, IS, I51, 55, ॥s, ||s, II, IIs, ss, III, III I, II, III, Is, Is, ||s, IS, I51, |S, II, षट्पदच्छन्दः खलु छन्दोद्वयेन भवति । काव्यपदचतुष्टयेनोल्लालपदद्वयेनेति ।। १०९ काव्यमात्रालक्षणमाह- . आदावन्ते च यत्र षट्कलगणो गणद्वयस्थाने । मध्ये यत्र तुरंगमाश्चतुष्कलास्त्रयो गणाः, तत्र तृतीयो जगणो भवति । किं । Page #237 -------------------------------------------------------------------------- ________________ २१२] प्राकृतपैंगलम् वा विप्रगणश्चतुर्लध्वात्मको गणः । तत्काव्यं छन्दः । एतल्लक्षणं बुध्यस्व । यदा काव्याभिधेयमेव छन्दः क्रियते तदैव जगणस्तुतीयो भवति । लघूल्लालेन समं क्रियते तदा न नियमः । तत्र एकादशसु विश्राम इत्याशयः । दोहा छन्दः ॥ ११० अथानन्तरं लघुद्वयासेनैकैकगुरुवृद्ध्या काव्यस्य पञ्चचत्वारिंशद्भेदान् दर्शयिष्यन् सर्वलघुकं शक्रनामकं वृत्तमाह चतुरधिकाश्चत्वारिंशद्गुरव एकैकगुरुवृद्धिक्रमेण दातव्याः । यद्गुरुहीनं सर्वलघुकं तच्छकनामकं छन्दः । ततो लघुद्वयासेन एकैकगुरुवृद्ध्या नामग्रहणं कुरुत । दोहा छन्दः । १११ शकमुदाहरति-जहा (यथा) कश्चिद्भक्तः शिवं प्रार्थयते-यस्य तव करे फणिपतेः शेषस्य वलय: कंकणं विलसति । तनुमध्ये वरतरुणी पार्वती विलसति । नयने अलिकस्थतार्तीयलोचनेऽनलो ज्वलति । गले च गरलं विलसति । विमल: शसी निष्कलङ्कश्चन्द्रो यस्य तव शीर्षे निवसति सुरसरिन्मन्दाकिनी शिरसि वसति । एवंविध, हे सकलजनदुरितदलनकर, शशिधर, हे हर, मम दुरितं हर । अथ च अतुलमभयवरं हसित्वा वितर । येनाहं कृतकृत्यो भवेयमिति भावः । अत्र प्रतिचरणं चतुर्विंशतिः कलाः संभूय षण्णवत्यो मात्राः ९६ ज्ञातव्याः । विरतिरेकादशे त्रयोदशे च । लघुकं शक्रनामकं छन्दः ।। ११२ पुनः सौकर्यार्थं सावधिकं भेदमाह यथा यथा वलयो गुरुर्वर्धते तथा तथा नामानि भेदान् कुरु । शंभुमारभ्य गणभृङ्गमवधीकृत्य गणय । चतुश्चत्वारिंशन्नामानि जानीहि । दोहा छन्दः ॥ ११३, ११४ नामान्येवाह-जहा (यथा)यानि गुरुवृद्ध्या नामानि तानि । कथ्यन्ते इति शेषः । यथा० गुरु ९६ लघु शकः । ९४ लघु शंभु । ९२ लघु सूर्यः । ९० लघु गण्डः । ८८ लघु स्कन्धः । ८६ लघु विजयः । ८४ लघु दर्पः । ८२ लघु तालाङ्कः । ८० लघु समरः । ७८ लघु सिंहः । १० गुरु ७६ लघु शेषः । ११ गुरु ७४ लघु उत्तेजाः । ७२ लघु प्रतिपक्षः । ७० लघु परिधर्मः । ६८ लघु मरालः । ६६ लघु मृगेन्द्रः । ६४ लघु दण्डः । ६२ लघु मर्कटः । ६० लघु मदनः । महाराष्ट्र: । वसन्तः । २१ गुरु ५४ लघु कण्ठः । २२ गुरु ५२ लघु मयूरः । arm3w, vo ५८ लघु ५६ लघु Page #238 -------------------------------------------------------------------------- ________________ २३ गुरु २४ गुरु २५ गुरु २६ गुरु २७ गुरु २८ गुरु २९ गुरु ३० गुरु ३१ गुरु ३२ गुरु ३३ गुरु ५० लघु ४८ लघु ४६ लघु ४४ लघु ४२ लघु ४० लघु परिशिष्ट (२) बन्धः । भ्रमरः । द्वितीयो महाराष्ट्रः । बलभद्रः । राजा । वलितः । रामः । मन्थानः । बली । मोहः । सहस्राक्षः । बालः । दृप्तः । ३८ लघु ३६ लघु ३४ लघु ३२ लघु ३० लघु ३४ गुरु २८ लघु ३५ गुरु २६ लघु ३६ गुरु २४ लघु ३७ गुरु २२ लघु ३८ गुरु २० लघु ३९ गुरु १८ लघु ४० गुरु १६ लघु ४१ गुरु १४ लघु ४२ गुरु १२ लघु ४३ गुरु १० लघु ४४ गुरु ८ लघु एतेषु चतुश्चत्वारिंशद्भेदाः शक्रेण सह पञ्चचत्वारिंशद्वास्तूकापरनाम्नः काव्यस्य । हे मुग्धे, छन्दः प्रबन्धः छन्दसां प्रकर्षेण बन्धो यस्मात् एवंविधः पिङ्गलनागो जल्पति । इदं प्राकृतसूत्रम् । शरभः । दम्भः । अहः । ऊद्दम्भः । वलिताङ्कः । तुरंग: 1 हरिणः । अन्धः । भृङ्गः । [ २१३ ११५ पुनस्तामेव संख्यामाह वास्तुकापरनाम्नि काव्याख्ये छन्दसि शक्रादयः पञ्चचत्वारिंशच्छन्दोभेदा विजृम्भन्ते इति पिङ्गलः कविरुद्धा साक्षात्कथयति । हरिहरब्रह्मभिरपि न चलति । तैरप्यन्यथाकर्तुं न शक्यत इत्यर्थः । दोहा छन्दः । एतेषामुदाहरणान्युदाहरणमञ्जर्यामवगन्तव्यानि ॥ ११६ अथ षट्पदस्य काव्यस्य दोषानाह पदे चरणे अशुद्धः प्राकृतव्याकरणदुष्टः पंगुरित्यभिधीयते । हीनमात्रया खञ्जो भण्यते । मात्राधिको वातुलः । तेन शून्यं फलं कर्णेन श्रूयते । तथा झकारलकाराभ्यां वर्जितो बधिर इत्यभिधीयते । उपमाद्यलंकाररहितोऽन्धोऽभिधीयते । उट्टवणिकायां यदा पञ्चकलस्त्रिकलो वा भवति तदा वूलः । मूक इत्यर्थः । अर्थेन विना दुर्बलः कथ्यते । हठाकृष्टकठोराक्षरैः डेरः । केकर इत्यर्थः । श्लेषादिगुण रहितः काणः । सर्वैरंगैः शुद्धः समरूपगुणः षट्पदच्छन्दः ।। ११७ अथ लघुसंख्याभेदेन वर्णमुपदिशन् प्रतिपदमात्रासंख्यां पिण्डसंख्यां च कथयन् षट्पदस्याप्येकसप्ततिर्भवन्तीत्याहद्वात्रिशल्लघुभिर्विप्रो भवति । ततो द्विचत्वारिंशद्भिर्लघुकैः षट्पदं क्षत्रियो भवति । ततोऽष्टचत्वारिंशदवधिकैर्वैश्यो भवति । उर्वरितैः शेषैः शूद्रो भवति । इति तं सलहिज्जसु सुश्लाघ्यं कुरु । उल्लालरहितायाश्चतुष्पद्याः पदे चतुरधिकः विंशतिमात्राः स्थापय । एवं च पिण्डसंख्यां मात्राषण्णवतिरूपां पादचतुष्टये स्थापय । ततश्च पञ्चचत्वारिंशन्नामभिः काव्यलक्षणं कुरु । अथोल्लासच्छन्दसः षड्विंशति गुरूनेकीकृत्य पादद्वयाभ्यां षट्पदं जानीत । तथा च षट्पदस्यापि एकसप्ततति नाम्नानि परिशृणु । पञ्चचत्वारिंशन्नामानि काव्यस्य, षड्विंशतिरुल्लालाया संभूय एकसप्ततिरिति । षट्पदी छन्दः ॥ Page #239 -------------------------------------------------------------------------- ________________ २१४] प्राकृतपैंगलम् ११८ अथोल्लालालक्षणम् प्रथमं तुरंगमास्त्रयश्चतुष्कलगणास्त्रयः, ततस्त्रिकलः, तदनन्तरं षट्कलः, ततः चतुष्कलः, ततस्त्रिकलः, संभूयाष्टाविंशतिः कलाः प्रथमचरणे । एवमुल्लालामुट्टवणिकया संक्षिप्तां कुर्वन्तु । तथा च द्वाभ्यां दलाभ्यां षट्पञ्चाशन्मात्रा भवन्ति । दोहाच्छन्दः ॥ ११९ अथ शाल्मलीप्रस्तारं दर्शयिष्यंस्तत्र पूर्व सर्वगुरुभेदमुदाहरति-जहा (यथा) यस्य शिवस्य जाया पार्वती अर्धाङ्गे । तिष्ठतीति शेषः । यस्य शीर्षे गङ्गा लुठति । कीदृशी । सर्वाशा: पूरयन्ती । दुःखानि त्रोटयन्ती । यस्य नागराजो हारः । यस्य दिग्वासोऽन्तः । दिगेव वाससो वस्त्रस्याऽन्तोऽञ्चलं यस्य । यस्य सङ्गे वेतालाः । तिष्ठन्तीति शेषः । पिशाचसहचर इत्यर्थः । दुष्टान्नाशयन् उत्साहेन नृत्यन् ताण्डवं कुर्वन्, तालैर्भूमिः कम्पिता येन । अथ च यस्मिन् दृष्टे मोक्ष: स शिवो युष्माकं सुखदोऽस्तु ॥ १२० अथैकसप्ततिभेदानयनप्रकारमाह चतुश्चत्वारिंशद्गुरवः काव्यस्य, षड्विंशतिरुल्लालायाः संभूय सप्ततिः । तेषु यदैकैकक्रमेण गुरुर्हसति, लघुद्वयं वर्धते तदा सप्ततिसंख्याका भेदा भवन्ति । सर्वशेषे च सर्वलघ्वात्मकमेकम् । एवमेकसप्ततिप्रस्तारः । दोहा छन्दः ॥ १२१ तदेवाह अजयनाम्निषट्पदे ट्यशीत्यक्षराणि । तत्र विवेकः-सप्ततिर्गुरवः, रविसंख्याका रेखा लघवः, ततो यावद्विपञ्चाशदधिकशताक्षरं तावदेकैकमक्षरं सर्वलघुप्रभेदान्तं वर्धते । एकोगुरुर्हसति । लघुद्वयं वर्धते । अन्यथा परिपाट्या यावत्सर्वलघुर्भवेत्तावल्लघुकान् देहि । इति प्रथमो भेदः । १२१, १२३ अथ तानुदाहरति यथा 3 ७० गुरु ६९ गुरु ६८ गुरु १२ लघु १४ लघु १६ लघु १८ लघु २० लघु अजयः । विजयः । बलिः । कर्णः । वीरः । वेतालः । बृहन्नलः । मर्कटः । २२ लघु २४ लघु २६ लघु २८ लघु ३० लघु ३२ लघु हरः । ब्रह्मा । ३४ लघु ८२ अक्षर ८३ अक्षर ८४ अक्षर ८५ अक्षर ८६ अक्षर ८७ अक्षर ८८ अक्षर ८९ अक्षर ९० अक्षर ९१ अक्षर ९२ अक्षर ६३ अक्षर ९४ अक्षर ९५ अक्षर ९६ अक्षर ९७ अक्षर ९८ अक्षर ९९ अक्षर १०० अक्षर १०१ अक्षर १०२ अक्षर १०३ अक्षर ३६ लघु ३८ लघु ४० लघु ४२ लघु ४४ लघु ४६ लघु ४८ लघु ५० लघु ५२ लघु ५४ लघु चन्दनम् । शुभंकरः । श्वा । सिंहः । शार्दूलः । कूर्मः । कोकिलः । खरः । कुञ्जरः । मदनः । Page #240 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२१५ ५६ लघु ५८ लघु ६० लघु ६२ लघु मत्स्यः । तालाङ्कः । शेषः । सारङ्गः । पयोधरः । ६४ लघु ६६ लघु 영영 엮영엮였영 영 영 엮 엮 엮 영 영 लघु ७२ लघु ७४ लघु ७६ लघु ७८ लघु ८० लघु ८२ लघु ८४ लघु ८६ लघु ८८ लघु ९० लघु ३४ गुरु ३२ गुरु ३१ गुरु . ३० गुरु २८ गुरु १०४ अक्षर १०५ अक्षर १०६ अक्षर १०७ अक्षर १०८ अक्षर १०९ अक्षर ११० अक्षर १११ अक्षर ११२ अक्षर ११३ अक्षर ११४ अक्षर ११५ अक्षर ११६ अक्षर ११७ अक्षर ११८ अक्षर ११९ अक्षर .१२० अक्षर १२१ अक्षर १२२ अक्षर १२३ अक्षर १२४ अक्षर १२५ अक्षर १२६ अक्षर १२७ अक्षर - १२८ अक्षर १२९ अक्षर १३० अक्षर १३१ अक्षर १३२ अक्षर १३३ अक्षर १३४ अक्षर १३५ अक्षर • १३६ अक्षर १३७ अक्षर १३८ अक्षर १३९ अक्षर १४० अक्षर १४१ अक्षर १४२ अक्षर १४३ अक्षर १४४ अक्षर १४५ अक्षर ९४ लघु ९६ लघु . ९८ लघु १०० लघु १०२ लघु १०४ लघु १०६ लघु १०८ लघु ११० लघु ११२ लघु ११४ लघु ११६ लघु ११८ लघु १२० लघु १२२ लघु १२४ लघु १२६ लघु १२८ लघु १३० लघु १३२ लघु १३४ लघु १३६ लघु १३८ लघु कमलम् । वारणः । शरभः । जङ्गमः । द्युतीष्टम् । दाता । शरः। सुशरः । समरः । सारसः । शारदः । मेरुः । मदकरः । मदः । सिद्धिः । बुद्धिः । करतलम् । कमलाकरः । धवलः । मनः । ध्रुवः । कनकम् । कृष्णः । रञ्जनम् । मेघकरः । ग्रीष्मः । गरुडः । शशीः । सूर्यः । शल्यः । नवरङ्गः । मनोहरः । गगनम् । रत्नम् । नरः । हीरः । १८ गुरु १७ गुरु १६ गुरु १५ गुरु १४ गुरु १३ गुरु १२ गुरु ११ गुरु १० गुरु ९ गुरु गुरु ७ गुरु Page #241 -------------------------------------------------------------------------- ________________ २१६] १४० लघु १४२ लघु १४४ लघु १४६ लघु १४८ लघु प्राकृतपैंगलम् १४६ अक्षर १४७ अक्षर १४८ अक्षर १४९ अक्षर १५० अक्षर ६ गुरु ५ गुरु ४ गुरु ३ गुरु २ गुरु १ गुरु ० गुरु इति ज्ञात्वा मनसि विचारयित्वा नागराजः पिङ्गलः कथयति । इत्येकसप्ततिः षट्पदानां नामानि । छन्दस्कारः प्रस्तार्य लभते । नामभेदानिति शेषः ॥ १५० लघु १५२ लघु १५१ अक्षर १५२ अक्षर (१५२ मात्रा) भ्रमरः । शेखरः । कुसुमाकरः । दीपः । शंखः । वसुः । शब्दः । १२४ षट्पदछन्दसि नामसंख्यानयनप्रकारान्तरमाह यावन्तः सर्वे लघवो भवन्ति । द्विपञ्चाशदधिकशतकला इत्यर्थः । तासु कलास्वर्धं विसर्जय । अवशिष्टा षट्सप्ततिः । तास्वपि शरसंख्यां विसर्जय । एवं सति यावत्योऽवशिष्यन्ते । प्रकृते एकसप्ततिः । एतत्प्रमाणाणि नामानीति दोहाछंदः । एतेषामुदाहरणान्युदाहरणमञ्जरीतोऽवगन्तव्यानि क्रमेण । षट्पदं निवृत्तम् ॥ १२५ अथ पज्झडिआ (अथ पज्जटिका छन्दः) - चतुर्मात्रिकांश्चतुरो गणांश्चतुः स्थाने चतुश्चरणे स्थापयित्वा नियमेन पयोधरं चतुष्कलं चतुर्थं स्थापयित्वा । एवं पदचतुष्टयेन चतुःषष्टिभिः (ष्ट्या) मात्राभिः पज्जटिका भवति । यथा इन्दुश्चन्द्रमाः षोडशकलाभिरमृतं क्षरति तथा षोडशमात्राभिरेकचरणोऽस्याः पीयूषवर्षी भवतीति भावः । तथा सति षोडशकलैव पज्जटिकानामकं छन्दो निष्पाद्यते इति । भूषणेऽप्युक्तम्- 'चत्वारि चतुष्कलानि देहि, तत्रापि जगणमंते विधेहि । भणिता फणिनायकपिङ्गलेन, पज्जटिकेयं षोडशकलेन ।' इदमप्युदाहरणम् ॥ ● १२६ पज्जटिकामुदाहरति- जहा (यथा) - कश्चित्कविः कर्णं स्तौति - कर्णस्य पराक्रमं कोऽपि बुध्यते । अपि तु न कोऽपि । येन गञ्जितो गौडाधिपतिः । यस्य भन उद्दण्ड उद्गतदण्डोऽपि उट्टइसो उत्कलेशः पलायितः । गुरुविक्रमो यस्यैवं विक्रम जितः । तस्मात्कस्तव पराक्रमं जानीयादिति भावः । उट्टवणिका यथा - 55, 15, 511, 151, 55, 151, III 1, 151, 15, 15, III 1, 151, 55, 15, 15, 15 १२७ अथाडिल्लाछन्दः अत्र षोडशमात्राः पादे लभ्यन्ते । द्वयोरपि दलयोर्यमकौ भवत इति कलया भवति । न पयोधरः जगणः कथमपि । अन्तेषु चतुर्ष्वपि चरणेषु सुप्रियो लघुद्वयात्मको गणो भवति यत्र तच्छन्दोऽडिल्लानामकमित्यर्थः । भूषणेऽप्युक्तम्- 'छन्दसि षोडशकले विलासिनि, प्रतिपदमन्ते यमकविलासिनि । अडिल्लनामपयोधरधारिणि, शेषे नियत लघुद्वयधारिणि ॥ इदमप्युदाहरणम् । १२८ तामुदाहरति- जहा (यथा) - येन कर्णेन [आ]सावरी देशः मार्गणेभ्यो दत्तः । येन च सुस्थिरं डाहरराज्यं पार्वतीयान्विजित्य गृहीतम् । येन च कालंजरे दुर्गे कीर्तिः स्थापिता । येन च धनमावर्ज्य धर्मार्थमेवार्पितमर्थिभ्यः । स कर्णो जयतीति वाक्यशेषः ॥ उट्टवणिका यथा - IIS, SI, 55, SII, SII, SII, 55, 511, 55, III, 55, 5II, IIS, SI, SII, SI १२९ अथ पादाकुलकं छन्दः यत्र लघूनां गुरूणां वा एकोऽपि नियमो नास्ति । पदे पदे उत्तमरेखा भवन्ति । अन्तरान्तरा लघुर्गुरुश्च भवतीत्यर्थः । अथ च सुकवेः फणीन्द्रस्य पिंगलस्य कण्ठवलयं कण्ठाभरणं षोडशमात्रं पादाकुलकं छन्दो भवतीति । भूषणेऽपि - अक्षरगुरुलघुनियमविरहितं, भुजगराजपिंगलपरिभणितम् । भवति सुगुम्फितषोडशकलकं, वाणीभूषण पादाकुलकम् ।।' इदमप्युदाहरणम् । For Private Personal Use Only १३० तदुदाहरति- जहा (यथा) - कस्यचिद्विदूषकस्य वचनम् - सेरमात्रं यदि प्राप्यते घृतं तथा मण्डकान् विंशतिं पचामि नित्यम् । तत्र टङ्कमात्रं यदि सैन्धवं लवणं प्राप्तं तदा य एवाहं रङ्कः स एवाहं राजा । उट्टवणिका यथा - SIS II | SSS SSS || 5 || || || || || |555 यथा वा - मलयपवनहृतकुसुमपरागः, परभृतनिभृतरणितवनभागः । चिरतरसंचितमानदुरन्तः, कस्य न मुदमुपनयति वसन्तः ॥' Page #242 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२१७ १३१ अथ चउबोलाछन्द:षोडशमात्राभिट्ठौं चरणौ प्रथमतृतीयको प्रमाणयत । द्वितीये चतुर्थे चरणे च चतुर्दशमात्राः । एवं षष्टिमात्राभिश्चतुष्पदं जानीत ।। १३२ चउबोलामुदाहरति कस्यांचित्तरुण्यामासक्तस्य [कस्यचित्] वचनम्-हे धणि हे वनिते, मत्तमतङ्गजगामिनि, हे खञ्जनलोचने, हे चन्द्रमुखि, यतश्चञ्चलमिदं यौवनं हस्तस्थितजलमिव गच्छन्न जानासि । अतः छइलेभ्य अस्मदादिविटेभ्यः कुतो न समर्पयसि । अहो ते भ्रम इति भावः ॥ उट्टवणिका यथा-||||||||||s, ISISI, || १३३ अथ रड्डाछन्दः प्रथमे पदे पञ्चदश मात्रा विरचय । पदे द्वितीये द्वादश । तृतीयस्थाने पञ्चदशमात्रा जानीत । चतुर्थे एकादशमात्राः । पञ्चमे पञ्चदशमात्रा आनयन्तु । एवं पञ्चपदेषु अष्टषष्टिं मात्रा पूरयन्तु । अग्रे दोहां दत्थ । राजसेनो नाम राजा सुप्रसिद्धामिमां रड्डां भणति । इदमप्युदाहरणम्। १३४ एतस्या एव गणनियममाह विषमे पदे प्रथमतृतीयपञ्चमे प्रथमं त्रिकलं स्थापयन्तु । ततस्त्रयः पदातयः चतुष्कलगणाः क्रियन्ताम् । अत्र प्रथमपादस्यान्ते नरेन्द्रो भगणः । किंवा विप्रगणं चतुर्लध्वात्मको भवति । ततोऽपरत्र समे द्वितीये चतुर्थे च द्वे मात्रे प्रथमतो दत्वा त्रयः पदातयः चतुष्कलास्त्रयोगणाः, पूर्वस्थापितमात्राद्वयेन सह कर्तव्या इत्यर्थः । सर्वेषु पदेषु लघुमन्ते विसर्जयन्तु । चतुर्थे चरणे विचारयित्वा कार्यः । उट्टवणिकां विधाय तुरीयचरणे एकं लघुमाकृष्य गृह्णन्तु । तेन चतुर्थे चरणे एकादशैव कलाः । अतस्तृतीयो गणस्त्रिकलस्त्रिलध्वात्मको भवति, इत्येवं पञ्चसु पादेषु उट्टवणिकां कृत्वा अष्टषष्टिमात्राश्च पूरयित्वा वस्तुभूतं तच्छन्दसो नाम पिंगलः करोति । 'वस्तु' इप्येतस्यैव नामान्तरम् । वापां (?) स्थापयित्वा दोषहीनं दोहाचरणं राजसेनो नाम राजा रड्डामिति भणति । षट्पदीच्छन्दः ।। १३५ तामुदाहरति-जहा (यथा) काचित्प्रोषितभर्तका समागतं वसन्तमवलोक्यात्मानं शोचति-यथा हे सखि, मधुकरो भ्रमरो भ्रमति । स्फुटितमरविन्दम् । विकसितमित्यर्थः । नवकिंशुककाननं च पुष्पितम् । अथ च सर्वदेशे पिकः पञ्चमं कूजति । शीतलपवनो मलयानिल: मलयकुहरस्थनववल्लीमभिनवलतां प्रेरयित्वा लघु मन्दं वहति । एवं वसन्ते जाते सति चित्तं च मनोभवशरो हन्ति । दूरे दिगन्तरे कान्तः । कथमिदानीमात्मानं स्थापयिष्यामि । एवं पतितं दुरन्तं दुःखमिति । एतस्या एवान्यत्र नवपदमिति नामान्तरम् । उट्टवणिका यथाIII, III I, II, ISI, IIs, ISI, III I, SI, II, ISI, SI, I, II I, III, III, I ॥, 151, 5I, SIS, II, III, SIS, ॥७, I, Is, s, , , is, १३६ अर्थतस्य छन्दसः सप्तभेदा भवन्तीति नामतस्तानुद्दिशति करभी, नन्दा, मोहिनी, चारुसेना, भद्रा, राजसेना, तालकिनी इति प्रिये सप्त भेदा वस्त्वपरनामकरड्डाच्छन्दसो निष्पन्नाः । दोहाच्छन्दः ॥ १३७ तेषां लक्षणमाह प्रथमतृतीयपञ्चमपदेषु यस्यास्त्रयोदश मात्राः । अथ च द्वितीयचतुर्थयोरेकादश मात्राः । एवं पञ्च पदानि, एतदग्रे दोहा यस्यास्तां करभी भणति । दोहाच्छन्दः ॥ १३८ यस्याः प्रथमतृतीयपञ्चमपादेषु चतुर्दश मात्रा । द्वितीयचतुर्थयोरेकादश, तां विचार्य दोहां च दत्वा नन्दा भणति । दोहाच्छन्दः ॥ १३९ प्रथमतृतीयपञ्चमपदेषु नव दश ऊनविंशतिर्मात्राः यस्या द्विचतुर्थे एकादश । अग्रे दोहा यत्र तां मोहिनी जानीहि । दोहाच्छन्दः ॥ १४० प्रथमतृतीयपञ्चमपदेषु मात्राः पञ्चदश । द्वितीयचतुर्थयोरेकादश । सदोहां तां चारुसेनां जानीहि । दोहाच्छन्दः ।। १४१ प्रथमतृतीयपञ्चमपदेषु पञ्चदश । द्वितीयचतुर्थयोदश मात्रा दत्वा दोहां भद्रानाम्नी कथय । दोहाच्छन्दः । १४२ प्रथमतृतीयपञ्चमपदेषु पञ्चदश मात्राः, द्वितीये द्वादश, चतुर्थे एकादश, तस्यान्ते दोहा, तां राजसेनां भण ॥ १४३ प्रथमतृतीयपञ्चमपदेषु षोडश मात्रा:, द्वितीये द्वादश, चतुर्थे एकादश, अन्ते दोहा यस्यास्तां तालङ्किनी भणेति । Page #243 -------------------------------------------------------------------------- ________________ २१८] प्राकृतपैंगलम् एतेषामुदाहरणानि सुबुद्धिभिः स्वयमूह्यानि । इति रड्डाप्रकरणम् । १४४ अथ पद्मावती छन्दः यस्याः स्थाने स्थाने चतुर्ध्वपि चरणेषु चतुर्मात्रिकाश्चतुष्कला गणा अष्टौ भवन्ति । तां पद्मावती भण । के के गणा इत्याहकर्णः गुरुद्वयात्मको गणः । करतल: गुर्वन्तश्चतुष्कलः । विप्रः चतुर्लध्वात्मको गणः । चरणः आदिगुरुर्भगणाख्यः । ध्रुवं निश्चितम् । एत एव गणाः पौर्वापर्येण वसुसंख्याकाः पादे पादे उत्कृष्टाः कार्याः । अत्र 'ध्रुवधम्मो' इति क्वचित्पाठः । तत्र धर्मो युधिष्ठिरः, तेन कुन्तिपुत्रत्वाद्गुरुद्वयं विवक्षितम् । अत्र यदि पयोधरो जगणः पतति तदा किमियं मनोहरा, (मनोहरा) न भवतीत्यर्थः । अथ च यस्य कवित्वं क्रियते तस्य नायकस्य तथा गुणं पीडयति, पितरं त्रासयति, कवित्वस्य पिता कविरेव विवृणोति-कविमुद्रासयति, तस्मादत्र छन्दसि अयं जगणश्चण्डालचरित्रः सर्वथा त्याज्यः । उक्तं च भूषणे-'यद्यष्टचतुष्कलगणनिर्मितपदकरपदकर्णद्विजविहिता, सा पद्मावतिका विबुधसुमहिता जगणविरहिता सुकविहिता । इह दशवसुभुवनैर्भवति विरामः । सकलाभिमतफलाय तदा, फणिनायकपिङ्गलभणितसुमङ्गलरसिकमन:संविहितमदा ॥' १४५ पद्मावतीमुदाहरति-जहा (यथा) कश्चित्कवि: काशीश्वरस्य राज्ञो विजयप्रयाणमनुवर्णयति-वंगा वंशदेशीया भयेन पलायिताः । अथ च कलिंगाः कलिंगदेशस्थाः तेऽपि भग्नाः । तैलंगा अपि रणं त्यक्त्वा चलिताः । धृष्टा महाराष्ट्राः । एकत्रीभूय लग्नाः काष्ठाः । लग्नाः दिश इत्यर्थः । सौराष्ट्रा: भयेनागत्य पादे पतिताः । अथ च चम्पारण्यदेशीयानां कम्पो जातः । पार्वतीया उत्थी उत्थी उपर्युपरि जीवानां मनुष्याणां हरे गृहे एव झम्पा निलीनाः । जीवगृहे गोप्यस्थले झम्पा निलीना इति वा । एतत्प्रतापतपनभयादुलूका इव स्थिता इत्यर्थः । उट्टवणिका यथा-us, us, 55, us, ss, ss, IIs, Is, Is, ss, ss, ||s, ss, ss, us, us, 55, ||s, 55, 05, 55, 55, ss, Is, १४६ अथ कुण्डलिकाछन्दः प्रथमं द्विपथालक्षणं पठित्वा काव्येनार्धं निरुक्त्वा कुंडलिकां जानीत । कीदृशीम् । उल्लालेन संयुक्ताम् । उल्लालनमेव उल्लाल: परावर्तनं, तेन युक्तमेव पदं पुनः पठेदित्यर्थः । ननु षट्वदवदुल्लालेन छन्दसा युक्तामिति, तस्मात् सिंहावलोकनन्यायेन निकटवर्तिना पदेन शुद्धं यमकं श्लाघ्यते । तत्राष्टसु पदेषु कियत्यो मात्रा इत्याकाक्षायामाह-चतुश्चत्वारिंशदधिकं शतं मात्रा यत्र भवन्ति । सुकविना दृढो बन्धः कथ्यते । दोहाया अष्टचत्वारिंशत्, काव्यस्य षण्णवतिमिलित्वा चतुश्चत्वारिंशदधिकशतं कला: तनुभूषणशोभा यस्यास्तां कुण्डलिकां मुणहु जानीत । एतेनाष्टपदी कुण्डलिकेति तात्पर्यार्थः । तथा चोक्तं भूषणे कुण्डलिका सा कथ्यते प्रथम दोहा यत्र । भेलाचरणचतुष्टयं प्रभवति नियतं तत्र ॥ प्रभवति नियतं तत्र पदं प्रति सुललितयमकम् । अष्टपदी सा भवति विविधकविकौशलगमकम् ॥ अष्टपदी सा भवति सुखितपण्डितमण्डलिका । कुण्डलिनायकभणितविबुधकर्णे कुण्डलिका ॥' इदमप्युदाहरणम् ।। १४७ तामुदाहरति-(जहा) यथा कश्चिद्वन्दी वीरहम्मीरप्रयाणमनुवर्णयति-यदैव दिल्लीमध्ये प्रयाणडिण्डिमः समाहतस्तदानीमेव मूच्छितं म्लेच्छशरीरैः । अनन्तरं च पुरस्कृतजज्जलमन्त्रिवर: चलितो वीरहम्मीरः । ततश्च हस्त्यश्वपदातिचरणभरेण मेदिनी कम्पते । दिङ्मार्गे नभसि चान्धकारः स्फुरति । धूलिः सूर्यरथमाच्छादयति । एवं दिङ्मार्गे नभ:पथे चान्धकारो विस्तृतिमानीतः । खुरासानस्य ओलो दण्डः, हे राजन् त्वं चरणमद् (द) नेन दमसि (दाम्यसि) विपक्षान् । किमुत संग्रामेण । एवं यस्य तवाहतो डिण्डिमो दिल्लीमध्ये इति । उट्टवणिका यथा-555, ॥s, , Is, ||s, I, Iss, 55, I, 51, 55, I, Is1, 55, 11, ॥s, s, ॥ ॥ , 55, ISI, SI, Is, ॥, ॥ 1, 55, 151, 5, ||s, 5, , |s, I51, 55, ||s, 5) १४८ उट्टवणिकामेव स्पष्टीकरोतिप्रथममेव द्विपथाचतुष्पदं ततश्चतुष्पदं काव्यस्य दत्थ । एवं कुण्डलिकामष्टपदी पदे पदे यमकं च कुरुत । दोहाच्छन्दः ॥ पशुपतिस्तु आदौ दोहा । ततः सोद्धा, अर्थाद्विपरीतदोहा । ततः काव्यमिति कुण्डलिकालक्षणमाह । तस्मिन्पक्षे एकशतं द्विनवतिर्मात्रा भवन्ति ॥ . Page #244 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [ २१९ १४९ अथ गगनाङ्गनं छन्दः मात्राविभूषितमिदं भवत्सु । कथ्यते इति शेषः । अस्य च ज्ञात्वा पदं पदं स्थापयत । अत्र प्रतिपदं विंशतिः कलाः शराधिकाः पञ्चविंशतिः कलाः करणीयाः । लघुगुरुभ्यां शेषिताः । सर्वत्र पादान्ते लघुगुरू दातव्यावित्यर्थः । अत्रैव गणनियममाह - चतुर्ष्वपि चरणेषु प्रथमं मात्राश्चतस्त्रो यस्मिन्नेतादृशश्चतुष्कलो गणः कार्यः । अग्रे च यथासुखं गणैः प्रकाशितमक्षरनियममाह - विशत्यक्षराणि सकलेषु पादेषु तथा चरणतुष्टये च गुरुः, एवं यस्य तद्गगनांगं छन्द इति । इदमप्युदाहरणम् ॥ १५० उक्तामेवोट्टवणिकां स्पष्टीकृत्याह चतुर्ष्वपि चरणेषु प्रथमं चतुष्कलो गणः । चरणान्ते हारो गुरुर्देयः । अथ (त्र) चाक्षराणि विंशतिः । भण पठ । मात्रा: पञ्चविंशतिः । एवं गगनांगनं छन्दो विचारय || दोहा छन्दः ॥ उट्टवणिका यथा - | || | || || || || || | | | | | | | || || 515, ।।। 1, 515 1।। 5 ।। ।।। 151 5, 55, || || || |5 IIS ISI वाणीभूषणे तु मात्रागणनियमोन्यथाक्षरनियमो नास्तीत्युक्तम् । यथा'षट्कलमादौ विरचय शेषे रगणविभूषितं, मध्ये नियमविहीनं द्वादशके यतिसंगतम् । फणिपतिपिंगलभणितं कविकुलहृदयरञ्जनं, पञ्चाधिकविंशतिकलं वृत्तमिदं गगनांगनम् ॥' १५१ गगनांगनमुदाहरति- जहा (यथा ) - भग्नो मलयपतिः । चोलपतिर्निवृत्तः । गञ्जितो गुर्जरपतिः । मालवराजो मलयगिरौ लीनः । परित्यज्य कुञ्जरान् । खुरासानाधिपती रणमध्ये खुहिअ विक्षोभं प्राप्य अहितसागरं लंघते स्म । यद्वा अधिकं यथा स्यात्तथा । हम्मीरे चलिते सति हारावो रिपुषु कातरेषु पतितः । उट्टवणिका यथा - 51, II1, 51, III, 151, 151, 5, 511, 5 II, III, S॥, ॥, ॥5, II, III, 15, 151, 5, 55, 111, 151, 11, 111, 111, 51, 5 1. १५२ अथ द्विपदीछन्दः आदिस्थ इन्दुः षट्कलो गणः प्रथमं यत्र भवति । ततो दीयन्ते त्रयो धनुर्धराश्चतुष्कलगणा यत्र । तथा पदातियुगलं परिसंस्थापयन्तु । एवं विधितो विचित्रसुन्दरमितिच्छन्दोविशेषणम् सरस्वत्याः सकाशात्प्रसादं गृहीत्वा तथा पृथिव्यां कुरुत कवित्वं कविजनाः । मधुरो गुरुस्तं चरणान्ते दत्थ । एतादृशं द्विपदीछन्दो जानीत बुधाः । अत्रेदं लक्षणद्वयं [ द्विप] दीद्वयेन ज्ञातव्यं न तु पदचतुष्टयम् । द्विपदीति नामविरोधात्तथोदाहरणाच्च । अत्रेन्दुर्यद्यपि लघुद्वयगुरुद्वयात्मकः (IISS) षट्कलस्तथापि षट्कलमात्रोपलक्षकः लक्ष्ये तथैव दर्शनात् ॥ १५३ उक्तामेवोट्टवणिकां दोहाच्छन्दसा स्पष्टीकृत्याह षट्कलं मुखे स्थापयित्वा ततश्चतुष्कलान्पञ्चगणान्कुरुत । अन्ते च एकहारो गुरुस्तं दत्त्वा द्विपदीछन्दः कथयतु । भूषणेऽपि - 'आदौ षट्कलसंगतमेतत्तदनु पञ्चचतुष्कलम् । गुर्वन्तं द्विपदी भवतीह हि विंशत्यष्टकलदलम् ॥' इदमप्युदाहरणम् ॥ १५४ तामुदाहरति- जहा (यथा ) - दानवदेवौ द्वावपि संग्रामार्थमेकदा परस्परं मिलितौ । अत एव गिरिवरस्य सुमेरोः शिखरं कम्पितम् । अथ च हयगजपादघातोद्भूतधूलिभिर्गगनं च विशेषेण पिहितम् । उट्टवणिका यथा - 5115, 151, 55, IIII, III I, ISI, ( २८ ) III IS 151, 151, 151, 111 1, 151, 5 ( २८ ) । १५५ अथ झुल्लणा छन्द: प्रथमं दश मात्रा दीयन्ते । अर्थात्तत्र विरतिः क्रियते । पुनरपि तथा कर्तव्या । पुनरपि सप्तदशमात्रासु विरतिर्जाता च । अनयैव रीत्या दलद्वयेऽपि मात्राः । सप्तत्रिंशत्पतन्ति यत्र तामिमां नागराजः पिंगलो झुल्लणामिति कथयति । इदमप्युदाहरणम् ॥ १५६ तामुदाहरति-- जहा (यथा ) - सहस्रं मत्तान् नागान् । सहस्रशब्दोऽसंख्यातवाची । लक्षं लक्षं संनद्धानश्ववारान् सज्जीकृत्य साहिदुपाति (?) साहिद्वयं कन्दुकमिव खेलति । अतिसुन्दरसंगरं रचयतीत्यर्थः । अतो हे प्रिय, आकुश्य गल (?) तत्र स्थापयित्वा विमलयशो मह्यां कोऽपि तुरुष्को हिन्दू वा त्वां न जेष्यति । काचिन्महाभटं स्वभर्तारमुत्साहयति । उट्टवणिका यथा - ||||5|||| 5 ||| 5 ||| 5 ||1515, 5155 ( ३७ ) 5 |||5||| 5 ||| || || |||||5||1, 1|155 ( ३७ ) । १५७ अथ खञ्जा छन्द: यत्र निश्चितं धृत्वा पूर्वं द्विजवरस्य चतुर्लघुकचतुष्कलस्य नव गणान् हे कमलनयने, विबुधजनमनः सुखयति । जुय (?) Page #245 -------------------------------------------------------------------------- ________________ २२०] प्राकृतपैंगलम् च्छन्दः । तत्र यथाशशी रजन्यां शोभते रगणो नवद्विजगणोपरि शोभते । हे गजवरगमने, पुनरपि विरतिः पदद्वयेपि नव विप्रगणः पश्चाद् रगण इति खञ्जाछन्दः । वरः श्रेष्ठ फणिपतिर्भणति । [हे] बुधजनमनोमोहकं तत्स्मरेति । इदमप्युदाहरणम् ॥ १५८ एतदेव दोहाछन्दसा स्पष्टीकृत्याह यदत्र दलद्वये नव गणा विप्राश्चतुर्लध्वात्मका पतन्ति । अन्ते जोहलं रगणं स्थापयतु । संभूयैकचत्वारिंशन्मात्राः खञ्जाछन्दसः पतन्ति गास्तत्र दश पतन्तीति जानीति । भूषणेऽपि-'द्विजवरनवगणमुपनय तदनु च विमलकमलदलमृदुलसुतनु रगणमिह खञ्जके। द्विदलममलमिति फणिवरनरपतिनिगदित [मिद]मतिशयगुणसहृद [यहृदयसुरञ्जके ॥' इदमप्युदाहरणम् ॥ १५९ तामुदाहरति-जहा (यथा) कस्यचित्समरमनुवर्णयति-परकटकभारेणाहिः शेषो ललति चलति । स्थानभ्रष्टो भवतीत्यर्थः । अत एवावष्टम्भकाभावान्मही चलति । तस्मादेकगिरिः कैलाशः पतति । तदाश्रयो हरः स्खलति । अत एव शशी घूर्णते । घूर्णनेनामृतं वमति । अतोऽमृतसंपर्कादेव मृता अपि सुभटा जीवित्वोत्तिष्ठन्ति । ततश्च भूमिस्तादृशभारवती भवति । अतः शेषाहिः पुनरपि तरति । पुनः स्खलति, पुनर्ललति । पुनर्पूर्णते, पुनर्वमति । पुनश्च जीविता विविधाः परितः समरे दृष्टा भटाः । अत्र महीचलने शेषचलनं हेतुः । कैलासपतने महीचलनमित्युत्तरोत्तरं प्रति पूर्वस्य हेतुत्वमिति अलंकारः । उट्टवणिका यथा- I, III, III, II, , , IIII, II I, III I, 515 (४१) | I, III I, III I, II I, III I, III, II I, III, I, SIS (४१) = (८२) । १६०. अथ सिक्खा (शिखा) छन्दः हे शशिवदने, हे गजगमने, यत्र पदे पदे द्विजगणषट्कं भवति । तदुपरि पयोधरेण जगणेन सशिखम् । उपरिस्थितजगणमित्यर्थः । एवंविधं प्रथमदलं पठ। पश्चाद्वाभ्यां द्वाभ्यां लघुभ्यां प्रकटितोऽधिक एको द्विजगणोः लभ्यते । तेन द्वितीये दले सप्तविप्रगणानन्तरं यत्र जगणो भवति स इति प्रसिद्धः । शेषस्तच्छिखानामक छन्दो भणति । इदमप्युदाहरणम् ॥ १६१ उक्तलक्षणमेव गाहूछन्दमाह यत्राष्टाविंशतिर्मात्राः प्रथमे दले भवन्ति । द्वितीयदले द्वात्रिंशन्मात्राः । पदयोरन्ते लघुर्यत्र तच्छुद्धं शिखाछन्दो विजानीत ।। भूषणेऽपि-'द्विजवरमिह हि रसगुणितमुपनय तदनु जगणमपि विधेहि । स्वरगणितमिह परदलमधिकुरु फणिनरपति सुभणितरुचिरशिखा हि ॥' इदमप्युदाहरणम् ।। १६२ तानुदाहरति-जहा (यथा) काचित्प्रोषितभर्तृका सखीमाह-हे सखि, पुष्पिता मधुका भ्रमराः । स्थिताः पुष्पेषु इति शेषः । किंच रजनीप्रभोश्चन्द्रस्य किरणा बहवो विशेषत: अव इदानीं पुनर्वसन्त इत्यर्थः । परमसंतापका इति भावः । अथ च मलयाचलकटककोटरमभिव्याप्य पवनो वहति । अत एवैतत्सर्वं सोढव्यं कथमिति त्वमेव भण । निकटे नास्ति कान्तः । अतो यदुचितं भण ॥ उट्टवणिका यथा- I, II I, III I, III, II, II, III, III I, III, II, III I, III, II, IsI. १६३. अथ मालाछन्दः हे शशिवदने, हे मृगनयने कर्णो गुरुद्वयात्मको गणो भवति । शेषं द्वितीयचरणं गाथाया अर्धं यस्मिस्तन्मालाछन्दः पिङ्गलनागो भणति ॥ इदमप्युदाहरणम् ॥ १६४ उक्तलक्षणमेव दोहाच्छन्दमाह यत्र प्रथमं नव विप्रगणाः ततो जोहलं रगणः पुनर्गुरुद्वयम् । एवं पञ्चचत्वारिंशन्मात्राः पश्चाद्गाथायाः अर्धं सप्तविंशतिर्मात्रा: उत्तरार्धे यत्र तन्मालाछन्दः ॥ तथा चोक्तं वाणीभूषणे-'द्विजवरनवगणमतिशयसुरुचिरमिह कुरु तदनु रगणमपि कलय कमलमुखि कर्णवच्छेषे ॥ अपरदलं गाथाया मालावृत्तं विचित्रं तत् ॥' इदमप्युदाहरणम् ॥ १६५ तामुदाहरति-जहा (यथा) काचित्प्रोषितभर्तृका वर्षासमयमालोक्य सखीमाह-हे सखि, वर्षति जलम् । भ्रमति घनः । शीतलः पवनो मनोहरणः । वहति इति शेषः । किं च [क] नकपीता नृत्यति विद्युत् । नीपा: [फुल्लिता:] एवंविधेऽपि समये जाते प्रस्तरविस्तारहृदयो महापाषाणहृदयः प्रिय इदानीमपि नायाति । अतः किं विधेयमुपदिशेति व्यज्यते ॥ उट्टवणिका यथा- I, III I, IIII, MI, ।। |I, II, II, I, Is, 55, (४५) I, I, 15, 15, 15, 5 (२७) । Page #246 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२२१ १६६. अथ चुलिआलाछन्दः तच्चुलिआलानामकं छन्दः । यदि दोहाया उपरि पञ्च मात्रा अधिका दीयन्ते । तदेवाह-पदे पदे उपरि शुद्धः कुसुमगण एको लघुः, ततो गुरुः, ततो लघुद्वयम् । एवंरूपं पञ्चकलं स्थापयन्तु । 'पदे पदे' इत्युक्ते दोहापदचतुष्ठयेऽपि पञ्चकलदानं आहसपञ्चकलो गणोऽन्ते द्विपदाप्रथमदलान्ते चरमदलान्ते च दीयते । एतेनार्धे ऊनत्रिंशन्मात्रा भवन्ति । एवं दलाम्यामष्टपञ्चाशन्मात्राश्चलिआलाछन्दसो भवन्ति ॥ इदमप्युदाहरणम् ॥ १६७. उक्तलक्षणमेवाह दोहासंख्यां संस्थापयन्तु । उपरि पञ्चैव मात्राः । एवमष्टादशोपरि चत्वारिंशन्मात्राः संभूयष्टपञ्चाशन्मात्राभिचलिआला आख्याता ॥ भूषणैऽपि–'दोहादलशेषे यदा पञ्चकलो विमलोहि विराजति । फणिवरनृपतिः किल तदा चुलिआलामिह तामनुगायति ॥' इदमप्युदाहरणम् १६८. तामुदाहरति-जहा (यथा) हे मित्र, राजा [लब्धः, समाजः खलः, वधूः कलहकारिणी, सेवको धूर्तः एवं सति यदि जीवनं सुखरूपं प्रार्थयसे तहि गृहं परिहर । विरज्य संन्यासं कुरु । इति कंचिद् गृहस्थं प्रति मित्रमाह । उट्टवणिका यथा-555, |s, II, IIIS, , I, III, SIS, IS, II, II, II, I, II, इति चुलिआलाछन्दः ॥ १६९. अथ सोरट्ठा छन्द: तां सोटुां जानीहि । या विपरीतैव दोहा स्थिता । तत्र च पदे पदे यमकं व्याख्येहि । इति नागराजपिङ्गलः कथयति । प्रथमचरणे एकादश, द्वितीये त्रयोदश, तृतीये एकादश, चतुर्थे त्रयोदशेति । भूषणेऽप्युक्तम्-'तत्सोद्धा वृत्तममलमुरगपतिरिति वदति। यद्दोहाविपरीतमिह जनहदि मुदमुपनयति ॥' इदमप्युदाहरणम् । १७०. तामुदाहरति-जहा (यथा) कश्चित्कस्मैचिच्छ्लाध्यते स एव मान्यते पुण्यवान् यस्य तनयो भक्तः, अर्थापितुः, पण्डितश्च । यस्य च गृहिणी गुणवती स तु पृथिव्यामपि वर्तमानः स्वर्गनिलयोऽमरो भवति । उट्टवणिका यथा-ऽऽऽ।, (११) 5I515 (१३) IS (११) SIIIS (१३) १७१. हाकलिछन्दः यत्र सगणो गुर्वन्तश्चतुष्कलः भगणो गुर्वादिः, द्विजगणश्चतुर्लध्वात्मकश्च अत एव व्यस्तसमस्ता गणा भवन्ति । अन्ते वक्र गुरुरेकं संस्थाप्य मात्राश्चतुर्दश मिलित्वा वर्णाश्चैकादश पदे पदे उत्तरार्धे दश पतन्ति, तदिदं हाकलिच्छन्दोरूपं कथितम् । इदमप्युदाहरणम् ।। १७२. उक्तलक्षणमेव साक्षरनियममाह यत्र मात्राश्चतुर्दश पदे पतन्ति, एकादशवर्णैश्च पूर्वदलं दशाक्षरैरुत्तरदलम् यत्र तद्धाकलिच्छन्दः कथय ॥ वाणीभूषणे त्वक्षरनियमो नोक्तः । 'द्विजगणसगणभगणकलिता, भवति चतुर्दशकलकलिता । अन्ते गुरुमुपधाय सदा, हाकलिरेषा भवति तदा ।' इदमप्युदाहरणम् ॥ १७३. तामुदाहरति-जहा (यथा) उच्चा छदि: विमलं गृहं विनयपरा तरुणी चेद् गृहिणी यस्य वित्तैः पूरितं मूलगृहं तस्य वर्षासमयाः सुखकरा भवन्ति । इति दरिद्रवचनं वयस्यं प्रति । उट्टवणिका यथा-ISS, IIIIIIs, ISISIS, |||Sus १७४. अथ मधुभारच्छन्दः यस्य पतति शेषे दलद्वयान्ते पयोधर एकः । जगण एकः । पततीत्यर्थः । तत्पश्चाच्चतुर्मात्रिका गणास्त्रयो यत्र तन्मधुभारच्छन्दः । वाणीभूषणे तु गणनियमो यद्यपि दर्शितस्तथापि चतुष्कलमात्रे पर्यवसन्नो ज्ञेयः । 'सगणं निधाय जगणं विधाय। श्रुतिसौख्यधाम मधुभारनाम ॥' इदमप्युदाहरणम् ॥ १७५. तामुदाहरति-जहा (यथा) यस्य चन्द्रः शीर्षे । यस्य परिधानं दिशः । स शंभुरेव तुम्यं शुभं ददात्विति । उट्टवणिका [यथा]-15, ISI, SI, ISI, 55, ISI, IIS, II Page #247 -------------------------------------------------------------------------- ________________ २२२] प्राकृतपैंगलम् १७६. अथाभीरच्छन्द: यत्रैकादश मात्राः प्रतिपदं क्रियन्ते । यत्र चान्ते जगणो दीयते । एतच्छन्द आभीरनामकमिति जल्पति पिङ्गलः । भूषणेऽपिएकादशकलधारि कविकुलमानसहारि । इदमाभीरमवेहि जगणमन्तमभिधेहि ॥' इदमप्युदाहरणम् ।। १७७. तामुदाहरति-जहा (यथा)geafurcht 499–511511SI, S1151151, 51151151, 51151151 १७८. अथ दण्डकला छन्दः कुन्तकरः, धनुर्धरः, हयवरः, गजवरः, चतुष्कलाश्चत्वारो गणाः ततः षट्कलो गणः, ततः पदातिद्वयं चतुष्कलगणद्वयम्, अन्ते गुरुरिति द्वात्रिंशन्मात्राः पदेषु प्रसिद्धा जानीत बुधजना हृदयतले। समुदितमात्रासंख्यामाह-अष्टाविंशत्यधिकशतकला: संपूर्णा यस्मिस्तद्रूपं फणिपतिभाषितं भुवने लोके दण्डकलेति निरुक्तं गुरुसंयुक्तमिदं छन्दः पिङ्गगलो जल्पति । इदमप्युदाहरणम् ॥ १७९. तामुदाहरति-जहा (यथा) कश्चिद्बन्दी काशीश्वराहितानां पलायनमनुवर्णयति-हे काशीपते, तवाहिता राजानो भग्नाः पलायिता अत एव दिक्षु लग्नाः । किं कृत्वा । हयगजगृहगृहिणी: परित्यज्य । अथ च तासां पुरंध्रीणां लोरहि-अश्रुभिः सरोवराः कासारा भृताः पूर्णाः । तन्मध्ये पट्टमहिषी काचिद् धरिण्यां लुठति, रोदिति, तनुमाहन्ति, पुनरप्युत्तिष्ठति, संभलिअ अवधार्य । कथंभूता । करे दत्तांगुलेबलस्य तनयस्य करयमले कद्धये करो यस्याः । स्वकरेण विधृतबालकद्धयेत्यर्थः । एवं जाते सति काशीश्वरो राजा स्नेहल: स्नेहयुक्तः कायो यस्य । करेण दण्डेन पुनर्माआं दयां स्थापयित्वा धृतवान् शत्रुराज्यभित्युपरिष्ठादेतेन दण्डं गृहीत्वा तांश्च राज्ये प्रतिष्ठापयामास । उट्टवणिका यथा51 555 III 555 III III III IN S, SII III III III III I SII SIII III 5, 115115111155115 III III III I 5, 551155SII 55ISSI151151 १८०. अथ दीपकछन्दः आदौ चतुर्मात्रं गणं देहि । तस्यान्ते एकं लघु देहि । ततस्तयोश्चतुष्कलमध्ये त्रय बुध्यस्व । तदुक्तं भूषणे-'तुरगैकमुपधाय सुनरेन्द्रमवधाय । इह दीपकमवेहि लघुमन्तमभिधेहि ॥' इदमप्युदाहरणम् । १८१. जहा (यथा) यस्य राज्ञो हस्ते करवालः खड्गः शोभते । कीदृशः । शत्रुकुलकालकल्पः । यस्य च शिरसि वरमुत्तमं छत्रं शोभते संपूर्णशशिवत् ॥ उट्टवणिका यथा-III SIS5I51, ISISI55115। १८२. अथ सिंहावलोकच्छन्दः भो गुणिगणाः, विप्रसगणाभ्यामेव प्रतिपदं षोडश मात्रा धृत्वा भणन्तु सिंहावलोकनं छन्दः । ध्रुवं निश्चितं बुध्यस्व । नागो भणति । अत्र जगणो न भगणो न च कर्णगणो भवति । व्यस्तसमस्ताभ्यां विप्रगणमेव षोडशकलं सिंहावलोकन छन्दो भवति । एतश्च शृङ्खलाबन्धनक्रमेण चरणान्तवर्णद्वयावलम्बनेन भवतीति ज्ञेयम् । तथा चोक्तं वाणीभूषणेऽपि-'शृणु सिंहावलोकितवृत्तवरं वरयमकमनोहरचरणधरम् । धरणीपतिमानसमधिकलितं किल वेदचतुष्कलगणललितम् । इदमप्युदाहरणम् । १८३. उक्तामेवोट्टवणिकां स्पष्टीकरोति अत्र छन्दसि विप्रगणसगणावेव द्वौ गणौ पदे पततः । ततोन्ते हारं गुरुं विसर्जय । सगणास्यान्ते गुरुत्वात् सगण एव पदान्ते देय इत्यर्थः । छन्दसोऽन्वर्थकतामाह-पदान्ते यदक्षरद्धयं तदेवाग्रिमपदादौ देयमित्यर्थः । अत एव सिंहावलोकनमिति ॥ १८४. तामुदाहरति-जहा (यथा) कश्चित्कर्णमुपवर्णयति-हतमुज्ज्वलमतिस्फीतं गुर्जरराज्यस्य दलं सैन्यम् । येन दलेन स्वसेनासमुदायेन दलितं चूर्णीकृतम्, अतएव चलितं महाराष्ट्राणां बलं कटकम् । येन बलेन बलात्कारेण मोटितमुत्खातं मालवराजस्य कुलम् । एवंविधः कुलोज्ज्वल: कलचुलिवंशोद्भवः कर्णः फुला स्फुरति । अथवा स्फुटं सत्यम् । कर्ण एव कलावतीर्ण इति भावः । उट्टवणिका यथा-||||||S, ॥ III II || 5, 15, 15, ||s, s, s, ॥ ॥ 55. १८५ अथ प्लवंगमच्छन्दः एतस्यैव चतुर्थचरणादौ परहा इति बन्दिनः पठन्ति (?) । हे मुग्धे, यत्र प्रथमं षण्मात्रो गणः पदे पदे दृश्यते । ततश्च पञ्चमात्रश्चतुर्मात्रो गणो नान्यत्र क्रियते । अथ संस्मृत्यान्ते पदान्ते लघुर्गुरुश्च एकैकस्य चरणस्यान्ते चाहए अपेक्षते । एवमुक्तलक्षणं Page #248 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२२३ तत्प्लवंगमाख्यं छन्दो विचक्षणान्मोहयतीति । भूषणेऽपि-'षट्कलमादिगुरुं प्रथमं कुरु संततं, पञ्चकलं च ततोऽपि चतुष्कलसंगतम्। नायकमत्र चतुर्थमितोगुरुमन्तके, एकाधिकविंशतिः प्लवंगमवृत्तके ॥' इदमप्युदाहरणम् ॥ १८६ उक्तमेव लक्षणं विशदीकृत्याहसकलेषु संस्कारेषु निर्धमः पिङ्गलो भणति । तन्मात्राणामेकविंशत्या दृष्टं प्लवंगमाख्यं छन्दो भवति । गाथा छन्दः । १८७ तमुदाहरति-जहा (यथा) काचित्प्रोषितपतिका सखीमाह-हे सखि, नृत्यति चञ्चला विद्युत् । उतान्यत्किचिदेतदिति जानीहि । अहं त्वेवं मन्ये । मन्मथखड्गकणिका सज्जलधरशाणके इति । अपि च पुष्पिताः कदम्बाः । अम्बरडम्बरो मेघाडम्बरो दृश्यते । अतः प्रावृट् प्राप्ता। हे सुमुखि, घनाघनो वर्षकघनो वर्षतीति वाकोवाक्यम् ॥ उट्टवणिका यथा-||5||5|515, 5॥॥5 ISIS, ISISISISIS, SIIS IS THESIS १८८ अथ लीलावती छन्दः यत्र छन्दसि लघौ गुरौ वा नियमो नास्ति । अक्षरेऽपि न नियमः । अत्र विषमे चरणे जगणः समेऽपि पयोधरो जगण: पतति । अत्र कोऽपि नियमो नास्तीत्यर्थः । तरलस्तुरगो यथा प्रसरति दिक्षु विदिक्षु अगम्ये गम्ये च । स्थले इति शेषः । तथा सुतरां परितो लीलया समन्ततः खेलया इयं लीलावती परिचलति । करः कर्णो द्विजगणो भगणो जगण इति चतुष्कलाः पञ्चापि गणा निरन्तरमेकोपक्रमेण पतन्ति । तत्रान्ते ध्रुवं निश्चितं स दिव्यगणो भवति । किंच सा लीलावती द्वात्रिंशत्कलासु विश्रामं करोति । लघुगुर्वपेक्षया गणेऽपि नियमो नास्ति । यथाकथंचिद्वात्रिंशत्कला: पूरयितव्याः । तथा च भूषणे-'गुरुलघुवर्णनियम विरहितमिह हि सुकलय चतुष्कलमष्टगणं, द्वात्रिंशत्कलविरचितमिदमतिशयसहृदयहृदयदुःखहरणम् । लीलावतिका भवति च करकर्णाद्विजगणभगणजगणकलिता फणिनायकपिङ्गलविरचितमद्भुतवृत्तमगलगुम्फनललिता ॥' इदमप्युदाहरणम् ।। १८९ तामुदाहरति-जहा (यथा) कश्चिद्बन्दी हम्मीरप्रयाणं वर्णयति-यस्मिन्क्षणे वीरो हम्मीरचलितस्तस्मिन्नेक्षणे शत्रुगृहेषु लग्नोग्निः धहधहेति कृत्वा ज्वलति । नास्ति पन्था कुत्रापि । दिङ्मार्गोऽनलेन भृतः । तस्मिन्नेव च क्षणे सर्वदेशे प्रसृतः पदातिश्चलति । यः पदातिवर्गः धनीनां शत्रुवधूनां स्तनौ गृहान् जघनादि द्विधा करोति । 'धण' इति धण्णं स्तनौ इति सपदातिश्चलतीति । यस्य हम्मीरस्य भैरवभेरीशब्दे पतिते सति पलायमानवैरितरुणीगणाः श्रान्ताः सन्तो भयेन क्वचिन्निलीनाः । रिपुरपि मह्यां लुठति । शिरः पिट्टइ । आहन्तीत्यर्थः । त्रोटयति । केशानिति शेषः । उट्टवणिका यथा-15, IIS, II, I, II, III, III I, Is, (३२) ॥s, IN I, ss, II, III, ।। ||s, Is, (३२) ॥5, 05, IIs, | I, II, IIS, Is, us, (३२) ॥5, ||s, III I, IIs, ||s, ॥s, ||s, ||s, (३२)। १९० अथ हरिगीताछन्दः भो शिष्याः, गणांश्चतुरः पञ्चकलान् स्थापयत । द्वितीयस्थाने षट्कलं कुरुत । प्रतिपदमन्ते चैकं गुरुं कुरुत । छन्दः वर्णनेन सुतरां सर्वं लातीति तादृशम् । तत्र चरणेषु मात्रानियममाह-दश, चत्वारः, द्वौ, दश, पुनौं, एतत्सर्वं मिलित्वा पादे अष्टाविंशन्मात्रा इति आनयन्तु । तदेतच्छन्दो हरिगीतानामकं प्रसिद्ध पिङ्गलेन प्रकाशितं जानीत || भूषणेऽपि-'इन्द्रासनं प्रथमं विसर्जय तानु संचिनु षट्कलं ननु तदनु पञ्चकलत्रयं किल कुरु विराम कुण्डलम् । अष्टाधिकामिह विंशतिं च कला: कलावति सुन्दरं हरिगीतमिति हरिगीतकं वरवृत्तमतिरसमन्दिरम् ॥' इदमप्युदाहरणम् ॥ १९१ उक्तलक्षणमेवाह द्वितीयस्थाने एकं षट्कलं कथयन्तु । अवशिष्टाश्चत्वारः पञ्चकला गणा देयाः । पिण्डसंख्यामाह-द्वादशोत्तरं शतं मात्राः । पादचतुष्टयेऽपि मानसमेकं गुरुमन्ते स्थापयत । तेन प्रतिपदमष्टाविंशतिर्मात्राः ॥ १९२ तामुदाहरति-जहा (यथा) कश्चिद्बन्दी संकुलं युद्धमनुवर्णयति-गजा गजैर्युक्ताः, तरणिधूलिभरेण निलीनः तुरगास्तुरगैः सह युयुधिरे, रथा स्थैर्योजिताः । अत एव धरणी पीडिता । तस्मिन्समये आत्मीयाः परकीयाश्च न ज्ञाताः । अथ बलानि मीलिअ परस्परमेकीभूतानि । पदातयस्ततो धाविताः, अतएव पत्तिभरेण कम्पितानि च गिरिवरशिखराणि उच्छलति च सागरः । कातर्येण दीना दीर्णाः । कातरा इति वा । वैरमतिदीर्घ वर्धितम् । उट्टवणिका यथा- 1, 5 I, s, III , II, 5, (२८) ॥ ॥ ॥ ॥, ISI, sil, Ims, s, (२८) | I, IS, ISII, II III, 5, (२८) II, I, ISI, SIS, ||1, 5, (२८) ॥ यथा वा ग्रन्थान्तरस्थमुदाहरणम् Page #249 -------------------------------------------------------------------------- ________________ २२४] प्राकृतपैंगलम् सखि बम्भ्रमीति मनो भृशं जगदेव शून्यमवेक्ष्यते परिभिद्यते मम हृदयमर्म न शर्मं संप्रति वीक्ष्यते । परिहीयते वपुषा भृशं नलिनीव हिमततिसंगता रुदती परं वदतीति सा सुदती रतीशवशं गता ।।' १९३ अथ तिब्भंगी (त्रिभंगी) छन्द: अत्र प्रथमं दशसु मात्रासु रहणं विश्रामः, ततोऽष्टसु विरतिः पुनरपि वसुषु विरतिः, ततो रसेषु षट्सु विरतिः, अन्ते पदचतुष्टयस्यान्ते यत्रे गुरुः शोभते तच्छन्दस्त्रिभुवनं मोहयति । सिद्धोऽपि वरतरुणोऽपि श्लाघ्यते इति तस्य च्छन्दसः प्रशंसा । दोषमप्याह - यद्येतस्मिञ्छन्दसि पयोधरो जगणः पतति तदा किमिदं मनोहरम् । अपि तु नेत्यर्थः । किंच यस्य कवित्वं कियते तस्य कलेवरं हरति कवेरपि । तस्मादत्र जगणो न कर्तव्यः । एतत्त्रिभंगीछंदः सुखानन्दजनकं विमलमतिः फणीन्द्रो भणति । अत्र चरणे द्वात्रिंशन्मात्रा भवन्ति, अष्टौ चतुष्कला गणा भवन्ति । भूषणेऽपि - 'प्रथमं यदि दशमं वदति विरामं तदनु निकामं वसुवसुकं, वसुविमलतुरंगममतिहृदयंगमहृषितभुजंगमनृपतिलकम् । त्रिंशद्विकलासंविहितविलासं सततनिवासं हृदयमुदः, मदमुदितभुजङ्गीमोहनरङ्गी वदति त्रिभङ्गीवृत्तमदः ॥ इदमप्युदाहरणम् ॥ १९४ उदाहरति- जहा (यथा ) - कश्चिद्भक्तः शिवं स्तौति - भो लोकाः, एतादृशं हरं नमत । कीदृशम् शीर्षे कृता गंगा येन । कृता गौरी अर्धांगे । हतोऽनंगो येन । पुरस्य त्रिपुरस्य दहनो यस्तम् । कृतः फणिपतेः शेषनागस्य हारो येन । त्रिभुवने सारं श्रेष्ठम् । विरचितं भस्म येन विरचित भस्मालेपपरिपूर्णम् । रिपूणामन्धकगजादीनां मथनम् । सुरेशैरिन्द्रादिभिः सेवितचरणम् । मुनिगणानां शरणं रक्षितारम् । भवभयहरणं संसारभीतिनाशनमन्ते तारकोपदेशात् । शूलधरम् । आनन्देन सहितं वदनं यस्य । सुन्दरं रमणीयं लोचनं यस्य । गिरिवरः कैलाशस्तत्र शयनं यस्य ॥ उट्टवणिका यथा ॥15 ॥ 5, 55, 15, 51, 51, 5॥, ॥5, (३२) ॥ 1 ॥5, 5॥, ॥5, 55, 115, SII, 115, (33) 115, III I, SII, III, SII, III I, SS, III 1, (33) 55, III I, SS, III I, SII, III, SII, IIS, (33) II वाणीभूषणे यथा- विविधायुधमण्डित संगरपण्डितरणपण्डितपाखण्डभटे चण्डासुरखण्डिनि पुरहरमण्डिनि शशधरखण्डिनि बद्धजटे । भवसागरतारिणि दुर्गतिहारिणि मंगलकारिणि मयि सुचिरं गिरिराजसुवासिनि शैलनिवासिनि शंभुविलासिनि देहि वरम् ॥' १९५ अथ दुम्मिल (दुर्मिला) छन्द: हे नरा बुधजनाः, पिंगलः दुर्मिलका नामकं छन्दो भणति । तत्किम् । तत्रिंशन्मात्राभिः परिसंयुक्तम् । पाद इति शेषः । यच्च विश्राम्यति त्रिषु स्थानेषु एतादृग्भागेषु विरतिर्भागत्रितयेषु । पदे पदे प्रतिपदं दृश्यते कर्णगणो गुरुद्वयात्मकः तत्प्रथमं विश्रामस्थानं दशसु द्वितीयं विरतिस्थानं अट्ठाअं अष्टमं स्थानम् । ततश्चतुर्दशसु मात्रासु तृतीयविरत्या कृतनिलयम् । यदेतादृशं त्रिभुवनवन्दितं छन्दः, तुबुध्यध्वमहो जना इति पिङ्गलो भणति इति ॥ इदमप्युदाहरणम् ॥ १९६ उक्तलक्षणमेवाह दश - अष्ट- चतुर्दशमात्रासु विरतिं कुर्वंतु । तत्र विश्रामे कर्णगणान्दत्थ । अन्तराले विप्राश्चतुर्लघुकाः पदातयः साधारणाश्चतुर्मात्रा गणास्तान्भणन्तु । एवं दुर्मिला छन्दः कथयन्तु ॥ भूषणेऽपि - ' द्वात्रिंशन्मात्रं भवति पवित्रं फणिपतिजल्पितवृत्तं, दशवसुभुवनैर्यतिरत्र प्रभवति कविकुलहृदयानन्दकरम् । यद्यष्टचतुष्कलकलित सकलपदमिति दुर्मिलनामधरं, नरपतिवरतोषणबन्दिविभूषणभुवनविदितसंतापहरम् ॥' इदमप्युदाहरणम् ॥ १९७ तामुदाहरति- जहा (यथा ) - कश्चित्कविः काशीश्वरप्रयाणमनुवर्णयति-येन धाराव्यूहः कृतः । अस्मिन्नेवान्तरे नृपालाः शत्रवो जिता एव । 'णेवाला' इति क्वचित्पाठः । तत्र नेपाला जिता: । भोटान्तदेशस्थो लोकः पीडयन्नुरः शिरश्च ताडयन्निर्गतः । भग्नाश्चीनाश्चीनदेशस्थाः । कीदृशाः । दर्पेण हीनाः । लोहाबले देशे हाक्रन्दो हाहाकार: पतितः । उत्कल उड्डायितः । ततश्च कीर्त्तिरपि प्राप्ता । मोटितं च मालवराजस्य बलम् । तैलङ्गास्तु बहुतरऋणग्रस्ता भग्नाः पलायिताः । एककाशीश्वरो राजा यस्मिन्क्षणे चलितः, तस्मिन्नेव क्षणे इयमवस्था जातेत्यर्थः । उट्टवणिका यथा - 55, 15, 15, 55, 151, 151, 151, IS, (३२) 55, 15, 55, 151, 55, 51, 55, 15, (३२) 55, 55, 115, 55, 15, 15, 15, 15, (३२) 55, 55, 111 1, 115, 115, 511, 111 1, 15, (३२) १९८ अथ हीरच्छन्दः भोः शिष्य, हीरनामकमिदं छन्दो नागः पिङ्गलः प्रभणति तत्त्वं शृणु । तत्र त्रीन् षट्कलगणान् कुरु । तस्यान्ते जोहलं रगणं कुरु । षट्कले विशेषमाह - हारं गुरुं पूर्वं स्थापयित्वा । हे सुप्रिय सुतरां प्रिय शिष्य, हारानन्तरं विप्रगणैश्चतुष्कलैः सर्वलघुकैः शबलमिति च्छन्दोविशेषणम् । पदे कलासंख्यामाह - तिण्णीति त्रीन्धारय द्वौ कुरु 'अङ्कस्य वामा गतिः' इति गणिते त्रयोविंशतिः कलाः पादे For Private Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [ २२५ भवन्तीत्यर्थः । अन्ते रगणं लेखय । कश्छन्दस्कार एतच्छन्दो जानाति । अपि तु न कोऽपि । दर्पेण गर्वेण हीरस्तु कविर्भणति अन्यः कः प्रेक्षते । अद्यावधि कस्यापि नयनगोचरो नाभविदिति भावः । अत्र च्छन्दः कविनाम्नोरैक्यमवगन्तव्यम् । इदमप्युदाहरणम् । १९९ उक्तमेवाह हे सुप्रिय शिष्य, पूर्वं हारं गुरुं भण । ततो विप्रगणश्चतुर्लघुकः । स च त्रिधा भिन्नशरीरः । एवं त्रिवारं कर्तव्यः । तदन्ते जोहलं रगणं स्थापय । एवं सति त्रयोविंशतिर्मात्रा हीरच्छन्दसः पदे पतन्ति समुदिता द्विनवतिर्मात्रासंख्या | भूषणेऽप्युक्तम् 'वह्निरगणमन्त्यरगणमेकचरणशोभितं, पश्य सुदति नागनृपतिरत्र वदति नो हितम् । रामभजनकालपठन एव रटनरञ्जनं, हीरकमिति नाम भवति काममवति सज्जनम् ॥' २०० हीरमुदाहरति- जहा (यथा) - धिक्कदलनेत्यादि घोटकगतिशब्दानुकरणम् । एवं रङ्गे युद्धस्थाने रङ्गेण कौतुकेन वा चलन्ति तुरंगा धूलिधवलाः । हक्केण वीरकृतशब्दविशेषेणोपलक्षिता: सबलाः समर्थाः पक्षिण इव प्रबलाः प्रकृष्टबलाः पदातयोऽपि । चलन्तीति शेषः । एवं कर्णे चलति सति कूर्मो ललति स्थानभ्रष्टो भवतीत्यर्थः । भूमिभ्रियते कीर्त्या । अत्र चतुर्ष्वपि चरणेषु 'ए ए' इति ससंभ्रमाश्चर्ये ॥ उट्टवणिका यथा -- 51111, SIII 1, 5111 1, 515, ( २३ ) 5 ।।। । 5 ।। 1, 51।। 1, 515, ( २३ ) 5 ||| 1, 5।।। ।, ।।। 1, 515 ( २३ ) 5 ।।। ।, SIII, SIII 1, 515, (२३) ॥ वाणीभूषणेऽपि - 'ध्यानमटत साम पठत नाम रटत कैशवं धर्ममयत शर्म भजत कर्म सृजत शैशवम् । द्वारभवनदाररमणसारचयनवासना, तावदयति नावतरित कालनृपतिशासना ॥' २०१ अथ जनहरणच्छन्दः हे विकचकमलमुखि, पदे पदे स्थापयित्वा कलाः, तत्र प्रथमं दशसु कलासु विरतिं कुरु । ततो वसुकलासु पुनरष्टसु पुनः षट्सु विरतिं कुरु । सर्वपदेषु मुनिद्विजगणान्देहि । विरामे सप्तगणान्ते सगणं नियमेन देहि । एवमष्टौ गणान् कुरु इति श्रीफणपतिः सुकविवरो भणति । दश त्रिगुणिताः कलाः कुरु । एवं त्रिंशत् पुनरपि धारय गुरुकलाम् । एवं द्वात्रिंशत्कलाः पदे भवन्ति । एवं परिपाट्या परिस्थापय चतुश्चरणेषु (पाठान्तरे) कलाः परिस्थापय । किंच यदि पतति कदाचिद्गुरुः, तदा कदापि मा परिहर मा त्यज । इदं बुधजनमनोहरं जनहरणनामकं छन्द इति । इदमप्युदाहरणम् । २०२ उक्तलक्षणमेव स्पष्टीकृत्याह- अत्र द्वात्रिंशन्मात्रा भवन्ति अन्ते सगणान्स्थापय तन्मध्ये एव । अत्र गुरुरेको द्वौ वा पादे भवतः तदा न दोषः । अधिके तु भवत्येव । गाहू छन्दः । भूषणे तु 'लघुगुरुकनियमगतमिह फणिमणिमतमतिसुखनिगदपदं दशवसुभुवनैर्यतिरिह यदि भवति रसिकजनहृदयविहितमदम् । वसुविमलचतुष्कलगणहृतगुणिगणचरणविरामाहितसगणं, क्वचिदपि गुरुसहितं भवति कविहितं छन्दः सुन्दरि जनहरणम् ॥' २०३ तमुदाहरति- जहा (यथा ) - कश्चिद्बन्दी हम्मीरप्रयाणमनुवर्णयति - खुरेत्याद्यनुकरणम् । मह्यामेतादृशानुकरणं कृत्वा घघरेत्यादिरवं च कृत्वा णणणेत्याद्यनुकरणं कृत्वा तुरङ्गाश्चलिताः । टटटेत्याद्यनुकृत्य पतति टापः खुराधातो येषाम् । अत एव ध्वस्ता भवति धरणिः । धनुषश्चकमलं करोति । दशदिक्षु चमराश्च वाजिकण्ठेषु बद्धाश्चकमकन्ति । एवंविधं दलं दमकि दमकि अहमहमिकया चलितम् । ततश्च पत्तिबलमपि चलति । ततः घुलकि घुलकि गम्भीरघोरस्वरं कृत्वा करिवरा अपि चलिताः । एवं सेनांगे चलिते वरमानुषाः सिंहपराक्रमाः शत्रवस्तेषामला: समूहाः । अलशब्दः समूहार्थे देशीयः । त एव कमलं तस्य विपक्षश्चन्द्रस्तत्संकोचकत्वात् । यद्वा यदा संग्रामसांनिध्यादलकेषु मलो मालिन्यं येषाम् । एवंविधा ये वरमानुषा विपक्षास्तेषां हृदयशल्यो हम्मीरवीरो यदा रणाय चलितस्तदा पूर्वोक्ता एव चलिता इति ॥ उट्टवणिका यथा -- || I, III, III, IIII, IIII, IIII, III |, ॥ (३२) ||| I, II, III, III ॥, ॥|| I, 1|| 1 ||| 1, ॥15 (३२) ||| I, III I, IIII, IIII, IIII, IIII, III I, ॥ (३२) || I, IIII, IIII, III, IIII, IIII, III 1, ॥5 (३२) २०४ अथ मअणहरा (मदनगृह) छन्द: हे प्रिये, मनोहरं मदनगृहं नाम छन्दो भणामि । किं कृत्वा पयोधरं प्रेरयित्वा (?) जगणं दूरीकृत्येत्यर्थः । त्वं सुभगस्वभाव, सुस्निग्धं मनः क्षणं स्थिरं कुरु । दत्तचित्तः शृण्वित्यर्थः । यदि राज्यं विमन्त्र्यते तदनुसर क्षत्रियजातिम् । छन्दः शास्त्रसागराद्बहिराकृष्येदं छन्दो भण । तत्प्रशंसामाह-यथा परकीयमृणं खलइ सदा स्मृतिपथमुपैति तथैतदपि ॥ उट्टवणिकामाह - द्वौ द्वौ शल्यौ लघु लघु प्रथमं वहिल्लिअ स्थापयित्वा ततस्तुरगहयगजपदातयो नव चतुष्कला जगणरहिताः प्रसरन्ति । शेषे गुरुः सज्जीकृत्य स्थापितः । कीदृशः अस्मिञ्छन्दसि पदान्ते जग्गि जाग्रत् श्रेष्ठत्वेन सगणत्वेन यदि निरुक्तः तदा चतुष्कलगणदशकेन युक्तमिति छन्दोविशेषम् ॥ चउसंधौ Page #251 -------------------------------------------------------------------------- ________________ २२६] प्राकृतपैंगलम् पदचतुष्टये चत्वारिंशन्मात्राः । समुदितखण्ड चतुष्टयपिण्डकलासंख्या षष्ट्युत्तरशतात्मिका भवतीति धरास्थानकनि । एतादृश लक्षणलक्षितं दशवसुभुवनाष्टकविरतिकं मदनगृहं नाम छन्दः । इदमप्युदाहरणम् ॥ २०५ उक्तलक्षणमेवाह द्वे मात्रे शिरसि आदौ स्थापयित्वा अन्ते पदान्ते वलयं गुरुं स्थापयन्तु । ततो । मात्राद्वयगुर्वोर्मध्ये नव चतुष्कलगणान्धृत्वा मदनगृहं नाम छन्दः कुरुत । २०६ किं च पदचतुष्टये चत्वारिंशत्कला: पदचतुष्टयेऽपि दश गणाञ्जानीत । हे सुप्रियाः, पयोधरं जगणं वर्जयित्वा मदनगृहमिति छन्दः कुरुत ॥ भूषणे त्व [न्यथोक्तम्-'प्रथमं कुरु षट्कलमन्ते कुण्डलमिह मध्ये वसुतुरगधरं संतापहरं, दश वसुभुवनाष्टभिरत्र चरणमपि भवति विरामो यदि ललितं कविवलयहितम् । फणिनायकभणितं जगणविरहितं चत्वारिंशत्कलकलितं भुवने महितं, वृत्तं रसनिकर तन्मदनहरं नरपतिसंसदि लब्धपदं गुरुशोकनुदम् ॥" २०७ मदनगृहमुदाहरति-जहा (यथा) येन कंसो विनाशितः, अत एव कीर्तिः प्रकाशिता । येन मुष्टिकारिष्टयोविनाशः कृतः येन च गोवर्धनो गिरिर्हस्तेन धृतः । येन च यमलार्जुनौ भग्नौ । येन च पदभरेण गञ्जितं [कालिय] कुलम् । येन च यशसा भुवनं भृतम् । येन चाणूरोऽपि विखण्डितः येन च निजकुलं यादववृन्दं मण्डितम् । येन च राधामुख [मधु]पानं कृतं यथा भ्रमरवरेण सरसिजमकरन्दः पीयते । स नारायणो विप्रपरायणो युष्माकं चित्तचिन्तितं ददातु । कीदृशः । भवभीतिहरः संसारभयनाशनः ॥ उट्टवणिका यथा-1150, 50, 50, 5॥ s, I, II, II, SI, 5, (४०) ॥ ॥ I, II, II, 51, 55, III, III, SI, III ।, (३६) 5, 5I, SII, III I, II, ss, , m, II, , (४०) 5, II, II, II, 51, 55, III I, II, III 1, 5, (३६); 5, II, II, II, 51, 51, SI, SI, SI, SI, 5, (४०) ॥ ग्रन्थान्तरेऽपि-विरहानलतप्ता सीदति गुप्ता रचितनलिनदलतल्पतले मरकतविमले, करकलितकपोलं गलितनिचोलं नयति सततरुदितेन निशामनिमेषशा । न सखीमभिनन्दति रुजमनुविन्दति निन्दति हिमकरनिकरं परितापकरं मनुते हृदि भारं मुक्ताहारं दिवसनिशाकरदीनमुखी जीवितविमुखी ॥' २०८ अथ मरहट्टा छन्दः सुलक्षणमेतच्छन्दो भण्यते यद्विचक्षण: पिङ्गलनागो जल्पति यद्विश्राम्यति पूर्वं दशाक्षरेषु पुनरष्टसु पुनरेकादशस्थाने । अत्राक्षरशब्दो मात्रावाचकः, तद्वत्तत्वात् [उट्टवणिकाप्रकारमाह-] आदौ षट्कल एकः, तत पञ्च चतुष्कलाः, तत एको गुरुः, ततो लघुरेक इति प्रकारेण पादे एकोनत्रिंशत्कला दत्थ । खण्डचतुष्टयपिण्डकलासंख्या षोडशाधिकशतकं (११६) मात्रा यत्र तदेतन्मरहट्टानामकं छन्दो भण । भूषणेऽपि-आदौ कुरु षट्कलमत्र चतुष्कलपञ्चानन्दमितोऽपि, दशवस्वेकादश भवति विरतिवशमधिकशुचामपलोपि । विशतिनवसंख्यं कविकुलसंख्यं वन्दितगुणिगणकोटि, मरहट्ठावृत्तं किल जयकृये (ते) कृतरिपुविनतकरोटि ॥' २०९ मरहट्ठामुदाहरति-जहा (यथा) यस्य मित्रं धनेशः, श्वसुरो गिरीशः, तथापि खलु पिधानं वस्त्रं दिगेव । यद्यप्यमृतकन्दो निकटस्थश्चन्द्रः, तथापि यस्य भोजनं विषमेव । यद्यपि कनकसवर्णा गौरी अर्धाङ्गे, तथापि खलु डाकिनीसंग: योगिनीसहचरः । यो यशो ददाति । भक्तेभ्य इति शेषः । यश्च दैवस्वभावः कदापि न भवति तस्य भंगः । उट्टवणिका यथा-1150, 55, ।, 55, II, I, । (२९) । 1, 55, III I, 55, III 1, 51, 51, (२९) || II, 55, 51, 55, || I, 51, 51 (२९) ms, 55, 51, 55, II, SI, 51, (२९)। वाणीभूषणेऽपि-'अभिमतधनदाता सिद्धिविधाता जगदन्तरगतिशील, दुरितद्रुमदाही विश्वविगाही कल्पक्षयकृतलील । भुवनत्रयवन्दित-गिरिजानन्दितहरशिरसि स्थिरवास, दह हुतवह पापं देहि दुरापं वसुहततिमिरविलास ॥" ॥ इति लीलावती प्रकरणम् ॥ एतानि पञ्चचत्वारिंशत्स्थानकानि । अन्यान्यपि प्रस्तारगत्या सुधीभिरूधा(ह्या)नि ॥ शिवम् ।। पिङ्गला[चार्यविरचितमात्रावृत्तप्रकाशनम् । छन्द:प्रदीपममलं जगद्भवनदीपकम् ॥ मुनीषुरसभूमीभिर्मितेब्दे श्रावणे सिते । नागराजतिथौ भट्टलक्ष्मीनाथोऽप्यरीरचत् ॥ इत्यालंकारिकचक्रचूडामणिश्रीमद्रामभट्टात्मजश्रीलक्ष्मीनाथभट्टविरचितेपिंगलप्रदीपे मात्रावृत्ताख्यः प्रथमः परिच्छेदः ॥ *** Page #252 -------------------------------------------------------------------------- ________________ द्वितीयः परिच्छेदः मदजलपरिमलपरिमिलदलिकलकलकपटकलितकमलवन । जय जय निजपदसरसिजनमदभिमतघटनजवन गजवदन ।। कृत्वा कौतूहलतो मात्रावृत्तस्य पिङ्गले भाष्यम् । लक्ष्मीनाथस्तनुते सद्भाष्यं वर्णवृत्तस्य ॥ अथैकाक्षरपादादारभ्यैकैकाक्षरवधितैः पादैः षडविंशत्यक्षरपर्यन्तं वर्णवृत्तान्युच्यन्ते । १. इतश्च लक्ष्यलक्षणयोरैक्यमवगन्तव्यम् ।। सा श्रीः । श्रीनामकं छन्द इत्यर्थः । यत्र गो गुरुर्भवतीत्यर्थः । अत्र सर्वत्र-'गुरुरेको गकारो लघुरेको लकारः' इति संकेतः ॥ भूषणेऽप्युक्तम्-'यद्गः सा श्रीः ॥ २. श्रियमुदाहरति-जहा (यथा)गौरी युष्मान्रक्षतु ॥ ३. यथा वाअत्रैकाक्षरप्रस्तारे द्वौ भेदौ गुरुर्लघुश्च । तत्राद्यो गुरुरुक्तः । द्वितीयः सुधीभिरूह्यः ।। ४. अथ व्यक्षरप्रस्तारे कामछन्दःयत्र द्वौ दीपों तत्कामाख्यं छन्दः रामोऽभिराम इत्यर्थः ॥ अक्षरद्धयात्मकं पदम् ॥ भूषणेऽपि-'यस्मिन्हारौ कामः स स्यात् ।।' ५. काममुदाहरति-जहा (यथा) युद्धे संग्रामे तुभ्यं शुभं ददातु शंभुरित्यर्थः ॥ यथा वा (भूषणेऽप्युक्तम्) 'कल्याणं वः । शंभुर्देयात्' । ग्रन्थान्तरे 'गौ स्त्री श्री' इति नामान्तरम् ॥ उट्टवणिका अथा-55, (८). ६. अथ मधुछन्दःयत्र लघु लघुद्वयं तन्मधुनामकं छन्दो निश्चितम् ॥ भूषणेऽपि-"द्विकलघु मधुरिति' ।। ७. उदाहरति-जहा (तथा)हे हर मम पापम् हर । उट्टवणिका यथा-II, (८). ८. अथ महीछन्दः-यत्र पूर्वं लघुः, ततो गुरुः, तन्मही कथिता ॥ भूषणेऽपि-'लघुर्गुरुमही स्मृता' । ९. तामुदाहरति-जहा (यथा)उमा गौरी त्वां रक्षतु कीदृशी । सती पतिव्रतेत्यर्थः ॥ उट्टवणिका यथा-15, (८). १०. अथ सारुछन्द:यत्र पूर्वो गुरुः, द्वितीयो रेखा लघुः, तत्साहनामकं छन्द । ११. सारुमुदाहरति जहा (यथा)अयं शंभुर्युष्मभ्यं ददातु ॥ उट्टवणिका यथा-51, (८). अत्र चत्वारो भेदा उदाहृताः ॥ १२. अथ अक्षरप्रस्तारे तालीछन्दः यत्र पूर्वं गो गुरुः, अनन्तरं कर्णो गुरुद्वयात्मकः । सर्वगुरुः (त्रिवर्ण:) सा तालीनामकछन्दः ॥ भूषणेऽपि-'ताली सा निर्दिष्टा ।....मो यत्र' ।। ग्रन्थान्तरे नारीति ।। १३. तामुदाहरति-जहा (यथा)स प्रसिद्धचण्डेशः शिवो युष्मानस्मान्रक्षतु || उट्टवणिका यथा-ऽऽऽ, १२ ॥ १४. अथ प्रियाछन्दःहे प्रिये, यत्र रे रगणे त्रीणि अक्षराणि, सा प्रिया लक्ष्यते ॥ भूषणेऽपि-'जोहलं दृश्यते । सा प्रिया कथ्यते ॥" १५. तामुदाहरति-जहा (यथा) Page #253 -------------------------------------------------------------------------- ________________ २२८] प्राकृतपैंगलम् शं सुखं करोतीति तथा शंकरः शिवः नः पातु, नः पातु ॥ आदरे वीप्सा ॥ उट्टवणिका यथा-515, १२ ॥ १६. अथ शशीछन्दः यत्र पदे यो (यगण) आदिलघुर्यगणो जनित उत्पादितस्तच्छन्दः फणीन्द्रेण भणितम् ॥ भूषणेऽपि-'यकारो यदा स्यात् । शशी कथ्यते तत् ॥' १७. तामुदाहरति-जहा (यथा)दुरितं हरन्ती हसन्ती भवानी युष्मानव्यादिति शेषः । उट्टवणिका यथा-155, १२ ॥ १८. अथ रमणछन्दःसख्य: यत्र पदे सगणो गुर्वन्तो गणः, तद्रमणाख्यं छन्दः कथितम् ॥ भूषणेऽपि-'सगणो रमणः । कविना कथितः ॥" १९. रमणमुदाहरति-जहा (यथा)यथा शशिना रजनी शोभते तथैव पत्या संयुक्ता तरुणी राजते । उट्टवणिका यथा-15, १२ ॥ २०. अथ पञ्चालछन्दःयत्र तकारस्तगणोऽन्त्यलघुदृष्टः स पञ्चाल उत्कृष्ट इति ॥ भूषणे तु 'कर्णेन गन्धेन । पञ्चालमाख्याहि ॥' २१. तमुदाहरति-जहा (यथा)स शिवो दुःखानि संवृत्य सुखानि ददातु ॥ भूषणेऽपि-'शर्माणि सर्वाणि । देयानि शर्वाणि ॥' उट्टवणिका यथा-551, १२ ॥ २२. अथ मृगेन्द्रच्छन्द:नरेन्द्रं जगणं गुरुमध्यमं गणं स्थापयन्तु मृगेन्द्रनामकं छन्दः कुर्वन्तु ॥ भूषणेऽपि-'नरेन्द्रमुदेहि । मृगेन्द्रमवेहि ॥' २३. तमुदाहरतिदुरन्तो वसन्तः, स कान्तो दिगन्ते ।। उट्टवणिका यथा-151, १२ ॥ २४. अथ मन्दरछन्दःहे सखि, भो भगणो गुर्वादिगणो यत्र तन्मन्दरनामकमतिसुन्दरं छन्दः । भूषणेऽपि-'भो यदि वञ्चति । मन्दरमञ्चति' ॥ २५. मन्दरमुदाहरति-जहा (यथा)स प्रसिद्धो हर: शिवो युष्माकं संकटं संहरतु || उट्टवणिका यथा-5॥ १२॥ मन्दरो निवृत्तः ॥ २६. अथ कमलच्छन्दः हे सुमुखि, यत्र नगणस्त्रिलघ्वात्मको गणः क्रियते तत्कमलनामकं वर्णत्रयात्मकं छन्दः । तथा च वाणीभूषणे 'कमलमयतु । नगणमिह तु ॥' २७. कमलमुदाहरति-जहा (यथा) हे रमण, कुत्र गमनं क्रियत इति शेषः । उट्टवणिका यथा-1; १२ । कमलं निवृत्तम् ॥ अत्रापि त्र्यक्षरप्रस्तारगत्याष्टौ भेदा भवन्तीति तावन्तोऽप्युदाहृत्य प्रदर्शिताः ।। २८. अथ चतुरक्षरप्रस्तारे प्रथम तीर्णा छन्दः भोः शिष्य, यत्र चत्वारो हारा गुरवो भवन्ति इष्टाः (?) कराः । तत्र चरणे गणनियममाह-एकस्मिन्पादे द्वौ करें गुरुद्वयात्मकगणौ भवतः तत्तीर्णाख्यं छन्दः । वर्णचतुष्टयात्मकं पदम् ॥ वाणीभूषणेऽप्युक्तम्-'यस्मिन्वृत्ते कर्णः कर्णः । वेदैर्वणः सा स्यात्तीर्णा ॥' २९. तीर्णामुदाहरति-जहा (यथा) कश्चिन्मित्रं प्रति वदति-जाया वधूर्माया महावञ्चिकेत्यर्थः । पुत्रा अपि धूर्ताः । एवं ज्ञात्वा क्रियतां युक्तम् इति ॥ उट्टवणिका यथा-5555। तीर्णोत्तीर्णा ॥ ३०. अथ घारीच्छन्दः हे मुग्धे, यत्र वर्णाश्चत्वारः पदे भवन्ति सा घारी । तस्यामुत्तरोत्तरो हारो गुरुद्वयम् द्वौ शरौ लघुद्वयं च ॥ अयमर्थः चतुर्वर्णात्मकपादे घारीनाम्नि च्छन्दसि प्रथमं गुरुः, ततो लघुः, अनन्तरं गुरुलघू । इत्युक्तं भवति-रगणः, ततश्चैको लघु-इति ॥ तदुक्तं वाणीभूषणे-'यत्तु पक्षि दण्ड लक्षि । वेद वर्ण घारि घारि' इति । Page #254 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२२९ ३१. घारीमुदाहरति-जहा (यथा) देवानामपि देवः शंभुर्युष्मभ्यं शुभं ददातु । यस्य शीर्षे चन्द्रो दृश्यते । चन्द्रशेखर इत्यर्थः । उट्टवणिका यथा-5151; ४४४=१६ ॥ घारी निवृत्ता ॥ ३२. अथ नगाणी छन्दः यत्र पयोधरो जगणो गुरुमध्यमो गणो गुरूत्तरो गुर्वन्तो भवतीत्यर्थः । वर्णचतुष्टयात्मकं पदम् । तन्नगाणी छन्दो भवति । अर्थात्-द्वितीयश्चतुर्थश्च वर्णो गुरुर्भवतीति ॥ तदुक्तं वाणीभूषणे 'द्वितुर्यके गुरुयंदा । नगाणिका भवेत्तदा ॥' ३३. नगाणीमुदाहरति-जहा (यथा) सरस्वती प्रसन्ना भवतु कवित्वं स्फुरतु ॥ उट्टवणिका यथा-1515; १६ । नगाणी निवृत्ता । अत्रापि चतुरक्षरस्य प्रस्तारगत्या षोडश भेदा भवन्ति । तेषु ग्रन्थविस्तरशङ्कया त्रयो भेदाः प्रदर्शिताः ॥ अन्यैः(न्ये) सुधीभिरूहनीयाः इति ॥ ३४. अथ पञ्चाक्षरप्रस्तारे सर्वगुरुः संमोहाछन्द: यत्र बे द्वौ कौँ गुरुद्वयात्मकगणौ पूर्वं भवतः । तत एको हारो गुरुः । एवमेकस्मिश्चरणे पञ्चापि गुरवो भवन्ति तत् भूतलसारं संमोहानामकं छन्दः इत्यर्थः । तथा च वाणीभूषणे 'द्वौ कौँ हारः संमोहा सारः । वर्णाः पञ्चैवं नागाधीशोक्तम् ।। ३५. संमोहामुदाहरति-जहा (यथा) उद्दण्डा महिषासुरादिवधेनोद्भटा चण्डी कात्यायनी दुरितं खण्डयतु (त्रैलोक्यस्य सुखम्) मे मोक्षं च ददातु, इति कश्चिद्भक्तो देवी प्रार्थयते इति ॥ उट्टवणिका यथा-55555; ५ x ४ = २० ॥ संमोहा निवृत्ता ॥ ३६. अथ हारीछन्दः आदौ हाराभ्यां गुरुभ्यां तथा चान्ते हाराभ्यां संयुक्तम् तयोर्मध्ये गन्धो लघुरेको यत्र तत् हारी छन्दः । पञ्चाक्षरपदम् । आदावन्ते कर्णो मध्येलघुः एवं पञ्चवर्णात्मकं पदमित्यर्थः ॥ वाणीभूषणेऽपि 'आद्यन्तकर्णाः पञ्चैव वर्णाः । लघ्वेकघारी वाच्यः स हारी ॥' ३७. हारीमुदाहरति-जहा (यथा) या भर्तभक्ता धर्मैकचित्ता भवति सैव नारी धन्या प्रिया च भर्तुर्भवतीति भावः । उट्टवणिका यथा, 55155; ५४४=२०॥ हारी निवृत्ता ॥ ३८. अथ हंसच्छन्दः भोः शिष्याः, पिङ्गलेन दृष्टं भगणं दत्वा पूर्वं सृष्टम् पश्चात्कर्णं गुरुद्वयात्मकगणं दत्वा हंसाख्यं पञ्चाक्षरपदं छन्दो भवतीति ज्ञातव्यम् ॥ अत एव वाणीभूषणे 'पिंगलदिष्टो भादिविशिष्टः । कर्णयुतोऽसौ भामिनि हंसः ॥' ३९. हंसमुदाहरति-जहा (यथा) काचित्प्रोषितपतिका सखीमाह-हे सखि, स मम कान्तोऽधुना दूरे दिगन्ते वर्तते । इयं च प्रावृट् आगता चेतश्चालयति । किमिदानीमाचरणीयमिति शिक्षयेति भावः ॥ उट्टवणिका यथा-||55; ५४४=२० ॥ हंसो निवृत्तः ॥ ४०. अथ यमकच्छन्द: हे मुग्धे, यन्न सुप्रियगणो द्विलघुक एव गणो भवति । अथ च शरेणैकेन लघुना सुगुणं संयुक्तं एतादृशं [न]गणं सरहश्लाघ्यमेतस्य गणस्य कुर्वित्यर्थः । एतादृशं सर्वलध्वात्मकपञ्चाक्षरप्रस्तारान्त्यभेदं पञ्चाक्षरपदं यमकाख्यं छन्दो भण पठेत्यर्थः । वाणीभूषणेऽप्युक्तम्-'नगणमनु द्विलघु कुरु । फलितमिति यमकमिति ॥' ४१. यमकमुदाहरति-जहा (यथा) पवनो मलयनिलो वहति । कीदृशः । शरीरं साहयत्यसौ सहः । 'षहस् गतौ' इत्यस्य दिवाद्यस्य (?) रूपम् । यद्वा तादृशं पवनं शरीरं कर्तुं सहते । 'साहयत्याहवक्षोभं सहति द्रविणव्ययम् । अन्यायं सहते नासौ सिध्यति क्षितिरक्षणः ॥' इति कविरहस्ये हलायुधवचनप्रामाण्यादिति । अपि च मदनो हन्ति तापयति च मनः । इति प्रोषितपतिकावचनं सखी: प्रतीति व्याख्येयमिति । उट्टवणिका यथा-1, ५x४=२० ॥ यमकं निवृत्तम् । अत्र प्रस्तारगत्या पञ्चाक्षरस्य द्वात्रिंशद्भेदा भवन्ति । तेषु भेदेषु चतुष्टयमुक्तम् । शेषभेदा नोदाहृता ग्रन्थविस्तारभीत्या, सुधीभिस्तूह्या इति ॥ ४२. अथ षडक्षरप्रस्तारे सर्वगुरुरूपमाद्यं भेदं शेषाख्यं छन्दो लक्षयति यत्र द्वादशमात्राः । शिष्यबोधनार्थं मात्रासंख्या । गणनियममाह-यत्र च त्रयः कर्णा गुरुद्वयात्मकास्त्रयो गणा भवन्ति । षडक्षरं पदम् । एतदेव द्रढयति-षड्भिहारैर्गुरुभिर्बन्धो यत्र तच्छेषाख्यं छन्दःसु राजा । श्रेष्ठं छन्द इत्यर्थः ॥ तदुक्तं वाणीभूषणेऽपि-'एषा वर्णैः षड्भिः प्रोक्ता छन्दोविद्भिः । सर्वे वर्णा यस्यां दीर्घा शेषा सा स्यात् ॥ Page #255 -------------------------------------------------------------------------- ________________ २३०] प्राकृतपैंगलम् ४३. शेषामुदाहरति-जहा (यथा) उद्दामे संग्रामे [युध्यमाना] नृत्यन्ती कालिका हम्मारो अस्माकं दुरितं तापं संहरतु ॥ उट्टवणिका यथा-555555; ६x४=२४, शेषा निवृत्ता ॥ ४४. अथ तिलकाछन्दः हे प्रिये तत्तिलकाख्यं छन्दः । यत्र ध्रुवं निश्चितं सगणद्वयमन्त्यगुणद्वयं भवति । षड्वर्णात्मकं पदम् । पदे चाष्टौ कला धृता यत्रेति कला संख्या शिष्यबोधनार्थं पदपूरणार्थं वा । अन्यथाक्षरवृत्ते वर्णसंख्याया एवावश्यकत्वादिति ॥ वाणीभूषणेऽपि-'सखि सद्वितयं सुदतीह यदा । रसवर्णपदा तिलकेति तदा ॥' ४५. तिलकामुदाहरति-जहा (यथा) कश्चित्स्वमित्रं प्रत्याह प्रियभक्ता प्रिया, गुणवान् सुतः, धनवद्गृहं बहुसुखकरमित्येतत्सर्वं यस्य भवति स धन्य इति भावः ।। उट्टवणिका यथा-|||5; ६x४२४ ॥ तिलका निवृत्ता ॥ ४६. अथ विज्जोहाछन्दः यत्र पादे पादे षडक्षराणि स्थितानि । यत्र च पञ्चद्विगुणा दश मात्राः । तत्रैव गणनियममाह-विण्णि द्वौ जोहागणौ रगणौ यत्र तत् विज्जोहाछन्दः नामगणयोरैक्यम् ॥ वाणीभूषणे तु 'विमोहा' इति नामान्तरम्-'यत्र पादद्वये दृश्यते द्धयम् । नागराजोदिता सा विमोहा मता ॥ ४७. विज्जोहामुदाहरति कंससंहारी पक्षिसंचारी देवकीनंदनो मे मह्यं निर्भयं ददातु । ममाभयप्रदो भवत्वित्यर्थः ॥ उट्टवणिका यथा-515515; ६x४%२४ । विज्जोहा निवृत्ता ॥ ४८. अथ चतुरंसाच्छन्द: यत्र द्विजवरचतुर्लध्वात्मको गणः प्रथमम्, ततः कर्णो द्विगुरुर्गणः, अत एव स्फुटं रसवर्णं षडक्षरं पदं यत्र तां फणिपतिभाषितां चतुरंसां स्थापय ॥ वाणीभूषणेऽपि--'द्विजवरकर्णाविह रसवर्णा । भवति यदा सा किल चतुरंसा ॥' ४९. चतुरंसामुदाहरति-जहा (यथा)गौरीकान्तो यदि यदा अभिनये संस्ताण्डवे वर्तमानो यस्य प्रसन्नः, स तदा द्यावापृथिव्योर्धन्यः ।। ५०. जहा वा (यथा वा)भुवनानन्दस्त्रिभुवनकन्दो भ्रमरसवर्णो जयति कृष्णः ॥ उट्टवणिका यथा-mss; ६x४%3D२४ ॥ चतुरंसा निवृत्ता ॥ ५१. अथ मन्थानच्छन्दः हे मुग्धे, यत्र कामावतारार्धेन पादेन मात्रा दश शुद्धाः प्रतिपादमत्र भवन्ति । तन्मन्थाननामकं छन्दः । अयमर्थः-अग्रे वक्ष्यमाणस्य विंशतिकलात्मनः कामावतारस्य छन्दसोऽर्धेन दशमात्रात्मकेन षडक्षरेण पादेन मन्थाननाम छन्दो भवति । तत्र गणनियम उच्यते 'पूर्वतगणोऽनन्तरमपि स एव' इति ॥ वाणीभूषणे तु-'कर्णध्वजानन्दमाधाय सानन्द । वर्णे रसैर्वेत्तु मन्थानमेतत्तु ॥' ५२. मन्थानमुदाहरति-जहा (यथा) हे सज्जन, राजा यत्र लुब्धः पण्डितोऽपि मुग्धः । तत्र राजकुले त्वं स्वकीर्ति करे रक्ष । स्वविद्याप्रकाशं मा कुर्वित्यर्थः । स वादोऽप्युपेक्ष्यताम् । यत्र न ज्ञाता कश्चिदिति भावः । उट्टवणिका यथा-551551, ६x४=२४ ॥ मंथानं निवृत्तम् ॥ ५३. अथ शङ्खनारीछन्द: यत्र षड्वर्णाः पदे भवन्ति भुजङ्गप्रयातस्याग्रे वक्ष्यमाणस्य यगणचतुष्टयात्मकस्य च्छन्दसोऽर्धेन यद्वयेनैतस्य चरणो भवति पादे पादे यगणद्वयं भवति तच्छङ्खनारीछन्दः ॥ वाणीभूषणे तु-'ध्वजानन्दकर्णाः षडेवात्र वर्णाः । बुधानन्दकारी भवेच्छलनारी ॥" ५४. शङ्खनारीमुदाहरति-जहा (यथा) यस्य गुणाः शुद्धाः, यस्य वधू रूपेण मुग्धा सुन्दरी, यस्य गृहे वित्तं जाग्रदस्ति तस्य मही पृथ्वी स्वर्गः ॥ उट्टवणिका यथा-55 155; ६x४=२४, शङ्खनारी निवृत्ता ॥ ५५. अथ मालतीछन्दः हे कान्ते, यत्र प्रथमं ध्वजो लघ्वादिस्त्रिकलः ततः शरद्धयं लघुद्वयम्, ततश्च मणिगुणो हारो गुरुरित्यर्थः । ततोऽन्ते एको लघुर्देयः । सा मालतीनामकं छन्दो भवतीति जानीहिति जगणद्वयेन मालती छन्द इति फलितोऽर्थः । तथा च वाणीभूषणेऽपि Page #256 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२३१ 'यदा जगणद्वि भवेदमलघु(?) | फणी वितनोति स मालतिकेति ॥' ५६. मालतीमुदाहरति-जहा (यथा). हे सखि बहुगुणवन्तः प्रसादाद्यनेकगुणयुक्ताः किरणाः प्रसूताः प्रफुल्लिताः कुन्दाः, उदितश्चन्द्र इति कस्याश्चिन्नायिकायाः सखीं प्रति वचः ॥ उट्टवणिका यथा-151 151, ६x४=२४, मालती निवृत्ता । ५७. अथ दमनकच्छन्दः यत्र प्रथमं द्विजवरश्चतुर्लघुको गणः क्रियते पश्चात्सुप्रियो लघुद्वयात्मको गणो भण्यते । नगणद्वयेन [दमनकं छन्दः] इति फलितोऽर्थः तद्दमनकं छन्द इति गुणो फणिपतिर्भणति ॥ वाणीभूषणे तु–'द्विगुणनगणमिह वितनुहि । दमनकमिति [प्रति] गदति हि॥' ५८. दमनकमुदाहरति-जहा (यथा) कमलनयना अमृतवचना तरुणी गृहिणी यदि पुनर्मिलति तदा तां विहाय न कुत्रापि गमिष्यामीति कस्यचिद्विदेशस्थस्य कामिनो मित्रं प्रति वचनम् ॥ उट्टवणिका यथा-01, ६x४२४, दमनकं निवृत्तम् ।। अत्र प्रस्तारगत्या षडक्षरस्य चतुःषष्टिधंदा भवन्ति । तेष्वाद्यन्तभेदसहिता अष्टौ भेदा प्रोक्ताः । शेषभेदाः सुधीभिरूहनीयाः । ग्रन्थविस्तारशङ्कया नात्रोक्ता इति ॥ . ५९. अथ सप्ताक्षरप्रस्तारे समानिकाछन्दः हे प्रिये, सा समानिकाछन्द इत्यर्थः । यत्र पदे चत्वारो हारा गुरवः क्रियन्ते । अन्तरान्तरा च त्रयो गन्धा लघवः क्रियन्ते। एवं सप्ताक्षराणि यस्यां गुरुलधुरूपेण स्थितानि सा समानिकेत्यनुषज्यते ॥ तथा च वाणीभूषणे-'हारमेरुगा यदा रज्जुगा भवेत्सदा। सप्तवर्णसंगता सा समानिका मता ॥' ६०. समानिकामुदाहरति-जहा (यथा) कुंजरा दन्तावलाश्चलन्ति स्म अत एव पर्वताः पतन्ति । यद्वा पर्वतान्प्रेरयन्तो गजाश्चलन्ति स्मेति योजनीयम् । अतश्चादिकूर्मस्यापि पृष्ठं कम्पितं धूल्या सूरस्तरणिः समाच्छादितः इति कस्याचिद्बन्दिनश्चलति कर्णे राजनि वचनम् ॥ उट्टवणिका यथा-51515153 ७x४=२८, समानिका निवृत्ता ॥ ६१. अथ सुवासच्छन्दः हे प्रिये, यत्र लघवः सुतरां विशिष्यन्ते । तदेवाह-आदौ चतुर्मात्रकं विरच्य अन्ते भगणमादिगुरुगणं दत्त्वा सुवासनामकं छन्दो भण ॥ तदुक्तं वाणीभूषणे-'द्विजगणमाहर भगणमुपाहर । भणति सुवासकमिति फणिनायक ॥' ६२. सुवासकमुदाहरति-जहा (यथा) गुरुजनभक्ता बहुगुणयुक्ता यस्य त्रयः पुत्रा स एव पुण्यवान् पुरुषः ॥ उट्टवणिका यथा-IIsh; ७४४=२८ ॥ यथा च वाणीभूषणे-'गिरिवरनन्दिनि दुरितनिकन्दिनि । विहितनतौ मयि कुरु करुणामयि ॥' सुवासको निवृत्तः ।। ६३. अथ करहंची भोः शिष्याः, यत्र चरणे प्रथमं विप्रश्चतुर्लघुको गणः स्थाप्यते, तस्यान्ते जगणो मध्यगुरुको गणस्तां करहंची जानीत । अत एव वाणीभूषणे-'द्विजगणमवेहि जगणमनुदेहि । विविधरससञ्चि भवति करहञ्चि ॥' ६४. करहञ्चीमुदाहरति-जहा (यथा) काचिदनुगमनपरा सुभटी विधातारमाह-हे धातरित्युपरिष्टात् । एह एषाहं त्यजामि गत्वा देहम् । यदि कदाचिदतः परमपि जिवउ जीवामि पुनर्जन्मान्तरं लभेयमि (?) त्यर्थः । तदा मम निर्गुणः सगुणो वा स एव रमणो भवतु विरहस्तु कदापि मा भवत्विति प्रार्थये त्वामिति भावः ॥ उट्टवणिका यथा-॥ ॥51; ७x४=२८ ॥ करहंची निवृत्ता ॥ ६५. अथ शीर्षरूपकं छन्दः हे मुग्धे, यत्र चरणस्था: सप्तापि वर्णा दीर्घा गुरवो भवन्तीत्यर्थः । तत्र गणनियममाह-कर्णा गुरुद्वयात्मका गणास्त्रयस्तेषामग्र एकं गं गुरुमानय। एवं पदे सप्त । मात्रानियममाह-चतुर्दश मात्रा द्विगुणार्थमवगन्तव्या । वर्णवृत्तवर्णानामेव संख्यानियमादिति । अत एव भूषणे-'उक्ता वर्णाः सप्तास्यां सर्वे दीर्घाः स्युर्यस्याम् । एषा शीर्षा निर्दिष्टा केषां हर्ष नादेष्टा ।' ६६. शीर्षामुदाहरति--जहा (यथा) कश्चिद्बन्दी कर्णमुपेत्य तत्कीर्ति वर्णयति-हे राजन्, चन्द्रो धवलकरः, कुन्दो माध्यं पुष्पम्, काशः शरदि जायमानं ताणं कुसुमम् । ए इति भाषया एते । किंच हारो मुक्तैकावली हीरं वजं हंसो मराल एते । अनुक्ताश्च जगति ये ये पारदकैलासहर Page #257 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् हासशारदनीरदप्रभृतयः श्वेता वर्णितास्तानशेषानेषा युष्मत्कीर्तिर्जितवती ॥ उट्टवणिका यथा - ऽऽऽऽऽऽऽ; ७x४ = २८ ॥ यथा वाणीभूषणे'दृष्टः कृष्णः कालिन्दीतीरे गोगोपानन्दी । वेणुक्वाणैरुत्कानां चेतोहर्ता गोपीनाम् ॥' इति ॥ शीर्षा निवृत्ता ॥ अत्र प्रस्तारगत्या सप्ताक्षरस्याष्टाविंशत्यधिकशत (१२८) भेदेषुचत्वारो भेदाः प्रदर्शिताः । ग्रन्थविस्तारभीत्या शेषभेदा नोदाहृता: सुधीभिरूह्यास्त इति ॥ २३२] ६७. अष्टाक्षरप्रस्तारे सर्वगुर्वात्मकमाद्यं विद्युन्मालाछन्दो लक्षयति भोः शिष्याः यत्र पादे चरणे लोलाञ्श्चञ्चलाञ्चत्वारः कर्णा द्विगुरवो गणा भवन्ति गुरुद्विगुणाः षोडशमात्राश्च तद्विद्युन्मालाछन्दो वेदविश्राममेवंरूपं चतुष्पादं वसुगुरुचरणं भवतीति खत्री क्षत्रियजातिनागराजो भत्ती भक्त्या जल्पतीति वित्थ । अत एवोक्तं कालिदासेन–'सर्वे वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदैर्वेदैः । विद्वद्वृन्दैर्वीणावाणि व्याख्याता सा विद्युन्माला ॥' वाणीभूषणेप्युक्तम्'उक्ता । यस्यामष्टौ वर्णाः पादे पादे सर्वे दीर्घाः । विश्रामः स्यात्तर्ये तुर्ये विद्युन्माला निर्दिष्टा सा ॥' इति ॥ ६८. विद्युन्मालामुदाहरति-जहा (यथा) कश्चिद्बन्दी संगरं वर्णयति - उन्मत्ता वीररसाविष्टा योधाः सुभय ढुक्कन्ताः परस्परं मिलिता इत्यर्थः । कीदृशाः । विपक्षाणामहितानां मध्ये लुक्खन्ता निलीयमानाः । एवं निष्क्रान्ताः परबलं व्यापाद्य निर्गता यान्तो निजबलादरातिचक्रं प्रतीत्यर्थः । धावन्त इतस्ततश्चारिसंवरणार्थमित्यर्थः । अत एव नितरां भ्रान्तां त्रैलोक्यभ्रमणशीलां कीर्ति प्राप्ताः कीर्तिशेषा जाता इत्यर्थः ॥ उट्टवणिका यथाऽऽऽऽऽऽऽऽ; ८x४=३२ ॥ यथा वाणीभूषणे - आगामिन्यो नो यामिन्यो या या याता भूयो भूयः । अभ्रच्छायावत्तारुण्यं मानेनानेन स्यात्कि ते ॥' ग्रन्थान्तरे तु - ' मो मो गो गो विद्युन्माला' । मगणद्वयं गुरुद्वयं च यस्मिस्तद्विद्युन्मालाच्छन्द इति गणभेदेन लक्षणमभिहितम् । यथा- 'वासोवल्ली विद्युन्माला बर्हश्रेणी शाक श्चापः । यस्मिन्स स्यात्तापोच्छित्त्यै गोमध्यस्थः कृष्णाम्भोदः ॥' उट्टवणिका यथाऽऽऽ ऽऽऽ ऽऽ; ८x४ = ३२ ॥ विद्युन्माला निवृत्ता ॥ ६९. अथ प्रमाणिका छन्द: यत्र लघुर्गुरुश्च निरन्तरं भवति सा प्रमाणिकाछन्द इत्यर्थः । सा कतिवर्णेत्यपेक्षायामाह - अट्ठअक्खरा । अष्टाक्षरेत्यर्थः । सेयं प्रमाणिका चेद्विगुणा क्रियते । षोडशाक्षरपदेत्यर्थः । तदा स न (ना)राचो भण्यत इत्युत्तरत्र षोडशाक्षरपदच्छन्दसो लक्षणमपि लक्ष्यतेऽनेनेति ॥ वाणीभूषणेऽपि 'प्रसूनकुण्डलकमैरिहाष्टवर्णविभ्रमैः । भुजंगराजवर्णिता प्रमाणिकेति सा मता ॥' ७०. प्रमाणिकामुदाहरति- जहा (यथा ) - निशुम्भशुम्भयोर्दैत्ययोः खण्डिनी खण्डयित्री गिरीशस्य रुद्रस्य गेहं मण्डयत्यलंकरोति या सा गेहमण्डिनी कलत्ररूपेणेत्यर्थः । एवंविधा प्रचण्डानां दैत्यभटानां मुण्डखण्डिका चण्डिका कात्यायनी वः प्रसन्नास्तु | ग्रन्थान्तरे तु 'नगस्वरूपिणी' इति नामान्तरम् ॥ अत एव कालिदासग्रन्थे - 'द्वितुर्यषष्ठमष्टमं गुरु प्रयोजितं यदा । तदा निवेदयन्ति तां बुधा नगस्वरूपिणीम् ॥' इत्याह ॥ उट्टवणिका यथा – IS SISIS; ८x४= ३२ ॥ छन्दोमञ्जर्यां तु - 'प्रमाणिका जरौ लगौ' ॥ जगणरगणो लगौ लघुगुरू च यस्मिंस्तत्प्रमाणिकाछन्द इति गणभेदेन लक्षणमभिहितम् । यथा - 'पुनातु भक्तिरच्युता सदाच्युताङ्घ्रिपद्मयोः । श्रुतिस्मृतिप्रमाणिका भवाम्बुराशितारिका ।" उणिका यथा - ISIS ISIS; ८x४ = ३२ प्रमाणिका निवृत्ता ॥ ७१. अथ मल्लिकाछन्दः हारो गुरुः, गन्धो लघुः बन्धुरेण प्रथमं गुरुरनन्तरं लघुरेवं क्रमेण दृष्टान्यक्षराणि यत्रेति तादृशेन चरणेन द्वादशमात्रेण मल्लिकाख्यं छन्दो जानीहि ॥ तदुक्तं वाणीभूषणे - 'हारशङ्खकक्रमेणमण्डिताष्टवर्णकेन । वर्णिता कुतूहलेन मल्लिकेति पिंगलेन ।' इयमेव ग्रन्थान्तरे 'समानिका' इत्युच्यते ॥ ७२. मल्लिकामुदाहरति- जहा (यथा ) - येन भगवता धृतपरशुरामावतारेण क्षत्रियवंशो जितः । अथ च येन कृतकृष्णावतारेण अरिष्टो मुष्टिकः केशीकंसश्च जित इत्यनेनैवान्वयः । येन च बाणासुरस्य सहस्रबाहो : पाणयः कर्तिताश्छिन्नाः ॥ स युष्मभ्यं सुखं ददातु ॥ उट्टवणिका यथा - 5151 SI SI; ८x४= ३२, मल्लिका निवृत्ता ॥ ७३. अथ तुंगाछन्द: हे तरलनयने, यत्र प्रथमगणेन गणः सुरंगो भवति । कति गणास्ततेत्यपेक्षायामाह -नगणयुगलेन बद्धो गुरुयुगलेन च प्रसिद्धस्तुंगाख्यं छन्दः । पूर्वं नगणद्वयम्, अनन्तरं गुरुद्वयमिति फलितोऽर्थः । तदुक्तं भूषणे - 'द्विगुणनगणकर्णैः सुललितवसुवर्णैः । रसिकविहितरंगा प्रभवति किल तुंगा ॥' For Private Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ का परिशिष्ट (२) [२३३ ७४. तुंगामुदाहरति कमले बद्धानां भ्रमराणां जीवो जीवनदाता बन्धनमोचनादिति भावः । सकलभुवनदीपस्त्रिभुवनप्रकाशकत्वादिति भावः । दलितस्तिमिरस्य डिम्ब उपप्लवो येन । 'प्रादुर्डिम्ब उपप्लवे' [इति] देशीकोषात् । एतादृशस्तरणिबिम्ब उदेति ॥ उट्टवणिका यथा॥ ॥ 55; ८x४=७२ ॥ तुंगा निवृत्ता ॥ ७५. अथ कमलच्छन्दः हे सखि, यत्र प्रथमो विप्रगणश्चतुर्लघ्वात्मको गणः, द्वितीयस्तथा नरेन्द्रो जगणः तस्यान्ते गुरुः । अनया रीत्या पदेऽष्ट वर्णा भवन्ति तत्कमलनामकं छन्दः । उक्तं च भूषणे-'द्विजवरगणान्वितं जगणगुरुसंगतम् । फणिनृपतिजल्पितं कमलमिति कल्पितम् ।।' ७६. कमलमुदाहरति-जहा (यथा) असुरकुलमर्दनो गरुडवरवाहनो वलेः सकाशाद्भुवनापेक्षक: स जनार्दनो जयति सर्वोत्कर्षेण वर्तत इति ॥ उट्टवणिका यथाII IIS 15; ८x४=३२, कमलं निवृत्तम् ॥ अथ माणवकक्रीडितकं छन्दो ग्रन्थान्तरस्थमुच्यते भादिगणं कर्णधरं सान्तमिदं वृत्तवरम् । पन्नगराजेन कृतं माणवकक्रीडितकम् ।। यत्र प्रथमं भगणः ततः कर्णः, ततोऽपि सगणः तद्वृत्तं माणवकक्रीडितकमिति ॥ यथा कोकवधूशोकहरं पद्मवनीबोधकरम् । गाढतमोनाशकरं नौतितरामुष्णकरम् ।। उट्टवणिका यथा-505505 ८x४=३२ छन्दोमञ्जर्यां तु-'भात्तलगा माणवकम् ।' भाद्भगणात्तलगास्तगणलघुगुरवो यत्र भवन्ति तन्माणवकं छन्द इति गणभेदेनोक्तम् ॥ यथा-चञ्चलचूडं चपलैर्वत्सकुलैः केलिपरम् । ध्याय सखे स्मेरमुखं नन्दसुतं माणवकम् ॥' उद्दवणिका यथा-51 551 15, ८x४=३२ ॥ माणवकक्रीडितकं निवृत्तम् ॥ अथानुष्टुप्छन्दः लघु स्यात्पञ्चमं यत्र गुरु षष्ठं च सप्तमम् । द्वितुर्यपादयोर्हस्वमष्टाक्षरमनुष्टुभम् ॥ यत्र च्छन्दसि पञ्चममक्षरं चरणचतुष्टयेऽपि लघु तथैव षष्ठं गुरु द्वितीयचतुर्थयोः पादयोः सप्तमं ह्रस्वं लम्वित्यर्थः । शेषवर्णा अनियता यत्र । एवमष्टाक्षरं वृत्तमनुष्टुभं जानीयादिति शेषः । अन्यत्रापि–'पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं गुरु विजानीयाच्छेषास्त्वनियता मताः ॥' इति ॥ यथा हृदयं मदयन्त्येते मदोन्मत्ताः शिलीमुखाः । विषाक्ताः पुष्पधनुषो मूर्ता इव शिलीमुखाः ।। अथ क्रमेण 'अलिबाणौ शिलीमुखौ' इत्यमरनिर्देशादर्थोऽवगन्तव्य इति । उट्टवणिका यथा-||5|555, ISISI551, ॥ इदमेव हलायुधवृत्त्यादिषु च्छन्दोग्रन्थेषु नानागणभेदेन विषमवृत्तेषु वक्त्रसंज्ञां लभते । सकलपुराणेषु च साधारण्येनाष्टाक्षरपादस्यानुष्टुबिति प्रसिद्धिः । विशेषतस्तु विद्युन्मालादीनि वृत्तान्यष्टाक्षरप्रस्तारे दर्शितानि । अत एव च्छन्दोमञ्जर्यामेकाक्षरादिषड्विंशत्यक्षरपादानां वृत्तानां पृथक्पृथक्साधारणसंज्ञाः प्रोक्ताः । यथा 'आरभ्यैकाक्षरात्पादादेकैकाक्षरवधितैः । पादैरुक्थादिसंज्ञा स्याच्छन्दः षड्विंशतिं गता ॥ उक्थात्युक्था तथा मध्या प्रतिष्ठान्या सुपूर्विका । गायत्र्युष्णिगनुष्टुप् च बृहती पक्तिरेव च ॥ त्रिष्टुप् च जगती चैव तथातिजगती मता । शर्करी चातिपूर्वास्यादष्ट्यत्यष्टी ततः स्मृते ॥ धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः । विकृतिः संकृतिश्चैव तथाविकृतिरुत्कृतिः ॥ इत्युक्ता छन्दसां संज्ञा' इति । विशेषतस्तु तत्र तत्र प्रस्तारे तत्रैव संज्ञा ज्ञातव्या । इत्यास्तां विस्तरेण ।। अत्र प्रस्तारगत्याष्टाक्षरस्य षट्पञ्चाशदधिकं द्विशतं भेदाः । येषु कियन्तो भेदा उदाहृताः शेषभेदा ऊहनीयाः सुबुद्धिभिरिति । ७७. अथ नवाक्षरप्रस्तारे महालक्ष्मीछन्दः हे मुग्धे, यत्र नागराजेन पिङ्गलेन ये वर्णितास्ते त्रयोऽत्र जोहागणा रगणाः । मध्यलघुका गणा इति यावत् । दृष्टाः । अतो नवाक्षरं पदम्, पदे च मासार्धसंख्याभिः पञ्चदशभिर्मात्राभिः स्थितां महालक्ष्मिकां जानीहि । तदुक्तं वाणीभूषणे-'दृश्यते पक्षिराजत्रयं यत्र वृत्ते मनोहारके । संततं पिङ्गलेनोदिता सा महालक्ष्मिका कीर्तिता ॥' Page #259 -------------------------------------------------------------------------- ________________ २३४] प्राकृतपैंगलम् ७८. महालक्ष्मीमुदाहरति-जहा (यथा) सा सिंहासना सिंहाधिरूढा चण्डिका व: पातु । सा का । यस्या गले मुण्डानां माला कण्ठिका कण्ठभूषेत्यर्थः । यस्या नागराजो भुजायां संस्थितः । कथंभूता चण्डिका । व्याघ्रकृत्त्या पुण्डरीकचर्मणा कृतं वसनं वस्त्रं यथाभूता व: पात्विति ॥ उट्टवणिका यथा-515, 55, 515, ९x४३६ ॥ महालक्ष्मी निवृत्ता ।। ७९. अथ सारङ्गिका छन्दः हे सखि, यत्र प्रथमं द्विजवरचतुर्लघुको गणः, ततः कर्णो द्विगुर्वात्मको गणः ततः सगणोऽन्तगुरुर्गणः एवंप्रकारेण यत्र पदे पदे मात्रागणनं क्रियत इति शेषः । तदेवाह-शराः पञ्च मुनयः सप्त मिलित्वा द्वादश मात्रा: पादे लभ्यन्ते यस्याः सा सारङ्गिका कथ्यते द्विजवरकर्णसगणैर्नवाक्षरपदा सारङ्गिका छन्द इति फलितोऽर्थः ॥ तथा च वाणीभूषणे-'द्विजवरकौँ सगणं विरचय यस्याश्चरणम् । जगदभिरामं हि तया भवति हि सारङ्गिकया ॥' ८१. सारङ्गिकामुदाहरति-जहा (यथा) हे प्रियसखि, त्वया सा दृष्टा । कीदृशी? हरिणसदृशं नयनं चञ्चलत्वात्तदुपमा यस्याः सा एणाक्षीत्यर्थः । कमलसदृशं विकचं सुगन्धि च वदनं यस्याः सा पुनर्युवजनानां चित्तं हरति तच्छीला इति कस्याश्चित्सख्याः सखीं प्रति वचनम् ।। उट्टवणिका यथाIIII, 55, 15, ९x४=३६ ॥ यथा वाणीभूषणे-'प्रणमत राधारमणं नृ(न)गनृपबाधाशमनम् । असुरमदापाहरणं यदुकुलचूडाभरणम् ॥' सारङ्गिका निवृत्ता ॥ ८१. अथ पाइत्ताछन्दः भो शिष्याः, यत्र कुन्तीपुत्रः कर्णस्तयोर्युगं तेन गुरुचतुष्टयं पूर्वं यत्र लभ्यते तीए ततस्तृतीये वा स्थाने ध्रुवं निश्चितं विप्रश्चतुर्लघुको गणः कथ्यते । यत्र चान्ते चरणान्ते हारो गुरुर्जन्यते तदेतत् 'पाइत्ता' छन्दसो रूपं फणिना पिङ्गलेन भणितम् ।। तथा चोक्तं भूषणे-'आदौ कर्णद्वयललितं कृत्वा विप्रं गुरुसहितम् । तद्वृत्तं पिङ्गलभणितं पाइत्तेति श्रवणहितम् ॥' ८२. पाइत्तामुदाहरति-जहा (यथा) काचित्प्रोषितपतिकां निजसखीमाह-हे प्रियसखि, 'वर्षासमयेऽहमागमिष्यामि' इति प्रतिज्ञाय प्रस्थितो वल्लभः । तदिदानी नीपाः कदम्बाः पुष्पिताः, भ्रमरा द्विरेफा भ्रमन्ति, मेघा अपि जलसभरा नीरमिश्रिता दृष्टाः विद्युत्सौदामिन्यपि नृत्यति । अतः परमपि कथय कान्तः कदाऽऽयास्यतीति । एतादृशेऽपि समये नागतश्चेन्निश्चितं स कान्त एव सुखनाशकत्वात् तु वल्लभ इति भावः ॥ उट्टवणिका-55, 55, 0, , 5, ९x४=३६ ॥ पाइत्ता निवृत्ता ॥ ८३. अथ कमलच्छन्दः भोः शिष्याः, यत्र सरसौ रमणीयौ द्विजगणौ चतुर्लघुकगणौ पतितौ । पदान्ते च गुरुध्रियते । एवं पदे नव वर्णाः दश कलाश्च प्रतिपदं यत्र पतिताः तत्कमलनामकं छन्द इति ॥ यथा च वाणीभूषणे-'द्विजवरकगणयुगं कलय गुरुविरतिगम् । भणति फणिपतिरिदं कमलपतिरतिपदम् ॥' ८४. कमलमुदाहरति-जहा (यथा) चलति कमलनयना, स्खलति स्तनवसनम्, हसति परनिकटे, अत एव ध्रुवं निश्चितमियं वहुलिआ वधूटी असतीत्येवं मन्ये इति शेषः । उट्टवणिका यथा-III, IIII, 5, ९x४=३६ कमलं निवृत्तं । ८५. बिम्बच्छन्द: भो गुणिनः, स्वभावादेवं गुणयत नात्र काठिन्यं किंचिदिति भावः । यत्र गुरुयुगलं सर्वशेषे पादान्ते शिरसि आदौ द्विजश्चतुर्लघुर्गणः मध्ये विप्रकर्णयोरमध्ये राजा जगणो गुरुमध्यो गणो यस्मिस्तत्फणिना पिङ्गलेन रचितं बिम्बनामकं छन्द इति ॥ भूषणे तु गणभेदेनोक्तं यथा-'नगणकरगन्धकर्णं भवति नववर्णपूर्णम् । फणिवदनभूषणं यद्भवति किल बिम्बमेतत् ।।' ८६. बिम्बमुदाहरति-जहा (यथा) हे वयस्य राजन् वा, एतच्चलं वित्तं चलति । किं च तरुणत्ववेशस्तारुण्यरूपं नश्यति । अतः कारणात्सुपुरुषस्य शौयौदार्यगाम्भीर्यमर्यादाप्रभृतिगुणेन बद्धा नद्धा शुद्धा शरच्चन्द्रावदाता स्थिरा कल्पान्तस्थायिनी कीर्तिरवतिष्ठते वित्तयौवनादिकमतिचञ्चलत्वान्नश्वरमित्य[त:] कीर्तिमेकामुपार्जयेति राजानं प्रति मित्रं प्रति वा कस्यचिन्निपुणमतेर्वचनमिदम् ॥ उट्टवणिका यथा-1, 151, 55, ९x४३६, बिम्बो निवृत्तः ॥ Page #260 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) ८७. अथ तोमरच्छन्दः हे कान्ते यस्यादौ हस्तं सगणं गुर्वन्तं गणं विआण विजानीहि । तथा द्वौ पयोधरौ जगणौ गुरुमध्यमौ गणौ जानीहि । नागनरेन्द्रो दर्वीकराधारः प्रकर्षेण भणतीति तत्प्रामाण्यादेवं तोमराख्यं छन्दो मानय । वाणीभूषणेऽप्युक्तम्- प्रथमं करं विनिधाय जगणद्वयं च निधाय । इति तोमरं सुखकारि कविराजवत्रविहारी ॥' [ २३५ ८८. तोमरमुदाहरति- जहा (यथा ) - काचित्प्रोषितपतिका वसन्तसमयेऽपि कान्तमनागतं मत्त्वाऽतिनिर्विण्णमानसा साकूतं सखीमाह - हे सखि, कोकिलशावकाः पिकपोतकाश्चतं रसालं प्रति चलिताः । अथ च मधुमासेऽस्मिन्पञ्चमं स्वरं च गायन्ति । अतः प्राप्ते वसन्ते मनोमध्ये मन्मथस्तपति । मनो मन्मथस्तापयति । न खलु कान्तोऽद्याप्यायातीति ॥ यथा वाणीभूषणे ] - 'सखि मादके मधुमासि व्रज सत्वरं किमिहासि । सह तेन किं विहरामि किमु पावकं प्रविशामि ॥ उट्टवणिका यथा - 115, 151, 151, ९x४ = ३६, तोमरं निवृत्तम् ॥ ८९. अथ रूपमालीच्छन्दः भोः शिष्याः, नागराजः पिंगलः सारमत्युत्कृष्टमिदं छन्दो जल्पति । यत्र च चत्वारः कर्णाः द्विगुरवो गणाः अन्ते पदान्ते हा गुरुः । ए एक इत्यर्थः । एवं नवाप्यक्षराणि गुरूणि मात्राश्चाष्टादश द्विगुणाभिप्रायेण गुरूणां यत्र पादे तद् रूपमालीनामकछन्दः कथ्यते इति ॥ अयं च नवाक्षरप्रस्तारे प्रथमो भेदः । अत एव वाणीभूषणे - ' चत्वारोऽस्मिन्कर्णा जायन्ते छन्दस्येकं हारं कुर्वन्ते । रन्ध्रा वर्णाः पादे राजन्ते रूपामालीवृत्तं तत्कान्ते ॥' ९०. रूपामालीमुदाहरति-जहा (यथा) - काचित्प्रोषितपतिका सखीमाह - यद्यस्माद्विद्युत्तडिन्नृत्यति । मेघान्धकाराश्च हरितो यस्मात् । यतश्च नीपाः कदम्बाः प्रफुल्लिताः । किं च मयूराः कूजन्ति । केकारवं कुर्वन्तीत्यर्थः । वान्ति मन्दाः शीता वाता: । कम्पन्ते गात्राणि । अतः प्राप्ता प्रावृट् । कान्तः परं नागत इति ॥ यथा वा [णीभूषणे ] - ' हत्वा शत्रुं नृत्यन्ती चण्डं सा चण्डी व कल्याणं कुर्यात् । देवेन्द्राद्याः प्रीत्या संप्राप्ताः संसेवन्ते यत्पादाम्भोजम् ॥' उट्टवणिका यथा - ऽऽ ऽऽ ऽऽ ऽऽ, 5, ९x४ = ३६ ॥ रूपामाली निवृत्ता | अत्रापि प्रस्तारगत्या नवाक्षरस्य द्वादशाधिकपञ्चशतभेदेषु सप्त भेदा दर्शिताः । शेषभेदा ऊहनीयाः सुमतिभिरिति ॥ ९१. अथ दशाक्षरप्रस्तारे संयुताछन्दः हे सुन्दरि, यस्यादौ हस्तः सगणो गुर्वन्तो गणो विज्ञातः । तथा वे द्वौ पयोधरौ जगणौ मध्यगुरुकगणौ ज्ञातौ अन्ते पदान्ते गुरुः । तत्पिङ्गलेन जल्पितं संयुतेति फलितोऽर्थः ॥ तथा च भूषणे - 'सगणं पुरः कुरु शोभितं जगणद्वयं गुरुसंगतम् । फणिनायकेन निवेदिता भवतीह संयुतका हिता ॥ ' ९२. संयुतामुदाहरति- जहा (यथा ) - काचित्सखी प्रोषितपतिकां नायिकामभिसारार्थं प्रेरयन्त्याह - हे सुन्दरि, सर्वावयवरमणीये, दुर्जनस्थापनां कुलीनतारूपव्यवस्थां परित्यज्य अप्पणा आत्मनैव याहि । संकेतनिकुञ्जगतमभिमतमिति भावः । यतः - विकसत्केतकीसंपुटे प्राविट्काले न खल्वद्याप्यागतः स वराक इति ॥ उट्टवणिका यथा - 115, 151, 151, 5, १०x४ = ४० [ संयुक्ता निवृत्ता ॥ ] ९३. अथ चम्पकमालाछन्दः भोः शिष्याः अत्र प्रथमं हारो गुरुः स्थाप्यते । ततः काहलद्वयम् । लघुद्वयमित्यर्थः । ततः कुन्तीपुत्रः कर्णो द्विगुरुको गणः । कीदृशः कर्णः । एकगुरुजुता एकगुरुयुक्तः । ततो हस्तः सगणो गुर्वन्तगणा: क्रियते । पदान्ते हारो गुरुः स्थाप्यते । एवं दश वर्णाः पादे यत्र क्रियन्ते तच्छन्दश्चम्पकमालेति कथ्यते । वाणीभूषणे प्रकारान्तरेणोक्तम्, 'पादविराजन्नूपुरयुग्मा कुण्डलशोभासङ्गिसुवर्णा । शङ्खवती हारद्वयपूर्णा चम्पकमाला भाति सुवर्णा ॥' क्वचिदियमेव रुक्मवती, क्वचिच्च रूपवतीति ॥ ९४. चम्पकमालामुदाहरति - जहा (यथा ) - शाल्योदनं गोघृतदुग्धसंयुक्तम्, किंच माइणिमच्छा मत्स्यविशेषः, नालिच: शाक, एतत्सर्वं कान्तया स्वहस्तेन रम्भापत्रे कदलीदले दीयते पुण्यवता भुज्यते इति कस्यचिदाद्यूनस्य विदूषकस्य वा सोपहासं वचनमिति ॥ उट्टवणिका यथा - 511, 55, 5, ॥5, 5, १०x४=४० ॥ चम्पकमाला निवृत्ता ॥ ९५. अथ सारवतीछन्द: भोः शिष्याः, यत्र प्रथमं दीर्घो गुरुः, तदनन्तरं लहूजुअ लघुद्वयमित्यर्थः । ततोऽपि दीर्घो 'गुरुः, तदनन्तरमेको लघुः ततश्चान्ते दीर्घलघ्वोरन्ते पयोधरो जगणो गुरुमध्यमो गणो यत्र । ततोऽपि ध्वजो लघ्वादिस्त्रिकलः । एवं दश वर्णाः पादे मात्राश्चतुर्दश च यत्र For Private Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ २३६] प्राकृतपैंगलम् भवन्ति तध्रुवं निश्चितं सारवतीति छन्दः कथितमिति गुरुर्लघुद्वयं गुरुलघू जगणलघ्वादिस्त्रिकलैः च यत्र तत्सारवतीछन्द इति फलितोऽर्थः ॥ वाणीभूषणे तु प्रकारान्तरेण लक्षणमभिहितं यथा-'दीर्घलघुद्वयमद्विगुणा हारविराजिचतुश्चरणाः । पिङ्गलनागमते भणिता सारवती कविसार्थहिता ॥ ९६. सारवतीमुदाहरति-जहा (यथा) कश्चिच्छालीनगृहस्थः स्वगार्हस्थ्येन संतुष्टो गर्वायते-भो अनुजीविनो लोका हे मित्रेति वा । यस्य मम पवित्राः शुद्धाः । पितृभक्ता इति यावत् । एवंविधाः पुत्राः पुन्नाम्नो नरकात्त्रातारस्तनयाः सन्ति । अथ च यस्य ममात्मजाः पवित्राः पविः कुलिशं तस्मादपि त्रायन्ते वज्रादपि रक्षका महावीरपराक्रमाः सन्ति । अथ च यस्य मम बहुलं धनं धनाधीशप्रतिस्पधि । विद्यत इति शेषः । अपि च कुटुम्बिनी वधू शुद्धमना अकुटिलान्त:करणा सती भक्ता भर्तृजनतत्परा वास्ति । यस्य च मम हक्केण अमुकेति वाड्मात्रेण भृत्यगणः सेवकवर्गः त्रस्यति । एवं सकलसुखानुभवे सति को वा वर्वरोऽतिवाचाटः स्वर्गे मनः करोति । महीतल एव स्वर्गसुखादपि बहुलतरशर्मलाभादिति भावः । उट्टवणिका यथा-5, II, 5, I, ISI, 15, १०x४=४० ॥ यथा वा[णीभूषणे]-'माधवमानय मत्सविध किं सखि चिन्तय मित्रवधम् । यत्र करिष्यसि मत्प्रणयं नो मम याति तदासमयम् ॥' एतदनुसारेणोट्टवणिकापि प्रदर्श्यते-5, I, II, 51, 5, १०x४=४० ॥ सारवती निवृत्ता । ९७. अथ सुषमाछन्द: हे मुग्धे, यत्र प्रथमः कर्णो द्विगुरुगणः जुअलो द्वितीयो हस्तः सगणो गुर्वन्तगणो भवति । ततस्तिअलो तृतीयः कर्ण एव सर्वशेषे हस्तः सगण एव प्रकटो यत्र दशाक्षरचरणे षोडश कला भवन्ति । अथ छक्का वलयाः षड्गुरवश्चतस्त्र शेषाः रेखा चेत्येवं षोडश मात्रा यत्र सा सुसमा प्राणसमा। अतिप्रियेत्यर्थः ।। भूषणे त्वन्यथोक्तम्-'कर्णो द्विलघुः कर्णो भगण: शेषे गुरुणा पूर्णश्चरणः । यस्यां भवति मुग्धे परमा सैषा सुषमा दीव्यत्सुषमा ॥' ९८. सुषमामुदाहरति-जहा (यथा) यस्या भ्रूः कपिला, उच्चं ललाटम्, यस्याश्च नेत्रयुगलं मध्ये पीतम् । बिडालसदृशमित्यर्थः । अथ च रूक्षं वदनं दन्ताश्च विरला दृश्यन्ते कथं जीवति यस्य त्वमपीहशी प्रिया भवसीति परमकुत्सितरूपां कराला प्रति कस्याश्चित्कान्तसकलावयवाया वचनम् ॥ उट्टवणिका यथा-55, Is, 55, 05, १०x४-यथा वा[णीभूषणे]-'एणीनयने केलीकलहे प्रेयान्वद किं किं नो कुरुते । धन्या रमणी सर्वं सहते दुःखं सुखवत्स्वांते मनुते ॥' तदनुसारेणोट्टवणिका यथा-55, 4, 55, 51, 5, १०x४=४० ॥ सुषमा निवृत्ता ॥ ९९. अथामृतगतिछन्दः भोः शिष्याः, सा अमृतगतिरिति ध्रुवं निश्चितं कथिता । सा का । यत्र द्विजवरगणश्चतुर्लघ्वात्मको गणः, ततो हारो गुरुः प्रकटितः, पुनरपि तथा स्थितं कुरु द्विजगणानन्तरं गुरुं कुर्वित्यर्थः । एवं सत्यष्टौ लघवो द्विगुरुसहिताश्चरणे यस्याः सामृतगतिरिति । वाणीभूषणे तु–'नगणपयोधररुचिरा कुसुमविराजितसुकरा । वसुलघुदीर्घयुगलका भवति सखेऽमृतगतिका ॥' क्वचिदियमेव त्वरितगतिरिति ।। १००. अमृतगतिमुदाहरति-जहा (यथा) हे प्रियसखि, त्वया सा तरुणी दृष्टा । कीदृशी । शारदसुधाकरवदना । पुनः कीदृशी । विकचसरोरुहनयना । मदकलकुञ्जरगमना ॥ इति ॥ उट्टवणिका यथा-Ill, S, III, 5, १०x४=४० ।। अमृतगतिनिवृत्ता । अत्र प्रस्तारगत्या दशाक्षरस्य चतुर्विंशत्यधिकं सहस्रं १०२४ भेदा भवन्ति ॥ तेषु पञ्च भेदाः प्रोक्ताः । शेषभेदाः सुधीभिरूहनीया इति ॥ १०१. अथैकादशाक्षरप्रस्तारे बन्धुच्छन्दः षोडशवर्णात्मकैर्भगणपञ्चकयुक्तैः षोडशभिश्चरणैश्चतुश्छन्दोभिप्रायेण नीलस्वरूपं छन्दो भवति । अतश्च नीलस्वरूपादेकश्चरण: कर्तव्यः । तत्र चरणे षोडशवर्णपञ्चभगणगुर्वात्मके त्रयो भगणा गुर्वादिका गणा भण्यते । अन्ते भगणत्रयान्ते द्विगुरुः कर्णो दीयते पादे च षोडश मात्रा: स्थाप्यन्ते यत्र तद् बन्धुनामकं छन्दः कथ्यते । भूषणेऽप्युक्तम्-'भत्रयशोभितसंगतकर्णः एकसुसंगतपङ्क्तिकवर्णः । पन्नगराजनिवेदितबन्धू राजति भूपतिसंसदि बन्धुः ॥' . १०२. बन्धुमुदाहरति-जहा (यथा) पाण्डववंशे जन्म कृतम् । संपदमर्जयित्वा धर्मार्थं दत्तम् । तेनापि युधिष्ठिरेण संकटो वनवासाज्ञातवासलक्षणः प्राप्तः । अतः कारणावेन विधात्रा लिखितं कः प्रमाष्टि । न कोऽपीत्यर्थः ॥ उट्टवणिका यथा-51, 5, 51, 55, ११४४४४ ॥ यथा वा[णीभूषणे] भक्षितवासरनायकचन्द्रः कामिसहस्तसमाहिततन्द्रः । दर्शितलोलतडित्करवाल: सोऽयमुपैति घनागमकालः ॥' [बन्धुनिवृत्तः ॥] १०३. अथ सुमुखीछन्द: Page #262 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२३७ भोः कविवराः, तत्र प्रथमं द्विजवरश्चतुर्लघुको गणः, ततो हारो गुरुः, ततो लघुयुगलम् अनन्तरं वलयो गुरुः, ततः प्रतिष्ठितं हस्ततलं सगणो गुर्वन्तगणो यत्र एवं वदे चतुर्दशमात्रा रुद्रवर्णाश्च यत्र तां सुमुखी जानीतेति जल्पत्यहि: शेषनाग इति । वाणीभूषणे तु प्रकारान्तरेण लक्षणमभिहितम् यथा-'नगणचिरालयसद्वितयं कविजनभाषितवृत्तचयम् । प्रभवति शेषसहस्रमुखी विनिगदितेह तदा सुमुखी ॥' १०४. सुमुखीमुदाहरति-जहा (यथा) कश्चिदतिदुराचारिणं मित्रमुपदिशति-एतानि यौवनदेहधनान्यतिचपलानि स्वप्नसहोदरा: स्वप्नतुल्या बन्धुजनाः । अथ च अवश्यं कालपुरीगमनम् । अतः कारणाद्धे वर्वर वितथभाषिन्, पापे मनः परिहर ॥ उट्टवणिका यथा-II, 5, II, 5, us, ११४४४४, सुमुखी निवृत्ता । १०५. अथ दोधकछन्द: भोः शिष्याः, यत्र प्रथमं चामरं गुरुः, तदनन्तरं काहलयुगं लघुद्वयं स्थाप्यते ततो हारो गुरुः, तदनन्तरं लघुद्वयम्, ततः तत्थ तथा धारणीयम् । हारानन्तरं पुनः स्थापनीयमित्यर्थः । पदान्ते च कर्णगण: कर्तव्यः, तद् दोधकमिति छन्दसो नाम कथ्यते । भगणत्रयं गुरुद्वयाभ्यां दोधकमिति फलितोऽर्थः । अत एव भूषणे-'भत्रितयं यदि कर्णसमेतं पिंगलनागसुभाषितमेतत् । पण्डितमण्डलसंहृतचित्तं भामिनी भावय दोधकवृत्तम् ॥ 'दोधकमिच्छति भत्रितयाद्गौ' इति छन्दोमञ्जर्यामप्युक्तम् । १०६. दोधकमुदाहरति-जहा (यथा) स शंकरस्तुभ्यं सुखं ददातु । स कः । पिंगजटावलीषु स्थापिता गङ्गा येन सः । तथा येनार्धांगेन नारी पार्वती धृता । यस्य शीर्षे [अति]णोक्खा परमरमणीया चन्द्रकला । राजत इति शेषः ॥ उट्टवणिका यथा-50, 50, 50, 55, ११४४४४ ॥ दोधकं निवृत्तम् ॥ १०७. अथ शालिनीछन्द: भोः शिष्याः, सर्पराजेन पिंगलेन सा शालिनी आज्ञप्ता । सा का। यत्र कर्णो द्विगुणो भवति प्रथमं द्वौ को द्विगुरुकगणौ, तत एको हारो गुरुर्विसृज्यते । ततश्च शल्यो लघुः, ततोऽपि कर्णः तदनन्तरं लघुः, अनन्तरं कर्ण एव श्रूयते । एवं पदे रुद्रसंख्या वर्णा विंशती रेखाः कलाः पादे पादे यत्र गण्यन्ते । सा शालिनीति ॥ वाणीभूषणेऽपि 'कृत्वा कौँ मण्डितौ कुण्डलेन शङ्ख हारं नूपुरं रावयुक्तम् । धृत्वा युग्मं चामरं चाविभाति शालिन्येषा प्रेयसी पिङ्गलस्य ॥' द्वितीयोऽर्थः स्पष्टः ॥ छन्दोमञ्जर्यां तु सयतिनियम गणान्तरेण लक्षणमुक्तं यथा-'मात्तौ गौ चेच्छालिनी वेदलोकैः' इति ॥ . १०८. शालिनीमुदाहरति कर्पूरमञ्जरीसाट (सट्ट) कस्थं कापालिकभैरवानन्दस्य वचनं राजानं प्रति-रण्डा विधवा चण्डा परमकोपना दीक्षिता दीक्षितपत्नी अन्याश्च धर्मदाराः । गच्छाम इति शेषः । मद्यं मांसं पीयते खाद्यते च । भिक्षया भोजन चर्मखण्ड: शय्या । कौलो धर्मः कापालिकधर्मः कस्य रम्यो रमणीयो न भातीति ॥ उट्टवणिका यथा-55, 55, 5, I, 55, I, 55, ११४४=४४ ॥ यथा वाणीभूषणे-'आरभ्यन्ते शर्मकर्माणि नूनं प्राज्ञैर्लोक वाच्यतामात्रभीतैः । तन्निष्पत्तौ वासुदेवः प्रमाणं को वा वक्ता कृत्यकर्ताहमस्मि' ॥ शालिनी निवृत्ता ॥ अत्रैव 'वातोर्मीयं गदिता भ्भौ तगौ गः' इति ग्रन्थान्तरे ॥ तत्र यदि पूर्वं म्भौ मगणभगणौ, अथ च तगौ तगणगुरू भवतः ततश्च गो गुरुर्भवति । तदा इयं वातोर्मी गदिता तन्नाम वृत्तमुक्तमित्युक्तम् ॥ यथा 'ध्याता मूर्तिः क्षणमप्यच्युतस्य श्रेणी नाम्नां गदिता हेलयापि । संसारेऽस्मिन्दुरितं हन्ति पुंसां वातोर्मी पोतमिवाम्बुधिमध्ये' ॥ उट्टवणिका यथा-555, I, 551, 55, ११४४४४ ॥ अत्रानयोवृत्तयोरेकत्र पञ्चमो वर्णो गुरुरन्यत्र च लघुरिति स्वल्पो भेद इति कृत्वा चतुर्दशोपजातिभेदा उत्तरत्र दर्शयिष्यमाणपरिपाट्या विज्ञातव्या इति सूच्यत इत्यलमतिविस्तरेणेति ॥ १०९. अथ दमनकच्छन्दः भोः शिष्याः, यत्र प्रथम द्विजवरयुगं चतुर्लघुकगणद्वयम् ततो लघुद्वयं पदे पदे अन्ते प्रकटितो वलयो गुरुयंत्र । एवं पदचतुष्टयेऽष्टचत्वारिंशत् ४८ कला यत्र, तद्दमनकमतिललितं छन्दो भवतीति फणिपतिः पिङ्गलो भणति । द्विजवरद्धयसगणाभ्यां दमनक छन्द इति फलितोऽर्थः । तथा च भूषणे-'द्विजवरगणयुगममलं तदनु चकलय करतलम् । फणिपतिवरपरिगणितं दमनकमिदमतिललितम् ॥ इति ॥ ११०. दमनकमुदाहरति-जहा (यथा) भो लोकाः, श्रीमधुमथनं कृष्णं प्रणमत । कीदृशम् । परिणतस्य परिपूर्णषोडशकलस्य शशधरस्येव वदनं यस्य तम् । पुनः विमल-कमलदलवन्नयनं लोचनं यस्य तम् । विहितमसुरकुलानां दनुजकुलानां दलनं कृतं येन तम् ॥ यथा यथा वा[णीभूषणे] Page #263 -------------------------------------------------------------------------- ________________ २३८] प्राकृतपैंगलम् 'प्रणमत मधुरिपुचरणं भवजलनिधिपरितरणम् । अभिनवकिसलयरुचिरं सुरपतिसकलभयहरम् ।।' इति । उट्टवणिका यथा-III, Im, 115, ११४४४४ ॥ दमनकं निवृत्तम् ॥ १११. अथ सेनिकाछन्दः भोः शिष्याः, यत्र प्रथमं ताल आदिगुरुस्त्रिकलः । तत एवं णन्दसमुद्दतूरआ आनन्दसमुद्रतूर्याख्या आदिगुरवस्त्रिकला एवं ततश्च जोहलेन रगणेन मध्यलघुकगणेनैतच्छन्दः पूरणीयम् । अत्र च-एकादशाक्षराणि पादे ज्ञातव्यानीति नागराजेन पिङ्गलेनजल्पितां सेनिकां जानीत इति ॥ श्रेण्युदीरिता रजौ रलौ गुरुः' इति छन्दोमञ्जर्या गणभेदेन नामान्तरमुक्तम् ।। वाणीभूषणे तु-'हारशकुमण्डनेन मण्डिता या पयोधरेण वान्त्य अङ्किता । रूपनूपुरेण चातिदुर्लभा सेनिका भुजङ्गराजवल्लभा ।' गुरुलघुरूपेणैकादशापि वर्णा यत्र सा सेनिका । सैव च यदा हारशङ्खविपरीताभ्यां रूपनूपुराभ्यां क्रमशो मण्डिता सती वसुवर्णानन्तरं च यदि रगणविपरीतेन पयोधरेण जगणेनाङ्किता भवति तदा सा भुजङ्गराजवल्लभातिदुर्लभा सेनिका च्छन्दोद्वयमुक्तमिति ॥ ११२. सेनिकामुदाहरति-जहा (यथा) कश्चिद्बन्दी कर्णनरपति स्तौति-स कर्णो जयतीति युग्मकेनान्वयः । स कः । झटिति पत्तीनां पतत्पादाघातेन भूमिः कम्पिता। यस्य । तथा यः स्वतुरगाणां टापोत्खातधूलीजालैः सूर्योऽपि समाच्छन्नः । येन च गौडराज जित्वा तस्य मनोऽहंकारो मोटितः । येन कामरूपराजस्य बन्दीकृता वनिता मोचिता ॥ यथा वा[णीभूषणे]-'साधुधाष्टबाहुराजिमण्डिता रक्तबीजरक्तपानपण्डिता । चण्डमुण्डशुम्भदम्भखण्डिका मङ्गलानि नो ददातु चण्डिका ॥' उट्टवणिका यथा-51, 51, 51, 51, 5, 5 ११४४४४ ॥ हारशङ्खविपरीतरूपनूपुररूपः यथा-'मुदा पदं सदा वहे महेश तवापि काममद्भुतं गणेश । करालभालपट्टिका विशाल भजे मदीयहृत्सरोमराल ॥' उट्टवणिका यथा-15ISISISIS1, ११४४४४ ॥ सेनिका निवृत्ता ॥ ११३. अथ मालतीछन्दः भोः शिष्याः, यत्र कुन्तीपुत्राः पञ्च कर्णाः शरसंख्यया दत्ता ज्ञायन्ते, अन्ते च कर्णानामवसाने कान्तः सुन्दर एको हारो गुरुर्मान्यते अभ्यर्हितः क्रियते । एवमेकादशापि वर्णा यत्र गुरवः क्रियन्ते । अत एव पादे पादे गकारद्वैगुण्येन द्वाविंशतिर्मात्रा दृष्टाः । तन्मालतीनामकं छन्दो नागेश: शेषः पिङ्गलो जल्पतीति । भूषणे तु-'आदौ चत्वारोऽस्या कर्णा दृश्यन्ते शेषे यस्यां रामा हारा जायन्ते । रुद्रैर्वणः पादे पादे संख्याता मालत्येषा वाणीभूषा विख्याता ॥' ११४. मालतीमुदाहरति-जहा (यथा) स्थाने स्थाने हस्तियूथा दृश्यन्ते यथा मेरुशृङ्गे नीला मेघाः प्रेक्ष्यन्ते । अपि च वीराणां हस्ताग्रे खड्गो राजते नीलमेघमध्ये नृत्यन्ती विद्युदिवेति ॥ यथा वा[णीभूषणे]-'पायान्मायामीनो लीनः कल्पान्ते प्रादिक्क्षोणीभर्तु': पाणिक्रोडे यः । व्याप्ताम्भोधिस्तस्मिन्काले लीलाभिः सम्यक्सौषध्या यत्पृष्ठे तिष्ठन् ॥' उट्टवणिका यथा-55, 55, 55, 55; 55, 5, ११४४४४ ॥ मालती निवृत्ता ।। ११५. अथेन्द्रवज्राछन्दः भोः शिष्याः, यत्रादौ दीयते तकारयुगलं तगणयुगलं पदेषु चतुर्ध्वपीत्यर्थः । अन्ते तकारयुगलावसाने नरेन्द्रो जगणो गुरुमध्यको गस्तस्यापि शेषे गुरुयुगं तद्धवं निश्चितमिन्द्रवज्राख्यं छन्दः इति फणीन्द्रो जल्पति । मात्राश्चाष्टादशात्र पादे भवन्ति । समा नाधिका इत्यर्थः । सुसज्जा शोभनीकृत्य लिखिता इत्यर्थः । अत एव छन्दोमञ्जर्याम्-'स्यादिन्द्रवज्रा यदि तौ जगौ गः' इत्युक्तम् ॥ वाणीभूषणे तु-'कर्णध्वजौ गण्डमृगेन्द्रहारा भवन्ति तस्याश्चरणे समास्ते । तामिन्द्रवज्रामतिमात्रकान्तां भोगीन्द्रवक्त्राब्जमरन्दधाराम् ॥' ११६. इन्द्रवज्रामुदाहरति-जहा (यथा) कर्पूरमञ्जरीसाटकस्थं भैरवानन्दकापालिकस्य राजानं प्रति वचनम्-अहं मन्त्रं तन्त्रं वा खलु निश्चयेन उभयोर्मध्ये किमपि न जाने, ध्यानं च न जाने, कोऽपि गुरुप्रसादौ नो नास्तीत्यर्थः । तर्हि किं जानासीत्यत आह-मद्यं पिबामः, महिला रमामः, कौलमार्गलग्ना मोक्षं व्रजाम इति । यथा वाणीभूषणे-'रक्ताम्बुदेनोदितलम्बमाला शीतांशुचण्डातपकुण्डलाभ्याम् । तारांशुतारावलिहृद्यहारैः स्वीयां श्रियं भूषयतीव संध्या ॥' उट्टवणिका यथा-551, 551, ISI, 55, ११४४४४ ॥ इन्द्रवज्रा निवृत्ता ॥ ११७. अथोपेन्द्रवज्राछन्दः भोः शिष्याः, यत्रादावेको नरेन्द्रो जगणो गुरुमध्यमो गणः, ततः सुतरां सज्जस्तगणोऽन्तलघुर्गणः, तदनन्तरं पयोधरो जगण एव । ततः कर्णगणो ज्ञातव्यः । तदुपेन्द्रवज्रानामकं फणिराजेन पिङ्गलेन दृष्टं शुभं वर्णसाटकं वर्णरचितपद्यं छेका विदग्धाः पठन्ति । अतएव छन्दोमञ्जर्याम्-'उपेन्द्रवज्रा प्रथमे लघौ सा' इत्युक्तम् ॥ वाणीभूषणे 'तु-पयोधरं हारयुगं दधाना कर सशङ्ख वलयद्वयं च। उपेन्द्रवज्रा भुजगैकसारा विराजते पन्नागराजकान्ता ॥' द्वितीयोऽर्थः स्पष्टः ॥ Page #264 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२३९ ११८. उपेन्द्रवज्रामुदाहरति-जहा (यथा) यस्य सुधर्मे चित्तं येषामेवंविधा गुणवन्तः पुत्रा सुकर्मरक्तं विनीतं कलत्रं चेद्भवति, स्वयं च विशुद्धदेहा निरोगशरीराश्च भवन्ति चेत् । धनयुक्तागृहाश्चेत्, तदा कुर्वन्ति के वा वर्वराः स्वर्गाकाक्षां स्वर्गे स्नेहं कुर्वन्ति । एतादृशसामग्रीयुक्तानां पुरुषाणां भूलोकः स्वर्गादप्यतिरिच्यते इति ॥ यथा वा[णीभूषणे]-'न षट्पदश्रेणिभिरेणदृष्टेर्न वा नवाम्भोधरकन्दलीभिः । अतुल्यता स्यात्कबरीलतेति दिवा समुन्मीलति नान्धकारः ॥' उट्टवणिका यथा-151, 551, 151, 55, ११४४-४४ ॥ उपेन्द्रवज्रा निवृत्ता ॥ ११९. अथोपजातयः इन्द्रवज्रोपेन्द्रवजे छन्दसी एकं कुरु चतुरधिकं दश नाम १४ जानीहि । समजातौ समान्येवाक्षराणि देहि पिङ्गलो भणति। एवमुपजाति कुर्विति । पादाकुलकं छन्दः ॥ १२०. तत्र चतुर्दशोपजातिभेदानयनप्रकारमाह चतुरक्षरस्य प्रस्तारं कुरु इन्द्रोपेन्द्रवज्रयोः लघुगुरूंश्च जानीहि । मध्ये सर्वलध्वोरन्तराले चतुर्दशोपजातयो भवन्तीति पिंगलो जल्पति किमिति व्याकुलीभवथ शिष्या इति । अयमर्थ:-चतुरक्षरप्रस्तारस्तावत्षोडशविधः । तत्र गुरुचतुष्टयेनेन्द्रवज्रायाश्चतुष्पादज्ञानम् । चतुर्ध्वपि पादेष्विन्द्रवज्राया आदौ गुरुरिति शेषेन लघुचतुष्टयेनोपेन्द्रवज्रायाश्चतुर्ध्वपि पादेष्वादौ लघुरिति पादचतुष्टयज्ञानं भवति । मध्ये चोपेन्द्रवज्रापादमादि कृत्वा चतुर्दशोपजातयो भवन्तीति ॥ पादाकुलकं छन्दः ॥ वाणीभूषणेऽपि–'उपेन्द्रवज्रापदसंगतानि यदीन्द्रवज्राचरणानि च स्युः । तदोपजाति: कथिता कवीन्द्रैर्भेदा भवन्तीह चतुर्दशास्याः' ॥ इति ॥ १२१. उपजातिमुदाहरति जहा (यथा) गौरी शिवं प्रत्याह-बालः कुमारः स्कन्दः स षण्मुण्डधारी । षण्मुख इत्यर्थः । उपायहीना अर्जनासमर्थाहमेकला नारी । हे भिक्षुक शिव, त्वमहर्निशं विषं खाद भक्षय । गतिर्भवित्री किल का । अस्माकं षण्मुखधारिणो बालकस्य भोजनमत्यावश्यकमित्येकलाया मम का वा गतिर्भविष्यति तन्न वेद्मि । तव तु भिक्षुकस्य गरलभोजनेनापि क्षुत्प्रतिकारदर्शनादिति भावः । 'बालो' इत्यत्र 'उप्पाअ' इत्यत्र च पादद्वये इन्द्रवजाया लक्षणम्, पादद्वये चोपेन्द्रवज्राया लक्षणमिति द्वादशी रामाख्येयमुपजातिरिति । अन्याश्चोपजातयः सुबुद्धिभिराकरेषु मत्कृतोदाहरणमञ्जयां च द्रष्टव्या इति ॥ अत्र च 'बाल: कुमारः' इति 'गतिर्भवित्री' इति सविसर्ग केचित्पठन्ति । स च विसर्गो न दोषाय लौकिकभाषाया अनियमात् । संस्कृतमिश्रणाद्वेति सिद्धान्तः ॥ १२२. चतुर्दशानामप्युपजातीनां नामान्याह कीर्तिः १, वाणी २, माला ३, शाला ४, हंसी ५, माया ६, जाया ७, बाला ८, आद्रा ९, भद्रा १०, प्रेमा, ११, रामा १२, ऋद्धिः १३, बुद्धिः १४ [इति] तासामाख्याः ॥ विद्युन्मालाछन्दः ॥ एवमुपजातयः प्रदर्शितरूपानुसारेणाकरतो मत्कृतोदाहरणमंजरीतोऽप्युदाहर्तव्या इत्यलमतिविस्तरेण ॥ एते च भेदा रुद्रवर्णप्रस्तारपिण्डसंख्यातः समधिका इति ध्येयम् ॥ उपजातयो निवृत्ताः ॥ अथैकादशाक्षरप्रस्तारे एव कानिचिवृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र रथोद्धताछन्दःहारसंगपयोधरा करं शङ्खयुक्तवलयेन संगतम् । बिभ्रती कनककुण्डलं मुदं कामिनीव कुरुते रथोद्धता ॥ कामिनीपक्षेऽर्थः स्पष्टः ॥ 'रात्परैर्नरलगै रथोद्धता' इति च्छन्दोमञ्जयाँ राद् रगणात्परैर्नगणरगणलघुगुरुभी रथोद्धताछन्दः । यथादीर्घघोषकुलदेवदीर्घिकापङ्कजं रविकरो व्यराजत । ईय॑यैव दुहितुः पयोनिधेर्यत्र वासमकरोत्सरस्वती ॥ उट्टवणिका यथा-5, ISI, IIS, I, 51, 5, ११४४४४ ॥ यथा वा[णीभूषणे] राधिका दधिविलोडनस्थिता कृष्णवेणुनिनदै रथोद्धता । यामुनं तटनिकुञ्जमञ्जसा सा जगाम सलिलाह्रतिच्छलात् ॥ उद्दवणिका यथा-515, II, sis, I, 5, ११४४४४ ॥ इति रथोद्धता निवृत्ता ॥ अथ स्वागताछन्दःहारिणी कनककुण्डलयुक्ता पुष्पपुष्करयुगा वलयश्रीः । वणिताहिपतिवक्त्रसहस्रैः स्वागता हरति कस्य न चेतः ॥ अय च स्वमेवागता स्वागता सुन्दरमागतमागमनं यस्या वेति तादृशी नायिका कस्य न मानसं हरतीति ध्वनिः ॥ 'स्वागता रनभगैर्गुरुणा च' इति छन्दोमायाँ रगणनगणभगणगुरुभिर्गुरुणा च स्वागता भवतीत्युक्तम् । यथा पङ्कजं तदपि पाथसि मग्नं चन्द्रमाः स च घनान्तरितोऽभूत् । त्वन्मुखेन्दुहतयापि विनोदं नैव हन्त सहते हतरेखा ॥ उट्टवणिका यथा-5, 1, 5, I, IIs, |s, 5, ११४४=४४ ॥ यथा वा[णीभूषणे] Page #265 -------------------------------------------------------------------------- ________________ २४०] प्राकृतपैंगलम् यस्य चेतसि सदा मुरवैरी वल्लवीजनविलासविलोलः । तस्य नूनममरालयभाजः स्वागतादरकर: सुरवर्गः ॥ उद्दवणिका यथा-515, II, II, 55, ११४४४४ ॥ स्वागता निवृत्ता ॥ अथानुकूलाछन्द:-'स्यादनुकूला भतनगगाश्चेत्' भगणतगणनगणगुरुगुरवश्चेद्भवन्ति तदानुकूलाभिधं छन्दो भवसि ।। यथाबल्लववेषा मुररिपुमूर्तिर्गोपमृगाक्षीकृतरतिपूर्तिः । वाञ्छितसिद्धौ प्रणतिपरस्य स्यादनुकूला जगति न कस्य । उद्दवणिका यथा-51, 551, II, 55, ११४४४४ ॥ अनुकूला निवृत्ता ॥ अथ भ्रमरविलसितच्छन्दः-'मो गो नौ गो भ्रमरविलसितम्' मगणगुरुनगणद्वयगुरुभिर्धमरविलासितानामकं छन्दो भवति । यथामुग्धे मानं परिहर न चिरात्तारुण्यं ते सफलयतु हरिः । फुल्ला मल्ली भ्रमरविलसिताभावे शोभां कलयति किमु ताम् ।। उद्दवणिका यथा-555, 5, III, , 5, ११४४४४ ॥ भ्रमरविलसिता निवृत्ता ॥ अथ मोटनकच्छन्द:-'स्यान्मोटनकं तजजाश्च लगौ' तगणजगणद्वयलघुगुरुभिर्मोटनकनामा च्छन्दः ॥ यथा रङ्गे खलु मल्लकलाकुशलश्चाणूरकभटमोटनकम् । यः केलिलवेन चकार समे संसाररिपुं प्रतिमोटयतु ।। अत्र तुरीयचरणे पादान्तलघोवैकल्पिकं गुरुत्वं ज्ञेयम् ॥ उट्टवणिका यथा-551, 151, ISI, 1, 5, ११४४४४ ॥ अत्रापि प्रस्तारगत्या रुद्र(११)संख्याक्षरस्याष्टचत्वारिंशदधिकं सहस्रद्वयं २०४८ भेदा भवन्ति । तत्र कियन्तोऽपि भेदाः प्रोक्ताः, शेषा भेदाः सुधीभिः प्रस्तार्य समूहनीया इति ॥ १२३. अथ द्वादशाक्षर प्रस्तारे प्रस्तारादिभूतं विद्याधरनामकं छन्दोऽभिधीयते भोः शिष्याः, यत्र सर्वसारभूताश्चत्वारः कर्णा द्विगुरवो गणाः पादे दीयन्ते, पादान्ते कान्ताश्चत्वारो हारा गुरवश्च दीयन्ते । एवं द्वादशापि वर्णाः पादे गुरवः कर्तव्या इत्यर्थः । तत्र पदचतुष्टयेऽपि द्वादशचतुष्केण समुदिता वर्णा अष्टचत्वारिंशत् । तद्विगुणाभिप्रायेण मात्राः षण्णवति(९६)गणिता यत्र तच्छन्दःसु सारं श्रेष्ठं विद्याधरनामकं छन्दो भवतीति नागराजः पिङ्गलो जल्पतीति । १२४. विद्याधरमुदाहरति-जहा (यथा) स इति प्रसिद्धौ दीव्यतीति देवः अप्रतिहतक्रीड: परमशिवोऽनाद्यन्तो नित्यविहरणशीलः । तदुक्तं योगवासिष्ठे । 'न देवः पुण्डरीकाक्षो न च देवस्त्रिलोचनः आकारादिपरिच्छिन्ने मिते वस्तुनि तत्कुतः । अकृत्रिममनाद्यन्तं देवनं देव उच्यते ॥' इति प्रतिपादितलक्षणः तुम्हा युष्मभ्यं भक्त्या तोषितः सन् सुखं निरतिशयानन्दचिन्मयास्वादलक्षणं ददातु । स कः । यस्य विषं कण्ठे कालकूटपानात् । यस्य वासो दिक् । दिगम्बर इत्यर्थः । यस्य शीर्षे गङ्गा । गङ्गाधर इत्यर्थः । येन नागराजः शेषो हारः कृतः । येन च गौरी पार्वती अर्धाङ्गे धृता । अथ च गात्रे चर्म गजाजिनं च धृतम् । येन च कामः कंदो मारू मारितो दग्धः । अत एव तेन तेन कर्मणा प्राप्ता कीतिर्येन तादृशो वः सुखदोऽस्त्विति । उट्टवणिका यथा-55, 55, 55, 55, 55, 55, १२४४ ।। विद्याधरो निवृत्तः ॥ १२५. अथ भुजङ्गप्रयातं छन्दः हे मुग्धे, यत्र धओ ध्वज आदिलघुस्त्रिकलः प्रथमं भवति, ततश्चामरो गुरुः, एवं रूपक्रमेण शेषः संपूर्णश्चरणः स्थाप्यते। तद्विस्तारमाह-यथा हारो मुक्ताहारश्चतुभि सरैः क्रियते, तथा इदमपि शुद्धदेहम् । उट्टवणिकासमीकृतं गणं पदे विंशतिरेखाः कला यस्य तादृशं भुजङ्गप्रयातं चतुर्भिश्छन्दोभिः किज्जे कर्तव्यमित्यर्थः ॥ १२६. उक्तमेव प्रकारान्तरेण गाथाछन्दसा व्यक्तीकृत्याह यत्र प्रथम अहिगण आदिलघुः पञ्चकलोऽर्थात् यगणश्चत्वारः पदे प्रसिद्धाः । अथ च-यगणस्य पञ्चकलत्वात्पदे विंशतिः कलाः । एवंरूपं षोडशचरणेन चतुश्छन्दोभिप्रायेण विंशत्यधिका त्रिशती मात्राणां समग्रा संख्या भवतीति पिङ्गलो भणति ॥ वाणीभूषणेऽप्युक्तम्-'यदावृत्तयो गन्धकर्णकमेण भवेयुश्चतस्रो वरं वृत्तमेतत् । भुजङ्गप्रयातं हरिप्रीतिहेतोर्भुजङ्गाधिराजस्तदा संजगाद ।। १२७. भुजङ्गप्रयातमुदाहरति-जहा (यथा)अहो इत्याश्चर्ये । इयं कामराजस्य मदननरपतेः सेना, नागरी अतिकुशला । राजत इति शेषः । यद्वा-इयं नागरी कंदर्पभूमिपतेः Page #266 -------------------------------------------------------------------------- ________________ . परिशिष्ट (२) [२४१ सेनेव भाति । सेनासामग्रीमाह-एतस्याः पाए चरणे महामत्तमातङ्गः स्थापितः । गजगमनेति भावः । अथ-एतस्याः कटाक्षेऽपाङ्गे तीक्ष्णबाणाः स्थापिताः । तथैव च भ्रुवोः समानं शुद्धं धनुः स्थापितमिति ॥ उट्टवणिका यथा-155, 155, 155, 155, १२४४=४८ ।। यथा वा[णीभूषणे]-'निशायां तमःपूरसंपूरितायां प्रयान्ती रहस्त्वत्समीपं समुक्ता । अकस्मात्समालोक्य मामन्तिके ते तदा हीयुता तोयराशेः सुता स्यात् ॥' उट्टवणिकापि प्रकारान्तरेण यथा-1, 55, 1, 55, I, 55, 1, 55, १२४४८४८ ।। भुजङ्गप्रयातं निवृत्तम् ॥ १२८. अथ लक्ष्मीधरच्छन्दः भोः शिष्याः, यत्र प्रथमं हारो गुरुः, ततो गन्धो लघुः, ततः कर्णो द्विगुरुर्गणः, ततः पुनर्गन्धो लघुरेव तदनन्तरं कर्णः, ततः शब्दो लघुः, तथा तो तकारस्तगणोऽन्त्यलघुर्गण इत्यर्थः ॥ ततोऽपि गुरुगण्यते । एवं द्वादशवर्णात्मकं पदम् । उक्तलक्षणमेवोत्तरार्धेन स्पष्टीकरोति-चारीति । चत्वारो जोहा गणा रगणा मध्यलघुका गणा यत्रैतद्रूपं लक्ष्मीधर इति ज्ञातव्यमिति नागराजः पिङ्गलो भणति ।। वाणीभूषणेऽप्युक्तम्-'द्वादशैर्वर्णकैर्निर्मितं सततं तद्धि लक्ष्मीधरं वृत्तमाकीर्तितम् । दृश्यते यच्चतुर्कोहलैरङ्कितं पन्नगाधीशवाणीविनोदायितम् ॥' चतुर्कोहलैश्चतुर्भी रगणैरित्यर्थः ।। ग्रन्थान्तरे तु 'स्रग्विणो' इति नामान्तरम् । अत एव छन्दोमञ्जर्याम्-'कीर्तितैषा चतूरेफिका स्रग्विणी' इत्युक्तम् ॥ १२९. लक्ष्मीधरमुदाहरति-जहा (यथा) कश्चिद्बन्दी कर्णं स्तौति-येन कर्णेन मालवा देशविशेषा भञ्जिता आमर्दिताः, कानलाश्च देशविशेषा गञ्जिताः, कुक्कुटा अपि निजिताः, गुर्जरा लुण्ठिताः, वङ्गा वङ्गदेशा भग्नाः, उत्कला मोटिताः, म्लेच्छाश्च कर्तिताः लवशः खण्डिताः इत्यर्थः । अतः सर्वत्र कीर्तिः स्थापिता येन स कर्णो जयतीति प्रबन्धस्थेन का सह संबध्यते ॥ उट्टवणिका यथा-5, 1, 55, 1, 55, I, 55, 1, 5, १२४४%४८ ॥ यथा वा[णीभूषणे]-'रासकेलीकलोल्लाससंभावितं गोपसीमन्तिनीवृन्दसंलालितम् । राधया गीतसंमुग्धयालिङ्गितं नौमि गोपालकं देवकीबालकम् ॥' स्रग्विणी निवृत्ता । १३०. अथ तोटकच्छन्दः भोः शिष्याः यत्र ध्रुवं निश्चितं चत्वारः सगणा गुर्वन्तगणाः पतन्ति गणेषु षोडशमात्रासु विरामः कथितः । तथा पिङ्गलेन भणितमुचितं यत्तदिह लोके छान्दसिकैस्तोटकमिति छन्दोवरं रचितमिति ।। भूषणेऽप्युक्तम्-'विनिधेहि चतुःसगणं रुचिरं रविसंख्यकवर्णकृतं सुचिरम् । फणिनायकपिङ्गलसंभणितं कुरु तोटकवृत्तमिदं ललितम् ॥' वद तोटकमब्धिसकारयुतम्' इत्यन्यत्रापि ॥ १३१. तोटकमुदाहरति-जहा (यथा)- हे गुर्जर गुर्जराधिपते, कुञ्जरान्महीं च त्यक्त्वा चल 1 अपसरेर्थः । हे बर्बर वृथाप्रलापिन्, तव जीवनमद्य नास्ति । यदि कुप्यति कर्णनरेन्द्रः तदा रणे को हरिः को वा हरः, को वज्रधरः । कुपितस्य तस्य पुरत एते देवा अपि स्थातुमशक्ताः, किमुत त्वम् । अतः सर्वमपि वस्तुजातं विसृज्य महीमपि त्यक्त्वा पलायनमेवोचितमिति गुर्जरदेशाधिपति प्रत्यमात्यवचनम् ॥ उट्टवणिका यथा-115, 15, 15, 15, १२४४=४८ ॥ तोटकं निवृत्तम् ॥ १३२. अथ सारङ्गः भोः शिष्याः, यच्चतुस्तकारस्य तगणचतुष्टयस्य सम्यग्भेदेनोत्कृष्टं सारङ्गरूपकं तत्पिङ्गलेनैव दृष्टम्, यच्च पादेषु चरणेषु तृतीये वर्णे विश्रामसंयुक्तं न ज्ञायते कान्तिरस्य च्छन्दसोऽन्योन्यभागेन प्रस्ताररीत्येत्यर्थः ॥ भूषणे तु-कर्णं ध्वजं जोहलं चामरं हि चिह्नं सतालं सदा संविधेहि । ख्यातं तथा पिङ्गलाधीश्वरेण सारङ्गमेतच्चतुहीरकेण ॥' चतुहीरकेण चतुर्भिस्तगणैरित्यर्थः । पञ्चकलप्रस्तारे ऽन्तलघौः पञ्चकलस्य हीरकमिति संज्ञा, वर्णवृत्ते तु तस्यैव तगणसंज्ञेत्युक्त एवार्थः इति ॥ १३३. सारङ्गमुदाहरति-जहा (यथा) रे इति साक्षेपं संबोधनम् । गोड गौडदेशाधीश, तव हस्तियूथानि गजराजवृन्दानि थक्कन्तु क्षं तिष्ठन्त्वित्यर्थः । यतः पाइक्कवूहाई पत्तिव्रातानि पल्लट्टि परावृत्य युध्यन्ते। यद्वा हस्तियूथविशेषणं पदातिबहुलानीति । वस्तुतस्तु काशीशराजस्य शरासारा: बाणपरम्परास्तेषामग्रे कि हस्तिभिः, किं वा पत्तिभिः, किं वा वीरवर्गेण महासुभटसमुदायेनेति ॥ उद्दवणिका यथा-551, 551, 551, 551, १२४४४८ ॥ सारङ्गो निवृत्तः ॥ १३४. अथ मौक्तिकदामच्छन्दः भोः शिष्याः, यत्र पदे चत्वारः पयोधरा जगणा गुरुमध्यमा गणाः प्रसिद्धास्तत्र त्रिभिरधिकास्त्रयोदश । अर्थात् षोडशमात्राभिः पदं यत्र तन्मौक्तिकदाम छन्दो भवति । अत्र च न पूर्वं हारो गुरुः, न चान्ते दीयत इति । समुदितमात्रासंख्यामाह-षट्पञ्चाशदधिकं शतद्वयं मात्राणामिति ॥ अयमर्थ:-षोडशचतुष्केण चतुःषष्टिः, तत्र चतुर्भिः सरैमौक्तिकदाम्नोऽतिशोभाकरत्वादिदमपि वृत्तं चतुश्छन्दोभिप्रायेण Page #267 -------------------------------------------------------------------------- ________________ २४२] प्राकृतपैंगलम् चतुःषष्ट्या कलया चतुष्कीकृतं षट्पञ्चाशदधिकशतद्वयमात्राधिकं भवतीति ॥ भूषणेऽप्युक्तम्- पयोधरमत्र चतुष्कमवेहि कलाश्चरणे किल षोडश देहि । भुजंगपतेर्हृदि मौक्तिकदामसुवृत्तमिदं शृणु मौक्तिकदाम ॥ १३५. मौक्तिकदामोदाहरति-- जहा (यथा ) - काचित्प्रोषितभर्तृका सखीमाह - हे सखि, कायो दुर्बलो भूतः ग्रासस्त्यक्त एव । क्षणे क्षणे ज्ञायतेऽच्छो निश्वासः । एवं सत्यपि प्राकृते पूर्वनिपातानियमात् तारेणादीर्घेण कुहूरवाणां कोकिलानां रवेण दुरन्तो वसन्तः । अथवा - कुहूरवाणां कोकिलानां तारेणातिदीर्घेण स्वरेण दुष्टोऽन्तो यस्य तादृशोऽयं वसन्तः प्राप्तः तस्मात्-अथ किं वा कामो निर्दयः मत्प्राणापहारकत्वात् । किं वा कान्तो वल्लभ एव निर्दयः, य एतादृशेऽपि मधुसमये नागत इति ॥ उट्टवणिका यथा - 151, 151, 151, 151, १२x४ = ४८ ॥ यथा वा [णीभूषणे ] 'मया तव किंचिदकारि कदापि विलासिनि वाम्यमनुस्मरतापि । तथापि मनस्तव नाश्वसनाय व्रजामि कुतो भवतीमपहाय ॥ ' मौक्तिकदाम निवृत्तम् ॥ १३६. अथ मोदकच्छन्दः हे मुग्धे, तोटकच्छन्दो विपरीतं कृत्वा स्थापय मोदकमिति छन्दसो नाम कुरु । अयमर्थः - 'चतुर्भिः सगणैरन्तगुरुकैर्गणैतोटकवृत्तं भवति । विपरीतमादिगुरुकैश्चतुर्भिर्भगणैर्मोदकं कुरु' इति । तदेव स्पष्टीकृत्याह - चत्वारो भगणा आदिगुरुका गणाः सुप्रसिद्धा यत्र तन्मोदकमिति कीर्तिलुब्धः पिङ्गलो जल्पति । भूषणे तु—' पादयुगं कुरु नूपुरसुन्दरमाशु करे कुसुमद्वयमाहर। सुन्दरि सर्वजनैकमनोहरमोदकवृत्तमिदं परिभावय ॥' १३७. मोदकमुदाहरति- जहा (यथा) - काचित्प्रोषितपतिका वर्षासमयेऽपि वल्लभमनागतं मत्वाऽतिखिन्नमानसाप्रियसखीमाह - हे सखि, गर्जतु मेघः, श्यामलोऽम्बरे, नीपः कदम्बोऽपि पुष्पितो भवतु । किंच भ्रमरोऽपि कूजतु । अस्माकं तु पराधीनः परायत्त एक एव जीवः तस्मादेनं किं प्रावृट् गृह्णातु किं वा मन्मथो गृह्णातु, अथवा - उभयोर्मध्ये कोऽपि कीलउ कीलयतु । जडीकरोत्वित्यर्थः ॥ उट्टवणिका यथा - 511, 511, 5॥, 5॥, १२x४=४८ ॥ मोदकं निवृत्तम् ॥ १३८. अथ तरलनयनीछन्दः हे कमलमुखि, नगणाः सर्वलघुका गणाः, तांश्चतुर्गणान्कुरु । एवं च द्वादशापि वर्णांल्लघून्कुरु । प्रतिलोमगत्या प्रस्तारस्य यावत्सर्वगुरुर्भवति तावन्निर्वाह्य तरलनयनीनामकमिदं वृत्तम् । ईदृशं सर्वलघ्वात्मकं द्वादशवर्णप्रस्तारान्त्यं भवतीति सुकविः पिङ्गलो भणति ॥ वाणीभूषणे तु - 'द्विजवरगणयुगमुपनय सकुसुमनगणमिह रचय । सुदति विमलतरफणिपतिनिगदिततरलनयनमिति ॥ ' १३९. तरलनयनीमुदाहरति--जहा (यथा ) - कश्चिद्भक्तः शिवं प्रार्थयते - हे कमलवदन, हे त्रिनयन, हे हर, हे गिरिवरशयन, हे त्रिशूलधर, हे शशधरतिलक, हे चन्द्रशेखर, गलगरल, मह्यमभिमतवरं वितर । देहीत्यर्थः ॥ उट्टवणिका यथा - III, III, III, III, १२x४=४८ ॥ यथा वा[णीभूषणे ] - 'अपहर पुरहर मम दरमभिनवकलियुगभयहर । हिमगिरिविहितशयनवर सुकृतसुलभशशधर ।' तरलनयनी निवृत्ता ॥ १४०. अथ सुन्दरीच्छन्दः सुमुखि यत्र पूर्वं नगणस्त्रिलघ्वात्मको गणः, ततश्चामरो गुरुः, तदनन्तरं गन्धयुगं लघुद्वयं स्थाप्यते, ततश्चामरो गुरुः, ततश्च शल्ययुगं लघुद्वयं यदि संभवति, ततश्चैको रगणो मध्यलघुको गणः पादान्ते दृश्यते तत्सुन्दरीनामकछन्दः पिङ्गलेन लक्षितमिति ॥ भूषणे तु - 'कुसुमगन्धरसैरतिभूषिता चरणसंगतनूपुरमण्डिता । करसुवर्णलसद्वलयान्विता स्फुरति कस्य न चेतसि सुन्दरी ॥' अथ च - तादृशी सुन्दरी नायिका कस्य चेतसि न स्फुरतीत्यर्थः ॥ १४१. सुन्दरीमुदाहरति-जहा (यथा) - कश्चित्स्वमित्रं प्रत्याह-शीतलो दक्षिणो मारुतो वहति, कोकिलः पिकोऽपि कोमलं पञ्चमं रौति । मधुकरा भ्रमरा मधुपानेन बहुस्वराः सन्तो भ्रमन्ति । अत एतादृशे वसन्ते महोत्सवे जाते सतीयं सुन्दरी कान्ता श्लेषनिमित्तं संभ्रममावेगमादराद्दधातीति ॥ उणिका यथा - III, 5, 1, 5, 1, 51, १२x४ =४८ ॥ यथा वा [णीभूषणे ] - 'असुलभा शरदिन्दुमुखी प्रिया मनसि कामविचेष्टितमीदृशे । मलयमारुतचालितमालतीपरिमलप्रसरो हतवासरः ।' सुन्दरी निवृत्ता ॥ अथ द्वादशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं प्रमिताक्षरच्छन्द: [ वाणीभूषणे ] - करसङ्गिशङ्खवलया सरसा कनकद्वयैकवलया सुभगा । वरवर्णिनी रसिकसेव्यपदा प्रमिताक्षरा विजयते वनिता ॥ For Private Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२४३ वनितापक्षे-सुगमोऽर्थः । वृत्तपक्षे सगणजगणाभ्यां (सगणाभ्यां च) प्रमिताक्षरेति फलितोऽर्थः । अत एव छन्दोमायाँ 'प्रमिताक्षरा सजससैः कथिता' इत्युक्तमिति ॥ यथा [वाणीभूषणे]अभजद्भयादिव नभो वसुधां दधुरेकतामिव समेत्य दिशः । अभवन्मही पदयुगप्रतिमा तिमिरावलीकवलिते जगति ॥ अत्र तुरीयचरणे पादान्तलघोविकल्पेन गुरुत्वमिति ।। यथा वा अमृतस्य शीकरमिवोगिरती रदमौक्तिकांशुलहरीछुरिता । प्रमिताक्षरा मुररिपोर्भणितिव्रजसुध्रुवामभिजहार मनः ॥ 'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥' इति माघकाव्येऽपि ॥ उट्टवणिका यथा ॥5, 3, 5, , १२४४=४८ ।। प्रमिताक्षरा निवृत्ता ॥ अथ द्रुतविलम्बितं छन्दः-'द्रुतविलम्बितमाह नभौ भरौ । नभौ नगणभगणौ, अथ च भरौ भगणरगणौ यत्र तद्रुतविलम्बितवृत्तम् इति शेषनाग: पिङ्गल आहेति ॥ यथातरणिजापुलिने नवबल्लवीपरिषदा सह केलिकुतूहलात् । द्रुतविलम्बितचारुविहारिणं हरिमहं हृदयेन सदा वहे ।। यथा वा माघकाव्ये षष्ठसर्गे'नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमशोभयत्स सुरभि सुरभि सुमनोभरैः ॥' इति ॥ उट्टवणिका यथा-1, 50, 50, 55, १२x४४८ ॥ द्रुतविलम्बितं निवृत्तम् ॥ अथ चन्द्रवर्त्मच्छन्दः-'चन्द्रवर्म निगदन्ति रनभसैः' रगणनगणभगणसगणैश्चन्द्रवर्माख्यं वृत्तमाचार्या निगदन्तीति । चन्द्रवर्त्म पिहितं घनतिमिरै राजवर्त्म रहितं जनगमनैः । इष्टवर्त्म तदलंकुरु सरसे कुञ्जवर्त्मनि हरिस्तव कुतुकी ॥ उट्टवणिका यथा-515, II, sh, ॥5, १२४४४८ ॥ चन्द्रवर्त्म निवृत्तम् । अथ वंशस्थविलछन्दः-'वदन्ति वंशस्थविलं जतौ जरौ' । यत्र जतौ जगणतगणौ अथ च जरौ जगणरगणौ भवतः, तद्वंशस्थविलं वृत्तमित्याचार्या वदन्ति । यथाविलासवंशस्थविलं मुखानिलैः प्रपूर्य यः पञ्चमरागमुगिरन् । व्रजाङ्गनानामपि गानशालिनां जहार मानं स हरिः पुनातु वः॥ उट्टवणिका यथा-151, 551, ISI, 55, १२४४=४८ ॥ वंशस्थविलं निवृत्तम् ॥ अथेन्द्रवंशाछन्दः-'तच्चेन्द्रवंशा प्रथमाक्षरे गुरौ'। तद्वंशस्थविलमेव प्रथमाक्षरे गुरौ सतीन्द्रवंशाख्यं तगणद्वयजगणरगणाभ्यां(णैः) वृत्तं भवतीति वेदितव्यम् ॥ अथ चैतयो वंशस्थविलेन्द्रवंशयोरुपजातयश्चतुर्दश भवन्तीति तद्भेदाः सुधीभिः पूर्वप्रदर्शितप्रक्रियया स्तवनीया इत्युपदिश्यते । एते चोपजातिकृतचतुर्दशभेदाः प्रकृतप्रस्तारपिण्डसंख्यातोऽधिका वेदितव्या इति ॥ इन्द्रवंशा यथा 'दैत्येन्द्रवंशाग्निरुदीर्णदीधितिः पीताम्बरोऽसौ जगतीतमोहरः । यस्मिन्नधाक्षुः शलभा इव स्वयं ते कंसचाणूरमुखा मखद्विषः ॥ उट्टवणिका यथा-551, 551, 151, SIS, १२४४=४८ ॥ इन्द्रवंशा निवृत्ता ॥ अथ वैश्वदेवीछन्दः-'बाणाश्वैश्छिन्ना वैश्वदेवी ममौ यौ' । यत्र ममौ मगणद्वयम्, अथ च यौ यगणद्वयम् च, यत्र बाणा: पञ्च अश्वाः सप्त, तैश्छिन्ना जातविश्रामा सा वैश्वदैवी तन्नामकं वृत्तं भवतीति ।। यथाअर्चामन्येषां त्वं विहायामराणामद्वैतं नैकं कृष्णमभ्यर्च्य भक्त्या । तत्राशेषात्मन्यचिते भाविनी ते भ्रातः संपन्नाराधना वैश्वदेवी॥ उट्टवणिका यथा-555, 55s, Iss, 155, १२४४-४८ ॥ वैश्वदेवी निवृत्ता । Page #269 -------------------------------------------------------------------------- ________________ २४४] प्राकृतपैंगलम् अथ मन्दाकिनी छन्दः-'ननरघटिता तु मन्दाकिनी' । या नगणद्वयरगणद्वयघटिता सा मन्दाकिनी तन्नामकं वृत्तमित्यर्थः ॥ यथाबलिदमनविधौ बभौ संगता पदजलरुहि यस्य मन्दाकिनी । सुरनिहितसिताम्बुजस्रग्निभा हरतु जगदधं स पीताम्बरः ॥ 'सहशरनिधिजं तथा कार्मुकम्' इत्यादि भारवौ । 'अतिसुरभिरभाजि पुष्पश्रिया' इति माघे ॥ उट्टवणिका यथा-II, III, 515, 515, १२४४-४८ ॥ मन्दाकिनी निवृत्ता ॥ अथ कुसुमविचित्राछन्दः-'नयसहितौ न्यौ कुसुमविचित्रा' यत्र नगणयगणसहितौ न्यौ नगणयगणावेव भवतः, तत्कुसुमविचित्रानामकं वृत्तं भवतीति ।। यथा विपिनविहारे कुसुमविचित्रा कुतुकितगोपी पिहितचरित्रा। मुररिपुमूतिर्मुखरितवंशा चिरमवताद्वस्तलवतंसा ॥ उट्टवणिका यथा-II, ISS, III, I55, १२४४=४८ ॥ कुसुमविचित्रा निवृत्ता । अथ तामरसच्छन्द:-'इह वद तामरसं नजजा यः' । हे कान्ते, यत्र नगणजगणजगणाः, अथ च यो यगणो यदि भवति, तदा तामरसाख्यं वृत्तं वद ॥ यथास्फुटसुषमा मकरन्दमनोज्ञं व्रजललनानयनालिनिपीतम् । तव मुखतामरसं मुरशत्रो हृदयतडागविकासि ममास्तु ॥ उट्टवणिका यथा-11, ISI, I51, 155, १२४४=४८ ॥ तामरसं निवृत्तम् ॥ अथ मालतीछन्दः-'भवति नजावथ मालती जरौ' । यत्र नजौ नगणजगणौ, अथ च जरौ जगणरगणौ भवतः सा मालतीछन्दो भवतीति ।। यथाइह कलयाच्युत केलिकानने मधुरससौरभसारलोलुपः । कुसुमकृतस्मितचारुविभ्रमामलिरपि चुम्बति मालती मुहुः ।। कुत्रचिदियमेव 'यमुना' इति ॥ 'अपि विजहीहि दृढोपगृहनम्' इति भारवौ ॥ उट्टवणिका यथा 1, ISI, ISI, 55, १२४४४८ ॥ मालती निवृत्ता ॥ अथ मणिमालाछन्दः-'त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैः' यत्र प्रथमं त्यौ तगणयगणौ, अथ च त्यौ तगणयगणावेव भवतः सा गुहवक्त्रैः षडाननाननैश्छिन्ना जातविश्रामा मणिमाला तन्नामकं वृत्तमित्यर्थः ।। यथा प्रह्ममरमौलौ रत्नोपलयुक्त जातप्रतिबिम्बा शोणा मणिमाला। गोविन्दपदाब्जे राजी नखराणामास्ते मम चित्ते ध्वान्तं शमयन्ती ।। उद्दवणिका यथा-551, 155, 551, ISS, १२४४४८ ॥ मणिमाला निवृत्ता ॥ अथ जलधरमालाछन्द:-'म्भौ सगौ गौचे ज्जलधरमालाब्ध्यङ्गैः' यत्र प्रथमं म्भौ मगणभगणौ, अथ च सगौ सगणगुरू भवतः, ततश्च गौ गुरुद्वयं चेद्भवति । किं च-अब्धयश्चत्वारः, अङ्गान्यष्टौ, अष्टाङ्गयोगाभिप्रायेण, तैः कृतविरतिः, तदा जलधरमाला तन्नामकं वृत्तमित्यर्थः ॥ यथाया भक्तानां कलिदुरितोत्तप्तानां तापोच्छित्त्यै जलधरमाला नव्या। भव्याकारा दिनकरपुत्रीकूले केलीलोला हरितनुरव्यात्सा वः ।। उट्टवणिका यथा-555, SI, Is, 5, 55, १२४४-४८ ॥ अत्रापि प्रस्तारगत्या द्वादशाक्षरप्रस्तारस्य षण्णवत्यधिकं सहस्रचतुष्टयं भेदा भवन्ति तेषु कियन्तः प्रदर्शिताः ॥ १४२. अथ त्रयोदशाक्षरप्रस्तारे मायानामकं छन्दो लक्ष्यतेहे मुग्धे, जं यत्र प्रथमं कण्णा दुण्णा द्वौ कौँ गुरुद्वयात्मको गणौ भवतः, ततश्चामरो गुरुरेव, तदनन्तरं शल्ययुगं Page #270 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२४५ लघुद्वयमित्यर्थः । ततोऽपि वीहा दीहा गुरुद्वयम्, ततोऽपि गन्धयुगं लघुद्वयं प्रकटितम् । अन्ते एतदन्ते चामरो गुरुः, हारोऽपि गुरुरेव भवति । शिष्यबोधनार्थं पदपूरणार्थं वा चरणे मात्रानियममाह-शुभकाया शुद्धशरीरा द्वाविंशतिर्मात्रा गुणयुक्ता यत्र तं तां मायां मायानामकं वृत्तं भण पठेत्यर्थः ॥ वाणीभूषणे तु-'कृत्वा कर्णौ कुण्डलयुक्तौ कुरु रत्नं धृत्वा पादं नूपुरयुक्तं कुरु हारम् । मायावृत्तं पिङ्गलनागोदितमेतज्जानीतादः पण्डितवक्त्राम्बुजसारम् ॥ क्वचिदस्याः ‘पदमत्तमयूरः' इति नामान्तरम् । १४३. मायामुदाहरति-जहा (यथा) कश्चित्स्वयमतिनिर्विण्णः स्वमित्रमुपदिशति-हे वयस्य, एतदस्थिरं शरीरं पश्य गृहं सदनं, जाया कलत्रं, वित्तं धनं, पुत्रास्तनयाः, सोदरा भ्रातरः, मित्रमित्येतानि सर्वाणि माया । हे बर्बर, किनिमित्तामाकारयसि माम् । अतः कारणादेकां युक्तां कीर्ति कुरु यदि सुज्झे जानासि ॥ उट्टवणिका यथा-55, 55, 5, 4, 55, 0, 55, १३४४=५२ ॥ यथा वा[णीभूषणे]-'उद्यद्बाधा संप्रति राधा मधुमासे शङ्के संकेतं प्रति याता किमुदास्से । केलिकुञ्ज शून्यमवेक्ष्यास्तरहस्या प्राणत्राणं भावि कथं वा वदतास्याः ।।' 'हा तातेति कन्दितमाकर्ण्य विषण्णः' इत्यादि रघौ ॥ माया निवृत्ता । १४४. अथ तारकछन्द: हे सखि, स्थापयित्वा आदौ लघुद्वयं, ततः पादे यत्र गुरुशल्यौ, गुरुः अथ च लघुद्वयमित्यर्थः । पुनरपि गुरुशल्यौ, ततोऽपि जे यत् पूर्वं गुरुशल्यद्वयमुक्तम्, तदेवाग्रे देयमिति ॥ पदान्ते च गुरुयुगं क्रियते तच्छन्दोनाम तारकमिति भण्यते । सगणचतुष्टयेनान्तगुरुणा तारकमिति फलितोऽर्थः । तथा च भूषणे-'यदि तोटकवृत्तपदे गुरुरेको भवतीह तदा किल तारकवृत्तम् । फणिनायकपिङ्गलवर्णितमेतद्वरपण्डितमण्डलिकाहतचित्तम् ॥' १४५. तारकमुदाहरति-जहा (यथा) हे सखि; चूतवृक्षेण नवमञ्जरी गृहीता । किं च (प्राकृते पूर्वनिपातानियमात्) नवकिंशुकवनमतिसुन्दरं यथा भवति तथा परिपुष्पितम् । यदि तस्मिन्समये कान्तो दिगन्तरं यास्यति तदा किं मन्मथो नास्ति किं वा वसन्त एव नास्ति, इति सखी प्रति नायिकावचनम् ॥ उट्टवणिका यथा-1, 5, 1, 5, 1, 5, II, 5, 5, १३x४-५२ ।। यथा वा[णीभूषणे]-'अतिभारतरं हृदि चन्दनपङ्क मनुते सरसीपवनम् विषशङ्कम् । तव दुस्तरतारवियोगपयोधेहि पारमसौ भविता परमाधेः ॥ 'तारको निवृत्तः ॥ १४६. अथ कन्दच्छन्दः भोः शिष्याः, यत्र प्रथमं ध्वज आदिलघुस्त्रिकलः क्रियते, ततस्तूरमादि गुरुस्त्रिकलः ततो हारो गुरुः, पुनरपि तूर्यमादि गुरुस्त्रिकल एव ततो हारो गुरुः, पुनरपि गुरुरेव, ततः शब्दो लघुः, ततोऽप्येकस्तकारस्तगण इत्यर्थः । एवं पदे एकविंशतिः कला यत्र तत् नागेन पिङ्गलेन कन्द इति छन्दोनाम जल्पितम् । समुदितमात्रासंख्यामाह-सर्वपादे[न] पादचतुष्टये न] चतुरधिका अशीतिः कलाः भवन्तीति | भूषणे तु-"ध्वजं चामरं मण्डितं गन्धहारेण मृगेन्द्रद्वयं चापि युक्तं समुद्रेण । तदा भावियोगीन्द्रवक्त्राब्जगीतेन जनानन्दकन्देन वृत्तेन कन्देन ।' १४७. कन्दमुदाहरति-जहा (यथा) रे कंस, अहं एक: चञ्चल: बाल इति मा जानीहि । अहं तु देवकीपुत्रस्तव वंशकाल इति बुध्यस्व । जनानन्दकन्देन देवकीनन्देन तथा गृहीतः कंसो यथा हत एव दृष्टो निजनारीवृन्देनेति ॥ उट्टवणिका यथा 15, 51, 5, 51, 5, 5, I, 551, १३४४=५२॥ यथा वा[णीभूषणे]-'हृतं ते मनो नन्दगोपालबालेन नवीनाम्बुवाहावलीचारुदेहेन । सुधावीचिसंबाधबिम्बाधराग्रेण स्फुरद्धर्हशोभालसत्कान्तिपूरेण ॥' कन्दो निवृत्तः ॥ १४८. अथ पङ्कावलीछन्दः हे मुग्धे, यत्र प्रथमं चामरो गुरुः, ततः पापगणः पञ्चकलः सर्वलघुको गणः ध्रुवं निश्चितम्, ततः शल्यो लघुः ततः पश्चाच्चरणगणजुअ भगणद्वयं स्थापय । एवं च षोडशकलाः पदे पदे ज्ञायन्ते यत्र तत् पङ्कावली छन्द इति पिङ्गल: प्रभणति ॥ वाणीभूषणे तु-'पादे कुसुमरसगन्धमतः शरगण्डकयुगलकरूपमुपाहर । नागनृपतिवरभाषितमुयुति वृत्तममलमिह पङ्कावलिरिति । १४९. पङ्कावलिमुदाहरति-जहा (यथा) स एव जगति जातः, स एव गुणवान्, य: करोति परोपकारं हसन्ननायासेन । यः पुनः परोपकार विरुध्यते तस्य जननी किमिति वन्ध्यैव न तिष्ठति । यथा वा[णीभूषणे]-'शारदविशदनिशामपि निन्दति संप्रति हृदयभिदामनुविन्दति । मन्मथविशिखभयेन निमीलति माधव तव विरहेण विषीदति ॥' उट्टवणिका यथा-5, || II, I, SI, SI, १३४४५२ ॥ पङ्कावली निवृत्ता । Page #271 -------------------------------------------------------------------------- ________________ २४६] प्राकृतपैंगलम् अथ त्रयोदशाक्षरे प्रस्तार एव कानिचिवृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं मृगेन्द्रमुखं छन्दः-'भवति मृगेंद्रमुखं नजौ जरौ गः' । यत्र नजौ नगणजगणौ, अथ च जरौ जगणरगणौ भवतः, ततो गो गुरुर्भवति तन्मृगेन्द्रमुखं छन्दः ॥ यथा गुरुभुजवीर्यभरं हरिं मदान्धा युधि समुपेत्य न दानवा जिजीवुः । क्षुधितमृगेन्द्रमुखं मृगा उपेत्य क्व मु(नु?) खलु विभ्रति जीवनस्य योगम् ॥ उट्टवणिका यथा-III, ISI, III, 55, 5, १३४४=५२ ।। मृगेन्द्रमुखं निवृत्तम् ॥ अथ प्रहर्षिणीछन्दः-'त्र्याशाभिर्मनजरगाः प्रहर्षिणीयम् ।' मगणनगणजगणरगणगुरुभिः, त्र्याशाभिर्विरतिर्यत्र भवति तत्प्रहर्षिणीछन्द इत्यर्थः ।। यथा गोपीनामधरसुधारसस्य पानैरुत्तुङ्गस्तनकलशोपगूहनैश्च । आश्चर्यैः सुखरसविभ्रमैर्मुरारेः संसारे मतिरभवत्प्रहर्षिणीह ॥ उट्टवणिका यथा-555, II, ISI, 55, 5, १३x४-५२ ॥ प्रहर्षिणी निवृत्ता । अथ रुचिराछन्दः-'जभौ सजौ गिति रुचिरा चतुर्ग्रहै:' यत्र जमौ जगणभगणौ, अथ च सजौ सगणजगणौ भवतः ततो गुरुः चतुर्भिः, ग्रहैवभिश्च विश्रामो यत्र तद्रुचिरानामकं छन्द इति ॥ यथा पुनातु वो हरिरतिरासविभ्रमी परिभ्रमन्त्रजरुचिराङ्गनान्तरे । समीरणोल्लसितलतान्तरालगो यथा मरुत्तरलतमालभूरुहः ॥ उट्टवणिका यथा-151, 51, 5, 151, 5, १३ x ४ =५२ ॥ रुचिरा निवृत्ता । अथ चण्डी-नयुगलसयुगलगैरिति चण्डी' यन्नगणद्वयसगणयुगलगुरुभिर्युक्तं भवति तच्चण्डीनामकं वृत्तमिति ॥ यथा जयति दितिजरिपुताण्डवलीलाकुपितकवलकरकालियमौलौ । चरणकमलयुगचापलचण्डी पदनखरुचिजनिभोगमणिश्रीः ॥ उट्टवणिका यथा-11, 1, ॥s, us, 5, १३४४=५२ ॥ चण्डी निवृत्ता । अथ मञ्जुभाषिणी-'सजसा जगौ च यदि मञ्जुभाषिणी' । यत्र सगणजगणसगणाः, अथ च जगौ जगणगुरू भवतः, तन्मञ्जुभाषिणीछन्दः इति । इयमेव सुनन्दिनीति शंभौ ॥ यथा अमृतोर्मिशीतलकरेण लालयं-स्तनुकान्तिचोरितविलोचनो हरेः । नियतं कलानिधिरसीति वल्लवी मुदमच्युते व्यधित मञ्जुभाषिणी ॥ उट्टवणिका यथा-115, ISI, IIS, I51, 5, १३४४=५२, मञ्जुभाषिणी निवृत्ता ॥ अथ चन्द्रिका छन्द:-'ननततगुरुभिश्चन्द्रिका चर्तुभिः' नगणद्वयतगणयुगलगुरुभिश्चन्द्रिका सप्तषट् विरचितविरतिर्भवतीति ।। यथाशरदमृतरुचश्चन्द्रिकाक्षालिते दिनकरतनयातीरदेशे हरिः । विहरति रभसाद्वल्लवीभिः समं त्रिदिवयुवतिभिः कोऽपि देवो यथा ।। यथा वा 'इह दुरधिगमैः किंचिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम् । असुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥' Page #272 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२४७ इति भारवौ ॥ क्वचिदियमेव 'उत्पलिनी' । उट्टवणिका यथा-II, II, 551, 551, 5, १३x४=५२ ॥ चन्द्रिका निवृत्ता ।। अथ कलहंसछन्द:-'सजसा: सगौ च कथितः कलहंसः' सगणजगणसगणा यत्र सगणगुरू च, स कथितः कलहंसः ॥ कुत्रचिदयमेव 'सिंहनादः' इति ॥ यथायमुनाविहारकुतुके कलहंसो व्रजकामिनीकमलिनीकृतकेलिः । जनचित्तहारिकलकण्ठनिनादः प्रमदं तनोतु तव नन्दतनूजः ॥ उट्टवणिका यथा-15, II, Is, 05, 5, १३४४= ५२ ॥ कलहंसो निवृत्तः ॥ अथ प्रबोधिता छन्दः-'सजसाजगौ च भवति प्रबोधिता' सगणजगणसगणाः, अथ च जगौ जगणगुरू यत्र भवतः, तत्प्रबोधिताछन्दः ॥ यथाशयिता मृषा चटुलमाननिद्रया रतिकेलिकुञ्जनिलये विलासिनी । मुरवैरिणा वदनचुम्बनादिना स्मितमाततान सपदि प्रबोधिता ॥ उट्टवणिका यथा-15, ISI, Is, I51, 5, १३४४-५२ ॥ प्रबोधिता निवृत्ता ॥ अत्रापि प्रस्तारगत्या त्रयोदशाक्षरस्य द्विनवत्युत्तरशतमष्टौ सहस्राणि च भेदाः । तेषु कियन्तो भेदा उक्ताः । शेषभेदा: सुधीभिः प्रस्तार्याकारात्स्वबुद्धितो वा सूचनीया इति ॥ १५०. अथ चतुर्दशाक्षरप्रस्तारे वसन्ततिलका छन्दः भोः शिष्याः, यत्र प्रथमो गणः कर्णः पतति, जगणो मध्यगुरुको गणो द्वितीयः, ततस्तुरङ्गः सगणः, पुनश्च सगण एव, तथा पादे यश्च आदिलघुर्यगणश्चेत्यर्थः । एवं यत्र चतुर्दशाक्षरं पदं भवति सा फणिनोत्कृष्टा वसन्ततिलकोक्ता तां छेका विदग्धाः सुरसां सुकवीन्द्रदृष्टां पठन्तीति ॥ कुत्रचिदियमेव सिंहोद्धता ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'कर्णस्फुरत्कनककुण्डलमण्डिता या भावान्विता चरणसंगतनूपुरश्रीः । गन्धान्विता सुरसना वलयावनद्धा कान्ता वसन्ततिलका मुदमातनोति ॥' कान्तापक्षे स्पष्टोऽर्थः ॥ १५१. वसन्ततिलकामुदाहरति-जहा (यथा) कर्पूरमंजरीसाटकस्थं कर्पूरमञ्जरीवर्णनपरं विदूषकं प्रति राज्ञो वचनमिदम् ॥ ये लोकास्तस्यास्तीक्ष्णेन चक्षुषस्त्रिभागेन कटाक्षेण दृष्टा वीक्षिताः, ते कामचन्द्रमधुपञ्चमैरिणीया जाताः, येषु पुनर्निपतिता सकलापि दृष्टिः, ते तु तिलाञ्जलिदानयोग्यास्तिष्ठन्ति पूर्वमेव मृता इत्यर्थ । उट्टवणिका यथा-55, ISI, 15, 15, 155, १४४४=५६ ॥ यथा वा[णीभूषणे]-'शंभोः करेण पुलकाङ्करदन्तुरेण सस्मेरमामृशति कुम्भमिभाननस्य । रोमाञ्चितकुचान्तचलाञ्चलायाः पायात्रपातरलमीक्षितमम्बिकायाः ॥' वसन्ततिलका निवृत्ता ॥ १५२. अथ चक्रपदच्छन्दः हे मुग्धे, यत्र मुखे आदौ चरणगणो भगणो गुर्वादिगणो यत्र पतति, ततश्च संस्थापय, पुनरपि द्विजवरयुगलं चतुर्लघुकगणद्वयम्, ततश्च यत्र करतलं सगणो गुर्वन्तगणो यत्रैवं पदे पदे प्रतिचरणं ज्ञातः, तच्चक्रपदं वृत्तमिति फणिपतिर्भणतीति त्वं संभणेति ॥ भूषणे तु प्रकारान्तरेण लक्षणं लक्षितम्-'कुण्डलकलितनगणमिह तृ(त्रि?)तयं गन्धकुसुमरसविरचितवलयम् । चक्रमुरगपतिवरपरिगणितं षोडशकलमतिसुललितभणितम् ॥' आदावन्ते च गुरुद्वयम्, मध्ये द्वादशलघुभिः पिण्डिता वर्णचतुर्दशात्मकः षोडशकलश्चरणो यत्रेति फलितोऽर्थः ॥ १५३. चक्रपदमुदाहरति-जहा (यथा) प्राकृते पूर्वनिपातानियमात्खञ्जनोपमनयनयुगलेन वरात्युत्कृष्टा चारुकनकलतासुषमाभुजयुगा। अथ वा भुजयुगे चारुकनकलतायाः सुषमा यस्याः । अथ च-फुल्लकमलमुखी गजवरगमना मत्तगजराजगामिनी रमणी विधिना कस्य सुकृतफलं सृष्टा । उट्टवणिका यथाडा, I, III, IIS, १४४४५६ ॥ यथा वा[णीभूषणे]-'सुन्दरि नभसि जलदचयरुचिरे देहि नयनयुगमतिघनचिकुरे । मानमिह न कुरु जलधरसमये किं तव भवति हृदयमिदमदये ॥' चक्रपदं निवृत्तम् ॥ अथ चतुर्दशाक्षरप्रस्तार एव कानिचिवृत्तानि लिख्यन्ते । तत्र प्रथमं वासन्ती छन्दः- 'मस्तो मो मो गौ यदि गदिता वासन्तीयम्' । मगणतगणनगणमगणैर्गुरुद्वयेन च वासन्तीछन्दः ॥ यथा भ्राम्यद्धृङ्गीनिर्भरमधुरालापोद्गीतैः श्रीखण्डारेरद्भुतपवनैर्मन्दान्दोला । लीलालोला पल्लवविलसद्धस्तोल्लासैः कंसारातौ नृत्यति सदृशी वासन्तीयम् ॥ Page #273 -------------------------------------------------------------------------- ________________ २४८] प्राकृतपैंगलम् उट्टवणिका यथा-555, 551, III, ऽऽऽ, ऽऽ, १४४४५६ ॥ अथासंबाधाछन्दः-'मो गो गो नौ मः शरनवभिरसंबाधा' । यत्र पूर्वं मगणस्ततो गुरुद्वयम् ततश्च नौ नगणद्वयम्, अनन्तरं मगणो भवति, शराः पञ्च, तेन पञ्चभिर्नवभिश्च यत्र विरतिर्भवति तदसंबाधाछन्दः ॥ यथा 'वीर्याग्नौ येन ज्वलति रतिरसाक्षिप्ते दैत्येन्द्र जाता धरणिरियमसंबाधा । धर्मस्थित्यर्थं प्रकटिततनुरभ्यर्थ्यः साधूनां बाधां प्रशमयतु कंसारिः ॥' उट्टवणिका यथा-555, 55, III, III, 555, १४४४=५६ ॥ असंबाधा निवृत्ता ॥ अथापराजिता छन्दः-'ननरसलघुगैः स्वरैरपराजिता' । नगणयुगलरगणसगणलघुगुरुभिः स्वरैः सप्तभिः कृतविश्रामापराजिता ॥ यथा 'यदनवधिभुजप्रतापकृतास्पदा यदुनिचयचमू: परैरपराजिता । व्यजयत समरे समस्तरिपुव्रजं स जयति जगतां गतिर्गरुडध्वजः ॥' उट्टवणिका यथा-III, II, I, II, I, 5, १४४४=५६ ॥ अपराजिता निवृत्ता ॥ अथ प्रहरणकलिका छन्दः- 'ननभननलगिति प्रहरणकलिका' । नगणद्वयभगणनगणलघुगुरुभिः प्रहरणकलिकाछन्दः ।। यथा व्यथयति कुसुमप्रहरण कलिका प्रमदवनभवा तव धनुषि तया । विरहविपदि मे शरणमिह ततो मधुमथनगुणस्मरणमविरतम् ॥ उट्टवणिका यथा-II, III, II, II, I, 5, १४४४५६ ॥ प्रहरणकलिका निवृत्ता ॥ अथ लोलाछन्दः-'द्विः सप्तच्छिदि लोला म्सौ म्भौ गौ चरणे चेत्' । यदि चरणे द्विः सप्तच्छिदि सप्तभिश्छेदयुक्ते म्सौ मगणसगणौ, अथ च म्भो मगणभगणौ, ततश्च गौ गुरु भवतः, तल्लोलानामकं यथा मुग्धे यौवनलक्ष्मीविद्युद्विभ्रमलोला त्रैलोक्याद्भुतरूपो गोविन्दोऽतिदुरापः । तवृन्दावनकुळे गुञ्जद्धृङ्गसनाथे श्रीनाथेन समेता स्वच्छन्दं कुरुकेलिम् ॥ उद्दवणिका यथा-555, 5, 555, 51, 55, १४४४५६ ॥ लोला निवृत्ता ।। अथ नान्दीमुखी छन्दः-'स्वरभिदि यदि नौ तौ च नान्दीमुखी गौ' । यदि स्वरैः सप्तभिर्भेदोऽवच्छेदो यत्र तादृशे चरणे नौ नगणौ, अथ च तौ तगणौ, ततश्च गौ गुरू भवति यत्र, तन्नान्दीमुखी छन्दः ॥ यथा सरसखगकुलालापनान्दीमुखीयं लहरिभुजलयाचारुफेनस्मितश्रीः । मुरहरकलयासत्तिमासाद्य किं ते प्रमुदितहृदया भानुजा नृत्यतीह ॥ उट्टवणिका यथा-II, III, 551, 551, 5, 5, १४४४-५६ ॥ नान्दीमुखी निवृत्ता ॥ अत्रापि प्रस्तारगत्या चतुर्दशाक्षरस्य चतुरशीत्यधिकानि त्रिशतानि षोडशसहस्राणि च भेदानाम् । तेषु कियन्तो भेदाः प्रदर्शिताः । शेषभेदाः सुधीभिराकारतः स्वमत्या वा प्रस्तार्य स्वयमूहनीया इति दिक् ॥ १५४. अथ पञ्चादशाक्षरप्रस्तारे भ्रमरावली छन्दो लक्ष्यते भोः शिष्याः, यत्र करैः पञ्चभिः सगणैर्गुर्वन्तगणैर्विशेषेण लब्धं वरं रचनं यत्र तत् मनोहरं छन्दस्सु [उत्तमं] रत्नमाचार्याः प्रभणन्ति। अथ च-यत्र गुरवः पञ्च, लघवो दश, तदेतादृशं छन्दो भ्रमरावलीति रचितं पिङ्गलेन प्रसिद्धं कृत्वा स्थापितम् । Page #274 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२४९ इदानींतनैराचार्यैरिति ।। वाणीभूषणे तु-भुजसंगतशङ्कयुगा वलयाकलिता करपुष्पसुगन्धवती रसना रुचिरा । कनकद्वयनूपुरचारुतरा जयति भ्रमरावलिका भुजगाधिपदुर्ललिता ॥' द्वितीयोर्थः स्पष्टः ॥ १५५. भ्रमरावलीमुदाहरति-जहा (यथा)___ कश्चिद्भक्तः शिवं प्रार्थयते-हे चन्द्रकलाभरण चन्द्रशेखर देव, यदि तव दुरितगणहरणः पापसमूहविनाशकश्चरणः (?) शरणं प्राप्नोमि, तदा लोभे मनस्त्यक्त्वा भवनं गृहं निरन्तरं परिपूजयामि । अतो मह्यं तादृशं सुखं देहि हे रमण नित्यविहारशील येनाहं त्रिविधशोकविनाशमनाः । स्यामिति शेषः । यथा वा[णीभूषणे]-'सखि संप्रति के प्रति मौनमिदं विहितं मदनेन धनुः सशरं स्वकरे निहितम् । नतिशालिनि का वनमालिनि मानकथा रतिनायकसायकदुःखमुपैमि वृथा ॥' उट्टवणिका यथा-115, , 15, 15, 15, १५४४=६० ॥ भ्रमरावली निवृत्ता ॥ १५६. अथ सर्वगुरुसारङ्गिकाछन्दः- भोः शिष्याः, यत्र कर्णा द्विगुरवो गणाः सप्त दीयन्ते, अन्ते एको हारो गुरुर्मान्यते पूज्यते । अभ्यर्हितः क्रियत इत्यर्थः । एवं पदे पञ्चदशापि हारा गुरवो यत्र तत्सारङ्गिकाछन्द इति ज्ञातव्यम् । तत्र शिष्यव्युत्पत्तिसिद्धये पादपूरणार्थं वा मात्रानियममाहयत्र पदे गुरूणां द्विगुणाभिप्रायेण त्रिंशन्मात्राः प्राप्ताः, तद्भोगिराजो जल्पति एवं छन्दः क्रियते कीर्तिरपि तेन गृह्यते । किं बहुनायच्छ्रुत्वा मस्तकं कम्पते ॥ एतस्या एव ग्रन्थान्तरे लीलाखेल इति नामान्तरम् ॥ तथा च छन्दोमञ्जर्याम्-'एकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलः' इति ॥ . १५७. सारङ्गिकामुदाहरति-जहा (यथा) कश्चिद्बन्दी कस्यचिन्नरपतेः संग्राममुपवर्णयति-यत्र योधा भटा वर्धितकोपाः सन्तोऽत एव वीररसावेशेन मत्ताः, अप्पाअप्पी अहमहमिकया गर्विता: साहंकारा जाताः । कीदृशाः । रोषेणारक्तसर्वगात्रां, तदनन्तरं तादृशसंग्रामे शल्यं भल्लाश्चायुधविशेषा उत्थापिताः । अथ च-हस्तियूथानि गजसमूहाः सञ्जीभूतानि । अत एव संचरच्चतुरङ्गबलपादेन भूमिः कम्पिता । किं च तादृशसंकुलीभूतसमरसीमनि सर्वे शूराः शूरान्तरं प्रति 'गृहाण, देहि त्यज, प्रतीक्षस्व' इत्यादि संग्रामसंपादकं वचनं जल्पन्ति-इति ॥ यथा वा-पायाद्वो गोविन्दः कालिन्दीकूलक्षोणीचके रासोल्लासक्रीडद्गोपीभिः सार्धं लीलाखेलः । मन्दाकिन्यास्तीरोपान्ते स्वैरक्रीडाभिर्लोलो यद्वद्देवानामीश: स्वर्वेश्याभिः खेलन्तीभिः ॥' उट्टवणिका यथा-55, 55, 55, 55, 55, 55, 55, 5, १५४४=६० ॥ यथा वा-'मा कान्ते पक्षस्यान्ते पर्याकाशे देशे स्वाप्सी: [कान्तं वक्र वृत्तं पूर्णं चन्द्रं गत्वा रात्रौ चेत् । क्षुत्क्षामः प्राटश्चेतश्चेतो राहुः क्रूरः प्राद्यात्तस्माद्भ्रान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्तव्या ॥]' इति ज्यौतिषिकाणां कालपरिमाणसूचकमुदाहरणमिति ॥ सारङ्गिका निवृत्ता । १५८. अथ चामरच्छन्द: हे कामिनि, चामरस्य छन्दसस्त्र्यधिका विंशतिस्त्रयोविंशतिर्मात्राः पदे भवन्ति । तत्राष्टौ हारा गुरवः, शरा लघवस्ते च सप्त, स्थाने स्थाने निर्मला दृश्यन्ते यत्रेति नियमः । नियमान्तरमाह-आइअन्तहारसार आद्यान्तयोर्हारो गुरुः सारो यत्रैवंरूपाणि पञ्चदशाक्षराणि पदे ज्ञायन्ते, तत्पिङ्गलेन नागराजेन चामरमिति छन्दो भण्यत इति योजना ॥ भूषणे तु प्रकारान्तरेणोक्तम्-'हारवत्पयोधरत्रयं निधाय सुन्दरं चामरध्वजेन मण्डितं विधाय चामरम् । वृत्तराजमेतदेव नागराजभाषितं पण्डितावलीविनोदकारि चारुभाषितम् ॥' एतस्यैव ग्रन्थान्तरे (छन्दोमञ्जर्यां) तूणकमिति नामान्तरम् ॥ १५९. चामरमुदाहरति-जहा (यथा) कश्चित्कविर्देवासुरसंग्राममुपवर्णयति-भो योधाः सुभटाः, झटिति सज्जीभवत । यतो वाद्यानि डिण्डिमतूर्यादीनि गर्जन्ति तत्क्षणे रोषारक्तसर्वगात्राः पूत्कुर्वन्ति । भीषणा अतिभयानका दानवाः किंच धावित्वा आगत्य खड्गं पातयित्वा चलन्ति । समराङ्गण इति शेषः । अत एव वीराणां पादेन भूतलान्तर्भूमीतलमध्ये नागराजः शेषोऽपि कम्पितोऽभूदिति ॥ यथा वा[णीभूषणे]-'रासलास्यगोपकामिनीजनेन खेलता पुष्पपुञ्जम कुञ्जमध्यगेन दोलता । तालनृत्यशालिगोपबालिकाविलासिना माधवेन जायते सुखाय मन्दहासिना ॥' उट्टवणिका यथा-5। । । । । । । 5, १५४४=६० चामरं निवृत्तम् ॥ १६०. अथ निशिपालछन्दः हे सखि, पूर्वं हारं गुरुं धारय ततस्त्रयः शराः । लघुत्रयमित्यर्थः । हिण्णि परि अनया परिपाट्या त्रयो गणा गुर्वादि त्रिकलाः । पञ्चकला इत्यर्थः । अन्ते पञ्च [गण]कलगणत्रयावसाने रगणं मध्यलघुकं पञ्चकलमेव गणं कुरु ॥ तत्राक्षरनियममाह-अत्र छन्दसि पञ्च गुरवः, पञ्चद्विगुण [दश] लघवः । पदे । पतन्तीति शेषः । मात्रानियममाह-हे चन्द्रमुखि, एत्थ निशिपालनाम्नि वृत्ते विंशतिर्लघुमालाः (कला:) तदेतन्निशिपालाख्यं छन्द: कविषु वरो महाकवीन्द्रसर्पः पिङ्गलो भणतीति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्'तालशररज्जुधररत्नवरसुन्दरं भावयुततालगतमन्त्यकृतचामरम् । शुद्धमतिनागपतिहृदयकृतसंगम वृत्तनिशिपालमसिताक्षि हृदयंगमम् ॥' Page #275 -------------------------------------------------------------------------- ________________ २५०] प्राकृतपैंगलम् १६१. निशिपालमुदाहरति-जहा (यथा) कश्चिद्बन्दी समरमुपवर्णयति-युद्धे समरे भटा योधा भूमौ पतन्ति, उत्थाय पुनर्लगन्ति च । अभ्यमित्रमिति [शेषः । ततश्च तादृशमहावीराहवे सकलोऽपि वीरवर्गः स्वर्गमनाः सन्नभिमुखं खड्गेनैव धारातीर्थाशया हन्ति । अतश्च न कोऽपि हि पलायितः । अथ च वीरैस्तीक्ष्णफलाः शरा बाणा: कर्णे गुणं कृत्वा कर्णान्ताकृष्टशिञ्जिनीकं कार्मुकं विधायार्पिताः । परेष्वित्यर्थात् । इत्थं बाणपातनेनैव तथा दश योधा दशसंख्याकाः सुभटाः पादेन चरणेन सह कप्पिआ कतिताः । खण्डश: कृता इत्यर्थः । उट्टवणिका यथा-II, III, SI, SIS, १५४४-६० ॥ यथा वाणीभूषणे]-'चन्द्रमुखि जीवमुषि वाति मलयानिले याति मम चित्तमिव पाति मदनानले । तापकरकामशरशल्यवरकीलितं मानमिह पश्य नहि कोपमतिशीलितम् ॥' निशिपालो निवृत्तः ॥ १६२. अथ मनोहंसं छन्दः भोः शिष्याः, यत्रादौ हस्तः सगणो गुर्वन्तगणः ततो नरेन्द्रद्वयं जगणद्वयं दीयते, अनन्तरमेको गुरुः । तक्कइ तदनन्तरम् । काहलवेवि काहलद्वयं लघुद्वयं क्रियते, ततो गुरुं स्थापयित्वा गन्धं च लघुमपि स्थापयित्वेत्यर्थः । तथा अन्ते यत्र हारो गुरुः स्थाप्यते तन्मनोहंसमिति प्रसिद्ध छन्दः पिङ्गलेन जल्पितमिति जानीत ॥ वाणीभूषणे तु-'सगणं विधाय पयोधरद्धयसुन्दरं भगणं ततो विनिधाय चामरतोमरं । मनहंसवृत्तमिदं च पञ्चदशाक्षरं भणितं भुजंगमनायकेन मनोहरम् ॥' १६३. मनोहंसमुदाहरति-जहा (यथा) काचिद्वसन्तमुपवर्णयन्ती प्रोषितपतिका निजसखीमाह-हे सखि, यत्र पुष्पिता: किंशुका अशोकाश्चम्पका वञ्जुलाश्च । वसन्ते पुष्पिता इति । किंच-सहकारकेसरगन्धलुब्धा भ्रमराः । वर्तन्ते इति शेषः । अथ च-वहति दक्षो दक्षिणो वातः मानानां भञ्जनः, अतश्च मधुमासो वसन्तः समागतो लोकलोचनरञ्जनः ॥ यथा वा[णीभूषणे]-'नवम वञ्जलकुञ्जकूजितकोकिले मधुमत्तचञ्जलचञ्चरीककुलाकुले । समयेऽतिधीरसमीरकम्पितमानसे किमु चण्डि मानमनोरथेन विखिद्यसे ।' उट्टवणिका यथा-15, ISI, I51, 5, II, 5, 1, 5, १५x४=६० ॥ मनोहंसो निवृत्तः ॥ १६४. अथ मालिनी छन्दः भोः शिष्याः यत्र प्रथमं परमतिप्रसिद्ध परमो द्विलघ्वात्मको गणस्तादृशैस्त्रिभिः परमैः प्रसिद्धम्, रससहितं शृङ्गारादिरससहितं मालिनीति नाम तद्वृत्तं सरसम् । अत एव चित्तमध्ये निहितं छन्दः फणीन्द्रो भणतीति । कीदृशम् । वीअ ठामोणिबद्धं परमत्रिकानन्तरं यद्वितीयस्थानं तत्र मोनिबद्धं मगणेन गुरुत्रयात्मकेन गणेन निबद्धम् । पुनः शरो लघुः, ततो गुरुयुतं ततोऽपि गन्धो लघुः तस्याप्यन्ते कर्णेन द्विगुर्वात्मकेन गणेन नितरां बद्धं संयुक्तमित्यर्थः ॥ भूषणे तु-प्रकारान्तरेण लक्षितम्-द्विजकुसुमसुरूपा कर्णताटङ्कयुक्ता कनकवलयहारैर्मण्डिता युक्तशङ्खा । सुललितरसनासौ नूपुरश्रीसमेता हरति रसिकचित्तं मालिनी कामिनीव ॥' कामिनीपक्षेऽर्थः स्पष्टः ।। नगणद्वयमगणयगणयुग्मयुक्तं वसुस्वरकृतविरामं मालिनी वृत्तमिति फलितोऽर्थः ॥ अत एव छन्दोमञ्जर्याम्-'ननमयययुतेयं मालिनी भोगिलोकैः' इत्युक्तमिति ॥ १६५. मालिनीमुदाहरति-जहा (यथा) काचित्प्रोषितपतिका सखीमाह-हे हळे नीचसखि संबोधने । 'हले हण्डे हलाह्याने नीचां चेटीं सखी प्रति' इत्यमरनिर्देशात् । मलयवातो दक्षिणानिलो वहति । अत एव हन्त इति खेदे । कम्पन्ते गात्राणि । अथ च कोकिलालापबन्धः श्रवणरन्धं हन्ति पिकपञ्चमस्वरप्रबन्धः कर्णरन्ध्र भिनत्तीत्यर्थः । किंच दशसु दिक्षु भ्रमरझंकारभाराः श्रूयन्ते । अत एव जातबलश्चण्डोऽतिकठोराशयश्चाण्डाल इव मारो मारात्मकः कामो हन्ति हन्ति मा मितिशेषः । हन्तीति वीप्सया निर्दयत्वमेतस्य मदनस्य सूचितमिति भावः ॥ यथा वा[णीभूषणे]-'नयनविगलदस्रुस्रोतसा कृष्यमाणे नवकिसलयतल्पे हन्त सुप्ता मृगाक्षी। प्रबलमदनबाधालोलदोर्वल्लिरेषा विरहजलधिपारं गन्तुमभ्यस्यतीव ॥' उट्टवणिका यथा-II, I, II, 55s, 1, 55, 1, 55, १५४४=६० ॥ मालिनी निवृत्ता ॥ १६६. अथ शरभछन्दः भोः सुप्रियाः सुतरां प्रियाः शिष्याः, प्राकृते पूर्वनिपातानियमात् फणिगणानां पतिना (त्या) पिङ्गलेन कथितं तच्छरभाख्यं छन्दः । कीदृशम् । यत्र सुप्रियगणो लघुद्वयात्मको गणो रसयुगेन लघुद्वयेन सहितः पूर्वं भणितः पठितः, तथा-विहु द्वौ सुप्रियगणौ रसयुगेनैव सहितौ कार्यों ततः करतलं सगण: पदे पदे प्रतिपदं लब्धः । यत्र चैवं प्रकारेण पदे पदे चतुश्चतुष्कला गणाः सुतरां हिताः, तादृशं वृत्तं शरभनामकमिति । भूषणेऽपि 'द्विजवरत्रि(?)तयकलितमिह सगणं कलय शरभमतिरतिरतिकरणम् । कविवरसकलहृदयकृतहरणं फणिवरनरपतिवदनविहरणम् ॥' Page #276 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२५१ १६७. शरभमुदाहरति-जहा (यथा) कश्चित्कामुकः कामपि कामिनीमुपवर्णयति-तरलकमलदलसदृशनयना शरत्समयशशिसुसदृशवदना मदकलकरिवरसालसगमना इयं रमणी येन सुकृतफलेन पुण्यपुञ्जेन सृष्टा किं तत्सुकृतफलमिति न जानीमहे । इति वितर्कालंकारः ॥ यथा वा[णीभूषणे]'अमलकमलदलरुचिरधरनयनो जलनिधिमधिफणिपतिफणशयनः | दनुजविजयसुरपतिनतिमुदितो हरिरपहरतु दुरितेततिमुदितः ॥' उट्टवणिका यथा-II, ॥ ॥ ॥ ॥ ॥ ॥, 5, १५४४=६० ॥ इदमेव ग्रन्थान्तरे शशिकलेति नामान्तरेणोक्तम् । शशिकलापि रस ६ नव ९ रचितविरतिश्चेत्, तदा स्रगिति नामान्तरं लभते । तथा च छन्दोमञ्जर्याम्-'स्रगियमपि च रसनवरचितयतिः' इति । यथा'अपि सहचरि रुचिरतरगुणमयी म्रदिमवसतिरनपगतपरिमला । स्रगिव निवसति लसदनुपमरसा सुमुखि मुदितदनुजदलनहृदये ॥' उट्टवणिका यथा-1, 0, , ६, ॥, II, II, II, 5, ९, १५x४=६० ॥ इयमेव च यदा वसु ८ मुनि ७ यतिः तदा मणिगुणनिकर इति संज्ञान्तरं लभते । तदुक्तं तत्रैव-'वसु ८ मुनि ७ यतिरिति मणिगुणनिकरः ॥ यथा-'नरकरिपुरवतु निखिलसुरगतिरमितमहिमभरसहजनिवसतिः । अनवधिमणिगुणनिकरपरिचित: सरिदधिपतिरिव धृततनुविभवः ॥' उट्टवणिका यथा-II, II, II, II, ८ ॥ ॥, , 5 ७, १५४४६० ॥ एतौ च यतिकृतौ शरभभेदौ प्रकृतिप्रस्तारसंख्यायामेवावगन्तव्याविति ॥ शरभो निवृत्तः ॥ अत्रास्मिन्नेव प्रस्तारे कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं विपिनतिलकं छन्द:-'विपिनतिलकं नसनरेफयुग्मैर्भवेत्। नगणसगणनगणरगणयुगलैर्विपिनतिलकं वृत्तं भवेदिति ॥ यथा 'विपिनतिलकं विकसितं वसन्तागमे मधुकृतमदैर्मधुकरैः क्वणद्भिर्वृतम् । मलयमरुता रचितलास्यमालोकयन्त्रजयुतिभिर्विहरति स्म मुग्धो हरिः ॥" उट्टवणिका यथा-II, IIS, Im, sis, 515, १५x४=६० ॥ विपिनतिलकं निवृत्तम् ॥ अथ चन्द्रलेखा छन्दः-'म्रो मो यौ चेद्भवतां सप्ताष्टकैश्चन्द्रलेखा' । यदि प्रथमं नौ मगणरगणौ भवतः, ततो मो मगणः, ततश्च यौ यगणौ भवेतां सप्ताष्टकैवर्णविरतिश्च भवेत्, तदा चन्द्रलेखा तन्नामकं वृत्तमित्यर्थः ।। यथा 'विच्छेदे ते मुरारे पाण्डुप्रकाशा कृशाङ्गी म्लानच्छायं दुकूलं न भ्राजते बिभ्रती सा । राधाम्भोदस्य गर्भे लीना यथा चन्द्रलेखा किंचार्ता त्वां स्मरन्ती धत्ते ध्रुवं जीवयोगम् ॥' उट्टवणिका यथा-555, 55, 55s, Iss, Iss, १५४४-६० ॥ चन्द्रलेखा निवृत्ता । अथ चित्रं छन्दः-'चित्रानाम छन्दश्चित्रं चेत्रयो मा यकारौ' । तच्चित्रानामकं चित्रं नाम यस्य यत्र त्रयो मा मगणत्रयं यकारौ यगणद्वयं च यत्र भवेत्तत्कथितनामद्वयं छन्दो भवतीति ।। यथा गोपालीलीलालोला यद्वत्कलिन्दात्मजान्ते खेलन्मुक्ताहारारण्यस्रग्लसन्मूर्धचित्रा । कंसारातेर्मूर्तिस्तद्वन्मे हृदि क्रीडन्तीयं कोऽन्यः स्वर्गो मोक्षो वा स्याद्विद्यते तन्न जाने ॥ उद्दवणिका यथा-555, 555, 555, ISS, ISS, १५४४६० ॥ अत्रापि प्रस्तारगत्या पञ्चदशाक्षरस्य द्वात्रिंशत्सहस्राणि सप्तशतान्यष्ट्युत्तराणि ३२७६८ भेदाः । तेषु कियन्तो भेदाः प्रोक्ताः । शेषभेदास्तीक्ष्णशेमुषीकैराकरान्निजबुद्ध्या वा प्रस्तार्य सूचनीया इत्युपरम्यते ।। १६८. अथ षोडशाक्षरप्रस्तारे नाराचछन्दोऽभिधीयते भोः शिष्याः, यत्र नरेन्द्रो जगणो गुरुमध्यमो गणः शबलश्चित्रितो वर्तते । तथा च सुपर्णो रगणो लघुमध्यमो गणः वेवि सुपर्णावेव द्वौ गणौ दृश्येते नान्य इति नियमः । पइकश्चतुष्कलोऽर्थाद्गुरुमध्यो जगण एव । ठामपञ्चमे प्राकृते पूर्वनिपातानियमात् पञ्चमस्थाने नायको देय इत्यर्थः । तद्दानं गणान्तरनिरासार्थम् । रगणस्य पञ्चकलत्वादिति भावः । एवं गणपञ्चकेन पञ्चदशाक्षराणि, ततश्च हारो गुरुः यथा स्यात्तया सारभूतोऽन्ते यस्य पतितो वर्तते । एतत् प्रसिद्ध नाराचनामकम् । कलाश्चतस्रः सविंशतयः पदे यस्य चरणस्थितचतुर्विंशतिकलात्मकमिदं छन्द: फणीन्द्रो जल्पति ।। तत्र लघुगुरुनियममाह--गन्धवङ्कअट्ठए गन्धवक्रयोलघुगुर्वोः क्रमेणाष्टकं Page #277 -------------------------------------------------------------------------- ________________ २५२] प्राकृतपैंगलम् यत्रेति । तथा च–अत्रैवाष्टाक्षरप्रस्तारप्रस्तावेऽभिधीयमाने प्रमाणिकाछन्दोलक्षणे-'लहूगुरू णिरन्तरा पमाणि अट्ठ अक्खरा । पमाणिदूण किज्जए णराउ सो भणिज्जए।' इत्युक्तम् । तदव सिंहावलोकनन्यायेन संचारणीयमिति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्'ध्वजेन नायकेन कुण्डलेन यद्विभूषितं पयोधरेण वीणया शरेण पक्षिणाङ्कितम् । नराचवृत्तमत्र षोडशाक्षरं समीरितं मनीषिमण्डलीहितं फणीन्द्रपन्नगोदितम् ॥' इदमेव ग्रन्थान्तरे पञ्चचामरमिति नामान्तरम् । अत एव छन्दोमञ्जर्याम्-'प्रमाणिकापदद्वयं वदन्ति पञ्चचामरम्' इत्युक्तम् ।। १६९. नराचमुदाहरति-जहा (यथा) कश्चिद्बन्दी सङ्ग्रामाङ्गणमनुवर्णयति-योधाः सुभटाश्चलन्ति समरभूमावितस्ततः संचरन्ति । कीदृशाः । शत्रूणामहितानां क्षोभकाः । पुनः रणकर्माग्रेसराः, रणकर्मण्यधिका वा । ततश्च कृपाणबाणशल्यभल्लचापचक्रमुद्गराश्चायुधविशेषाश्चलन्तीत्यनेनैवान्वयः । पुनः कीदृशाः भटाः । पर्वताकारतुरगैर्मारणार्थं योधारः समन्ताद्वर्तुलीभूय धावनं तत्रासनवल्गासु पण्डिता अतिदक्षाः सादिन इत्यर्थः । पुनः प्राकृते पूर्वनिपातानियमात् दन्तदष्टप्रकृष्टोष्ठया तथा सेनया ध्वजिन्या मण्डिताः ॥ यथा वा[णीभूषणे]-'निशुम्भशुम्भचण्डमुण्डरक्तबीजघातिनी लुलायरूपदैत्यभूतघातपक्षपातिनी । नवीनपीनबद्धजालकालमेघसंनिभा चिरं चरीकरोतु नः प्रियं पिनाकिवल्लभा ।' उट्टवणिका यथा-151, ISI, ISI, SIS, II, 5 १६x४=६४ ॥ नराचो निवृत्तः ॥ १७०. अथ नीलच्छन्द: हे रमणि, तन्नीलस्वरूपं नीलनामकं छन्दो लक्षं (?) जानीहीत्यर्थः (?) । यत्र पदे द्वाविंशतिर्मात्राः पञ्च भगणा गुर्वादिगणा: पदे पतन्ति, एतादृशेरैव पदैराश्रितमिति छन्दोविशेषणम् । अन्ते पञ्चभगणान्ते स्थितो हारो गुरुयंत्र ज्ञायते तदेतद्विपञ्चाशदधिकं कलाशतत्रयात्मकं ध्रुवं निश्चितमीदृशं रूपं मुणी ज्ञातव्यमित्यर्थः । एतदुक्तं भवति-चरणस्थितद्वाविंशतिमात्रात्मकमिदं नीलाख्यं वृत्तं चतुश्छन्दोभिप्रायेण षोडशचरणात्मकम् । तत्रैकस्य छन्दसश्चरणो द्वाविंशतिश्चतुर्गुणितोऽष्टाशीतिकलात्मकः । यथा-२२+२२+२२+२२८८ ॥ एवमष्टाशीतिकलात्मकचरणचतुष्टयेन द्विसमधिकपञ्चाशदुत्तरकलाशतत्रयात्मकमिदं नीलस्वरूपं भवतीति यथा-८८+८८+८८+८८=३५२ ॥ वाणीभूषणे तु प्रकारान्तरेण लक्षणं लक्षितम् 'तालपयोधरनायकतोमररत्नधरं पाणियुतं च विभावय भामिनि वृत्तवरम् । नीलमिदं फणिनायकगायकसंलपितं पण्डितमण्डलिकासुखदं सखि कर्णगतम् ।।' १७१. नीलमुदाहरति-जहा (यथा) कश्चित्कविः कर्णनरपतिप्रयाणमुपवर्णयति-विवर्धितक्रोधा योधाः सुभटाः सज्जिताः संनद्धा सन्तः क्षिपन्ति धनुः । अथ चवाहोऽपि पक्खरु संनद्ध इत्यर्थः । ततश्च स्फुरत्तनुर्वीररसावेशात् । एवं चमूनरनाथोऽपि चलितः । अनन्तरं च सुखगकराः करे कुन्तान्धृत्वा पत्तयोऽपि चलन्ति । एवं सुतरां सज्जीभूय कर्णनरेन्द्रे चलति सति धराः पर्वता अपि चलन्ति । पर्वतानां क्षोभोऽभूदिति भावः । यथा वा[णीभूषणे]-'सुन्दरि सुन्दरिपौ नतिशालिनि किं कुरुषे मानिनि मानिनि काममिदं हृदयं पुरुषे । हारिणि हारिणि ते हृदये निहितो दयितो भाविनि भाविनिवासिमनोऽस्य चिराय यतः ॥' उट्टवणिका यथा-51, SI, SI, SI, SII, 5 १६x४=६४ ॥ नीलो निवृत्तः ॥ १७२. अथ चञ्चलाछन्दः भोः शिष्याः यत्रादौ सुपर्णो रगणो लघुमध्यमो गणो दीयते । तो ततः-एकः पयोधरो जगणो गुरुमध्यमो गणः हिण्णिरूअ पञ्च एवंरूपाणि पञ्च सुपर्णपयोधरानन्तरं रगणजगणरगणास्रयोपि गणा देयाः एवं (पञ्च) वक्रा गुरवः सर्वे, लो लघवश्च तैर्मनोहरेति चञ्चलाविशेषणम् । अन्ते गणपञ्चकान्ते गन्धो लघुर्वर्णो यत्र (दीयते) । यदि चाक्षराणि षोडश यस्याः सा फणीन्द्रेण चञ्चला विनिर्मिता । तदेतदतिदुर्लभं चञ्चलाभिधानं छन्दो विजानीतेति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'तूर्यतालपक्षिराजमेरुहारनायकेन चामरध्वजेन चापि वर्णिता सुपर्णकेन । वर्णितातिसुन्दरेण पन्नगेन्द्रपिङ्गलेन चञ्चला चकोरचारुलोचने सुमङ्गलेन ॥' समानिका पदद्वयेन चञ्चलेति फलितोऽर्थः ॥ ग्रन्थान्तरे चित्रसङ्गमिति नामान्तरम् । अतएव छन्दोमञ्जर्याम्-'चित्रसङ्गमीरितं समानिकापदद्वयं नु' इत्युक्तम् ।। १७३. चञ्चलामुदाहरति-जहा (यथा) कश्चित्कविः कर्णार्जुनयोर्युद्धमुपवर्णयति-उभावपि कर्णपार्थों संग्रामभूमावेकदा ढुक्कु रथेन युक्तौ जातावित्यर्थः । अस्मिन्नवसरे सूर्यो दिनकरोऽपि बाणसंघातेन लुकु लीनः शरजालाच्छादितो भूदित्यर्थः । अत एवान्धकारसंचयेन शब्दवेधित्वात्तयोर्यस्य कस्यापि घाव: प्रहारो लग्नः । एत्थ अत्र व्यतिकरेऽनयोर्मध्ये पार्थोऽर्जुनस्तेन कण्णपूरि आकर्णं पूरयित्वा षष्टिर्बाणस्त्यक्ताः । अन्तरा पततस्तान्बाणान्प्रेक्ष्य । प्राकृते पूर्वनिपातानियमात् । धन्या कीर्तिर्यस्यैवंविधेन कीर्त्या धन्यस्तेन वा, कर्णेन राधेयेन ते सर्वे बाणाः कर्तिताः खण्डशः कृता इत्यर्थः ॥ यथा वा[णीभूषणे]-आलि याहि मञ्जकुञ्जगुञ्जितालिलालितेन भास्करात्मजाविराजिराजितीरकाननेन । शोभितस्थलस्थितेन संगता यदूत्तमेन माधवेन भाविनी ताडिल्लतेव नीरदेन ॥' उट्टवणिका यथा-sis, ISI, SIS, ISI, 15, 1 १६x४=६४ ॥ चञ्चला निवृत्ता ॥ एवं चमूनरमजताः संनता, भूय कर्णन Page #278 -------------------------------------------------------------------------- ________________ [२५३ परिशिष्ट (२) . १७४. अथ सर्वगुर्वात्मकं कलासंख्यवर्णकं प्रस्तारादिभूतं ब्रह्मरूपकं छन्द: भोः शिष्या, जो यद् ब्रह्मरूपकं छन्दः अपरं ब्रह्मणो रूपमिव । वर्तते इति शेषः । ब्रह्मच्छन्दसोः साधर्म्यमाह-यच्छन्दः, ब्रह्म वा लोकानां वक्षसि बिम्बोष्ठे विद्युत्स्थाने दन्तेषु हंसस्थाने शिरसि सूद्याने ब्रह्मरन्ध्रे महापद्मवने वा णाऊ ज्ञातम् । तथा च छन्द इत्युच्चार्यमाणः शब्दस्तत्तत्स्थानं गमयतीति सहृदयैकगम्योऽर्थः ॥ अथ च शब्दस्य ब्रह्मरूपत्वात्तत्प्रोक्तस्थाने ज्ञातं मननशीलैर्मुनिभिरिति । किंच-कण्ठट्ठाणे कण्ठस्थाने कर्णस्थाने च सारस्थाने जिह्वायां मूलाधारे वा छन्दो वृत्तमुद्गायता 'अष्टौ स्थानानि वर्णानामुरः कण्ठशिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥ इति पाणिनिकृतशिक्षोक्तरीत्या कथयता पन्नगपतिना पिङ्गलेन संमानितमिदं छन्दो ब्रह्मरूपकनामकं कर्णैर्गुरुद्वयात्मकगणैर्यत्सर्ववृत्तं निष्पन्नशरीरं तल्लोकानां व्याख्यातमिति ॥ १७५. ब्रह्मरूपकमुदाहरति-जहा (यथा) कश्चिद्बन्दी कस्यचिन्नृपतेयुद्धमुपवर्णयति-उन्मत्ता वीररसाविष्टा उत्थितकोधा उपर्युपर्यहमहमिकया युध्यमानाः सन्तो मेनकारम्भादिभिर्नाथवरणे सदम्भाभिरप्सरोभिः अप्पाअप्पी अन्योन्यं मयायं वरणीयः, त्वया चायमिति बोध्यमानाः शक्तिछिन्नकण्ठाः कबन्धा मस्तकं पृष्ठमेव शेषो येषामेवंविधा अपि वीरा धावन्त इतस्ततः समराजिरे व्रजन्त: समग्रा एकत्रीभूय जायाग्रे मेनकारम्भादीनामग्रे लुब्धास्तद्दर्शनेप्सवो विस्मिता ऊर्ध्वमेव पश्यन्तोऽवतस्थिर इति वाक्यशेषः ॥ उट्टवणिका यथा-55, 55, 55, 55, 55, 55, 55, 55, १६x४६४ ॥ ब्रह्मरूपकं निवृत्तम् ॥ अथ षोडशाक्षर एव कानिचिवृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथममृषभगजविलसितं छन्द:-'भत्रिनगैः स्वराङ्गमृषभगजविलसितम्' । भ्रत्रिनगैर्भगणरगणनगणत्रयगुरुभिः सप्तनवविश्राममृषभगजविलसितं वृत्तमिति ।। यथा 'यो हरिरुच्चखान खरतरनखशिखरैर्दुर्जयदैत्यसिंहसुविकटहृदयतटम् । किंत्विह चित्रमेतदखिलमपहृतवत: कंसनिदेशहप्यदृषभगजविलसितम् ॥ 'गजतुरगविलसितम्' इति शंभावेतस्यैव नामान्तरमुक्तम् ॥ उट्टवणिका यथा-I, SIS, II, II, II, 5, १६x४=६४ ॥ ऋषभगजविलसितं निवृत्तम् ।। अथ चकिताछन्दः-'भात्समतनगैरष्टच्छेदे स्यादिह चकिता' इह षोडशाक्षरप्रस्तारे भाद्भगणात्समतनगैः सगणमगणतगणनगणगुरुभिः अष्टच्छेदेऽष्टमाक्षरजातविश्रामैश्चकिताख्यं छन्दो भवतीति । यथा 'दुर्जयदनुजश्रेणीदुश्चेष्टाशतचकिता यद्धजपरिघत्राता याता साध्वसविगमम् । दीव्यति दिविषन्माला स्वैरं नन्दनविपिने गच्छत शरणं कृष्णं तं भीता भवरिपुतः ।।' उट्टवणिका यथा-II, Is, sss, 551, III, 5, १६x४६४ ॥ चकिता निवृत्ता ॥ अथ मदनललिताछन्दः-'म्भौ नो म्नौ गो मदनललिता वेदैः षड्तुभिः' यत्र म्भो मगणभगणौ । अथ च नो नगणः, ततो म्नौ मगणनगणौ भवतः प्रथमं चतुर्भिः ततः षड्भिः पुनरपि षभिरेव विरतिर्यत्र तन्मदनललिता छन्दः ॥ यथा "विभ्रष्टस्रग्गलितचिकुरा धौताधरपुट म्लायत्पत्रावलिकुचतटोच्छ्वासोर्मितरला । राधात्यर्थं मदनललितान्दोलालसवपुः कंसाराते रतिरसमहो चक्रेऽतिचटुलम् ॥' उट्टवणिका यथा-ऽऽऽ, I, II, Iss, III, 5, १६x४=६४ ॥ मदनललिता निवृत्ता ॥ अथ वाणिनी छन्दः-'नजभजरैः सदा भवति वाणिनी गयुक्तैः' नगणजगणभगणजगणरगणैः गयुक्तैर्गुरुसहितैः पञ्चभिरेतैर्गणैर्वाणिनीछन्दः ।। यथा 'स्फुरतु ममाननेऽद्य ननु वाणि नीतिरम्यं तव चरणप्रसादपरिपाकतः कवित्वम् । भवजलराशिपारकरणक्षम मुकुन्दं सततमहं स्तवैः स्वरचितैः स्तवानि नित्यम् ।।' Page #279 -------------------------------------------------------------------------- ________________ २५४ ] प्राकृतपैंगलम् उवणिका यथा - III, 151, 51, 151, 515, 5 १६x४ = ६४ ॥ वाणिनी निवृत्ता ॥ अथ प्रवरललितं छन्द:--' यमौ नः स्त्रौ गश्च प्रवरललितं नाम वृत्तम्' यत्र यमौ यगणमगणौ । अथ च नगणः, ततः स्रौ सगणरगणौ भवतः, ततश्चेद्गुरुर्भवति तदा प्रवरललितं नाम वृत्तं भवति ॥ यथा 'भुजोत्क्षेपः शून्ये चलवलयझंकारयुक्तो मुधापादन्यासप्रकटिततुलाकोटिनादः । स्मितं वक्त्रेऽकस्माद् दृशि पटुकटाक्षोर्मिलीला हरौ जीयादीदृक्प्रवरललितं बल्लवीनाम् ॥' उवणिका यथा - ISS, ऽऽऽ, III, 15, 515, 5 १६x४ = ६४ ॥ प्रवरललितं निवृत्तम् ॥ अथ गरुडरुतं छन्द:- 'गरुडरुतं नजौ भजतगाः यदा स्युस्तदा' यदा नजौ नगणज्जगणौ भवतः, ततो भजतगाः भगणजगणतगणगुरवः स्युः, तदा गरुडरुतं नाम वृत्तं भवतीति ॥ यथा उणिका यथा - III, 151, 511, 151, 551, 5, १६x४ = | | गरुडरुतं निवृत्तम् ॥ अथ प्रस्तारान्त्यभेदमचलधृतिवृत्तमभिधीयते - 'द्विगुणितवसुलघुभिरचलधृतिरिति' । यत्र द्विगुणिता वसुलघवः षोडशापि वर्णा लघवोऽर्थाद्भवन्ति, तदचलधृतिरिति वृत्तं भवतीति लघ्वन्तेन नगणपञ्चकेति फलितोऽर्थः ॥ यथा— 'अमरमयूरमानसमुदे पयोदध्वनिर्गरुडरुतं सुरारिभुजगेन्द्रसंत्रासने । धरणिभरावतारविधिडिण्डिमाडम्बरः स जयति कंसरङ्गभुवि सिंहनादो हरेः ॥' 'तरणिदुहितृतरुचिरतरवसतिरमरमुनिजनसुखविहितधृतिरिह । . मुररिपुरभिनवजलधररुचितनुरचलधृतिरुदयति सुकृतिहृदि खलु ॥' उट्टवणिका यथा—III, III, III, III, III, I, १६x४ = ६४ अचलधृतिर्निवृत्ता । अत्रापि प्रस्तारगत्या षोडशाक्षर पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदुत्तराणि ६५५३६ भेदा:, तेषु कियन्तो भेदा लक्षिताः । शेषभेदास्तीक्ष्णमतिभिराकरान्निजबुद्धया वा प्रस्तार्य लक्षणीया इति दिक् ॥ १७६. अथ सप्तदशाक्षरप्रस्तारे पृथ्वीछन्दः भोः शिष्याः, यत्र पयोधरो जगणो मुखे स्थितः, तत एकः सगणः पुनरपि तथैव जगणसगणावेव तयोरग्रे स्थितावित्यर्थः । तथा च गन्धो लघुः सज्जीकृतः, ततो गुरुद्वयम्, ततो हारो गुरुः । पदे च चतस्रः कलाः । अथ च विंशतिः कलाः संभूय चतुर्विंशतिः । यत्र वसुभिर्ग्रहैश्च जातविश्रामं पृथ्वीनामकं छन्दो भवतीति मुणउ ज्ञेयमित्यर्थः । तथा च - जसद्वययगणलघुगुरुभिरष्टरन्ध्रकृतयतिः पृथिवीति फलितोऽर्थः । तदुक्तं छन्दोमञ्जर्याम् -' जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्'पयोधरयुता स्फुरत्कनकयुग्मताटङ्किनी सुवर्णरुचिकङ्कणा ललितभावसन्नूपुरा । सुगन्धरुचिरा लसच्छ्रवणरूपवत्कुण्डला भुजंगपतिवर्णिता हरति हन्त पृथ्वी मनः ॥' कर्णपर्यायत्वाच्छ्रवणस्य गुरुद्वयात्मको गणो गृह्यते ॥ १७७. पृथ्वीमुदाहरति--जहा (यथा) - कश्चित्कविः कस्याप्यगण्य [ पुण्य] पुञ्जस्य विलासिनो मदनविनोदसदनमुपवर्णयति - युवतिसहितमेतादृशं मन्दिरं रेहई शोभ इत्यर्थः । कीदृशम् । झणज्झणितमित्यनुकरणम् । तादृशं भूषणं यत्र । पुनः रणरणावित्यनुकृत्या तादृशः काञ्चीगुणो मेखलाकलापो यत्र तत्तथा । पुनः मदनकेलिलीलासरः श्रमापहारकत्वात् । कंदर्पकेलिसरसीत्वेनोपन्यस्तमित्यजहल्लिङ्गत्वेन सर इति व्याख्येयम् । पुनः निशासुखमनोहरं रजनीजनितालिङ्गननिधुवनान्तसुखजातालम्बनत्वेन परममनोहरमिति सहृदयवेद्यः पन्था इति ॥ यथा वा [णीभूषणे ] - 'क्षताधरतटी घनश्वसितमङ्गरागव्ययो दृशोरपि च शोणिमा भवति कारणादन्यतः । इदं तव परप्रियानिभृतसंगमव्यञ्जकं मुखे यदिदमञ्जनं रहसि चार्धचन्द्रं गले ॥' उट्टवणिका यथा - 151, 15, 151, 15, Iss, 1, 5, १७x४ = ६८ ॥ पृथ्वी निवृत्ता ॥ १७८. अथ मालाधरच्छन्दः भोः शिष्याः, यत्र प्रथमं दीयते विप्रश्चतुर्लघ्वात्मको गणः, तथापि भूपतिर्जगणः स्थाप्यते, ततश्चरणो भगणस्तृतीयः, तथा भूपतिर्जगणो दीयते, युगेनाधिको विमलोऽतिसुन्दरो गन्धो लघुः, ततो हारो गुरुर्यत्र तत्फणिणाहरा फणिव्याघ्रः फणिश्रेष्ठः पिङ्गलो For Private Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२५५ मालाधर इति छन्दो भणति जानीत तदिति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'द्विजवरगणान्वितो गजपतिः श्रिततूर्यवान्करतलपरिस्फुरत्कनककङ्कणेनान्वितः । सुरपतिगुरुश्रिया परिगतः समन्तात्सखे जयति भुवि वृत्तभूपतिरयं तु मालाधरः ।' १७९. मालाधरमुदाहरति-जहा (यथा) काचिद्रूती कान्तानुनयमनुगृह्णती नायिकामाह-मलयानिलो दक्षिणानिलो वहति । कीदृशः । विरहिणां चेतः संतापयति तादृशः संतापनः । किंच पिकोऽपि पञ्चमं कूजति । प्राकृते पूर्वनिपातानियमात् । फुल्लकिंशुकं वनं विकसितं नवपलाशं वनमपि विकसितम् । तरूणां पल्लवा अपि तरुणा नवीना जाताः । माधवी वासन्ती मल्लिका मधुरातिमनोहराभूत् । अतो हे सखि, नेत्रं वितर, अस्मिन्प्राणनाथे यतो माधवसमयोऽयं प्राप्त इति ॥ यथा वा[णीभूषणे]-'क्वचिदपि वयस्यया सह विनोदमातन्वती कतिपयकथारसैनयति वासरीयां रुजम् । सुभग तव कामिनी समधिगम्य सा यामिनीमनुभवति यामिनी मदनवेदनामन्ततः ॥' उट्टवणिका यथा-III, ISI, SII, 151, 55, 15, १७४४६८ ॥ मालाधरो निवृत्तः । अथ सप्तदशाक्षरप्रस्ताक्षर एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं शिखरिणी छन्दः-[वाणीभूषणे] 'ध्वजः कर्णो हारौ द्विजवरगणस्थो रसयुतः समुद्रो रत्नं च प्रभवति यदा सप्तदशभिः । भुजंगेन्द्रोद्दिष्टा विबुधहृदयाह्लादजननी रसै रुद्रैर्यस्या विरतिरिह सैषा शिखरिणी ॥' यगणमगणनगणसगणभगणलघुगुरुभी रसै रुदैश्च कृतयतिः शिखरिणीति फलितोऽर्थः । तदुक्तं छन्दोमञ्जर्याम्-'रसै रुद्वैश्छिन्ना यमनसभला ग: शिखरिणी' इति ॥ यथा निविष्टायाः कोपाद्गुरुसदसि पङ्केरुहदृशः पदोपान्ते छायामुपनयति मूर्ध्नः प्रणयिना । तया चक्षुर्लीलाकमलरजसा दूषितमिति द्रुतं मुक्ता मुक्ताफलपरिणता बाष्पकणिकाः ॥' यथा 'कसदस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशोविलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः । इति त्रस्योद्गोपानुचितनिभृतालापजनितं स्मितं बिभ्रद्देवो जगदवतु गोवर्धनधरः ॥' उद्दवणिका यथा-155, 555, II, ||s, s, I, 5, १७४४=६८ ॥ शिखरिणी निवृत्ता ॥ अथ मन्दाक्रान्ता छन्दः 'मन्दाक्रान्ता हरति हृदयं कर्णताटङ्कयुग्मा प्रोद्यद्भावा करतललसत्कङ्कणा शङ्कयुक्ता । हारोत्कृष्टा ललितवलया राववन्नूपुराभ्यां विभ्राजन्ती सकलहृदयाह्लादिनी कामिनीव ॥' कामिनीपक्षे स्पष्टोऽर्थः ॥ छन्दोमायाँ तु गणभेदेनोक्तम्-'मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ गौ ययुग्मम् ।' यत्र मो भगणः, ततो भनौ भगणनगणौ भवतः, ततोगौ गुरुद्वयं ययुग्मं यगणद्वयं च यत्र भवति, अम्बुधयश्चत्वारः, रसाः षट्, नगाः सप्त, एतेषु च विश्रामो यस्यां सा मन्दाक्रान्ता तन्नामकं वृत्तमिति ।। यथा 'कर्णाभ्यणे हितमवहिता वर्णयन्तश्चिरेण द्रागस्यन्तो हृदि कलुषितामानने शोणिमानम् । यान्तो भूमिं नयनपयसां बिन्दवो मानवत्याः पादाम्भोजप्रणतमधुना कान्तमुत्थापयन्ति ॥' उट्टवणिका यथा-55, 55, III, Is, 5, 1, 5, 5, I, 5, 5, १७x४=६८ ॥ मन्दाक्रान्ता निवृत्ता ।। अथ हरिणी छन्दः द्विजवरमुखी भास्वद्रूपा सकुण्डलकर्णका, ललितवलया हारोत्कृष्टा पयोधरभूषिता । कनकरसनारावैर्युक्ता लसद्वरनूपुरा, हरति हरिणी केषां चित्तं न योषिदिवाधुना ।' योषापक्षेऽर्थः स्पष्टः । छन्दोमञ्जर्यां गणभेदेनोक्तम्-'नसमरसलैर्गः षड्वेदैर्हयैर्हरिणी मता' । नगणसगणमगणरगणसगणलघुगुरुभिः षभिर्वेदैश्चतुभिर्हयैः सप्तभिर्जातविश्रामा हरिणी तन्नामकं वृत्तमित्यर्थः ॥ यथा सुरभिरजनी याता भूयः कृशो भविता शशी परभृतयुवा मूको भावी विरंस्यति पञ्चमः । कुसुमविशिखः संहर्ता स्वं धनुः पतिरेष्यति प्रियसखि परावृत्तं न स्याद्गतं मम जीवितम् ॥ Page #281 -------------------------------------------------------------------------- ________________ २५६] प्राकृतपैंगलम् उट्टवणिका यथा-III, Is, 5, 55, 5, ISI, I, II यथा वा 'व्यधित स विधिर्ने नीत्वा ध्रुवं हरिणीगणाव्रजमृगदृशां संदोहस्योल्लसन्नयनश्रियम् । यदयमनिशं दूर्वाश्यामे मुरारिकलेवरे व्यकिरदधिकं बद्धाकाङ्क्षो विलोलविलोचनम् ।।' यथा वा-'अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे' इत्यादि रघौ ॥ हरिणी निवृत्ता ॥ अथ वंशपत्रपतितं छन्दः-"दिङ्मुनि वंशपत्रपतितं भरनभनलगैः । यत्र दिक्षु दशसु मुनिषु सप्तसु च विश्रामः, तथा भरनभनलगैः भगणरगणनगणभगणनगणलघुगुरुभिर्वंशपत्रपतिताख्यं छन्दो भवति ॥ यथा 'नूतनवंशपत्रपतितं रजनिजललवं पश्य मुकुन्द मौक्तिकमिवोत्तममरकतगम् । एष च तं चकोरनिकरः प्रपिबति मुदितो वान्तमवेत्य चन्द्रकिरणैरमृतकणमिव ॥' 'संप्रति लब्धजन्मशतकैः कथमपि लघुनि' इति भारवौ ॥ वंशपत्रपतितेति केचित् । वंशवदनमिति शंभौ नामान्तरमुक्तमिति ।। उट्टवणिका यथा-50, 515, III, , III, I, 5, १७४४६८, वंशपत्रपतितं निवृत्तम् ।। अथ नर्दटकं छन्दः-'यदि भवतो नजौ भजजलागुरु नर्दटकम्' यदि प्रथमं नजौ नगणजगणौ भवतः, ततो भगणजगणजगणलघवः, अथ च गुरुर्भवति यत्र तन्नर्दटकं छन्दः ।। यथा 'व्रजवनितावसन्तलतिकाविलसन्मधुपं मधुमथनं प्रणम्रजनवाञ्छितकल्पतरुम् । विभुमभिनौति कोऽपि सुकृती मुदितेन हृदा रुचिरपदावलीघटितनर्दटकेन कविः ॥' उट्टवणिका यथा-11, ISI, SI, II, 15, 1, 5, १७४४६८ ॥ यथा वा भागवते दशमस्कन्धे-'जय जय जह्यजामजितदोषगृभीतगुणाम्' इत्यादि ॥ नर्दटकं निवृत्तम् ॥ अथ कोकिलकं छन्द:-'हयऋतुसागरैर्यतियुतं वद कोकिलकम्' हयाः सप्त, ऋतवः षट् सागराश्चत्वारः, तैर्विरतियुक्तमिदमेव कोकिलकमिति वृत्तं वदेति । अत्र च विश्रामकृतो भेदः, गणास्त एवेति विवेकः ॥ यथा 'लसदरुणेक्षणं मधुरभाषणमोदकरं मधुसमयागमे सरसि केलिभिरुल्लसितम् । अतिललितद्युति रविसुतावनकोकिलकं ननु कलयामि तं सखि सदा हृदि नन्दसुतम् ॥' उद्दवणिका सैव, यतिकृत एव भेदः ॥ कोकिलकं निवृत्तम् ॥ अथ हारिणी छन्दः-'वेदवश्वैर्मभनमयलागश्चेत्तदा हारिणी' यदि प्रथमं वेदैः, तत ऋतुभिः, तदनन्तरमश्वैविरतिः, अथ च मभनमयला मगणभगणनगणमगणयगणलघवः, ततश्चेद्गो गुरुर्भवति, तदा हारिणी छन्दो भवतीति । यथा यस्या नित्यं श्रुतिकुवलये श्रीशालिनी लोचने रागः स्वीयोऽधरकिसलये लाक्षारसारञ्जनम् । गौरी कान्तिः प्रकृतिरुचिरा रम्याङ्गरागच्छदा सा कंसारेरजनि न कथं राधा मनोहारिणी ॥' उट्टवणिका यथा-555, SI, II, 555, Iss, I, 5, १७४४=६८ ॥ हारिणी निवृत्ता ॥ अथ भाराकान्ता छन्दः-'भाराकान्ता मभनरसला गुरुः श्रुतिषड्हयैः' यत्र मगणभगणनगणरगणसगणलघवः, अथ च गुरुयंत्र, श्रुतिषड्हयैविरतिश्च यत्र तद्भाराकान्ताछन्दः । यथा 'भाराकान्ता मम तनुरियं गिरीन्द्रविधारणात्कम्पं धत्ते श्रमजलकणं तथा परिमुञ्चति । इत्थं शृण्वन्नयति जलदस्वनाकुलबल्लवी संश्लेषोत्थं स्मरविलसितं गुरुं विलोक्य हरिः ॥' Page #282 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) . [२५७ उट्टवणिका यथा-555, 50, II, sis, Is, 1, 5, १७४४६८ || भाराकान्ता निवृत्ता ॥ अत्रापि प्रस्तारगत्या सप्तदशाक्षरस्यैकं लक्षमेकत्रिंशत्सहस्राणि द्विसप्ततिश्च १३१०७२ भेदाः । तेषु कियन्तो भेदा उक्ताः शेषभेदाः सुधीभिः प्रस्तार्याकरादुदाहर्तव्याः । इत्यलमतिविस्तरेण ॥ १८०. अथाष्टादशाक्षरप्रस्तारे मञ्जीराछन्दः भोः शिष्याः, यत्र मन्था मस्तके । आदावित्यर्थः । तत्र त्रयः कुन्तीपुत्राः कर्णा गुरुद्वयात्मकागणा दीयन्त इत्यर्थः । ततः पादे एकं हारं गुरुं ततो हस्तः सगणः, तदन्ते दुण्णा कङ्कणु द्विगुणः कङ्कणो गुरुद्वयम्, ततो गन्धयुग्मं लघुद्वयं संस्थाप्यते, यत्र पादान्ते भव्याकाराश्चत्वारो हारा गुरवः सज्जीकृताः प्राप्ता यत्र, एतन्मञ्जीरानामकं छन्दः शुद्धकाय: सर्पराजः पिङ्गलो जल्पतीति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'आदौ कृत्वा कर्णं कुण्डलयुक्तं हारयुगं दत्त्वाथो कुर्यात्ताटङ्कं पादे कुरु सन्मञ्जीरयुगाभ्यां युक्तम् । कृत्वा तातं कुन्तीपुत्रसमेतं वै गुरुयुग्मं दत्त्वा मञ्जीरा सा नागाधीशनिदिष्टा राजति सैषा वक्त्रे ॥ १८१. मञ्जीरामुदाहरति-जहा (यथा) काचित्प्रोषितपतिकां सखीमाह-हे सखि, नीलाकारा मेघा गर्जन्ति । उच्चारावा मयूराः शब्दं कुर्वन्ति अतिदीर्घा केकामुच्चारयन्तीत्यर्थः । स्थाने स्थाने पिङ्गदेहा विद्युद्राजते । हाराः स्रजः कियन्ते । यतः नीपाः कदम्बा: फुल्लाः । भ्रमरा मधुकरास्तेष्वेव गुञ्जन्ति । किं च दक्षो मारुतो वाति । अतो हंहे ह) नीचे कथं क्रियते आगता प्रावृट् कान्तो नागतः, अतः क्रीड तावत् । मनोभिलषितालिङ्गननिधुवनादिकं यथा भवति तथाभिसारयास्मिन्नवसरे कंचन युवानमिति भावः ॥ यथा वाणीभूषणे]'प्रौढध्वान्ते गर्जद्वारिदधाराधारिणि काले गत्वा त्यक्त्वा प्राणानग्रे कौलसमाचारानपि हित्वा यन्ती । कृत्वा सारङ्गाक्षी साहसमुच्चैः केलिनिकुञ्ज शून्यं दृष्ट्वा प्राणत्राणं भावि कथं वा नाथ वद प्रेयस्याः ॥' उट्टवणिका यथा-55, 55, 55, 5, 15, 5, 5, I, ।, 5, 5, 5, 5, १८४४७२ ॥ मञ्जीरा निवृत्ता ॥ १८२. अथ क्रीडाचन्द्रछन्दः भोः शिष्याः, यत्रेन्द्रासनमादिलघुः पञ्चकलो गणोऽर्थाद्यगणः स एवैक: पादे पादे भवति षड्भिर्यगणैः पाद इत्यर्थः । पादे चाष्टादश वर्णाः सुखयन्ति । दण्डा लघवः स्थाने स्थाने भवन्ति । यत्र मात्राश्च दश त्रिगुणितास्त्रिंशत् पदे भवन्ति तन्मात्राभिनिबद्धं क्रीडाचन्द्र इति छन्दः फणीन्द्रः पिङ्गलो भणतीति वित्त || भूषणे तु प्रकारान्तरेणोक्तम्-'ध्वजं चामरं गन्धको रसः कुण्डलं तोमरं च तथा तालताटङ्कतूर्याणि शेषे गुरुद्वन्द्वमत्र । तत्रा क्रीडया चिह्नितं चन्द्रमेतद्भुजंगाधिराजः कविश्रेणिविस्मापकं सर्वलोकप्रियं स जगाद ।।' १८३. क्रीडाचन्द्रमुदाहरति-जहा (यथा) कश्चित्कविर्वीरहम्मीरस्य भीषणसमराङ्गणप्रयाणमनुवर्णयति-यत्र समरसीमनि भूता वेतालाश्च नृत्यन्ति गायन्ति खादन्ति च कबन्धानपमूर्धकलेवरान् महावीरान् । यत्र च शिवानां फेरवाणां स्फारा अतिदीर्घाः फेक्कारहक्काः फेत्कारशब्दाश्चलन्ति प्रसरन्ति । अत एव कर्णरन्ध्राणि स्फुटन्ति । किंच कायस्रुट्यति, मन्था मस्तकं स्फुटति, कबन्धाः शिरोरहिता वीरा नृत्यन्ति हसन्ति च । अत्र तु कबन्धा नृत्यन्तीति बहुवचनमहिम्ना स्फुटमेवातिभीषणत्वं समराङ्गणस्येति भावः । तहाँ तादृशातिभयजनकरणभूमौ वीरहम्मीर: संग्राममध्ये त्वरितं युक्तः प्रविष्ट इत्यर्थः ॥ उट्टवणिका यथा-|ऽऽ, 155, 155, 155, 155, 155, १८४४=७२ ॥ क्रीडाचन्द्रो निवृत्तः ॥ १८४. अथ चर्चरी छन्दः हे सुन्दरि, यत्रादौ रगणो मध्यलघुको गणो भवति, ततो हस्तः सगणः, ततः काहलो लघुः, ततस्ताल आदिगुरुरित्रकलो मध्ये दातव्यः, तदनन्तरं शब्दो लघुः, ततो हारा गुरुः ततो विण्णवि द्वावेव शब्दहारौ पततः, ततो वे वि द्वावेव काहलौ लघू, ततो हारं गुरुं पूरय । तदनन्तरं शङ्खो लघुः, ततः शोभनः कङ्कणो गुरुरेव यत्र तत्सर्वलोकविबुद्धां समस्तच्छान्दसिकप्रसिद्धां मनोमोहनां श्रुतिसुखत्वाच्चर्चरीनामकं छन्दो नागराजः पिङ्गलो भणतीति विद्धि ।। भूषणे तु प्रकारान्तरेणोक्तम्-'हारयुक्तसुवर्णकुण्डलपाणिशङ्कविराजिता पादनूपुरसंगता सुपयोधरद्धयभूषिता । शोभिता वलयेन पन्नगराजपिङ्गलवर्णिता चर्चरी तरुणीव चेतसि चाकसीति सुसंगता ॥' तरुणीपक्षेऽर्थः स्पष्टः ॥ १८५. चर्चरीमुदाहरति-जहा (यथा) कश्चित्कविः परमरमणीयां कामपि कामिनीमनुवर्णयतिः-यस्याः पादे नूपुरं झणझणायते । कीदृशम् । हंसशब्दवत्सुशोभनम् । यस्याश्चैतस्याः स्तोकस्तोकयोरभिनवोत्थितयोः स्तनयोरग्रे मनोहरं मुक्तादाम नृत्यति । अपि च वामदक्षिणयोः पार्श्वयोर्बाण इव धावति Page #283 -------------------------------------------------------------------------- ________________ २५८] प्राकृतपैंगलम् तीक्ष्णश्चक्षुःकटाक्षो यस्याः सेवमेवंविधा सुन्दरी कस्य सुकृतिनः पुरुषस्य गेहं मण्डयतीति तादृशीति प्रेक्षस्व तावदिति तद्रूपमुपवर्णयन्तं वयस्यं प्रति कस्यचिद्वचनमिति ॥ यथा वा[णीभूषणे]-'कोकिला कलकूजितं न शृणोषि संप्रति सादरं मन्यसे तिमिरापहारिसुधाकर न सुधाकरम् । दूरमुज्झसि भूषणं विकलासि चन्दनमारुते कस्य पुण्यफलेन सुन्दरि मन्दिरं न सुखायते ॥' उट्टवणिका यथा-515, ॥5, 1, 5, 1, 5, , 5, 1, 5, ।, 5, १८४४=७२ ॥ चर्चरी निवृत्ता ॥ अथाष्टादशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं कुसुमितलतावेल्लिताछन्द:-'स्याद्भूतावश्वैः कुसुमितलतावेल्लिता म्नौ नयौ यौ' । यत्र भूतैः पञ्चभिः ऋतुभिः षड्भिः, अश्वैः सप्तभिश्च विश्रामो भवति । अथ च म्तौ मगणतगणौ, अथ च नयौ नगणयगणौ, अनन्तरं यौ केवलौ यगणावेव भवतः । षड्भिर्गणैरष्टादश वर्णाः पदे पतन्ति यत्र तत्कुसुमितलतावेल्लितानामकं छन्दो भवति ॥ यथा कीडत्कालिन्दीललितलहरीवाहिभिर्दाक्षिणात्यैतिः खेलद्भिः कुसुमितलता वेल्लिता मन्दमन्दम् । भृङ्गालीगीतैः किसलयकरोल्लासितैास्यलक्ष्मी तन्वाना चेतो रभसतरलं चक्रपाणेश्चकार ।। उट्टवणिका यथा-555, 551, III, 155, 155, 155, १८x४=७२ ॥ यथा वा-'गौडं पिष्टान्नं दधि सकृशरं निर्जलं मद्यमम्लम्' इत्यादि वाग्भटचिकित्साग्रन्थे ॥ कुसुमितलतावेल्लिता निवृत्ता ॥ अथ नन्दनछन्दः-'नजभजरैस्तु रेफसहितैः शिवैर्हयैर्नन्दनम्' यत्र नगणजगणभगणजगणरगणै रेफेण रगणेन सहितैरेतैः षड्भिर्गणैः अथ च शिवैरेकादशभिः, ततो हयैः सप्तमिः, विश्रामो यत्र तन्नन्दनमिति छन्दो भवतीति ॥ यथा तरणिसुतातरङ्गपवनैः सलीलमान्दोलितं मधुरिपुपादपङ्कजरज:सुपूतपृथ्वीतलम् । मुरहरचित्रचेष्टितकलापसंस्मारकं क्षितितलनन्दनं व्रज सखे सुखाय वृन्दावनम् ॥ उद्दवणिका यथा-11, ISI, SI, ISI, SIS, SIS, १८x४-७२ ॥ यथा वा-'अकृत धनेश्वरस्य युधि यः समेतमायोधनम्' इति भट्टिकाव्ये ॥ नन्दनं निवृत्तम् ॥ । अथ नाराचछन्दः-'इह ननरचतुष्कसृष्टं तु नाराचमाचक्षते' भोः शिष्याः, इहाष्टादशाक्षरप्रस्तारे नान्तगणद्वयरगणचतुष्टयाभ्यां सृष्टम्, अथ च दिनकररसविश्राम छान्दसीया नाराचमित्याचक्षते ॥ षोडशाक्षरप्रस्तारे नराचः, अत्र तु नाराचः, इत्यनयोर्भेदः ॥ यथा दिनकरतनयातटीकानने चारुसंचारिणी श्रवणनिकटकृष्टमेणेक्षणा कृष्ण राधा त्वयि । ननु विकिरति नेत्रनाराचमेषातिहच्छेदनं तदिह मदनविभ्रमोद्घान्तचित्तां विधत्स्व द्रुतम् ॥ उद्दवणिका यथा-II, III, 515, 15, 15, 15, १८x४-७२ ॥ यथा वा-'रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियाम्' इत्यादि रघौ ॥ नाराचो निवृत्तः ॥ अथ चित्रलेखाछन्दः-'मन्दाकांता ययुगलजठरा कीर्तिता चित्रलेखा' भोः शिष्याः, सप्तदशाक्षरप्रस्तारे सम(न)न्तर्गतमन्दाकान्ताछन्दसि यत्र यगणयुगले अर्थाद् गुरुद्वयस्थाने । (यस्या) एवंविधं जठरं यस्याः । तथा च गुरुद्वयस्यादावेको लघुरधिको दातव्यः । तेन ययुगलजठरा अन्त:स्थितयगणा चेत्स्यात् तदा सैव चित्रलेखा कीर्तिता । एवं च-मगणभगणनगणयगणत्रयैरम्बुधि(४)हय(७) मुनि(७)भिर्विरचितविरतिश्चित्रलेखेति फलितोऽर्थः ॥ यथा शङ्केऽमुष्मिञ्जगति मृगदृशां साररूपं यदासीदाकृष्येदं व्रजयुवतिसमा वेधसा सा व्यधायि । नैताक्चेत्कथमुदधिसुतामन्तरेणाच्युतस्य प्रीतं तस्या नयनयुगमभूच्चित्रलेखाद्भुतायाम् ॥ उट्टवणिका यथा-555, 5, II, 155, 155, 155, १८४४७२ ॥ चित्रलेखा निवृत्ता ।। अथ शार्दूलललितं छन्दः-'म: सोजः सतसा दिनेशऋतिभिः शार्दूलललितम्' भोः शिष्याः, यत्र प्रथमं मगणः, ततः सगणः, ततो जगणः, ततः सतसाः सगणतगणसगणा भवन्ति । दिनेशैदशभिः, Page #284 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२५९ ऋतुभिः षड्भिञ्च विरतिर्यत्र तच्छार्दूलललितं छन्दो भवतीति । यथा कृत्वा कंसमृगे पराक्रमविधि शार्दूलललितं यश्चक्रे क्षितिभारकारिषु सुरारातिष्वतिदरम् । संतोषं परमं च देवनिवहे त्रैलोक्यशरणं श्रेयो नः स तनोत्वपारमहिमा लक्ष्मीप्रियतमः ॥ उद्रवणिका यथा-555, 15, 151, ||5, 551, 15, १८x४-७२ ॥ शार्दलललितं निवृत्तम् । अत्रापि प्रस्तारगत्याष्टादशाक्षरस्य लक्षद्वयं द्विषष्टिसहस्राणि चतुश्चत्वारिंशदुत्तरं च शतं २६२१४१ भेदाः । तेषु कियन्तो भेदाः प्रोक्ताः । शेषभेदा विशालबुद्धिभिराकरात्स्वमत्या वा प्रस्तार्य स्वयमूहनीया इत्यलं पल्लवेन । १८६. अथैकोनविंशत्यक्षरप्रस्तारे शार्दूलविक्रीडितं छन्द: भोः शिष्याः, यत्र प्रथमं मो मगणः, ततः सो सगणः, ततो जो जगणः, ततः सो सगणः, ततो जो जगणः, ततोऽपि सगण एव, अनन्तरं तगणः, ततः तो तगणः, समन्तगुरवो सम्यगन्ते गुरुर्येषामेवं षड्गणा यत्र । अत एवैकोनविंशतिवर्णाश्चतुःपदे षट्सप्ततिः पतन्ति । किं च पद एकादश गुरवः, अष्टौ लघवः, पदचतुष्टये चतुश्चत्वारिंशद्गुरवो द्वात्रिंशल्लघवः, एतस्य छन्दस: पदचतुष्टयस्य मात्रापिण्डसंख्या विंशत्युत्तरशतमात्रात्मिका भणिता। एतदुक्तं भवति-चतुश्चत्वारिंशद्गुरूणां द्विगुणाभिप्रायेणाष्टाशीतिर्मात्राणां यत्र निष्पन्ना द्वात्रिंशच्च-लघवो विद्यन्त एव, संभूयैक(व) विंशत्युत्तरशतमात्रात्मकम् अर्क(१२)मुनि(७)विश्राममिदं शार्दूलविक्रीडितमिति साटकं पिङ्गलकविर्जल्पति तत् मुणो जानीत इत्यर्थः ॥ अथ चैकस्मिश्चरणे एकादशगुरूणां द्विगुणाभिप्रायेण द्वाविंशतिः कलाः, लघवश्चाष्टौ, इति संभूय त्रिंशतक्लाः, तच्चतुष्केणापि प्रोक्तैव कलापिण्डसंख्या भवतीति यथा-३०+३०+३०+३०=१२० ।। तथा च छन्दोमञ्जर्याम्'अश्वैिर्यदि मः सजौ सततगा: शार्दूलविक्रीडितम्' इत्युक्तम् ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'कर्णः कुण्डलसंगतः करतलं चामीकरणान्वितं पादान्तो रखनूपुरेण कलितो हारौ प्रसूनोज्ज्वलौ । गुर्वानन्दयुतो गुरुय॑ति भवेत्तन्नूनविंशाक्षरं नागाधीश्वरपिङ्गलेन भणितं शार्दूलविक्रीडितम् ॥' १८७. शार्दूलसाटकमुदाहरति-जहा (यथा) कर्पूरमञ्जरीसाटके देवीनियुक्ता विचक्षणा राजानं श्रावयन्ती वसन्तवर्णनानन्तरं दक्षिणानिलमुपवर्णयति-ये दक्षिणानिला: प्रथम लङ्कागिरिमेखलातस्त्रिकूटाचलकटकात् स्खलिताः तदनन्तरं संभोगेन निधुवनेन खिन्नानामुरगीणां स्फारोत्फुल्लफणावलीकवलनेन पानेन दरिद्रत्वं मन्दत्वं प्राप्ताः, त एवेदानीं मधुसमये मलयानिलाः विरहिणीनां नि:श्वासैः सह संपकिणः सन्तः शिशुत्वे सति तारुण्यपूर्णा इव झटिति बहला जाताः ॥ उट्टवणिका यथा-555, 5, 151, ||s, 551, 551, 5, १९x४७६ ॥ यथा वाणीभूषणे]-'सौमित्रे किमु मृग्यते प्रतिलताकुजं कुरुङ्गेक्षणा हन्तैतद्विपिने मनागपि न वा नेत्रातिथिमैथिली । एणी निस्त्रपमीक्षते मधुकरश्रेणी समुज्जृम्भते निःशङ्ख चमरी चरत्यपि निरातङ्कं पिकी गायति ॥' । १८८. अथ प्रकारान्तरेण शार्दूललक्षणमेव लक्षयति हे मुग्धे, यत्र प्रस्तारे क्रियमाणे प्रथनं पूर्वोक्तरीत्यैव त्रयश्चामरवर्णा वर्णोज्ज्वला: श्वेतवर्णाश्चामरपक्षे, गुरुपक्षे-'वरक्षरैरुज्ज्वला मनोहरा गुरवस्त्रयो दृश्यन्ते । तच्चेअ तदनन्तरं मगणानन्तरमित्यर्थः । लहुविण्णि लघुद्वयम्, तथा चामर एको गुरुः, तेन सगणो भवतीत्यर्थः । तत उत्तिष्ठतो गन्धुग्गुरे लघुगुरु तदनन्तरं तिण्णे दिण्णसु गन्धु त्रीन् गन्धांल्लघून्देहीत्यर्थः । ततो वे चामरं चामरद्धयं गुरुद्वयं रेहन्ता रेखान्तं लघ्वन्तं देहीत्यर्थः । एवमष्टादश वर्णाः तस्यान्ते फणिवण्ण करणे गुरुर्वर्ण: करणीयः । एवं तत्र प्रस्तारः, तच्छार्दूलसाटकं मुणे जानीहीत्यर्थः ॥ १८९. जहा (यथा) कर्पूरमञ्जरीसाटकस्थं भैरवानन्दसमाकृष्टकर्पूरमञ्जरीवर्णनपरं विदूषकं प्रति राज्ञो वचनमिदम्-यस्या धौताञ्जनत्वाच्छोणमारक्तं कोकनदानुकारि लोचनयुगम्, अथ च यस्या मुखं लग्नान्यलकाग्राणि यत्र तादृशम् किं च हस्तालम्बितकेशपल्लवचये यस्या बिन्दवो घूर्णन्ते। अपि च-यदैवैकं सिचयाञ्चलं निवसितं परिधृतमासीत् तं तथै(दै)वार्द्रभावाल्लग्नचेलाङ्गयष्टिः स्नानकेलिस्थिता जलक्रीडापरायणा अद्भुतानामाश्चर्यरसानामेका जननी सकललोकविस्मयभूमिरियं कुन्तलाधिपकन्यका कर्पूरमञ्जरी अमुना प्रत्यक्षस्थितेन योगीश्वरेण कौलिकवरेण भैरवानन्देनानीता दक्षिणापथस्थवैदर्भनगराद्ध्यानवर्त्मना समाकृष्टेत्यर्थः ॥ यथा वा-'गोविन्दं प्रणमोत्तमाङ्गरसने ते (तं) घोषयाहर्निशं पाणी पूजय तं मनः स्मर पदे तस्यालयं गच्छतम् । एवं चेत्कुरुथाखिलं मम हितं शीर्षादयस्तध्रुवं न प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम् ।' उट्टवणिका यथा-555, ॥, 5, 1, 5, , 555, 1, 5, 5, I, 5, १९x४७६ ॥ शार्दूलविक्रीडितं निवृत्तम् ॥ १९०. अथ चन्द्रमालाच्छन्दः Page #285 -------------------------------------------------------------------------- ________________ २६०] प्राकृतपैंगलम् हे सुन्दरि, प्रथम स्थापयित्वा द्विजवरयुगलम् चतुर्लघुकगणयुगं मध्ये करतलं कुरु पुनरपि द्विजवरयुगलम् । एवं कृते मध्यतः करतलं कुरु सरसान् गणान्विमलानतिविशदान् सुण्णि श्रुत्वा मनोगतिः स्थाप्यते निश्चलीक्रियते तत्र तां विमलमतिरुरगपतिः पिङ्गलश्चन्द्रमालामिति कथयति ॥ भूषणेऽप्युक्तम्-'द्विजवरगणयुगमुपधाय परिकलय करमथ नगणयुगलमिह गन्धयुगमनुविहर । फणिनृपतिभणितमिति चन्द्रमिदमिति शृणुत सकलकविकुलहृदयमोदकरमवत नुत ॥' १९१. चन्द्रमालामुदाहरति-जहा (यथा) काचिदतिनिसृष्टार्था दूती कामपि प्रोषितपतिकामाह-हे सखि, अमृतकरस्य पीयूषभानो: किरणान्धारयति । ओषधीनाथत्वात्तस्य। तादृशं फुल्लबहुकुसुमं नानाविधसुरभिप्रसूनं वनमिदं जातमित्युद्दीपनम् । किंच कामोऽप्यवसरं प्राप्य कुपितो भूत्वा प्राकृते पूर्वनिपातानियमाद्वहटु (?) भाषाकृतयमकानुरोधाद्वा विन्यासः । वस्तुतस्तु मदनोऽतिरोषणो भूत्वा शरान्सुलभकुसुमत्वात्कौसुमत्वात्कौसुमानेव बाणान्निजे धनुषि स्थापयित्वा धरइ धारयति । अर्थाद्धनुस्तादृशमायोजितकाण्डमण्डलीभूतकोदण्डं निजबाहुदण्डेन धृतवानिति भावः । अपि च पिकोऽपि खइ रौति पञ्चमं कूजतीत्यर्थः । अतोऽयं समयो णिक परमरमणीय इत्यर्थः । अतश्च हे सखि, तवापि हृदयं किं स्थिरम् । अपि तु स्थिरमिति काक्वा । गमितानि दिनानि न पुनर्मिलन्ति । किं च सखि, प्रियो भर्ता निकटे नास्त्यतः परमं सुखमिति भावः । अत एवोक्तमभियुक्तेन-'मेघच्छन्ने दिवसे दुःसंचारासु नगरवीथीसु । भर्तुविदेशगमने परमसुखं जघनचपलायाः॥' इति ॥ यथा वा[णीभूषणे]-'अनुपहतकुसुमरस तुल्यमिदमधरदलममृतमयवचनमिदमालि विफलयसि चल । यदपि यदुरमणपदमीश मुनिहृदि लुठति तदपि तव रतिवलितमेत्य वनतटमटति ॥' उट्टवणिका यथा-II, II, III, IIS, II, III, १९x४७६ ॥ इति चन्द्रमाला निवृत्ता ॥ १९२. अथ धवलाच्छन्दः हे युवति, विमलमतिर्वासुकि: पिङ्गलो महीतले करोति धवला धवलाख्यं वृत्तमिति । तत्त्वं शृणु यत्रादौ हे रमणि, स्थापयित्वा सरसगणान् पदे पदे पतितांस्तानाह-दिअइ [ति] द्विजगणांश्चतुर्लघुकांश्चतुरश्चतुष्पदे (धां) फणिपतिः सही सत्यं भणति पठतीत्यर्थः । द्विजगणचतुष्टयपाठानन्तरं कमलगणो गुर्वन्तः सगणः करः पाणिः 'कमल हत्थम्' इत्यत्रैवोक्तत्वात्स देयः । हे सरसमानसे सुमुखि, एवमुक्तप्रकारेण गणसंनिवेशो यत्र तद्धवलनामकं छन्दः वही कथ्यते इत्यर्थः ॥ भूषणे तु प्रकारान्तरेणोक्तम्-'द्विजवरगणत्रि (?) तयमिह हि नगणयुगलकं विमलवलयमपि च कलय सकलजनसुखम् । फणिपतिवरभणितममलधवलमिह हितं विमलकविकुलहदि वलितमिति भुवि वलितम् ॥' १९३. धवलामुदाहरति-जहा (यथा) काचित्स्वयंदूती पथिकासक्ता तमाह-तरुणस्तरणिः सूर्यः तपति । धरणी प्रचण्डमार्तण्डकरप्रकरसंपर्कात्क्षितितलमतितप्तमित्यर्थः । किंच-पवनः खरो वहति । निकटे जलं च नास्ति । महामरुस्थलं जनजीवनहरमिदं विद्यते मारवं वर्मेति शेषः । दिशो हरितोऽपि तिग्ममरीचिनिचयसंयोगाच्चलन्तीव । अतो हृदयं कम्पते । अहमेकला वधूः, गृहे च प्रियः स्वामी नास्ति । हे पथिक, शृणु तव मनः कुत्रापीच्छति । स्थातुमिति शेषः । निवासं कर्तुं चेन्मनस्तव विद्यते तदात्रैवास्स्वेति वाक्येन व्यज्यते इति ।। यथा वा[णीभूषणे]'उपगत इह सुरभिसमय इति सुमुखि वदे निधुवनमधि सह पिब मधु जहि रुषमपदे । कमलनयनमनुसर सखि तव रभसपरं प्रियतमगृहगमनमुचितमनुचितमपरम् ॥' उट्टवणिका यथा-II, IIm, mIm, IIS, १९x४७६ ॥ धवला निवृत्ता ॥ १९४. अथ शंभुच्छन्द: हे सुपिअं सुतरां प्रिय शिष्य, अव इदानी लोकानां ए एतच्छन्दो भण येन शंभुच्छन्दसा मनोमध्ये सुखं संवृत्तम् । तत्र अग्रे प्रथमं हस्तं सगणं देहि । कीदृशं हस्तम् । कुन्तीपुत्रसंयुक्तं गुरुद्वयसहितमित्यर्थः । ततोऽग्रे एवं गणं देहि सगणं गुरुद्वययुक्तं पुनर्देहीत्यर्थः । ततश्च द्वौ शरौ लघुद्वयं देहि । अन्ते सत्ता सप्त हारा गुरवो देया इत्यर्थः । एवं च पदे एकोनविंशत्यक्षराणि द्वात्रिंशन्मात्राश्च । त्रयोदशगुरूणां द्विगुणाभिप्रायेण षड्विंशतिः, रससंख्या लघवश्च । संभूयेति प्रकारेण द्वात्रिंशन्मात्रा पतिता यत्र तदिदं शंभुनामकं छन्दो भवतीति विद्धि ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'कुरु पाणि कंकणयुग्मालंकृतमग्रे रत्नं हारं च चरणं सन्नूपुरसंयुक्तं कुरु कर्णं भ्राजत्ताटङ्कम् । रसनामायोजय मञ्जीद्धयमेवं शंसवृत्तान्तं भुवि कान्तं गौरि चिरं संभावय तन्नागाधीशेनोक्तम् ॥ १९५. शंभुमुदाहरति-जहा (यथा) कश्चित्कविः शीतभरं वर्णयतिः-अनेन शीतकालेन शीतवृष्टिस्तथा कृता यथा जीवो गृहीतः । बाला वृद्धाश्च कम्पन्ते । किंच वाति पाश्चात्यो वातः । सर्वा दिश आच्छादयन्ती कायेषु लगति । यद्वा-काअ मिहीकार्थे देशी । तत्र सर्वा दिशः आच्छादायन्ती मिहिका लगति । यदा-जाड्यं (झञ्झावातः सवृष्टिकः) रुष्यति प्रबलं भवति तदा चिन्ता भवति सदा अग्निः पृष्ठे चेत्तिष्ठति । अथ Page #286 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२६१ च करपादं संभृत्य गृह्यते अन्तरन्योन्यं निलीयते ॥ यथा वाणीभूषणे-'जय मायामानवमूर्ते दानववंशध्वंशव्यापारी बलमाद्यद्रावणहत्याकारण लङ्कालक्ष्मीसंहारी । कृतकंसध्वंसनकर्मा गोगोपीगोपानन्दी वलिलक्ष्मीनाशनलीलावामनदैत्यश्रेणीनिष्कन्दी ॥' उट्टवणिका यथा-15, 5s, us, 55, 05, 5, 555, 55, १९x४-७६ ॥ शंभुनिवृत्तः ॥ अथैकोनविंशत्यक्षरप्रस्तार एव कानिचिवृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्तेतत्र प्रथमं मेघविस्फूर्जिताछन्दः-'रसर्वश्वैय्मौ न्सौ ररगुरुयुतौ मेघविस्फूर्जिता स्यात्' । यत्र रसैः षड्भिः, ऋतुभिः, षड्भिरेव, अश्वैः सप्तभिः कृतविरतिः, अथ च टमौ यगणमगणौ, अथ च न्सौ नगणसगणौ, रगणद्वयगुरुयुतौ चेद्भवतस्तदा मेघविस्फूर्जिताछन्दः स्यादिति ॥ यथा कदम्बा मोदाढ्या विपिनपवनाः केकिनः कान्तकेका विनिद्रा कन्दल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः । निशानृत्यद्विद्युत्प्रसरविलसन्मेघविस्फूर्जिताश्चेत्प्रियः स्वाधीनोऽसौ दनुजदलनो राज्यमस्मान्न किंचित् ॥' यथा वा 'उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे लुठन्तः कुहूकण्ठी कण्ठीरवरलवत्रासितप्रोषितेभाः । अमी चैत्रे मैत्रावरुणितरुणीकेलिकङ्केल्लिमल्लीचलद्वल्लीहल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥' इति राक्षसकविकृतं दक्षिणानिलवर्णनम् ॥ उट्टवणिका यथा-155, 55s, III, IIS, 55, 55, 5, १९x४७६ ॥ मेघविस्फूर्जिता निवृत्ता ॥ अथ छाया छन्द:-'भवेत्सैवच्छाया तयुगलयुता स्याद् द्वादशान्ते यदि' भोः शिष्याः, सैव मेघविस्फूर्जितैव यदि द्वादशान्ते यदि द्वयान्ते सगणान्त इति यावत् । तत्र रेफयुगस्थाने तयुगलयुता तगणद्वयसहिता । आदेशन्यायेनेति भावः । विरतिश्च सैव । शेषं समानम् । यत्र भवेत्तच्छायानामकं छन्दो भवतीति ॥ यथा 'अभीष्टं जुष्टो यो वितरति लसद्दोश्चारुशाखोज्ज्वलः स्फुरन्नानारत्नः स्तबकिततनुश्चित्रांशुकालम्बितः । न यस्याङ्ग्रेश्छायामुपगतवतां संसारतीव्रातपस्तनोति प्रोत्तापं जयति जगतां कंसारिकल्पद्रुमः ।। उट्टवणिका यथा-155, 555, III, Is, 51, 551, 5 १९x४७६ ॥ छाया निवृत्ता || . अथ सुरसाछन्दः-'म्रो भनौ यो नो गुरुश्चेत् स्वरमुनिकरणैराह सुरसाम्' भोः शिष्याः, यत्र नौ मगणरगणौ, अथ च भ्रौ भगणनगणौ भवतः, ततो यो यगणः, ततो नो नगणः, अनन्तरं गुरुश्चेत् । अथ च-स्वरैः सप्तभिः, मुनिभिः सप्तभि, करणैः पञ्चभिः कृतविश्रामां सुरसामाह नागराज इति शेषः ॥ यथा 'कामक्रीडासतृष्णो मधुसमयसमारम्भरभसात्कालिन्दीकूलकुञ्ज विहरणकुतुकाकृष्टहृदयः । गोविन्दो बल्लवीनामधररससुधां प्राप्य सुरसां शङ्के पीयूषपानप्रभवकृतसुखं व्यस्मरदसौ ॥' उट्टवणिका यथा-555, 55, 51, III, 155, 1, 5, १९४४%D७६ सुरसा निवृत्ता ।। अथ फुल्लदामच्छन्दः भोः शिष्याः, यत्रादौ मो मगणः, ततो गौ गुरुद्वयम्, ततश्च नौ नगणद्वयम्, ततोऽपि तौ तगणौ भवतः, ततो गौ गुरुद्वयं भवति । किंच-शरहयतुरगैः पञ्चसप्तसप्तभिः पूर्वविपरीतैविरचितविरतिकं फुल्लदामनामकं प्रसिद्धं विख्यातं वृत्तं भवतीति वित्त ॥ यथा शश्वल्लोकानां प्रकटितकदनं ध्वस्तमालोक्य कंसं हृष्यच्चेतोभिस्त्रिदिववसतिभिर्कोमसंस्थैविमुक्तम् । मुग्धामोदेन स्थगितदशदिगाभोगमाहूतभृङ्गं मौलौ दैत्यारेन्यपतदनुपमं स्वस्तरोः फुल्लदाम ॥' उट्टवणिका यथा-55s, ss, III, II, 551, 551, 55, १९x४=७६ ॥ फुल्लदाम निवृत्तम् ॥ Page #287 -------------------------------------------------------------------------- ________________ २६२] प्राकृतपैंगलम् अत्रापि प्रस्तारगत्यैकोनविंशत्यक्षरस्य बाणलक्षं चतुर्विंशतिसहस्राण्यष्टाशीत्युत्तरं च शतद्वयं (५२४२८८) भेदाः । तेषु कियन्तो भेदा उक्ताः शेषभेदा विशेषशेमुषीकैराकराद्विचारेण वा प्रस्तार्य प्रस्तावनीया इति दिङ्मात्रमुपलक्षितमस्माभिरित्युपरम्यत इति ।। १९६. अथ विंशत्यक्षरप्रस्तारे गीताच्छन्दः हे मुग्धे, यत्रादौ हस्तं सगणं, णरेन्दवि नरेन्द्रद्वयं च ठवि स्थापयित्वा ततः पादगणो भगणः, ततः पञ्चमो जोहलो रगणः, यत्र च ठाइछट्ठहि प्राकृते पूर्वनिपातानियमात् षष्ठे स्थाने हस्त: सगणो दृश्यते, ततः शब्दो लघुः, तदन्ते नूपुरो गुरुः, तत् गीअउ गीतेति नामकं छन्दः सर्वलोकै... ज्ञातं कविसृष्ट्या सृष्टं सृष्ट्या च दृष्टं पिङ्गलेन व्याख्यातं च त्वयि प्रकाशितमित्याचार्यः त्वप्रियतमां प्रत्याहेति योजनीयम् । अतएव च्छन्दोमञ्जर्यामुक्तम्-'सजजा भरौ सलगा यदा कथिता तदा खलु गीतिका' । वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'वरपाणिशोभिसुवर्णकङ्कणरत्नरज्जुविभूषिता सुपयोधरा पदसङ्गिनूपुररूपकुण्डलमण्डिता । फणिराजपिङ्गलवर्णिता कविसार्थमानसहारिका वरकामिनीव मनोमुदे नहि कस्य सा खलु गीतिका ।' कामिनीपक्षेऽर्थः स्पष्टः ।। १९७. गीतिकामुदाहरति-जहा (यथा) कश्चित्कामुक: कामिनीगतभावोद्दीपनाय वसन्तमुपवर्णयन्नाह-हे सुन्दरि, यत्र वसन्ते प्राकृते पूर्वनिपातानियमात् चारुकेतकीचम्पकचूतमञ्जरीवञ्जुलानि पुष्पितानि । किंच-सर्वदिक्षु किंशुककानने फुल्लनवपलाशवने पानेन तत्तन्मकरन्दास्वादनेन व्याकुला भ्रमरा यत्र दृश्यन्ते । अथ च यत्र गन्धबन्धुः सुगन्धप्रायकत्वात्सुरभिसोदरस्तादृशश्चासौ विशिष्टो बन्धः स्कन्धकविन्यासो यस्य । अत एव बन्धुर उच्चनीचो भूत्वा मन्दमन्दं समीरणो मलयानिलो वहति । अतश्चैवंविधमदनमहोत्सवसदनरूपे समये तरुणीजनाः प्रियेण सह केलिकौतुकं निधुवनकौतुकं तस्य यो लासो विलासस्तल्लग्गिमनि तत्कान्तौ लग्ना यत्र तादृशोऽयं वसन्तसमयः प्राप्तः । तस्मात्त्वमपि यथासुखं विहरेति ॥ यथा वाणीभूषणे]-'अलमीशपावकपाकशासनवारिजासनसेवया गमितं जनुर्जनकात्मजापतिरप्यसेव्यत नो मया । करुणापयोनिधिरेक एव सरोजदामविलोचन: स परं करिष्यति दुःखशेषमशेषदुर्गतिमोचनः ॥ यथा वा ग्रन्थान्तरस्थमुदाहरणम्'करतालचञ्चलकङ्कणस्वनमिश्रणेन मनोरमा रमणाय वेणुनिनादलङ्गिमसंगमेन सुखावहा । बहलानुरागनिवासराससमुद्भवा भवरागिणं विदधौ हरिं खलु बल्लवीजनचारुचामरगीतिका ॥' 'अथ सालतालतमालवञ्जुलकोविदारमनोहरा-' इत्यादि शिको (?) काव्ये ।। उट्टवणिका यथा-IIS, II, ISI, II, II, ISIS, २०x४=८० ॥ गीतिका निवृत्ता । १९८. अथ गण्डकाच्छन्दः हे मुग्धे, यत्रादौ रगणो मध्यलघुर्गणः पतति, पुनरिन्द्रो जगणः कान्तोऽतिसुन्दरः, ततः सुष्टु एवंभूतो (तेन) रगणादिजगणान्तेन षट्केन सह हारमेकं गुरुं देहि । तदनन्तरं सुतक्कएण स्वशक्त्या निजकवितासामर्थ्येन सुशब्दं लघु पादे कुरु । तदेतद्वक्रशङ्खशृंखलया गुरुलघुशृङ्खलाबन्धक्रमेण फणीन्द्रः पिङ्गलो गण्डकाभिधानमिति छन्दो गायति (णय) यत्र पादे गुरुदशकद्वैगुण्येन लघुदशकेन त्रिंशमात्राः पतिताः । अत्र च हारशब्दाभ्यां ए एक: तीअभाअ त्रिकलभागः आउ आगत इत्यर्थः । यदि च त्रिकलानां सामस्त्येन संख्या क्रियते तदा दशत्रिकलैरादिगुरुकैरेव गण्डका निष्पाद्यत इति भावः । वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'तालचामरध्वजं पयोधरं च कुण्डलं शरं विधाय नूपुरं च नायकं सपक्षिराजगन्धचामरं निधाय । रूपमन्त्यगं विदेहि वर्णितेन पन्नगेन्द्रपिङ्गलेन गण्डका कवीन्द्रमण्डलीविनोदकारिणी सुमङ्गलेन ।' ग्रन्थान्तरे त्विदमेव चित्रवृत्तमिति नामान्तरेणोक्तम् । अत एव च्छन्दोमञ्जर्याम्-चित्रवृत्तमीरितं तदा रजौ रजौ रजौ गुरुर्लघुश्च' || ..... || १९९. गण्डकामुदाहरति-जहा (यथा) कश्चित्स्वमित्रं प्रत्याह-तावबुद्धिः, तावच्छुद्धिः, तावद्दानम्, तावन्मानः, तावद्गर्वः, यावद्यावद्धस्ततले नृत्यति सर्वेषां विद्युरेखावातिचञ्चलमेकं द्रव्यम् । अत्रान्ते द्रव्याभावे आत्मदोषो दैवरोषो वा कारणं भवति नष्टास्त एव सर्वे वस्तुतस्तु का बुद्धिः, का शुद्धिः, किंवा दानम्, को वा मानः, को वा गर्वः ॥ यथा वा[णीभूषणे]-'दृष्टमस्ति वासुदेव देव विश्वमेतदेव शेषकं तु वाजिरत्नभृत्यदारसूनुगेह वित्तमादिवन्नवं तु । त्वत्पदाब्जभक्तिरस्तु चित्तसीम्नि वस्तुतस्तु सर्वदैव शेषकाललुप्तकालदूतभीतिनाशिनीह हन्त सैव ॥' उट्टवणिका यथा-515, II, 55, ISI, 55, ISI, S, I, २०४४%3८० ॥ यथा वा ग्रन्थान्तरस्थमुदाहरणम्चित्तवृत्तलीलया निसर्गरम्यदेशरूपविभ्रमेण राजमानसद्वयोविलाससंपदा कलाकुतूहलेन । यः समं व्रजाबलाजनैः सुरङ्गानानिभैः सुखं समेत्य विष्णुरुल्ललास चित्तपद्मकोषषट्पदः स मे सदास्तु ॥" गण्डका निवृत्ता ॥ अथास्मिन्नेव प्रस्तारे शोभानामकं वृत्तं ग्रन्थान्तरादाकृष्य लिख्यते-'रसाश्वाश्चैः शोभा नयुगगजठरा मेघविस्फूर्जिता चेत्' । यत्र रसैः षड्भिः, अश्वैः सप्तभिः पुनस्श्वैविरचितविरतिः, अथ च मेघविस्फूर्जिता चेत् यगणमगणानन्तरं नगणद्वयगुरुजठरा भवति । शेष समानं यत्र तच्छोभानामकं वृत्तं भवतीति । Page #288 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२६३ यथा सदा पूषोन्मीलत्सरसिजयुगला मध्यनम्रा फलाभ्यां तयोरूवं राजत्तरलकिसलया श्लिष्टसुस्निग्धशाखा । लसन्मुक्तारक्तोत्पलकुवलयवच्चन्द्रबिम्बाञ्चिताग्रा महो शोभा मौलौ मिलदलिपटलैः कृष्ण सा कापि वल्ली ॥ उट्टवणिका यथा-155, 555, , , s, sis, 55, 5, २०x४=८० ॥ शोभा निवृत्ता ।। अथ सुवदना छन्दः-'ज्ञेया सप्ताश्वषड्भिर्मरभनययुता म्लौ गः सुवदना' । यत्र सप्तभिरश्वैः सप्तभिरेव, ततश्च षड्भिविरतिः, अथ च मगणरगणभगणनगणयगणाः, ततो भ्लौ भगणलघू ततश्चान्ते गुरुयंत्र सा सुवदना ज्ञेया ॥ यथा प्रत्याहत्येन्द्रियाणि त्वदितरविषयान्नासास्रनयना त्वां धायन्ती निकुञ्जे परतरपुरुषं हर्षोत्फुल्लपुलका । आनन्दाश्रुप्लुताक्षी वसति सुवदना योगैकरसिका कामात त्यक्तुकामा ननु नरकरिपो राधा मम सखी ॥ उद्दवणिका यथा-555, 55, SI, m, Iss, I, I, 5, २०x४८० ॥ सुवदना निवृत्ता ॥ अत्रापि प्रस्तारगत्या विंशत्यक्षरस्य दशलक्षमष्टचत्वारिंशत्सहस्राणि षट्सप्तत्युत्तराणि पञ्च शतानि १०४८५७६ भेदा भवन्ति । तेषु विस्तरभीत्या कियन्तो भेदा भवन्ति । शेषभेदास्तु सुबुद्धिभिराकरात्स्वमत्या वा प्रस्तार्य सूचनीया इति दिक् ॥ २००. अथैकविंशत्यक्षरप्रस्तारे स्रग्धराछन्दोऽभिधीयते भोः शिष्याः, यत्र प्रथमं द्वौ कौँ गुरुद्वयात्मको गणौ, ततो गन्धो लघुः, ततो हारो गुरुः, ततो वलयो गुरुः, ततो द्विजगणश्चतुर्लध्वात्मको गणः, ततो हस्तः सगणः, ततो हारो गुरुः पतति, तत एकल एको लघुः, शल्यो लघुः, अनन्तरं कर्णः, ततो ध्वज आदिलघुस्त्रिकलस्तत्सहितः, ततः कङ्कणो गुरतिक्रान्तोऽन्ते यस्य एवमेकाधिका विशतिर्वर्णाः पदे यत्र तत्र विवेक:-लघवो नव, द्वादश दीर्घा गुरवो भवन्ति । एतेन गुरुद्वैगुण्येन चतुर्विंशतिः, अथ च-नव लघवः संभूय त्रयस्त्रिंशन्मात्रा: पदे तत्पिण्डो द्वात्रिंशदधिकशतमात्रको यत्र (यथा) सा शुद्धा स्रग्धरानामकं वृत्तं भवतीति फणिपतिः पिङ्गलो भणतीति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम् ‘कर्णं ताटङ्कयुक्तं वलयमपि सुवर्णं च मञ्जीरयुग्मं पुष्पं गन्धं वहन्ती द्विजगणरुचिरा नूपुरद्वन्द्वयुक्ता । शङ्ख हारं दधाना सुललितरसनारूपवत्कुण्डलाभ्यां मुग्धा केषां न चित्तं तरलयति बलात्स्रग्धरा कामिनीव ।।' कामिनीपक्षेऽर्थः स्पष्टः । छन्दोमायाँ तु 'म्रनैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीतितेयम्' इत्युक्तमिति ॥ २०१. स्रग्धरामुदाहरति-जहा (यथा) कर्पूरमञ्जरीसाटकस्थं नान्दीपाठकस्य वचनम्-ईर्ष्यारोषप्रसादप्रणतिषु स्वर्गगङ्गाजलैरामूलं बहुशो मुहुः पूरितया तुहिनकरकलारूप्यशुक्त्या शिरसि निहितं ज्योत्स्नामुक्ताफलयुक्तं द्वाभ्यामग्रहस्ताभ्यां शीघ्रमयं ददद्रुद्रः शिवो जयति सर्वोत्कर्षेण वर्तत इत्यन्वयः ॥ यथा वा[णीभूषणे]-'अन्त्रप्रोतास्थिमालावलयविलसद्बाहुदण्डप्रचण्डा वेगव्यालोलमुण्डावलिकलितरणत्कारकण्ठोपकण्ठाः । कुर्वन्तो गर्वमत्युद्गलगहनवलद्घर्घरध्वानमुच्चैरुत्कृत्तैरुत्तमाङ्गैर्विदधति च शिर: कन्दुकक्रीडितानि ॥' उट्टवणिका यथा-55, 55, I, 5, 5, IIII, |s, s, I, 55, IS, 5, २१४४८४ ॥ यथा वा ग्रन्थान्तरस्थमुदाहरणम्-'व्याकोषेन्दीवराभा कनककषलसत्पीतवासा सुहासा बहरुच्चन्द्रकान्तैर्वलयितचिकुरा चारुकर्णावतंसा । अंसव्यासक्तवंशध्वनिसुखितजगबल्लवीभिर्लसन्ती मूर्तिगोपस्य विष्णोरवतु जगति वः स्रग्धराहारिहारा ॥' स्रग्धरा निवृत्ता ॥ २०२. अथ नरेन्द्रच्छन्दः भोः शिष्याः, यत्रादौ पादगणो भगणः प्रकटितो भवति, ततो जोहलो रगण: स्थाप्यते, तत: काहलो लघुः, ततः शब्दो लघुः, ततो गन्धो लघुरेव, एवं मुनिगणश्चतुर्लघुको गणः, ततः कङ्कणो गुरुयंत्र क्रियते, ततः शब्दो लघुरेको यत्र तथ्यं सत्यम्, ततो नरपतिर्जगणश्चलति, तत: सुभव्यः शङ्खो लघुः पूर्यताम्, ततश्चामरयुग्मं गुरुद्वन्द्वमन्ते यत्र प्रकटितम् एतन्नरेन्द्राख्यं काव्यं छन्द इत्यर्थः ।। अथ च यदा नरपतिश्चलति तदैतत्सर्वं भवति । यथा पूर्वं गणाः प्रचरन्ति, तत: काहलशब्दो भवति, तदनन्तरं गन्धस्य कर्पूरागुरुसारदेनिम्, तदनन्तरं गन्धस्य कर्पूरागुरुसारादेनिम्, तदनन्तरं कङ्कणादिभूषणं प्रसन्नेन नरेन्द्रेण महावीरेभ्यो दीयत इत्यादि तादृशध्वनिविशेषरूपेऽर्थे यथायुक्तं योजनीयं सुमतिभिरित्युपरम्यते ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'चामररत्नरज्जुवरपरिगतविप्रगणाहितशोभः पाणिविराजिपुष्पयुगविरचितकङ्कणसंगतगन्धः । चारुसुवर्णकुण्डलयुगललितरोचिरलंकृतवर्णः पिङ्गलपन्नगेश इति निगदति राजति वृत्तनरेन्द्रः ।।' २०३. नरेन्द्रमुदाहरति-जहा (यथा)काचित्प्रोषितपतिका निजसखीमाह-हे सखि, पुष्पितं किंशुकम् । चम्पकमपि तथा प्रकटितं विकसितमित्यर्थः । चूता Page #289 -------------------------------------------------------------------------- ________________ २६४] प्राकृतपैंगलम् आम्रवृक्षा मञ्जर्या तेजिता जातमञ्जरीका जाता इत्यर्थः । किंच दक्षिणो वातो मलयानिलः शीतो भूत्वा प्रवहति । अतः कम्पते वियोगिनीहृदयम् । अथ च केतकीधूलिः सर्वदिक्षु प्रसृता । अतः पीतं सर्वतो भासते इत्यादिलक्षणवशतो वसन्त आगतः । अत: कारणात्सखि, किं करिष्यामि कथं वा नेष्यामि दिवसानेतान् । कान्तः पार्श्वे न तिष्ठति ॥ यथा वा[णीभूषणे]-'पङ्कजकोषपानपरमधुकरगीतमनोज्ञतडागः पञ्चमनादवादपरभृतकाननसत्परभागः । वल्लभविप्रयुक्तकुलवरतनुजीवनदानदुरन्तः किं करवाणि वक्षि मम सहचरि संनिधिमेति वसन्तः ॥' उट्टवणिका यथा-51, 55, I, I, I, III, S, I, II, I, I, 55, २१४४८४ ॥ नरेन्द्रो निवृत्तः ॥ अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरात्सरसीछन्दो लक्ष्यते-'नजभजजाजरौ यदि तदा गदिता सरसी कवीश्वरैः' । यत्र नगणजगणभगणजगणजगणा भवन्ति । अथ च जरौ जगणरगणौ भवतो यदि तदा कवीश्वरैः सा सरसी गदिता । तन्नामकं छन्द इत्यर्थः ॥ यथा चिकुरकलापशैवलकृतप्रमदासु लसदसोर्मिषु स्फुटवदनाम्बुजासु विकसद्भुजवालमृणालवल्लिषु । कुचयुगचक्रवाकमिथुनानुगतासु कलाकुतूहली व्यरचयदच्युतो व्रजमृगीनयनासु विभ्रमम् ॥ यथा वा-'तुरगशताकुलस्य परितः परमेकतुरंगजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता । परिचलतो बलानुजबलस्य पुरः सततं धृतश्रियश्चिरगलितधियो जलनिधेश्च तदाभवदन्तरं महत् ॥' इति माघे ॥ उट्टवणिका यथा-II, I51, 5॥, 151, 11, 151, 55, २१४४८४ ॥ इदमेव ग्रन्थान्तरे 'सिद्धकम्' इति नामान्तरेणोक्तम् ॥ सरसी निवृत्ता । अत्रापि प्रस्तारगत्यैकविंशत्यक्षरस्य नखलक्षं सप्तनवतिसहस्राणि द्विसमधिकपञ्चाशदुत्तरं च शतं २०९७१५२ भेदा भवन्ति । तेषु भेदत्रयं प्रदर्शितम् । शेषभेदाः सुधीभिः स्वबुद्ध्या प्रस्तार्य सूचनीया इति दिक् ॥ २०४. अथ द्वाविंशत्यक्षरप्रस्तारे हंसीछन्दः भोः शिष्याः, यत्र विद्युन्मालाया वसु (८) गुरुचरणायाः पादपाते सति त्रयो द्विजगणाश्चतुर्लध्वात्मकगणाः, तथा बहुगुणयुक्ताः पतन्तीत्यर्थः । तस्यान्ते वसुगुरुद्विजगणत्रयान्ते कर्णेन द्विगुर्वात्मकेन गणेन शुद्धौ वर्णौ यत्र यत्र च पदे पदे प्रतिपदं गुरुदशकद्वैगुण्येन विंशतिः (२०) द्विजत्रयाणां (?) दिनकर (१२) लघवः संभूय द्वात्रिंशन्मात्राः प्रकटिताः । एवं यत्र गुरूणां लघूनां प्रकटितणेमा (शोभा) स(त)देतद्धंसीनामकं छन्दः सकलबुधजन्ममनोहरणे मोहा मोहरूपं पण्डितजनमनोविस्मायकमिदं गुणयुक्तः कविवरः फणिपतिर्भणतीति जानीत । वाणीभूषणेऽप्युक्तम्-'यस्यामष्टौ पूर्वे दीर्घास्तदनु कमलमुखि दिनकरसंख्या ह्रस्वा वर्णाः पीनोत्तुङ्गस्तनभरविनमितसुभगशरीरे । दीर्घावृत्त्या लीलालोले यतिरिह विरमति कुलगिरिषष्ठ्ठाविंशत्या वर्णैः पूर्णा प्रभवति कुसुममृदुलतरहंसी ।' छन्दोमञ्जर्यामपि-'मौ गौ नाश्चत्वारो गो गो भवति वसुभुवनयतिरिह हंसी।' यत्र मौ मगणद्वयम्, अथ च गौ गुरुद्वयम्, तदनन्तरं चत्वारो ना नगणचतुष्टयमित्यर्थः । ततश्च गो गो गुरुद्वयमेव यत्र भवति । यतिस्तु प्रथमं वसुष्वष्टसु ततो भुवनैश्चतुर्दशभिर्भवतीति विश्रामभेदेनोक्तम् ॥ २०५. हंसीमुदाहरति-जहा (यथा) काचित्प्रौढा नायिका शरत्समयमुवर्णयन्ती निजसखीमाह-हे सखि, नेत्रानन्दो लोचनानन्दकारी चन्द्र उदेति, किं च धवलचमरसमशीतकरबिन्दव इव तारा तेआ यस्या रजन्या हारा इव उद्यन्ति । अथ च-विकसितं कमलवनम्, अत एव परिमला: सुगन्धाः कन्दा यत्र तादृशम् । अपि च सर्वाशासु काशाः भासन्ते मधुरश्च पवनः लहलहं करोति । मन्दमन्दसंचरणे 'लहम्' इत्यनुकरणम्। किं च हंसः सदू कूजतीत्यर्थः । अतः पुष्पबन्धुः शरत्समयः सखि, हृदयं हरति रसोद्दीपकत्वेन हृदयहारको भवतीत्यर्थः ॥ यथा वा[णीभूषणे]-'श्रीकृष्णेन क्रीडन्तीनां क्वचिदपि वनभुवि मनसिजभाजां गोपालीनां चन्द्रज्योत्स्नाविशदरजनिजनितरतरतीनाम् । धर्मभ्रश्यत्पत्रालीनामुपचितरभसविमलतनुभासां रासक्रीडायासध्वंसी मुदमुपनयति मलयगिरिवातः ॥' उट्टवणिका यथा-55555555, II, III, 55, २२४४८८ ॥ यथा वा ग्रन्थान्तरे-[--]सार्धं कान्तेऽसौ विकचकमलमधु सुरभि पिबन्ती कामकीडाकूतस्फीतप्रमदसरसतरमलघु वसन्ती । कालिन्दीये पद्मारण्ये पवनपतनतरतरलपरागे कंसाराते पश्य स्वेच्छं सरभसगतिरिह विलसति हंसी ॥' हंसी निवृत्ता ॥ अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरान्मदिरानामकं छन्दोऽभिधीयते-'सप्तभकारयुतैकगुरुर्गदितेयमुदारतरा मदिरा' । यत्रैको गुरुन्ते वर्तमानः सप्तभकारयुक् भगणसप्तकयुक्तो भवति तन्मदिराभिधानं छन्दो भवतीति ।। यथा माधवमासि विकस्वरकेसरपुष्पलसन्मदिरामुदितै ङ्गकुलैरुपगीतवने वनमालिनमालि कलानिलयम् । कुञ्जगृहोदरपल्लवकल्पिततल्पमनल्पमनोजरसं त्वं भज माधविकामृदुनर्तकयामुनवातकृतोपगमा ॥ Page #290 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [ २६५ उणिका यथा - 511, 511, 511, 511, 511, 51, 51, 55 २२x४ = ८८ ॥ मदिरा निवृत्ता । अत्रापि प्रस्तारगत्या द्वाविंशत्यक्षरस्यैकचत्वारिंशल्लक्षाणि चतुर्नवतिसहस्राणि चतुरुत्तरं शतत्रयं च ४१९४३०४ भेदाः । तेषु भेदद्वयमुक्तम् । शेषभेदाः शास्त्ररीत्या प्रस्तार्य प्रतिभावद्भिरुदाहर्तव्या इति दिङ्मात्रमुपदिश्यते ॥ २०६. अत्र त्रयोविंशत्यक्षरप्रस्तारे सुन्दरीछन्द: तदनन्तरं भोः शिष्याः, यत्रादौ हस्तः सगणो भवति, तथा करतलं सगण एव ततः पादगणो भगणः, ततो लहूजुअ लघुद्वयमित्यर्थः । वङ्क तिआ वक्रास्त्रयः गुरुत्रयमित्यर्थः । ततः पहिल्ली प्रथमं शल्यमेव लघुमेव स्थापय स च शल्यो लघुः चमरहिहिल्लौ चमरगुरु मिलित्वैतदग्रे गुरुर्भवतीत्यर्थः । ततः सल्लजुअं शल्ययुगं लघुद्वयमित्यर्थः । पुनर्यत्र वङ्क ठिआ वक्रो गुरुः स्थितः । ततः पदे पदे प्रतिपदमन्ते हस्तगणः सगणः प्रभण्यते । एवं त्रयोविंशतिर्वर्णाः पादे यत्र प्रमाणीकृताः । तदेतन्मात्राभिर्वर्णैश्च प्राप्तं सुन्दरीनामकं छन्दो भणितमशेषैः कविभिः प्रभण्यते भवत्सु कथ्यते इत्यर्थः ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्- 'करसङ्गि सुवर्णद्वयवलया ताटङ्कमनोहरशङ्खधरा कुसुमत्रयराजच्छ्रवणविलोलकुण्डलमण्डितरत्नधरा । भुजसंमतकेयूरजसुविलासा पिङ्गलनागसमालपिताकिल सुन्दरिका सा भवति तदा पद्मावतिका कविराजहिता ॥' २०७. सुन्दरीमुदाहरति- जहा (यथा ) - कश्चित्कविर्दशावताररूपेण विष्णुं स्तुवन्मङ्गलमभिनन्दति - येन विरचितमीनशरीरेण प्रलयजलधिमध्यतः पञ्चजनासुराद्वेदाः समुद्धृताः, येन च कृतकूर्मरूपेण पिट्टिहि पृष्टेन महीमण्डलं भूमण्डलं विधृतम् । किंच येन विधृतसूकररूपेण दन्ताभ्यां मेदिनीमण्डलमुद्धृतम् । येन च विरचितनरहरिरूपेण रिपोर्हिरण्यकशिपोर्वक्षो विदारितम् अथ च येन छलतनुधारिणा कृतवामनशरीरेण शत्रुर्बलिर्बद्ध्वा पाताले धृतः । अपि च प्राकृते पूर्वनिपातानियमात्क्षत्रियकुलं येन धृतजामदग्न्यविग्रहेण तापि (कम्पितम् । येन च विरचितरामावतारेण दश मुखानि दशमुखस्य कर्तितानि । खण्डितानीत्यर्थः । येन च कृतरामकृष्णावतारेण कंसकेशिनोर्विनाशः कृतः । येन च धृतबुद्धशरीरेण करुणा दया प्रकटिता । येन च कृतकल्किरूपेण म्लेच्छा विलापिता विलीनाः कृताः । स नारायणो युष्मभ्यं वरममिलषितफलं ददात्विति । यथा वा [णीभूषणे ] - ' शरदिन्दुसमानं व्यपगतमानं गायति दिक्षु तवैव यशः स्वरसामुनिदेवी विगलितनीवीकामकलाविकला बहुशः । पृथुवेपथुयुक्ता स्वगृहवियुक्ता स्वदेकलावलिमुग्धमुखी धरणीरमणेन्दो विकसदमन्दोदारसभासंवर्तिमुखी ॥' उट्टवणिका यथाII5, 115, 51, 11, ऽऽऽ, I, 15, 51, 5, 15, २३x४ = ९२ ॥ सुन्दरी निवृत्ता ॥ अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरादद्रितनयानामकं वृत्तमुच्यते - 'नजभजसाजभौ लघुगुरू बुधैस्तु गदितेयमद्रितनया' । यत्र नगणजगणभगणजगणभगणा भवन्ति । अथ च जभौ जगणभगणौ, अथ च लघुगुरू भवतः साद्रितनया निगदिता । तन्नामकं छन्द इत्यर्थः ॥ यथा खरतरशौर्यपावकशिखापतङ्गनिभभग्नदृप्तदनुजो जलधिसुताविलासवसतिः सतां गतिरशेषमान्यमहिमा ।' भुवनहितावतारचतुरश्चराचरधरोऽवतीर्ण इह यः क्षितिवलयेऽस्ति कंसशमनस्तवेति तमवोचदद्रितनया || यथा वा- 'विलुलितपुष्परेणुकपिशप्रशान्तकलिकापलाशकुसुमम्' इत्यादि भट्टिकाव्ये । उट्टवणिका यथा - III, 151, 511, 151, 5l, Iऽ|, ऽII, I, ऽ, २३x४ = ९२ ॥ क्वचिदिदमेवश्वललितमिति नामान्तरेणोक्तम् ॥ अद्रितनया निवृत्ता || अथ मत्ताक्रीडं छन्दः - 'मत्ताक्रीडं वस्वक्षाशायति मयुगगयुगमनुलघुगुरुभिः' । यत्र वसुभिरष्टभिः, ततोऽक्षैः पञ्चभिः, तत आशाभिर्दशभिर्यतिर्यत्र तत् । किंच भगणद्वयं गुरुद्वयं यत्र तदनु चतुर्दशलघूनामन्ते गुरुः । एवं त्रयोविंशतिभिर्वर्णैः पदं यत्र तन्मत्ताक्रीडं नाम छन्दः ॥ यथा मुग्धोन्मीलन्मत्ताक्रीडं मधुसमयसुलभमधुरमधुरसं गाने पाने किंचित्स्पन्दत्पदमरुणनयनयुगलसरसिजम् । रासोल्लासक्रीडत्कम्रव्रजयुवतिवलयरचितभुजरसं सान्द्रानन्दं वृन्दारण्ये स्मरत हरिमनघपदपरिचयदम् ॥ वणिका यथा - SS5, 555, 5, 5, III ||| || | ||| ||, ८, २३x४ = ९२ ॥ मत्ताक्रीडं निवृत्तम् ॥ अत्रापि प्रस्तारगत्या त्रयोविंशाक्षरस्य वृत्तस्य त्र्यशीतिलक्षाण्यष्टाशीतिसहस्राण्यष्टोत्तराणि षट्शतानि (८३८८६०८) भेदा: । तेषु कियन्तो भेदाः प्रोक्ताः । शेषभेदाः शास्त्रोक्तरीत्या प्रस्तार्य सूचनीयाः सुधीभिराकरतो वा समुदाहर्तव्या इति दिगुपादिश्यते ॥ For Private Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ २६६] प्राकृतपैंगलम् २०८. अथ चतुर्विंशत्यक्षरप्रस्तारे दुर्मिलाछन्दोऽभिधीयते भो: शिष्याः दुर्मिलाछन्दसि प्रकाशयति(त), वर्णान् विसेसह विशिष्टान् विशेषतो वा विशेषयत । तान्विशेषणविशिष्टान्कुरुतेत्यर्थः ॥ तान्विशिनष्टि-ये वर्णाः फणीन्द्रेण दर्वीकराधीश्वरेण पिङ्गलेन चारुगणत्वेन दीस दृष्टाः । ते च गणाः शेषेण द्वात्रिंशद्भिर्मात्राभिर्जायत इति भणिताः । तानाह-अष्टस्वपि स्थानेषु स्थापयित्वा सगणान् । अत्र चतुष्कलात्मकगणाष्टकस्थापनेन द्वात्रिंशन्मात्रात्मकं पदमिति भावः ॥ अथ च त्रिवर्णात्मकगणाष्टकविन्यासेनैव वेदलोचन(२४) वर्णात्मकश्चरणो भवतीति भावः ॥ इतरगणनिषेधमाह-गणेति । अन्यो गणः सगणातिरिक्तोऽस्मिन्वृत्ते न क्रियते । अत एवेतरगणव्यावृत्त्या सगणकरणेन कवेः कीर्तिः मुणिज्जइ ज्ञायत इत्यर्थः ॥ अन्यगणकरणे दोषा अनेके लगन्ति यत्र ॥ यद्यप्यन्यगणकरणे प्रकृतप्रस्तारवर्णसंख्या विद्यत एव । तथापि सगणस्य चतुष्कलत्वादष्टसगणविरचनेन प्रोक्तविरतिसहितनयनानल (३२) कलाकलितमेतत्पदम्, अन्यथाधिककलगणत्वात्प्रोक्तनियमहीनतश्छन्दोभङ्गमावहेदित्याशयः ॥ अथात्र यतिनियम माह-कहि इति कृत्वा विरामवयं विरतित्रयं पादे तत्र ताः विरतयः प्रथमं दशमात्रासु, पुनरष्टमात्रासु, ततश्चतुर्दशमात्रासु सही सत्यं भवन्तीत्यर्थः । तत्प्रोक्तलक्षणं दुर्मिलानामकं वृत्तमिति ।। भूषणेऽप्युक्तम्-'विनिधाय कर गुरुरत्नमनोहरबाहु युगं कुरु रत्नधरं सगणं च ततः कुरु पाणितलं वरपुष्पयुगं विनिधाय गुरुम् । इति दुर्मिलका फणिनायकसंरचिता किल वर्णविलासपरा चतुराश्रितविंशतिवर्णकृता कविता सुकृताश्रयशिल्पधरा ॥' २०९. दुर्मिलामुदाहरति-जहा (यथा) प्रभुणा नरपतिना दापितं वाद्यं प्रयाणार्थं दुन्दुभिनादः समाजप्त इत्यर्थः । ततश्च सज्जीकृतं टोप्परु शिरस्राणम् । 'टोपर मत्थअ' इति क्वचित्पाठः । तत्र शिरलं मस्तके दत्तम् । कङ्कणो बाहौ दत्तः । शीर्षे किरीटो मुकुटं दत्तम् । अपि च पातयित्वा कर्णयोः कुण्डलं यथा रविमण्डलं मार्तण्डमण्डलमिव भासमानं स्थापितो हारो लुठन्नुरसि, प्रत्यङ्गलि मुद्रिका हीरकैः सुन्दरी दत्ता । एवं च काञ्चनविद्युद्वत् सुसज्जा तनुर्ययोः, तथा द्वावपि सुन्दरौ। कौ तावित्याह-स्तावकः कविः, नायकश्च । तत्क्षणे सुन्दरसेष (शे०) धनुषौ विरेजतुरिर्थात् ॥ यथा वा[णीभूषणे]-'कति सन्ति न गोपकुले ललिताः स्मरतापहताश्च विहाय च ता रतिकेलिकलारसलालसमानसमुण्डितमान[समान] रसम् । वनमालिनमालिनमस्य नमस्य चिरस्य [चिरस्य] वृथा भविता परितापवती भवती [भवती] युवतीजनसंसदि हासकथा ॥' उट्टवणिका यथा-||s, Is, us, us, IIs, us, |s, ॥, २४४४=९६ ॥ दुर्मिला निवृत्ता ॥ २१०. अथ किरीटछन्दः भोः शिष्याः, स्थापयतादौ शक्रगणमाद्यन्तस्थितगुरुकं षट्कलमित्यर्थः । तथा तस्याग्रे सल्ल विसज्जहु वे वि द्वौ शल्यौ लघुद्वयं विसर्जयत इत्यन्वयः । ततः शब्दयुगं लघुद्वयम् । तथा नूपूरं गुरुम् । एपरि अनया परिपाट्या षड्गणा पुनः कर्तव्याः । एवं द्वादश गणाः । आदौ शकगणं कृत्वान्ते काहलयुगलं लघुद्वयं कुरु । अनयैव च रीत्या चतुर्विंशतिवर्णान् प्रकाशयत । द्वात्रिंशन्मात्राश्च पदे पदे कुरुतेति शेषः ॥ प्रकारान्तरेण गणनियममाह-अष्टौ भगणान्गुर्वादिकान्गणान्विसर्जयत नान्यान् । एतदतिरिक्तगणदाने मात्रानियमभङ्गाच्छन्दोभङ्गत्वमिति भावः ॥........ ॥ वाणीभूषणे तु-'पादयुगं कुरु नूपुरसुन्दरमत्र करं वररत्नमनोहरवज्रयुगं कुसुमद्वयसंगतकुण्डलगन्धयुगं समुपाहर । पण्डितमण्डलिकाहृतमानसकल्पितसज्जनमौलिरसालय पिङ्गलपन्नगराजनिवेदितवृत्तकिरीटमिदं परिभावय ।।' २११. किरीटमुदाहरति-जहा (यथा) येन रामेण पितृभक्तिः शिरसि गृहीता । यश्च राज्यं विसृज्य चलितो विना सोदरम् । येन सहैकलैव सुन्दरी सीता लग्ना। ततो येन विरोधः काकः कबन्धो योजनाबाहुर्धत्वा मारितः । ततो मारुतिर्हनुमान्मिलितो यस्य । वाली च येन व्यापादितः । तद्राज्यं सुग्रीवाय दत्तमकष्टेनानायासेनेत्यर्थः । बद्ध्वा च समुद्रं विघातितो रावणो दशकण्ठो येन । स राघवो दाशरथिस्तुभ्यं निर्भयं ददात्विति ॥ यथा वा[णीभूषणे]-'मल्लि लते मलिनासि किमित्यलिना रहिता भवती बत यद्यपि सा पुनरेति शरद्रजनी तव या तनुते धवलानि जगन्त्यपि । षट्पदकोटिविघट्टितकुड्मलकोटिविनिर्गतसौरभसंपदि न त्वयि कोऽपि विधास्यति सादरमन्तरमुत्तरनागरसंसदि ॥' उट्टवणिका यथा-50, 50, 50, 50, 50, 50, 51, 5, २४४४=९६ ॥ किरीटो निवृत्तः ॥ अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरात्तन्वीनामकं छन्दोऽभिधीयते-'भूतमुनीनैर्यतिरिह भतनाः स्भौ भानयाश्च यदि भवति तन्वी' भोः शिष्याः, यत्र भूतैः पञ्चभिः, मुनिभिः सप्तभिः, इनैदशभिर्यतिर्विश्रामो भवति । अथ च-भतना भगणतगणनगणा: अथ च स्भौ सगणभगणौ, अथ च भगणनगणयगणा यदि भवन्ति तदा तन्वीनामकं छन्दो भवतीति ॥ यथामाधव मुग्धैर्मधुकरविरुतैः कोकिलकूजितमलयसमीरैः कम्पमुपेता मलयजसलिलैः प्लावनतोऽप्यधिगततनुदाहा। पद्मपलाशैविरचितशयने देहजसंज्वरभरपरिदूनैनिश्वसती सा मुहुरतिपरुषं ध्यानलये तव निवसति तन्वी ॥ Page #292 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [ २६७ उवणिका यथा - 511, 551, III, ॥5, 51, 51, 11, 155, २४४४ = ९६ ।। तन्वी निवृत्ता । अत्रापि प्रस्तारे 'चतुर्विंशत्यक्षरस्यैका कोटिः सप्तषष्टिलक्षाणि सप्तसप्ततिसहस्राणि षोडशोत्तरं शतद्वयं (१६७७७२१६) भेदाः । तेषु दिड्मात्रमुदाहृतम् । शेषभेदाः शास्त्रोक्तरीत्या प्रस्तार्य सुधीभिरुदाहर्तव्या इत्यलमिति ॥ अथ क्रमप्राप्तं पञ्चविंशत्यक्षरप्रस्तारे ग्रन्थान्तरात्क्रौञ्चपदाछन्दो लक्ष्यते -'क्रौञ्चपदास्या द्धो मसभाश्चेदिषुशरवसुमुनियतिरनु लघुगैः' । भोः शिष्याः, यत्र पूर्वं भो भगणः, ततो मसभा मगणसगणभगणा भवन्ति । अथ च - इषुभिः पञ्चभिः शरैः पञ्चभिः, वसुभिरष्टभिः, मुनिभिः सप्तभिश्चेद्यतिर्विश्रामः किंच भमसभानन्तरमनु लघुगैर्गुर्वन्तैर्द्वादशलघुभिः संभूय पञ्चविंशतिभिर्वर्णैर्यत्र पदं तदा सा क्रौञ्चपदा तन्नामकं वृत्तं भवतीति ॥ यथा क्रौञ्चपदालीचित्रिततीरा मदकलखगकुलकलकलरुचिरा फुल्लसरोज श्रेणिविलासा मधुमुदितमधुपरवरमसकरी । फेनविलासप्रोज्ज्वलहासा ललितलहरिभरपुलकितसुतनुः पश्य हरेऽसौ कस्य न चेतो हरति तरलगतिरहिमकिरणजा ॥ उट्टवणिका यथा-SII, 555, ॥5, III II III II 5 २५x४ = १०० ॥ क्वचिदत्र नवमाक्षरलघुत्वम् । तत्रोट्टवणिकायां तृतीयो नगण इति वेदितव्यमिति । अत्रापि प्रस्तारगत्या पञ्चविंशत्यक्षरस्य कोटित्रयं पञ्चत्रिंशल्लक्षाणि चतुःपञ्चाशत्सहस्राणि, द्वात्रिंशदुत्तराणि चतुःशतानि च ( ३३५५४४३२) भेदाः । तेषु दिगुपदर्शनार्थमेकं वृत्तमुक्तम् । वृत्तान्तराणि च प्रस्तार्य सूधीभिरूह्यानीति शिवम् ॥ अथ षड्विंशत्यक्षरप्रस्तारे ग्रन्थान्तरादेव भुजङ्गविजृम्भितं छन्दोऽभिधीयते - 'वस्वीशाश्वच्छेदोपेतं ममतननयुगरशलगैर्भुजङ्गविजृम्भितम्' । भोः शिष्याः, यद्वसुभिरष्टभिः ईशैरेकादशभिः, अश्वैः सप्तभिश्च छेदोपेतं विश्रामयुक्तम्, अथ मगणद्वयतगणनगणनयुगलरगणसगणलघुगुरुभिः षड्विंशत्यक्षरैः पदं तत्र तद्भुजङ्गविजृम्भितं नाम वृत्तं भवतीति ॥ यथा हेलोदञ्चन्न्यञ्चत्पादप्रकटविकटनटनभरो रणत्करतालकश्चारुप्रेङ्खच्चूडाबर्हः श्रुतितरलनवकिसलयस्तरङ्गितहारधृक् । त्रस्यन्नागस्त्रीभिर्भक्त्या मुकुलितकरकमलयुगं कृतस्तुतिरच्युतः पायान्नश्छिन्दन्कालिन्दीहदकृतनिजवसतिबृहद्भुजङ्गविजृम्भितम् ॥ वणिका यथा - SSS SSS, 551, III, III, III, SIS, II, I, 5, २६x४ = १०४ ॥ भुजङ्गविजृम्भितं निवृत्तम् ॥ तथापि प्रस्तारगत्या रसलोचन (२६) कर्णस्य कोटिषट्कमेकसप्ततिलक्षाणि वसुसहस्राणि चतुःषष्ट्युत्तराण्यष्टौ शतानि च (६७१०८८६४) भेदाः । तेष्वेको भेदोऽभिहितः शेषभेदा विशेषबुद्धिभिराकरात्प्रस्ताररीत्या वा प्रस्तार्य स्वेच्छया नामान्यारचय्य सूचनीया इति दिड्मात्रमुपदिश्यत इति सर्वमवदातमिति ॥ एवं चैकाक्षरादिषड्विंशत्यक्षरपर्यन्तं प्रत्येकं प्रस्तारपिण्डसंख्या 'रसलोचनसप्ताश्वचन्द्रदृग्वेदवह्निभिः । आत्मना योजितैर्वामगत्या ज्ञेया मनीषिभिः ।।' इति निर्दिष्टदिशा त्रयोदश कोटि (?) द्विचत्वारिंशल्लक्षाणि सप्तदश सहस्राणि षड्विंशशत्युत्तराणि सप्त शतानि च (१३४२१७७२६) समस्तप्रस्तारस्य 'छव्वीसा सत्त सआ तह सत्तारह सहस्साइं । बाआलीसं लक्खं तेरह कोडी समग्गाई ।' इति गाहूच्छन्दसा पूर्वोक्तपिण्डसंख्या सिंहावलोकनशालिभिरनुसंघातव्येति सर्वमनवद्यम् ॥ २१२. अथ प्रस्तारोत्तीर्णानि मुक्तकानि कानिचिद्वृत्तानि वर्णनियमसहितान्याहतत्र प्रथमं त्रिभङ्गीछन्द: हे गजगमने हे शशिवदने । सकलपदेषु प्रथमं भण दश सुप्रियगणान् लघुद्वयात्मकगणान् भण । तथान्ते भगणः, ततो गुरुयुग्मं ततो हस्तः सगणः पतति । पुनरपि गुरुयुगलम् । अथ च लघुयुगलम् । ततो वलययुगलं गुरुयुगं कुरु । एवं यत्र चतुस्त्रिंशद्वर्णाः पदे पतन्ति । सुखान्यङ्गानि यस्य । सज्जनेषु सङ्गो यस्य तादृशः, सुन्दरकायो रमणीयशरीरः कविराजो नागः पिङ्गलस्तत्त्रिभङ्गीछन्द इति जल्पति । हे मुग्धे, पदे पदे एतावदेव कथय । अथ च द्विचत्वारिंशन्मात्रा युक्ताः कुरु । एतन्निरुक्तं गणयित्वा सर्वपदेषु द्विचत्वारिंशच्चतुर्गुणिताः वसवोऽष्टौ रसाः षट् एकं चेति वामगत्याष्टषष्ट्युत्तरशतं (१६८) मात्रा: पअपअ चतुः पदे. पअला पतन्तीत्यर्थः । पदैश्चतुस्त्रिंशद्वर्णचतुष्केण षट्त्रिंशदधिकं शतं (१३६) वर्णा यत्र तत्प्रोक्तलक्षणं त्रिभङ्गी नामकं छन्दो भवतीति समुदितोऽर्थः ॥ २१३. त्रिभङ्गीमुदाहरति-जहा (यथा) - प्रथमार्धेन हरं स्तौति—जगति हरः शिवो जयति । कीदृशः । वलयिता विषधराः सर्पा येन । भुजगकङ्कण इत्यर्थः । पुनःतिलकितः सुन्दरश्चन्द्रो येन । चन्द्रशेखर इत्यर्थः । पुनः - मुनीनामानन्दः अत एव सुखकन्दः । पुनः - वृषभगमनः । पुनः - करे त्रिशूलं For Private Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ २६८] प्राकृतपैंगलम् यस्य स तथा । पुनः-डमरुकधरः । पुनः-नयनेन भालस्थतार्तीयलोचनेन दग्धोऽनङ्गो येन स तथा । पुनः-रिपोर्भङ्गो यस्मात्तादृशः । पुनः-गौरी पार्वती अर्धाङ्गे यस्य स तादृशः ॥ अथ चरमार्थेन हरिं स्तौति-जगति हरिविष्णुर्जयति च । कीदृशः । भुजयुगेन धृतो गोवर्धनो गिरिर्येन स तथा । पुनः दशमुखकंसविनाशनः । पीतवासाः पीताम्बरधर इत्यर्थः । पुनः-सागरवासः कृतक्षीरनीरधिशयन इत्यर्थः । येन वलिच्छलितो महीतले तादृशः । येन चासुराणां विलयः कृतः । यश्च मुनिजनानां मानसे हंस इवोपास्यमानः । अतएव शुभ्रभासः श्वेतकान्तिः सात्त्विकस्वभावत्वाद्वा तादृश इति ॥ उट्टवणिका यथा-II, II, II, II, II, II, II, II, II, II, 551, 55, ||s, s, s, I, I, 5, 5, ३४४४=१३६ ॥ ४२४४=१६८ ॥ मात्राप्रस्तारे एकस्य कथनाद् द्वितीयं त्रिभङ्गीवृत्तं निवृत्तम् ॥ २१४. अथ शालूरछन्द: हे मुग्धे, यत्रैक: कर्णो गुरुद्वयात्मको गणः प्रथमं (पतित:) द्विजाश्चतुर्लघुका गणा, सरसपदाः ध्रुवं निश्चितं पदेषु पतिताः । ततः स्थापयित्वा करं गुर्वन्तं सगणं हे मनोहरणि हे रजनीप्रभुवदने चन्द्रानने, हे कमलदलनयने, तत् वरमतिसुन्दरं शालूरनामकं छन्दः सुतरां भणितम् । छान्दसिकरित्यर्थः । तव पदे मात्रानियममाह-पउ पदे द्वात्रिंशत् (३२) मउ मात्राः हु खलु ठव स्थापय । वर्णाः प्रत्यक्षा एव । प्रकारान्तरेणोट्टवणिकामाह-पअलिअ इति । तह अ तथा च करतलं सगणं प्रकटित इति प्राकट्यमवसानं लक्षयति । तथा च सगणोऽन्ते । तन्मध्ये द्विजगणाश्चतुर्लघुकाः । तान्विशनिष्टि-मात्राभिवर्णैश्च सुतरां ललिता मनोरमाः । चउकल चतुष्कला: छउ षट् किअ कृताः कविवरेण पिङ्गलेनेति । यत्र च दिणअरभु दिनकरभूः कर्णो द्विगुर्वात्मको गणः अअ आदौ परं पतितः । एवमुक्तं भवति-चतुष्कला: षड्गणा मध्ये, आदौ कर्णः, अन्ते सगणो यत्र तच्छालूरनामकं छन्द इति ॥ वाणीभूषणे तु–'कर्णद्विजवरगणतृ(त्रि ?)तयनगणमिह रचय ललितमतिकुसुमगणं नारीगणकलितकलितशरकुसुमसुकनककुसुमवरकृतरसनम् । नागाधिपतिगदितमिति च परिमुषितसकलकविनृकुलमतिरुचिरं शालूरममलमिह कलय कमलमुखि मुषितविबुधजनहृदयवरम् ॥' २१५. शालूरमुदाहरति-जहा (यथा) कश्चिद्वसन्तलक्षणेन प्राप्तं सुरभिसमयमुपवर्णयति-यत्र फुल्लं कमलवनम्, पवनः समीरणो लघु मन्दं वहति, भ्रमरकुलं दिक्षु विदिक्षु भ्रमति । किंच वने झंकारः पतति । यतः कोकिलगण: पिकप्रकरो विरहिगणानां मुखे संमुखेऽतिविरसं यथा स्यात्तथा रौति । कूजतीत्यर्थः । यत्र च आनन्दिता युवजनाः । उल्लसितं रभसान्मनो यस्मिन्नेवंविधः । सरसनलिनीदलकृतशयनः कुसुमसमय आगतो वने शिशिरर्तुः फल्लहु प्रत्यावृत्तः । अत एव वसन्तसमयारम्भाद्दिवसा दीर्घा जाता इति ॥ यथा वा[णीभूषणे]-'गोवर्धनगिरिधरमुपचितदितिसुतपरमहृदयमदशमनकरं व्यर्थीकृतजलधरगुरुवरष(र्ष ?)णभरगतभयनिजकुलदुरितहरम् । नन्दालयनिवसनकृतवनविलसनविहितविविधरसरभसपरं संवीतवसनधरमरुणकरचरणमनुसर सरसिजनयनधरम् ॥' उट्टवणिका यथा-55, III, IIII, III, IIII, 1, IIII, , २९x४=११६ ॥ शालूरो निवृत्तः ॥ अथ सवैया छन्दःछद्दह मत्तह पढमहि दिज्जइ मत्त एअत्तिस पाए पाअ, सोलहपञ्चदहहि जइ किज्जह अन्तर अन्तर ठाए ठाइ । चोबीसा स मत्त भणिज्जइ पिङ्गल जम्पइ छन्दसु सार अन्त अ लहूअ लहूअ दिज्जहु णाम सवैआ छन्द अपार ।। भोः शिष्याः, षडधिका दश षोडश मात्रा: प्रथमं दिज्जह दीयन्ताम् । एतेन प्रथमा विरतिः षोडशमात्रासु कर्तव्येत्याशयः । पादे पादे प्रतिमादमेकत्रिंशन्मात्राः । तेन द्वितीया विरतिः पञ्चदशमात्रासु विधातव्येति भावः । अत एव षोडशपञ्चदशभ्यां यदि विरति: क्रियते अन्तरान्तरा स्थापयित्वा विरतिमित्युपरिष्टात् । समुदितमात्रासंख्यामाह-चतुर्विंशत्युत्तरं शतं मात्रा भण्यन्ते यत्र तत्पिङ्गलश्छन्दःसु सारं सारभूतमपारं नानाकविसंप्रदायसिद्धम्, अन्ते च लघुकं लघुकं नियमेन दत्त्वा सवैआनामकं छन्दो जल्पतीति ।। इदमेवोदाहरणम् । नानाकविबन्दिकृतं वा प्रोक्तलक्षणं संवार्य (?) समुदाहर्तव्यमिति उट्टवणिका यथा-50 50 || 15।। १६ + 5151555। १५=३१४४=१२४ ॥ सवैआ निवृत्ता ॥ अथ प्राकृतसूत्रेण [वर्णवृत्त] प्रोक्तानां वृत्तानां नामान्यनुकामति एतानि पञ्चाधिकशतरूपाणि सर्वाणि स्थानकं कृत्वा ज्ञातव्यानीति । अन्यान्यपि प्रस्तारगत्या स्वबुद्ध्या सुधीभिरूह्यानि छन्दांसीत्युपरम्यते । अथ ग्रन्थान्तराद्दण्डकलक्षणानि सोदाहरणान्युच्यन्ते-'यदिहनयुगलं ततः सप्तरेफास्तदा चण्डवृष्टिप्रपातो भवेद्दण्डकः' । यदि नगणयुगलानन्तरं सप्त रेफाः सप्त सगणा यदि भवन्ति । तदा चण्डवृष्टिप्रपातो नाम दण्डको भवतीति । अतएव 'दण्डको नौरा-' इति पिङ्गलवृत्तौ भट्टहलायुधेनाभ्यधायि (?) । Page #294 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२६९ यथाप्रलयघनघटामहारम्भमेघावलीचण्डवृष्टिप्रपाताकुलं गोकुलं सपदि समवलोक्य सव्येन हस्तेन गोवर्धनं नाम शैलं दधल्लीलया। कमलनयन रक्ष रक्षेति गर्जत्रसन्मुग्धगोपाङ्गनानन्दितो गलदभिनधातुधाराविचित्राङ्गरागो मुरारातिरस्तु प्रमोदाय वः ॥ उट्टवणिका यथा, I, III, SIS, SIS, 5I5, 55, 5, , 55, २७४४=१०८ ॥ चण्डवृष्टिप्रपातो निवृत्तः ॥ अथार्णादयः-'प्रतिचरणविवृद्धरेफाः स्युरार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः । यदि नगणद्वयान्तरमेव प्रतिचरणं विवृद्धरेफा: क्रमात् समधिकरगणास्तदा अर्ण-अर्णव-व्याल-जीमूत-लीलाकर-उद्दामशङ्खादयो दण्डकाः स्युरिति । एतेन नगणयुगलवसुरेफेणाणः । ततः परे क्रमाद्रगणवृद्ध्या ज्ञेयाः । आदिशब्दादन्येऽपि रगणवृद्ध्या स्वबुद्ध्या नामसमेता दण्डका विधेया इत्युपदिश्यते ।। तत्राों यथा जय जय जगदीश विष्णो हरे राम दामोदर श्रीनिवासाच्युतानन्त नारायण त्रिदशगणगुरो मुरारे मुकुन्दासुरारे हृषीकेश पीताम्बर श्रीपते माधव । गरुडगमन कृष्ण वैकुण्ठ गोविन्द विश्वंभरोपेन्द्र चक्रायुधाधोक्षज श्रीनिधे बलिदमन नृसिंह शौरे भवाम्भोधिघोरार्णसि त्वं निमज्जन्तमभ्युद्धरोपेत्य माम् ॥ उद्दवणिका यथा, III, II, SIS, SIS, SIS, SIS, SIS, SIS, 515, 515, ३०x४=१२० ॥ अर्णो निवृत्तः । एवमन्येऽपि क्रमाद्रेफविवृद्धचरणं दण्डकाः समुन्नेया इति ॥ अथ प्रचितको दण्डक:-'प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः' । नगणद्वयादुत्तरैः सप्तभिर्यगणैर्धारधीभिः सप्तविंशतिवर्णात्मकचरणः प्रचितकाख्यो दण्डकः स्मृतः ॥ यथामुरहर यदुकुलाम्मोधिचन्द्र प्रभो देवकीगर्भरत्नत्रिलोकैकनाथ प्रचितकपट सुरारिव्रजोद्दामदन्तावलस्तोमविद्रावणे केसरीन्द्र । चरणनखरसुधांशुच्छटोन्मेषनिःशेषितध्यायिचेतोनिविष्टान्धकार प्रणतजनपरितापोगदावानलच्छेदमेघ प्रसीद प्रसीद प्रसीद ॥ उट्टवणिका यथा-II, II, 155, 155, 155, 155, 155, 155, 155, २७४४=१०८ ॥ प्रचितको निवृत्तः ।। अथाशोकपुष्पमञ्जरीदण्डकः-'यत्र दृश्यते गुरोः परो लघुः क्रमात्स उच्यते बुधैरशोकपुष्पमञ्जरीति' । यत्र गुरोः परः क्रमाल्लघुदृश्यते रगणजगणक्रमेण रगणान्तं नवगणा लघ्वन्ता वसुलोचनश्चरणे दृश्यन्ते यत्रासावशोकपुष्पमञ्जरीति नाम दण्डको बुधरुच्यते इति ।। यथामूनि चारुचम्पकस्रजासलीलवेष्टनं लसल्लवङ्गचारुचन्द्रिका कचेषु कर्णयोरशोकपुष्पमञ्जरीवसंतको गलेऽतिकान्तकेसरोपक्लुप्तदाम । फुल्लनागकेसरादिपुष्परेणुभूषणं तनौ विचित्रमित्युपात्तवेष एष केशवः सदा पुनातु नः सुपुष्पभूषितः स मूर्तिमानिवागतो मधुविहर्तुमत्र । उट्टवणिका यथा-515, 151, 515, 151, 515, 1515, 515, ISI, II, २८४४=११२ ॥ अशोकपुष्पमञ्जरी निवृत्ता । अथ कुसुमस्तबको दण्डक:-'सगणः सकलः खलु यत्र भवेत्तमिह प्रवदन्ति बुधाः कुसुमस्तबकम्' । यत्र खलु निश्चयेन सकलोपि सगण एव भवेत् । सगणनवकं भवेदतश्च सप्तविंशतिवर्णात्मकपदं तं दण्डकं बुधाः कुसुमस्तबकं प्रवदन्ति ।। यथाविरराज यदीयकर: कनकद्युतिबन्धुरवामदृशां कुचकुड्मलगो भ्रमरप्रकरणे यथावृतमूर्तिरशोकलताविलसत्कुसुमस्तबकः । स नवीनतमालदलप्रतिमच्छविबिभ्रदतीव विलोचनहारिवपुश्चपलारुचिरांशुकवल्लिधरो हरिरस्तु मदीयहदम्बुजमध्यगतः ॥ उट्टवणिका यथा, II, II, , |s, IIS, II, Is, ॥s, ||s, २७४४=१०८ ॥ कुसुमस्तबको निवृत्तः । मत्तमातङ्गलीलाकर:-'यत्र रेफः परं स्वेच्छया गुम्फितः सः स्मृतो दण्डको मत्तमातङ्गलीलाकारः' । Page #295 -------------------------------------------------------------------------- ________________ २७० ] प्राकृतपैंगलम् यत्र रेफो रगणः स्वेच्छया नव दशैकादश वा परं गुम्फितः स दण्डको मत्तमातङ्गलीलाकर इति नाम्ना स्मृतः ॥ यथा हेमगौरे वसानांऽशुके शक्रनीलासिते वर्ष्मणि स्पष्टदिव्यानुलेपाङ्किते तारहारांशुवक्षोन भश्चित्रमाल्याञ्चितो भव्यभूषोज्ज्वलाङ्गः समं सीरिणा । अञ्जनाभाम्बरेणेन्दुकुन्दाभदेहेन लीलापरीहासोर्मिकौतूहलैः कंसरङ्गाद्रिगः पातु वश्चक्रपाणिर्गतिक्रीडया मत्तमातङ्गलीलाकरः ॥ उट्टवणिका यथा - SIS, 515, 515, 515, 515, 515, 515, 515, 515, मत्तमातङ्गलीलाकरो निवृत्ताः ॥ अथानङ्गशेखरः–'लघुर्गुरुर्निजेच्छया यदा निवेश्यते तदैष दण्डको भवत्यनङ्गशेखरः' । यत्र प्रथमं लघुरनन्तरं गुरुरेवं क्रमेणाशोकपुष्पमञ्जरीविपर्ययेण स्वेच्छया जगणरगणक्रमेण च जगणान्तं नव गणा लघ्वन्ता वसुनयनवर्णाश्चरणे यदा निवेश्यन्ते, स्वेच्छयोक्तक्रमेण दशैकादश वा प्रतिचरणं नियमेन जगणादिजगणान्तं लघ्ववसानं गणाः स्थाप्यन्ते यदैव दण्डकोऽनङ्गशेखराख्यो भवति ॥ यथा— उदेत्यसौ सुधाकरः पुरो विलोकयाद्य राधिके विजृम्भमाणगौरदीधिती रतिस्वहस्तनिर्मितः कलाकुतूहलेन चारुचम्पकैरनङ्गशेखरः किमु । इति प्रमोदकारिणीं प्रियाविनोदलक्षणां गिरं समुद्गिरन्मुरारिद्भुतां प्रदोषकालसंगमोल्लसन्मना मनोजकेलिकौतुकी करोतु वः कृतार्थताम् ॥ उट्टवणिका यथा—ISI, SIS, ISI, SIS, ISI, SIS, ISI, SIS, ISI ऽ २८x४ = ११२ ॥ अत्र चरणत्रये पादान्तगुरोर्विकल्पेन लघुत्वं ज्ञेयमित्यनङ्गशेखरो निवृत्तः । इति दण्डकाः ॥ अथार्धसमवृत्तान्युदाह्रियन्ते तत्र चतुष्पदी पद्यम् । तद्द्द्विविधम् । वृत्तजातिभेदेन । तदप्यक्षरसंख्यातं वृत्तम् । मात्रासंख्याता जातिरिति द्विविधम् । तद्वृत्तं पुनस्त्रिविधम् । समार्धसमविषमभेदेनेति । तत्र समं समचतुश्चरणम् । अर्धसमं च यस्य प्रथमं तृतीयं च पदं समानमथ चतुर्थं द्वितीयं च तुल्यं भवति । भिन्नचिह्नचतुश्ञ्चरणं विषममिति । तदुक्तं छन्दोमञ्जर्याम् 'पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ सममर्धसमं वृत्तं विषमं चेति तत्त्रिधा । समं समचतुष्पादं भवत्यर्धसमं पुनः ॥ आदिस्तृतीयवद्यस्य पादस्तुर्यो द्वितीयवत् । भिन्नचिह्नचतुष्पादं विषमं परिकीर्तितम् ॥' इति । तत्र मात्रावृत्तक्रमेण सममुक्त्वार्धसममुच्यते । तत्र प्रथमं पुष्पिताग्राच्छन्दःद्विजवरकररज्जुकर्णपूर्णौ प्रथमतृतीयपदौ यदा भवेतात् । द्विजपदगुरुरज्जुकर्णयुक्तौ यदि चरणावपरौ च पुष्पिताग्रा ॥ इदमप्युदाहरणम् । छन्दोमञ्जर्यां तु प्रकारान्तरेण लक्षणमुक्तम् ॥ 'अयुजि नयुगरेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताग्रा' । अयुजि विषमे प्रथमे तृतीये चरणे नयुगलरेफतो नगणयुगलरगणतः परो यकारो यगणो भवति । युजि समे तु द्वितीये चतुर्थे च चरणे नजौ नगणजगणावथ च जरगाः जगणरगणगुरवश्च यत्र भवन्ति तत्पुष्पिताग्रानामकं छन्दः || यथा करकिसलयशोभया विभान्ती कुचफलभारविनम्रदेहयष्टिः । स्मितरुचिरविलासपुष्पिताग्रा व्रजयुवतिव्रततिहरेर्मुदेऽभूत् ॥ उट्टवणिका यथा - वि० IIII, 15, 151, 55, स० IIII, 511, 5, 151, ऽऽ. प्रसरति पुरतः सरोजमाला तदनु मदान्धमधुव्रतस्य पङ्क्तिः । तदनु धृतशरासनो मनोभूस्तव हरिणाक्षि विलोकनं तु पश्चात् || प्रकारान्तरेणोट्टवणिका यथा - वि० III, III, SIS, ISS, स० III, 151, 151, 151, 5, इति पुष्पिताग्रा निवृत्ता ॥ अथोपचित्रं छन्दः - 'विषमे यदि सौ सलगा दले भौ युजि भाद्गुरुकावुपचित्रम्' । यत्र विषमे प्रथमे तृतीये च चरणे एवंविधे दलेऽर्धे यदि सौ सगणावथ च सलगाः सगणलघुगुरवो भवन्ति, किं च युजि समे द्वितीये चतुर्थे च चरणे यदि भौ भगणावथ च भात् भगणात् गुरुकौ भवतस्तदोपचित्राख्यमर्धसमं वृत्तमिति । द्विरावृत्त्या श्लोकः पूरयितव्यः ॥ For Private Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ परिशिष्ट (२) [२७१ यथामुरवैरिखपुस्तनुतां मुदं हेमनिभांशुकचन्दनलिप्तम् । गगनं चपलामिलितं यथा शारदनीरधरैरुपचित्रम् ॥ उद्दवणिका यथा-वि० ॥७, ||s, 5, , 5, स. I, II, I, 5, 5, उपचित्रं निवृत्तम् ॥ अथ वेगवतीछन्दः-'विषमे प्रथमाक्षरहीनं दोधकवृत्तमेव वेगवती स्यात्' । विषमे प्रथमे तृतीये च चरणे प्रथमाक्षरहीनं दोधकवृत्तमेव वेगवती स्यात् । समे तु दोधकमेवेति । अतः प्रथमे तृतीये सगणत्रयानन्तरं गुरुः, चतुर्थे द्वितीये च भगणत्रयानन्तरं गुरुद्वयमिति ।। यथास्मरवेगवती व्रजरामा केशववंशरवैरतिमुग्धा । रभसान्न गुरुं गणयन्ती केलिनिकुञ्जगृहाय जगाम ।। उट्टवणिका यथा-वि० ॥3, 3, 5, 5, स० , SI, I, 5, 5, वेगवती निवृत्ता ॥ अथ हरिणप्लुता छन्दः-'अयुजि प्रथमेन विवजितो द्रुतविलम्बितो हरिणप्लुता'। अयुजि प्रथमे तृतीये च चरणे द्रुतविलम्बितः प्रथमेन वर्णेन विवर्जिते सति युजि तु द्रुतविलम्बितछन्दसेव तदा हरिणप्लुता छन्दः । एतदुक्तं भवति-प्रथमे तृतीये च चरणे सगणत्रयानन्तरं लगौ, द्वितीये चतुर्थे च चरणे नगणानन्तरं भगणद्वयमथ च रगणमिति ।। यथास्फुटफेनचया हरिणप्लुता बलिमनोज्ञतट तरणे: सुता । कलहंसकुलारवशालिनी विहरतो हरति स्म हरेर्मनः ॥ उट्टवणिका यथा-वि० ॥5, 15, 15, 1, 5, स० I, II, SI, SIऽ, हरिणप्लुता निवृत्ता ॥ अथापरवक्त्रं छन्द:-'अयुजि ननरलाः गुरुः समे यदपरवक्रमिदं नजौ जरौ' । अयुजि विषमे प्रथमे तृतीये च चरणे ननरला नगणद्वयरगणलघवः अथ च गुरुः समे द्वितीये चतुर्थे च चरणे नजौ नगणजगणावथ च जरौ जगणरगणौ यत्र भवतस्तदिदमपरवक्त्रं नाम वृत्तम् ॥ यथास्फुटसुमधुरवेणुगीतिभिस्तमपरवकमिवैत्य माधवम् । मृगयुवतिगणैः समं स्थिता व्रजवनिता धृतचित्तविभ्रमा । उट्टवणिका यथा-वि०, I, III, SIS, I, 5, स० I, II, 151, 55, यथा वा हर्षचरितेतरलयसि दृशां किमुत्सुकामविरतिवामविलासलालसे । अवतर कलहंसि वापिकाः पुनरपि यास्यसि पङ्कजालयम् । अपरवक्त्रं निवृत्तम् ॥ अथ सुन्दरी छन्दः-'अयुजोर्यदि सौ लगौ पुनः समयोः स्भौ रलगाश्च सुन्दरी' । यत्र अयुजोविषमयोः प्रथमतृतीययोश्चरणयोर्यदि सौ सगणद्वयमथ च लगौ लघुगुरू भवतः पुनरपि तावेव, समयोद्वितीयचतुर्थयोश्चरणयोः स्भौ सगणभगणावथ च रलगा रगणलघुगुरवो भवन्ति, तत्सुन्दरीछन्दः ।। द्विरावृत्त्याश्लोकः पूरणीयः ॥ यथायदवोचदवेक्ष्य सुन्दरी परितः स्नेहमयेन चक्षुषा । अपि कंसहरस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥ उट्टवणिका यथा-वि० ॥5, 15, 1, 5, I, 5, स० ॥5, SI, su, 1, 5, यथा वा-'अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः' इत्यादि रघुवंशे । सुन्दरी निवृत्ता ॥ एवमुक्तपरिपाट्याईसमवृत्तान्येकाक्षरादिषड्विंशत्यक्षरपर्यन्तप्रस्तारेषु द्वाभ्यां वृत्ताभ्यां स्वबुद्ध्या नामानि धृत्वा सुधीभिरूह्यानि । ग्रन्थविस्तरभीत्या प्रसिद्धान्येव कानिचिवृत्तान्यत्रोदाहृतानीति शिवम् । इत्यर्धसमवृत्तानि ।। अथ विषमवृत्तानितत्र विषमम्'यस्य पादचतुष्केऽपिलक्ष्म भिन्नं परस्परम् । तदाहुविषमं वृत्तं छन्दःशास्त्रविशारदाः ॥' इति लक्षणलक्षितम् । Page #297 -------------------------------------------------------------------------- ________________ २७२] प्राकृतपैंगलम् तत्र प्रथममुद्गताछन्दःप्रथमे सजौ यदि सरौ च नसजगुरुकाण्यनन्तरे । यद्यथ च भनभगाः स्युरथो सजसा जगौ भवतीयमुद्गता ।। भोः शिष्याः, यत्र प्रथमे चरणे सजौ सगणजगणावथ च सलौ सगणलघू भवतः, अनन्तरे द्वितीये नगणसगणजगणगुरुकाणि भवन्ति । अथ तृतीये चरणे यदि भगणनगणभगणगुरवः स्युः । अथो चतुर्थे सजसा सगणजगणसगणाः । अथ च जगौ जगणगुरू भवतस्तदोद्गतानामकं छन्दः । यथाविललास गोपरमणीषु तरणितनया प्रभोद्गता । कृष्णनयनचकोरयुगे दधती सुधांशुकिरणोर्मिविभ्रमम् ॥ उट्टवणिका यथा-१ ॥5, I51, ||51, २ II, Is, I51, 5, ३ I, III, 51, 5, ४ ॥S, II, IIs, 151, 5 अथ चप्रथमे सजौ यदि सलौ च नसजगुरुकाण्यनन्तरे । यद्यथ भजनलगाः स्युरथो सजसा जगौ प्रभवतीयमुद्गता || यथा प्रथमे चरणे सगणजगणसगणलघवः द्वितीये नसजगुरुकाणि । अथ तृतीये चरणे यदि भनजलगा भगणनगणजगणलघुगुरवः स्युः । चतुर्थे सजसा सगणजगणसगणाः । अथ च जगौ जगणगुरू यत्र भवतस्तदा तृतीयचरणमात्राजात भेदा भारविमाघयोरुपलभ्यमानत्वादियं प्रकारान्तरेणोद्गता प्रभवतीति ॥ - ततश्च किराते यथा अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् । क्लातिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ।। उट्टवणिका यथा-१ ॥5, II, IS, I, २, 1, 5, ISI, 5, ३ II, I, II, I, 5, ४ ।।5, 15, 15, 15, 1, 5, यथा वा माघेतव धर्मराज इति नाम सदसि यदपष्ट पठ्यते । भौमदिनमभिदधत्यथ वा भृशमप्रशस्तमपि मङ्गलं जनाः ॥ उद्दवणिका समानैव । उद्गता निवृत्ता ।। अथ सौरभकच्छन्द:'त्रयमुद्गता सदृशमेव पदमिह तृतीयमन्यथा । जायते रनभगैर्ग्रथितं कथयन्ति सौरभकमेतदीदृशम् ॥ भोः शिष्याः, यत्र त्रयं प्रथमद्वितीयचतुर्थमिति पदत्रयमुद्गतासदृशमेव । इह सौरभके तृतीयपादमन्यथा । उद्गतापादाद्भिन्नमित्यर्थः । अन्यथात्वमेवाह-जायत इति । तृतीयपदं रनभगैः रगणनगणभगणगुरुभिर्ग्रथितं यत्रैतदीदृशं सौरभकनामक वृत्तं भवतीति च्छान्दसीयाः कथयन्तीति ॥ यथापरिभूतफुल्लशतपत्रवनविसृतगन्धविभ्रमा । कस्य हुन्न हरतीह हरे पद्मसौरभकला तवाद्भुता ।। उट्टवणिका यथा-१ ॥5, ISI, IIS, I, २ , us, I51, 5, ४ sis, III, II, 51, ४ 515, III, sis, I, 5, सौरभकं निवृत्तम् ॥ अथ ललितं छन्दः'नयुगं सकारयुगलं च भवति चरणे तृतीयके । तदुदीरितमरुमतिभिर्ललितं यदि शेषमस्य सकलं यथोद्गता' । भोः शिष्याः, यत्र तृतीयके चरणे नयुगं नगणद्वयं सकारयुगलं सगणयुग्मं च भवति तदुरुमतिभिर्ललितमिति नामकमुदीरितमिति । अस्य ललितस्य यदि शेषं सकलं प्रथमद्वितीयतुर्यपदं यथोद्गतातुल्यमित्यर्थः ॥ यथाव्रजसुन्दरीसमुदयेन कलितमनसा स्म पीयते । हिमकरगलितमिवामृतकं ललितं मुरारिमुखचन्द्रविच्युतम् ।। उट्टवणिका यथा-१ ॥5, 151, 5, ।, २ ॥ ॥5, 151, 5, ३ ॥, II, Is, ॥s, ४ ॥5, ISI, IIS, I51, 5, ललितं निवृत्तम् ॥ भवत्यर्धसमं वक्त्रं विषमं च कदाचन । तयोर्द्वयोरुपान्तेषु छन्दस्तदधुनोच्यते ।। अथ वक्त्रं छन्दः-'वक्त्रं युग्भ्यां मगौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम्' । भोः शिष्याः, युग्भ्यां दलाभ्यां पदाभ्यां मगौ मगणगुरू स्याताम् । अथ च-अब्धेश्चतुर्थाद् वर्णात् परतो यो यगणोऽनुष्टुभ्यष्टाक्षरप्रस्तारे यत्र यत्र ‘शेषेष्वनियमो मतः' इति वचनाच्चाष्टमो गुरुरेव यत्र तद्वक्त्रमिति वृत्तं ख्यातमिति ॥ Page #298 -------------------------------------------------------------------------- ________________ यथा परिशिष्ट (२) यथा वक्त्राम्भोजं सदा स्मेरं चक्षुर्नीलोत्पलं फुल्लम् । बल्लवीनां मुरारातेश्चेतोभृङ्गं जहारोच्चैः ॥ उवणिका यथा - १ ऽऽऽ, 5, 155, 5, २ 55, 5, 515, 5, 5, ३ 515, 5, 155, 5, ४ 555, 5, 155, 5. अथ च - 'युजोश्चतुर्थतो जेन पथ्यावक्त्रं प्रकीर्तितम्' । युजोर्द्वितीयचतुर्थयोश्चरणयोर्दलाभिप्रायेण चतुर्थतो वर्णात् जेन जगणेन रथ्यावक्त्रं (वक्त्रमेव) रूपं प्रकीर्तितम् । शेषं समानम् । रासकेलिसतृष्णस्य कृष्णस्य मधुवासरे । आसीद्गोपमृगाक्षीणां पथ्यावक्त्रमधुस्तुतिः ॥ उट्टवणिका यथा - १ 515, II, ऽऽऽ, २ ऽऽI, I, 151, 5, ३ ऽऽऽ, ॥, ऽऽऽ, ४ ऽऽऽ, 1, 151, 5, अपि च पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं तु पादानां शेषेष्वनियमो मतः ॥ इति । सर्वत्र वक्त्रप्रकरणे निगिदितैव । लक्षणमुपलक्षितं विचक्षणैश्छान्दसिकैरिति ॥ यथा वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ किं च प्रयोगे प्रायिकं प्राहुः केऽप्येतद्वक्त्रलक्षणम् । लोकेऽनुष्टुविति ख्यातिस्तस्याष्टाक्षरता कृता ॥ तथा नानागणभेदेन विषमवृत्तमेव सकलपुराणादिष्वष्टाक्षरचरणं वक्त्रसंज्ञामेव लभत इति विषमवृत्तानि दिड्मात्रतः समुदाहृतानि । शेषाणि भट्टहलायुधनिर्मितपिङ्गलवृत्तौ रविकरशंभुपशुपतिविरचितवृत्तकदम्बकग्रन्थे चावदातमतिभिरूह्यानीत्यलमतिविस्तरेण ॥ अथ गद्यानि तत्र गद्यं पद्यमिति प्राहुर्वाड्मयं द्विविधं बुधाः । प्रागुक्तलक्षणं पद्यं गद्यं संप्रति गद्यते ॥ अपादः पदसंतानो गद्यं तच्च त्रिधा मतम् । चूर्णिकोत्कलिकाप्रायवृत्तगन्धिप्रभेदतः || ततः अकठोराक्षरं स्वल्पसमासं चूर्णकं विदुः । तद्धि वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥ यथा स हि त्रयाणामेव जगतां पतिः परमपुरुष: पुरुषोत्तमो दृप्तदानवभरेण भङ्गुराङ्गीमवनिमवलोक्य करुणार्द्रहृदयस्तस्या भारमवतारयितुं रामकृष्णस्वरूपेण यदुवंशेऽवतार । यः प्रसङ्गेनापि स्मृतोऽभ्यर्चितो वा गृहीतनामा पुंसः संसारपारमवलोकयति ॥ चूर्णकं निवृत्तम् ॥ अथोत्कलिकाप्रायम् उत्कलिकाप्रायं कल्लोलप्रायमुत्प्रभासमानमित्यर्थः ॥ यथा [ २७३ प्रणिपातप्रवणप्रधानाशेषसुरासुरवृन्दसौन्दर्यप्रकटकिरीटकोटिनिविष्टस्पष्टमणिमयूखच्छ्टाछुरितचरणनखचक्रविक्रमोद्दामवामपादाङ्गुष्ठनखरशिखरखण्डितब्रह्माण्डविवरनिः सरत्क्षरदमृतकरप्रकरभासुरसुरवाहिनीप्रवाहपवित्रीकृतविष्टपत्रय कैटभारे क्रूरतरसंसारापारसागर नानाप्रकारावर्तविवर्तमानविग्रहं मामनुग्रहणम् ॥ यथा वा व्यपगतघनपटलममलजलनिधिसदृशमम्बरतलं विलोक्यते । अञ्जनचूर्णपुञ्जश्यामं शार्वरं तमस्त्यायते ॥ उत्कलिकाप्रायं निवृत्तम् ॥ 'वृत्तैकदेशसंबद्धं वृत्तगन्धि पुनः स्मृतम्' यथा-'पातालतालुतलवासिषु दानवेषु' इत्यादि । 'हर इव जितमन्यथो गुह इवाप्रतिहतशक्तिः' इत्यादि वा । यथा वा जय जय जय जनार्दन सुकृतिजनमनस्तडागविकस्वरचरणपद्म पद्मनयन पद्मापद्मिनीविनोदराजहंस भास्वरयश:पटलपूरितभवनकुहर कमलासनादिवृन्दारकवन्दनीयपादारविन्दद्वन्द निर्मुक्तयोगीन्द्रहृदयमन्दिराविष्कृतनिरञ्जनज्योति:स्वरूप नीरूप विश्वरूप अनाथनाथ जगन्नाथ मामनवधिभवदुः खव्याकुलं रक्ष रक्ष ॥ For Private Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ २७४] प्राकृतपैंगलम् वृत्तगन्धि गद्यं निवृत्तम् ।। इति गद्यानि ॥ इत्यादि गद्यकाव्येषु मया किंचित्प्रदर्शितम् । विशेषस्तत्र तत्रापि नोक्तो विस्तरशङ्कया । मन्दः कथं ज्ञास्यसि सत्पदार्थमित्याकलय्याशुभया प्रदीप्तम् । छन्दःप्रदीपं कवयो विलोक्य छन्दः समस्तं स्वयमेव वित्त ।। अब्दे भास्करवाजिपाण्डवरसक्ष्मा (१६५७) मण्डलोद्भासिते भाद्रे मासि सिते दले हरिदिने वारे तमिस्रापतेः । श्रीमत्पिङ्गलनागनिर्मितवरग्रन्थप्रदीपं मुदे लोकानां निखिलार्थसाधकमिमं लक्ष्मीपतिनिममे ॥ विशिष्टस्नेहभरितं सत्पात्रपरिकल्पितम् । स्फुरवृत्तदशं छन्दःप्रदीपं पश्यत स्फुटम् ॥ छन्दःप्रदीपकः सोऽयमखिलार्थप्रकाशकः । लक्ष्मीनाथेन रचितस्तिष्ठत्वाचन्द्रतारकम् ॥ इत्यालंकारिकचक्रचूडामणिश्रीमद्रामभट्टात्मजश्रीलक्ष्मीनाथभट्टविरचिते पिङ्गलप्रदीपे वर्णवृत्ताख्यो द्वितीयः परिच्छेदः समाप्तः । Page #300 -------------------------------------------------------------------------- ________________ परिशिष्ट (३) वंशीधरकृत 'पिङ्गलप्रकाश' टीका प्रथमः परिच्छेदः मात्रावृत्तम् १. ग्रन्थकृद्ग्रन्थारम्भे स्वाभीष्टसिद्धये छन्दःशास्त्रप्रवर्तकपिंगलनागानुस्मरणरूपमंगलमाचरति । जो विविह मत्तेति... यो विवि .... त्रमात्रापदस्य मात्राप्रस्तारपरत्वाद्विविधमात्राप्रस्तारित्यर्थः । बिबिमलमइहेलं-विविमलमतिहेलं, वेः पक्षिणो गरुडस्य विमल.... परमति: बुद्धिस्तया हेलाऽवधारणा वंचना यस्यां क्रियायां तद्यथा स्यात् तथा स्वबुद्ध्या गरुडस्य वंचनां कृत्वेत्यर्थः । साअरपार पत्तोसागर...तरंडो-प्रथमो भाषातरंड: प्रथम आद्यः भाषा अवहट्टभाषा यया भाषया अयं ग्रन्थो रचितः सा अवहट्टभाषा तस्या इत्यर्थः त प...प्प पारं प्राप्नोति तथा पिंगलप्रणीतं छन्दःशास्त्रं प्राप्यावहट्टभाषारचितैः तद्ग्रन्थपारं प्राप्नोतीति भावः, सो पिंगलो णाओ जअइउत्कर्षेण वर्तते । अत्रेयमाख्यायिकानुसन्धेया-यथा किल ब्राह्मणवेषधारिणा पिंगलं नागोऽयमिति ज्ञात्वा गरुडस्तं व्यापादयितुं वर्णमात्राप्रस्ताररूपा पूर्वा एका विद्या मया ज्ञायते तां गृह्णात्विति गरुडं प्रति उक्त्वा तेन च कथय विद्यामित्युक्तः प्रस्तारं भूमौ विरचयन् गरुडं वंचितवानिति :१: २. प्रस्तारस्य गरुलघुज्ञानाधीनत्वातल्लक्षणमाह, दीहविति । दीहो दीर्घः आ, ई, ऊ, ए, ऐ, ओ, औ एते दीर्घाः । संजुत्तपरो--- संयुक्तपर: संयुक्तं परस्परमिलितं.... बिन्दुजुओ-बिन्दुः अनुस्वारविसर्गों, अं अः इत्येतो, ताभ्यां युतः, यत्तु प्राकृते विसर्गाभावात् अत्र बिन्दुपदेन अनुस्वार एवेति तच न हीदं प्राकृतमात्रविषय.....पाडिओ च चरणंते-पातितश्च चरणांते, पादान्तस्थितो लघुरपि विवक्षया गुरुर्जेय इत्यर्थः । अतएवोक्तं पादान्तस्य विकल्पेनेति । एवंभूतो वर्णो गुरु:.... ज्ञेय इति शेषः । स च गुरु: बंक-वक्र: प्रस्तारादिषु पूर्वप्रश्लिष्टाकारप्रश्लेषवत् अनृजुस्वरूपो लेखनीय इत्यर्थः । दुमत्तो-द्विमात्रः.... अण्णो-अन्यः आकारादिसंयुक्तपरानुस्वारविसर्गसहिताक्षरभिन्न इत्यर्थः, लहु होई-लघुर्भवति, लघुसंज्ञको ज्ञेयः सुद्ध-शुद्ध: प्रस....म इत्यर्थः । एक्कअलो-एक्कलः एका कलामात्रा यस्मिन् सः तादृशः, लघोरेका मात्रा ॥ ३. अथैदुदाहरति माई इति । माई-हे मातः यः ....वृद्धः अतएव जीर्णः शीर्णेन्द्रियांगः, हेओ-हेयः त्यागयोग्य एवमपि देवः क्रीडाप्रसक्तः, तं शम्भुं कामंती-कामयमाना गौरी गहिलत्त.... शम्भौ पार्वत्या क्रियमाणे विजयादीनां सखीनां परस्परसंलापवाक्यमेतत् । अत दीर्घादीनि स्पष्टान्येव । कुणइ इतीकारश्च चरणान्ते पातिते... ४. अथ संयुक्तपरस्य वर्णस्य क्वचिद्गुरुत्वापवादमाह, कत्थवीति । कत्थवि-कुत्रापि । रकारहकारसंयोगादन्यत्रापीत्यर्थः संयुक्तपरो वर्णो लघुर्भवति दर्शनेन लक्ष्यानुरोधेन, जहा-यथा उदाह्रियते, परिह्रसति चित्तधैर्य तरुणीकटाक्षनिर्वृत्तम्-अत्रल्ह इति संयुक्ताक्षरे परेऽपि रि इति इकारस्य लघुत्वमेव, अन्यथा मात्राधिक्यप्रसंगः । गाथा छन्दः । ५. अथ विन्दुयुक्तस्य वर्णस्य एकारोकारयोः संयुक्तरकारहकारपूर्ववर्तिनश्च गुरुत्वापवादमाह, इहिआरा इति । क्वचित् विकल्पः, अशेषमपि लघु भवति । ६. यथा उदाहियत इत्यर्थः, माणिणीति । हे मानिनि मानेन किं फलं जे-यतः कारणात्, कंत-कान्तः, एओ-एवमेव, मानं विनैवेत्यर्थः, चरण पडु-चरणयोः पतितः । एनमेवार्थं द्रढ़यति सहज इति । भुजंगमः सर्पः, सहजे-सहजतः स्वभावतः, मणिमन्त्राभ्यां विनैवेत्यर्थः, यदि नमति तदा मणिमन्त्राभ्यां किं कार्यं न किमपीत्यर्थः । अत्र माणहिं काई इति इहिकारौ विन्दुयुतावपि लघू भवतः, एओ अत्र शुद्धौ एकारौकारौ, जे अत्र मिलित एकारो लघुर्भवति । दोहा छन्दः । Page #301 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् २७६ | ७. रहव्यजनसंयोगस्य यथा, चेउ सहज इति । हे खुल्लणा - अधमचेतः, तुहुं- सहजचंचला - स्वभावचंचलं, सुंदरिहृदहि च..... पअ उण घल्लसिं - पदमपि न बहिर्ददासि, किन्तु पुनस्तत्रैव उल्हसंत-उल्लासं विनोदं कुर्वत् कीलसि-क्रीडसि । अत्र सुन्दरि इति इकारः ह्रद इति रकारहकारव्यजनसंयोगे परे लघुर्बोध्यः, अन्यथा दोहासमचरणे एकादशमात्राणामुक्तत्वात् द्वादशमात्रापत्त्या छन्दोभंग: स्यात्। उल्ह इत्युकारो पि ल्ह इति लकारहकारसंयोगे परे पि लघुर्बोध्यः, अन्यथात्रापि पूर्ववदेव छन्दोभंगापत्तिः । ८. अथ दीर्घो गुरुर्भवतीति पूर्वोक्तापवादं निपातान्तरं चाह, जह दीहो वीति । यदि दीर्घोऽपि वर्णः लघुजिह्वया पठ्यते, भवति तदा सोपि लघुः । वर्णानपि त्वरितपठितान् द्वित्रानपि एकं जानीहि । ९. जहा—यथा, एतदुदाहरतीत्यर्थः । अरेरे इति । अरेरे हे हे कण्ह-कृष्ण, डगमग-इतश्चेतः पार्श्वद्वये चलतीत्यर्थः, छोस्वल्पां, णाव - नावं, बाहहि--चालय, कुगतिं - जलम (ग) तिं जलमरणजन्यं नरकं, ण देहि-मा प्रयच्छ । तइ एहि णह संतार देइत्वमस्या नद्याः पारगमनं दत्वा यद् आलिंगनचुम्बनादि वांछसि तद् गृहाण । अत्र प्रथमचरणे रेरे इत्यक्षरद्वयं त्वरापठितम् एवं दीर्घं बोध्यम्, अन्यथा दोहाप्रथमचरणे त्रयोदशमात्रोक्त्या द्वितीयरेकाराय मात्राद्वयाधिक्यात् छन्दोभंगापत्तिः एवं द्वितीयचरणे डगमेत्यक्षरत्रयं एकं ह्रस्वरूपं, देहीत्यक्षरद्वयमेकं दीर्घरूपं बोध्यम्, अन्यथा दोहाद्वितीयचरणे एकादशमात्राणामुक्तत्वात् (डग ) मेति मात्राद्वयाधिक्यात् देहीत्येकमात्राधिक्याच्च छन्दोभंग: स्यात् । तृतीयचरणे च एहीति केवलएकारः, देइ इति दकारयुक्तश्च, द्वावपि जिह्वालघुपठितौ लघू बोध्यौ, अन्यथा दोहातृतीयचरणे त्रयोदशमात्रोक्त्या मात्राद्वयाधिक्यात् छन्दोभंग: प्रसज्येत । जिह्वया लघुपठनं गुरूपदेशाद्बोध्यमित्यस्मत्तातचरणोपदेशः सुधीभिर्विभावनीयः । १०. अथ छन्दोग्रन्थस्योपादेयतां दर्शयति, जेम णेति । जेम-यथाकणअतुला-कनकस्य तुला परिमाणनिर्णायकं यन्त्रं काण्टा इति लोके; तुलिअं - तुलितं निर्णेयपरिमाणं स्वस्मिन्प्रक्षिप्तं सुवर्णं तिलस्य अद्ध अद्धेण-अर्द्धाद्धन चतुर्थांशेनापीति यावत्, रत्तिकामाषकादिमापकान्यूनाधिकमिति शेषः, ण सहइ-न सहते न निर्णीतपरिमाणं करोति । तेम तथा सवणतुला- श्रवणरूपा तुलैव तुला - काव्य शुद्ध्यशुद्धिज्ञापकं यन्त्रं, छंदभंगेण - छन्दसां यथोक्तं छन्दः तस्य गुरुलघूनां भंगेन न्यूनाधिकभावेनेत्यर्थः । अवछंदअपच्छन्दस्कं लक्षणहीनं काव्यं न सहते न प्रमाणयति । अयमर्थः तुलायां सूत्रबद्धं पात्रद्वयं भवति, तत्रैकपात्रे परिमाणसाधनं रत्तिकामाषकादिद्रव्यं प्रक्षिप्य द्वितीयपात्रे प्रक्षिप्तं निर्णेयपरिमाणं सुवर्णादिद्रव्यं यदि तिलचतुर्थांशेनापि परिमाणसाधनरत्तिकामाषकादिद्रव्यान्न्यूनाधिकं भवति तदा तत्र परिमाणशुद्धिर्यथा न भवति, तथा लक्षणोक्तगुरुलघुहीनाधिकं काव्यं श्रवणविषयीभूतं शुद्धं न प्रतिभातीति काव्यशुद्धयशुद्धिज्ञानार्थं छन्दः शास्त्रमुपादेयमिति भावः । ११. अथ छन्दः शास्त्रविदां पुरो लक्षणहीनकाव्यपठनं वारयन् पुनरपि छन्दः शास्त्रोपादेयतां दर्शयति अबुह इति । अबुधःकाव्यलक्षणानभिज्ञः, बुहाणं मज्झे-बुधानां काव्यलक्षणाभिज्ञानां मध्ये, लच्छ (क्ख) णविहूणं - लक्षणविहीनं, कव्वं - काव्यं, पढइ-पठति, सः भुअ अग्ग लग्ग खग्गहिं- भुजाग्रलग्नखड्गेन, खुलिअं - स्खलितं, ग्रीवातः पातितं, सीसं-शीर्षं मस्तकं, ण जाणेइ-न जानाति, स स्वहस्तधृतखड्गेन स्वशिरश्छेदक इव विक्षिप्तचित्त इति लोके व्यवह्रियते । अतोऽधीतच्छन्दः शास्त्रो लक्षणलक्षितं काव्यं पठन् पंडिताख्यां लभते इति छन्दः शास्त्रोपादेयता दर्शितेति भावः । १२. अथ वक्ष्यमाणमात्राच्छन्दः सूपयुक्तान् गणान् व्यवहाराय संज्ञाभिरुद्दिशति टट्ठेति । टट्ठ ड ढ णं-ट ठ ड ढ णैः, छ पच तदा-छप च तदै: एतैः पंच अक्खरओ-पंचाक्षरैः, जहसंखं - यथासंख्यं, छ प्पंच चउ त्ति दु कलासु षट्पंचचतुस्त्रिद्विकलेषु गणभेआ-गणेषु मध्ये भेदा नामानि होंति-भवन्ति । अयमर्थः । षट्कलगणस्य टगणछगणेति नामद्वयं, पंचकलगणस्य ठगणपति नामद्वयं चतुः कलगणस्य डगण-चगणेति नामद्वयं त्रिकलगणस्य ढगण-तगणेति नामद्वयं द्विकलगणस्य णगणदगणेति नामद्वयं भवतीति बोध्यमिति । १३. अथ ट- गणादीनां भेदसंख्यामाह, टगणो तेरह इति । ट-गणः षट्कलः त्रयोदशभेद:, ठगणस्स -ठ- गणस्य पंचकलस्त यावत् अट्ठाइ... स्स-डगणस्य चतुः कलस्येति यावत् पंच भेआ-पंच भेदा भवंति, ढ-गणे त्रिकले तिअ-त्रयो भेदा भवतीत्यनुकर्षः, ण - गणस्य द्विकलस्य...... । १४. टादिगणत्रयोदशादिभेदा उक्तास्तेषां रचना प्रस्तारस्तत्प्रकारमाह । पढम गुरु हेट्ठ ठाणे - प्रथमगुर्वध: स्थाने, ट-गणभेदे यः प्रथमगुरुः स.... ठुवहु लघु परिस्थापयत तदग्रे चेति शेषः, तस्य लघोरग्रे चेत्यर्थः । सरिसा सरिसा पंत्ति सदृशी सदृशी पंक्तिः, कर्त्तव्येति शेषः । यस्य... ग्रे येन क्रमेण यावद्गुरु लघु भवेत्तेनैव क्रमेण तावद् गुरु लघु गुर्वधःस्थलघोरग्रे स्थाप्यमित्यर्थः । उव्वरिआ-उर्वरितां मात्रामिति.... रूपामितियावत् । देह - दत्त गुर्व्वधः स्थलघोरग्रे तथा गुरुलघुस्थाने कृते सति तद्भेदमध्ये उर्वरिमा (ता) या मात्रा सा यथासन्निवेशं गुरुलघुरूपेण गुर्वधःस्थलधोः पश्चात् स्थापनीयेत्यर्थः । तत्र यदि मात्रापंचकमवशिष्टं तदा प्रथमं गुरुद्वयं, तत एको लघुः स्थाप्यः, अथ मात्राचतुष्टयं, तदा गुरुद्वयं स्थाप्यं, यदि मात्रात्रयं तदा प्रथममेको गुरुस्ततो लघुः, यदि मात्राद्वयं, तदैको For Private Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ २७७ परिशिष्ट (३) गुरुर्यत्रैका मात्रा तदेकस्तावत्कार्य इति गुरूपदेशो, लघुः स्थाप्य इत्यर्थः । एवं अप्पबुद्धीए-आत्मबुद्धया आत्मा गुरुस्तस्य बुद्धिरुपदेशस्तेनेत्यर्थः । मात्राप्रस्तारं जानीतेति शेषः । प्रस्तारो भेदरचना । अत्रायं विधिर्यावत्सर्वलघुर्भेदो भवति । .... बोध्यम् । अत्रेदमुक्तं भवति, षट्कलगणस्य प्रस्तारे चिकीर्षिते षण्मात्राणां गुरुत्रयं स्थाप्यं, सोऽयं षट्कलस्य प्रथमो भेदः । अत्र प्रथमगुरोरध एको लघुर्देयः लघोरग्रे चोपरितनसादृश्याद् गुरुद्वयं देयं, पश्चादुर्वरितैकमात्रारूप-एकलघुर्देय इति प्रथम लघुद्वयं यत्र पतति स षट्कलस्य द्वितीयो भेदः एवं द्वितीयभेदे तृतीयो वर्णः प्रथमगुरुस्तदधो लघुः स्थाप्यो लघोरणे चोपरितनसादृश्यादेको गुरुः स्थाप्यः, उर्वरितं च मात्रात्रयं गुरुलघुरूपं क्रमेण पश्चात् स्थाप्यं, एवं यत्र लघुगुरुलघुगुरवः क्रमेण पतंति स तृतीयो भेदः । एवमस्य द्वितीयो वर्णः प्रथमगुरुस्तदधो लघुः स्याप्यस्तदने चोपरितनसादृश्यात् लघुगुरुक्रमेण स्थाप्यः पश्चाच्चोर्वरितं मात्राद्वयं गुरुर्देयस्तदधो लघुर्देयस्तस्याग्रे उपरितनसादृश्याल्लघुद्वयोत्तरमेकोगुरुः स्थाप्यः, पश्चादुर्वरितैकमात्रा लघुरूपा देया, एवं यत्र लघुचतुष्टयानंतरमेको गुरुः पतति, सोऽस्य पंचमभेदः । एवमस्यांत्यो वर्णः प्रथमगुरुस्तदधो लघुर्देयः, उपरितनसादृश्याभावात् उर्वरितमात्रापंचकं द्विगुर्वेकलघुरूपमंत्यलघोः पूर्वक्रमेण स्थाप्यमेवं च यत्र प्रथममेको लघुस्ततो गुरुद्वयोत्तरमेको लघुः पतति सोऽस्य षष्ठो भेदः । एवमस्य द्वितीयो वर्णः प्रथमगुरुस्तदधो लघुः स्थाप्यस्तस्याग्रे उपरितनसादृश्याद् गुरुलघू स्थाप्यौ पश्चादुर्वरितं मात्राद्वयमेकगुरूरूपं स्थाप्यम्, एवं यत्र प्रथम गुरुलघू ततोऽपि गुरुलघू एवंभूतोऽस्य सप्तमो भेदः । एवमस्याद्यो गुरुः.... लघोरग्रे उपरितनसादृश्याल्लघुगुरुलघवः क्रमेण स्थाप्याः, उर्वरिता चैका मात्रा लघुरूपा पश्चात् स्थाप्या, एवं यत्र प्रथमं लघुत्रयं.... । ..... अस्य चतुर्थो वर्णः प्रथमगुरुस्तदधो लघु: स्थाप्यस्तस्याग्रे उपरितनसादृश्यादेको लघुः..... गुरुद्वयरूपं पश्चात् स्थाप्यम्, एवं यत्र प्रथम् गुरुद्वयं ततो लघुद्वयं पतति, एवंभूतोऽस्य नवमो भेदः । एवमस्य प्रथमो वर्णः प्रथमगुरु... (उपरि)तनसादृश्यादेकोगुरुस्ततो लघुद्वयं देयम्, उर्वरिता चैका मात्रा चैकलघुरूपा पश्चाद्देया, एवं च यत्र लघुद्वयोत्तरमेको गुरुस्ततो लघुद्वयं । यस्य गुरोरधः, यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ।। तावद्दद्याद् गुरूनेव यावत्सर्वलघुर्भवेत् । प्रस्तारोऽयं समाख्यातः छंदोविरतिवेदिभिरिति ॥ १५. अथ वक्ष्यमाणमात्राच्छंदःसु व्यवहारार्थं षट्कलत्रयोदशभेदानां क्रमेण नामान्याह हर इति । हर: शशी शूरः शक्रः शेषः अहि: कमलं ब्रह्म कलि: चन्द्रः ध्रुवः धर्मः शालिचरः, छमत्ताणं-षण्मात्रकाणां त्रयोदशभेदानाम् एतानि तेरह णामं-त्रयोदश नामानि यथासंख्यं बोध्यानीत्यर्थः ।। १६. अथ पंचकलाष्टभेदानां प्रत्येकं नामान्याह इंदासणेति । इन्द्रासनं अरु-अपरः सूरः चाप: हीरश्च शेखरः कुसुमं । अहिगणः पदातिगणः पंचकलगणे एतानि नामानि क्रमेणेति शेषः पिंगलेन कथितानि, पंचकलगणस्य ये अष्टौ भेदास्तेषां प्रत्येकमेतान्यष्टौ नामानि पिंगलेन कथितानीत्यर्थः । १७. अथ चतुष्कलगणपंचभेदनामान्याह गुर्विति । गुरुजुअ-गुरुयुगं, गुरोः युगं द्वयं यस्मिन्नेतादृशो यो भेदः स इत्यर्थः, कण्णो-कर्णः चतुःकलस्य प्रथमो भेदः कर्णो नामेत्यर्थः । गुर्वंतः गुरुरंते यस्य तादृशो द्वितीयो भेदः पयोधरनामक इत्यर्थः । म्मि पादपूरणे । आदिगुरुः आदौ गुरुः यस्य तादृशश्चतुर्थो भेदो वसुः चरणः इति तस्य नामद्वयं । सर्वैः लघुभिः सर्वलघु: पंचमो भेदः विप्रः विप्रनामेत्यर्थः । १८. अथ त्रिकलप्रथमभेदस्य लघ्वादेर्नामान्याह धअ इति । ध्वजः चिह्न चिरं चिरालयः तोमरं तुंबुरु: पत्रं चूतमाला रस: वास: पवनः वलयः एतानि नामानीति शेषः, लघुकालंबेण लघ्वादेस्त्रिकलप्रथमभेद इत्यर्थः, जाणेहु-जानीतेत्यर्थः । १९. अथ त्रिकलद्वितीयभेदस्य गुर्वा(देर्ना)मान्याह सुरबइ इति । सुरपतिः पटह: तालः करताल: नंदः छंदः ण-ननु निश्चयेन निर्वाणः (स) समुद्र तूर्यम् एह-एतानि नामानि प्पमाणेण-प्रमाणेन गुर्वादेस्त्रिकलस्य जानीतेति शेषः, इति संप्रदायविदः, एवमग्रे । २०. लघोस्त्रिकलस्य नामान्याह भावेति । भावः रसः तांडवं नारी अह अथ कुलभामिनी इति नामानि त्रिलघुगणस्य कविवरः पिंगलः कथयति । ३०. ... अथ चतुष्कलस्य सामान्यानि नामान्याह, गअ रहेति । गजः रथः तुरगः पद (दा) तिः, एतैर्नामभिः जानीहि चतुर्मात्रिकान् । ३१. अथैकगुरोर्नामान्याह तालंकेति । ताटंका हारा नूपुरं केयूरम् एतानि गुरुभेदाः गुरोर्नामानीति यावत्, होंति-भवंति । अथैकलघो मान्याह, सरेति । सरः मेरुः दंड: काहलः, एत्ताइ-एतानि, लहुभेआ-लघुभेदा लघो मानि, होंति-भवंति । ३२. शंख: पुष्पं काहल रवः कनकं लता रूपं नाना कुसुमं पुष्पजातीनां यावंति नामानि तानि सर्वाणीत्यर्थः । रस: गंधः Page #303 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् शब्दः एते अशेषा लघुभेदा भवतीत्यनुकर्षः इति प्रमाणं निश्चयः । ३३. अथ वर्णवृत्तोपयोगिनो मगणादीनष्टौ गणान्नामलक्षणाभ्यामुद्दिशति मोति इति । तिगुरु - त्रिगुरुः गुरूत्रयस्वरुपो यो मगणः Sss, तिलहु - त्रिलघुः लघुत्रय स्वरूप इति यावन् णो-नगणः III, आदिलघुगुरू यभौ, तेन आदौ यस्य लघुः स यगण: आदौ यस्य गुरुः स भगणः इत्यर्थः । मध्यगुरुः- यस्य मध्ये गुरुः स जगणः । मध्यलघुः - यस्य मध्ये लघुः SIS, स रो- रगणः । अंतगुरुःयस्य अंते गुरुः स पुनः सो-सगणः । अंतलघुना उपलक्षितः तो- तगणः, यस्यांते लघुः स तगण इत्यर्थः । २७८ ३४. मनुष्यकवित्वे कविनायकयोर्देवताकवित्वे देवतानां दुष्प्रधर्षत्वात्कवेरेव कवित्वस्यादौ दुष्टगणपाते अनीष्टफलप्राप्तिस्तच्छांत्यर्थं शुभगणपाते शुभफलवृद्धये च तत्त (द्) गणदेवताः पूज्या इति मगणाद्यष्टगणानां क्रमेण ता आह, पुहबीति । पुहबी - पृथिवी मगणस्य त्रिगुरो: १, जल-जलं नगणस्य त्रिलघोः २, सिहि - शिखी अग्निः यगणस्यादिलघोः ३, कालो भगणस्यादिगुरोः ४, गगनं मध्यगुरोर्जगणस्य ५, सूर्यश्च अंत (मध्य) लघोः रगणस्य ६, चंद्रमा मध्यलघोः (अंतगुरोः) सगणस्य ७, नागो अंतगुरोः (लघोः) तगणस्य ८, एते गणाष्टकेऽष्टदेवाः यथासंख्यं पूर्वोद्देश क्रमेण पिंगलेन कथिताः । ३५. वक्ष्यमाणशुभाशुभफलोपोद्घातेन गणानां परस्परस्य मित्रादिभावं कथयति । भगण-यगणौ द्वौ गणौ, मित्रे मित्रसंज्ञाविति यावत् भवतः, भगणयगणौ द्वौ गणौ भृत्यौ भृत्यसंज्ञौ भवतः, ज-तौ जगण-तगणौ द्वौ उदासीनौ उदासीनसंज्ञौ, अवशिष्टौ रगण - सगणौ अरी शत्रुसंज्ञौ नित्यं भवत इति क्रियापदं द्विवचनांते सर्वत्र योज्यम् । ३६. अथ मगणाद्यष्टगणानां काव्यादौ पतने प्रत्येकं फलमाह मगणेति । कवित्वस्यादौ यदि मगणः पतति, तदा ऋद्धिः कार्यं स्थिरं ददातीत्याकर्षः । यदि यगणः पतति.... तदा मरणं प्रयच्छति । यदि सगणः पतति, तदा सहवासान्निजदेशादुद्वासयति । यदि तगणः पतति, तदा शून्यं फलं कथयति । यदि जगणः पतति, तदा खरकिरणं संतापं विसर्जयति । भगणः अनेकानि मंगलानि कथयति । यावत्काव्यगाथादोहास्तत्र प्रथमाक्षरे प्रथमगणो यदि नगणो भवति, तदा तत्र ऋद्धिबुद्धयः सर्वाः स्फुरंति रणे राजकुले दुस्तरं तरति इति मुणह जानीत इति कविपिंगलो भाषते । ३७. अत्र मनुष्यकवित्वे तदुक्तं फलं, पर्व्वतादिवर्णने कविगतं, देवतावर्णने न क्वापि । तदुक्तमभियुक्तैः - वर्ण्यते मनुजो यत्र फलं तद्गतमादिशेत् । अन्यथा तु कृते काव्ये कवेर्दोषावहं फलं । देवता वर्ण्यते यत्र काव्ये क्वापि कवीश्वरैः । मित्रामित्रविचारो वा न तत्र फलकल्पनेति ॥ उपर्युक्तगणगुणानपवदन् द्विगणविचारमाह, मित्त मित्तेति । मित्रात् मित्रं यदि पतति तदेति शेषः सर्वत्र यथायथं योजनीयः, ऋद्धि बुद्धिम् अपरं मंगलं ददाति, मित्राद्भृत्यो यदि पतति तदा युद्धे स्कन्धस्थैर्यं निर्भयं जयं करोति, मित्रादुदासीना यदि पतति तदा कार्यबंधं कार्यप्रतिबंधं खलु पुनः पुनः करोति, मित्रात् यदि शत्रुः भवति तदा गोत्रबान्धवान् पीडयति, अपरं भृत्यात् मित्रं यदि पतति तदा सर्वाणि कार्याणि भवंति, भृत्यात् भृत्यो यदि पतति तदा आयतिरुत्तरकालो वद्धते भृत्यात् उदासीनो यदि पतति तदा धनं नश्यति, भृत्यात् वैरी यदि पतति तदा हाकंदः हाहहाकारः पतति । ३८. उदासीनात् यदि मित्रं पतति तदा कार्यं किमपि अनिष्टं दर्शयति, उदासीनात् यदि भृत्यः पतति तदा सर्व्वामायति चालयति, उदासीनात् यदि उदासीनः पतति तदा असत्फलं किमपि न दृश्यते, उदासीनात् यदि शत्रुः पतति तदा गोत्रमपि वैरिकृतं ज्ञेयम्, यदि शत्रोर्मित्रं भवति तदा शून्यं फलं भवति किमपि फलं न भवतीत्यर्थः । यदि शत्रोर्भृत्यो भवति तदा गृहिणी नश्यति, पुनः शत्रोरुदासीनो यदि पतति तदा धनं नश्यति, यदि शत्रोः शत्रुः पतति तदा नायकः स्खलति नश्यतीत्यर्थः ॥ ३९. निर्द्दिष्टप्रस्तारक्रमस्थितिनिर्द्धारितसंख्याकगुरुलघुयुक्तत्वं रूपनिर्णीतस्वरूपे भेदे प्रथमत्वद्वितीयत्वादिधर्मनिर्द्धारणमुद्दिष्टं । तद्विविधं मात्रावर्णभेदात् । तत्र केनचित्कौतुकाद्वर्णोद्दिष्टे (?) पृष्टे तत्प्रकारमाह । पुव्वजुअलेति । पुव्वजुअलसरिअंका - पूर्वयुगलसदृशांकान्, अत्र पूर्वपदस्य पूर्वांकपरत्वात् पूर्वयुगलेत्यर्थः । एवं च पूर्वं यदंकयुगलं तत्सदृशं तत्तुल्यं तदैक्यक्रियया यत्संपद्यते इति यावत् तमंकमित्यर्थः । दिज्जसु-ददस्व, अनिर्द्धारितप्रथमत्वद्वितीयत्वादिधर्मकभेदस्वरूपं लिखित्वा तदक्षरोपरि पूर्वांकयुगलसदृशांकं यथाप्रस्तारसंख्यं क्रमेणोत्तरोत्तरं स्थापयेत्यर्थः । अत्र यतः पूर्वांक एव नास्ति त (तः) प्रथमातिक्रमे कारणाभावात् प्रथमोऽकः स्थाप्यः यतश्च पूर्वम् अंकयुगलं नास्ति यत्र य एव पूर्वांको भवति तद्विगुणितांकः स्थाप्य इति गुरूपदेशो ऽनुसंधेयः । ततः गुरु सिर अंकन्हगुरुशिकान् गुरोः शिरसि ये अंकास्तान्, सेस-शेषे सर्वातिमे अंके, मिटिज्जसु-लोपय, गुरुशिरोंऽकबोधितसंख्यां सर्व्वातिकांकबोधितसंख्यायामूनीकुरु इति भावः । एवं सति उबरल अंक- उर्वरितमंकं गुरुशिरोंऽकबोधितसंलोपे सति सर्वांतिमांकमध्ये उर्वरितो योंऽकस्तमित्यर्थः, सर्वांतिमांकबोधितसंख्यामध्योर्वरितसंख्याबोधकमंकमिति यावत् | लेक्खिकइ-वप्रसंख्याः परिधार्य्येति यावत्, आणहु - आनयस्व जानीहि इति यावत्, तहि पर- तदुपरि तेनेति यावत् मात्राणामिति शेषः, उद्दिट्टा - उद्दिष्टम्, अनिर्द्धारितप्रथमत्वद्वितीयत्वादिधर्मे भेदे प्रथमत्वद्वितीयत्वादिधर्मनिर्द्धारणं, ध्रुवं निश्चितं, जाणह - जानीहि । अत्र गुरुशिर इति शिरः पदोपादानात् गुरोरपर्यधश्चांको देय इति सूच्यते, अन्यथा वर्णोद्दिष्टे लघूपरीतिवदत्रापि गुरोरुपरि इत्येव ब्रूयात् । लघोस्तु उपर्येवेति नियमो For Private Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ २७९ परिशिष्ट (३) गुरूपदिष्टोऽनुसंधेयः । अयमर्थ:-अनिर्धारितप्रथमत्वद्वितीयत्वादिधर्मभेदस्वरूपं विन्यस्य प्रथमाक्षरोपरि एकत्वसंख्याबोधकोंऽक: स्थाप्यः, द्वितीयोऽक: स्थाप्यः, तृतीयस्थाने च तत्पूर्वाद्वितीयैकेत्यंकव्यैक्यक्रियानिःपन्नः तृतीयोंऽक: स्थाप्यश्चतुर्थस्थाने च तत्पूर्वतृतीयद्वितीयेत्यंकद्वयैक्यक्रियानिःपन्नः पंचमांऽक: स्थाप्यः, पंचमस्थाने च तत्पूर्वपंचमतृतीयेत्यंकद्वयैक्यक्रियानि:पन्नोऽष्टमोऽक: स्थाप्यः, षष्ठस्थाने च तत्पूर्वाष्टमपंचमतृतीयेत्यंकद्वयैक्यक्रियानि:पन्नस्त्रयोदशांऽकः स्थाप्याः । एवं षट्सु स्थानेषु षडंकाः यथाप्रस्तारसंख्यं षट्कलगणोदिष्टे स्थाप्याः । एवं पंचकलादावपि यथाप्रस्तारसंख्यमंकाः स्थाप्याः । एवं च त्रिगुरुः षट्कलस्य कतमो भेद इति पृष्टे, गुरुत्रयं लिखित्वा तत्र एकद्वित्रिपंचाष्टत्रयोदशेति षडंकान् क्रमेण गुरूणामुपर्युपर्यधश्च संस्थाप्य गुरु शिरस्थैकतृतीयोष्टमेत्यंकत्रयबोधितद्वादशसंख्यायाः शेषांकत्रयोदशबोधितसंख्यामध्यलोपे उर्वरिता एकत्वसंख्या, एवं च त्रिगुरुः षट्कलस्य प्रथमो भेद इति वाच्यम् । एवं यत्र लघुद्वयोत्तरं गुरुद्वयं पतति एतादृशः षट्कलस्य कतमो भेद इति पृष्टे, पूर्वोक्तरीत्या यथास्थानं षडंकान् संस्थाप्य गुरुशिरःस्थतृतीयाष्टमेत्यंकद्वयैक्यक्रियानि:पन्नैकादशांकबोधितसंख्यायास्त्रयोदशसंख्यामध्ये लोपे उर्वरिता द्वित्वसंख्या, तथा चायं द्वितीयो भेद इति वाच्यम् । एवं यत्रादौ लघुगुरू ततोऽपि लघुगुरू एवंभूतः षट्कलस्य कतमो भेद इति पृष्टे उक्तरीत्या उक्तस्थानेषु तत् षडंकस्थापने गुरुशिरःस्थद्वितीयाष्टमेत्यंकद्वयैक्यक्रियानि:पन्नदशांकबोधितसंख्यायास्त्रयोदशसंख्यामध्ये लोपे अवशिष्टा त्रित्वसंख्या, तथा चायं तृतीयो भेद इति वाच्यम् । एवमग्रेऽपि गुरुशिरोंऽकसंख्यायां त्रयोदशसंख्यामध्ये लुप्तोर्वरितसंख्या तत्तद्भेदे वाच्या । षड्लघुरूपे गुरुशिरोंकाऽभावादार्यसमाजसिद्धस्तादृशस्त्रयोदशो भेदो बोध्यः । _ एवं पंचकलप्रस्तारेऽपि अनिर्धारितप्रथमत्वाद् द्वितीयत्वादिधर्मभेदं लिखित्वा तद्वर्णोपरि एकद्वित्रिपंचाष्टेत्यंकपंचकं यथाप्रस्तारसंख्य यथाक्रममुत्तरोत्तरं स्थाप्यम् । एवं च यत्रादौ लघुस्ततो गुरुद्वयमीदृशः पंचकलस्य कतमो भेद इति पृष्टे, एकद्वित्रिपंचाष्टेत्यंकपंचके तथोक्तस्थाने यथाक्रममुत्तरोत्तरं संस्थापिते गुरुशिरःस्थद्वितीयपंचमेत्यंकद्वयैक्यक्रियानि:पन्नसप्तमांकबोधितसंख्यायाः सर्वांतिमाष्टमांकबोधितसंख्यामध्यलोपे उर्वरिता एकत्वसंख्या, एवं चायं प्रथमो भेद इति वाच्यम् । एवं यत्र प्रथमं गुरुलघू ततो गुरुरीदृशो भेद: पंचकलस्य कतम इति पृष्टे, एकद्वित्रिपंचाष्टेत्यंकपंचके यथास्थानं यथाक्रममुत्तरोत्तरं स्थापिते गुरुशिरःस्थैकपंचमेत्यंकद्वयमेव लब्धं, लब्धषष्ठसंख्यायाअष्टमसंख्यामध्यलोपे उर्वरिता द्वित्वसंख्या, तथाचायं द्वितीयो भेद इति वाच्यम् । एवं यत्र लघुत्रयांते गुरुरीदृशो भेदः कतम इति पृष्टे, पूर्वोक्तंऽकपंचके तथैव स्थापिते गुरुशिरःस्थपंचमांकबोधितसंख्यायाः सर्वातिमाष्टमांकबोधिताष्टमसंख्यामध्यलोपे उर्वरिता त्रित्वसंख्या, तथाचायं तृतीयो भेद इति वाच्यम् । एवमग्रे पि गुरुशिरोंऽकसंख्यामष्टमसंख्याया लुप्तोर्वरितसंख्या तत्तद्भेदे वाच्या। एवं चतु:कले द्विगुरु: कतमो भेद इति पृष्टे एकद्वित्रिपंचेत्यंकचतुष्टये यथोक्तस्थाने यथाकममुत्तरोत्तरं स्थापिते गुरुशिर:स्थैकतृतीयेत्यंकद्वयबोधितचतुर्थसंख्यायाः सर्वांतिमपंचांकबोधितसंख्यामध्यलोपे उर्वरिता एकत्वसंख्या, तथा चायं प्रथमो भेद इति वाच्यम् । एवं चतुष्कले आदौ लघुद्वयं ततो गुरुशिरःस्थतृतीयांकबोधितत्रित्वसंख्यायाः सर्वांतिमपंचमांकबोधितसंख्यामध्यलोपे उर्वरिता द्वित्वसंख्या, तथा चायं द्वितीयो भेद इति वाच्यम् । एवं त्रिकले एकद्वित्रीति अंकत्रयं, द्विकले एकद्वीत्यंकद्वयं संस्थाप्य वाच्यम् । ४२. अथ वर्णवृत्तभेदेषु नष्टप्रकारमाह णट्टेति । अंके समे विषमे वेत्यर्थः, भाअ-भाग, अशिमिति यावत् यथाप्रस्तारसंख्यामिति शेषः, करिज्जसु-कुरुष्व कल्पयेति यावत्, तत्र यः सम भाअहं-सम भागः समस्य भागः अर्धांश इत्यर्थः, तह-ततः, लहु-लघु मुणिज्जसु-जानीहि क(थ)येति यावत्, बिसम-विषमस्यांकस्य एक्क-एकम् एकत्वसंख्याबोधकमंकमित्यर्थः, देह-दत्वा संयोज्येति यावत्, वंटण-वंटनं भागमआँशमिति यावत्, किज्जसु-कुरुध्व कल्पयेति यावत्, वंटनमिति भागकल्पने देशी, ततः गुरु आणिज्जसुगुरुमानय कल्पयेति यावत् । एवंप्रकारेण वर्णवृत्तभेदानामिति शेषः, णट्टे-नष्टं नष्टप्रकारमिति यावत्, पिंगल जपइ-पिंगलो जल्पति कथयति ॥ समांकभागे कृते योऽक: स लघुकल्पकः, विषमांकभागे योऽक: स गुरुकल्पकः । विषमांकस्य भागस्तु विषमात्मकेन संयोज्य कल्पनीय इति निर्गलितार्थः । अत्र यद्यपि एकांकेन योजितो विषमः समभावं प्राप्नोति तथापि तस्य भाग: विषमांकभाग एवेति, ततो लघुकल्पनभ्रान्तिर्न कर्त्तव्येति ध्येयम् । अयमर्थः एकाक्षरवृत्तस्य प्रथमो भेदः कीदृश इति पृष्टे, एकांके विषमे एकांकयोजनेन कृतभागे एको गुरुः कल्प्यः । अनंतरं चाक्षराभावान्न कल्पना । एवं च एकाक्षरवृत्तस्य प्रथमो भेद एकगुरुरिति वाच्यम् । एवमेकाक्षरवृत्तस्य द्वितीयो भेदः कीदृश इति पृष्ट कल्पनीयः, अनंतरं चाक्षराभावान्न कल्पना, एकलघुद्धितीयो भेद इति वाच्यम् । एवं व्यक्षरवृत्तस्य प्रथमो भेदः कीदृश इति पृष्टे, पृष्टस्य एकांकस्य विषमस्य एकांकयोजनेन भागे एको गुरुः कल्पनीयः, पुनरपि भागलब्धस्यैकांकस्य विषमस्य भागे द्वितीयो गुरुः कल्प्यः । अनंतरं चाक्षराभावान्न कल्पना, एवं द्विगुरुद्धयक्षरस्तस्य प्रथमो भेद इति वाच्यः । एवं द्वितीयो भेदः कीदृश इति पृष्टे पृष्टस्य द्वितीयांकस्य समस्य भागे एको लघुः कल्पनीयस्ततो भागलब्धस्यैकांकस्य विषमत्वादेकेन योजितस्य भागे एको गुरुः कल्प्यः, अनंतरं चाक्षराभावान्न कल्पना, एवं च प्रथममेको लघुस्तत एको गुरुरीदृशो द्वितीयो भेदः । एवं व्यक्षरवृत्तस्य तृतीयो भेदः कीदृश इति पृष्टे, पृष्टांकस्य तृतीयस्य विषमत्वादेकांकयोजनेन भागे प्रथममेको गुरुः कतृतीयत्वकले आदाद इति Page #305 -------------------------------------------------------------------------- ________________ २८० प्राकृतपैंगलम् कल्पनीयस्ततो भागलब्धस्य द्वितीयांकस्य समत्वाद्भागे एको लघुः कल्प्यः, अनंतरं चाक्षराभावान्न कल्पना, एवं च यत्र क्रमेण गुरुलघू भवत ईदृशो द्वयक्षरवृत्तस्य तृतीयो भेद इति वाच्यम् । एवं चतुर्थो भेदः कीदृश इति पृष्टे, पृष्टांकस्य चतुर्थस्य समत्वात्तद्भागे प्रथम एको लघुः कल्प्यः, ततो भागलब्धस्य द्वितीयांकस्यापि समत्वात्तद्भागेऽपि पुनरप्येको लघुः कल्प्यः अनंतरं चाक्षराभावान्न कल्पना, एवं च यत्र लघुद्वयं स द्व्यक्षरवृत्तस्य चतुर्थो भेद इति वाच्यम् ॥ एवं त्र्यक्षरस्य प्रथमो भेदः कीदृश इति पृष्ठे पृष्टांकस्य एकस्य विषमत्वादेकांकेन योजितस्य भागे एको गुरुः प्रथमः कल्प्यः, ततो भागलब्धस्यैकांकस्य विषमत्वादेकांकयोजनाद्वारद्वयं भागे गुरुद्वयकल्पनम्, अनंतरं चाक्षराभावान्न कल्पना, एवं च यत्र गुरुत्रयमीदृशस्त्र्यक्षरवृत्तस्य प्रथमो भेद इति वाच्यम् । एवं त्र्यक्षरस्य द्वितीयो भेदः कीदृश इति पृष्टे, पृष्ठांकस्य द्वितीयस्य समत्वाद्भागे प्रथममेको लघुः कल्प्यस्ततो भागलब्धस्यैकांकस्य विषमत्वादेकांकयोजनाद्वारद्वयं भागे गुरुद्वयं कल्पनीयमनंतरं चाक्षराभावान्न कल्पना, एवं यत्र प्रथममेको लघुस्ततो गुरुद्वयमीदृशस्त्र्यक्षरस्य द्वितीयो भेद इति वाच्यम् । एवं त्र्यक्षरस्य तृतीयो भेदः कीदृश इति (पृष्टे), पृष्टांकस्य तृतीयस्य विषमत्वादेकांकयोगेन भागकल्पने एकगुरुः कल्प्यस्ततो भागलब्धस्य द्वितीयांकस्य समत्वात्तद्भागे लघुः कल्प्यस्ततो भागलब्धस्य एकांकस्य विषमत्वादेकांकयोगेन तद्भागे गुरुः कल्प्यः, अनंतरं चाक्षराभावान्न कल्पना, एवं च यत्र प्रथममेको गुरुस्ततो लघुगुरू ईदृशस्त्र्यक्षरस्य तृतीयो भेद इति वाच्यम् । एवं त्र्यक्षरवृत्तस्य चतुर्थो भेदः कीदृश इति पृष्टे, पृष्टस्य चतुर्थीकस्य समत्वात्तद्भागेऽपि लघुः कल्पनीय; ततो भागलब्धस्यैकांकस्यापि समत्वात्तद्भागेपि लघुः कल्पनीयः, ततो भागलब्धस्यैकांकस्य विषमत्वादेकांकयोगेन तद्भागे गुरुः कल्पनीयस्तश्चाक्षराभावान्न कल्पना, एवं च यत्र प्रथमं लघुद्वयं तत एको गुरुरीदृशस्त्र्यक्षरवृत्तस्य चतुर्थो भेदः इति वाच्यम् । एवमग्रेऽप्यूह्यम् । एवं चतुरक्षरस्य प्रथमो भेदः कीदृश इति पृष्टे, पृष्टांकस्यैकस्य विषमत्वादेकं दत्वा तद्भागे एको गुरुः कल्पनीयः, ततो भागलब्धस्यैकांकस्य वारत्रयमेकांकयोजनेन भागे गुरुत्रयं कल्पयित्वा चतुर्गुरुश्चतुरक्षर (स्य) प्रथमो भेद इति वाच्यम् । एवं चतुरक्षरस्य द्वितीय भेदः कीदृश इति पृष्टे, पृष्टस्य द्वितीयांकस्य समत्वात्तद्भागे एको लघुः कल्पनीयस्ततो भागलब्धस्यैकस्य विषमत्वादेकांकं दत्वा वास्त्रयं भागकल्पने गुरुकल्पने गुरुत्रयं कल्पनीयम्, एवं च यत्रादौ एको लघुस्तततो गुरुत्रयमीदृशश्चतुरक्षरस्य द्वितीयो भेद इति वाच्यम् । एवमग्रेऽप्यूह्यम् ॥ ४३. अमुकवर्णवृत्तमात्रागणप्रस्तारयोरेतावद्गुरुलघुको भेदः कतिसंख्याक इति अनिर्दिष्टक्रमस्थितिनिर्द्धारितसंख्याकगुरुलघुयुक्तत्वरूपप्रस्तारे निर्णीतस्वरूपानिर्द्धारितसंख्याभेदनिष्ठायाः एको द्वाविंशत्यादिपिंडीभूतैकत्वद्वित्वादिकायाः निखिलवर्णवृत्तमात्रागणभेदनिष्ठायाश्च पिंडीभूतद्विचतुरष्टषोडशेत्यादिकायाः संख्यायानिर्द्धारक कोष्ठस्थांकसमूहो वा मेरुः । अत्र निखिलभेदनिष्ठपिंडी- भूतद्वित्वचतुष्ट्वादिसंख्यानिर्द्धारणं तत्तन्मेरुपंक्तिनिखिलकोष्ठवर्त्यंकयोजननिष्पन्नांकेन बोध्यमिति गुरूपदेशो ऽनुसंधेयः । पूर्ववद्विविधे, तत्र वर्णमेरुप्रकारमाह । अक्खरसंखेति । अक्खरसंखे- 'संख्याताक्षराणाम् । अत्राक्षरपदस्य चरणाक्षरपादत्वात्संख्यातचरणाक्षराणामित्यर्थः । संख्यातानि एकादिषड्विंशतिपर्यंतसंख्यायुक्तानि चरणाक्षराणि येषां तेषां वृत्तानामिति निर्गलितार्थ: । कोट्ठ-कोष्ठानि गुरूपदेशादिति शेषः, करु-कुरु । एकाक्षरचरणवृत्तस्य कोष्ठद्वयं द्वयक्षरचरणवृत्तस्य कोष्टत्रयं, त्र्यक्षरचरणवृत्तस्य कोष्ठ (चतुष्टयं), चतुरक्षरचरणवृत्तस्य कोष्ठपंचकमित्येवं गुरुपदेशादुत्तरोत्तरेकैकवृद्ध्या एकाक्षरमारभ्य षड्विंशत्यक्षरपर्यंतं कोष्ठानि कल्पयेति निर्गलितार्थः । तेषु आइ अंतआद्यंतयोः कोष्ठयोः, पढमंक - प्रथममंकमेकत्वसंख्याबोधकमंकमिति यावत्, देहीति शेषः । अवर - अपरं आद्यंतांतरालस्थितमिति यावत् कोष्ठकं, सिर दुइ अंके - शिरोंऽकद्वयेन, अवहट्टभाषायां पूर्व्वनिपातानियमात् भरु- पूरय पूरणीयकोष्ठशिरः स्थांकद्वययोजननिष्पन्नांकेनाद्यंतांतरालस्थितं कोष्ठं पूरणीयमित्यर्थः । एवम्प्रकारेणेति शेषः, मेरु-मेरुः, णिसंक-निश्शंकं निश्चयेनेति यावत्, सूई - सूच्यते निर्मीयते इति योजना । अथैतन्निर्माणका लिख्यते । प्रथमं वामदक्षिणयोरेकांगुलमायतमूर्ध्वाधोरेखाद्वयं विनिर्माय तत्पार्श्वयोः ऋजुरेखया मेलनीयमेवमेकं दीर्घं कोष्ठं विधाय तत्र उर्ध्वरेखामध्यदेशमारभ्याधोरेखामध्यदेशपर्यंतमेकामृजुरेखां दत्वा कोष्ठद्वयं कल्पनीयं तत्र तत्र प्रत्येकमेकैकों को देयः, तत्र प्रथममिदं मेरुस्वरूपं प्रथमकोष्ठस्यैकांकेन एकवर्णवृत्त एकगुरुरेको भेदः, द्वितीयकोष्ठस्यैकांकेन च एकलघुरेको भेदः इति निर्द्धारितैकत्वसंख्यांक गुरुलघुयुक्तत्वस्वरूपनिर्णीतस्वरूपैकवर्णभेदनिष्ठैकत्वसंख्या प्रतीयते । कोष्ठद्वयस्थैकांकद्वयपरस्परयोजननिःपन्नद्वितीयांकेन चैकवर्णवृत्तभेदस्य द्वित्वरूपा समस्ता संख्या प्रतीयते, इतीयं कोष्ठद्वयात्मिका प्रथमा एकवर्णमेरुपंक्तिः । एवमेतत्पंक्त्यधोरेखां पार्श्वयोर्मनाग्वर्द्धयित्वा अंगुष्ठमात्रं मध्यदेशं त्यक्त्वा अधस्तादेका रेखा उपरितनरेखासमाना कार्या, पार्श्वयोश्च ऋजुरेखया मेलनं कार्यमेवमेकमायतं कोष्ठं विधाय तत्र उपरितनप्रथमकोष्ठस्थाधोरेखामध्यदेशमारभ्याधस्तनरेखापर्यंतमेका ऋजुरेखा देया, ततः द्वितीयकोष्ठाधोरेखामध्यमारभ्याधस्तनरेखापर्यंतमेका ऋजुरेखा देया, एवं कोष्ठत्रयं संपाद्य प्रथमान्त्यकोष्ठयो प्रत्येकमेकैकों को देयः, अंतरालवर्ती च द्वितीयः कोष्ठ शिरः स्थैककांकद्वययोजननिः पन्नद्वितीयांकेन पूरणीयः, तत्र द्वयक्षरवृत्तभेदेषु द्विगुरुरेको भेद इति निर्द्धारितद्वित्वसंख्याकगुरुयुक्तद्व्यक्षरवृत्तभेदनिष्ठैकत्वरूपसंख्या प्रथमकोष्ठस्थैकांकेन प्रतीयते । ततो द्वितीय-कोष्ठस्यद्वितीयांकेन Page #306 -------------------------------------------------------------------------- ________________ २८१ परिशिष्ट (३) व्यक्षरस्यैकगुर्वंकलघुयुक्तौ द्वौ भेदाविति निर्धारितैकत्वसंख्याकगुरुलघुयुक्तद्व्यक्षरभेदनिष्ठद्वित्वरूपसंख्या प्रतीयते। ततस्तृतीयकोष्ठस्थैकांकेन व्यक्षरस्य द्विलघुरेको भेद इति निर्धारितद्वित्वरूपसंख्या प्रतीयते । ततस्तृतीयकोष्ठस्थैकांकेन व्यक्षरस्य द्विलघुरेको भेद इति निर्धारितद्वित्वसंख्याकलघुयुक्तद्व्यक्षरभेदनिष्ठैकत्वरूपसंख्या प्रतीयते । कोष्ठत्रयस्थलसमस्तांकयोजननिःपन्नचतुर्थांकेन च चतुष्ट्वरूपा समस्तभेदसंख्या निश्चीयते, सेयं कोष्ठत्र्यययुक्ता व्यक्षरमेरुपङ्क्तिद्वितीया ॥ एवमेतत्पंक्त्यधोरेखां पार्श्वयोर्मनाग्वर्द्धयित्वैकांगुलमात्रमध्यदेशं त्यक्त्वोपरितनरेखासमानाधस्तरेखा कार्या, पार्श्वयोश्च ऋजुरेखया मेलनं कार्यमेवमेकं दीर्घ कोष्ठं निर्माय तत्र उपरितनप्रथमकोष्ठाधोरेखामध्यमारभ्याधोरेखापर्यंतमेका ऋजुरेखा देया, एवं कोष्ठचतुष्टयं संपाद्य तत्राद्यंतकोष्ठयोः प्रत्येकमेकैकों को देयस्तदंतरालस्य द्वितीयकोष्ठस्य च तच्छिर:स्थैकद्वितीयेत्यंकद्वययोजननि:पन्नतृतीयांकेन पूरणं कार्य, तृतीयकोष्ठस्य च तच्छिर:स्थैकद्वितीयैकत्यंकद्वययोजननिःपन्नतृतीयांकेन पूरणं कार्य, तत्र प्रथमकोष्ठस्थैकांकेन त्र्यक्षरस्य त्रिगुरुरेको भेद इति निर्धारितत्रित्वसंख्याकगुरुयुक्तत्र्यक्षरवृत्तभेदनिष्ठैकत्वरूपसंख्या प्रतीयते । द्वितीयकोष्ठस्थतृतीयांकेन च त्र्यक्षरस्य द्विगुर्वेकलघुयुक्तं भेदत्रयमिति निर्धारितद्वित्वैकत्वसंख्याक गुरुलघुयुक्त त्र्यक्षरभेदनिष्ठत्रित्वगुरुरूपसंख्या निश्चीयते । एवं तृतीयकोष्ठस्थतृतीयांकेन(त्र्य)क्षरस्थैकगुरुद्विलघुयुक्तं भेदत्रयमिति निर्धारितैकत्वद्वित्वसंख्याकगुरुलघुयुक्तत्र्यक्षरभेदनिष्ठक(त्रित्व)रूपसंख्या निश्चीयते। एवं चतुर्थकोष्ठस्थैकांकेन त्र्यक्षरस्यत्रि लघुयुक्त एको भेद इति निर्धारितत्रित्वसंस्थाकलघुयुक्तत्र्यक्षरभेदनिष्ठैकत्वरूपसंख्या प्रतीयते । कोष्ठचतुष्टयस्थसर्वांकयोजननिष्पन्नाष्टमांकेन च त्र्यक्षरस्याष्टौ भेदा इति समस्ता व्यक्षरवृत्तभेदसंख्या निश्चीयते, सेयं तृतीया कोष्ठचतुष्टययुक्ता तृतीयाक्षरमेरुपंक्तिः । एवं पूर्वोक्तरीत्यैकं दीर्घ कोष्ठं निर्माय तत्र कोष्ठपंचकं विधाय प्रथमांत्ययोः कोष्ठयोरेकैको देयः, अंतरालस्थस्य द्वितीयकोष्ठस्य शिरःस्थैकतृतीयेत्यंकद्वययोजननिःपन्नचतुर्थांकेन पूरणं विधेयं, तृतीये कोष्ठस्य च शिरःस्थतृतीयांकद्वययोजन(न)नि:पन्नषष्ठांकेन पूरणं विधेयं, चतुर्थकोष्ठस्य च शिरस्थतृतीयैकेत्यंकद्वययोजननिपन्नषष्ठांकेन पूरणं विधेयं, तत्र प्रथमकोष्ठस्थैकांकेन चतुरक्ष(र)वृत्तस्य चतुर्गुरुरेको भेद इति निर्धारितचतुष्ट्वसंख्याकगुरुयुक्तचतुरक्षरवृत्तभेदनिष्ठैकत्वसंख्या प्रतीयते । द्वितीयकोष्ठस्थचतुर्थांकेन च चतुरक्षरस्य त्रिगुर्वेकस(ल)घुयुक्तं भेदचतुष्टयमिति निर्धारितत्रित्वैकत्वसंख्याकगुरुलघुयुक्तचतुरक्षरभेदनिष्ठचतुष्ट्वरूपसंख्या प्रतीयते । ततः चतुर्थकोष्टस्थचतुर्थांकेनैकगुरुत्रिलघुयुक्तं चतुरक्षरस्य भेदचतुष्टयमिति निर्धारितैकत्वत्रित्वसंख्याकगुरुलघुयुक्तचतुरक्षरभेदनिष्ठचतुष्ट्वत्र(रू)पसंख्या निश्चीयते । ततः पंचमकोष्ठस्थैकांकेन चतुर्लघुयुक्तश्चतुरक्षरस्यैकोभेद इति निर्धारितचतुष्ट्वसंख्याकलघुयुक्तचतुरक्षरभेदनिष्ठैकत्वरूपसंख्या निश्चीयते । कोष्ठपंचकनिष्ठसर्वांकयोजननि:पन्नषोडशांकेन च षोडशरूपा समस्ता चतुरक्षरभेदसंख्या प्रतीयते, सेयं पंचकोष्ठयुक्ता चतुर्था चतुरक्षरमेरुपंक्तिः । एवं पूर्वोक्तरीत्या एकं दीर्घ कोष्ठं विधाय तत्र कोष्ठषट्कं निर्माय प्रथमात्यकोष्ठयोरेकैकों को देयः, अंतरालस्थद्वितीयकोष्ठस्य शिर:स्थैकचतुर्थेत्यंकद्वययोजननि:पन्नपंचमांकन पूरणं विधेयं । ततस्तृतीयकोष्ठस्य शिरःस्थचतुर्थषष्ठेत्यंकद्वययोजननिःपन्नपंचमांकन पूरणं विधेयं । ततः पंचमकोष्ठस्य शिरःस्थचतुर्थेकेत्यंकद्वययोजननि:पन्नपंचमांकन पूरणं विधेयं । तत्र प्रथमकोष्ठस्यैकांकेन पंचाक्षरवृत्तस्य पंचगुरुरेको भेद इति निर्धारितपंचत्वसंख्याकगुरुयुक्तपंचाक्षरभेदनिष्ठकत्वसंख्या ततः द्वितीयकोष्ठस्थपंचमांकेन च पंचाक्षरवृत्तस्य चतुर्गुर्वेकलघुयुक्तं भेदपंचकमिति निर्धारितचतुष्टवैकत्वसंख्याकगुरुलघुयुक्तपंचाक्षरभेदनिष्ठपंचत्वसंख्या निश्चीयते । ततस्तृतीयकोष्ठस्थदशमकेनपंचाक्षरवृत्तस्य त्रिगुरुद्विलघुयुक्तं भेददशकमिति निर्धारित-त्रित्वसंख्याकगुरुलघुयुक्तपंचाक्षरभेदनिष्ठदशत्वसंख्या निश्चीयते । ततश्चतुर्थकोष्ठस्थदशमांकेन पंचाक्षरवृत्तस्य एकगुरुचतुर्लघुयुक्तं भेददशकमिति निर्धारितद्वित्वत्रित्वसंख्याकगुरुलघुपंचाक्षरभेदनिष्ठदशत्वसंख्या निश्चीयते । ततः पंचमकोष्ठस्थपंचमांकन पंचाक्षरवृत्तस्य एकगुरुचतुर्लघुयुक्तं भेदपंचकमिति निर्धारितैकत्वचतुष्ट्वसंख्याकगुरुलघुयुक्तपंचाक्षरभेदनिष्ठपंचत्वसंख्या निश्चीयते । ततः षष्ठकोष्ठस्थैकांकेन पंचाक्षरवृत्तस्य पंचलघुयुक्त एको भेद इति निर्धारितपंचत्वसंख्याकलघुयुक्तभेदनिष्ठैकत्वसंख्या निश्चीयते । कोष्ठषट्कनिष्ठसर्वांकयोजननिःपन्नद्वात्रिंशत्तमांकेन च द्वात्रिंशद्रूपा समस्ता पंचाक्षरवृत्तभेदसंख्या प्रतीयते । एवमग्रेऽपि सुधीभिः स्वयमा, ग्रन्थविस्तरभयान्न लिख्यते ॥ ४४. अमुकवर्णमात्राप्रस्तारयोरेतावद्गुरुलघुयुक्तो भेद एतावत्संख्यक इति मेरुपंक्तिवर्तितत्तत्कोष्ठस्यांकनिर्धारितस्वरूपसंख्याकानां भेदानां प्रथमद्वितीयादिप्रातिस्वकरूपस्य निर्धारणं तन्निर्धारकांकसमूहो वा पताका, सा द्विविधा वर्णपताका चेति । वर्णपताकानिर्माणप्रकारमाह उद्दिछा सरि अंकेति । उद्दिट्ठा सरि-उद्दिष्टसदृशान् उद्दिष्टपदस्योद्दिष्टांकपरत्वादुद्दिष्टांकसदृशानित्यर्थः, अंक-अंकान्, दिज्जसु-देहि, पूर्वमेकमंकं दत्वा उत्तरोत्तरं द्विगुणितान् द्विचतुरष्टादिकानंकान् यथाप्रस्तारसंख्यं स्थापयेदित्यर्थः, ततः पुव्व अंक-पूर्वांकस्य, पर-परस्मिन्ननुत्तरवर्तिनीति यावत् अंके इति शेषः, पत्थरसंख-प्रस्तारसंख्यं प्रस्तारस्य संख्या यस्यां क्रियायां तद्यथा स्यात्तथेत्यर्थः, भरणयोजनं करिज्जसु-कुरु । यस्य पूर्वांकस्य यत्परांक योजने प्रस्तारसंख्याकोऽको निष्पद्यते, तस्य पूर्वांकस्य तत्र परांके योजनं न कार्यमित्येको नियम इत्यर्थः । एवं कृते पाउल अंक पढम-अवहट्ठभाषायां पूर्वनिपातानियमात् प्रथमप्राप्तमंकमित्यर्थः, Page #307 -------------------------------------------------------------------------- ________________ २८२ प्राकृतपैंगलम् परितेज्जसु-परित्यज । यस्य पूर्वांकस्य यत्परांकयोजने पूर्वप्राप्तोऽको निष्पद्यते तस्य तत्र योजनं न कार्यमिति द्वितीयो नियम इत्यर्थः । एवं प्रकारेण वर्णानामिति शेषः, पताका किज्जसु-पताकां कुरु इति योजना । ___ अत्र यः पूर्वांक: यत्र परांके प्रथमं योज्यते तद्योजननिःपन्ना अंकाः तत्परांकादधोऽधः स्थाप्या इति नियमो गुरूपदेशादवधारणीयः । पूर्वांकस्य सर्वपरांकयोजने येऽका नि:पद्यंते तैः कोष्ठपंक्तिर्बोध्या । अथैतदनुसारेण चतुर्वर्णपताकालिखनप्रकार उच्यते । चतुर्वर्णपताकायामादौ एकं कोष्ठं कर्तव्यं, तत ऊर्वाधः कोष्ठचतुष्टयं कल्पनीयं, तत ऊर्वाधः कोष्ठषट्कं, ततः ऊधि : कोष्ठचतुष्टयं, ततएक: कोष्ठः । एवं परस्परसंश्लिष्टरेखं कोष्ठस्थानपंचकं विधाय, यत्रोपरितनप्रथमद्वितीयतृतीयचतुर्थपंचमकोष्ठेषु एकद्विचतुरष्टषोडशेति पंचांका यथाक्रमं स्थाप्याः, तत्र प्रथमकोष्ठस्थानमेकांकयुक्तमिति सर्वापेक्षया पूर्व एकोऽकः, स च उत्तरवर्तिषु द्वितीयचतुर्थाष्टमांकेषु योज्यमानः प्रथमं द्वितीयांके योज्यते इति तद्योजननिःपन्ना अंका द्वितीयांकादधोधः स्थाप्या इति एकांकद्वितीयांकयोजननि:पन्नस्तृतीयांको द्वितीयांकादधः स्थाप्या, तत एकांकचतुर्थांकयोजननिःपन्न: पंचमांकस्तृतीयांकादधः स्थाप्यः, ततः एकाष्टमांकयोजननि:पन्नो नवमोऽक: पंचमांकादधः स्थाप्यस्तत एकांकस्य षोडशांकयोजने सप्तदशोऽकः प्रस्तारसंख्यातोऽधिकसंख्याको नि:पद्यते इति तस्य तत्र योजनं न कार्यमेवं प्रथमांकस्य द्वितीयचतुर्थाष्टमांकेषु योजनं कृत्वा नि:पन्नद्वितीयतृतीयपंचमनवमैश्चतुर्भिरंकै द्वितीयस्थानकोष्ठपंक्ति: कल्पनीया । एतत्कोष्ठपंक्तिस्था द्वितीयादयश्चत्वारोऽप्यंकाश्चतुर्थाष्टमांकपूर्ववर्तित इति क्रमेण तयोर्योज्यमानाः प्रथमं चतुर्थांके योज्यंते तत्ततद्योजननिःपन्ना अंकाश्चतुर्थांकादधोऽधः स्थाप्या इति, द्वितीयचतुर्थांकयोजननिःपन्न सप्तमोऽक: षष्ठांकादधः स्थाप्यः, ततः पंचमचतुर्थयोजने नवमांकः प्रथमप्राप्तो नि:पद्यते इति तस्य तत्र योजनं न कार्यमिति, पंचमाष्टमांकयोजननिःपन्नस्त्रयोदशांक: सप्तमांकादधः स्थाप्यः, एवं द्वितीयादिचतुर्णामकानां चतुर्थांके योजनं कृत्वा द्वितीयाष्टमांकयोजननि:पन्नो दशमांकस्त्रयोदशांकादधः स्थाप्यस्ततः तृतीयाष्टमयोजननि:पन्न एकादशांको दशमांकादधः स्थाप्यः, ततः पंचमाष्टमयोजननि:पन्नत्रयोदशांक: प्रथमप्राप्तो नि:पद्यते इति तयोर्योजनं न कार्य, नवमाष्टमयोजननिःपन्नः सप्तदशो नवमषोडशयोजननिःपन्न: पंचविंशतितमश्चांकः प्रस्तारसंख्यातोऽधिकसंख्याको नि:पद्यते इति तद्योजनं न कार्यम् । एवं द्वितीयाद्यंकानां चतुर्थाष्टमांकयोर्योजनं कृत्वा चतुर्थषष्ठसप्तमत्रयोदशदशमैकादशेति षडंकैः तृतीयस्थानकोष्ठपंक्तिः कल्पनीया, ततश्चतुर्थादयः षडंकाअष्टमांकपूर्व (व) तिन इति तेषां तत्र योजने चतुर्थाष्टमयोजननिःपन्नो द्वादशांकोष्टमांकादधः स्थाप्यस्ततः षष्ठोष्टमांकयोजननि: पन्नश्चतुर्दशोऽको द्वादशांकादधः स्थाप्यस्ततः सप्तमाष्टमयोजननि:पन्नपंचदशोऽकश्चतुर्दशांकादधः स्थाप्यस्ततस्त्रयोदशदशैकादशांकानामष्टमांकयोजने, अष्टमादीनां च षोडशंकयोजने प्रस्तारसंख्यातोऽधिकसंख्याका अंका नि:पाते अतस्तेषां तत्र योजनं न कार्यमेवं चतुर्थाष्टमांकयोर्योजनं कृत्वाष्टमद्वादशचतुर्दशपंचदशेति चतुभिरकैश्चतुर्थस्थानकोष्ठपंक्ति: कल्पनीया। पंचमस्थानकोष्ठकं षोडशांकयुक्तं कल्पनीयम् । एवं चतुर्वर्णवृत्तपताकायां कोष्ठस्थानपंचकं कल्पनीयं, तत्स्वरूपं लिखित्वा प्रदर्श्यते । एवं च चतुर्वर्णमेरुपंक्तिवर्ति-प्रथमकोष्ठस्थैकांकनिर्धारितचतुर्गुरुयुक्तत्वरूपैकत्वसंख्याकस्य भेदः प्रथम इति प्रातिस्विकं रूपं पताकाप्रथम कोष्ठस्थैकांकेन निर्धार्यते चतुर्गुरुयुक्त एको भेदः प्रथम इति । एवं चतुर्वर्णमेरुपंक्तिवतिद्वितीयकोष्ठस्यचतुर्थांकनिर्धारितैकलघुत्रिगुरुयुक्तत्वस्वरूपचतुष्ट्वसंख्याकानां भेदानां द्वितीयतृतीयपंचमनवमेति प्रातिस्विकं रूपं चतुर्वर्णपताकाद्वितीयस्थानकोष्ठपंक्तिवर्तिभिश्चतुर्भिरंकैर्निर्धार्यते एकलघुत्रिगुरुयुक्ताश्चत्वारो भेदा द्वितीयतृतीयपंचमनवमरूपा इति । एवं चतुर्वर्ण मेरुपंक्ति वर्तितृतीयकोष्ठस्यषष्ठांक निर्धारितद्विगुरुद्विलघुयुक्त त्वस्वरूपषट्संख्याकानां भेदानां चतुर्थषष्ठांकनिर्धारितद्विगुरुद्विलघुयुक्तत्वस्वरूपषट्संख्याकानां भेदानां चतुर्थषष्ठसप्तमत्रयोदशदशमैकादशेति प्रातिस्विकं रूपं पताकातृतीयस्थानकोष्ठपंक्तिवर्तिभिः षड्भिरंकैर्निर्धार्यते द्विगुरुद्विलघुयुक्ताः षड्भेदाः चतुर्थषष्ठसप्तमत्रयोदशदशमैकादशरूपा इति । एवं चतुर्वर्णमेरुपंक्तिवत्ति-चतुर्थकोष्ठस्यचतुर्थांकनिर्धारितैकगुरुत्रिलघुयुक्तत्वस्वरूपचतुष्ट्वसंख्याकानां भेदानामष्टमद्वादशचतुर्दशपंचदशेति प्रातिस्विकं रूपं पताकाचतुर्थस्थानकोष्ठपंक्तिवर्तिभिश्चतुभिरंकैरवधार्यते एकलघुत्रिगुरुयुक्ताश्चत्वारो भेदा अष्टमद्वादशचतुर्दशपंचदशरूपा इति । एवं चतुर्वर्णमेरुपंक्तिवर्तिपंचमकोष्ठस्थैकांकनिर्धारितचतुर्लघुयुक्तत्वस्वरूपैकत्वसंख्याकस्य भेदस्य षोडश इति प्रातिस्विकं रूपं पताकापंचमकोष्ठस्थषोडशांकेन निर्धार्यते चतुर्लघुरेको भेदः षोडशेति । एवमन्यत्रापि पताका बोध्याः । ग्रंथविस्तरभयान्न लिख्यते । ४५-४६. अथ मात्रामेरुप्रकारमाह दुइ दुइ कोटेति । दुइ दुइ-द्वयोर्द्वयोः कलयोरिति शेषः, कोट्ठा-कोष्ठकानि, सरि-सदृशानि समसंख्याकानीति यावत्, लिहहु-लिखत । एककलप्रस्ताराभावात् द्विकलमारभ्य मेरूत्पत्तिः, एवं च द्वितीयतृतीयेति द्वयोः कलयोः प्रत्यैकं कोष्ठद्वयम् ऊर्वाधः स्थित्या परस्परसंश्लिष्टं, चतुर्थपंचमेति द्वयोः कलयोः प्रत्येक कोष्ठत्रयमूद्धर्वाधः स्थित्या परस्परसंश्लिष्टं, षष्टसप्तमेति द्वयोः कलयोरूद्धर्वाध:स्थित्या परस्परसंसक्तं प्रत्येकं कोष्ठचतुष्टयमित्यादिरीत्या द्वयोर्द्वयो कलयोः समसंख्याकान्यूद्धर्वाध:स्थित्या परस्परसंसक्तानि कोष्ठकानि उत्तरोत्तरं वद्धितानि गुरूपदेशात् कल्पनीयानीति निर्गलितार्थः । अत्र कोष्ठसादृश्यं समसंख्याकत्वमेव । तसु-तेषु कोष्ठेषु, अंत-अंतिमे कोष्ठे इत्यर्थः, पढम अंक-प्रथमोऽक: स्थाप्य इति शेषः, तसु आइहि-तेष्वाद्येषु कोष्ठेषु मध्ये (पुनः) विषमे प्रथमतृतीयपंचमसप्तमादिकोष्ठेषु, एक्क-एक: अंकः स्थाप्य इत्यनुषंग: । क्वचिद्विषमे इत्यस्य स्थाने पढम इति पाठः, तत्र Page #308 -------------------------------------------------------------------------- ________________ २८३ परिशिष्ट (३) समादित्यध्याहृत्य योज्यम्, एवं च समात्प्रथमे पूर्ववर्तिनि विषम इति, स एवार्थः, यतः समात्पूर्ववर्ती विषम एवेति, सऊ-समेषु द्वितीयचतुर्थषष्ठाष्टमादिषु कोष्ठेषु, बेबि मिलंत-द्वौ मिलितौ पूर्वांकाविति शेषः, स्थापयेत्यनुषंगः । आद्या ये विषमाः कोष्ठास्तेष्वेकांको देयः, ये समास्तेषु पूर्ववर्यंकद्वययोजननि:पन्नों को देय इत्यर्थः । ततः उबरल कोट्ठ-उर्वरितानि आयंतांतरालस्थितानि कोष्ठकानीत्यर्थः । सिर अंके तसु सिर पर अंके-शिरोंका: तच्छिरउपर्यंकाभ्यां, णीसंक (के)-नि:शंकं यथा स्यात् पूरह-पूरय, एवं अंक संचारिअंकान् संचार्य संस्थाप्य, जण दुइ चास्-िजना द्विचत्वारः, मत्ता मेरु–मात्रामेरं जाणह-(बुझ्झहु) बुध्यध्वम् इति योजना । अथैतन्निर्माणप्रकारो लिख्यते । एककलप्रस्ताराभावात् द्विकलमारभ्य मेरुप्रवृत्तिः । एवं च प्रथमं वामदक्षिणयो रेखांगुलमात्रदीर्घ मध्ये रेखाभूतमूर्वमधश्च व्यंगुलमात्रमंतरं विसृज्योधिो रेखात्रयं कार्य, ततस्तत्पार्श्वद्वयमेलनम् ऋजुरेखया कार्यम्, एवं दीर्घकोष्ठद्वयं विधाय तत्र प्रथमरेखामध्यदेशमारभ्याधस्तनतृतीयरेखामध्यदेशपर्यंतम् एकाम् ऋजुरेखां दत्वा प्रथमस्थाने ऊर्वाध:स्थित्या परस्परसंसक्तं कोष्ठकवचः चतुष्टयं कार्य, तत्रांतिमकोष्ठयोः प्रत्येकमको देयः, आद्ये उपरितने प्रथमे च विषमत्वादेको देयः, तदधस्तने च द्वितीयत्वात् समे उपरितनकोष्ठद्वयस्थैकांकद्वयरूपपूर्वांकद्वययोजननिःपन्नद्वितीयांकन पूरणं विधेयम् । एवं चोपरितनकोष्ठद्वयं द्विकलमेरुपंक्तिः, तत्र प्रथमकोष्ठस्थैकांकेन द्विकलस्यैक गुरुरूप एको भेद इति, द्वितीयकोष्ठस्थैकांकेन च द्विलघुरेको भेद इति प्रतीयते । कोष्ठद्वय स्थैकांकद्वययोजननिःपन्न द्वितीयांकेन च द्विकलस्य भेदद्वयमिति द्विकलगणभेदपिंडीभूता समस्ता द्वित्वसंख्या प्रतीयते । एवमधस्तनकोष्ठद्वयं त्रिमात्रमेरुपंक्तिः, तत्र प्रथमकोष्ठस्थद्वितीयांकेन त्रिकलप्रस्तारे एकगुरुयुक्तं भेदद्वयं, द्वितीयकोष्ठस्थैकांकेन च त्रिलघुयुक्त एको भेद इति प्रतीयते । कोष्ठद्वयस्थद्वितीयैकेत्यंकद्वययोजननिःपन्नतृतीयांकेन च त्रिकलस्य समस्तास्त्रयो भेदा इति पिंडीभूता समस्ता त्रित्वरूपा त्रिकलगणभेदसंख्या प्रतीयते । ततोऽधस्तनी तृतीयां रेखामाद्यंतपार्श्वयोर्मनाग्वर्द्धयित्वाऽधोऽध एकैकमंगुलमंतरं विसृज्य तत्परिमाणं रेखाद्वयं कार्यम्, ऋजुरेखया तत्पार्श्वद्वयमेलनं च कार्यम् । एवं त्रिकलमेरुपंक्तिसंसृष्टं तदधःस्थं दीर्घ कोष्ठद्वयं कार्य, तत्रोपरितनत्रिकलमेरुपंक्ति प्रथमकोष्ठाधोरेखामध्यदेशमारभ्याधस्तनांतिमरेखापर्यंतम् एका ऋजुरेखा कार्या, एवं तत्पंक्तिद्वितीयकोष्ठाधोरेखामध्यदेशमारभ्याधस्तनांतिमरेखापर्यंतमेका ऋजुरेखा कार्या, एवं द्वितीयस्थमेरूद्धर्वापेक्षया अध:स्थित्या परस्परसंसक्तं कोष्टषट्कं कार्य, तत्रोपरितनकोष्ठमयात्मिका सर्वापेक्षया तृतीया चतु:कलमेरुपंक्तिः, तत्र सर्वापेक्षया तृतीयस्वाद्विषमे प्रथमकोष्ठे सर्वातिमे च तृतीये एकोऽको देयः, द्वितीये च शिरोंऽकतच्छिरोंकद्वितीयैकेत्यंकद्वययोजननिःपन्न तृतीयांकेन पूरणं विधेयम्, एतदधस्तनी च कोष्ठत्रयात्मिका चतुर्थी पंचकलमेरुपंक्तिः, तत्र प्रथमकोष्ठे सर्वापेक्षया चतुर्थत्वात्समे एकद्वयेतिपूर्वांकद्वययोजननिःपन्नतृतीयैकेत्यंकद्वययोजननि:पन्नचतुर्थांकन पूरणं कार्यम् । तदग्रिमे च तृतीयकोष्ठे साँतिमे एकोऽको देयः, तत्रोपरितनकोष्ठरूपात्मकचतु:कलमेरुपंक्तिप्रथमकोष्ठस्थैकांकेन चतुःकलप्रस्तारे द्विगुरुरेको भेद इति प्रतीयते । तदग्रिमद्वितीयकोष्ठस्थतृतीयांकेन तत्र प्रस्तारे एकगुरुयुक्तं भेदत्रयमिति प्रतीयते । अंतिमतृतीयकोष्ठस्थैकांकेन च तत्र प्रस्तारे त्रिचतुः लघुयुक्त एको भेद इति प्रतीयते । एकतृतीयैकेतिकोष्ठत्रयस्थसमस्तांकयोजननि:पन्नपंचमाकेन त्रिचतु:कलस्य पंच भेदा इति समस्ता पिंडीभूता प्रस्तारसंख्या प्रतीयते । एवमेतदधस्तनकोष्ठत्रयात्मकपंचकलप्रस्तारे द्विगुरुयुक्तं भेदत्रयमिति प्रतीयते । तदग्रिमद्वितीयकोष्ठस्थचतुर्थांकन च तत्र प्रस्तारे एकगुरुयुक्तं भेदचतुष्टयमिति प्रतीयते । तदग्रिमतृतीयकोष्ठत्रयस्थत्रिचतुरेकेत्यंकत्रययोजननिःपन्नाष्टमांकेन च पंचकलस्याष्टौ भेदा इति समस्ता पिंडीभूताष्टत्वरूपा पंचकलप्रस्तारसंख्या प्रतीयते । एवं पूर्वमेतत्कोष्ठद्वयादधस्ताद्दीर्घ कोष्ठद्वयं निर्माय उपरितनपंचकलमेरुपंक्तिप्रथमकोष्ठाधोरेखामध्यदेशमारभ्याधस्तनद्वितीयकोष्ठाधोरेखापर्यंतमृजुरेखा देया, तत उपरितनद्वितीयकोष्ठाधोरेखामध्यदेशमारभ्याधस्तनकोष्ठाधोरेखापर्यंतमृजुरेखा देया, तत उपरितनतृतीयकोष्ठाधोरेखामध्य(देश)मारभ्याधस्तनकोष्ठाधोरेखापर्यंतमजुरेखा देया, एवं तृतीयस्थाने उदधि:स्थित्या परस्परसंसक्तं कोष्ठाष्टकं कार्य, तत्रोपरितनं कोष्ठचतुष्टयं षट्कलमेरुपंक्तिः । तत्र प्रथमकोष्ठे सर्वापेक्षया पंचमत्वाद्विषमसाँतिमे चतुर्थे च एकोऽको देयः । द्वितीयकोष्ठे न शिरोंकतच्छिरोंऽकतृतीयांकद्वययोजननि:पन्नषष्ठांकेन पूरणं कार्यम् । तदग्रिमे च तृतीयकोष्ठे शिरोंकतच्छिरोंकचतुर्थकत्यंकद्वययोजननि:पन्नपंचमांकन पूरणं विधेयम् । सर्वांतिमे च चतुर्थे कोष्ठे एकांकेन पूरणं विधेयम् । एवं चात्र प्रथमकोष्ठस्थैकांकेन षट्कलप्रस्तारे त्रिगुरुयुक्त एको भेद इति प्रतीयते । तदग्रिमद्वितीयकोष्ठस्थषष्ठांकेन च तत्र प्रस्तारे द्विगुरुयुक्ताः षड्भेदा इति प्रतीयते । तदग्रिमतृतीयकोष्ठस्थपंचमांकेन च तत्र प्रस्तारे एकगुरुयुक्ताः पंच भेदा इति प्रतीयते । तदग्रिमचतुर्थकोष्ठस्थैकांकेन च षड्लघुयुक्त एको भेद इति प्रतीयते । कोष्ठचतुष्टयस्थांकचतुष्टययोजननिःपन्नत्रयोदशांकेन च समस्ता पिंडीभूता षट्कलप्रस्तारे संख्या त्रयोदशरूपा प्रतीयते । तत्र प्रथमकोष्ठे च सर्वापेक्षया षष्ठत्वात्समे एकतृतीयेतिपूर्वांकद्वययोजननि:पन्नचतुर्थांकेन पूरणं कार्यम् । तदग्रिमे द्वितीयकोष्ठे शिरोंकतच्छिरोंकषष्ठचतुर्थेत्यंकद्वययोजननिःपन्नदशमांकन पूरणं कार्यम् । तदग्रिमतृतीयकोष्ठे च शिरोंऽकतच्छिरोंऽकपंचमैकेत्यंकद्वययोजननि:पन्नषष्ठांकेन पूरणं कार्यम् । अधस्तनं कोष्ठचतुष्टयं च सप्तकलचतुर्थांकेन सप्तकलप्रस्तारे त्रिगुरुयुक्तं भेदचतुष्टयमिति प्रतीयते । तदग्रिमद्वितीयकोष्ठस्थदशमांकेन च तत्र प्रस्तारे द्विगुरुयुक्ता दश भेदा इति प्रतीयते । तदग्रिमतृतीयकोष्ठस्थषष्ठांकेन च तत्र प्रस्तारे एकगुरुयुक्ताः षड्भेदा इति प्रतीयते । तदग्रिमचतुर्थकोष्ठस्थैकांकेन च तत्र प्रस्तारे सप्तलघुयुक्त एको भेद इति प्रतीयते । Page #309 -------------------------------------------------------------------------- ________________ २८४ प्राकृतपैंगलम् कोष्ठचतुष्टयस्थांकचतुष्टययोजननि:पन्नैकविंशतितमांकेन च समस्ता पिंडीभूता एकविंशतिरूपा सप्तकलमेरुपंक्तिः । एवमग्रेऽपि मेरुकल्पना यथेच्छं विधेया । अस्माभिस्तु ग्रन्थविस्तरभयात्प्रयोजनाभावाच्च न लिखिता । ४७-४८. अथ मात्रापताकानिर्माणप्रकारमाह, उद्दिट्ठा सरि अंका इति । उद्दिठ्ठा सरि अंका-अत्र उद्दिष्टपदस्योद्दिष्टांकपरत्वादुद्दिष्टांकसदृशानंकानेकद्वित्रिपंचाष्टत्रयोदशादिरूपानित्यर्थः थप्पह-क्रमेणोत्तरोत्तरं स्थापयत तान् इति शेषः । वामाबत्तेवामावर्तेन प्रतिलोमविधिना सर्वांतिमांकाव्यवहितपूर्वांकमारभ्येति यावत् । लेइ-गृहीत्वा, पर-परस्मिन्, सर्वांतिमांके, लुप्पह-लोपयत न्यूनतां नयत सर्वांतिमेंऽके तदव्यवहितपूर्वांकमारभ्य पूर्वपूर्वांकाः क्रमेण लोप्याः, तत्र एक्कलोपे-एकलोपे, अत्र एकपदस्यैकांकपरत्वादेकांकलोपे इत्यर्थः, एक्क गुरु जाणहु-एकगुरुं जानीत । दुत्तिणिलोपे-द्विवाणामंकानां लोपे, दुत्तिणि-द्विवान् गुरून् जाणहु-जानीत । एकैकपूर्वांकलोपे येऽका अवशिष्यंते ते एकगुरुयुक्तभेदज्ञापकाः, पूर्वांकद्वयलोपे येऽका अवशिष्यते ते गुरुत्रययुक्तभेदज्ञापकाः, पूर्वांकत्रयलोपे येवशिष्यते गुरुत्रययुक्तभेदज्ञापका इति निर्गलितार्थः । एवं प्रकारेण पिंगल णाग-पिंगलो नागः मत्त पताका-मात्रापताकां गाबइ-गायति कथयतीत्यर्थः । जो पावइ-यः प्राप्नोति गुरुपदेशाज्जानाति, सो परहि बुझावह-स परं बोधयति इति योजना । अत्र (?) एकत्वसंख्याविशिष्टो द्वित्वसंख्याविशिष्टो च पूर्वाङ्कः प्रथमं सर्वान्तिमांके लुप्यते तदव्यवहितपूर्वाङ्कमारभ्यतेऽवशिष्टांकाः क्रमेणाधोधः स्थाप्या इति, यदंकद्वयलोपे अन्योऽवशिष्यते पूर्वप्राप्तो वांऽक: प्राप्यते तदंकद्वयलोपो न कार्य इति नियमत्रयं गुरुपदेशादध्यवसेयम् । अथ षट्कलपताकास्वरू(प)लिखनप्रकारतो वामदक्षिणयोरंगुलपंचकपरिमाणमूर्वाध ऋजुरेखाद्वयमढ्गुलमधिकं वा मध्यदेशेऽतरं विसृज्य कर्तव्यं, ततो ऋजुरेखया तत्पार्श्वमेलनं विधेयमेवमेकं दीर्घ कोष्ठं विधाय तत्रैकांगुलपरिमितमंतरं त्यक्त्वोद्धरखामारभ्याधोरेखापर्यन्तं पंच ऋजुरेखाः क्रमेण दत्वा कोष्ठषट्कमुत्तरोत्तरं परस्परसंश्लिष्टं विधेयं, तत्रोद्दिष्टांकसदृशा एकद्वित्रिपंचाष्टत्रयोदशेति षडंकाः क्रमेण स्थाप्याः । ततो द्वितीयांककोष्ठादधोआंगुलमितानि परस्परसंश्लिष्टानि पंच कोष्ठकानि कार्याणि, ततः पंचमांककोष्ठादधोऽधस्तादृशमेव कोष्ठचतुष्टयं कार्य, ततः सर्वान्तिमत्रयोदशांकमध्ये तदब्य(व)हिताष्टांकलोपे उर्वरितं पंचमांकं तत्र चतुर्थकोष्ठे विन्यस्तमेवास्तीति तदन्यत्र लेख्यमिति संप्रदायः । ततः सर्वान्तिमत्रयोदशांकमध्ये क्रमप्राप्तपञ्चमांकलोपे उर्वरितमष्टमांकं पञ्चमांकवो(को)ष्ठादधस्तनकोष्ठे स्थाप्यं, ततस्तत्र क्रमप्राप्ततृतीयांकलोपे उर्वरितं दशमांकमष्टमांककोष्ठादधस्तनकोष्ठे स्थाप्यं, ततस्तत्र क्रमप्राप्तद्वितीयांकलोपे उर्वरितमेकादशांक दशमांककोष्ठदधस्तनकोष्ठे स्थाप्यं, ततस्तत्र क्रमप्राप्तैकांकलोपे उर्वरितं द्वादशांकमेकादशांककोष्ठादधस्तनकोष्ठे स्थाप्यं, सेयमेकांकलोपनि:पन्नपञ्चकोष्ठात्मिका षट्कलमेरुपंक्तितृतीयकोष्ठस्थपञ्चमांकनिर्धारितैकगुरुयुक्तत्वस्वरूपपञ्चस्वसंख्याकानां षट्कलगणभेदानां पञ्चमाष्टमदशमैकादशद्वादशेतिप्रातिस्विकरूपज्ञापिका षट्कलपताकापंक्तिः। ततो द्वयंकलोपेऽष्टमपञ्चमांकयोस्त्रयोदशांकमध्ये लोप: शून्यशेषत्वान्न कार्य इति, सर्वान्तिमत्रयोदशांकमध्ये अष्टमतृतीयेत्यंकद्वयलोपे उर्वरितं द्वितीयमंकं तद्वितीयकोष्ठेऽस्त्येव ततस्त्रयोदशमध्ये अष्टमद्वितीयेत्यंकद्वयलोपे उर्वरितं तृतीयांकं द्वितीयांककोष्ठादधस्तनकोष्ठे स्थाप्यं ततस्त्रयोदशमध्ये अष्टमैकेत्यंकद्वयलोपे उर्वरितं चतुर्थमकं तृतीयांककोष्ठादधस्तनकोष्ठे स्थाप्यं, ततस्त्रयोदशमध्ये पञ्चमतृतीयेत्यंकद्वयलोपे प्रथमप्राप्तः पञ्चमांकोऽवशिष्यते इति पञ्चमतृतीयांकयोर्लोपे त्यक्त्वा पञ्चमद्वितीययोर्लोपे अवशिष्टः षष्ठांकश्चतुर्थांककोष्ठादधस्तनकोष्ठे स्थाप्यः, ततस्तत्र पञ्चमैकेत्यंकद्वयलोपे अवशिष्टः सप्तमोऽक: षष्ठांककोष्ठादधस्तनकोष्ठे स्थाप्यः, ततस्तत्र पञ्चमैकेत्यंकलोपे अवशिष्टः सप्तमोऽकः षष्ठांककोष्ठादधस्तनकोष्ठे स्थाप्यः, ततस्तत्र तृतीयद्वितीयेत्यंकद्वयलोपे अवशिष्टोऽष्टमोऽक: प्रथमप्राप्तोवशिष्यते इति तयोस्तत्र लोपं त्यक्त्वा तृतीयैकत्यंकद्वयलोपे अवशिष्टो नवमोंऽक: सप्तमांककोष्ठादधस्तनकोष्ठे स्थाप्यः, सेयमंकद्वयलोपनि:पन्ना षट्कलमेरुपंक्तिद्वितीयकोष्ठस्थषष्ठांकनिर्धा(रि)ताद्विगुरुयुक्तत्वस्वरूपषट्संख्याकानां षट्कलभेदानां द्वितीयतृतीय च(तुर्थषष्ठसप्तमनवमेतिप्रातिस्विकरूपज्ञापिका षट्कोष्ठात्मिका षट्कलपताकापंक्तिः । एवं तत्र प्रथमतृतीयाष्टेत्यंकत्रयलोपे उर्वरित एकोऽकः, स च षट्कलमेरुप्रथमकोष्ठस्थैकांकनिर्धारितत्रिगुरयुक्तत्वस्वरूपैकत्वसंख्याकस्य षट्कलभेदस्य त्रिगुरुयुक्तो भेदः प्रथम इति प्रातिस्विकरूपज्ञापक: प्रकोष्ठेऽस्त्येवेति सर्व्वमनवद्यम् । ४९. अथैतावत्संख्याककलाविशिष्टैतावत्संख्याकाक्षरचरणे वृत्ते कति गुरवः कति लघव इति कौतुकात्केनचित्पृष्टे उत्तरप्रकारमाह, पुछलेति । पुछल छंद कला पृष्टच्छंद:कलायाम्, अत्र कलापदस्य कलासंख्यापरत्वात्पृ(ष्ट)च्छन्दःकलासंख्यायामित्यर्थः । यस्य गुरुलघुजिज्ञासा तत्पृष्टं छंदस्तस्य या मात्रासंख्या तन्मध्ये इत्यर्थः । पुछल (अंक) छंद-पृष्टं छंदः, अत्रापि छंद:पदस्य छंदोऽक्षरसंख्यापरत्वात्पृष्टछंदोऽक्षरसंख्यामित्यर्थः । मेटाव-हीनां कुरु । एवं करि-(एवं) कृत्वा एवं कृते सतीत्यर्थः । अवसिट्ठउअवशिष्टा संख्येति शेषः, कलासंख्या मध्योर्वरिता संख्येत्यर्थः, गुरु जाणिअहु-गुरोर्ज्ञातव्या, उताव-उर्वरिता गुरुसंख्यातिरिक्ता वृत्ताक्षरसंख्येति यावत् । लघु जाणिअ-लघोर्ज्ञातव्या । यथा अष्टादशकलाविशिष्टैकादशाक्षरचरणे वृत्ते गुरवो लघवश्चेति पृष्टे, अष्टादशरूपकलासंख्यामध्य एकादशरूपाक्षरसंख्यालोपे उर्वरिता सप्तसंख्या, सा गुरुसंख्या ज्ञेया । एकादशाक्षरमध्ये यदि सप्त गुरुवस्तदोर्वरिता चतुष्टयसंख्या, लघोर्ज्ञातव्या, एवं चैतादृशचरणे वृत्ते सप्त गुरुश्चत्वारो लघव इत्युत्तरं देयमिदं च वृत्तमिंद्रवज्राख्यमेवमन्यत्राप्यूह्यम्। Page #310 -------------------------------------------------------------------------- ________________ परिशिष्ट (३) ५०. अयैकाक्षरमारभ्य षड्विंशत्यक्षरपर्यंतसमस्तवर्णवृत्तपिंडीभूतसंख्यामाह छब्बीसेति । षड्विंशतिः सप्तशतानि तथा सप्तदशसहस्राणि द्विचत्वारिंशल्लक्षाणि त्रयोदशकोट्यः, एवं समग्राणि एकाक्षरादिषड्विंशत्यक्षरपर्यन्तानीत्यर्थः वर्णवृत्तानि भवन्तीति शेषः । मात्रावृत्तानामसंख्यातत्वात्तत्संख्या नोक्ता, वर्णवृत्तानां प्रत्येकसंख्या ग्रंथविस्तरभयादनतिप्रयोजनत्वाच्चास्माभिरत्र नोक्ता । ५१. अथ पुरस्ताद्वक्ष्यमाणानां गाहूप्रभृतिसप्तमात्राच्छन्दसां सामान्यतश्चरणचतुष्टयसमुचितां संख्यां रड्डावृत्तेनोद्दिशति, होइ गाहू इति । गाहूनामके छंदसीत्यर्थः मत्त चौअण- मात्राश्चतुः पंचाशत्, होइ-भवंति, तह गाहाइ सत्तावणइ - तथा गाथायां सप्तपंचाशत् मात्रा: भवतीति पूर्वानुषंगः, तेहि - तां गाथां पल्लट्टि - परावर्त्य, गाथायाः पूर्वार्द्धम् उत्तरार्द्धं कृत्वा उत्तरार्द्धं (च पूर्वार्द्ध) कृत्वेत्यर्थः, विग्गाहविगाथा, कंज्जिअइ-क्रियते । अत्र तेहि इत्येकारो ह्रस्वो बोध्यः एओ सुद्धा अ बण्ण मिलिआ बि लहू इत्युक्तत्वात् । उग्गाहउ— उद्गाथा छट्टिकला षष्टिकला षष्टिः कला मात्रा यस्याः सेत्यर्थः, गाहिणिअ - गाहिन्यां, बासट्ठि - द्विषष्टि, मत्तह- मात्रा: करु-कुरु, तह वि पलट्टि - तद्विपरीतायां तस्यां गाहिन्याः विपरीतायामित्यर्थः सिंहिणी- सिंहिन्यां, बे अग्गल-द्वयधिका, सट्ठि - षष्टिः मात्रा इत्यनुषंगः, होइ - भवन्ति, अत्र हो इत्योकारः पूर्वोक्तदिशा ह्रस्वो बोध्यः । अत्र क्वचित् तह गाहाइ सत्रा (त्ता) बणी इति, तह विग्गाह पलट्टि किज्जइ इति च पाठः, स रड्डालक्षणविरुद्धत्वादुपेक्ष्यः । खंध - स्कंधके, मत्त चौ (चउ) सट्ठि - मात्राः चतुः पष्टिर्भवंतीत्यनुषंग: । एतानि सत्तरूअ - सप्तरूपकाणि छन्दांसि, अण्णोष्णगुण- अन्योन्यगुणानि, अन्योन्यं गुणाः षष्ठजगणनलघ्वेकलघुपादांतगुर्वादयो येषां तादृशानीत्यर्थः, भवन्तीत्यनुषंगः, इति योजना | २८५ ५२. अथ गाहूप्रभृतिसप्तच्छंदः सु सामान्यतो मात्रा उद्दिश्य विशेषस्तानि लिलक्षयिषुः प्रथमं गाहूं लक्षयति पुव्वद्धे इति । यत्र पुव्वद्धे उत्तद्धे पूर्वाद्धे उत्तरार्द्धे, पअमज्झे-पादयोर्मध्ये पूर्वाद्धे प्रथमद्वितीयपादयोर्मध्ये, उत्तरार्द्धे तृतीयचतुर्थयोः पादयोर्मध्ये इत्यर्थः । सत्तग्गल - सप्ताधिकाः, मत्त बीसाईं - मात्रा: विंशतिः, सप्तविंशतिर्मात्रा इत्यर्थः पततीति शेष: छठ्ठमगणः - षष्ठो गणः, मेरुव्ब जुअलाईमेरो युगलं, मेरुर्लघुस्थयुगलमित्यर्थः । पूर्वार्द्ध उत्तरार्द्धे च प्रत्येकं गुर्वन्ताः सप्तगणाः स्थाप्यास्तत्र षष्ठस्थाने एको लघ्वात्मको गणः . स्थाप्यः, अन्यत्र चतुर्मात्रिक इत्यर्थः एवं च षण्णां चतुर्मात्रिकगणानां चतुर्विंशतिर्मात्रा एका च मात्रा षष्ठस्थानस्थलघोर्मात्राद्वयं चांतस्थगुरोरेवमत्र सप्तविंशतिमात्राः पूर्वार्द्ध उत्तरार्द्धे च प्रत्येकं पतंति तद्गाहूनामकं छंद इति निर्गलितार्थः । ५३. गाहूमुदाहति, चंदो इति । चंद्र: चंदनं हारो मुक्तादाम, एते तावत् रूपं स्वकांति प्रकाशयंति । चंडेश्वरवरकीर्त्तिः जावयावत्, अप्पं- आत्मानं स्वं न (ण) णिअंसेइ-न निदर्शति प्रकटयति । ५४. अथ गाथां लक्षयति पढममिति । अत्र पढमं - प्रथममाद्यचरणं इत्यर्थः बारह मत्ता- द्वादशमात्रा: पतंतीति शेषः, या चबीए द्वितीये चरणे इत्यर्थः, अट्ठारहहिं - अष्टादशभिः मात्राभिरिति शेषः, संजुत्ता-संयुक्ता । यस्याश्च जह पढमं तह तीअं-यथा प्रथमस्तथा तृतीयः चरण इति शेषः, द्वादशमात्रायुक्त इत्यर्थः या च चतुर्थे चरणे इति शेषः दहपंचबिहूसिआ - पंचदशभिर्मात्राभिरिति शेष: विभूषिता सा गाहा गाथानामकं छंद इत्यर्थः । ५५. गाथामुदाहरति जेणेति । येन (जेण) विणा ण जिविज्जइ-येन विना न जीव्यते सः कआवराहोवि - कृतापराधोपि, अणुणिज्जइ-अनुनीयते । एनमेवार्थमर्थांतरन्यासेन द्रढयति पत्ते वीति । पत्ते वि-प्राप्तेऽपि णअरडाहे-नगरदाहे, अग्गी - अग्निः, कस्स ण बल्लहो - कस्य न वल्लभ इति भण-वद, अपि तु सर्वस्यापि वल्लभ इत्यर्थः । मानवर्ती कांचिन्नायिकां प्रति सखीवाक्यमेतत् । अयं च वक्ष्यमाणभेदेषु चूर्णानामको दशमो भेद इति बोध्यम् । ५६. अथ गाथायां मात्रानियममुक्त्वा गणनियममाह सत्तेति । गाहे-गाथायां, सत्तगणा दीहंता-सप्तगणा: दीर्घाताः दीर्घो गुरुस्तदंताः भवंति । अत्र विशेषपरोपि दीर्घशब्दः सामान्यगुरुपरो ज्ञेयः एवं च पूर्वार्द्ध उत्तरार्धे च गुर्व्वताश्चतुर्मात्रिकाः सप्तगणाः कर्त्तव्या इत्यर्थः, इह इत्यग्रेतनस्यानुकर्षः, इह गाथायां छठ्ठ-षष्ठः गणः, जो ण लहु-जो जगणः गुरुमध्यः, नलघु लघुयुक्तो नगणो वा भवति, कर्तव्येषु गुर्व्वतसप्तगणेषु षष्ठो जगणश्चतुष्कलः (१) नगणो वा देय इत्यर्थः । णेह जो विसमे-इह गाथायां विषमे (प्रथमे ) तृतीये पंचमे सप्तमे च स्थान इत्यर्थः यो (जो ) जगणो गुरुमध्यो न पततीत्यर्थः तह - तथा, बिअ अर्द्ध-द्वितीयार्द्धे छटुं लहुअं बिआणेहु-षष्ठं गणं लघुकम् एकलघुरयं विजानीत, एवं च पूर्वं नलघुजगणयोरन्यतरदानं पूर्वार्द्धाभिप्रायेणेति प्रतीयते, तथा च मध्यलघु (गुरुः) गण: लघुसंयुक्तो नगणस्त्रिलघ्वात्मको वा लगणः पूर्वाद्धे षष्ठे विधेयः, उत्तरार्द्धे च एकलघ्वात्मक एव षष्ठो गणो विधेय इति भावः । ५७. अथ गाथायां वर्त्तमानषड्विंशतिविधायां समुदितमात्रानियममाह, सव्बाए इति । पुव्वद्धम्मि अ तीसा - पूर्वाद्धे त्रिंशत् परार्द्धे उत्तरार्द्धे इत्यर्थः सत्ताईसा - सप्तविंशतिः । एवं प्रकरेण सव्वाए गाहाए - सर्वस्यां गाथायां सत्तावण्णाइ- सप्तपंचाशत् मत्ताईमात्रा: होंति भवंतीत्यर्थः । पूर्वार्द्धे षष्ठे चतुर्मात्रिकस्य जगणस्य लघुयुक्तनगणस्य वा दानात्रिंशन्मात्रा: पतंति, उत्तरार्द्धे च षष्ठस्थाने एकलघ्वात्मकस्यैव गणस्य दानात्तदपेक्षाया मात्रात्रयं न्यूनं भवंतीति सप्तविंशतिमात्रा: पतंतीत्यर्थः । For Private Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् २८६ ५८. अथानुपदमेव वक्ष्यमाणेषु प्रथमं भेदं लक्ष्मीनामकं लक्षयति सत्ताइसेति । जस्सम्मि-यस्यां, सल्ला-श्लाघ्याः सत्ताइसा हारा:-सप्तविंशतिर्दीर्घा: गुरव इत्यर्थः, तिण्णि रेहाई-तिस्रो रेखा लघवश्चेत्यर्थः, पतंतीति शेषः, सा गाहाणं-गाथानां मध्ये, आआ, आद्या प्रथमेति यावत्, तीसक्खरात्रिंशदक्षरा, लच्छी-लक्ष्मी, गाहा-गाथा, सा लक्ष्मीनाम्नी गाथेत्यर्थः । अयमर्थः-पूर्वं गाथायाः प्रथमचरणे द्वादशमात्रादानमुक्तं, तासां च षड्गुरवो भवंति, द्वितीयचरणे अष्टादशमात्रादानमुक्तं, तत्र षष्ठस्थानपतितजगणाद्यंतस्थलघुद्वयवर्जनात्तासामष्टौ गुरवो भवंतीति पूर्वार्द्ध चतुर्दश गुरवः, एवं तृतीयेऽपि चरणे द्वादशमात्रादानस्योक्तत्वात्तासां षड्गुरवः चतुर्थे च पंचदशमात्रा दानस्योक्तत्वात्तत्र षष्ठस्थानपतितैकलघ्वात्मकगणवर्जनात्तासां सप्त गुरवः, इति उत्तरार्द्ध त्रयोदश गुरवः, एवं पूर्वार्दोत्तरार्द्धयोस्संकलने सप्तविंशतिर्गुरवः पूर्वार्द्धजगणाद्यंतस्थौ द्वौ लघू, उत्तरार्द्धं च षष्ठस्थैकलघुरेवं त्रयो लघवश्चेति त्रिंशदक्षराणि यत्र पतंति सा लक्ष्मीनाम्नो गाथेत्यर्थः । ५९. अथ लक्ष्मीनाम्नी गाथां स्तौति तीसेति । विख्खाआ-विख्याता, हासइ-हसति, वंक-वक्र, गुरुरित्यर्थः । एकैकस्य गुरोर्हासेन लघुद्वयवृद्धिर्बोद्धव्या, अन्यथा (सप्त)पंचाशन्मात्राणां नैयत्यं न स्यात् । तासां करोति नामानि एकैकगुरोह्रासे लघुद्वय(यु)क्तस्य च वृद्धौ ये भेदास्तेषां नामानि करोतीत्यर्थः । ६०, ६१. लच्छीति । क्रमानुरोधात्पुनरुपात्तं । खमआ-क्षमा, देही-देवी, राई-रात्रिः, चुण्णा-चूर्णा, महामारी । मनोरमा विश्वासिता । शोभा । तेन षड्विंशतिनामानि, भेदानामपि तावन्मात्रत्वात् । तथाहि, सप्तविंशतिरेव गाहायां गुरवो न त्वधिकाः, तत्रांतिमौ नियतौ एवं चावशिष्टपञ्चविंशतिगुरुणां भिद्यमानानां पञ्चविंशति भेदाः, एकश्चसर्वगुरुक इति षड्विंशतिरेव भेदाः । एतेन पादांत्यस्य मात्रापूरणनिर्वाहाय गुरुत्वापादनेऽपि वस्तुगत्या लघुत्वादष्टाविंशतिर्भेदाः इत्यनुसंधाय मानिनी रमा विश्वा वसितेति अष्टाविंशतिनामानि वदन्तः परास्ताः । अथ प्रथमो भेदो जगणमेवावलंब्य ततो द्वितीयादयश्चतुर्विशतिर्भेदाः षष्ठे जगणनलध्वात्मकगणान्यतरदानमवलंब्य बोध्याः, अंतस्तु षष्ठे नलघुभेदावलंब्येति हृदयम् । यत्तु माणी रामेती नामद्वयं विधाय एकगुरुपञ्चपंचाशल्लघ्वात्मक: सप्तविंशतितमो भेदः कैश्चित्स्वीकृतस्तदनवधानात् । तथाहि यदि षष्ठे जगणो दीयते तदा जगणमध्यस्थ एको गुरुद्दलद्वयांतस्य च गुरुद्वयमावश्यकमिति एको गुरुर्न संभवत्येव. यदि च षष्ठे नलघ्वात्मकगणो दीयते तदापि दलद्वयांतस्थगुरुद्वयस्यावश्यकत्वादेको गुरुर्न संभवत्येवेति । षड्विंशतिरेव भेदा न सप्तविंशतिरिति सुधीभिविभावनीयम् । यदपि माणी रामेती एकं नाम विधाय गाहिनीति नाम लेखकप्रमादात्पतितमिति, लक्ष्म्याद्यास्त्रिगुर्व(क)पंचाशल्लघ्वात्मकांत्याः पञ्चविंशतिरेव भेदा नाम न च तु षड्विंशतिमिति, तदप्यनवधाननिबन्धनं यतः षष्ठ नलघुगुरूपगणदानेनात्ये चावश्यकगुरुद्वयदानेन निराबाधं सम्भवतो द्विगुरुत्रिपञ्चाशल्लघ्वात्मकस्य षड्विंशतितमस्य भेदस्य त्यागो नौचित्यमावहतीत्यलमितिविस्तरेणेत्यस्मत्तातचरणोपदिष्टः पंथा: सुधीभिविभावनीयः ।। ६२. अथ गाथापठनप्रकारमाह पढममिति । अत्र चीश(ब्द)स्त्वर्थः, तथाच पढमं ची-प्रथमं तु, गाहा–गाथा, (हंसप)हंसपदं, जाआ-यथा मंथरमित्यर्थः, तथा मंथर इति शेषः सर्वत्र योज्यः, बीए-द्वितीये चरणे, सिंहस्य बिक्कम-सिंहस्य विक्रमो यथा, तीए-तृतीये चरणे, गअबरलुलिअं-गजवरलुलिअं-गजेन्द्रगमनमित्यर्थः यथा, चउत्थए-चतुर्थे चरणे, अहिलुलिअं-अहिलुलितं सर्पगतिविशेष इति यावत् यथा । ६३. अथ समस्थानेऽपि जगणदाने गाथायां गुणदोषावाह-एक्के जे इति । एक्के जे कुलबंती-एकस्मिन् जगणे सति कुलवती होइ-भवति गाथेति शेषः । यथोक्तषष्ठस्थानस्थजगणमात्रेण समीचीना गाथा भवतीति, तदतिरिक्तो जगणः समस्थानेऽपि न कर्त्तव्य इति भावः । वे णाअक्केण-द्विनायकाभ्यां द्वाभ्यां जगणाभ्यामिति यावत्, संगहणी-संगृहिणी भवतीति पूर्वेणान्वयः, द्वाभ्यां नायकाभ्यां परस्परं गृहीता कामिनी न सतां संमता तथेयमपीति, जगणद्वयमत्र न देयमी(मि)ति भावः । णाअकहीना(णा) रंडा-नायकेन जगणेन हीना रहिता, षष्ठे स्थाने नलघुयुक्तेत्यर्थः रंडेव रंडेत्यर्थः, तथा च यथा नायकेन हीना कामिनी न शोभते तथेयमपीति, बहुधा षष्ठो जगण एव देय इति भावः । वहुणाअक्का(का)-बहुनायका बहवो नायका जगणा यस्याः सा तादृशीत्यर्थः, वेश्या होइ-भवति । तथा च यथा वेश्या सतामनादरणीया तथेयं, बहवो जगणा न देया इति भावः । ६४. अथ वर्णभेदेन गाथाया जातिभेदमाह तेरहेति । तेरह लहुआत्रयोदशलघुकाक्षराख्या गाथेत्यर्थः सर्वत्र योज्यं, बिप्पीविप्रा भवतीति शेषः, एआइसेहि-एकचत्वारिंशद्भिरेकविंशद्भिर्वेत्यर्थः लघुभिरिति शेषः खत्तिणी-क्षत्रिया भणिता । सत्ताईसेसप्तविंशतिभिलघुभिर्बेसी-वैश्या भणितेति पूर्वेणान्वयः, सेसा-शेषा, अनुक्तलघुसंख्याका सुद्दिणी होइ-शूद्रा भवतीत्यर्थः । ६५. अथ विषमस्थानस्थजगणदोषमाह, जा इति । जा पढम तीअ पंचम सत्तम ठाणे-या प्रथमे तृतीये पंचमे सप्तमे च स्थाने, ण-ननु निश्चयेनेति यावत्, गुरुमज्झा-गुरुमध्यो जगणस्तद्युक्तेति यावत्, होइ-भवति, सा गाहा-गाथा गुणरहिता, गुब्बिणिएगुविणीव दोषं प्रकाशयति । तथाच विषमे गाथायां जगणो न देय इति भावः । Page #312 -------------------------------------------------------------------------- ________________ २८७ परिशिष्ट (३) ६६. अथ विगाथां लक्षयति विग्गाहेति । बिग्गाहा पढम दले-बिगाथाप्रथमदले पूर्वार्द्ध इति यावत्, सत्ताईसाई मत्ताईसप्तविंशतिर्मात्राः भवंतीति शेषः, पच्छिमदले-पश्चिमदले उत्तरार्द्ध इत्यर्थः, ण-ननु निश्चयेनेत्यर्थः, तीसा-त्रिशन्मात्रा भवंतीति पूर्वेणान्वयः, इअ-एवं पिंगलेन नागेन जंपिअ-जल्पितम् । अयं भावः । पूर्वे विपरीतगाथा विगाथा भवतीत्युक्ते, तथा च गाथा(या) उत्तरार्द्धम् एव पूर्वार्द्धम् अग्रे देयमित्युक्तं भवति, अतएव पूर्वार्द्ध सप्तविंशतिर्मात्रा उत्तरार्द्ध त्रिंशन्मात्रा उक्ताः एवं चात्रापि पूर्वार्द्ध षष्ठो गण एकलघ्वात्मको देय उत्तरार्द्ध च षष्ठो गणो जगणो नलघ्वात्मको वा देयः, विषमे च जगणो न देय एवेति सुधीभिर्बोध्यम् । ६७. विगाथामुदाहरति परिहरेति । णीबस्य-नीपस्य कदम्बस्य कुसुमानि पेक्खहि-प्रेक्षस्व । किं तावतेत्यत आह तुज्झ कए इति । खरहिअओ-कठिनहृदयो निर्दय इति यावत् कामो-कामः, धणुहि-धनुषि गुडिआ गुटिकां, यद्वागुडिआधणूहि इत्येकं पदं, तस्य वटिकाधनुः गुटिकायुक्तां (क्तं) धनुरित्यर्थः । गुलेल इति लोके; गेण्हइ-गृह्णाति, अतो मानं परिहरेत्यर्थः । ६८. उद्गाथां लक्षयति पुव्बद्ध इति । यत्र पु (व्ब) द्धे उत्तर्द्ध-पूर्वार्द्ध मत्ता तिसत्ति-मात्राः त्रिंशत् संभणिआ-संभणिताः, हे तु (सु) भग शिष्य । सो-तत् पिंगल कइ दिच(ट)-पिंगलकविना दृष्टं, सट्टि मत्तंगो-षष्टिमात्रांगं षष्टिमात्रात्मकशरीरमित्यर्थः, उग्गाहो वुत्तो-गुग्दा (उद्गा) थावृत्तम् । गाथापूर्वार्द्धदलद्वयेऽपि देयमिति भावः । ६९. उद्गाथामुदाहरति सोऊणेति । हे सुमुहि-सुमुखि । जस्स णामं यस्य नाम सोऊण-श्रुत्वा अंसू-कर्तृभूतानि णअणाईनयने कर्मणी रुंधेइ-रुंधति, अतस्तस्य चेइपइणो-चेदिपते: मुहं-मुखं जहिच्छं-यथेच्छं कहं-कथं, पेख्खामि-पश्यामि इति त्वं भणकथय । ७० अथ गाहिनी सिंहिनी लक्षयति पुव्व इति । मुद्धिणि-हे मुग्धे यत्र पुव्बद्धे तीस मत्ता-पूर्वार्द्ध त्रिंशन्मात्रा भवतीति शेषः, उत्तद्धे बत्तीसा-उत्तरार्द्ध द्वात्रिंशन्मात्रा भवंतीति पूर्वेणा(न्व)यः स गाहिणि-गाहिणी (नी)ति पिंगल पभणेइ-पिंगलः प्रभणति त्वं मुणेहि-जानीहि, अत्र तामिति शेषः । तथा च तां गाहिनी बिबरीअ-परावर्त्य विपरीतां कृत्वेति यावद् सिंहिणी-सिंहिनी सत्यं निस्संशयं भण-कथय । अयं भावः, पूर्व सामान्यतो गाहिन्यां द्विषष्टिमात्रा ऊक्तास्तत्र पूर्वार्द्ध कियत्य उत्तरार्द्ध कियत्य इति शिष्यजिज्ञासायां पूर्वं पूर्वार्द्ध त्रिंशन्मात्रा उत्तरार्द्ध द्वात्रिंशन्मात्रा इत्युक्तमेवं च पूर्वार्द्ध गाथाया इवास्या अपि कर्तव्या उत्तरार्द्ध द्वात्रिंशन्मात्रया उक्तत्वातत्र षष्ठं जगणं कृत्वा चतुर्मात्रिका अष्टौ गणा वक्ष्यमाणस्कंधकवत्कर्त्तव्या इति गाहिनीव्यवस्था। सिंहिन्यां च षष्ठं जगणं दत्वाष्टौ चतुर्मात्रिका गणाः पूर्वार्द्ध देया उत्तरार्द्ध च गाथाप्रथमदलवद्विधेयमिति निर्णय इति सुधीभिध्येयम् । ७१. तत्र गाहिनीमुदाहरति मुंचहीति । हे सुंदरि पाअं-पादं मुंचहि-सुंच हे सुमुखि हसिऊण-हसित्वा मे-मह्यं मम वा खग्गं-खड्गं अप्पहि-अफेय, मेच्छसरीरं-म्लेच्छशरीरं, कप्पिअ-कर्त्तयित्वा हम्मीरो-हम्मीरः तुह-तव वअणाइ-वदनं पेक्खइ-प्रेक्षते । युद्धार्थं संनद्धस्य हम्मीरस्य खड्गानयनार्थमागतवतः प्रतिरोधं कुर्वाणां कांतां प्रत्येतद्वाक्यम्, एवं च म्लेच्छान्निर्जित्य मया अक्षतेनैव झटित्यागत्य भवत्या दर्शनं विधेयम्, म्लेच्छतो वंदीभीतिर्मम वा संग्रामे मरणशंका न विधेयेति भावः ।। ७२. अथ सिंहिनीमुदाहरति बरिसईति । णीसंक-निश्शंक: जग्गंतो-जाग्रत् महाजागरूक इत्यर्थः, साहसंको-साहसांको विक्रमादित्यः, कण (अ) ह बिट्ठि-कनकस्य वृष्टिं बरिसइ-वर्षति, अथच दिआणिअं-अहोरात्रं, भुवने जगति तप्पइ-तपति, अत: इदं-इंद्रं च सूरबिंबं-सूयबिंबं च, णिदइ-निंदति । इंद्रो जलं वर्षति महातापसेभ्यः साशंकश्च, सूर्यश्च दिवैव तपत्यजागरूकश्च, अयं तु कनकं वर्षति निश्शंकश्च, सर्वदा च तपति जागरूकश्चेति तौ निंदतीति भावः । ७३. अथ स्कंधकं लक्षयति चौमत्तेति । पुव्बद्धे उत्तद्धे बि-पूर्वाद्धे उत्तराद्धेऽपि, समरुआ-समरूपाः समं षष्ठजगणं तद्रूपं येषां तादृशा इत्यर्थः । यत्तु समं षष्ठजगणनलघ्वन्यतरत्कमिति तन्न, अत्र नलघुदानासंभवात् । इदं चानुपदमेव व्यक्तीभविष्यति । चौमत्ता अट्ठ गणा-चतुर्मात्रिका अष्टौ गणाः होंति-भवंति, तत् बहुसंभेआ-बहुसंभेदकं बहवो वक्ष्यमाणाः सप्तविंशतिविधभेदा यस्य तत्तादृशं खंधहा (आ)-स्कंधकं बिआणहु-बिजानीत इति पिंगल पभणेइ-पिंगलः प्रभणति, मुद्धि-हे मुग्धे । अत्र उत्तद्ध इति तकार: संयुक्तपरोऽपि लघुर्बोध्यः, कत्थबि संजुत्तपरो इत्युक्तेः अन्यथात्र षष्ठे पंचमात्रापत्या जगणासंभवाल्लक्षणं न संगच्छते, एतत्तत्वं पुनर्भेदप्रकारावसरेऽनुपदमेव विवेचयिष्यामः । ७४. स्कंधकमुदाहरति जं जमिति । हणुआ-हनुमान्, रबिरहचक्कपरिधसाणसहं-रविरथचक्रपरिघर्षणसहं जं जं-यं यं गिरिपर्वतं, आणेइ-आनयति, तं तं णलो-नलः वामकरस्थंभिअं-वामकरोत्तंभितं, लीलाइ-लीलया अनायासेन, समुद्दे-समुद्रे, रएइरचयति ।। ७५. अथ पुरः सप्तविंशतिभेदानयनप्रकारं विवक्षुः रड्डावृत्तेन प्रथमं तावन्नामानि संख्यां चाह । नंद इति । नंद: १-भद्रः २-शेषः ३-सरंग-सारंगः ४-शिवः ५-ब्रह्मा ६-वारणः ७-वरुणः ८–णीलइ-नीलः ९-मणणतलंक-मदनताडंक: १०-शेखरः Page #313 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् २८८ ११-शर: १२-गगनं १३-शरभः १४-विमति: १५-क्षीरं १६-नगरं १७-नर: १८-स्निग्धः १९-स्नेहलः २०-मदकलः २१लोलः २२-शुद्धः २३-सरिः २४-कुम्भः २५-कलश: २६-शशी २७-इति हि शरभशेषशशधराः प्राकृतवयः खंधाण-स्कन्धके, सत्ताइस-सप्तविंशतिः णाम-नामानि, मुणह-जानीत ॥ क्वचित्तु णाम इत्यत्र जाण इति पाठस्तत्र विज्ञेय इत्यर्थस्तदा नामद्वैविध्यं परिहार्यम् । अत्र क्वचिदट्ठाइस खंधाण इत्ति पाठः, स तु लेखकप्रमादाज्जातः, एतदनुरोधेन च मनंद(मदन)स्ताटंक इति नामद्वयं विधाय त्रिगुर्वष्टपंचाशल्लघ्वात्मकमष्टाविंशतिभेदं वदंति, तदपि भ्रमविलसितं, क(त)स्य गाथाभेदत्वादत्रापि षष्ठो जगणो दलद्वये देयः, अन्ते च गुरुरेव स्थाप्य इति एकैको गुरुः (ज)गणस्य एकैकश्चात्य इति मिलित्वा प्रतिभेदं दलद्वये गुरुचतुष्टयमावश्यकम्, एवं च त्रिंशद्गुरवश्चत्वारो लघवश्च यत्र पतंति स आद्यो भेदः, चत्वारो गुरवः षट्पंचाशल्लघवश्च यत्र पतंति स चरमो भेद इति त्रिगुरूणामसंभवात् सप्तविंशतिरेव भेदा न त्वष्टाविंशतिरिति, तांश्च भेदाननुपदमेव स्पष्टीकरिष्यामः । चैतस्य गाथाभेदत्वे उत्तरार्धे षष्ठो गण एकलध्वात्मक एव स्यादिति वाच्यम्, उद्गाथावदत्रापि षष्ठे जगणस्थापने बाधकामावात् । ननु तथापि तद्वदत्रापि षष्ठो गणो नलघ्वात्मक एव स्यादिति पादांतस्थगुरुयुगस्यैवा(व)श्यकत्वं न तु जगणांतर्गतस्येति प्रतिभेदं कथं गुरुचतुष्टयस्यावश्यकत्वमिति चेत्तन्न, द्विगुरुषष्टिलघ्वात्मकैकोनत्रिंशत्तमभेदापत्ते-नलघुदानस्य सर्वथा निषेधात् । अतएव गाथामध्योदितसप्तगणदाननियमादत्र तद्भगेऽपि यथा नापी (पि)विशेषत्वहानिस्तथांतिमगुरुद्वयस्यैवावश्यकत्वं न पादांतस्यस्य, तथा च त्रिगुरुसत्वेऽपि तथाविधगुरुद्वयवत्त्वस्याबाधान्न त्रिगुर्वष्टपञ्चाशल्लध्वात्मके भेदे किंचिद्बाध(क)मस्तीत्यपास्तं द्विगुरुषष्टि(ल)घ्वात्मकभेदापत्तेः उर्वरि(त)त्वात् । किं च गाहिनीसिंहिन्योरुत्तरार्द्धपूर्वार्धयोरिवात्रापि गुर्वन्तसप्तगणनियमभंगेना(ने)यं विशेषत्वहानिर्भवति भवति च दलद्वयांतस्य गुरुद्वयनियमभंगे सर्वत्र उद्गाथादौ दलद्वयांतस्यगुरुद्वयनियमदर्शनात्, एवं चैतस्यावश्यकत्वे त्रिगुर्वष्टपञ्चाशल्लघ्वात्मको भेद: खपुष्पकल्प एवेति, न च तथापि, दलद्वयेपि षष्ठो जगण एव न देयः किन्तु एकत्र जगणः परत्र नलघुः एवं जगणस्थ एको गुरुः पादान्तस्थं गुरुद्वयमिति प्रतिभेदं गुरुत्रयमावश्यकमित्यं च यत्र षड्लघवः एकोनत्रिंशद्गुरवश्च पतंति स आद्यो भेदः, यत्र च त्रयो गुरवोष्टपंचाशल्लघवश्च पतंति सोऽतिमश्चेदिति तथाविधे भेदे न किं(चि)बाधकमस्त्यस्ति च तथाविधम् इति वाच्यम्, चौलहु कत्थबीति विरोधात्, उदाहरणे च दलद्वयेपि जगणस्यैव दर्शनात्, पूर्वं समरूपाश्चतुर्मात्रिका अष्टौ गणा देया इति लक्षणोक्तविरोधश्च, यतः समरूपत्वं तेषां तदैव निर्वहति यदि पूर्वार्द्ध यो गणः षष्ठः उत्तरार्द्धपि स एव स्यादिति, पूर्वोक्तभेदापत्या चैकत्र तदावश्यकत्वे परत्रापि तस्यैवोचितत्वात् दीयतां वा षष्ठे जगणः अपरत्र चतुर्लघुः (लघव) क्रियतां चानेनैव प्रकारेण भेदास्तथापि भवदुक्तरीत्या प्रस्तारक्रियया त्रिगुर्वष्टपंचाशल्लघ्वात्मको भेद: सप्तविंशतितम एवायाति न त्वष्टाविंशतितम इत्यस्मत्तातचरणैरुपदिष्टः पंथास्सुधीभिर्विभावनीयः । ७६. अथ सप्तविंशतिभेदानदा(य)नप्रकारं दोहावृत्तेनाह । चौ लहु कत्थबीति । सहि-सखि, जहि-यत्र, चउ लहु-चत्वारः लघवः, कत्थबि-कुत्रापि, पसर-प्रसरंति सो णंदउ जाण-तं नंदं जानीहि, यदि गुरु टुट्टइ गुरुस्तुटति हृसतीत्यर्थः, बिबि लहु बढइद्वौ लघू वृद्धि प्राप्नुत इत्यर्थः, तदा तं तं णाम बिआण-तत्तत् भद्रादिकं नाम जानीहि । अयमर्थः-पूर्वोक्तप्रकारेण दलद्वये षष्ठं जगणमेव दत्वा चतुर्मात्रिका अष्टौ गणाः प्रतिदलं विधेयाः, एवं च गाथावदत्रापि प्रथमचरणे द्वादशमात्रा: स्थाप्यास्तासां षड्गुरवः, द्वितीयचरणे पंचचतुर्मात्रिकाणां सत्वात्तेषां विंशतिर्मात्रास्तासां च षष्ठजगणाद्यंतर्गतलघुद्वयं विहाय नवगुरवो भवन्ति, तदेवं प्रथमदले पंचदशगुरवो द्वौ लघू, एवं द्वितीयदलेऽपि, तथाच द्वयोर्दलयोमिलित्वा यत्र त्रिंशद्गुरुः षष्ठजग(ण) द्वयांतर्गताश्चत्वारो लघवः पतंति, स नंदः प्रथमभेदः, यदि च त्रिंशद्गुरुषु एकैकगुरुह्रासेन तत्समानमात्राकं लघुद्वयं वर्द्धते तदा भद्रादयो भेदा भवन्ति, ते च प्रदर्श्यते लिखित्वा । ७७. अथ नंदाख्यं स्कन्धकभेदमुदाहरति चंदेति । चंदा-चंद्रः, कुंदा-कुन्दः, कासा-कासः, हारा-हारो मुक्तादाम, हीराहीरकं, तिलोअणा-त्रिलोचनः कर्पूरगौर इति यावत्, केलासा-कैलासः पर्वतः इत्यादीनीति शेषः जेत्ता जेत्ता सेत्ता-यावंति (यावंति) श्वेतानि, तेत्ता-तावंति, हे कासीस-काशीपते दिवोदास, ते तव कित्ती-कीर्त्या जिण्णिआ जिजा(ता) नि, एतेभ्योपि त्वदीया कीतिरतिधवलेति भावः । ७८. अथ द्विपथां लक्षयति तेरहेति । पढमपादे, तेरह मत्ता-त्रयोदश मात्राः, देह-देहि, इदं च क्रियापदं सर्वत्रान्वेति, पुनः द्वितीयचरणे इत्यर्थः, तेरह-त्रयोदश मात्रा देहीति पूर्वेणान्वयः, चतुर्थचरणे इति शेषः एआरह-एकादश मात्रा देहीति तैनैवान्वयः, एहएतद् दोहा लक्खण-द्विपथालक्षणम् ॥ ७९. द्विपथामुदाहरति सुरअरु इति । सुरतरुः कल्पवृक्ष इत्यर्थः, सुरही-सुरभिः कामधेनुरित्यर्त्तः, परसमणि-स्पर्शमणिः, एते इति शेषः वीरेस समाण-वीरेशसदृशा नहि । तत्र हेतुमाह ओ वक्कल इति । ओ-सः सुरतरुरित्यर्थः वक्कल ओ कठिणतणुवल्कलः वल्कलमय इति यावत् अथ च कठिनतनुः ओ पसु-सा सुरभिः पशुः विवेकरहिता । ओ पासाण–स स्पर्शमणिः पाषाण: जड इति भावः, वीरेश्वरस्तु मृदुचितः विवेकी महाबुद्धिरिति तेभ्यो विलक्षण इति भावः ।। ८०. अथैतद्भेदान् रड्डावृत्तेनाह भमरु इतिः-भ्रमरः १-भ्रामरः २-शरभः ३-सरबाण-श्येनः ४-मंडूकः ५-मर्कट: ६ Page #314 -------------------------------------------------------------------------- ________________ २८९ परिशिष्ट (३) करभः ७-नर: ८-मरालः ९-मदकलः १०-पयोधरः ११-बल: १२-वानरः १३-त्रिकल: १४-कच्छपः १५-मत्स्यः १६सदूल-शार्दूल: १७-अहीबस्-अहिवरः १८-व्याघ्रः १९-विरालः २०-शुनक: २१-तह-तथा उंदुरः २२-सर्पः २३-इति, यदा गुरु टुट्टइ-गुरुत्रुटति हसतीत्यर्थः, बे लहु-द्वौ बढइ-वर्द्धते, तदा तं तं-तत्तत् भ्रमरादिकं णाम-नाम, बिजाण-विजानीहि पमाण-प्रमाणं निश्चितमित्यर्थ । ८१. अथैनमेव प्रस्तारप्रकारं दोहावृत्तेन विशदीकरोति छब्बीस इति । बाइत (स)-द्वाविंशतिः, गुरु-गुरवः, चारि-चत्वारः, लहु-लघवः, एवं छव्वीसक्खर-षड्विंशत्यक्षराणि, भमर हो-भ्रमरे भवंति, बे लहु बढइ-द्वौ लघू वर्द्धते, तदा तद्भ्रामरादिकं नाम बिआरि-विचारय जानीहीत्यर्थः अयमर्थः-पूर्वं द्विपथायाः प्रथमचरणे त्रयोदशमात्राणामुक्तत्वाद् तासां च प्रथमं षट्कल पुनश्चतुष्कल: पुनस्त्रिकलः स्थाप्य इति उट्टवनिकाप्रकारस्य वक्तव्यत्वादेकलघुः प्रथमचरणे त्रिकलांतर्गत आवश्यकः, अन्यथा त्रयोदशमात्राणामसंभवापत्तेः, एवं द्वितीयचरणे एकादशमात्राणामुक्तत्वात्तासां च प्रथमं षट्कलस्ततश्चतुष्कलस्तत एककलः स्थाप्य इति उट्टवनिकाप्रकारस्य वक्ष्यमाणत्वात्तत्राप्येको लघुरावश्यकः, एवं तृती(य)चतुर्थयोरप्येकैको लघुरावश्यक इति लघुचतुष्टयं प्रतिभेदमावश्यकमेवं च प्रथमचरणे द्वादशमात्राणां षड्गुरवस्त्रयोदशमात्रात्मकश्चैको लघुरेवं द्वितीयचरणे दशमात्राणां पञ्च गुरव एकादशतममात्राकश्चैको लघुरेवं पूर्वदले एकादश गुरवो द्वौ लघू, एवं त्रयोदशाक्षराणि पतंति, एवं परदलेऽपि इति द्वाविंशतिगुरवश्चत्वारश्च लघवो यत्र पतंति(तत्र)भ्रमरः । अत्र षड्विंशत्यक्षरात्मके भ्रमरे च यद्येको गुरुयूनो भवति पूर्वभेदस्य लघुचतुष्टयेनैकीकृत्य तत्समानमात्रासंख्याकं च लघुद्वयं वर्द्धते, एवमेकविंशतिर्गुरवः षड्लघवः यत्र पतंति, स भ्रामरः । एवं पूर्वभेदापेक्षया उत्तरत्र भेदे एकं गुरुं न्यूनं कृत्वा लघुद्वयमधिकं कृत्वा ते ते भेदा वाच्याः, ते लिखित्वा प्रदर्श्यते । ८२. अर्थतेषु भेदेषु आद्यं भ्रमरनामकं भेदमुदाहरति जा अद्धङ्ग इति । जा अद्धङ्गे पव्वई-यस्यार्द्धाङ्ग पार्वती, सीसे गंगा जासु-शीर्षे गंगा (यस्य) जो-यो, देवानां वल्लभः, तासु पाअं-तस्य पादौ, बंदे-नमस्करोमि । ८३. अथ वर्णभेदेन द्विपथाया जातिभेदमाह, (बारह) लहुआ-द्वादशलघुका द्विपथेति शेषः, विप्पी-विप्रा भवतीति शेषः, तह बाईसेहि-तथा द्वाविंशतिभिर्लघुभिरिति शेषोग्रेऽपि योजनीयः खत्तिणी भणिआ-क्षत्रिया भणिता, बत्तीस-द्वात्रिंशद्भिर्लघुभि: वेसीवैश्या होइ-भवति । जा इअरा-या इतरा अनुक्तलघुसंख्याका सा सुद्दिणी होइ-शूद्रा भवति । ८४. अथ द्विपथाया गणविशेषपुरस्कारेण दोषमाह जस्सेति । जस्सा-यस्याः द्विपथायाः, पढमहि-प्रथमे, पाअ-पादे, तथा तीए-तृतीये, पाए-पादे, ण-ननु, निश्चितं, जगणा-मध्यगुरुका गणाः दीसंति-दृश्यंते, सा चंडालह घर रहिआ-चण्डालगृहस्थिता, दोहा-द्विपथा दोषं पआसेइ-प्रकाशयति । तथा च दोहाप्रथमतृतीयचरणयोजगणो न देय इति भावः । ८५. अथ द्विपथाया उट्टवनिकामाह चक्कलु इति । आदौ छक्कलु-षट्कलः, ततः चक्कलु-चतुष्कलः, ततश्च त्रिकलः, एमपस्-िअनया परिपाट्या बिसम-विषमे चरणे गण इति शेषः, पलंति-पतंति, सम पाअहि-समे पादे द्वितीये चतुर्थे चेत्यर्थः । अन्ते षट्कलचतुष्कलयोरते इत्यर्थः एक्ककलु-एककलः पततीति शेषः, इमभंति एवं प्रकारेण, दोहा-दोहां, ठेबि-स्थापय । एक्ककलु अत्र एको ह्रस्वः । अयमर्थः-विषमचरणयोस्त्रयोदशमात्राणां सत्वात्प्रथमं षट्कलमात्रास्तत: चतुष्कलस्ततत्रिकल एवं त्रयोदश मात्रा: स्थाप्याः, समचरणयोश्च प्रथमं षट्कलस्ततश्चतुष्कलस्तत एककल एवमेकादश मात्रा: स्थाप्या इति ।। ८६. अत रसिकानामकं वृत्तं लक्षयति । दिअबरगणेति । हे मिअणअणि-मृगनयने, गअगमणि-गजगमने, दिअबरगण धरि जुअल-द्विजवरगणस्य चतुर्लधुयुक्तगणस्य युगले स्थापय, पुणविअ-पुनरपि च द्विजवरयुगलानंतरं चेत्यर्थः, तिअलहु पअल-त्रीन् लघू प्रकटय, इम बिहि-एवं विधिना छउ पअणि-षट्पदेषु प्रत्येकमिति भावः, एअ(ह)दह कल-एकादश कलाः, बिहु-विधेहि विरचयेत्यर्थः, एह(अ) रसिका, जिम-यथा, रअणि-रजन्यां, सुससि–पूर्णश्चंद्रः, तथा सुहइ-शोभते । यत्र एकादशमात्रा एवं षट्चरणानि यस्याः सा रसिकेति फलितार्थः । ८७. रसिकामुदाहरति बिमुहेति । अचलः कश्चिद्राजा हअगअ बल-हयगजबलानि, परिहरिअ-परिहत्य, रण-रणे विमुखः सन्, चलिअ-चलितः पलायित इत्यर्थः, किंच जस जसु तिहुअण पिअइ-यस्य यशः त्रिभुवनं पिबति सोऽपीति शेषः, मलअणिबइमलयनृपतिः, हलहलिअ-हलहलितः, किंच बरणसि णरबइ-वाराणसीनरपति: दिवोदास इत्यर्थः, लुलिअ-लुलितः पराङ्मुखीभूत इति यावत् । अतः तस्य राज्ञः सकलोपरि यशः स्फुरितम् ॥ ८८. अर्थतस्या नामान्तरकथनपूर्वकं भेदानयनप्रकारमाह आईति । उक्कछछ मह-उक्कछछामध्ये उक्कछछापरपर्यायरसिकामध्ये इति यावत्, सारु-सारभूता, लोहंगिणि-लोहांगिनी, आइकव्व-आदिकाव्यं प्रथमभेद: किउ-कृतं । गुरुर्वर्द्धते द्वौ लघू हसतः, तदा तं तं-तत्तद् वक्ष्यमाणं नाम बिआरु-विचारय । अत्र उक्कछछेति रसिकायाः पर्यायः, रसिकात्वं च सर्वभेदावृत्ति । तथा च लक्ष्मीत्यादिवत् लोहांगिनीत्वादि व्याप्यं, रसिकात्वं गाथात्वमिव व्यापकं बोध्यम् । Page #315 -------------------------------------------------------------------------- ________________ २९० प्राकृतपैंगलम् ८९. अथ नामान्याह लोहंगिणीति । लोहंगिणि-लोहांगिनी, हंसीआ-हंसिका, रेखा, ताडंकिनी, कंपिनी, गंभीरा, काली, कालरुद्राणी इति उक्कच्छाया अष्टौ भेदा इत्यर्थः ॥ ९०. अथ प्रस्तारक्रममाह लोहंगिणीति । सव्वलहु-सर्वलघुः सर्वे षट्पादस्था षट्षष्टयपि वर्णा लघवो यस्यां सा इत्यर्थः, लोहांगिनी भवतीति शेष-जत्थ-यत्र, एक्क-एकः, गुरु-गुरुः, होइ-भवति सा हंसी । एवं यथा यथा वर्द्धते हार: गुरुः, तथा तथा यत्र यत् नाम, तत्र तत् नाम ज्ञेयमित्यर्थः । अयं भावः-यत्र षट्षष्टिर्लघवः सा लोहांगिनी, यत्रैको गुरुश्चतुःषष्टिलघवः सा हंसी, यत्र द्वौ गुरु द्विषष्टिलघवः सा रेखा, एवं पूर्वभेदापेक्षया यथा उत्तरत्र भेदे एको गुरुर्वर्द्धते, लघुद्वयं च य(अ)वहीयते, तथा भेदा बोध्या:, ते च लिखित्वा प्रदर्श्यते ।। अत्र यद्यपि नवमादयोऽप्यन्ये त्रयोविंशतिर्भेदा: संभवति बाधकाभावात्तथापि ते ग्रंथकृता नोक्ताः, वस्तुतस्तु तेऽपि सुधीभिरूहनीयाः तत्र च त्रिंशद्गुरवः षट् लघवो यत्र भवंति सोऽतिमो भेदः, प्रतिच(रण)मेकादशमात्राणामुक्तत्वादेकादशतम एको लघुरवश्यं प्रतिचरणमंतेऽपेक्षित इति बोध्यम् । अत्र क्वचित् जत्थ गुरु चारि होइ सा हंसीति पाठश्च-यत्र गुरुचतुष्टयं भवति सा हंसी, एकगुरुमारभ्य यावत् गुरुचतुष्टयं वर्द्धते तावत्पर्यंत भेदचतुष्टयं हंसीसंज्ञकमित्यर्थः । अत्रायमाशयः । यत्र चरणषट्के षट्षष्टिर्लघवः पतंति सा लोहांगिनी, यत्रैको गुरुश्चतुःषष्टिर्लघव: **** | यत्र च षड् गुरवश्चतुःपंचाशल्लघवः यत्र सप्त गुरवः द्विपंचाशल्लघवः * * * एते चत्वारो भेदा रेखासंज्ञकाः २ । यत्र च नव गुरवः अष्टचत्वारिंशल्लघवः, यत्र दश गुरवः षट्चत्वारिंशल्लघवः, यत्र चैकादश गुरवः चतुश्चत्वारिंशल्लघवः, यत्र च द्वादश गुरवः द्विचत्वारिंशल्लघवः एषां च चतुर्णां ताडंकिनी संज्ञा ३ । यत्र त्रयोदश गुरवः चत्वारिंशल्लघवः, यत्र च चतुर्दश गुरवः अष्टत्रिंशल्लघवः, यत्र च पंचदश गुरवः षट्त्रिंशल्लघवः, यत्र च षोडश गुरवः चतुस्त्रिंशल्लघवः, एषां चतुर्णा कंपिनी संज्ञा ४ । यत्र सप्तदश गुरवः द्वात्रिंशल्लघवः, यत्र चाष्टादशगुरवस्त्रिशल्लघवः, यत्रैकोनविंशतिर्गुरवः अष्टाविंशतिर्लघवः, यत्र विंशतिर्गुरवः षड्विंशतिर्गुरवः (लघवः), एषां चतुर्णां गंभीरा संज्ञा ५ । यत्रैकविंशतिर्गुरवः चतुविंशतिर्लघवः, यत्र द्वाविंशतिर्गुरवो लघवश्च, यत्र त्रयोविंशतिर्गुरवः विंशतिल्लघवः, यत्र च चतुर्विंशतिर्गुरवः अष्टादश लघवः, एषां चतुर्णां काली संज्ञा ६ । यत्र पंचविंशतिर्गुरवः षोडश लघवः, यत्र षड्विंशतिर्गुरवः चतुर्दश लघवः, यत्र सप्तविंशतिर्गुरवः द्वादश लघवः, यत्र षड्विं (अष्टाविंशतिर्गुरवः दश लघवः, एषां चतुर्णा कालरुद्राणी संज्ञा । अत्रैकगुरुवृद्धिमारभ्यागुरुचतुष्टयवृद्धि प्रथमभेदकरणादुत्तरोत्तरभेदानामपि तथैव विधानमुचितमित्यष्टौ भेदा बोध्याः । अत्रैकोनत्रिंशद्गुर्वष्टलघुयुक्त:त्रिंशद्गुरुषड्लघुयुक्तश्चैतद्भेदद्वयम् अन्यदपि संभवति बाधकाभावात्, ग्रन्थकृता तन्नोक्तं, वस्तुतस्तु तदपि बोध्यम् । अथवा एतदपि भेदद्वयं कालरुद्राणी मध्ये पातनीयम्, एवं च कालरुद्राण्यां, षड्भेदा बोध्याः । अथवा यत्र चत्वारो गुरवः अष्टपंचाशल्लघवः सा हंसी, यत्राष्टौ गुरवः पंचाशल्लघवः सा रेखा, यत्र द्वादश गुरवः सा कालरुद्राणी, अत्र प्रथमं गुरुचतुष्टयवर्द्धनादुत्तरत्रापि तस्यैव (व)र्द्धनमुचितमिति लोहांगिनीसहिता अष्टौ भेदा बोध्या इत्यस्मत्तातचरणोपदिष्टः पंथा निर्मत्सरैः सुधीभिर्विभावनीयः ॥ ९१. अथ रोलावृत्तं लक्षयति पढम इति । यत्र पढम-प्रथमे चरणे, इदं च द्वितीयादीनामप्युपलक्षकं, गुरु अंतर जुत्तेअंतरा गुरुयुक्ता मध्ये गुरुसंयुक्ता इत्यर्थः चउबीस मत्त-चतुर्विशतिर्मात्राः, होहिं-भवंति, सेस नाग-शेषनागः, पिंगलोऽभूत, तेन्ह रोला उत्ते-तेन रोला उक्ता, एग्गाराहा हारा-एकादश हारा द्विलघुयुक्ता इति शेषः, त्रयोदशाक्षरगणम(स्या)ग्रे वक्ष्यमाणत्वात्, रोला छंदोरोलाच्छंदसि प्रतिचरणमित्यर्थः, जुज्जइ-युक्ता भवतीत्यर्थः, एक्के एक्के-एकैक: गुरुरिति शेषः, टुट्टइ-त्रुटति हसतीत्यर्थः, अण्णो अण्णो-अन्यः अन्यः लघुरित्यर्थः, बढ्इ-वर्द्धते, तथा चात्र प्रतिचरणमेकादश गुरवो लघुद्वययुक्ताः पतंति, तत्र चैकैकगुरुहासेन लघुद्वयवृद्ध्या द्वादशभेदा भवन्तीत्यर्थः । एतल्लक्षणनिष्कर्षः । यथैतस्योदाहरणे संगतिस्तथानुपदमेव विवेचयिष्यामः ।। ९२. रोलामुदाहरति पअभरेति । यदा गअजूह संजुत्ते-गजयूथसंयुक्तः हमीरवीरः, कोहे चलिअ-क्रोधेन चलितः, तदा धरणि-धरणिः, पअभर दरमरि-पादभरेण दलिता वेगधावद्धस्तिहयपत्तिप्रभृतिसेनासमूहचरणघातेन दलितेत्यर्थः, तरणि रह धुल्लिहि झंपिअ-तरणिरथः धूलिभिः प्रयाणोत्थरेणुभिश्छादितः, कमठपिट्ठ टरपरिअ-क(म)ठपृष्ठमधस्तात् गतं, मेरु मंदर सिर कंपिअमेरुमंदरशिरः कंपितं, मेछहके पुत्ते-म्लेच्छानामपि पुत्रैः, कट्ठ-कष्टं यथा स्यात्तथा, हाकंद-हाक्रंदः, किएउ-कृतः मुछि-मुछितं च । अत्र किएउ इत्येकार: एओ सुद्धा बि इत्युक्तत्वाल्लघुर्बोध्यः, अन्यथा पंचविंशतिमात्रापत्तिः ॥ ९२. अथैतद्भेदानयनप्रकारं तेषां च नामानि रड्डावृत्तेनाह, कुन्द करअलेति । जेहि-येषु, एग्गारह गुरु-एकादश गुरवः, एवंभूतानि तेरह अक्ख(र)-त्रयोदशाक्षराणि । जं-यत्र, पलइ-पतंति, त्रयोदशाक्षरमध्ये एकादश चेत् गुरवस्तदोर्वरितमक्षरद्धयं तल्लघुरूपमित्यर्थाक्षिप्तं, तथाच द्विलघुयुक्ता एकादशगुरवः एवं प्रतिचरणं यत्र त्रयोदशाक्षराणि पतंतीत्यर्थः, तेषु यदि अक्खर अक्खर अक्षरमक्षरमेकैको गुरुरित्यर्थः, जं चलइ-यत्र चलति ह्रसतीत्यर्थः, तदा कुंदं, १, करतलं २, मेघः ३, ताडंकः ४, कालरुद्रः, ५, कोकिलः ६, कमलं ७, इंदुः ८, शंभुः ९, चामरं १०, गणेश्वरः ११, सहस्राक्षः १२, इति, तं तं-तत्तत् नाम, कुणेहि-कुरु इति Page #316 -------------------------------------------------------------------------- ________________ २९१ परिशिष्ट (३) नागराजः फणीश्वरः शेषः पिंगलः, जंपइ-जल्पति इति, भणिअ-भणितं पूर्वाचार्यैरिति शेषः । इदमत्र तत्वम्-रोलायां चतुर्विंशतिर्मात्राः प्रतिचरणं देया इत्यावश्यकं, तत्र प्रकारद्धयेन संभवति, लघुद्वययुक्तैकादशगुरुदानेन, यथेच्छं गुरुलघुदानेन वा । एवं च पूर्व लक्षणद्वयं कृतमिति बोध्यं, तथाहि पढमेति पूर्वार्द्धनैकं, एग्गाराहा हारा इत्युत्तरार्द्धन च द्वितीयं । तत्र यदि यथाकथंचिच्चतुर्विंशतिर्मात्रा अंतरा अंतरा गुरुयुक्ताः कियंते, तदा रोलावृत्तं भवतीति प्रथमलक्षणार्थः । यदि च लघुद्वययुक्तैकादशगुरुभिश्चतुर्विशतिर्मात्राः क्रियन्ते, तदापि रोलावृत्तं, भवतीति द्वितीयलक्षणार्थः । तत्र पअभर इत्युदाहरणं प्रथमलक्षणाभिप्रायेण, भेदानयनप्रकारश्च द्वितीयलक्षणाभिप्रायेण प्रदर्शितमित्यवधेयम् । एवं च यत्रैकादश गुरवः अंते च द्वौ लघू, एवं त्रयोदशाक्षराणि चतुर्विंशतिर्मात्राश्च प्रतिचरणं पतंति सः कुंदः, यत्र दश गुरवः एवं चतुर्दशाक्षराणि चतुर्विंशतिर्मात्राश्च प्रतिचरणं पतंति सः करतलम्, एवं पूर्वभेदापेक्षया उत्तरत्र भेदे एकगुरुन्यूनक्रिया लघुद्वयमेकाक्षरं च वर्द्धते तदा ते ते भेदा ज्ञेयाः, ते लिखित्वा प्रदर्श्यते । यद्वा पूर्वोक्तमेकमेव लक्षणं, तत्र च कथमंतरांतरागुरुयोगः कर्त्तव्य इत्यपेक्षायामाह एग्गाराहा हारेति, तथा च द्विलघुयुक्तेकादशगुरुषु एकैकगुरुह्रासेन लघुद्वयवृद्ध्या अंतरांतरा गुरुयोगश्च कर्त्तव्य इति भावः । न चैवं सत्युदाहरणासंगतिरिति वाच्यमव्यवहितपूर्वोक्ते रसिकानामके वृत्ते इवात्रापि भेदकरणात् । तथाहि यत्र चरणचतुष्टयपिंडीभूताश्चत्वारिंशद्गुरवः अष्टौ लघवः, यत्र च त्रयश्चत्वारिंशद्गुरवो (दश लघवः), यत्र च द्विचत्वारिंशद्गुरवो द्वादश लघवः, यत्र च एकचत्वारिंशद्गुरवश्चतुर्दश लघवः, एषां चतुर्णा कुंदसंज्ञा । एवं चत्वारिंशद्गुरुषोडशलघुकमारभ्य सप्तत्रिंशद्गुरुद्वाविंशतिलघुकपर्यंतं चतुर्णां करतलसंज्ञा २ । एवं षट्विंशद्गुरुचतुर्विंशतिलघुकमारभ्य त्रयस्त्रिंशद्गुरुत्रिंशल्लघुपर्यंतं चतुर्णा मेघसंज्ञा ३ । एवं द्वात्रिंशद्गुरुद्वात्रिंशल्लघुकमारभ्य एकोनत्रिंशद्गुरु-अष्टत्रिंशल्लघुकपर्यंतं चतुर्णां ताडंकसंज्ञा ४ । एवमष्टाविंशतिगुरुचत्वारिंशल्लघुकमारभ्य पंचविंशतिगुरुषट्चत्वारिंशल्लघुपर्यंतं चतुर्णां कालरुद्रसंज्ञा ५ । एवं चतुर्विंशतिगुरुअष्टचत्वारिंशलघुकमारभ्य एकविंशतिगुरुचतुःपंचाशल्लघुकपर्यंतं चतुर्णा कोकिलसंज्ञा ६ । एवं विंशतिगुरुषट्पंचाशल्लघुकमारभ्य सप्तदशगुरुद्विषष्टिलघुकपर्यंत चतुर्णां कमलसंज्ञा ७ । एवं षोडशगुरुचतुःषष्टिलघुकमारभ्य त्रयोदशगुरुसप्ततिलघुकपर्यंतं चतुर्णां इंदुसंज्ञा ८ । एवं द्वादशगुरुद्विसप्ततिलघुकमारभ्य नवगुरुअष्टसप्ततिलघुकपर्यंत चतुर्णां शम्भुसंज्ञा ९ । एवमष्टगुरुअशीतिलघुकमारभ्य पंचगुरुषडशीतिलघुकपर्यंतं चतुर्णा चामरसंज्ञा १० । एवं चतुर्गुरुअष्टाशीतिलघुकमारभ्य एकगुरुचतुर्णवतिलघुकपर्यंतं चतुर्णा गणेश्वरसंज्ञा ११ । एवं सर्वलघुः सहस्राक्षः १२ । इत्थं च भेदानयनप्रकारः । जेहि-येषु एग्गारहगुरु-एकादशगुरुकः द्वौ लघू, एवं-भूतानि जं-यत्र तेरह अक्खर-त्रयोदशाक्षराणि पलइ-पतंति, इत्थं यत्र चरणचतुष्टये द्विपंचाशदक्षराणि स्थापयित्वेति शेषः, अक्षरमक्षरं एकैको गुरुः यावद्गुरुचतुष्टयं हसति तदा कुंदादि तत्तन्नाम कुरु इति व्याख्येयम् । एवं द्वा(एक)विंशतिगुरुयुक्तं पअभरेत्युदाहरणं कोकिलाख्यषष्ठभेदाभिप्रायमिति सर्वं सुस्थमित्यस्मत्तातचरणोपदिष्टः पंथाः सुधीभिर्विभावनीयः । कश्चित्तु* * *त्रयोदशगुरु १ ल(?) कालरुद्रः, यथाष्टौ गुरवोऽशीतिर्लघवः स कोकिलः, यत्र सप्त गुरवो व्यशीतिर्लघवस्तत्कमलं, यत्र षड्गुरवश्चतुरशीतिर्लघवः स इंदुः, यत्र पंच गुरवः षडशीतिर्लघवस्तच्चामरं यत्र त्रयो गुरवो नवतिर्लघवः स गणेश्वरः, यत्र गुरुद्वयं (द्वि) नवतिर्लघवः स सहस्राक्षः, यत्रैको गुरुश्चतुर्णवतिर्लघवः स शेषनामा त्रयोदशतमो भेदः, इत्थं भेदानयनस्य ग्रन्थादनुपलब्धेः, यतः प्रतिचरणं लघुद्वययुक्तैकादशगुरुषु चरणचतुष्टयसमुदितचतुश्चत्वारिंशद्गुरुषु वा एकैकगुरुहासेन लघुद्वयवृद्ध्या भेदानयनं ग्रन्थस्वारस्येन प्रतिपत्तेः, न तु त्रयोदशगुरुषु स्वेच्छया । इत्थं यथाकथंचित् षण्णवतिमात्रामवलंब्य भेदकरणे विंशतिर्गुरवः षट्पंचाशल्लघवस्तेषु एकैकगुरुह्रासेन विंशतिर्भेदा आयांति । एवं त्रिशद्गुरवः (रुषु) षट्त्रिंशद्गुरुषु वा एकैकगुरुह्वासेन लघुद्वयवृद्धा भेदानयनं ग्रन्थस्वारस्येन प्रतिपत्तेः न तु त्रयोदशगुरुत्रिंशद्भेदा (१) भवंति । एवं यथाकथंचित्तावन्मात्रामात्रपूरकतावत्तावद्गुरुलघ्वापादनेन यथारुचि तावत्तावद्भेदापत्तेर्दुरित्वात्, त्वदुक्तरीत्याचतुर्दशमभेदापत्तिरपि दुर्वारा, तत्रैको गुरुरावश्यको येन गुरुराहित्येन गाथाया मिवात्राप्यनिष्टमापद्येत उदाहरणासंगतिश्च स्पष्टैवेति विभावनीयं वक्ष्यमाणकाव्यच्छन्दसश्चास्यायमेव भेदः यत्काव्ये लघुद्वयं जगणाद्यंतर्गतं मध्ये पतति, अत्र तु यथेच्छमिति ॥ ९४. अथ गंधाननामकं वृत्तं लक्षयति दहसत्त वण्णेति । हे सुअणा-सुजनाः पढमपअ-प्रथमपादे दहसत्त-सप्तदश वण्णवर्णान् भणह-भणत, तह-तथा बीअंमि-द्वितीयेऽपि, जमअजुअचरणा-यमकयुते चरणे, अठारहइ-अष्टादशैव वर्णान्, भणतेति पूर्वेणान्वयः । एरिसिअ बीअ दल कुणहु-एतादृशमेव बीअ दल-द्वितीयं दलम् उत्तरार्द्धमिति. यावत् कुणहु-कुरुत, तृतीयचरणं सप्तदशवर्णयुक्तं चतुर्थं चाष्टादशवर्णयुक्तमिति यावत् । इअ-इदं, पण्डिअजण चित्तहरो-पंडितजनचित्तहरं, गंधाण णाम-गंधाननामकं वृत्तं होइ-भवति इति पिंगलो-पिंगलः भणइ-भणति ।। Page #317 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् २९२ ९५. अथ गंधानकमेव दोहावृत्तेन स्पष्टयति दहसत्तक्खरेति । पढमचरण-प्रथमचरणे, गंधाण-गंधानस्य, दहसत्तक्खरसप्तदशाक्षराणि संठवहु-संस्थापयत, बिअ-द्वितीये चरणे, अक्खर-अक्षराणि पुनः, अठ्ठारहइ-अष्टादशैव, जमअ देइ-यमकं दत्वा, बिआण-विजानीहि । अत्र च वर्णनियम एव न तु मात्रानियम इति बोध्यम् । ९६. अथ गंधानमुदाहरति कण्ण चलन्ते इति । चक्कवइ-चक्रवर्तिनि कण्ण-कर्णे चलन्ते-चलति सति, कुम्म चलइकूर्मश्चलति, कुम्म चलन्ते-कूर्मे चलति सति, असरणा-अशरणा कूर्मचलनादधिष्ठानरहितेति भावः, भुअण भअ कारणा-भुवनभयकी पुणबि-पुनरपि महि चलइ-मही चलति, महिअ चलन्ते-मह्यां चलन्त्यां, (महिहरु)-महीधरः मेरुः चलतीति पूर्वेणान्वयः । सामान्यवचनमपि महीधरपदं विशेषपरं बोध्यम् । तेहि-यस्मिन् महीधरे चलति सति, सुरअणा-सुरगणश्चलति, मेर्वधिष्ठानत्वात् सुरगणस्येति भावः एव जेह चक्क-यथा चकं तथा तिहुअणा-त्रिभुवनं चलति । अत्र जेहि इति एकारो लघुर्वाच्यः (?) । ९७. अथ चतुःपादिकां लक्षयति चउपइआ इति । पाएहि-पादे एकैकचरणे इत्यर्थः, चउमत्ता-चतुर्मात्रिकान्, (गणसत्ता)गणान् सप्त, सगुरु करिसगुरून् कृत्वा, गुरुयुक्तान् सप्तचतुर्मात्रिकान् गणान् विधायेत्यर्थः, एवं तीस मत्ता धरि-त्रिंशन्मात्रा धृत्वा, चउपइआ छन्दा-चतुःपादिकाछन्दः, फणिंदा-फणींद्रः पिंगलः भणइ-भणति । तत्र विशेषमाह चउछन्देति इदं वृत्तं चतुश्छन्दांसि ले किज्जइ-गृहीत्वा क्रियते, एक्क-एकं छन्दः गृहीत्वा ण किज्जइ-न क्रियते, वृत्तचतुष्टयेनैकं पद्यं विधेयं, न त्वेकेनैव वृत्तेन । तथाच षोडशचरणैरिदं कर्तव्यं, न तु चतुर्भिश्चणैरिति भावः । एवं चात्रेति शेषः, चउसअ असिअ-चतुश्शतमशीतिश्च मात्रा इति शेषः, णिरुत्तानिरुक्ताः कथिता इत्यर्थः, मिअणअणि हे मृगनयने, एहु भेअ-एतं भेदं, को जाणइ-क: पिंगलातिरिक्तः जानाति, एअ (उ)एतच्छंदः (अमिअ)-अमृततुल्यमित्यर्थः, पआसइ-प्रकाशते इति कइ-(कविः) पिंगलो भाषते । अत्र चतुर्मात्रिक-सार्द्धसप्तगणात्मकचरणं चतुर्गुणीकृ(त्वे)त्यर्थः एकश्चरणो विधेयः, एवं चत्वारश्चरणा विधेया इति फलितार्थः ।। ९८. चतुःपादिकामुदाहरति जसु सीसहि इति । जसु सीसहि गंगा-यस्य शीर्षे गंगा शोभितेति शेषः, यश्च गोरि अधंगागौर्यंांग: गौरी अर्धांगे यस्य तादृश इत्यर्थः, गिव पहिरिअ फणिहारा-ग्रीवापरिधृतफणिहारः ग्रीवायां परिधृताः फणिहारा येन तादृश इत्यर्थः, कंठट्ठिअ बीसा-कंठस्थितविषः, पिंधणदीसा-दिपिंघन: दिक् पिंधनमाच्छादनं यस्य स इत्यर्थः, संतारिअ संसारा-संतारितः संसार: येन च, किरणावलिकंदा-किरणावलिकंदः, बंदिअ-वंदितः चंदा-चंद्रः भाले धृत इत्यर्थः, यस्य च णअणहि-नयने तृतीये नेत्रे अणल फुरंता-अनल: स्फुरन्नस्तीति शेषः, सो-सः भबाणीकंता-भवानीकांतः शिवः, तुह्म-युष्मभ्यं संपअ दिज्जउ-संपदं दद्यात्, बहु सुह किज्ज-बहु सुखं कुरुतात् । अत्र एक एव चरण उदाहृतः, एतादृशा अन्ये त्रयश्चरणाः सुधीभिः स्वयमुदाहरणीयाः ।। ९९. अथ घत्तानामकं वृत्तं लक्षयति पिंगल कइ इति । बे वि पाअ-द्वयोरपि पादयोः, तिण्णि तिण्णि लहु-त्री(न् त्रीन्) लघून, अंत धरि-अंते पदांत इति यावत् धरि-धृत्वा, चउमत्त सत्त गण-चतुर्मात्रिकान् सप्त गणान् भण-कथय, एवं बासट्टि मत्तद्विषष्टिर्मात्राः करि-कृत्वा, छंद उकिट्टउ-छंदस्सूत्कृष्टां, पिंगल कइ ट्ठिउ-(पिंगलकवि) दृष्टां, घत्त-घत्तां जानीहीति शेषः । अयमर्थः-घत्ता द्विपदी, तत्र चतुर्मात्रिकसप्तगणानंतरं लघुत्रयं प्रत्येक विधेयमिति । १००. अथ घत्तायां यतिनियममाह पढममिति । (पढम)-प्रथम, दह बीसामो-दशसु मात्रासु विश्रामः, बीए-द्वितीये स्थाने अठ्ठाइ मत्ताइ-अष्टसु मात्रासु विश्राम इति पूर्वेणान्वयः, तीए-तृतीये तेरह-त्रयोदशसु मात्रासु, विरई-विरतिः, एवं घत्ता-घत्तायां मत्ताइ बासठ्ठि-मात्राः द्विषष्टिः भवंतीति शेषः । यतिकथ(न)क्रमेणैकत्रिंशन्मात्रा लभ्यंते, ताश्च द्वयोर्दलयोः प्रत्येकं देया इति संभूय द्विषष्टिमात्रिका घत्ता भवतीति भावः ॥ १०१. अथ घत्तामुदाहरति रणदक्खेति । येन रणदक्ख-रणदक्षः संग्रामकुशल इति यावत्, दक्ख-दक्षः, हनु(णु)-हतः, येन च कुसुमधणु-कुसुमधन्वा कंदर्पः जिण्णु-जितः, यश्च अंधअ गंध विणासकरु-अधगंधविनाशकरः, गिरिणाअरि अद्धंग धरुगिरिनागर्यमा॑गधर: गिरिनागरी पार्वती अर्द्धागे धरति यस्तादृश इत्यर्थः, असुरभअंकरु-असुरभयंकरः, स शंकरः रक्खउ-रक्षतु मामिति शेपः । १०२. अथ घत्तानंदं लक्षयति सो घत्तह कुलेति । यत्र प्रथमं एआरह-बीसाम-एकादशसु मात्राष्विति शेषः, अग्रेऽपि योजनीयः, बीसाम–विश्रामः, पुणवि-पुनरपि द्वितीये तृतीये च स्थाने इत्यर्थः, सत्त तेरह-सप्तसु मात्रासु त्रयोदशसु मात्रासु च, विरइविरतिर्भवतीति शेषः, (सो-) तत् घत्तहकुलसार(रु)-घत्तानामकं यवृत्तं तज्जाति श्रेष्ठमित्यर्थः, णंदउ णाम-नंदनामकं वृत्तं विद्धि इति शेषः । इति कित्ति अपार-अपार कीर्तिर्नागराजः पिंगलः कहइ-कथयति । १०३. अथ घत्तानंदगणनियममाह छक्कलु इति । आइहि-आदौ छक्कलु-षट्कलं गणं, संठबहु-संस्थापयत, ततश्च तिण्णि Page #318 -------------------------------------------------------------------------- ________________ २९३ परिशिष्ट (३) चउक्कल-त्रीन् चतुष्कलान् देहु-ददत, ततश्च पंचक्कल-पंचकल, चउकल जुअल-चतुष्कलयुगलं च ददतेति पूर्वेणान्वयः, एवं घत्तानंद मुणह-जानीध्वं । घत्ताघत्तानंदयोश्च विश्राममात्रकृत एव भेद इति अत्रापि लघुत्रयमंते देयमिति बोध्यम् ॥ १०४. अथ घत्तानंदमुदाहरति, यो बंदिअ इति । जो-यः, सिरगंग-शिरोगंगया शिर:स्थितया गंगया इत्यर्थः, बंदिअ-बंदितः नमस्कृत इत्यर्थः । अथवा येन शिरसि गंगा वंदितेति । येन अणंग-कामः हणिअ-हतः, यश्च अद्धंगहि-अर्धांगे परिकर धरणुपरिकर कलत्रं धृतवान्, सो-सः, जोईजण मित्त-योगिजनमित्रं, संकाहरु-शंकाहरः, संकर चरणु शंकरचरणः, वो (दुरित्त-) दुरितं हर-हरतु ॥ १०५. अथ षट्पदनामकवृत्तं लक्षयति । छप्पअ छंद इति । हे छइल्ल-छइल्लाः विदग्धाः, अक्खरसंजुत्तउ-अक्षरसंयुक्तं वक्ष्यमाणप्रकारेण व्यशीत्यादिवर्णयुक्तमिति यावत्, छप्पअ छंद-षट्पदं छंदः सुणअ-शृणुत । तत्र यतिनियमपूर्वकं गणनियममाह, एआरहेत्यादिना । तत्र बिरइ-विरतिः, एआरह-एकादशसु मात्रासु भवतीति शेषः, त पुणु-ततः पुनः णिम्भंतउ-निर्धांतं यथा स्यात्तथा तेरह-त्रयोदशसु मात्रासु विरतिर्भवतीति पूर्वेणान्वयः, तथा च चरणे चतुर्विशतिर्मात्रा: भवन्तीति भावः, पढम-प्रथमे च चरणे इदं चोपलक्षणं, द्वितीये तृतीये चतुर्थेऽपि बोध्यं, बे मत्ता धरि-द्वे मात्रे धृत्वा संस्थाप्येत्यर्थः, मझ्झठिअ-मध्येस्थिता मध्ये प्रथमस्थमात्राद्वयांतस्थद्विलघ्वोरंतराले स्थिता इत्यर्थः, पंच चउ चउकल-चतुश्चतु:कलाश्चतस्रः चतस्त्रः कला मात्रा येषु तादृशाश्चतुर्मात्रिका इति यावत् गण-गणाः किज्जइ-क्रियंते, त पुणु-ततः पुनः हेट्ठ-अधस्तात्पादांते इति यावत्, बिण्णवि लहु-लघुद्वयं दिज्जइ-दीयते, ततः पादचतुष्टयानंतरम्, उल्लाल-उल्लालः वक्ष्यमाणलक्षणं उल्लालनामकं वृत्तं दीयते इति पूर्वेणान्वयः । तत्र च उल्लाल बे बिरइ-द्वे विरती यतिस्थानद्वयमित्यर्थः, प्रथमं पण****लघुद्वयं स्थाप्यमेवमेकैकचरणे चतुर्विशतिर्मात्रा विधाय चरणचतुष्टयं विधेयमनंतरं च उल्लालपादद्वयं देयमिति षट्पदं छंदो भवतीति । अंतो लघुद्वयमेव देयमिति न नियमः काव्यपादेषु तथाऽदर्शनादिति बोध्यम् । १०६. अथ षट्पदमुदाहरति पिंधिअ दिढ सण्णाह-दृढसंनाहं पिंधिअ-पिधाय, बाह उप्पर-बाहोपरि पक्खर देइ-वाणवारणं दत्वा, बंधु समदि-बन्धून् संभाव्य, साहि हम्मीर बअण लेइ शाहहमी (र) वचनं गृहीत्वा, रण धसिअ-रणे प्रविश्य, पक्ख (र) पक्खर-वाणवारणेन वाणवारणं, स्वकवचेन प्रतिपक्षाणां कवचमित्यर्थः, ठेल्लि-त्रोटयित्वा, पेल्लि-नोदयित्वा, उड्डउ-उड्डीयमानः सन्, णहपह-नभ:पथे भमउ-भ्रमामि, अरि सीसहि-अरिशिरसि, खग्ग-खड्गं डारउ-पातयामि, पबह अप्फालउ-पर्वतानहं स्फालयामि क्रोधानलमध्ये जलउ-ज्वलामि, हम्मीरकज्ज यामि (?) उल्लंघयामीति यावत् । किं च सुरताणसीस करवाल देइ-खड्गेन तस्य शिरश्छित्वेति यावत्, मह-अहं, कोहाणल मह-क्रोधानलमध्ये जलउ-ज्वलामि, हम्मीरकज्ज-(ह)मीरका(या)य, कलेबर तेज्जिकलेवरं शरीरं त्यक्ता, दिअ चल-दिवं गच्छामि इति जज्जलः । ***हमीर* * * १०७. अथ षट्पदमेव प्रकारांतेरण लक्षयति । पअ पअ तलह इति । यत्र आइहि छक्कलु होइ-आदौ षट्कलो भवति, ततः चारि चउकल(उ)-चत्वारश्चतुःकला णिवुत्तउ-निरुक्ताः, अंत-पादांते, दुक्कलु-द्विकलः निबद्धः, एवं यत्र पअ पअ तलह णिबद्ध-पदपदतले प्रतिचरणतलमित्यर्थः निबद्धाः मत्त चउबीसहि-मात्राश्चतुर्विंशतिः किज्जइ-क्रियंते, तत उल्लालहि सहिअ-उल्लालेन सहितम् अंते उल्लालपादद्वययुक्तमित्यर्थः, सेस कइ बत्थु णिरुत्त-शेषकविना वस्तु निरुक्तम् । एतदेव वस्तु इति नामांतरेणोक्तमित्यर्थः । इति गुणहु-गुणयत जानीतेत्यर्थः । इअ छंद-इदं छंदः, अक्खर डंबर-सरिस-अक्षराडंबरसदृशं सुश्राव्यवर्णसमुल्लसितगौडीरीतिमदित्यर्थः, चेद्भवतीति शेषः, तदा छ(सु)द्ध भणिज्जइ-शुद्धं भण्यते । अत्र च बावण सउ बि मत्तह-द्विपंचाशत्शतमपि मात्राः काव्यपादचतुष्टयस्य षण्णवतिरुल्लालपादद्वयस्य च षट्पंचाशदेवमुभयोमिलित्वा द्विपंचाशदधिकं शतं मात्रा इत्यर्थः, मुणहु-जानीत, छप्पअ छंद-षट्पदच्छंदः, एरिसि बि होइ-एतादृशमपि भवति, काइ गंथ गंथि-किमर्थं ग्रंथग्रंथि बिमरह-विमृशत । इदं च पूर्वोक्तलक्षणेनैव गतार्थत्वाद् क्षेपकमिवाभातीति बोध्यम् ॥ १०८. अथैतदुदाहरति जहा सरअ ससि बिंबेति । यथा शरत्-शशिबिंब, यथा हरहारहंसस्थितिः, हर:-कर्पूरगौरः, हारोमौक्तिकदाम, हंसा:-पक्षिविशेषास्तेषां स्थि(ति) रित्यर्थः, जहा फुल्ल सिअ कमल-यथा फुल्लसितकमलं पुण्डरीकमिति यावत्, जहा खंड किअ-खंडीकृतः, सिरि खंड-श्रीखंडश्चंदनमित्यर्थः, जहा गंग कल्लोल-यथा गंगाकल्लोला महोर्मय इत्यर्थः, जहा रोसाणिअ रुप्पइ-यथोज्ज्वलितं रूप्यं, जहा दुद्ध वर सुद्ध फेण फंफाइ तलप्पइ-यथा दुग्धसाम्यं कीर्तेः कविसंप्रदायविरुद्धं शीतत्वेनैव कीर्तिवर्णनस्योचितत्वात् तथापि श्वैत्यमात्रे तात्पर्य्य न तदंशेऽपीति भावः, तप्तीभूय भांडादुद्गतः, दुग्धफेनश्चातिश्वेतो भवतीति तथोक्तिः । पुण:(न)यथा पिअ पाअ पसाए दिट्ठि-प्रियप्राप्तप्रसाददृष्टिः प्रियस्य प्राप्ता प्रसाददृष्टिर्येन स तादृश इत्यर्थः, तरुणिजण-तरुणिजन: णिहुअ हसइ-निभृतं हसति, तत्थ-तथा तव कित्ति-कीर्ति देक्खि-प्रेक्ष्य, वरमत्ति-वरमते चंडेश्वर महाराज, हरिब्रह्मा भणति । ब्रह्मेति वंदिनामुपनाम जातिविशेषो वा, तथा च ब्रह्मजातीयस्तदुपनामको वा हरिनाम भवतीत्यर्थः । Page #319 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् २९४ १०८क. अथ पूर्वोक्तमेव दोहावृत्तेनोपसंहरति चारि पाअ इति । चारि पाअ-चत्वारः पादाः, कव्वके भण-काव्यस्य भण, बेबि पाअ उल्लाल-द्वावपि पादाः, उल्लालस्य भणेति पूर्वेणान्वयः, इम-एवं, बिहु लक्खण-द्वे लक्षणे एक्क कइ-एकं कृत्वा पढ, एष छप्पअ पत्थर-षट्पदप्रस्तारः ।। १०९. अथ षट्पदोपयोगिकाव्यलक्षणमाह आइ अंत इति । यत्र आदौ अंते, दुह छक्कलउ-द्वौ षट्कलौ भवतः इति शेषः, एक आदौ एक: अंते इत्यर्थः, मझ्झ-मध्ये आद्यंतस्थयोः षट्कलयोरंतराले इत्यर्थः, तिण्णि तुरंगम-त्रयस्तुरंगमास्त्र(य)श्चतु:कला: भवंतीति शेषः, तत्र तीए-तृतीये स्थाने द्वितीय-चतुःकल इत्यर्थः जगणो मध्यगुरुर्गणः किंवा विप्रगणश्चतुर्लधुकोगणः कर्तव्यः, तत् कव्वह लक्खण-काव्यस्य लक्षणं, बुझ्झ-बुध्यतां ॥ अयमर्थः, प्रथमं षट्कलस्ततस्त्रयश्चतुष्कलास्ततश्च षट्कलः एवं प्रतिपादं पंच गणाः कर्तव्यास्तेष्वेव च प्रथमषट्कला.... त्रये तृतीयो गणो जगणो विप्रो वा विधेयः, एवं च तृतीये विप्रश्चेद्दीयते तदा सर्वलघ्वात्मकोऽपि काव्यभेदो भवति, यदि च जगणो दीयते तदा तु न तृतीयस्थजगणांतर्गतस्य एकैकगुरोः प्रतिचरणमावश्यकत्वात्सर्वगुर्वात्मकस्तु न भवति च, जगणपक्षे तृतीयस्य गणाद्यंतस्थस्य लघुद्वयस्य प्रतिचरणमावश्यकत्वादिति, विप्रपक्षे च चतुर्लघूनां प्रतिचरणमावश्यकत्वादिति सुधीभिर्विभावनीयम् । ११०. अथ वक्ष्यमाणेषु काव्यभेदेषु शक्रनामकं भेदं लक्षयन् भेदान(यन)प्रकारमाह चउ अग्गलेति । चउ अग्गल चालीस गुरु-चतुरधिकचत्वारिंशद्गुरु काव्यपादचतुष्टयं चतुश्चत्वारिंशद्गुरु इति यावत्, एक्कक्के गुरु लेइ-एकैकं गुरुं गृहाण न्यूनं कुरु, एवं कृते च जो गुरुहीणउ-यो गुरुहीनः एकैकगुरुह्रासेन द्विलघुवृद्ध्या क्रियमाणेषु भेदेषु यः सर्वलघुरित्यर्थः भवतीति शेषः, सो स(कस) शकः । तत्र च एकैकगुरुवृद्ध्या लघुद्वयासेनेति शेषः, णाम ग्गहण कुणेहु-नामग्रहणं शंभ्वादिगांतमिति भावः कुरुष्व । अयं भावः-तृतीये जगणदानपक्षे प्रथमषट्कलस्य गुरुत्रयं द्वितीयचतुष्कलस्य गुरुद्वयं, तृतीयचतुष्कलस्य जगणस्वरूपात्वत्तस्यैको गुरुः, चतुर्थचतुष्कलस्य गुरुद्वयं पंचमस्य षट्कलस्य गुरुत्रयमेकादश गुरवः, जगणाद्यंत:स्थलघुद्वयं च प्रतिचरणं काव्ये आवश्यकं, चरणचतुष्टये च मिलित्वा चतुश्चत्वारिंशद्गुरवोऽष्टौ लघव आवश्यकाः, अतएव काव्ये सर्वेऽपि चरणा गुरुरूपा एवेति न संभवति जगणपक्षे अष्टलघूनां विप्रपक्षे षोडशलघूनामावश्यकत्वात्, तेषु च (चतुः)चत्वारिंशद्गुरुषुः क्रमेण एकैकगुरुह्रासेन लघुद्वयवृद्ध्या भेदेषु क्रियमाणेषु यः सर्वलघुर्भवति सः शक्रः, षण्णवतिलघ्वात्मके शक्रे च क्रमेण एकैकगुरुवृद्ध्या लघुद्वयह्रासेन यावच्चतुश्चत्वारिंशद्गुरवोऽष्टौ च लघवो भवंति, तावंति नामानि भवंति । तांश्च भेदाननुपदमेव विवेचयिष्यामः । अत्र च प्रथमं गुरूनादायैकगुरुह्यसलघुद्वयवृद्धिक्रमेण शक्रनिरुक्तिस्ततश्च लघूनादाय लघुद्वयह्रासैकगुरुवर्द्धनकमेणान्येषां निरुक्तिरुभयथापि भेदानयनं संभवतीति प्रदर्शनायेति ध्येयम् ॥ १११. अथ शक्रमुदाहरति जसु करेति । जसु कर-यस्य करे, फणिबइ बलअ-फणिपतिवलयं, तणुमह-तनुमध्ये तरुणिबरतरुणिवरा युवती श्रेष्ठा पार्वती बिलसइ-विलसति, यस्य णअण-नयने भालस्थतृतीयनेत्रे अणल-अनलः, गल गरल-गले कंठे गरलं विषं, बिमल ससि जसु सिस्-विमलः एककलात्मकतया कलंकशून्यः शशी (यस्य शिरसि) णिवसइ-निवसति । इदं च क्रियापदं नयने-इत्यादिप्रत्येकान्वयि । यस्य सिरमहशिरोमध्ये, सुरसरि (सुरसरित्) रहइ-तिष्ठति, यश्च सअल जण दुरित दमण करसकलजनदुरितदमनकरः, सो-सः, ससिहर-शशिधरो महादेवः, हसि-हसित्वा, तुअ दुरिअ-तव दुरितं हरउ-हरतु, बितरउ अभअबस्वितरतु अभयवरम् । अत्र चरणस्थाः चतुर्विंशतिरपि मात्रा लघुरूपाः स्पष्टाः । अत्र सो इत्योकारो लघुर्बोध्यः । ११२. अथ स्पष्टतया संख्यानियतकाव्यभेदानयनप्रकारमाह जहेति । यथा यथा बलआ बढिहइ-वलयं गुरुर्वद्धते, तह तहतथा तथा णाम कुणेहु-(ना)म कुरुष्व, संभुहि सउ-शंभुना सार्द्ध भिंगगणः-शृंगगणं भणि-भणित्वा, शंभुमारभ्य ,गगणपर्यंतमित्यर्थः, चौ(चउ)आलीस-चतुश्चत्वारिंशत्, भेदानिति शेषः, मुणेहु-जानीहि । अयं भाव:-षण्णवतिलघ्वात्मक एको गुरुर्वर्द्धते, एवं यः शक्रः उक्तः तत्र च यदि लघुद्वयमूनीकृत्य तन्मात्राक एको गुरुर्वर्द्धते एवमेकोगुरुश्चतुर्णवतिर्लघवश्च यत्र पतंति, संशु (शंभु) नामा द्वितीयो भेदः । एवमग्रेऽपि बोध्यम् । ते लिखित्वा प्रदर्श्यते, तथा । ११३. गु १ ल ९४ शम्भुः, गु २ ल ९२ सूर्य्य:, गु ३ ल ९० गंड:, गु ४ ल ८८ स्कंधः, गु ५ ल ८६ विजयः, गु ६ ल ८४ दर्पः, गु ७ ल ८२ तालांकः, गु ८ ल ८० समरः, गु ९ ल ७८ सिहः, गु १० ल ७६ शीर्ष, गु ११ ल ७४ उत्तेजाः, गु १२ ल ७२ प्रतिपक्षः, गु १३ ल ७० परिधर्मः, गु १४ ल ६८ मरालः, गु १५ ल ६६ मृगेन्द्रः, गु १६ ल ६४ दंडः, गु १७ ल ६२ मर्कटः, गु १८ ल ६० कालः, (?) गु १९ ल ५८ महाराष्ट्रः, गु २० ल ५६ वसंतः, गु २१ ल ५४ कंठं, गु २२ ल ५२ मयूरः, गु २३ ल ५० बंधः, गु २४ ल ४८ भ्रमरः, गु २५ ल ४६ भिण (न्न) महाराष्ट्र: ॥ ११४. गु २६ ल ४४ बलभद्रः, गु २७ ल ४२ राजा, गु २८ ल ४० बलितः, गु २९ ल ३८ मोक्षः, गु ३० ल ३६ मंथानः, गु ३१ ल ३४ बलिः, गु ३२ ल ३२ मेघः, गु ३३ ल ३० सहस्राक्षः, गु ३४ ल २८ बालः, गु ३५ ल २६ दरिद्रः, Page #320 -------------------------------------------------------------------------- ________________ २९५ परिशिष्ट (३) गु ३६ ल २४ सरभः, गु ३७ ल २२ दंभः, गु ३८ ल २० उद्देभः, गु ३९ ल १८ अहः, गु ४० ल १६ पलितांकः, गु ४१ ल १४ तुरंगः, गु ४२ ल १२ हरिणः, गु ४३ ल १० अंधः, गु ४४ ल ८ भुंगः । एवं पूर्वभेदापेक्षया लघुद्वयन्यूनक्रियया तत्समानमात्राकैकगुरुवर्द्धनेन च शक्रमारभ्य भृगपर्यन्तं पंचचत्वारिंशद्भेदा बोध्याः ॥ . अथ शकात् क्रममारभ्य चत्वारो भेदास्तृतीये विप्रदानपक्ष एव संभवन्ति । पंचममारभ्य एकचत्वारिंशत्पर्यन्तं च तृतीये. जगणदानपक्षेऽपि विप्रपक्षेऽपि संभवन्ति । द्विचत्वारिंशत्तममारभ्य पंचचत्वारिंशत्पर्यन्तं च चत्वारो भेदास्तृतीये जगणमवलम्ब्यैव संभवन्ति । विप्रपक्षे पदचतुष्टये मिलित्वा षोडशलघूनां जगणपक्षे चाष्टगुरूणा(लघूना)मावश्यकत्वादिति बोध्यम् ॥ अथ प्राकृतसूत्रेण शंभ्वादि,गांतानां पूर्वोक्तचतुश्चत्वारिंशद्भेदानां नामान्याह, ता संभो इति । शम्भुः १, सूर्यः २, गंड: ३, स्कंध: ४, विजयः ५, दर्पः ६, तालांकः ७, समरः ८, सिंह: ९, शीर्षः १०, उत्तेजाः ११, प्रतिपक्षः १२, परिधर्मः १३, मराल: १४, मृगेन्द्रः १५, दंड: १६, मर्कट: १७, काल: १८, महाराष्ट्र: १९, वसंतः २०, कंठं २१, मयूरः २२, बंधः २३, भ्रमर: २४, भिन्नमहाराष्ट्र: २५, बलभद्रः २६, राजा २७, बलित: २८, मोक्ष: २९, मंथान: ३०, बलिः ३१, मेघः ३२, सहस्राक्ष: ३३, बाल: ३४, दरिद्रः ३५, सरभः ३६, दंभः ३७, उद्देभः ३८, अह: ३९, वलितांकः ४०, तुरंगः ४१, हरिणः ४२, अंधः ४३, तह-तथा, भृगः ४४ । हे मुद्धि-मुग्धे, ता एतानि चतुश्चत्वारिंशदिति शेषः, बत्थुआ णाम-वस्तुकनामान्येतानि वास्तु-ता संभो सूरो गंडो खंधो बिजओ दप्पो तालांको समरो सीहो सेसो उत्तेखो पडिव....वोकापरनामकाव्यच्छंदस: नामानीति यावत्, छंदपबंधो-छंदःप्रबन्धः छंदसा प्रकृष्टो बंधो यस्मात् स तादृश इत्यर्थः पिंगलणाओ-पिंगलनागः जंपइ-जल्पति ।। ११५. अथ शक्रमादाय संख्यान्तरं दोहावृत्तेनाह पंचतालीसह इति । बत्थुआ छंदे-वास्तुकच्छंदसि वास्तुकापरनाम्नि काव्यच्छंदसीति यावत्, पंचतालीसह-पंचचत्वारिंशत् छंद-छंदांसि भेदा इति यावत्, बिअंभ-विज़ुभते इति अद्धाकइ-साक्षात्कृत्य, पिंगल कहइ-पिंगलः कथयति, अत्र हरिहरब्रह्मणोऽपि न चलंति, तेऽप्येनमन्यथा न कुर्वंतीति भावः ॥ ११६. अथ काव्ये वर्जनीयदोषानाह पअह इति । पअह असुद्धऊ-पादैः अशुद्धः न्यून इत्यर्थः पंगुः इत्युच्यते, पादचतुष्टयमध्ये एकेनापि चरणेन हीनश्चेत्तदा पंगुरित्यर्थः । यत्तु पदे अशुद्धः प्राकृतव्याकरणदुष्ट इत्यर्थ इति तन्न, तथा सति संस्कृतरचितकाव्यस्य दुष्टत्वात् । हीनः पूर्वोक्तेन केनापि गणेन हीनश्चेदित्यर्थः तदा स खोड-खंजः पभणिज्जइ प्रभण्यते । यत्तु मात्रया हीनइत्यर्थ इति तन्न, शून्यकलेत्यनेन पौनरुक्त्यापतेः । मत्तग्गलः मात्रयाधिक: लक्षणोक्तमात्रापेक्षया एकया एकयापि मात्रया अधिक इत्यर्थः, बाउलव्याकुलः । सुण्णकल-शून्यकल: एकयापि मात्रया न्यून इत्यर्थः कण्ण सुणिज्जइ-काणः श्रूयते। तथा झलबज्जिअ झकारलकाराभ्यां वर्जित इत्यर्थः बहिर-बधिरः । अलंकारैः रहितः अंधः । छंदउट्टबण बिणु-छंदसः यत् उट्टवनिका तां विनेत्यर्थः, उट्टवनिकायां क्रियमाणायां यदि आद्यंतषट्कलस्थाने सप्तकलः पंचकलो वा पतति, एवं मध्यस्थचतुष्कलेषु यदि कश्चित्पंचकलस्त्रिकलो वा भवति, तृतीये च जगणविप्राभ्यामन्य एव गणः पततीत्यर्थः बूलऊ-मूक: कथितः । अत्थ बिणु-अर्थेन विना, दुव्बल कहिअउ-दुर्बल: कथितः । हट्ठक्खरहि-हठाक्षरैर्हठाकृष्टैरक्षरैः परस्परमैत्रीरहितैरित्यर्थः (डेरउ)-डेर: केकरः होइ-भवति । गुण सबहि-सर्वगुणैः प्रसादप्रभृतिभिः रहित: काणा-काणः भवति । एते कव्बह दोस-काव्यस्य दोषाः, सव्वंगसुद्ध समरूअगुण-सर्वांगशुद्धसमरूपगुणः सर्वांगे शुद्धः, समौ रूपगुणौ यस्य सः समरूपगुणः, सर्वांगशुद्धश्चासौ समरूपगुणश्च तादृशेन पिंगलेन कथिताः । अत्र हिअ इत्यक्षरद्धयमेकं बोध्यं 'बण्णो बि तुरिअपढिओ' इत्युक्तेः अन्यथा मात्राधिक्यापत्तिः ॥ ११७. अथ वर्णलघुभेदेन काव्यस्य जातिमेकैकचरणस्थां चरणचतुष्टयसमुदितां च मात्रां कथयन् भूयोऽपि भेदसंख्यामनुवदन् उल्लालगुरुसंख्यामुपदिशन् काव्योल्लालाभ्यां षट्पदं वृत्तं भवति तस्य चैकसप्ततिर्भेदा भवन्तीति षट्पदेनैवाह बिप्पेति । विप्प-विप्रे विप्रजातीये काव्ये बत्तीस-द्वात्रिंशत् लहु-लघवः होइ-भवंति, खत्ति-क्षत्रिये क्षत्रियजातीये काव्य बेआल-द्विचत्वारिंशत् लघवः करिज्जसु-कियंतां, बेस-वैश्यः अठतालिस-अष्टचत्वारिंशत् लघवः क्रियतामिति पूर्वेणैवान्वयः, सेस-शेषा उर्वरिता इति यावत् लघवः सुद्दहि(उ)-शूद्रजातीये काव्ये सलहिज्जसु-श्लाघ्यंतां, पअ-पाद एकैकचरण इत्यर्थः काव्यस्येति भावः चउअग्गलचतुरधिका: वीस-विंशतिः चरणचतुष्टये च इति शेषः, छाणबइ-षण्णवति: मत्त-मात्रा: ठबिज्जसु-स्थाप्यंतां, कव्वलक्खणहि(ह)काव्यलक्षणे पंचतालीसह णाम-पंचचत्वारिंशन्नामानि पूर्वोक्तानि शक्रादीनि ,गांतानीति भावः करिज्जसु-क्रियंतां, उल्लालहि-उल्लाले छहबिस-षड्विंशति गुरून् जानीहीति शेषः, विण्णि पाअ-द्वयोः पादान् काव्योल्लालयोश्चरणान् एक्कइ-एकीकृत्य, समबण्ण-समा वर्णाः काव्योल्लालसमानाः वर्णा गुरुलघुरूपा यस्मिन्तत्तादृशमित्यर्थः सरिससमदोसगुण-सदृशसर्वदोषगुणं सदृशाः काव्यसमानाः सर्वे दोषा गुणाश्च यस्य तत्तादृशमित्यर्थः छप्पअ-षट्पदं वृत्तं मुणहु-जानीत, तस्य चेति शेषः एहत्तरि णाम-एकसप्ततिनामानि परिमुणहुपरिजानीतेति योजना । एहत्तरीत्येकारो लघुर्बोध्यः । अयमर्थ:-काव्यचरणचतुष्टयस्थाश्चतुश्चत्वारिंशत् गुरवस्तृतीयजगणदानपक्षे चाष्टौ लघवः, उल्लालचरणद्वयस्थाश्च षड्विंशतिर्गुरवः, पादद्वयस्थत्रिकलचतुष्टयांतर्गताश्च चत्वारो लघ(व) एवं मिलित्वा सप्ततिर्गुरवो द्वादश Page #321 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् २९६ लघवश्च षट्पदे पतंति, तत्र चैकैकगुरुहासेन क्रमेण तत्समानसंख्याकलघुद्वयवृद्ध्या एकसप्ततिर्भेदा भवंति । तांश्च भेदाननुपदमेव प्रपंचयिष्याम इति सुधीभिर्येयम् ॥ ११८. अथ षट्पदोपोद्घातेनोल्लालं लक्षयति तिण्णि तुरंगमेति । प्रथमं तिण्णि (-त्रय:) तुरंगमाश्चतुष्कला गणाः, तह-ततः, तिअल-त्रिकल: गणः, तेहि अंत-तस्य त्रिकलस्यांते छह चउ तिअषट् चतस्र: तिस्रः मात्रा इति शेषः प्रत्येकं योजनीयः, एमएवं, बिहु दल छप्पण मत्त-द्विदलषट्पंचाशन्मात्राकं द्वयोर्दलयोमिलित्वा षट्पंचाशन्मात्रा यस्य तत्तादृशमित्यर्थः-उल्लाल-उल्लालं उल्लालनामकं वृत्तं, उट्टबहु-उट्टवयत उट्टवनिकाविषयं कुरुतेति यावत् । अथवा षट्पंचाशन्मात्राकमुल्लालं बिहु दल-द्वयोर्दलयोरुट्टवयत, एम-(ए)वं दलद्वयेऽपि गणान् विभजत । इदमत्रावधेयम् । त्रिचतुष्कलानां षट्गुरवस्तदनंतरपतितस्य त्रिकलस्य च एको गुरुस्तदनंतरपतितस्य षट्कलस्य च त्रयोगुरवस्तदनंतरपतितस्य चतुष्कलस्य च गुरुद्वयं तदनंतरपतितस्य त्रिकलस्य चैको गुरुरेवं प्रतिचरणं त्रयोदशगुरवो लघुद्वयं चैवमष्टाविंशतिर्मात्राः एके दले पतंति, दलद्वये च मिलित्वा षड्विंशतिर्मात्रा: एके दले पतंति, दलद्वये च मिलित्वा षड्विंशतिर्गुरवश्चत्वारश्च लघवः एवं षट्पंचाशन्मात्राः पतंति । एवं च काव्यवदुल्लालेऽपि सर्वे वर्णा गुरुरूपा न संभवंति । तथा हि यदि त्रिकलो गुर्वादिस्तदंतो वा दीयते, तदा एकैकपादे त्रिकलद्वयांतर्गतं लघुद्वयमावश्यकं, द्वयोर्दलयोश्च लघुचतुष्टयं, यदि च त्रिकलस्य मात्रात्रयमपि लघुरूपमेव क्रियते, तदा तु त्रिकलद्वयस्य षट्लघ(व) एकैकचरणे, द्वयोर्दलयोश्च द्वादश लघवः आवश्यका इति कथमपि उल्लाले सर्वे वर्णा गुरूरूपा न संभवत्येव, त्रिकलानामपि सर्वलघुरूपाणां संभवादत एव क्वचित्सर्वगुर्वात्मकवर्णसमय(?)मुदाहरणमपि दृश्यते तल्लेखकप्रमादात्पतितमिति बोध्यम् । अत्राप्येकैकगुरुह्रासेन क्रमेण लघुद्वयवृद्ध्या सर्वलध्वन्ताः सप्तविंशतिर्भेदाः संभवंति, ते च ग्रंथकृता न प्रदर्शिताः, अप्रदर्शिता अपि स्वयमूहनीयाः, मया तु ग्रंथविस्तरभयान्न प्रदर्शिता इति सुधीमिर्विभावनीयम् ॥ ११९. अथ काव्योल्लालयोः सर्वगुर्वात्मककाव्यभेदमुदाहरति जाआ जा अद्धंगेति । जा अद्धंग-यदर्द्धगे जाआ-जाया पार्वतीति यावत् शोभते इति शेषः अग्रेऽपि योजनीयः, सीस-शीर्षे सव्वासा पूरंति-सर्वाशा: पूरयंती सम्बदुक्खा तोलंती-सर्वदुःखानि त्रोटयंती एतादृशी गंगा लोलंता-लोलायमाना । अत्र गंगाविशेषणद्वयं पार्वत्या अपि योजनीयम् । यश्च णाआ राआ हार-नागराजहार: नागराजस्य वासुकेहऱ्यारो यस्य तादृश इत्यर्थः यश्च दीसबासा बासंता-दिग्वासो वसानः । जा संग-यत्संगे णट्टा णासंता-नष्टदुष्टान् नाशयंतः, अत्र नष्टशब्दो धूर्त्तवाची, तथाच धूर्त्ता ये दुष्टा वैरिणस्तान् नाशयंत इत्यर्थः, उछ्छबे-उत्सवे कांता-यथा स्यात्तथा णाचंता-नृत्यंतः, ताले भूमी कंपले-तालकंपितभूमयः, अथवा येषां तालेन भूमिः कंपिता, तादृशा बेआला–वेतालास्तिष्ठंतीति शेषः । जा दिढे-यस्मिन्दृष्टे मोक्खा पाबिज्जे-मोक्षः प्राप्यते, सो तुम्हाणं-स युष्मभ्यं सुक्ख दो-सुखं ददातु । अत्र जाआ जा अद्धंगेत्यारभ्य णट्ट उट्टा णासंता एतावत्पर्यंत पादचतुष्टयं काव्यस्योदाहरणमेतदग्रे च चरणद्वयमुल्लास्येति बोध्यम् ।। १२०. अथ षट(पद) भेदानयनप्रकारमाह चउआलिसेति । चउआलिस गुरु कव्बके-(चतुः) चत्वारिंशद्गुरवः काव्यस्य, छहबीसह-षड्विंशतिर्गुरवः इत्यनुषंगः, उल्लाल-उल्लालस्य । जं गुरु टुट्टइ-य: गुरुत्रुटति, लहु बढइ-लघुर्वर्द्धते, अतः एहत्तरिएकसप्ततिः पत्थार-(प्रस्तार)भेदेषणा भवतीति शेषः । भावस्तु पूर्वमेवोक्तः । १२१. अथैनमेवार्थं प्रकारांतरेणाह, अजअ इति । गुरुसत्तरि-गुरवः सप्ततिः, रबि रेह-रविरेखा: रविसंख्याका रेखाः द्वादश लघव इति यावत्, एवं बयासो (बेआसी) अक्खरहि-द्वयशीत्यक्षरैः अजअ-अजयनामा षट्पदस्य प्रथमो भेद इत्यर्थः । तत्र गुरु घटइ-एकैकगुरुर्हसति, दुदुइ लहुआ लेइ (ह)-द्वौ द्वौ लघुकौ ग्राह्यौ वर्द्धनीयाविति यावत् । एवं सति एक्कक्खर वढ-एकैकमक्षरं वर्द्धते । .... अयमर्थः । तृतीयजगणपक्षे काव्यस्य (चतुः) चत्वारिंशद्गुरवः अष्टौ लघव उल्लालस्य षड्विंशतिर्गुरवश्चत्वारो लघव एवमुभयोमिलित्वा सप्ततिर्मुरवो द्वादश लघवो यत्र पतंति स अजयः, तत्र च यदि एकैको गुरुर्हसति तत्समानसंख्याकमात्राकं च लघुद्वयं वर्द्धते, एवं च पूर्वपूर्वभेदापेक्षयोत्तर(रोत्तर)भेद एकैकमक्षरं बर्द्धते तदा ते ते भेदा भवंति । एतस्यैव प्रस्तारस्य शाल्मलीप्रस्तारसंज्ञा । १२२. अथैकसप्ततिभेदानां नामान्याह अजअ इत्यादिना । अजयः १, विजयः २, बलिः ३, कर्णः ४, वीरः ५, वेताल: ६, बृहन्नट: ७, मर्कट: ८, हरि: ९, हर: १०, ब्रह्मा ११, इंदुः १२, चंदनं १३, सुशुभंकर: १४, श्वा १५, सिंह: १६, शार्दूलः १७, कूर्मः १८, कोकिलः १९, खरः २०, कुंजर: २१, मदनः २२, मत्स्यः २३, ताडंक: २४, शेषः २५, सारंग: २६, पयोधरः २७, कुंदः २८, कमलं २९, वारणः ३०, शरभः ३१, भसलो-भ्रमरः भास्वरश्च ३२, जांगल: ३३, शरः ३४, सुसर: ३५, समरं ३६, सारसः ३७, सरसः ३८, इअ-इति छप्पअ णाम-षट्पदनामानि ठवि-स्थापयित्वा लेहइ-लभ्यंत इति पिंगल कहइ-पिंगल: कथयति ॥ १२३. मेरुः ३९, मकरः ४०, मदः ४१, सिद्धिः ४२, बुद्धिः ४३, करतलं ४४, कमलाकरः ४५, धवल: ४६, मदन: ४७, ध्रुवः ४८, कनकं ४९, कृष्ण: ५०, रंजनः ५१, मेधाकरः ५२, ग्रीष्मः ५३, गरुङ: ५४, शशी ५५, शूरः ५६, शल्यं ५७, नवरंगः ५८, मनोहर: ५९, गगनं ६०, रत्नं ६१, नरः ६२, हीरः ६३, भ्रमरः ६४, सेखरः ६५, कुसुमाकरः ६६, द्विपः ६७, शंखः Page #322 -------------------------------------------------------------------------- ________________ २९७ परिशिष्ट (३) ६८, वसुः ६९, शब्द: ७०, मुनिः ७१, इति एहत्तरिहि-एकसप्ततिः षट्पदनामानि छंदआर-छंदकारक: पत्थरि-प्रस्तार्य्य लेहइलभते, इति पिंगलः कहइ-कथयति ॥ १२४. अथैतेषां प्रकारांतरेण संख्यामाह जत्ते इति । यावंतः सव्वे लघवो भवंति अर्द्ध विसृज्यतां तन्मध्ये । तत्रापि विसृज एकं शरं पंचकं, शर इति पंच संज्ञा, एतत्प्रमाणेन नामानि विद्धीति शेषः । अयमर्थः, द्विपंचाशदुत्तरं शतं लघवः अंतिमभेदे ये, तन्मध्ये, अर्द्धत्यागे षट्सप्ततिरवशिष्यते, तत्र पंचत्यागे एकसप्ततिरवशिष्यते, तत्प्रमाणेन एकसप्ततिप्रमाणानि नामानि भवंतीत्यर्तः ।। अथैते भेदाः स्वरूपतो लिखित्वा प्रदर्श्यते । गुरु ७०, लघु १२ अजयः, गुरु ६९ लघु १४ विजयः, गु ६८ ल १६ बलिः, गु ६७ ल १८ कर्णः, गु ६६ ल २० वीरः, गु ६५ ल २२ वेतालः, गु ६४ ल २४ बृहन्नटः, गु ६३ ल २६ मर्कटः, गु ६२ ल २८ हरिः, गु ६१ ल ३० हरः, गु ६० ल ३२ ब्रह्मा, गु ५९ ल ३४ इंदुः, गु ५८ ल ४२ सिंहः, गु ५४ ल ४४ शार्दूलः, गु ५३ ल ४६ कूर्मः, गु ५२ ल ४८ कोकिलः, गु ५१ ल ५० खरः, गु ५० ल ५२ कुंजरः, गु ४९ ल ५४ मदनः, गु ४८ ल ५६ मत्स्यः , गु ४७ ल ५८ ताडंकः, गु ४६ ल ६० शेषः, गु ४५ ल ६२ सारंगः, गु ४४ ल ६४ पयोधर: गु ४३ ल ६६ कुंदः, गु ४२ ल ६८ कमलं, गु ४१ ल ७० वारणः, गु ४० ल ७२ शरभः, गु ३९ ल ७४ भसलः, गु ३८ ल ७६ जांगलः, गु ३७ ल ७८ शरः, गु ३६ ल ८० सुसरः, गु ३५ ल ८२ समरं, गु ३४ ल ८४ सारसः, गु ३३ ल ८६ सरसः, गु ३२ ल ८८ मेरुः, गु ३१ ल ९० मकरः, गु ३० ल ९२ मदः, गु २९ ल ९४ सिद्धिः, गु २८ ल ९६ बुद्धिः, गु २७ ल ९८ करतलं, गु २६ ल १०० ककलाकरः, गु (२५ ल) १०२ धवलः, गु २४ ल १०४ मदनः, गु २३ ल १०६ ध्रुवः, गु २२ ल १०८ कव (न) कं, गु २१ ल ११० कृष्णः, गु २० ल ११२ रंजनः, गु १९ ल ११४ मेधाकरः, गु १८ ल ११६ ग्रीष्मः, गु १७ ल ११८ गरुडः, गु १६ ल १२० शशी, गु १५ ल १२२ शूरः, गु १४ ख १२४ शल्यं, गु १३ ल १२६ नवरंग: (गु १२ ल) १२८ मनोहरः, गु ११ ल १३० गगनं, गु १० ल १३२ रत्नं, गु ९ ल १३४ नरः, गु ८ ल १३६ हीरः, गु ७ ल १३८ भ्रमरः, गु ६ ल १४० शेखरः, गु ५ ल १४२ कुसुमाकरः, गु ४ ल १४४ द्विपः, गु ३ ल १४५ शंखः, गु २ ल १४८ वसुः, गु १ ल १५० शब्दः, ल १५२ मुनिः ।। १२५. अथ पज्झटिकावृत्तं लक्षयति चउमत्तेति । अंत-अंते, पओहर-पयोधरं मध्यगुरुं जगणमिति यावत् ठइ-स्थापयित्वा, अंतस्थं चतुर्मात्रिकं जगणस्वरुपमेव विधायेत्यर्थः, पाइ पाइ-पादे पादे प्रतिचरणमिति यावत् चारि ठाइ-चतुःसंख्यान् चउमत्तचतुर्मात्रिकन् गणान् करहि-कुरुष्व । एम-एवं, चारि पाअ-चतुःपादे चउसठ्ठि मत्त-चतुःषष्टिमात्राकं पज्झटिआ छंद-पज्झटिकाच्छंदः भवति, एतत् श्रुत्वेति शेष: इंदुः पज्झरइ-प्रस्रवति ।। प्रथमं त्रयश्चतुष्कलास्तदनंतरमेकोजगण एवं षोडश मात्रा: प्रतिचरणं यत्र पतंति, तत्पज्झटिकावृत्तमिति फलितार्थः । १२६. अथ(प)ज्झटिकामुदाहरति जे इति । येन पराक्रमेण गोलाहिबइ-गौडाधिपतिः राउ-राजा गंजिअ-गंजितः, हत इति यावत्, जसु भअ-यस्य पराक्रमस्य भयेन उदंड-समरदुर्द्धर्षः ओङ-उत्कलदेशाधिपतिः पलाउ-पलायितः । येन च जुज्झ-युद्धे, इदं सर्वत्र चेति, गुरुबिक्कम-गुरुविक्रमः गुरुरन्यैरनतिक्रमणीयः विक्रमः पराक्रमो यस्य स तादृश इत्यर्थः, बिक्कम-विक्रमः विक्रमनामा कश्चित् प्रसिद्धः राजा, जिणिअ-जितः, ताकण परक्कम-तत्कर्णपराक्रम कोऽपि बुज्झ-जानाति, अपि तु न को पीत्यर्थः १२७. अथ अलिल्लहवृत्तं लक्षयति सोलह मत्तेति । जहा, सोलह मत्ता-षोडशमात्रिका: षोडश मात्रा यस्यां सा तादृशीत्यर्थः, पाउअलि-पादावली, लेह-लभ्यते, वेवि-द्वयोरिति शेषः, जमक्का-ज(य) मकौ भउ-भवत इति, अलिल्लह कथयत्यर्थः । किंपि कुत्रापि चरणे इत्यर्थः, अलीहलह (१) अप्रयोजक-इत्यर्थः । अयं च देशीशब्दः । पओहर-पयोधरः मध्यगुरुर्जगण इति यावत्, ण हो-न भवति, अत्र जगणो न देय इति भावः, अंते पादांते सुपिअ-सुप्रियः द्विलघुर्गण इत्यर्थः पततीति शेषः । क्रियमाणासु षोडशमात्रासु अंतिम (मा) त्राद्वयं यत्र लघुरूपमेव पतति, न तु षोडशमात्रातिरिक्तः सुप्रियो देय इति भावः, तत् अलिल्लह छंदुअलिल्लहनामकं छंदः भण-कथय इत्यर्थः ।। १२८. अथं अलिल्लहमुदाहरति जिहि इति । जिहि-येन आसाबरिनामको देशः, दिण्हउ-दत्तः, सुत्थिर-सुस्थिरं, वैरिकृतास्कंदनाभावादव्याकुलजनमिति भावः, डाहर रज्जा-डहारराज्य डहारः पर्वतविशेषस्तस्य राज्यमित्यर्थः, लिहउ-गृहीतं । कालिंजरे येन कीर्तिः स्थापिता, धणु आवज्जि-धनम् आवर्ण्य दशदिग्भ्य एकीकृत्येत्यर्थः, धम्मके-धर्माय अप्पिअ-अर्पितम् । अत्र दिहउ लिलउ, थप्पिअ अप्पिअ इति दलद्वये यमकवत्वं स्फुटमेव । अत्र जिह्नीति संयुक्तपरोऽपि जकार: लघुर्बोध्यः, 'कत्थवि संजुत्तपरो बण्णो लहु होइ', इति पूर्वमुक्तत्वात् । धम्मके इति एकारोऽपि लघुर्बोध्यः, एओ शु (सु) द्धाअ बण मिलिआ चेति पूर्वमुक्तत्वात् । अन्यथा तत्तच्चरणे मात्राधिक्यं स्यादिति बोध्यम् ।। Page #323 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् २९८ १२९. अथ पादाकुलकं वृत्तं लक्षयति लहु गुरु, एक्क णि(अ)-भेति । जेहायत्र, लह गुरु एक्क णि (णे) म्म-लघु गुरुर्वैकनियमः णहि-नास्ति, यत्र षोडशापि मात्रा अष्टगुरुरूपेणैव पतंति, अथवा षोडशलघुरूपेणैव पतंतीति नियमो नास्तीत्यर्थः, किंतु पअ पअ-पादे प्रतिचरणमिति यावत् उत्तम रेहा-उत्तमा रेखा मात्रा लघुगुर्वतरिता इति भाव: लेक्खिए-लिख्यते स्थाप्यते इत्यर्थः । सुकविफणींद्रकठवलय(मि)ति पिंगलकंठाभरणतुल्यमित्यर्थः, कंठाभरणं यथा सस्नेहं कंठे स्थाप्यते, तथैदमपि सस्नेहं पिंगलेन कंठे धृतमित्यर्थः, सोलहमत्तं-षोडशमात्राकं, प्रतिचरणं षोडश मात्रा यस्मिस्तत्तादृशमित्यर्थः, पादाकुलकनामकं वृत्तं भवतीति शेषः । पादे मात्राः लिख्यते इत्युक्तं, तत्र कियंत्यो मात्रा इत्यपेक्षायां षोडशमात्राकमिति हेतुगर्भ विशेषणम् ॥ १३०. अथ पादाकुलमुदाहरति सेर एक्केति । सेर एक्क जौ (जउ) पाबउ धित्ता-सेरकैकं यदि प्राप्नुया(द) घृतं, मंडा बीस पकाबउ णित्ता-तदा विंशति मंडकान् पचामि नित्यं । तत्र च जइ-यदि टंकु एक्क सेधउ पाआ-टंक एक: सैंधवः प्राप्तः, तदा जो हउ रंक सोइ हउ राआ-योऽहं रंकः स एव अहं राजा ॥ १३१. चौ(चउ)बोलां लक्षयति सोलह मत्तेति । सोलह मत्तह-षोडशमात्राभिः बेबि-द्वावपि द्वितीयचतुर्थयोरग्रे उपादानात्प्रथमतृतीयावित्यर्थः चरणाविति शेषः (पमाणह) प्रमाणयत, बीअ चउत्थह-द्वितीयचतुर्थयोश्चरणयोः चारिदहा-चतुर्दश मात्रा इति शेषः प्रमाणयतेति पूर्वेणान्वयः, मत्तह सठ्ठि षष्टिर्मात्रा: समग्गल जाणह-समग्रा: जानीत, चारि पआ-चतुष्पादं चौ(चउ)बोल कहा-चौबोलं कथय । तत्र प्रथमचरणे षोडश, द्वितीये चतुर्दश, तृतीयेऽपि षोडश, चतुर्थे च चतुर्दश मात्रा: पतंति, ततः चौबोलानामकं वृत्तमिति फलितार्थः ॥ १३२. अथ चौबोलामुदाहरति रे धणीति । रे धणि-धन्ये, मत्त मअंगज गामिणि-मत्तमतंगजगमने खंजनलोचने चंद्रमुखि चंचलं गच्छद्यौवनं ण जाणहि-न जा(ना)सि, अतः तत् छइल्भ्यः विदग्धेभ्यः काइ णही-कुतो न समप्पहि-समर्पयसि । अथवा यतः चचलं अतएव गच्छद्यौवनं छइल्लेभ्यो न समर्पयसि, अतः त्वं काइ णही-किमपि न जानासि, यदि तु समर्पयसि तदा अभिज्ञा भवसीति भावः ॥ १३३. अथ रड्डां लक्षयति पढमेति । भो शिष्याः पढम-प्रथमचरण इत्यर्थः दहपंच मत्त-पंचदशसु मात्रासु बिरमइ-विरमति विरामं समाप्ति प्राप्नोतीत्यर्थः, प्रथमचरणे पंचदश मात्रा: कर्त्तव्या इति भावः । बीअद्वितीये पअ-पदे बारह-द्वादश मात्रा इति शेषः, सर्वत्र यथा यथा योजनीयः, ठबहु-स्थापयत । तीअ ठाइ-तृतीये स्थाने तृतीयचरणे इत्यर्थः दहपंच मात्राः जाणहु-जानीत । चारिमचतुर्थे चरणे इति शेषः, इदं च यथापेक्षमन्यत्रापि योज्यं, एग्गारहहि-एकादश मात्रा: जानीतेति पूर्वेणान्वयः । पंचमे उ-पंचमेऽपि चरणे दहपंच-पंचदश मात्रा: आणहु-आनयत । एवंप्रकारेण अठ्ठासठ्ठी-अष्टषष्टिर्मात्राः पूरबहु-पूरयत, अग्रे अष्टषष्टिमात्रांते दोहाद्विपदिकां तेरह मत्तेत्यादिना पूर्वमुक्तां देहु-ददत । एह-एषा रड्डा, (इअ) इयं सुपसिद्ध-सुप्रसिद्धं यथा स्यात्तथा राअसेण-राजसेना इत्यपि भणिज्जइ-भण्यते ॥ एतस्या राजसेना इति नामांतरमपि कथ्यत इत्यर्थः ॥ १३४. अथ रंडायां तावत्तावन्मात्रा तत्तच्चरणे देया इत्युक्तं, तत्र विप्रा(न्या)सप्रकारमाह विसमेति । बिसम-विषमे पादे प्रथमे तृतीये पंचमे चेत्यर्थः, आदौ तिकल संठबहु-विकलं स्थापय, ततश्च त्रिकलानंतरमित्यर्थः तिण्णि पाइक्क-त्रीन् पदातीन् चतुष्कलानित्यर्थः करहु-कुरुत, पढम-प्रथमे पाद अंत-अत प्रथमादांत इत्यर्थः णरिंद कि बिप्प-नरेन्द्रं मध्यगुरुं जगणं किंवा विप्रं चतुर्लध्वात्मकं गणं कुरुतेति पूर्वेणान्वयः, तथा च प्रथम चरणे त्रिकलानंतरं कर्त्तव्येषु त्रिषु चतुष्कलेषु तृतीयश्चतुष्कलो जगणस्वरूपो विप्ररूपो वांते कर्तव्यः न तु पृथगिति हृदयं । अबर पअ-अपरपादे विषमचरणगणविचारस्यैव प्रक्रांतत्वात्प्रथमादपरस्मिन् विषमे तृतीये पंचमे च पादे इत्यर्थः बे मत्त-द्वे मात्रे द्वौ लघू इत्यर्थः, उदाहरणानुरोधादत्र मात्राशब्दो लघुवाची, अंते देये इत्यर्थः, तथाच तृतीयपंचमकानंतरदेयेषु चतुष्कलेषु तृतीयो गणः भगणो देय इति भावः तस्यैव द्विलध्वंतत्वात् । अथ विषमचरणव्यवस्था विधाय समचरणव्यवस्थामाह सम पअ इति । सम पअ-समे पादे द्वितीये चतुर्थे: आदौ बिअ पाइक्क द्वौ पदाती चतुष्कलावित्यर्थः, अंत-अंते चतुष्कलद्वयांते पादांते चेत्यर्थः सव्बलहु-सर्वलघु बिसज्जहु-विसृजत, चौ(चउ)त्था चरण-चतुर्थचरणे अंते इति पूर्वतनमनुषंजनीयं, विचार्य सावधानतया एक्कलहु-एकं लघु कट्टिअ लिज्ज-निष्कास्य गृह्यतां द्वितीयचरणांतिमगणापेक्षया चतुर्थ-चरणांतिमगणे एको लघुयूँनः कर्त्तव्यः तत्र एका मात्रा न देयेति हृदयं ।। तथा च समे पदे चतुष्कलद्वयांते सर्व लध्वात्मकगणदानमुक्तं, तत्र चतुर्थचरणे चतुष्कलद्वयानंतरं सर्वलघुः, त्रिकलो देयः, द्वितीये च सर्वलघुश्चतुष्कलो देय इति व्यवस्था । इम पंच पाअ उट्टबण कइ-एवं पंचपादोट्टवनं कृत्वा, उट्टवनं विन्यासः, तथाच एवं पंचपादविन्यासं कृत्वेत्यर्थः, दोसहीण दोहाचरण-दोषहीनदोहाचरणान् जस्सत्यादिना पूर्वोक्तप्रथमतृतीयजगणवत्त्वरूपदोषरहितान् दोहाचतुश्चरणानित्यर्थः, ठबि-स्थापयित्वा Page #324 -------------------------------------------------------------------------- ________________ २९९ परिशिष्ट (३) पूर्वोक्तचरणपंचकानंतरं दोहां दत्वेत्यर्थः, पिंगलः बत्थुणाम-वस्तुनामकं वृत्तं कहेइ-कथयति, एतदेव राअसेण रड्डऊ-राजसेनरड्डा एतस्यैव राजसेना रंडेति च नामांतरं भणइ-भणति ॥ १३५. रड्डामुदाहरति भमईति । महुअर-मधुकराः भमइ-भ्रमंति, फुल्लु अरबिंद-पुष्पितान्यरविंदानि, काणण-काननानि (णसकेसु-) नवकिंशुकैः जुलिअ-ज्वलितानीव भांती (ति) शेषः सव्वदेस-सर्वदेश: पिकराव चुल्लिअ-पिकरावैश्चुलुकित: निपीत इति यावत्, कोकिलालापानाकर्ण्य संजातकंदर्पबाधया सर्वोऽपि देणि (शो) नि:पीत इव भातीति भावः, मलअ कुहर एव णल्लि पेल्लिअ-मलयकुहरनववल्ली: प्रेषयित्वा ताः कंपयित्वेत्यर्थः, सिअल पवण-शीतलः पवन: लहु-लघु मंदं यथा स्थात्तथा वहइवहति । चित्त मणोभव सर हणइ-चित्तं मनोभवः शरैर्हति, कंत-कांत: दूरे दिगन्तरे एव, दुरंत: दुष्टः अंतो यस्य (स) तादृशः समय इति शेषः परिपलिअ-परिपतितः, अप्पउ-आत्मानं किम परि-कया परिपाट्या वारिहंउ-रक्षिष्यामि ।। १३६. अर्थतस्यैव भेदानां ससंख्यं नामान्याह करहीति । अपि-हे प्रिये करभी नंदा मोहिनी चारुसेना तथा भद्रः राजसेनः तालंकिनी इति सत्त-सप्त वत्थु णिफंद-वस्तुनिस्पंदा:-वस्तुनामकस्य पूर्वोक्तवृत्तस्य निस्पंदा भेदा इत्यर्थः ॥ रड्डाया एव वस्तु राजसेन इति च नामांतरम् ॥ १३७. तेषु प्रथमं करभी लक्षयति । पढमेति । जासु-यस्याः प्रथमतृतीयपंचमपादेषु तेरह मत्ता-त्रयोदश मात्राः । बीअ चउत्थ-द्वितीयचतुर्थयोश्चरणयोरिति शेषः, एआरहहि-एकादशैव मात्रा भवंतीत्यर्थः, तासु-तस्याः करहि-करभीति नामेति शेषः भणिज्जइ-भण्यते ॥ अयमभिप्रायः, पूर्ववस्तुच्छंदसि प्रथमे चरणे पंचदशमात्राः द्वितीये द्वादश तृतीये पंचदश चतुर्थे एकादश पंचमे पंचदश देया इति फलितं, तत्रैव प्रथमतृतीयपंचमचरणेषु प्रथमोपात्तत्रिकल मात्राद्वयं दूरीकृत्य द्वितीयचरणे चांतोपात्तसर्वलघुचतुर्मात्रिके एकां मात्रां दूरीकृत्य चतुर्थं च पूर्व(व)देव संस्थाप्याने दोहां दत्वा करभी वाच्या, न तु (?) विषमपादेषु प्रथमोपात्तत्रिकले मात्राद्वयं न्यूनं कर्तब्यम् । अंतोपात्तजगणभगणेषु चेत्यत्र किं विनिगमकमिति चेत्, सत्यं, सामान्यानालि(गि)तविशेषाभावात् पूर्वोक्तरड्डानियमानामुत्तरत्राप्यावश्यकतया करभ्यामपि प्रथमचरणांते जगणविप्रान्यतरस्य, तृतीयपंचमयोश्च भगणस्यावश्यं स्थापनीयत्वात्प्रथमपरित्यागे मानाभावश्च प्रथमोपात्तत्रिकलमध्यत एव मात्राद्वयं न्यूनं विधेयं, द्वितीये च समचरणे अंते सर्वलघुर्देय इति नियमस्य पूर्वमुक्तत्वात् अंते सर्वलघुस्थापनमावश्यकमिति चतुर्थचरणसाम्यतया द्वितीयचरणस्थापने बाधकाभावादंतिमसर्वलघ्वात्मकगणमध्यत एव ह(ए)का मात्रा न्यूना विधेयेति न कश्चिद्दोष इत्यस्मत्तातचरणोपदिष्टः पंथाः सुधिभिविभावनीयः । यत्तु विषम आधुपात्तत्रिकलमध्ये मात्राद्वयं न त्याज्यमेककलगणाभावादिति, तत्र आर्यायामुत्तरार्द्ध षष्ठस्यैवात्रापि प्रथमस्यैककलस्य स्थापने बाधकाभावात् ।। .. १३८. अथ नंदां लक्षयति पढमेति । यत्र प्रथमतृतीयपंचमपादेषु दहचारि-चतुर्दश मत्त होइ-मात्रा भवंति । बीअ चउत्थ एआरहहि-द्वितीयचतुर्थयोरेकादशैव मात्रा भवंतीति पूर्वतनानुषंगः, तं विआरि-विचार्य णंदं भणिज्ज-नंदां भण । अत्रापि पूर्वोक्तरीत्या विषमपादेषु प्रथमोपात्तत्रिकलमध्यत एव एकां मात्रां दूरीकृत्य द्वितीयपादे चांतस्थचतुर्लघ्वात्मकगणमध्यत एकां मात्रां त्यक्त्वा चतुर्थं पूर्ववदेव स्थापयित्वाग्रे दोहां दत्त्वा नंदा वाच्या इति निष्कर्षः ॥ . १३९. अथ मोहिनी लक्षयति पढमेति । यस्यां प्रथमतृतीयपंचमपादेषु णवदह मत्ता-एकोनविंशतिर्मात्राः । बीअ चउत्थ एआरहहि-द्वितीयचतुर्थयोरेकादशैव मात्रा भवंति, तं-तां आसु-एनां मोहिणी-मोहिनी मुणि-जानीहि ॥ अत्र विषमेषु त्रिकलानंतरं चत्वारश्चतुर्मात्रिका विधेयास्तेष्वेव प्रथमपादांते जगणो विप्रो वा विधेयस्तृतीयपंचमयोश्चांति(म)भगण एव विधेयो द्वितीये चांतिममध्यत एव एकां मात्रां निष्कास्य चतुर्थे च पूर्ववदेव संस्थाप्याग्रे दोहां दत्वा मोहिनी वाच्येति व्यवस्था ॥ १४०. अथ चारुसेनां लक्षयति । जासु-यस्याः प्रथमतृतीयपंचमपादेषु पण्णरह-पंचदश मत्त-मात्राः । बीअ चउत्थद्वितीयचतुर्थयोः पादयोः एकादशैव मात्रा भवंतीति शेषाः, आसु-एनां चारुसेनां भण-कथय ।। अत्र विषमचरणान् वस्तुन इव संस्थाप्य द्वितीयचतुर्थो चरणौ करभ्या इव विधायाने दोहा दत्वा चारुसेना वाच्येति निष्कर्षः । १४१. अथ भद्रं लक्षयति पढमेति । प्रथमतृतीयपंचमपादेषु मात्राः पंचदश, द्वितीयचतुर्थयोर्द्वादश मात्राः भवंति, आइ-एतस्य भद्रेति नाम कथितम् । अत्र चतुर्थे त्रयश्चतुर्मात्रिका अन्ये वस्तुन इवेति निष्कर्षः ॥ । १४२. अथ पूर्वं विसम तिकलेत्यनेन लक्षितमपि राजसेनापरनामकं वस्तु वृत्तं करही नंदेत्यत्र तदन्य एव राजसेनः कथित इति भ्रमनिरासार्थं पुनस्तमेव लक्षयति पढमेतत । प्रथमतृतीयपंचमपादेषु मात्राः पंचदश यत्र । समे चरणे द्वादश अरु-अथच एक्कदहएकादश राजसेनं भणत च ॥ एतन्निष्कर्षश्च पूर्वमेव कृतः ॥ १४३. अथ ताडं(लं)किनी लक्षयति पढमेति । यस्याः प्रथमतृतीयपंचमपादेषु सोलह-षोडश मात्रा भवंतीति शेषः, समे द्वितीये चतुर्थे च द्वादश अथच एक्कदह-एकादश मात्रा भवंतीति शेषः, यथायथं योजनीयः । द्वितीये द्वादश मात्रा भवंतीत्यर्थः । Page #325 -------------------------------------------------------------------------- ________________ ३०० प्राकृतपैंगलम् तासु ताड (i) किन भण || अत्र विषमपादेषु (ज) गणांता विप्रांता वा चत्वारश्चतुष्कलाः कार्य्याः समौ च पूर्ववत्, अग्रे दोहा दत्वा ताडं (ल) किनि (नी) वाच्येति निष्कर्षः । इति श्रीपिंगलप्रकाशे रंडाप्रकरणम् ॥ १४४. अथ पद्मावतीं लक्षयति भणु पोमावत्तीति । यत्र कर्णः गुरुद्वयात्मको गण इत्यर्थः, करअल - करतलं गुर्वतः सगण इत्यर्थः, विप्पो—विप्रश्चतुर्लघुको गण इत्यर्थः, चरणः गुर्वादिर्भगण एत एवेति शेषः चउमत्ता - चतुर्मात्रिका अठ्ठाआ-अष्टौ गणाः पाए पाअ- (पादे पादे) देयाः प्रतिचरणमित्यर्थः ठाणं ठाणं-स्थले स्थले, उकिट्ठाआ - उत्कृष्टाः अधिका बहुश इति यावत् पतंति । यत्र प्रतिचरणं स्थापनीया अष्टौ गणाः कर्णसगणविप्रभगणस्वरूपा एव पतंति नान्या अत एव पौर्वापर्येण पुनः पुनः वाराष्टकं पतंतीति यावदित्यर्थः, तां पोमावत्ती - पद्मावतीं भण पद्मावतीनामकं तद्वृतं कथयेत्यर्थः । अत्र जइ यदि पओहर - पयोधरः मध्यगुरुर्जगण इत्यर्थः पलइ-पतति, तह- तदा किमपि मनोहरं सम्यक् न भवतीति शेषः, किंतु चंडालचरित्रः इअ-अयं जगणाख्यो गणः णाअक्कगुणो-नायकगुणं पीडयति, पिअरहि- पितरं संत्रासयति, अतएव कइ उव्वासइ - कविमुद्वासयति ॥ अत्र जगणे पतिते यस्य कवित्वमेतच्छंदसा भवेत्स राजा नश्येत्, नष्टे च तस्मिन्नेतादृशकवित्वनिर्माणकर्त्रा कविनापि बंधनताडनादिव्यथा प्राप्तव्येति, अत्र जगणः सर्वथा न देय इति भावः ॥ १४५. अथ पद्मावतीमुदाहरति भअ भज्जिअ इति । यदा कासीसर राणा - काशीश्वरेण दिवोदासेन राज्ञा, पआणा - प्रयाणं किएउ - कृतं, तदा वंगा - वंगदेशीया राजानः भअ भज्जिअ - भयेन भग्नाः कृताः, भग्ग कलिंगा - पलायिताः कलिंगाः, तेलंगा रण मुक्कि चले - तैलंगा: रणं मुक्त्वा चलिताः, धिट्ठा - धृष्टा रणनिर्भीका इत्यर्थः मरहठ्ठ - महाराष्ट्राः कठ्ठा - काष्ठासु दिक्षु लगिअ–लग्नाः पलाय्य दिगंतं गता इत्यर्थः, सौराष्ट्रा भयेन पादपतिताः, पव्बअ झंपा - पर्वतझंपा: कंपा-कंपा: कंपनशीला इत्यर्थः चंपारणा ओत्था ओत्थी उत्थायोत्थायेत्यर्थः जीव हरे - जीवं स्वप्राणान् हरंति त्यजंति इति, विद्याधरः मंत्रि श्रेष्ठो भणति । अत्र प्रथमचरणे तृतीयः पंचमः षष्ठो गणः कर्णस्वरूपः, प्रथमो द्वितीयश्चतुर्थः सप्तमोऽष्टमश्च सगणस्वरूपः, द्वितीयचरणे च द्वितीयतृतीयपंचमषष्टसप्तमगणाः कर्णस्वरूपा अन्ये च सगणरूपाः, चतुर्थे च प्रथमपंचमौ गणौ कर्णरूपौ षष्ठतृतीयौ भगणरूपौ अन्ये च सगणरूपाः, इत्थं गणाः पतिताः, विप्रस्तु न क्वचिदपि पतितस्तथापि सोऽपि यदि पतति तदापि बाधकं नास्तीति ॥ १४६. अथ कुंडलिकां लक्षयति दोहा लक्खणेति । बुहअण -- बुधजना: यस्याः पढम - प्रथमम् अद्ध-अर्द्ध, तथा च पूर्वार्द्धमित्यर्थः, दोहा लक्खणद्विपदिकालक्षणं पढि- पठित्वा, णिरुत्त-निरुक्तं, द्विपदिकास्वरूपमेव यस्याः पूर्वार्द्धमित्यर्थः, द्वितीयं चेति शेष: अर्द्धमिति पूर्वानुषंग:, तथाच द्वितीयम् अर्द्धम् उत्तरार्द्धमित्यर्थः कव्वह - काव्येन निरुक्तं - काव्यस्वरूपं यस्या उत्तरार्द्धमित्यर्थः उल्लाले संजुत्त-उल्लालेन संयुक्ताम् । उल्ललनम् उल्लालः कतिपयवर्णानां परावृत्य पठनमित्यर्थः कव्व - ( काव्येन) तेन सहितामित्यर्थः, तां कुंडलिआ - कुण्डलिकां मुणहु-जानीत, इयं च उल्लालेन संयुक्तानि यमकानि सौसादृश्यवंत्यक्षराणि यस्यां तादृशीत्यर्थः, सुद्धउशुद्धा, सलहिज्ज - श्लाघ्यते, तथा च न केवलमुल्लालयुक्तैवेयं विधेया किंतु यमकान्यपि देयानीति भाव: । चौ (चउ ) आलह सउ मत्त सुकिअ दिढ बंधु-चतुश्चत्वारिंशदधिकशतमात्रासुकृतदृढबंधा चतुश्चत्वारिंशदधिकशतमात्राभिः सुतरां कृतः दृढः बंधो योजनं यस्यां सा तादृशीत्यर्थ: कहिज्जइ - कथ्यते । क्वचित्तु सुकइ दिढ बंधु इति पाठस्तत्र सुकविदृढबंधु नाम-कविपरममित्रेण पिंगलेनेति यावत् । चतुश्चत्वारिंशदधिकं शतं मात्राः अत्र कथ्यंत इति भिन्नं भिन्नमेव योजनीयं, चउआलह सउ मत्त - चतुश्चत्वारिंशदधिकं शतं मात्रा: जासु-यस्यां, तणु भूसण सोहा - तनुभूषणानां शोभा इत्यर्थः, जनयंतीति शेषः । एम कुंडलिआ मुणहु - एवं कुंडलिकां जानीत, पढम पढि जह दोहा–प्रथमं पठ्यते यत्र दोहा इति योजना || भावार्थस्तु - पूर्वार्द्धं पूर्वोक्तदोहावृत्तेन विधेयमुत्तरार्द्धं च पूर्वोक्तकाव्यवृत्तेन विधेयमित्युक्तं । तत्र यद्यपि दोहायां काव्ये च उल्लालकयोर्नियमो नोक्तस्तथाप्यत्र उल्लालो यमकं चेति द्वयमवश्यं विधेयमिति विशेषः । एवं च दोहाचरणचतुष्टयस्था अष्टचत्वारिंशन्मात्रा : काव्यचरणचतुष्टयस्थाश्च षण्णवतिमात्रा एकीकृत्य चतुश्चत्वारिशदधिकशतं मात्राश्चरणाष्टकस्था इहावसेया इति विभावनीयम् ॥ १४७. अथ कुंडलिकामुदाहरति ढोल्लेति । पुर जज्जला मंतिवर-पुरो जज्जल्लमंत्रिवरः पुरोऽग्रे जज्जल्लनामा मंत्रिवरो यस्य स तादृश इत्यर्थः वीरहंमीर: चलित इति यदा ढिल्ली मह - डिल्लीमध्ये ढोल्ला-आनकः डिंडीरवार्थमिति भावः मारिअ - मारितस्ताडित इत्यर्थः, तदा मेच्छ सरीर- म्लेच्छशरीराणि मुच्छिअ- मूच्छितानि । अग्रेसरजज्जल्लाख्यमंत्रिवरो हंमीरनामा स्वनगराच्चलित इति फुत्कृत्य सर्वजनानां सावधानतासंपादनाय डिल्लीमध्ये यदा डिंडीरवार्थं पटहस्ताडितः तदा तच्छ्रुत्वा हंमीरागमनत्रस्ता म्लेच्छा मूच्छिता इति भावः ॥ चलिअ वीर हंमीर पाअभर - ***पादभरेण मेदिनी पृथ्वी कंपइ- कंपते, धूलि - धूलिभिः सैन्यपादाघातोत्थरजोभिरित्यर्थः सूरजसूर्यस्य (रह-) रथ: झंपर - आच्छाद्यते, ततश्च दिग मग णह - दिड्नभोमार्गे अंधार - अंधकारः जात इति शेषः । दिग मग ह— दिड्नभो मार्गे अंधार - अंधकारे सति खुरसाणक - खुरासानस्य देशस्य ओल्ला - दंडप्रतिनिधिभूताः पुरुषा आण - आनीता इति यद्यपि, तथापि हे वीर सुरत्राणेति संबोधनमध्याहर्त्तव्यं, त्वं दरमरि-चरणतलैर्विमर्द्य विपक्ख - विपक्षान् (दमसि - ) दमयसि, अतः ढिल्ली मह Page #326 -------------------------------------------------------------------------- ________________ ३०१ परिशिष्ट (३) दिल्या मध्ये ढोल्ला-पटहं मारु-ताडय । यद्यपि हमीरचलित इति श्रुत्वा अन्ये म्लेच्छा मूच्छिताः खुरासानदेशीयैश्च दंडप्रतिनिधिभूता मनुष्याः समर्पिताः, तथापि त्वया न भेतव्यं किन्तु योद्धणां रणसज्जीभावाय पुनर्द्वितीयो डिंडीरवः त्वया कारणीय इति किंचिदायस्तधैर्य सुरत्राणं प्रति कस्यचिन्मंत्रिण उक्तिः ॥ १४८. अथ दोहावृत्तेन पुनः स्पष्टीकृत्य कुंडलिकालक्षणमाह पढमहि इति । पढमहि-प्रथमे अर्द्ध इति भावः दोहा चारि पअ-दोहायाश्चत्वारि पदानि ततो द्वितीयार्द्ध कव्वह-काव्यस्य चउपअ-चत्वारि पदानि देहि, एवं कुंडलिका अष्टपदी, तत्र पादे पादे यमकानि क्रियन्तां ।। यमकानिति उल्लालानामप्युपलक्षकम् । इदं चोदाहरणानंतरं लक्षणकथनमनौचित्यमावहतीति क्षेपकमिवाभाति इति बोध्यम् ॥ १४९. अथ गगनांगनामकवृत्तं लक्षयति पअ पअ इति । हे पिअ-प्रियाः शिष्याः यत्र पढमहि-प्रथमपादादाविति यावत् चारि मत्त गण-चतुर्मात्राक: गणः किज्जइ-क्रियते, ततो यथेच्छं चतुष्कलैर्वेत्यध्याहारः, गणह-गणैः, यत् पआसिओ-प्रकाशितं, यत्र च गुरु अंत पआसिओ-अंतप्रकाशितगुरूणि अंते समाप्तौ प्रकाशितो गुरुर्येषु तादृशानित्यर्थः, तथाच कर्त्तव्येषु विंशतितममक्षरं गुरुरूपमेव कार्यमिति भावः, बीसक्खर-विंशत्यक्षराणि, सम पअह-सर्वेषु पादेषु प्रत्येकं पतन्तीति शेषः, तत् पअ पअ-पादे पादे प्रतिचरणमित्यर्थः, मत्त विहूसिणा-मात्राविभूषितं गअणंगउ-गगनांगं गगनांगनामकं वृत्तं जाणि-ज्ञात्वा ठवहु-स्थापयत । कियतीभिर्मात्राभिविभूषितमित्यपेक्षा (या)माह भावउ इति । अब लहु गुरु सेसिणा-लघुगुरुशेषिता लघुगुरुभ्यां समाप्ति नीतो इत्यर्थः, सर अग्ग-शराधिका: शराः पंच तथाच पंचाधिका इत्यर्थः, बीसइ कल विंशतिरेव कलाः भावउ-भावयत, तथा च पंचविंशतिर्मात्रा अत्र प्रतिचरणं पतंति, तास्वेव चांतिम मात्रात्रयं लघुगुरुरूपं कार्यमित्यर्थः । अत्र च चतुर्ध्वपि चरणेषु पादादौ चतुष्कल एव गणः कार्यः, अनंतरं च चतुष्कलैः पंचकलैर्वा, यथा चरणे विंशत्यक्षराणि पंचविंशतिर्मात्राश्च पतंति, पादान्ते चावश्यं क्रमेण लघुगुरुश्चायाति तथैव गणा देया इति तात्पर्यार्थः ।। १५०. अथैनमेवार्थं द्विपदिकया स्पष्टीकृत्याह पढम इति । यत्र पढमहि । प्रथमं पादादौ चक्कलु गण-चतुष्कलो गण: होइभवति, अंतहि-अंते पादातं दिज्जइ हार-दीयते हार: गुरु, तत् गअणंग-गगनांगं भण-कथय, अत्र च बीसक्खर–विंशत्यक्षराणि, पचास मत्त-पंचविंशतिर्मात्राः, विआरु-विचारय ।। १५१. अथ गगनांगमुदाहरति भंजिअ इति । अहिअ लंघिअ साअरा-लंघित-सागराहिते लंघितः सागरो यैस्तादृशा अहिता यस्य तादृशे इत्यर्थः हमीर चलिअ-हमीरे चलिते सति, मलअ चोलवइ-मलयाधिपश्चोलदेशाधिपश्चेति द्वावित्यर्थः भंजिअ-भग्नौ, गुज्जरा-गुर्जरा: गुर्जरदेशीयाः राजानः णिवलिअ-निर्बलीकृत्य गंजिअ-गंजिताः, मालवराअ-मालवराजः परिहरि कुंजरा-परिहृत्य कुंजरान् मलअगिरि-मलयगिरौ लुक्किअ-निलीनः खुरसाण-खुरसान:-खुरसानदेशीयः राजा रण मुहि-रणे मुग्धीभूय खुहिअ-क्षुभितः, काअरा-कातरे पलायितुमप्यसमर्थे तस्मिन्नित्यर्थः, रिउगण-रिपुगणे हारव पतितः ॥ . १५२-१५३. अथ (द्विव)पदीनामकं वृत्तं लक्षयति आइगेति । हे बुहअणा-बुधजनाः, जत्थ-यत्र पढम(हि)-(प्रथमे) चरणे, इदं चोपलक्षणं द्वितीयेऽपि बोध्यम्, आइग-आदिग: आदिस्थ: पादाद्य इति यावत् इंदु:-षट्कलो भवति, ततश्च वेवि धणुहरंद्वौ धनुर्द्धरौ चतुष्कलाविति यावत् दिज्जइ-दीयेते, तथा पाइक्क जुअल-पदातियुगलं पुरपि चतुष्कलयुगलमेवेत्यर्थः परिसंठवहुपरिस्थापयत, अंत-अंते पादांते महुअरचरण-मधुकरचरणः षट्कल इत्यर्थः दिज्जइ-दीयते, एवं दोवइ-द्विपदी भणत, तहि-तथा हे कइअणा-कविजनाः, सरसइ ले(लु)इ पासाअ(उ)-सरस्वत्याः सकाशाद् गृहीत्वा प्रसादं पुहविहि-पृथिव्यां विविह चित्त सुंदरंविविधचित्तसुंदरं विविधानि अनेकप्रकाराणि यानि चित्तानि तेषां रमणीयं सर्वलोकमनोहरमित्यर्थः कइत्त-कथि(वि)त्वं अनेन च वृत्तेनेति शेषः करहु-कुरुत, अनेन छंदसा निर्मितं कवित्वं सर्वजनमनोहरं भवतीति भाव इति योजना। अत्र यद्यपि इंदुशब्दः लघुद्वयोत्तरगुरुद्वयात्मक षट्कलवाची, तथाप्यत्र षट्कलसामान्यपरोऽवसेयः, उदाहरणे तथैव दर्शनात् । मधुकरचरणशब्दश्च यद्यपि षट्कलनामसु पूर्वं नोपात्तस्तथापि मधुकरचरणानां षट्त्वसंख्यासत्त्वादत्रापि तत्पुरस्कारेणैव षट्कलपरो बोध्यः । क्वचित्तु दिज्जइ तिण्णि धणुहरमिति पाठः, स: प्रामादिकः, एवं सति पादांते षट्कलगणालाभेन महुअर चरण अंत लेइ दिज्जसु इत्यग्रेतनेन विरोधात् । एतत्पाठानुसारेणैव कैश्चिदग्रे महुर चरणेति पाठं प्रकल्प्य तस्य च मुग्धशब्दस्य गुरुनामसूपात्तत्वात्तत्पर्यायत्वान्मधुरोगुरुस्तथाच मधुरो गुरुः अंत:-चरणांते दीयतामित्यर्थः कृतस्तदपि भ्रमविलसितं, लक्षणस्यापि लक्ष्यतायां महुर चरणेति पाठे कल्प्यमाने एकमात्रान्यूनतया लक्षणासंगतेः ।। १५४. अथ उद्दवनिकांतरं मनसि विधाय दोहावृत्तेन पुनर्द्विपदी लक्षयति छक्कलु इति । छक्कलु-षट्कलं मुह संठाविकइमुखे आदौ संस्थाप्य, पंच चक्कलु-चतुष्कलान् करेह-कुरुत, अंतहि-पादांते एक्कहि-एकमेव हारं गुरुं देह-दत्वा, दोवइ छंद कहेहुद्विपदीच्छंदः कथयत । पूर्वं षट्कलानंतरं चत्वारश्चतुष्कलास्तदनंतरं च पुनः षट्कल इत्युक्तम्, इदानीं तु पादांतस्थषट्कलांतर्गतं चतुष्कलं Page #327 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ३०२ चित्ते कृत्वा षट्कलानंतरं पंच चतुष्कला उक्तास्तदनंतरं च षट्कलांतर्गतस्य मात्रायुगस्योर्वरित्वात्तस्यैवेको गुरुर्देय इत्युक्तमित्युट्टनिकाकृतः एवं पूर्वापरयोर्भेदः । इदं च वृत्तं द्विपादमेव, न (च)तुष्पादं, उदाहरणानुरोधादिति केचित् । अन्ये तु यदीदं द्विपादमेव, तहि लक्षणं पादचतुष्टयेन कथं कृतमिति इदं चतुष्पादमेव, न चोदाहरणविरोधस्तस्य चरुणद्वयेनापि संभवात्, न चैतादृशमन्यत्र न दृष्टमिति वाच्यं, षोडशचरणायाश्चतुःपादिकाया एकस्यैव चरणस्योदाहृतत्वादित्याह: । परे तु लक्षणं वृत्तद्वयेन कृतमितीदमुदा-हरणानुरोधाद्विपादमित्याहुः ॥ १५५. अथ द्विपदीमुदाहरति दा***** । १५६. अथ झुल्लणानामकं वृत्तं लक्षयति पढम दहेति । जह-यत्र, विरइ-विरतिः पढम-प्रथमम् आदौ दह-दशसु मात्रास्विति शेषोऽत्रापि योजनीयः, दिज्जिआ-दत्वा पुणवि-पुनरपि तह-तथा तेनैव प्रकारेण दशस्वेव मात्रास्वित्यर्थः किज्जिआ-कृता, पुणविपुनरपि दहसत्त-सप्तदशसु मात्रासु जाआ-जाता, एम परि-एवं परिपाट्या विविह दल-द्वयोर्दलयोः प्रत्येकमिति शेषः, सततीससप्तत्रिंशत् मत्त-मात्रा: पल-पतंति, एह-एनां (णाअराआ)-नागराजः झुल्लणां कह-कथयति । १५७. अथ झुल्लणामुदाहरति सहसेति । सहस मअमत्त गअ-सहस्रं मदोन्मत्तगजान् लक्ख लक्ख-लक्षं लक्षम् अश्वांश्चेति शेषः पक्खरिअ-वारवाणेनावगुंठ्य साजि-सज्जीभूय साहि दुइ-सार्वभौमद्वयं गिदू-कंदुकं खेलंत-क्रीडतः, हे प्रिय, तहि-तत्र कोप्पि-प्रकुष्य जाहि-गच्छ, विमलं जसु-यशः महि-मग्नां (ह्यां) थप्पु-स्थापय । तुअ-त्वां कोइ-को पि तुलुक-तुरुष्कः हिंदू(हिन्दु) को वा णहि जिणइ-नहि जेष्यति ।। १५८. अथ खंजानामकं वृत्तं लक्षयति धुअ धरिअ इति । हे कमलणअणि हे कमलनयने, यत्र बिहु पअ-पादद्वये प्रत्येकमिति शेष: दिअवर णवगण-द्विजवरनवगणान् षट्त्रिंशल्लघूनित्यर्थः धरिअ-धृत्वा अवलंब्येति यावत् बिरइ-विरतिर्भवतीति शेषः, पुणविअ-पुनरपि च तदनन्तरं चेत्यर्थः रअण-रगणः मध्यलघुर्गण इत्यर्थः बुहअण मोहए-बुधजनं मोहयतीति भावः, जु- यतः बुहअण मण सुहइ-बुधजनमनः सुखयति, यथा रजन्यां शशी सोहए-शोभते, तत् खंजावृत्तमिति शेषः, हे गजवरगमने त्वं सुमरुस्मर पौन:पुन्येन भावयेत्यर्थः, इति वर फणिवइ-वर: फणिपतिः पिंगलः भणइ:-भणति इति योजना ।। यत्र षट्त्रिंशल्लध्वनन्तरं रगणः प्रतिचरणं पतति । तत् खंजानामकं वृत्तमिति फलितोर्थः । इवं च द्विपदमेवेति ध्येयम् ॥ १५९. अथ दोहावृत्तेन स्पष्टीकृत्य खंजां लक्षयति विहु दलेति । विहु-द्वयोर्दलयोः प्रत्येकमिति शेषः णव विप्पगण-(नव) विप्रगणान् पलप्रकटयत, अंत-पादांते जोहलु-योद्धारं मध्यलघु रगणमित्यर्थः ठवेहु-स्थापयत, एवं खंज पअ-खंजापादे खंजानामकस्य वृत्तस्य चरणे इत्यर्थः एआलिस मत्त-एकचत्वारिंशन्मात्राः, दहगण-दश गणान् तत्थ-तत्र मुणेहि-जानीत ।। १६०. अथ खंजामुदाहरति अहीति । अहि ललइ-अहिः शेषः लल (य)ति स्थानच्युतो भवतीत्यर्थः, योद्धृणां पादघातेनेति भावः । अतएव महि-मही पृथ्वी चलइ-चलति, अतएव मह्याश्रितः गिरिः कैलासः खसइ-पतति, ततश्च तदाश्रितो हर: खलइस्खलति, ततश्च तद्भालस्थः शशी घुमइ-छू(घू)र्णते, अतएव अमिअ वमइ-अमृतं वमति, ततश्चामृतसंपर्कात् मुअल-मृताः जिविअजीवित्वा उट्ठए-उत्तिष्ठंतिः ततश्च जीवितातान्तेषां चरणाघातेन पुणु धसइ-पुनरधो गच्छति महा, पुणु खसइ-पुनः स्खलति कैलासः, पुणु ललइ-पुनर्लल(य)ति स्थानच्युतो भवति शिवः, ततश्च पुण घुमइ-पुनघूर्णते शशी, पुण वमइ-पुनर्वमत्यमृतं, पुनश्च जिविअजीवित्वा उत्थिता मृताः इति समरे विविधकौतुकं परिदिट्ठए-परिदृश्यते ।। १६१. अथ शिखां लक्षयति ससिवअणीति । हे शशिवदने गजगमने पअ पअ-पदे पदे प्रतिचरणमित्यर्थः पअहरह ससिक्ख-सपयोधरशिखान् पयोधरो मध्यगुरुर्जगणस्तथा च सपयोधरा सजगणा शिखा अग्रभागो येषां तादृशान् अंतस्थितजगणानित्यर्थः दिअगण छ-द्विजगणान् चतुर्लध्वात्मकगणान् षट् पढ-पढ द्वयोरपि दलयोः षड्विजगणानंतरं जगणं स्थापयेत्यर्थः । परन्तु जुअह दल-द्वितीयदलं पढम-प्रथमम् आदौ वि वि लहु-द्वौ द्विलघू द्वौ द्विलघ्त्वात्मकगणावित्यर्थः पअलि-प्रकटीकृत्य अपरमेकं द्विजगणं प्रकटीकृत्येत्यर्थः, दिअगण सहिअ-जगणसहितं द्विजगणैः पूर्वोक्तप्रकारेणाग्रस्थितजगणैः षड्भिर्युक्तमिति भावः, पठ इत्यनुषंगः । प्रथमं लघुद्वयात्मकगणद्वयं संस्थाप्य अनंतरमंतस्थितजगणैः षद्विजगणैः सहितं द्वितीयं पठेत्यर्थः, तथा च प्रथमदले अंतस्थजगणा: षडेव द्विजगणाः पतंति, द्वितीयदले तु अंत्यजगणाः सप्त द्विजगणाः पतंतीति भाव, सिक्ख-शिखां विद्धि इति शेषः, इति स प्रसिद्धः पिंगल: भणइ-भणति ।। १६२. अथ गाहूच्छंदसा प्रकटीकृत्य पुनः शिखां लक्षयति मत्त अठाइसेति । यत्र पढम (हि)-प्रथमे पअ-पदे मत्त अठाइसमात्रा अष्टाविंशतिः पतंतीति शेषः, बीए-द्वितीये पअ-पदे बत्तीस-द्वात्रिंशत् मत्ताइ-मात्रा: पतंति, अंते-पादांते लहुआ-लघुः जगणस्येति भाव: नियमन पतति, तां शुद्धां शिखां विजानीत । अत्र अंते लहुआ इति दलद्वयेऽप्यंते जगणोऽवश्यं देय इति सूचनीयं, Page #328 -------------------------------------------------------------------------- ________________ परिशिष्ट (३) ३०३ षद्विजगणानां चतुर्विंशतिर्मात्रा अंत्यजगणस्य च मात्राचतुष्टयमेवमष्टाविंशतिर्मात्रा : प्रथमचरणे, सप्तद्विजगणानामष्टाविंशतिर्मात्रा अंत्यजगणस्य च मात्रा चतुष्टमेवं द्वात्रिंशन्मात्रा द्वितीयचरणे पतंति यत्र, तत् शिखानामकं वृत्तमिति फलितार्थः । १६३. अथ शिखामुदाहरति फुलिअ इति । भमरु बहु- बहुभ्रमराः महमधूका मधूकवृक्षाः फुलिअ - पुष्पिताः, रअणिपहुरजनीप्रभुश्चंद्रः किरण लहु-लघुकिरणः, वसंतः अवअरु-अवतीर्णः । मलयगिरिगह्वरं धृत्वा स्पृष्ट्वेति यावत् पवण वह - (पवन:) वहति, सहब कह - सहिष्ये कथं शृणु सखि निकटे नास्ति कांतः ॥ १६४. अथ मालावृत्तं लक्षयति पढमेति । हे शशिवदने मृगनयने यत्र पढम चरणप्रथमचरणे णव दिअगण - नवद्विजगणाः नव चतुर्लछा (ध्वा) त्मका गणाः पअल-पतंति, पुर्णावि - पुनरपि नवद्विजगणानंतरमित्यर्थः तह तथा रअण ठव-रगणं मध्यलघुगणं स्थापय, अंतर - अंते रगणांते पादांते वा कण्णो- कर्णो गुरुद्वयात्मको गणः पतति इति शेषः, ततः गाहस्स - गाथायाः सेसम्म - शेष: उत्तरार्द्धमिति यावत् पततीत्यनुषंगः, सा माला हि तन्मालानामकं वृत्तमिति पिंगल णाअ-पिंगलनागः भणंता भणति ॥ १६५. अथ दोहावृत्तेन स्पष्टीकृत्य पुनर्मालां लक्षयति पढमेति । पढम-प्रथमे चरणे णव विप्पगण-नव विप्रगणाश्चतुर्लघ्वात्मककगणा: होइ-भवंति, ततश्च जोहलु कण्ण - योद्धृकर्णी रगणगुरुद्वयात्मकगणौ ठवेहु-स्थापयत ।। ततः गाहा—गाथायाः अंत- अंत्यम् अद्धा - अर्द्धम् उत्तरार्द्धमित्यर्थः देइ- दत्वा, मालाच्छंद: कहेहु-कथयत । अत्र देइ इत्येकारो ह्रस्वो ज्ञेयः । यत्र प्रथमचरणे 'नवचतुर्लघ्वात्मकगण - रगण- गुरुद्वयात्मकगणाः पतंति द्वितीयदलं च गाथोत्तरार्द्धस्वरूपं भवति, तन्मालानामकं वृत्तमिति फलितार्थः ॥ १६६. मालामुदाहरति वरिसेति । घण-घनः मेघः गअणः - गगने भमइ - भ्रमति, जल-जलं वरिस - वर्षति, मणहरण - मनोहर: सिअल-शीतलः पवण-पवन: वातः वातीति शेषः कणअ पिअरि-कनकपीता विजुरि-विद्युत् णचइ-नृत्यति, णीवा - नीपाः कदम्बा: फुल्लिआ - पुष्पिताः । पत्थर वित्थर हिअणा - प्रस्तरविस्तीर्णहृदयः पिअणा - प्रियः णिअलं- निकटे ण आवइ-नायाति ॥ १६७. अथ चुलिआलानामकं वृत्तं लक्षयति, चुलिआलेति । दोहा उप्परदोहोपरि दोहायामिति यावत् मत्तहि पंचइ - मात्रा: पंच यदि देह - दीयते, तदा चुलिआला कह (?) चुलिआलां कथय । नच (नु) दोहायां किं प्रतिचरणे उत्त प्रतिदले वा देयाः पंचमात्रा इत्यत आह पअ प उप्परेति, पदपदोपरि, अत्र पदशब्दो दलवाची उदाहरणानुरोधात् तथा च एकैकदले इत्यर्थः, संठवहु-संस्थापयत पंचमात्रा इत्युनुषंगः ॥ ननु सर्वलघुरूपा उत गुरुलघुरूपा चेति कीदृश्य एकैकदलें ते आदौ वा स्थाप्या इत्यत आह, सुद्धेति, - शुद्धः कुसुमगण आदौ एको लघुस्तत एको गुरुस्ततो लघुद्वयमेतादृशो गण इत्यर्थः । अंतह - अंते दिज्जह- दीयते । एवं च दोहाया एकदलांते यदि पंचमात्राः कुसुमगणस्वरूपा दीयंते, तदा चुलिआलानामकं वृत्तं भवतीति फलितार्थः ॥ १६८. अथैनमेवार्थं दोहावृत्तेन पुनराह दोहालक्खणेति । आदौ दोहालक्खण - दोहालक्षणम् उप्परि- उपरि तदनंतरमित्यर्थः पंचइ मत्त - पंचैव मात्रा : संठवहु - (सं) स्थापयत एवं अट्ठदहुप्परि वीसदुइ- अष्टादशोपरि विंशतिद्वयेन मात्राणामिति शेष:, अष्टपंचाशन्मात्राभिरित्यर्थः, चुलिआला उक्खित उक्ता । क्वचिद्दोहासंखा संठवहु इति पाठस्तत्र आदौ दोहासंखा- दोहासंख्या दोहामात्रासंख्याकमात्रामिति यावत् इति व्याख्येयम् ॥ १६९. चुलिआलामुदाहरति राआ लुद्धेति । राजा लुब्धः, समाजः खलः, वधूः कलहकारिणी, सेवको धूर्त्तः । अतः जइयदि बहुगुणजुत्तर - बहुगुणयुक्तमपि बहुभिः कीर्त्तिप्रतिष्ठाप्रमुखैर्गुणः सहितमपीत्यर्थः जीवंत : (वनं) अथ च सुखं चाहसि - वांछसि, तइ - तदा घर-गृहं परिहरु - त्यजेत्यर्थः ॥ १७०. अथ सौराष्ट्रनामकं वृत्तं लक्षयति सो सोरठ्ठउ इति । जं- यत् दोहा विवरीअ ठिअ-दोहाविपरीतस्थितिः दोहातो विपरीता स्थितिश्चरणानां स्थापनं यस्य तादृशमित्यर्थः, सो- तत् सोरठ्ठउ- सौराष्ट्रं सौराष्ट्रनामकं वृत्तं जाणु - जानीहि तत्र च पअ पअ-पादे पादे प्रतिचरणमित्यर्थः जमक वखाण - यमकं श्लाघय इति णाअराअ पिंगल - नागराजपिंगल ः भणइ - भणति । अयं भावः - दोहायाः प्रथमतृतीयचरणयोस्त्रयोदशमात्राः द्वितीयचतुर्थचरणयोस्त्रयोदशमात्राः प्रथमतृतीययोश्चैकादशमात्रा देया इति । १७१. अथ सौराष्ट्रमुदाहरति सो माणिअ इति । स मान्यः पुण्यः गुणवंत - गुणवान् यस्य भक्तः पंडित (स्त) नयः, यस्य गृहिणी गुणवती से वि-अस्यापि पुहवि - पृथ्वी सग्गह णिलअ - स्वर्गनिलयः स्वर्गवास इत्यर्थः ॥ १७२. अथ हाकलीनामकं वृत्तं लक्षयति सगणेति । जहा - यत्र सगणा - सगणो गुर्वंतश्चतुष्कल इत्यर्थः, भगणा - भगणो गुर्वादिश्चतुष्कल इत्यर्थः, द्विअगण-द्विजगणश्चतुर्लघ्वात्मको गण इत्यर्थः, ई- एते गणा इत्यर्थः, अथ च मत्त चउद्दह-मात्राश्चतुर्दश पअ पलई-पादे पतंति पादांते चेति शेषः, बंको-वक्रमेकं गुरुं संठइ-संस्थाप्य, विरइ - विरतिर्भवति, अंतिमगुरोः प्रागेव विरतिरित्यर्थः । एहु - एतत् हाकलिरू अह - हाकलीरूपं हाकलिनामकवृत्तस्य स्वरूपमित्यर्थः कहा- कथितम् । अत्र सगण - भगण - द्विजगणातिरिक्तो For Private Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ३०४ गणो (न) भवतीति, एते एव च स(म)स्ता व्यस्ता वा पतंतीति नियमस्तथा च यदि सगणत्रयानंतरं भगणत्रयानंतरं द्विजगणत्रयानंतर वा एको गुरुः स्थाप्यते प्रतिचरणं, तथापि हाकलीवृत्तं भवति । अथ एकस्मिश्चरणे सगणत्रयानंतरमेकं गुरुं (सं)स्थाप्य तदितरचरणेषु भगणत्रयानंतरं द्विजगणत्रयानंतरं परस्परसंसृष्टैतद्वयानंतरं द्विजगणत्रयानंतरं वा एकं गुरुं संस्थाप्य तदितरेषु परस्परसंसृष्टैतत्त्रयानंतरं गुरुः स्थाप्यते तत्राप्येतद्वृतं भवतीति न विभावनीयम् ॥ १७३. अथ नियमांतरमंगीकृत्य पुनर्हाकलीवृत्तं लक्षयति, मत्त चउद्दहेति । पढम दल-प्रथमदले पूर्वार्द्ध इति यावत् प्रतिचरणमिति शेषः, क्वचित्तु पअह पअ इति पाठस्तत्र पादे पादे अर्थात्पूर्वार्द्धस्य, उत्तरदले इत्यग्रे उक्तत्वादिति बोध्यम्, एग्गारह वण्णेहि-एकादशवर्णैः कृत्वा मत्त चउद्दह-मात्राश्चतुर्दश, उत्तर दलहि-उत्तरदले उत्तरार्द्ध इत्यर्थः प्रतिचरणम् इत्यनुषंगः, दह अक्खरदशाक्षरैश्चतुर्दशमात्राः इत्यनुषंगः यत्र पतंतीति शेषः, तत् हाकलि छंद कहेहि-हाकलीनामकं छंदः कथय ॥ अत्र च प्रथमद्वितीयचरणयोर्द्विजगणैर्देय एव, अन्यथा एकादशाक्षरोक्त्यसंभवापतिः । तृतीयचतुर्थयोश्च द्विजगणेनैव देयः अन्यथा दशाक्षरोक्त्यसंभवापत्तिः, इति नियमे तात्पर्यमुन्नीयते । तथाहि क्रमेण विपर्येण वा सगणभगणौ अथवा सगणद्वयमेव भगणद्वयमेव वा (सं)स्थाप्य यदि द्विजगणो दीयते अंते च गुरुर्दीयते तदैवाक्षरषट्कं सगणभगणयोरक्षरचतुष्टयं च द्विजग(ण)स्य एकमक्षरं च गुरोरेवमेकादशाक्षराणि पूर्वाद्धे प्रतिचरणं पतंति, उत्तरार्द्धऽपि चेदेवं द्विजगणः स्थाप्यते तत्राप्येकादशाक्षराणि स्युः, तस्मादुत्तरार्द्ध सगणत्रयोत्तरं भगणत्रयानंतरं वा परस्परसंसृष्टैतत्त्रयानंतरं वा गुरुः प्रतिचरणं स्थाप्यते तदैवोत्तरार्द्ध दशाक्षराणि पतंति, एवं च प्रथमद्वितीयचरणयोर्द्विजगणदानमंगीकृतपूर्वं लक्षणकृता,**** तदनंगीकारेण चैतल्लक्षणमित्यस्मत्तातचरणोपदिष्टः पंथा: सुधीभिर्विभाव्यः ॥ १७४. अथोत्तरलक्षणाभिप्रायेण हाकलीमुदाहरति उच्चेति । यस्य उत्तमाच्छादितं विमलं गृहं, तरुणी विनयपरा गृहिणी कांता, वित्तपूर्ण मुद्रागृहं के(को)शभांडमित्यर्थः, तस्य वर्षासमयः सुखकरः ।। १७५. अथ मधुभारनामकं वृत्तं लक्षयति जसु पलईति । जसु–यस्य चरणे इति शेषः चउमत्त बेवि-चतुर्मात्रिको द्वौ पततः, सेख-शेषे पादांते इत्यर्थः एक्क-एक: चतुर्मात्रिक इत्यर्थः (पल)इ-पतति, कर्त्तव्ययोर्द्वयोश्चतुर्मात्रिकयोश्चांतिमश्चतुर्मात्रिको जगणस्वरूप एव पततीत्यर्थः, एवि-एतत्, मधुभारनामकमेतवृत्तमित्यर्थः ॥ १७६. मधुभारमुदाहरति । जस्विति । यस्य शीर्षे चंद्रः पिंधनं दिक् । स देवः शम्भुः मह्यं सुखं ददातु ।। १७७. अथाभीरनामकं वृत्तं लक्षयति गारहेति । यत्र गारह मत्त-एकादशमात्राः कियंते, पयोधर: दीयते कर्त्तव्यास्वेकादशमात्रासु अंतिममात्राचतुष्टयं जगणस्वरूपमेव स्थाप्यते इत्यर्थः, (एह)-एतत् आभीर सुछंदु-आभीरः सुच्छंदः इति पिंगलधीरः जल्पति ।। १७८. आभीरमुदाहरति । यस्याः पीनपयोधरभारे मौक्तिक: हारः लोटइ-लुंठति, दीर्घविशाललोचना सा सुंदरी गुर्ज(री) नारी ॥ १७९. अथ दंडकलं लक्षयति कुंतद्धरु इति । कुंतधरः धनुर्धरः हयवरः गजवरः एतच्चतुष्कलचतुष्टयं, ततः छक्कलुषट्कलः, ततश्च गुरुसजुत्तउ-गुरुसंयुक्तम् अंतस्थितैकगुरुकमित्यर्थः, बिबि पाइक्क-पादातिद्वयं चतुष्कलद्वयमित्यर्थः, एवं दले-पूर्वार्द्ध उत्तरार्द्ध चेत्यर्थः, बत्तीस मत्तह-द्वात्रिंशन्मात्रा: पअ-पादे पतंति प्रत्येकमिति शेषः, संपुण्ण(उ) चरणचतुष्टयस्य इत्यर्थः, बीसअठग्गलु(ल)अष्टाविंशत्याधिकाः सउ कल-शतं कला भवति, तत् सुपसिद्धउ-सुप्रसिद्धं फणि भासिअ रूअउ-फणिभाषितरूपं, भुअणे-भुवने दंडकल णिरुत्तर–दंडकल: निरुक्तः इति पैंगलिका मनसि जल्पंति हे बुधजनाः यूयं हिअअतले–हृदयतले जाणहु-जानीत । यत्र प्रथमं चतुष्कलचतुष्टयं तत एक: षट्कलः ततश्च पुनश्चतुष्कलद्वयं तत एको गुरुः प्रतिचरणं पतति, तदंडकलनामकं वृत्तमिति फलितार्थः॥ १८०. दंडकलमुदाहरति राअह इति । हअ गअ घर घरिणी-हयगज(गृह) गृहिणी: परिहरि-परित्यज्य भग्गंता-पलायमानाः केचन राअह-राजानः दिअ लग्गंता-दिक्षु लग्नाः दिगन्तं गता इत्यर्थः, तेषां चेति शेषः लोरहि-अश्रुभिः भरु सरवरु-भृताः सरोवराः, कश्चिच्च पअ परु परिकरु-पादपतितनिगडः धरणी:-धरण्यां लोट्टइ-विचेष्टते, तनु शरीरं च पिट्टइ-ताडयति, कर दंतंगुलिकृतदंतांगुलिः सन् पुण उठ्इ संभलि-पुनरुत्तिष्ठते सावधानीभूय, बाल तणअ कर जमलकरे-बालतनयकरेण नमस्कारं कारयति । इदं च जातिवर्णनं । तथावस्थं च दृष्ट्वा तं गेहलु काआ-स्नेहकाय: कासीसर राआ-काशीश्वरराजः माआ-मायां दयां करि-कृत्वा पुनः थप्पि धरे-संस्थाप्य धृतवान् स्वराज्ये रक्षितवानित्यर्थः ।। १८१. अथ दीपकनामकं वृत्तं लक्षयति सिर देहेति । सिर-शिरसि आदावित्यर्थः चउ मत्त-चतुर्मात्रिकं गणं देह-स्थापय, अंत-अंत पादांते लहु एक्क-लघुमेकं करु-कुरु, तसु-तयोः चतुर्मात्रिकैकलघुकगणयोरित्यर्थः मज्झ-मध्ये कुतेक्क-कुंतमेकं पंचकलमेकमित्यर्थः कुरु इति पश्चात्तनेनान्वयः, दीपक सोउ बुज्झ-दीपकनामकं (तत्) वृत्तं जानीहीत्यर्थः । यत्र प्रथमं चतुष्कलस्ततः Page #330 -------------------------------------------------------------------------- ________________ ३०५ न भगणः । । अब विप्रत्य र्थः, इति परिशिष्ट (३) पंचकलस्तत एको लघुः प्रतिचरणं पतति, तद्दीपकनामकं वृत्तिमिति फलितार्थः । क्वचित् कुंतत्ति तसु मज्झेति पाठस्तत्र अंते दलाते एकं लघु कुरु, कुंतति-कुंतत्रयं तसु-तयोश्चतुर्मात्रिकैकलघुकगणयोः मज्झ-मध्ये कुरु इत्यर्थः । इदं च एकैकदलाभिप्रायेण, अन्यथैकैकपादे चतुष्कलत्रयस्याभावादसंभवापत्तिरिति दृष्टव्यं । प्रथमं यत्र चतुर्मात्रिकस्ततः पंचकलत्रयं ततो लघुः प्रतिदलं पतंति, तदा (दी)पकं वांछ इति द्वितीयपाठे निर्गलितार्थः ।। १८२. अथ दीपकमुदाहरति जसु हत्थ इति । विपक्ख कुलकाल-विपक्षकुलकालः करवालः खड्ग: जसु हत्थ-यस्य हस्ते, सोह-शोभते, यस्य सिर-(शिर) सि वर छत्त-वरच्छत्रं, संपूर्णशशिवत्, अथवा संपूर्णशशिमात्र पौणिमचंद्रमंडलप्रमाणमित्यर्थः शोभते इति पूर्वेणैवान्वयः ।। १८३. अथ सिंहावलोकनामकं वृत्तं लक्षयति गण विप्पेति । पअह पअं-पादे पादे गण विप्प सगण-विप्रगणसगणौ धरिधृत्वा, छंदवरं-छंदः श्रेष्ठं सिंहअ लोअह-सिंहावलोकं भण, तसु-तस्मिन्, न जगणः न भगणः न कर्णगणः । जगणो मध्यगुरुर्गणः, भगणो गुर्वादिर्गणः, कर्णो गुरुद्वयात्मको गणः, एते तत्र न पतंतीत्यर्थः, इति णाअ भणा-नागः भणति । हे गुणिअण-गुणिजनाः यूयमिति (शेषः) भण बुझ्झह-मनसि बुध्यध्वम् । अत्र विप्रसगणयोः क्रमिकयोः समुदितयोर्वा स्थापने न नियमः, किंतु एताभ्यामेव व्यस्तसमस्ताभ्यां पादे षोडशकलाः पूरणीयाः, एताभ्यामतिरिक्तश्च गणो न देयः । अतएवोदाहरणे प्रथमपादे न (स)गणचतुष्टयेनैव षोडशमात्राः पूरिताः, द्वितीयचरणे च प्रथमविप्रद्वयमनंतरं सगणद्वयमित्युभाभ्यामेव षोडशकला: पूरिताः, तृतीये च पुनः सगणद्वयचतुष्टयेनैव पूरिताः, *** न त्वन्यो गणो दत्तः, न त्वेतावेव क्रमिकसमुदिताविति द्रष्टव्यम् ॥ १८४. अथैनमेवार्थं विशदीकृत्य द्विपदिकयाह विप्प सगणेति । विप्प सगण पअ बेबि गण-विप्रसगणौ पादे द्वावेव गणौ अंत-अंत पादांते हार-हारं गुरुं विसज्जहि-विसर्जय, पादांत सगणान्तः पतितं गुरुं विसर्जय न त्वन्यमित्यर्थः, तथा च पादांते सगण एव देय इति नियमो लभ्यते इति । हेरि-निरीक्ष्य विभाव्य, पच्छा-पश्चात् सोलह कल पत्थार षोडशकलप्रस्तारं षोडशकलाः प्रस्ताय॑ते अस्मिन्नेतादृशमित्यर्थः कइत्त-कवित्वं कुरु, एतल्लक्षणं विभाव्य पश्चादेतच्छंदसा कवित्वं कुरु इत्यर्थः ॥ १८५. अथ सिंहावलोकमुदाहरति हणु इति । हतोज्ज्वलगुर्जरराजदलः, दरदलितचालितमहाराष्ट्रबलः, बलमोटितमालवराजकुलः, एतादृशः कुल उज्जल-उज्ज्वलकुलः, करचुलि (कण)-करचुलिवंशोद्भवः कर्णः फुरा-स्फुरति ॥ १८६. अथ प्लवंगमना(म)कं वृत्तं लक्षयति जत्थेति । जत्थ-यत्र पढम-प्रथमं पादादावित्यर्थः छअ मत्त-षण्मात्राकः पअप्पअ-पादे पा(दे) दिज्जए-दीयते, ततश्च चउमत्त गणा-चतुर्मात्राका गणा दिज्जए-दीयंते इति पूर्वेणैवान्वयः, पंचमत्तपंचमात्राकगणः णहि किज्जए-न क्रियते । षट्कलानंतरं चतुर्मात्राकगणेनैव पादपूरणं कर्त्तव्यं न तु पंचमात्राकगणेनेत्यर्थः । अंतेपादांत इत्यर्थः संभलि-संस्मृत्य एक्कक-एकैक: लहु गुरु-लघुर्गुरु: चाहए-अपेक्ष्यते पादांते लघुगुरू अवश्यकमेण स्थापनीयावित्यर्थः, हे मुद्धि-मुग्धे, तत् प्लवंगमच्छंदो विलक्षणं शोभते ॥ अत्र षट्कलोत्तरं यथासंभवं पतितैश्चतुर्मात्राकैः न तु पंचमात्राकैः पादांते अवश्यापेक्षणीयाभ्यां च लघुगुरुभ्यां प्रतिचरणमेकविंशतिः कलाः पूरणीया इति संप्रदायः । तथा च प्रथममेकः षट्कलस्ततश्चतुष्कलत्रयं ततो लघ्वादिस्त्रिकलः यत्र प्रतिचरणं पतति, तत् प्लवंग(म)नामकं वृत्तमिति फलितार्थः ॥ १८७. ******** १८८. अथ प्लवंगममुदाहरति, हे सहि-सखि, यत् चंचल विज्जुलिआ चंचला विद्युत् णच्चइ-नृत्यति, एत(अतो) मम्महमन्मथ: जलहर साणए-जलधरशाणके मेघस्वरूपशस्त्रोल्लेखने यंत्रे इत्यर्थः खग्ग किणीसइ-ष(ख)ड्गं तीक्ष्णयति इति जाणए-ज्ञायते । फुल्ल कदंबअ-पुष्पिताः कदम्बकाः, अंबराडंबर: दृश्यते, घनाघन: वरीसए-वर्षति, अतः हे सुमुखि पाउस पाउ-प्रावृट् प्राप्ता न तु कांत इति भावः ॥ १८९. अथ लीलावतीनामकं वृत्तं लक्षयति गुरु लहु इति । जहि-यत्र गुरु लहु णहि णिम्म-गुरोर्लघोर्नास्ति नियमः एतावंतो गुरव एतावंतो लघवश्च यत्र पतंतीति नियमो नास्तीत्यर्थः, अक्खर-अक्षरेऽपि णिम्म णहि-नियमो नास्ति, एतावत्यक्षराणि पतंतीत्यपि यत्र न नियम इत्यर्थः, विसम सम-विषमे (समे) पयोधरः जगणः पलइ-पतति इत्यपि कहु णहि णिम्म-कुत्रापि चरणे नास्ति नियमः, किन्तु गण पंच चउक्कल-गणाः पंच चतुष्कलाः चतुष्कलभेदात्मकाः पंचगणा इत्यर्थः, प्रस्तारकियया चतुष्कलस्य पंच भेदाः ये भवंती ते सर्वेऽपि व्यस्ताः समस्ता विपर्यस्ता इति हृदयं । ते कियंत: पतंति इत्यत्र हेतुः कल बत्तीसेति, तथा च द्वात्रिंशन्मात्राः पूरका अष्टौ चतुष्कलभेदा इति भावः, निरंतरमितरगणांतराव्यवहितमित्यर्थः पलइ पतंति, अंत-अंते पादांते इत्यर्थः, कंत गण कांतगण सगण इत्यर्थः, ध्रुवं निश्चितं पत(ती)ति पूर्वेणान्वयः, यच्च छंद: जेम यथा तरल तुरअ-तरलतुरगः, तथा विदिशि दिशि अगम गमंअगम्ये गम्ये पसरइ-प्रसरति सुपरि-पादे(?) परिलील-परितः लीलया, परिचलइ-परिचलति, सा लीलावती तत् लीलावतीनामकं Page #331 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ३०६ वृत्तं, कल बत्तीस-कलासु द्वात्रिंशत्सु विसाम करे-विश्राम करोति इति योजना ॥ यत्र सप्तचतुष्कलानंतरं सगणः प्रतिचरणं पतति, सा लीलावतीति फलितार्थः ॥ १९०. अथ लीलावतीमुदाहरति, सव अरि घरेति । जखण वीर हमीर चले–यस्मिन् क्षणे वीरहम्मीरचलितः, तस्मिन् क्षणे इति शेषः सर्व(व) अरि घर-सर्वारिगृहेषु अग्गि-अग्निः धह धहेत्यज(नुकरणं (कइ-) कृत्वा जलइ-ज्वलति, दिग मग णह पह-दिङ्मार्गः नभ:पथ: अणलभरे-अनलभृतः अग्निना परिपूर्ण इत्यर्थः जात इति शेषः, धण थण हर जघण देआव करेधनिस्तनभरजघनदत्तकरः धनिनीनाम् अरिविबद्धानां स्तनभरे जघणे च दत्तः करो येन स तादृश इत्यर्थः पाइक्क-पदातिः सव दीस पसरि-सर्वदिक्षु प्रसृत्य लुरइ-चलति, भेरव भेरिअ सद्द पले-भैरवभेरीशब्दः पतति, भअ लुक्किअ-भयनिलीनस्थगित: वेरि तरुणि अण-वैरितरुणीजन: महि लुट्टइ-मह्यां विचेष्टते, पिट्टइ-ताडयति खेदयतीति भावः, रिउ सिर टुट्टिअ-रिपुशिरांसि त्रुटति ।। १९१. अथ हरिगीतनामकं वृत्तं लक्षयति, गण चारि (री) ति । पअ पअहि (ह)-पादे पादे प्रतिचरणमित्यर्थः प्रथम गण चारि-गणांश्चतुरः पंचकलान् ठविज्जसु-स्थापयत, बीअ ठामहि-द्वितीये स्थाने प्रथमपंचकलगणानंतरमिति यावत् छक्कलोषट्कलान् स्थापयतेति पूर्वेणान्वयः, तथाच कर्त्तव्येषु चतुःपंचकलेषु पंचमपंचकलानंतरमेकं षट्कलं संस्थाप्यं अनंतरमुर्वरितास्त्रयः पंचकला गणाः कार्या इति पर्यवसितोर्थः । अंतहि अंते पदांते इत्यर्थः गुरु करिज्जसु-गुरुमेकं कुरुत, दह चारि दुइ दह दुइदश चतस्रः द्वे दश द्वे एवं मत्त अठ्ठाईसओ-मात्रा अष्टाविंशति: पमाणह-प्रमाणयत पिंगलेन पआसिओ-पिंगलेन प्रकाशितं, वण्णणेण सुसब्बलो-वर्णनेन सुसबलं सुतरां सबलं समीचीनमित्यर्थः पसिद्ध-प्रसिद्ध हरिगीअ छंद-हरिगीतं छंदः जाणहु-जानीत । प्रथममेक: पंचकलस्तत एकः षट्कलस्ततस्त्रयः पंचकलास्तत एको गुरुः यत्र पतंति, तदष्टाविंशतिमात्राकचरणं हरिगीतनामकं वृत्तमिति फलितार्थः १९२. अथैनमेवार्थं दोहावृत्तेनाह, बीए छक्कलु इति । अत्र हरिगीतच्छंदसीत्यध्याहरणीयं, चारि पंचकल-चतुर: पंचकलान् देहु-दत्त । बीए-द्वितीय स्थाने प्रथमपंचकलानंतरमित्यर्थः छक्कलु एक्क कहु-षट्कलमेकं कथयत, अंते-पादांते माणस-मानसमेकं गुरुमित्यर्थः ठवेहु-स्थापयत, बारह उत्तर-द्वादशोत्तराः मत्त सउ-मात्राः शतं चतुश्चरणसमुदिता जानीतेति शेषः ॥ १९३. अथ हरिगीतमुदाहरति गअ गअहीति । गजा गजैः सह दुक्किअ-दौकिता युद्धार्थं मिलिता इत्यर्थः, तुरअ तुरअहितुरगास्तुरगैः सह जुझ्झिआ-अयुध्यन्(न्त), रह रहहि-रथा रथैः सह मीलिअ-संयुक्ताः युद्धाय मिलिता इत्यर्थः धरणि पीलिअधरणिः पीडिता, तरणि-तरणिः सूर्यः लुक्किअ-आच्छन्न: हयगजपादोद्धतधूलिभिरिति भावः, अतएव अप्प पर-आत्मीयाः परकीया इति न वि(वे)क आसीदित्यर्थः, बल-बलानि सैन्यानि मिलिअ-एकीभूय आएउ-आगतानि, पत्ति-पत्तव(य) धाएउ-धाविताः, गिरिवर सीहरो गिरिवरशिखराणि कंप-कंपितानि, साअस्-सागराः उच्छलिअ-उच्छलिताः, काअर-कातराः रणभीरवो वा इत्यर्थः दीण-दीना जाता इति शेषः, दैन्यमाश्रिता इत्यर्थः, दीहरा-दीर्घ वैर वड्डिअ-वैरं वद्धितं, कर्णे युध्यमाने सती(ति) शेषः ।। १९४. अथ त्रिभंगीनामकं वृत्तं लक्षयति पढममिति । पढम-प्रथममादौ दह-दशसु मात्रास्वितिशेषः, अग्रेऽपि यथायोग्यं योजनीयं, रहणं-विश्रामः, ततः अट्ठह-अष्टसु मात्रास्वित्यर्थः विश्रामः, ततः रसरहणं-रसेषु षट्सु तथा च रससंख्योपलक्षितासु षट्सु मात्रासु इत्यर्थः रहणं-विश्रामः, एवं द्वात्रिंशन्मात्राः प्रतिचरणं पतंती(ति) शेषः, अंते-पदांते गुरुः सोहइ-शोभते, कर्त्तव्यासु द्वात्रिंशन्मात्रासु अंतिममात्राद्वयमेकगुरुस्वरूपं कार्यमित्यर्थः, तत् ति भंगीछंदं-त्रिभंगीच्छंदः तिहुवण मोहइ-त्रिभुवनं मोहयति, महिअल इति पाठे महीतलमित्यर्थः, अस्मै सिद्धः वरतरुण-तरुणवर: लोकश्चेत्यर्थः सराहइ-श्लाघते । अत्र यदि पओहरु-पयोधरः मध्यगुरुर्जगणइत्यर्थः पलइ-पतति, तदा किमइ मणोहरु-किमपि मनोहरं न भवतीति शेषः, किंतु येन तच्छंदसा कवित्वं क्रियते तासु कई-तस्य कवेः कलेवरं शरीरं हणइ-हंति, इति विमलमई-विमलमतिः, जणिआणंद-जनितानंदः, क्वचित्सुक्खाणंदं इति पाठः सुखी आनंदीत्यर्थः, फणिदो-फणींद्र: पिंगलः भणइ-भणति । अत्र चतुर्मात्रका अष्टौ गणाः प्रतिचरणं देयाः, तेष्वेवांतिमो गणो गुर्वतः कर्त्तव्यः, पूर्वोक्तमात्रासु विश्रामः कर्त्तव्य इति फलितार्थः । १९५. अथ त्रिभंगीमुदाहरति सिर किज्जिअ इति । शिरस्कृतगंगं गौर्यभॊगं हतानंगं त्रि(?)पुर(द)हनं कृतफणिपतिहारं त्रिभुवनसारं वदितभस्मानं रिपुप्र(?)मथनं । सुरसेवितचरणं मुनिगणशरणं भवभयहरं त्रिभु(शूलधरं, सानंदितवदनं सुंदरनयनं गिरिवरशयनं नमत हरम् ॥ १९६. अथ दुर्मिलां लक्षयति, तीस दुइ मत्त इति । हे नराः एतत् तीस हुइ मत्ते-द्वात्रिंशन्मात्राभिः परिसंजुते-परिसंयुक्ते यत्र च एरिस भाअहि-एतादृशभागैः एतादृशैः अनुपदमे(व) वक्ष्यमाणैः भागैः कलांशैरित्यर्थः, तिअ ठामहि-त्रिषु स्थानेषु विसमंविश्रामः दीसइ-दृश्यते, यत्र च पअ पअ-पादे पादे कण्ण धरा-कर्णगृहं कर्णो द्विगुरुको गणस्तस्य गृहं स्थापनमित्यर्थः, दृश्यते इति पूर्वेणान्वयः । कुत्र स्थानत्रये विश्रामो दृश्यते इत्यत आह पढममिति । यत्र च पढम-प्रथमं दह-दशसु मात्रास्वित्यर्थः णिलओ Page #332 -------------------------------------------------------------------------- ________________ ३०७ परिशिष्ट (३) निलयः विश्रामः इति यावत् किअ-कुरुत इदं चाग्रेऽपि योज्यं, बे-द्वितीयः अट्ठ ट्ठाअं-अष्टमस्थाने अष्टसु मात्रास्वित्यर्थः निलयः कृत इति पूर्वानुषंगः, तीअं-तृतीयः चउदह-चतुर्दशसु मात्रास्वित्यर्थः निलयः कृतः, जो एरिसं छंदे-यत् एतादृशं छंदस्त्रिभुवनवंद्यं तत् न जनाः जा(नी)त दुम्मिलकम् इति बुधजनराजः पिंगलः भणंति-भणति ॥ १९७. अथैनमेवार्थं दोहावृत्तेन स्पष्टयति दहेति । दशसु वसु-अष्टसु चतुर्दशसु मात्रास्विति शेष: विरइ करु-विरति करु विसम-विषमे स्थाने कण्ण गण देहु-कर्णगणं देहि । पदमध्ये विषमे स्थानं यथाशक्यं द्विगुरुकं गणं देहीत्यर्थः । अंतर-मध्ये विप्प पइक्क-विप्रं चतुर्लघुकं गणं पदाति सामान्यचतुष्कलं भण दुर्मिलाच्छंदः कथय । अत्र प्रतिचरणं विषमस्थाने यथाशक्यं प्राचुर्येण कर्णो देयः समे चेत्तत्पतति तदा न बाधकमिति द्रष्टव्यम् ॥ १९८. अथ दुर्मिलामुदाहरति जे किज्जिअ इति । येन कृता धाटी पाविअ कित्ती-प्राप्ता कीर्तिः स काशीश्वरराजः ज खण-यस्मिन् क्षणे, जित: नेपालः भोटांताः स्वदेह ताडयन्तश्चलिताः दर्पहीनाः चीना: भग्नीकृताः लोहावलेहाश्चक्रन्दुः पतिताः । ओड्डावितः अंतरिक्षं प्रापितः ओड्डः, मोटितं मालवराजकुलं तैलंगाः पलायिताः परावृत्य नागताः ॥ १९९. अथ हीरनामकवृत्तं लक्षयति, णाउ पभणेति । हे सुप्रिय शिष्य आदौ तिण्णि छगण-त्रीन् छगणान् षट्कलगणानित्यर्थः जंपु-जल्प कथयेत्यर्थः, अंते-षट्कलत्रयांते जोहलं-योद्धारं गणमिति यावत् करहि-कुरुष्व, तिण्णि धरहि बे बि करहि-त्रीन् स्थापय द्वौ कुरुष्व, एवं पअहि-पादेषु मत्त-मात्रा: लेक्खए-लेखिय, अंकानां वामतो गत्या त्रीन् द्वौ मिलित्वा त्रयोविंशतिर्मात्राः प्रति चरणं स्थापयेत्यर्थः, । एतः (?) हार ठविअ विप्प ग(ण)हि सब्बलं-हारं गुरुं संस्थाप्य विप्रगणैश्चतुर्लघुकगणैः सबलं प्रचुर हीर-हीर पेक्खए-प्रेक्षस्व, एवं तत् सुकविः दर्पण (भण)ति, एतत् कमण जणइ-क: जानाति न कोऽपीत्यर्थः, इति नागः प्रभणति । अत्र त्रीन् षट्कलान् देहीत्युक्त्या षट्कलस्य त्रयोदशापि भेदाः प्राप्ताः, तत्र द्वादशतम एव भेदो वारत्रयं देशो(यो) नान्य इति ज्ञापयितुं हारं संस्थाप्य, विप्रगणैः सबलमिति छंदोविशेषणमिति द्रष्टव्यम् । उक्तविधषट्कलानंतरं च यत्र रगणः प्रतिचरणं पतति तत् हीरनामकं वृत्तमिति फलितार्थः । २००. अथैनमेवार्थं दोहावृत्तेन प्रकटयति हारेति । हे सुप्रिय शिष्य पूर्वं हारं गुरुं ततः विप्पगण-विप्रगणं चतुर्लघुकं गणं भण कथय, एवं तिअ विध-वारत्रयविधानेनेत्यर्थः भिण्ण सरीर-भिन्नशरीरं भिन्नम् अन्यच्छन्दोभ्यो विलक्षणं शरीरं यस्य तदित्यर्थः अंते पादांते जोहलं-रगणं संठवहु-स्थापय एवं तेइस मत्त-त्रयोविंशतिमात्राकं हीरं हीरनामकं वृत्तं भवतीति शेषः । २०१. अथ हीरमुदाहरति धिक्क दलणेति । इदं चतुरंगगतिविशेषानुकरणं, तथा च धिक्क दलण थोंग दलणेत्यनुकृत्य रंगरंगे संग्रामे चलंति, रिंगओ-खुरली कुर्वंतः, तुरंगाः । धूलिधवला: सबलशब्दाः प्रबलाः पत्तयः प्रेक्ष्यते, यदा कर्णश्चलित तदा कूर्मः लल(य)ति भूमिर्भरति कीर्त्या ॥ २०२. अथ जलहरणनामकं वृत्तं लक्षयति किअ पढमेति । जहि-यत्र सव्व पअ-सर्वपादेषु पढम-प्रथमादौ किअ-कृताः मुणि दिअगण-मुनिद्विजगणाः मुनयः सप्त तत्संख्याताः चतुर्लघुकगणा इत्यर्थः पलइ-पतंति, परहि-अनंतरं सप्तद्विजगणोत्तरमिति यावत् दिअ सगण-देहि सगणं, एवं दह वसु पुणु रस-दशसु मात्रासु वसुषु अष्टसु मात्रासु पुनः रसेषु षट्सु मात्रासु इत्यर्थः पुनर्वसुषु इति शेषः, अन्यथा द्वात्रिंशन्मात्रानुपलब्धिः, विरइ करे-विरतिं कुरु । दह तिगुण-दश त्रिगुणिताः त्रिंशदित्यर्थः कल-कला: करहिकुरुष्व, पुणवि-पुनरपि ठव जुअल-स्थापय युगलं कलाया इति शेषः तथाच द्वात्रिंशन्मात्राः स्थापयेत्यर्थः । एम परि-एवं परि एवं परिपाट्या ठवहु चउ चरणा-स्थापय चतुश्चरणान्, अत्र च जइ-यदि, पलइ कबहु गुरु-पतति कदापि गुरुः यदि सगणांतर्गतगुर्वतिरिक्तोऽपि गुरुः पतति, सगणाति(रि)क्तोऽपि गुर्वादिमध्यगुरुर्वा गणः पततीति यावत्, त(दा)कबहु ण परिहरुकदाचिदपि मा परिहर, तदा तमपि दत्वा द्वात्रिंशन्मात्रा: प्रतिचरणं देया इत्यर्थः । एवं च द्विजगणषट्का(ट्कस्या)दौ मध्ये अंते वा गुर्वादि मध्यगुरुं वा एकं गणं दत्वा अंते च सगणं दत्वा द्वात्रिंशन्मात्राः प्रतिचरणं देया इत्यर्थः । इतीदानीमुक्तं भवति पूर्वं च सप्तद्विजगणानंतरं सगणमिति लक्षणद्वयं बोध्यं । हे कमलमुखि (वि)बुधजनमनोहरणं मुणहि-जानीहि इति श्रीफणिपतिः सुकविवर: भणति इति योजना । सप्तद्विजगणानंतरं सगणः यत्र प्रतिचरणं पतति, अथवा षट् द्विजगणाः एकः कश्चित् मध्यगुरुगुर्वादिर्वा गणः पतति अंते च सगण एव यत्र पतति(त)त् मनो(जल)हरणमिति फलितार्थः ॥ २०३. अथैनमेवार्थं गाहूच्छंदसा स्पष्टयति बत्तीसेति । मनो(जल)हरणच्छंदसात्यध्याहारः । बत्तीस होइ मत्ता-द्वात्रिंशद्भवंति मात्राः, अंते सगणाइ ठावेइ (हि)-अंते सगणं स्थापय, कर्तव्यासु द्वात्रिंशन्मात्रासु अंतिम मात्राचतुष्टयं सगणस्वरूपं कार्यमित्यर्थः, पाएहि-पादेषु आदौ सव्व लहु-सर्वे लघवो भवंति यदि चेदेक: गुरु वेवि-द्वौ वा गुरू भवतस्तदा न दोष इत्यर्थः, तथाच सप्तद्विजगणानंतरं यगणः कार्यः, अथवा षट्विजगणाः, तेषामादौ अंते मध्ये वा एक: गुर्वादिमध्यगुरुर्वा गणः कार्यः, सर्वेषामंते च सगणो देय इति फलितार्थः ! अतएव उदाहरणे चतुर्थचरणे रवीरेति षष्ठो जगणो दत्त इति द्रष्टव्यम् । Page #333 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ३०८ २०४. अथ मनो(जल)हरणमुदाहरति खुर इति । खुस्-खुरैः महि-महीं खुदि-क्षोभयित्वा, खुलुकि ण ण ण गृदि इत्यनुकृत्य, घघरु रव कलहि-घघरति वं कृत्वा हेषां विधायेत्यर्थः रणहि-रणे संग्रामे तुरअ चले-तुरंगाश्चलिताः, ठठगृदीत्यनुकृत्य टपु-टापः अश्वपादाघातादित्यर्थः पलइ-पतति, तेन च धरणिवपु धरणीधसु(वपु)-पृथ्वीशरीरं धसइ-प्रचलति, बहु दिसि-चतुर्दिक्षु चमलेचामराणि चकमक करु-कुर्वंति चाकचिक्यशोभामुत्पादयंतीत्यर्थः । दल-दलं सैन्यं दमकि दमकि-अहमहमिकया चलु-चलितं, चलति पदातिबलं, घुलु(की)त्यनुकृत्य करिवराश्चलिताः, वर मनुसवर-सत्पुरुषवरः करइ विपख हिअअ सल-करोति विपक्षहृदयेषु शल्यं, हमिरवीर-हम्मीरवीरः यदा च रणे चलितः ॥ २०५. अथ मदनगृहनामकं वृत्तं लक्षयति पिअ भणईति । हे सुहअ सुहाव-सुभगस्वभाव पिअ-प्रिय शिष्य, जह-यदि राअ-रागः पठितुं वा इच्छा विवत्ति-विवर्त्तते विशेषेण वर्त्तत इत्यर्थः, तथा खत्तिअ-क्षत्रियं प्रस्तारम् अणुसस्-िअनुसृत्य, क्षत्रिय इति प्रस्तारशंसी पूर्वाचार्याणां, पओहरु-पयोधरं मध्यगुरुं जगणं पेल्लि-प्रेरयित्वा प्रस्तारानुसारेण जगणमेतच्छंदसो दूरीकृत्येत्यर्थः, अत्र जगणो न देय इति भावः । छंद-इदं छंदः कट्टिकए बहि-निष्काशयित्वा बहिः अर्थात् प्रस्तारादिदं छंदः पृथक्कृत्वेत्यर्थः, खणद्ध खणो-क्षणमर्द्धक्षणं वा मणो मनः स्थिरं कुरु, जइ-यदा बि बि सल्ल-द्वौ शल्यौ द्वे मात्रे ते च लघुद्वयरूपे एकगुरुरूपे वात्र नाग्रह:, यद्यपि शल्यशब्द: लघुवाची तथाप्यत्र सामान्यमात्रापरो बोध्यः उदाहरणे प्रथमद्वितीयचरणयोर्लघोस्तृतीयचतुर्थयोश्च गुरोर्दर्शनात्, अनुपदं दोहाकृते लक्षणे बे बि मत्तेति वक्ष्यमाणत्वाच्चेति ध्येयं, पहिल्लिअ-प्रथमं गृहीत्वा पादादौ द्वौ लघू स्थापयित्वेत्यर्थः सज्जिकरासज्जीकृतं गुरु-गुरुं बहिल्लिअ-बहिर्गृहीत्वा बहि: पादांते, तथा चरणांते गुरुं स्थापयित्वेत्यर्थः तुरग: गजः रथः एते दह गण-दश गणा: पअ-पादे धरा-धृताः पसरंत-प्रेर(य)ति । तुरगादयश्चतुष्कलदशगणदानबोधनार्थमुपनिबद्धाः । एवं च दीयमानेषु दशचतुष्कलेषु आदौ मात्राद्वयं लघुद्वयरूपमेकगुरुरूपं वा, अंते चैकगुरुरूपं देयं, न तु दशगणातिरिक्तमिति भावः । एवं च चालिस-चत्वारिंशन्मात्रा इति शेषः धरा-घटिताः वुत्तेउ-उच्यते, दशचतुष्कलानां प्रतिचरणं चत्वारिंशन्मात्राः पतंतीत्यर्थः, तइ-तदा जग्गि णिरुत्तउ-जागरणं कृत्वा निरुक्तं, जागरणमत्र सावधानतोपलक्षणार्थ, तथा च सावधानतया पिंगलेन निरुक्तमित्यर्थः, मअणहरा-मदनगृहनामकं वृत्तं भणुपठ एवमेतच्च जेम-यथा खलिअ रिणो-स्खलणं तथा मणोहरु-मनोहरं मुणो-जानीहि, यथोपचित-मृण(मु)द्धरीभवच्चित्ताह्लादकं भवति तथा श्रूयमाणमेतच्छंद इत्यर्थः, इति भणइ–भणति, अर्थात् पिंगल इति भावयोजना ॥ २०६. अथैनमेवार्थं निःकृष्य दोहावृत्तेनाह बेबि मत्तेति । द्वे अपि मात्रे शिरसि आदौ ठावि कइ-स्थापयित्वा, अंते वलआवलयं गुरुं कुरुत । मझ्झ-मध्ये द्विमात्रा गुर्वोरंतराले इत्यर्थः नव चतुष्कलगणान् धरि स्थापयित्वा मदनगृहं कथयत ॥ २०७. अथ मदनगृहमुदाहरति, जिणीत । येन कंसो विनाशितः कीर्तिः प्रकाशिता रिष्टकमुष्टिकयोः दैत्ययोः विनाशः कृतः गिरिर्गोवर्द्धनो हस्ते धृतः यमलार्जुनौ वृत्तौ(क्षौ) भग्नो पादभरगंजितकालियकुलस्य संहारः कृतः, यस्य यशसा भुवनं भृतं । चाणूरो नाम दैत्यः विपादितः, निजकुलं मंडितं, राधामुखमधुपानं कृतं यथा भ्रमरवरः । भ्रमरो यथा कमलमकरंदपानं करोतीत्यर्थः ॥ स नारायणः विप्रपरायणः भवभीतिहरः चित्तचिंतितं वरं ददातु || २०८. अथ महाराष्ट्रनामकं वृत्तं लक्षयति, एहु छंदेसि । यत्र अदौ दह अक्खरदशाक्षरेषु, अत्राक्षरशब्देन मात्रा उच्यते, तथाच दशसु मात्रास्वित्यर्थः विसमइ-विश्राम्यति यति प्राप्नोतीत्यर्थः, पुणु अट्ठक्खर-पुनः अष्टाक्षरेषु अष्टसु मात्रास्वित्यर्थ, पुणुवि एआरह ठाउ-पुनरपि एकादशस्थाने एकादशसु मात्रास्वित्यर्थः विश्राम्यतीति पूर्वेणान्वयः । यत्र च सोलह अग्गल-षोडशाधिकाः सउ-शतं मत्त-मात्राः, समात्राः (?) समग्गल-स(म)ग्राश्चरणचतुष्टयस्था इत्यर्थः, यत्र च आइहि-आदौ छक्कलु-षट्कलं गणं, ततः पंच चतुष्कलान्, अंते-पादांते गुरुलहु-गुरुलघुक्रमेणेत्यर्थः देहु-ददत एहु छंद-एतत् छंद: सुलक्खण-सुलक्षणं सर्वेषु वृत्तेषु समीचीनमित्यर्थः मरहट्ठा-महाराष्ट्र भणहि-कथय, एहु-एतत् विचक्षणः पिंगलनाग: जल्पति ।। २०९. अथ महाराष्ट्रमुदाहरति जईति । यद्यपि मित्रं धनेश्वरः श्वशुरो गिरीशः, तथापि यस्य खलु पिंधनं दिशः, यद्यपि अमृतकंद: निकटे चंद्रः, तथापि यस्य भाजनं विषं । यद्यपि कनकसुरंगा गौरी अर्धांगे, तथापि यस्य डाकिन्यः संगे, य: यश: दापयति यश्च देवस्वभावस्तस्य भंगः कदापि न भवति । इति लि(ली)लावति(ती) प्रकरणम् ॥ अस्ति श्रीखेखसीति त्रिभुवनवलयख्यातनाम्नी पुरी या तस्याश्चंद्राकराख्यः समभवदधिपः क्षोणिदेवाग्रगण्यः । तद्वंशे कृष्णदेवः समजनि तनयस्तस्य वंशीधराख्यो जातस्तन्निर्मितेयं जगति सुविमला टिप्पनी पिंगलस्य ॥ इति श्रीपिंगलप्रकाशे मात्रावृत्तप्रकरणम् ॥ * ** Page #334 -------------------------------------------------------------------------- ________________ द्वितीयः परिच्छेदः अभ्यन्तर्वतिनीलद्युतिमणिनिकरप्रस्फुद्रश्मिजालाभिव्याप्तक्षीरसिंधुद्युतिसदृशमहाकान्तकायप्रभोम्मि । नित्येच्छाज्ञानयत्नत्रिभुवनजनकं निर्विकारस्वरूपं नित्यानंदं भजेऽहं निजहृदयगतं ब्रह्म रामाभिधानम् ॥१॥ वंशीधरेण कविना रघुवीरमंतर्ध्यात्वादरात् पवनजांघ्रियुगं च नत्वा । व्याख्यायते गणपतिं बहुशः प्रणम्य श्रीशेषपिंगलविनिम्मितवर्णवृत्तम् ॥२॥ १-२. अथैकाक्षरचरणवृत्तमारभ्य षड्विंशत्यक्षरपर्यंत यथाशक्यं लक्षणीयेषु वृत्तेषु प्रस्तारक्रियाप्राप्तभेदद्वयस्यैकाक्षरचरणवृत्तस्य प्रथमभेदं श्रीनामकं वृत्तं ल(क्ष)यति सी सविति । जं-यत्र एकाक्षरपादे वृत्ते गो-गुरुः प्रतिचरणं भवतीति शेषः, एवमग्रेऽपि अध्याहारो बोध्यः, सा श्री:-तत् श्रीनामकं वृत्तमित्यर्थः ॥ श्रियमुदाहरति । जहा-यथा उदाह्रियते इत्यर्थः, एवमग्रेऽपि बोध्यम् । गोरीति । गौरी पार्वती, रक्खो-रक्षसु मामिति शेषः । आद्योऽयं भेदः उक्तः । द्वितीयस्तु शिव जयेति द्रष्टव्यः । श्रीनिवृत्ता । ३-४. अथ व्यक्षरचरणस्य वृत्तस्य चत्वारो भेदाः प्रस्तारक्रियया भवंति, तत्राद्यं भेदं कामाख्यं वृत्तं लक्षयति, दीहेति । बीहा-द्वौ दीहा-दीघौ यत्र व्यक्षरचरणे वृत्ते भवतः स रामः सुन्दरः (कामः) कामाख्यं वृत्तमित्यर्थः । अत्र रामपदं पादपूरणार्थमेवेति मन्तव्यम् काममुदाहरति जुझ्झे इति । जुझ्झे-युद्धे तुभ्यं शुभं देऊ-ददतु ॥ श्रीरामचन्द्र इति शेषः ।। ५-६. व्यक्षरचरणस्य वृत्तस्यान्तिमं भेदं मधुनामकं वृत्तं लक्षयति, लह्विति । लहु जुअ-लघुयुगं यत्र व्यक्षरचरणे वृत्ते पतति । तत् महु-मधु हुअ-भवति । मधुनामकं तवृत्तमित्यर्थः । मधूदाहरति, हरेति । हे हर मम मलु-मलं पापं हर क्षपय ॥ मधु निवृत्तम् ७-८. व्यक्षरपादस्य वृत्तस्य द्वितीयं भेदं महीनामकं वृत्तं लक्षयति, लगाविति । जही-यत्र व्यक्षरचरणे वृत्ते लगौ (गो)लघुगुरू क्रमेण भवतः । सा मही कही-कथिता ॥ तन्महीनामकं वृत्तमित्यर्थः । जहा (यथा) सईति । सई-सती पतिव्रतेति यावत् उमा पार्वती । तुमा-त्वां रक्खो-रक्षतु ॥ मही निवृत्ता ॥ ९-१०. व्यक्षरपादवृत्तस्य तृतीयं भेदं सारुनामकं वृत्तं लक्षयति, साविति । यत्र व्यक्षरचरणे वृत्ते पूर्वं गो-गुरुस्तदनन्तरं रेह-रेखा लघुरित्यर्थः पतति, एह-एतत्सारु सारुनामकं वृत्तमित्यर्थः । विशब्दोऽप्यर्थकोऽत्र पादपूरणार्थमेव । अथवा गो-गुरुः रेहरेखा एवं प्रकारेण यत्र बि-अक्षरद्धयात्मकं पदं भवति इह-एतत्सारुनामकं वृत्तमिति व्याख्येयम् । सारूदाहरति, संभ्विति । एउदेवः संभु-शंभुः शिवः । सुम्भ-शुभं देउ–ददातु इति शेषः ॥ सारु निवृत्तम् । व्यक्षरवृत्तं गतम् ॥ ११-१२. अथ त्र्यक्षरचरणस्य वृत्तस्य प्रस्तारक्रियया अष्टौ भेदा भवंति, तत्राद्यं भेदं तालीनामकं वृत्तं लक्षयति, तालीति । यत्र त्र्यक्षरपादे वृत्ते पूर्वं गो-गुरुस्तदनन्तरं कण्णो-कर्णः गुरुद्वयात्मको गणो भवति, सा ए-इयं ताली जाणीए-ज्ञायते, तत्तालीनामकं वृत्तमित्यर्थः । कीदृशो ती वण्णो-त्रिवर्णेत्यर्थः । यद्वा गो-गुरु: कण्णो-गुद्धयात्मको गण एवं प्रकारेण यत्र प्रतिचरणं ती वण्णोत्रयो वर्णा भवन्ति, ए-इयं ताली जाणीए-ज्ञायते ॥ अथवा ती वण्णो-त्रिवर्ग: गो कण्णो-गुरुकर्णरूपैः तालीए-तालीयं जाणीएज्ञायत इति व्याख्येयम् । तालीमुदाहरति, त्विति । सो-सः चंडेसो-चंडीश: तुम्हाणं-युस्मान् अम्हाणं-अस्मान् रक्खे-रक्षत्वित्यर्थः ॥ ताली निवृत्ता ॥ १३-१४. अथ त्र्यक्षरपादस्य वृत्तस्य तृतीयं भेदं प्रियानामकं वृत्तं लक्षयति, हे पिए इति । तिण्णि-त्रीणि रे-राणि मध्यलघुरगणात्मकानि अक्खरे-अक्षराणि यत्र त्र्यक्षरचरणे वृत्ते लेक्खिए-लिख्यते, हे-इयं पिए-प्रिया प्रियानामैतवृत्तमित्यर्थः ।। केचित्तु हे पिए इति प्रियासंबोधनपरतया व्याकुळते । प्रियामुदाहरति, संकरविति । पाउणो-पावनः संकरो-शिवकर: संकरो-महादेवः णो-नः अस्मानिति यावत् पाउ-पातु रक्षत्वित्यर्थः ॥ प्रिया निवृत्ता ॥ १५-१६. अथ त्र्यक्षरचरणवृत्तस्य द्वितीयं भेदं शशिनामकं वृत्तं लक्षयति, ससीति । यत्र त्र्यक्षरपादे वृत्ते च यआदिलघुर्यगणः जणीओ-जनितः कृत इति यावत् सः फर्णिदे-फणीन्द्रेण शेषेण शशी भणी)ओ-भणितस्तत् शशिनामकं वृत्तमित्यर्थः ।। अथवा भवतीत्यध्याहृत्य शशी जणीओ-ज्ञातव्यमि (इ)त्यर्थः इति योजनीयं । शशिनमुदाहरति, भवाणीति । दुरित्तं-दुरितं हरन्ती हसंती हसमाना (?) भवानी मां पात्विति शेषः ॥ शशी निवृत्तः ॥ Page #335 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ३१० १७-१८. अथ त्र्यक्षरप्रस्तारस्य चतुर्थभेदं रमणनामकं वृत्तं लक्षयति, सगणेति । सगणः गुर्वंतगणो यत्र त्र्यक्षरचरणे वृत्ते सहिओ-साधितः निर्दिष्ट इति यावत्, स रमणः कहिओ-कथितस्तद्रमणनामकं वृत्तं कथितमित्यर्थः । केचित्तु सगण इत्यनन्तरं भवतीत्यध्याहृत्य सहिओ इदं सखीसंबोधनपरतया व्याकुर्वते । परे तु सगणेन सहिओ-सहितः रमणः कथित इत्याहुः । रमणमुदाहरति, सेति । शशिना चन्द्रेण रअणी-रजनी । पइणा-पत्या भर्तृभूतेनेति यावत् तरुणी शोभादयेत्यर्थः । केचित्तु शोभत इत्यध्याहृत्य शशिना पत्या तरुणीति पृथग्व्याकुर्वते । र(म)णो निवृत्तः ।। १९-२०. अथ त्र्यक्षरचरणस्य वृत्तस्य पंचमं भेदं पंचालनामकं वृत्तं लक्ष(य)ति, तक्केति । जंयत्र त्र्यक्षरचरणे वृत्ते प्रतिचरणं तकारो तलघुस्तगण इत्यर्थः । दिट्ठ-दृष्टः, स उक्किठ्ठ-उत्कृष्टः पंचाल: कथि(त) इति शेषः । तत् पंचालनामकं वृत्तमित्यर्थः । अत्र उत्कृष्ट इति विशेषणं छंदःपूरणार्थमेव । पंचालमुदाहरति, सविति । सो-सः श्रीरामचन्द्र इति शेष: दुक्खाइ-दुःखानि संघारि-संहृत्य, सुखानि देउ-ददातु ।। पंचालो निवृत्तः ॥ २१-२२. अथ त्र्यक्षरचरणस्य वृत्तस्य षष्ठं भेदं मृगेन्द्रनामकं वृत्तं लक्षयति, णदेति । भो बुधा त्र्यक्षरचरणे वृत्ते प्रतिचरणमिति शेषः नरेन्द्र गुरुमध्यं जगणं ठवेहु-स्थापयत । मइंद-मृगेन्द्रं कहेहु-कथयत । मृगेन्द्रमुदाहरति, दुरंतेति । दुरंतो वसंतः । दिगंतरे कांत: ॥ अतो हे सखि कश्चिद्युवानमत्रानयेति गूढाभिप्रायायाः प्रोषितभर्तृकाया इदं वचनम् । मृगेन्द्रो निवृत्तः ॥ २३-२४. अथ त्र्यक्षरचरणस्य छन्दसः सप्तमं भेदं मंदरनामकं वृत्तं लक्षयति; भविति । हे सहि-सखि (ज)हि-यत्र त्र्यक्षस्चरणे वृत्ते भो-आदिगुरुर्भगणो भवति, सो-स सुन्दर: मंदरः तन्मंदरनामकं वृत्तमित्यर्थः ॥ अत्र सुन्दरेति पादपूरणार्थमेव । मंदरमुदाहरति, सविति । सो-स: हरः शिवः तोहर-युष्माकं संकटं दुःखं संहर क्षपयतु । मन्दरो निवृत्तः ॥ २५-२६. अथ त्र्यक्षरवृत्तस्यांत्यभूतमष्टमं भेदं कमलनामकं वृत्तं लक्षयति, कमलेति हे सुमुखि णगण-यत्र त्र्यक्षरचरणे वृत्ते नगणः सर्वलघुः पतति, तत्कमलं कमलनामकं वृत्तं पभण-प्रभणेत्यर्थः ॥ कमलमुदाहरति, रमणेति । रमण गमण-रमणस्य गमनं रमणगमनं तस्मिन् । कमण-कुत्र गमण-गमनं क्रियते इति शेषः इत्याह कमलं निवृत्तम् ॥ २७-२८. अथ चतुरक्षरस्य प्रस्तारक्रियया षोडश भेदा भवंति, तेषु प्रथमं भेदं तीर्णानामकं वृत्तं लक्षयति, चारीति । यत्र चतुरक्षरचरणे वृत्ते बिण्णे-द्वौ कण्णा-कौँ गुरुद्वयात्मको गणाविति यावत्, एवं प्रकारेण चारी हारा-चत्वारो हारा गुरवः पतन्ति, तां तिण्णा-तीर्णा जाणे-जानीहि तीर्णानामकं तद्वृत्तं विद्धीत्यर्थः कीदृशाः हाराः अट्ठा काला-अष्टौ कला येषां ते अष्टकला इत्यर्थः । अत्र चारी हारा अट्ठा कालेति वृत्तपूरणार्थमेव । यत्र प्रतिचरणं कौँ गुरुद्वयात्मको गणौ भवतः सा तीर्णेति निष्कर्षः । क्वचित्तु इट्ठाकारा इति पाठस्तत्र इष्टः पादपूरणार्थमपेक्षित इति यावत् आकारः स्थापनं येषां ते तादृशा इत्यर्थः । तीर्णामुदाहरति, जाआ इति । जाया वधूः । (माआ)-माया मायावतीत्यर्थः, पुत्तो धुतो-पुत्रो धूर्तः । इणे-एतत् जाणी-ज्ञात्वा जुत्तो-युक्तं किज्जे-क्रियताम् ।। कस्यचिदुपदेष्टुः संसारासक्तं प्रतिवचनमिदम् ॥ २९-३०. अथ चतुरक्षरचरणवृत्तस्यैकादशं भेदं घारीनामकं वृत्तं लक्षयति, वण्ण चारीति । अवहट्टभा(षा)यां पूर्वनिपातानियमादन्यथानुपपत्या सशब्दस्य हार-शब्दस्य च पूर्वनि(पा)तं विधाय योजनीयं, तथाच यत्र चतुरक्षरचरणे वृत्ते स दो सास्-ि सद्विस(श)रं हारि बिण्णि-हारद्धयम् । हारो गुरुः तद्वयमित्यर्थः । एवं प्रकारेण वण्ण चारि-वर्णचतुष्टयं भवति, हे मुद्धि-हे मुग्धे सा घास्-ितद्घारीनामकं वृत्तमित्यर्थः । अयमर्थः शरशब्दो लघुवाची हारशब्दश्च गुरुवाची, तथा च शरद्वयसहितं हाद्धयं यत्र भवत्येतस्यायं भावः-प्रथमं गुरुस्तदनंतरं लघुः पुनः गुरुः पुनस्तदनंतरं लघुः कर्त्तव्य एवंप्रकारेण चत्वार्यक्षराणि घारीच्छन्दसि प्रतिचरणं कर्तव्यानि, रगणान्तरं लघुः कर्त्तव्य इति तु परमार्थ इत्यस्मत्तातचरणोपदिष्टः पन्थाः । घारीमुदाहरति, देविति । जासु-यस्य सीसशीर्षे चंद-चंद्रः दीस-दृश्यते देउ (देउ)-देवदेवः शंभुरिति शेषः सुम्भ-शुभं देऊ-ददातु मह्यमिति शेषः । घारी निवृत्ता ॥ ३१-३२. अथ चतुरक्षरप्रस्तार(र)स्य षष्ठभेदं नगाणिकानामकं वृत्तं लक्षयति, पओहरेति । गुरुत्तरो-गुरूत्तर: गुरु: उत्तर: अग्रे स्थितो यस्यैतादृशः पयोधरो मध्यगुरुर्जगणः यत्र चतुरक्षरचरणे वृत्ते पतति । स-सा णगाणिआ-नगाणिका जाणिआ-ज्ञातव्या ॥ तत् नगाणिकानामकं वृत्तं ज्ञातव्यमित्यर्थः । नगाणिकामुदाहरति, सरस्सईति । सरस्सई-स(र)स्वती पसण्ण हो–प्रसन्ना यदि भवति । कइत्तआ-कवित्वानि फुरं-स्फुरंति तआ-तदा ॥ नगाणिका निवृत्ता ।। ३३-३४. अथ पंचाक्षरस्य प्रस्तारक्रियया द्वात्रिंशद्भेदा भवंति, तत्राद्यं भेदं संमोहानामकं वृत्तं लक्षयति, संमोहेति । बे कण्ण हारा-द्विकर्णहारौ यत्र पंचाक्षरचरणे वृत्ते पततः, कर्णो गुरुद्वयात्मको गणः, हारो गुरुस्तथा पंचगुरवो यत्र भवंतीति भावः, भूअंता सारा-भुवनसारं, तो-तत् भू-भूमौ संमो(हा)-रुअं-सम्मोहास्वरूपं दिट्ठो-दृष्टं । सत्संमोहानामकं वृत्तमित्यर्थः । सम्मोहामुदाहरति, उदंडेति । दूरित्ता खंडी-दुरितखंडिनी उदंडा-उद्भटा महिषासुरादिवधेनेति भाव: चंडी-चण्डिका । तेधो(लो) क्का सोखं-त्रैलोक्यसुखं मोक्खं-मोक्षं त्रैलोक्यसुखरूपमोक्षमित्यर्थः मे-मह्यं देऊ ददातु ॥ केचित्तु तेलोक्केति षष्ठ्यन्तं पदं कृत्वा त्रैलोक्यस्य सुखं च पुनः मे मह्यं ददात्विति व्याकुर्वते । संमोहा निवृत्ता ।। Page #336 -------------------------------------------------------------------------- ________________ ३११ परिशिष्ट (३) ३५-३६. अथ पंचाक्षरस्य पंचमं भेदं हारीतनामकं वृत्तं लक्षयति, आईति । आईहि-आदौ अंते-चरणसमाप्तौ च कण्ण सजुत्ते-कर्णसंयुक्ते गुरुद्वययुक्तमित्यर्थः । मझ्झेक्क गंधो-मध्यैकगंधं मध्ये कर्णद्वयमध्ये एकः गन्धो लघुर्यत्र तादृशमित्यर्थः, तत् हारीअ छंदो-हारीतच्छन्दः पिंगलेन कथितमिति शेषः । यत्र प्रतिचरणं प्रथमतो गुरुद्वयं तत एको लघुस्ततश्च गुरुद्वयं भवति, तत् हारी(त) नामकं वृत्तमिति निष्कृष्टार्थः । कुत्रचित् हारे सजुत्ते इति पाठस्तत्र हाराभ्यां संयुक्तमिति व्याख्येयम् । हारीतमुदाहरति, जा भत्तीति । जा भत्ति भत्तायां भर्तृभक्ता धम्मक्क चित्ता-धर्मेकचित्ता-सा नारी स्त्री धण्ण पिआरी-धन्यप्रिया धन्यपुरुषस्य प्रिया गृहिणीत्यर्थः होइ भवति ॥ केचित्तु धण्णति भिन्नं पदं कृत्वा ता नारी धन्या प्रिया च भर्तुरिति शेषः भवतीति योजयंति । हारीतं निवृत्तम् । ३७-३८. अथ पंचाक्षरस्य प्रस्तारस्य सप्तमं भेदं हंसनामकं वृत्तं लक्षयति, पिंगलेति । भ-आदिगुरुर्भगण इति यावत् कण्ण बि-कर्णोऽपि गुरुद्वयात्मको गणोऽपि यत्र पञ्चाक्षरचरणे वृत्ते दिज्जे-दीयते, पिंगल दिट्ठो-पिंगलदृष्टः सिट्ठो-सृष्टः पिंगलेनेति भावः, सः हंस-हंसः मुणिज्जे-ज्ञायते ॥ यदीयचरणे भगणोत्तरं गुरुद्वयं भवति तत् हंसनामकं वृत्तमिति निष्कृष्टोर्थः । अत्र देइ इति देकारस्य ऐ ओ शुद्धा अ वण्ण मिलिआ वि लहू पूर्वमुक्तत्वाद् ह्रस्वत्वम् पिंगल दिट्ठो सिट्ठो इति पदद्वयं पादपूरणार्धमिति द्रष्टव्यम् ॥ हंसमुदाहरति, सो महेति । सो-स: मह-मम कंता-कांतः धव इत्यर्थः दूर (दिगंता) दूरे (दिगन्ते) गतोऽस्तीति शेषः । अतः पाउसप्रावृट् आवे-आयाति, चेउ-चेतः चलावे-चालयति व्याकुलयतीत्यर्थः ॥ अत: किमाचरणीयं त्वं मे शिक्षयेति गूढाभिप्रायायाः प्रोषितभर्तृकयायाः प्रियसहचरी प्रति वाक्यमिदम् । हंसो निवृत्तः ॥ ३९-४०. अथ पंचाक्षरप्रस्तारस्यांतिम भेदं यमकनामकं वृत्तं लक्षयति, सुपीति । हे सुगुण शोभनगुणविशिष्ट शिष्य यत्र पंचाक्षरचरणे वृत्ते सरह गण-श्लाघ्यगणौ अन्यगणेभ्यः श्लाघ्यावित्यर्थः सुपिअ गण-सुप्रियगणौ द्विलघुकौ गणावित्यर्थः, ततश्च सरशर: लघ्वात्मको गणः पतति, तत् यमकं भण पठेत्यर्थः ।। पंच लघवो यत्र प्रतिचरणं भवंति तत् यमकमिति पिंडार्थः, सरह गणेति तु पदं पद्यपूरणार्थमेव । यमकमुदाहरति, पवणेति । पवण-पवनः वह-वाति अत इति शेषः सरिर-शरीरं डह-दह्यते । मअणमदनः हण-हंति, अत इति शेषः मण-मनः तवइ-तपति । सर्वे भेदा वक्तुमशक्या अत: कियंतो भेदाः प्रदर्शिताः शेषभेदास्तु सुधीति:(भिः) एवमूहनीयाः ॥ ४१-४२. अथ षडक्षरचरणस्य पद्यस्य प्रस्तारक्रियया चतुःषष्टिः भेदा भवंति, तत्राद्यं भेदं शेषराजनामकं वृत्तं लक्षयति, बाराहेति । बाराहामत्ता-द्वादशमात्रका: द्वादश मात्रा येषामेतादृशा इत्यर्थः, तिण्ण-त्रयः कण्णा-कर्णा गुरुद्वयात्मकागणाः जं-यत्र षडक्ष(र)चरणे वृत्ते होत्तं-भवंति । हारा छक्का बंधो-हारषट्कबद्धं गुरुषट्कयुक्तमित्यर्थः, तत् सेसा राआ छंदो-शेष राजच्छन्दः ।। तत् शेषराजनामकं वृत्तमित्यर्थः । अन्ये तु द्वादश मात्रा: त्रयः कर्णा यत्र भवंतीति पृथगेव पदं, हारा छक्का बंधो इति च पदं, पद्यपूरणार्थमेव । यत्र कर्णत्रयं प्रतिचरणं पतति तत् शेषराजनामकं वृत्तमिति त्वलम् । शेषराजमुदाहरति, जुझ्झंतीति । उद्दामे-उद्भटे संग्रामे संग्रामे, जुझ्झंती-युद्धं कुर्वंती णच्चंती-नृत्यन्ती कालिक्का-कालिका हम्मारो-अस्माकं दूरित्ता-दुरितानि संहारो-संहरतु ।। शेषराजो निवृत्तः ॥ ४३-४४. अथ षडक्षरचरणस्य वृत्तस्याष्टाविंशतितमं भेदं तिल्लनामकं वृत्तं लक्षयति, पिअ इति । यस्य पओ-पदे छअ वण्ण-षड्वर्णाः कल अट्ठ-कला: अष्टौ धओ-धृताः, सगणेण-गुर्वन्तगणेन जुअं-युतं, तत् हे प्रिय ध्रुवं विनिश्चितं तिल्ल-तिल्लं तिल्लनामकं वृत्तमित्यर्थः ॥ छअ वण्णेत्यनेन सगणद्वयं युक्तं भवतीत्युक्तं भवति, मात्राकथनं तु पादपूरणार्थमेव । तिल्लमुदाहरति, पिअ इति । पिअ भत्ति-प्रियभक्ता पतिव्रतेति यावत् पिआ-प्रिया गृहिणीत्यर्थः गुणवंत-गुणवान् सुआ-सुतः । धणमंत-धनवत् घरागृहम् एतत्सर्वमिति शेषः बहुसुक्खकरा-बहुसुखकरम् ।। तिल्लच्छन्दो निवृत्तम् ।। ४५-४६. अथ षडक्षरचरणवृत्तस्यैकोनविंशति(त)मं भेदं विज्जोहानामकं वृत्त लक्षयति, अक्खरेति । जं यत्र पाअ पाअंपादे पादे छआ-षट् अक्खराअक्खरा-अक्षराणि ठिआ स्थितानि । पंचा दुण्ण-पंच द्विगुणिता दशेत्यर्थः मत्तमात्राः यत्र पादे पादे स्थिता इति पूर्वेणान्वयः, अवहट्ठभाषायां लिंगादिव्यत्यासे दोषाभावात् । अथ गणनियममाह, बिव्यणीति । बिण्णि-द्वौ जोहा गणायोद्धगणौ मध्यलघुरगणावित्यर्थ । पादे पादे स्थिताविति पूर्वेणान्वयः, तत् विज्जोहाख्यं वृत्तमि(ति) गणनाम्नैव छन्दोनामकथनं बोध्यमिति संप्रदायः । विज्जोहामुदाहरति, कंसेति । कंससंहरणः पक्षिसंचरणः गरुडगामीत्यर्थः । देवई भिआ-देवकीडिंभक: मेमह्यं णिभ्भआ-निर्भयं देउ-ददातु || विज्जोहा निवृत्ता ॥ ४७-४८. अथ षडक्षरचरणस्य वृत्तस्य षोडशतमं भेदं चतुरंसानामकं वृत्तं लक्षयति, ठविति । दिअवर कण्णो-द्विजवरकरें द्विजवरश्चतुर्लध्वात्मको गणः, कर्णः गुरुद्वयात्मको गणस्तावित्यर्थः यत्र प्रतिचरणं पतत इति शेषः, फुल रस वण्णो स्फुटरसवर्णा प्रकटषडक्षरामिति यावत् फणिवइ भासा-फणिपतिभाषितां तां चउरंसाचतुरंसां ठउ-स्थापय ॥ चतुरंसानामकमेतद्वृत्तं विद्धीत्यर्थः । Page #337 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ३१२ चतुरंसामुदाहरति, गवरिअ इति । अभिणउ संता-अभिनयश्रांतः, अभिनयस्तांडवचेष्टाविशेषः, गवरिअ कंता-गौरीकांतः । जइ-(यदा) परसण्णा-प्रसन्नः, तदेति शेषः महि-मह्यं धण्णा-धनं दिअ-ददातु ॥ अथवा अभिणउ-अभिनये संता-सन् वर्तमान इत्यर्थः जए परसण्ण यस्य प्रसन्नः, स इति शेषः दिअ महि धण्णा द्यावापृथिव्यो:धन्यः यतस्तांडवानंदितः शिवोऽदेयमपि ददातीति लोकप्रसि(द्धि)रितिभाव इति वा व्याख्येयम् । द्वितीयम् उदाहरणं । श्लोकस्तु निगदेनैव व्याख्यातः । चतुरंसा निवृत्ता । ५०-५१. अथ षडक्षरचरणस्य वृत्तस्य सप्तत्रिंशत्तमं भेदं मंथाननामकं वृत्तं लक्षयति, कामेति । कामावआरस्स-कामावतारस्य तगणचतुष्टयनिर्मितद्वादशाक्षरचरणस्य सारंगरूपकापरनाम्न इत्यर्थः अद्धेण पाएण-अर्द्धन पादेन अंतलघुतमणद्वयेनेत्यर्थः । सुद्ध दहा मत्ता-शुद्धा दश मात्रा: यत्र षडक्षरचरणे वृत्ते प्रतिचरणं पतंति, सो-स: मंथाण-मंथानः बुझ्झ-ज्ञातव्यः । अथवा अवहट्टभाषायां लिंगविभक्तिवचनव्यत्यासे दोषाभावात् । सो-तं मंथाण-मंथानं बुझ्झ-विद्धीति वा व्याख्येयं, तगणद्वयचरणे मंथान इति तु निष्कृष्टार्थः । वर्णवृत्ते चात्र मात्राकथनं पद्यपूरणार्थमेव । मंथानमुदाहरति, राआ इति । जहा यत्र राआ-राजा लुद्धलुब्धः पंडीअ-हे पंडित मुद्धमुग्धः हो-भव । हो इति देशीयं भवेत्यर्थप्रसिद्धं । कित्ती-कीर्ति करे रक्ख-रक्षस्व, सो वाद (तं वादं) उप्पेख-उपेक्षस्व ॥ यत्र राजा कृपणस्तत्र विवदंतं(दमानं) जनमुपेक्ष्य पंडितेनापि त्वया निजकीर्तिमिच्छता मूर्खेण भवितव्यमिति कस्यचित् पंडितं प्रत्युपदेशः । मंथानो निवृत्तः ॥ ५२-५३. अथ षडक्षरचरणस्य वृत्तस्य दशमं भेदं शंखनारीनामकं वृत्तं लक्षयति, खडेति । खडा वण्ण बद्धो-षड्वर्णबद्धा भुअंगा पअद्धो-भुजंगप्रयातार्द्ध । पआ-प्राप्ता, आदिलघुयद्वयनिर्मितेकैकचरणेत्यर्थः, पाअ चारीपादचतुष्टया शंखनारी कही-कथिता ॥ अत्र पाअ चारीति पदं पद्यपूरणार्थमथवाग्रे षोडशचरणस्यापि भुजंगप्रयातस्य वक्ष्यमाणत्वात्तदर्धाष्टचरणनिषेधार्थमिति द्रष्टव्यम् । आदि लघुयगणद्वयचरणा शंखनारीति तु समुदायार्थः । शंखनारीमुदाहरति, गुणेति । जस्य-यस्य गुणाः (शुद्धाः) दोषासंवलिताः वहू-वधूः रूअमुद्धा-रूपमुग्धा अतिसुंदरीति यावत् । घरे-गृहे वित्त-वित्तं धनमिति यावत् जग्गा-जाग्रत् सदा परिपूर्णमिति यावत्, तासु-तस्य मही पृथ्वी सग्गा-स्वर्गः ॥ यस्यैतत्सर्वं स भूमावपि स्वर्गसुखमनुभवतीत्यर्थः । धरा वित्त जग्गेति क्वचित्पाठः, तत्र गृहा जाग्रद्वित्ता इति प्राकृते पूर्वानिपातानियमाद्व्याख्येयम् । शंखनारी निवृत्ता। ५४-५५. अथ षडक्षरचरणवृत्तस्य षट्चत्वारिंशत्तमं भेदं मालतीनामकं वृत्तं लक्षयति, धअमिति । यत्र षडक्षरचरणे वृत्ते प्रथमं धअं-ध्वजः लघ्वादिस्त्रिकलो गण इत्यर्थः द्वितीयस्थाने च सर बीअ-शरद्वयं लघुद्वयमित्यर्थः तीअ-तृतीये स्थाने इति शेषः लहु अंत-लध्वंतः लघुरते यस्य तादृश इत्यर्थः मणीगुण-मणीगुणः हारो गुरुरित्यर्थः, दई-दीयते, इदं च यथायथं योजनीय, सा कंत-कांता सुंदरीति यावत् मालइ-मालती ॥ तन्मालतीनामकं वृत्तमित्यर्थः । कैश्चितु कंत इति कांतासंबोधनपरतया व्याख्यायते । मालतीमुदाहरति, करेति । सहि-हे सखि बहु गुणवंत-प्रासादाह्लादकत्वाद्यनेकगुणयुक्ता इत्यर्थः करा-किरणाः पसरंत-प्रसरंति, कुंदकुंदाः पफुल्लिअ-प्रफुल्लिताः यतः, अतः चंद-चन्द्रः उगो-उदित इति ज्ञायत इति शेषः ॥ मालती निवृत्ता ॥ ५६-५७. अथ षडक्षरचरणवृत्तस्य चतुःषष्टितममंतिमं भेदं दमनकनामकं वृत्तं लक्षयति । दिअवस्-द्विजवरं चतुर्लध्वात्मकं गणमिति यावत् किअ-कृत्वा, सू(सु)पिअ-सुप्रियं लघुद्वयात्मकं गणमिति यावत् भणहि-कथय । दमणअ गुणि-दमनकं गुणय जानीहीति यावत् इति फणिवइ-फणिपतिः भणि-भणति ॥ न(गण)द्वययुक्तं दमनकनामकं वृत्तमिति फलितार्थः । दमनकमुदाहरति, कमलेति । कमल णअणि-कमलनयना अमिअ वअणि-अमृतवचना । तरुणि-तरुणी धरणि-गृहिणी भार्येति यावत् सू(सु) पुणिसुपुण्येन मिलइ-मिलिति ॥ मिलइ ज पुणीति क्वचित्पाठस्तत्र मिलति यदि पुनरित्यनंतरं तदा तां विहाय कुत्रापि न गमिष्यामीत्यध्याहृत्य व्याख्येयम् । दमनको निवृत्तः । इति षडक्षरं वृत्तम् ॥ ५८-५९. अथ सप्ताक्षरचरणवृत्तस्याष्टाविंशत्यधिकशतं भेदाः भवंति, तत्र त्रिचत्वारिंशत्तमं भेदं समानिकानामकं वृत्तं लक्षयति, चारीति । यत्र सप्ताक्षरवृत्ते हार चारि-हारचतुष्टयं गुरुचतुष्टयमति यावत् किज्जि(ही)-क्रियते तिण्णि-त्रयः गंध-गंधा लघव इति यावत् दिज्जिहि(ही)-दीयंते । अंतरा अन्तरे णेति शेषः । एवं विधिना सत्त अक्खरा-सप्ताक्षराणि ठिआ-स्थितानि, सा समाणिआसमानिका पिआ–प्रिया पिंगलस्येति शेषः ॥ प्रथमं गुरुस्ततो लघुः पुनर्गुरुः पुनर्लघुरेवं क्रमेण यत्र प्रतिचरणं सप्ताक्षराणि स्थाप्यन्ते सा समानिकेति समुदायार्थः । केचित्तु पिआ इति पदं प्रियासंबोधनपरतया वदंति समानिकामुदाहरति, कुञ्जरा इति । पव्वआ-पळतान् पलंतआ-प्रेरयंतः कुञ्जरा-हस्ति(न:) चलंतआ-चलंति । कुम्म पिठ्ठि-कुर्मपृष्ठं कंपए-कंपते धूलि-धूत्या सूर-सूर्यः झंपएआच्छाद्यते ॥ श्रीरामचन्द्रे प्रचलति सतीति शेषः । समानिका निवृत्ता । ६०-६१. अथ सप्ताक्षरचरणवृत्तस्यैकाशीत्युत्तर(वृत्तस्य द्वादशोत्तर)शततमं (११२) भेदं सुवासकनामकं वृत्तं लक्षयति, भणेति । यत्र चउ मत्तह-चतस्रः मात्राः चतुरो लघून् इत्यर्थः । अत्र मात्राशब्दो लघुपरः । रइ-रचयित्वा अंतह-अन्ते चतुर्लध्वन्ते इत्यर्थः, Page #338 -------------------------------------------------------------------------- ________________ ३१३ परिशिष्ट (३) भ-भगणः आदिगुरुर्गण इति यावत् लहइ-लभ्यते, लहसू(सु) विसेसउ-लघुविशिष्टं तं (सुवासवणउ-भणत ॥ सू(सु)वासकनामकं तवृत्तमित्यर्थ । अत्र लहसू(सु) विसेसउ इदं विशेषेणं प्रथमस्थापितचतुर्मात्राणां लघुपरत्वलाभायेति बोध्यम् । द्विजवरभगणरचितचरणं सुवासकमिति फलितार्थः । सू(सु)वासकमुदाहरति, गविति । गुरुजण भत्तउ-गुरुजनभक्ता गुणजुत्तउगुणयुक्ता जसू-यस्य वहु-वधू: भार्येति यावत् जिअ पुत्तउ-जीवत्पुत्रा सइ–स एव पुणवंत(उ)-पुण्यवान् ॥ इति शेषः । सुवासकं निवृत्तम् । ६२-६३. अथ सप्ताक्षरचरणवृत्तस्य षण्णवतितमं भेदं करहंचनामकं वृत्तं लक्षयति, चरणेति । पढम-प्रथमे चरणे विप्पविप्रं चतुर्लघ्वात्मकमिति यावत् गण-गणं लइ-गृहीत्वा थप्प-स्थापयत । तसु-तस्य विप्रगणस्येति यावत् अंत-अन्ते जगण-मध्यगुरुं थप्प इति पूर्वेणान्वयः, करहंच कर (हंचम्) एवं मुणह-जानीत । करहंचनामकमेतद्वृत्तमित्यर्थः । अत्र प्रथमे इति द्वितीयादीनामुपलक्षकम् । करहंचमुदाहरति, बिबेति । एह-एतं देह-देहं गइ-गत्वा जइ-यदि तजउ-त्यजामि जिवउं-जीवामि तदेति शेषः, जइ-यदि रमण-भर्ता स एव होइ भवति, विरह-वियोगः जणु-मा भवत्विति शेषः । विरहानलदग्धशरीरत्याग एव मम श्रेष्ठ इति गूढाभिप्रायायाः कस्याश्चिन्मृतभर्तृकायाः सहगमनं कर्तुमुद्यतायाः श्रीरघुनाथं प्रति प्रार्थनावाचनमिदम्, सा चोत्तरार्द्धन प्रकटिता । करहंचो निवृत्तः । ६४-६५. अथ सप्ताक्षरचरणवृत्तस्य अंतिमं (आद्यं) भेदं शीर्षरूपकनामकं वृत्तं लक्षयति, सत्तेति । आदौ कला ती-कर्णान् गुरुद्वयात्मकान् गणान् त्रीन् तदनंतरं गो-गुरुं माणेही-मानय, एवंप्रकारेण चाउद्दाहा मत्ताणा-चतुर्दश मात्रा: सत्त दीहा-सप्त दीर्घान् सीसारुआ छंदाणा-शीर्षरूपकच्छन्दसि जाणेही-जानीहि ॥ दीर्घसप्तकरचितचरणं शीर्षरूपकमिति फलितार्थः शीर्षरूपकमुदाहरति, चंदेति । चंद्रः कुंद: काशाः ए-एते हार: मौक्तिकदाम इति यावत् हारा-हीरकं मणिभेदः हंसा-हंसः ए-एते । जे जे सेत्ता वण्णीआये ये श्वेता वर्णिताः ते ते इति शेषः तुम्ह कित्ती जिण्णीआ–युष्मत्कीर्त्या जिताः ॥ कंचिद्राजानं प्रति कस्यचित्कवेरियमुक्तिः । शीर्षरूपकं निवृत्तम् । ६६-६७. अथाष्टाक्षरचरणवृत्तस्य प्रस्तारक्रियया षट्पंचाशदधिकशतद्वयं भेदा भवन्ति, तत्राद्यं भेदं विद्युन्मालानामकं वृत्तं लक्षयति, विज्ज्विति । यत्र ष(ख)त्ती-क्षत्रिये प्रस्तारे इत्यर्थः, पूर्वाचार्याणां क्षत्रिय इति प्रस्तारसंज्ञा, सोला मत्ता-षोडशमात्राका: चारीचत्वारः कर्णाः गुरुद्वयात्मका गणाः पाए-पादे लोला-लुठंति, एअं रुअं-एवंरूपेण चारी पाआ-चतुःपादिका विज्जूमालाणाआराआ-नागराजेनेत्यर्थ भत्ती-भण्यते ॥ षत्ती-क्षत्रिया जातिरिति कश्चित् । अत्र मात्राकथनमनतिप्रयोजकं पादपूरणार्थमेवेति बोध्यम् । विद्युन्माला-मुदाहरति, उन्मत्तेति । उन्मत्त-उन्मत्ता: दुक्कंता-ढौकमानाः परस्परं मिलता इति यावत् विप्पक्खा मझ्झे लुक्कंताविपक्षमध्ये लीनाः, णिकंता-निष्क्रांता विपक्षान् हत्वेत्यर्थः, यं(ज)ता-यांतः प्रतिपक्षसैन्यं प्रतीति भावः धावंता इतस्ततो धाबनं कुर्वंतः जोहायोद्धारः णिम्भंती-निर्धान्तां नितरां त्रैलोक्यभ्रमणशीलामिति यावत् कित्ती-कीति पावंता-प्राप्नुवन्ति । केनचिद्वन्दिना श्रीरामचन्द्रसंग्रामवर्णनपरतयेदं कृतम् । ६८-६९. अथाष्टाक्षरचरणवृत्तस्य षडशीतितमं भेदं प्रमाणिकानामकं वृत्तं लक्षयति, लहु इति । लहु गुरु णिरंतरालघुगुरूनिरंतराणि अठक्खरा-अष्टावक्षराणि यत्र प्रतिचरणं पतंतीति शेषः सा पमाणिआ-प्रमाणिका तत्प्रमाणिकानामकं वृत्तमित्यर्थः । लहू गुरू णिरंतरेत्यनेन प्रथममेको लघुस्तदनन्तरं गुरुः पुनर्लघुः पुनर्गुरुरेवंप्रकारेणाष्टावक्षराणि कर्त्तव्यानीति सूच्यते । प्रसंगान्नाराचनामकं षोडशाक्षरचरणं वृत्तं लक्षयति, पमाणीति, पमाणीति । पमाणि-प्रमाणी प्रमाणिकेत्यर्थः नामैकदेशादपि सत्येत्यादौ नामप्रतीतेः, दूणद्विगुणा लघुगुरूनिरंतरषोडशाक्षरेति यावत् किज्जिए-क्रियते यदेति शेषः, सो-स: णराउ-नाराचः भणिज्जए-भण्यते प्रमाणिकामुदाहरति, णिसुंभेति । णि(नि)शुभशुंभखंडिनी गिरीस(श) गेहमंडिनी महादेवगृहं भूषयित्रीत्यर्थः । पअंड मुंड खंडिआ-प्रचंडमुंडखंडिही(नी) पसण्ण होउ चंडिआ-प्रसन्ना भवतु चंडिका ॥ प्रमाणिका निवृत्ता । ___७०-७१. अथाष्टाक्षरचरणवृत्तस्य द्वि(एक)सप्तत्यधिकशततमं भेदं मल्लिका नामकं वृत्तं लक्षयति, हारेति । हार गंध बंधुरेणहारो गुरु: गंधो लघुस्ताभ्यां बंधुरेण-मनोहरेण दिट्ठ अट्ठ अक्खरेण–दृष्टाष्टाक्षरेण दृष्टान्यष्टावक्षराणि यत्र तादृशेनेत्यर्थः चरणेनेति शेषः । बारहाइ-द्वादशैव मात्रा यत्र जाण-ज्ञायंते, तत् मल्लिकासुच्छन्दः मल्लिकाख्यं सुन्दरं वृत्तमित्यर्थः माण (जाण)-माणय ॥ प्रमाणिकामल्लिकयोश्चैतावानेव भेदः यत्प्रमाणिकायां लघुगुरुक्रमेणाक्षराणि चरणे दीयंते, मल्लिकायां गुरुलघुक्रमेणेति बोध्यम् । मल्लिकामुदाहरति । जेण-येन जिण-जितः खत्ति वंस-क्षत्रियवंशः परशुरामरूपेणेत्यर्थः, रिट्ठिमुठ्ठि केसि कंस-रिष्टिक: मुष्टिक: केशी कंस: येन जित इति पूर्वेणान्वयः । बाण पाणि-बाणासुरपाणयः सहस्रबाहव इत्यर्थः (जेण)-येन कट्टिएउ-कर्तिताः, सोउ-सोऽयं तुम्हयुष्मभ्यं सूक्ख-सुखं देउ-ददातु मल्लिका निवृत्ता । Page #339 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ३१४ ७२-७३. अथाष्टाक्षरचरणवृत्तस्य चतुःषष्टितमभेदं तुंगनामकं वृत्तं लक्षयति, तरलेति । पढम-प्रथममादाविति यावत् रस सू(सु)रंगो-रसैलघुभिः सू (सु) रंगो-सुन्दर इत्यर्थः, कियद्भिर्लघुभिरित्यपेक्षायां हेतुगर्भविशेषणमाह, णगणेति । णगण यु(जु)बल बद्धो-नग(ण)युगलबद्ध: नगणस्त्रिलघ्वात्मको गण: अंते इति शेषः गुरुः यु(जु)अ(व)ल पसिद्धो-गुरुयुगलप्रसिद्ध: गुरुद्वयप्रसिद्ध नगणद्वयांते यत्रे तादृशमित्यर्थः तरलणअणि-हे तरलनयने स तुंगो-तुंगः तत्तुंगाख्यं वृत्तमित्यर्थः ।। नगणद्वयानंतरं गुरुद्वयं यत्र प्रतिचरणं पतति तत्तुंगनामकं वृत्तमिति फलितार्थः । अत्र पढम रस सू(सु)रंगो इति पदं पद्यपूरणार्थमेवेति बोध्यम् । तुंगमुदाहरति, कमलेति । कमल भमल जीवो-कमलभ्रमरजीवः कमलांत:पातिनो ये भ्रमरास्तेषां बंधनमोचनाज्जीवनदातेत्यर्थः सअल भुअ(व)ण दीवोसकलभुवनदीपः प्रकाशकत्वादिति भावः । दलिअ तिमिरडिंभो-दलिततिमिरोपप्लवः, डिंभस्तूपप्लवः प्रोक्तः इति देशीकोषः, एतादृशस्तरणिबिम्ब: सूर्यबिम्ब: उअइ-उदेति ॥ तुंगो निवृत्तः । ७४-७५. अथाष्टाक्षरचरणवृत्तस्य षण्णवतितमं भेदं कमलनामकं वृत्तं लक्षयति, पढमेति । जह यत्र विप्पआ–विप्रक: चतुर्लध्वात्मको गण इति यावत् पढम-प्रथमः गणः, गुरु अंतिणा-गुरुसहितांतः यस्यांते गुरुरेतादृश इत्यर्थः णरिंद-नरेन्द्रः मध्यगुरुर्जगण इति यावत् बिह-द्वितीयः गणः पूर्वेणान्वयः एम भंतिणा-एवंप्रकारेण कमलनामकं वृत्तं भवत्यर्थः ॥ यद्वा अवहट्टभाषायां लिंगविभक्तिवचनव्यत्यासे दोषाभावात् । गुरु सहिअ अंतिणा-गुरुसहितांतम् इति वृत्तविशेषणं वाच्यम् । कमलमुदाहरति, सेति । (असु) रकुल मद्दणा-दैत्यवंशमनः गरुड: बर बाहणा-गरुड: वरं श्रेष्ठं वाहनं यस्य तादृश इत्यर्थः बलि भुवण चाहणा-बलिभुवनं बलिराज्यं जिघृक्षुरित्यर्थः सः जणद्दणा-जनार्दनः जअइ जयति ॥ कमलं निवृत्तम् ।। ७६. अथ प्रस्तारक्रियया नवाक्षरस्य द्वादशाधिकं पंचशतं भेदा भवन्ति, तत्राष्ट (सप्त) चत्वारिंशाधिकशततमं भेदं महालक्ष्मीनामकं वृत्तं लक्षयति, दिद्वेति । जा-ये रगणा णाअराएण-नागराजेन पिंगलेनेति यावत् विण्णिआ-विज्ञाता वर्णिता वा, मास अद्धण-मासार्द्धन मासार्द्धपरिमिताभिः पंचदशभिर्मात्राभिरित्यर्थः दिट्ठ-दृष्टा उपलक्षिता इति यावत् ते एतादृशाः तिण्णिआ-त्रय: जोहा गणा-योद्धगणा मध्यलघुरगणा इति यावत् यत्र पाअ-पादे ट्ठिअं-स्थिताः । तां महालच्छिअं-महालक्ष्मी जाण-जानीहीति । अत्र मात्राकथनं श्लोकपूरणार्थमेव । रगणत्रयरचितचरणा महालक्ष्मीरिति तु निष्कृष्टार्थः । ७७. महालक्ष्मीमुदाहरति, मुंडेति । मुंडमाला गला कंठिआ-मुंडमालैव गलकंठिता कंठभूषेति यावत् यस्यास्तादृशीत्यर्थः संठिआ णाअराआ भु(आ)-संस्थितनागराजभुजा । प्राकृते पूर्वनिपातानियमादग्रे वर्तमानस्यापि संठिआशब्दस्य पूर्वनिपातः । बध्यछाला किआ बासणा-व्याघ्रचर्मकृतवसना सिंहासणा-सिंहारूढा चंडिआ-चंडिका पाउ-पातु ॥ महालक्ष्मीनिवृत्ता ॥ ७८. अथ नवाक्षरचरणस्य वृत्तस्य चतुश्चत्वारिंशा (अष्टा)धिकद्विशततमं (२०८) भेदं सारंगिकानामकं वृत्तं लक्षयति, दिअबरेति । सहि-हे सखि पअ पअ-पदे पदे दिअवर कण्णो सअणं-द्विजवरकर्णसगणैः, द्विजवरश्चतुर्लघ्वात्मको गणः, कर्णो गुरुद्वयात्मको गणः, सगणोंऽतगुरुगणस्तैरित्यर्थः, मत्ता गणणं-मात्राग(ण)नं यत्र क्रियत इति शेषः, सर मुणि मत्ता लहिअंशरमुनिमात्राश्लाघिता, शराः पंच, मुनयः सप्त, तथाच प्रतिचरणं द्वादशमात्रायुक्तेत्यर्थः, सा सरगिक्का-सारंगिका कहिअं-कथिता ॥ वचनलिंगव्यत्यासस्तु प्राकृते न दोषायेति पूर्वमेवोक्तम् । कियतीनां मात्राणां गणनं विधेयमित्यत्र हेतुगर्भ श(स)र मुणीति वृत्तविशेषणम् । केचित्तु दिअबर कण्णो-द्विजवरकी सअणं-सगणः एवं प्रकारेण यत्रेति शेषः मत्ता गणणं-मात्रागणनं क्रियत इति शेषः, कियंत्यो मात्रा गणनीया इत्यपेक्षायामाह, सरेति, सर मुणि मत्ता-शरमुनिमात्राः, शरा: पंच मुनयः सप्त मिलित्वा द्वादशेत्यर्थः लहिअं-लभ्यन्ते यत्र, सा सहि-हे सखि सारंगिका कहिअं-कथ्यतामिति योजनिकामाहुः । अत्र वर्णवृत्ते मात्राकथनं पादपूरणार्थमेव । द्विजवरकर्णसगणरचितचरणा सारंगिकेति निष्कृष्टार्थः ॥ ७९. सारंगिकामुदाहरति । हरिणसदृशनयना कमलसदृशवदना । युवजनचित्तहरणी तरुणी हे प्रियसखि दृष्टा ।। कस्याश्चित्सख्याः कांचिन्निजवयस्यां प्रति वचनमिदम् । सारंगिका निवृत्ता । ८०. अथ नवाक्षरचरणस्य वृत्तस्यैकचत्वारिंशोत्तरद्विशततमं भेदं पवित्रानामकं वृत्तं लक्षयति, कुन्तीपुत्तेति । जह-यत्र प्रथम कुन्तीपुत्ता जुअ लहिअं–कुन्तीपुत्रयुगलब्धं प्राप्तमिति यावत् कुन्तीपुत्रस्य कर्णस्य गुरुद्वयात्मकगणस्येति यावत् युगं गुरुचतुष्टयमित्यर्थः, तीए-तृतीये स्थाने कर्णद्वयानन्तरमित्यर्थः विप्पो-विप्रश्चतुर्लघ्वात्मको गणः ध्रुवं निश्चितं कहिअं-कथितः । अन्ते विप्रान्ते हार: एकगुर्वात्मको गण: जणिअं-जनितः स्थापित इति यावत्, तं-तां फणि भणिअं-फणिभणितां पइत्ता-पवित्रां विद्धीति शेषः । गुरुचतुष्टयोत्तरचतुल्लघुकान्तस्थापितैकगुरुरचितचरणा पवित्रेति तु निष्कृष्टार्थः । ८१. पाइत्ता (पवित्रा) मुदाहरति, फुल्लेति । भम भमरा-भ्रमभ्रमराः भ्रमंतः भ्रमरा येषु तादृशा इत्यर्थः णीबा-नीपाः कदंबा इति यावत् फुल्लाः पुष्पिताः, जल समला-जलश्यामला: मेहा-मेघाः दिट्ठा-(दृष्टाः) विज्जू-विद्युत् णच्चे-नृत्यति, अतः हे पिअ सहिआ-हे प्रियसखिके कंता–कांतः कहिआ-कदा आबे-आयास्यति तत्त्वमेवेति शेष: कहु-कथय ॥ इदं च प्रोषितभर्तृकायाः कांचिन्निजवयस्यां प्रति वचनम् । पवित्रा निवृत्ता । Page #340 -------------------------------------------------------------------------- ________________ ३१५ *परिशिष्ट (३) ८२. अथ नवाक्षरचरणस्य वृत्तस्य षट्पंचाशादधिकद्विशततमं भेदं कमलानामकं वृत्तं लक्षयति, सरसेति । गण सरस-गण श्रेष्ठं रमणिआ-रमणीयं दिअबर जुअ-द्विजवरयुगं द्विजबरश्चतुर्लघ्वात्मको गणस्तस्य युगलं तथा चाष्टौ लघूनिति परमार्थः पलिआ-दत्वा । गुरुरेकः प(इ)पओ-प्रतिपादं यत्र धरिअ-धृतः ध्रियते वा दह कलअ-दशकलाकं तत् कमलओ-कमलकं तत्कमलनामकं वृत्तमित्यर्थः ॥ अत्र चान्वयान्यथानुपपत्या कृतस्य गण सरस पूरितस्य निपातस्य दोषापहानं नाशंकनीयमव(ह)ट्टभाषायां तस्य नियमाभावात् । सरसगण रमणिआ इति च पदद्वयं पद्यपूरणार्थमेवेति द्रष्टव्यम् । ८३. कमलामुदाहरति, चलेति । स्पष्टार्थम्पद्यम् । ८४. अथ नवाक्षरचरणस्य (वृत्तस्य) षण्णवतितमं भेदं बिंबनामकं वृत्तं लक्षयति, रअईति । सिरहि-सि(शि)रसि पादादाविति यावत् दिअ-द्विजश्चतुर्लध्वात्मको गण इत्यर्थः, मझ्झ-मध्ये राओ-राजा मध्यगुरुर्जगण इत्यर्थः यत्र पततीति शेषः, गुरु जुबल सब्ब सेसो-गुरुयुगलसर्वशेषं गुरुद्वयं सर्वेषां पादानां शेषे अंते यस्य तादृशमित्यर्थः, एतत् बिंब-बिंबं बिंबनामकं वृत्तमिति यावत् गुणिएगुणिनः गुणवंतः पुरुषस्य सहाओ-सहायः गुणोपदेष्टुत्वाद्गुणवत्पुरुषस्य सहायभूत इति यावत् फणि-फणि पिंगलः रअइ-रचयति, गुणह-गुणयत हे बुधजना इति शेषः ।। द्वौ गुरू यत्र प्रतिचरणं कमेण पततस्तबिंबनामकं वृत्तमिति फलितार्थः । अथवा सर्वशेषे पादान्ते गुरुयुगलं सि(शि')रसि द्विजः, विप्रगुरुद्वयमध्ये राजा जगण इत्यर्थः यत्र भवतीति शेषः, फणि रइअ-फणिरचितम् एसोएतत् बिंबं हे गुणि-हे गुणिनः शिष्याः सहाओ-स्वभावादेव गुणह-गुणयत इति भिन्न भिन्न योजनीयं । परे तु गुणिए सहाओहे गुणिनः सखाय इत्यर्थं कृत्वा सखिसंबोधनपरमेतत्पदमिति वदंति ।। ८५. बिबमुदाहरति, चलईति । एतत् चल-चलमाशुगत्वरमिति यावत् बित्त-वित्त चलइ-चलति नश्यतीत्यर्थः, तरुणत्तवेसोतरुणत्ववेषस्तारुण्यावस्थेति यावत् णस(इ)-नश्यति । सुपुरिस गुणेण बद्धा-सुपुरुषगुणेन बद्धा शुद्धा स्वच्छा कित्ति-कीर्ति: थिरस्थिरा रहइ-तिष्ठति ॥ तस्मात्सर्वमनित्यं मत्वा गुणानां लंबे पुरुषैरासमुद्रांतव्यापिनी कीतिर्भवति इति कस्य(चित्) परमाप्तस्य किंचिन्मित्रं प्रत्युपदेशः । बिंबं निवृत्तम् । ८६. अथ नवाक्षरचरणस्य वृत्तस्य चतुःषष्ट्युत्तरत्रिशततमं भेदं तोमरनामकं वृत्तं लक्षयति, जस्विति । जस्(सु)-यत्र (आइ)आदौ हत्थ-हस्त: गुर्वंतः सगण इति यावत् बिआण-विज्ञात: विज्ञायते वा, तह-ततस्तथा वा बे पओहर-द्वौ पयोधरौ मध्यगुरुको जगणावित्यर्थः जाण-ज्ञायेते ज्ञातौ वा तत् तोमर छंद-तोमरनाम माणु-मानय, एम-एवं णाउ णरेंद-(नाग) नरेन्द्रः पभणेइ-प्रभणति । यत्र प्रथम सगणस्तदनंतरं च जगणद्वयं प्रतिचरणं प(त)ति तत्तोमरनामकं वृत्तमित्यर्थः । ८७. तोमरमुदाहरति, चलीति । कोइल साब-कोकिलशावकाः चूअ-चूते सहकारवृक्षे चलि-गत्वा महुमास-मधुमासे वसंतसमये पंचम-पंचमं स्वरभेदं गाब-गायति । अत इति शेषः मझ्झ-मम मण-मनः बम्मह-मन्मथः ताब-तापयति, अज्जबिअद्यापि कंत-कांतः ण हु-न खलु आब-आगतः । एतादृशेऽपि कांतो नायातोऽतः किमाचरणीयं मया तत्त्वमेवादिशेति गूढाभिप्रायायाः कस्याश्चित् प्रोषितभर्तृकाया प्रियसखीं प्रति वाक्यमिदम् । तोमरं निवृत्तम् । ८८. अथ नवाक्षरचरणस्य वृत्तस्य प्रथमं भेदं रूपमालानामकं वृत्तं लक्षयति, णाआराआ इति । चारी कण्णा चत्वारः कर्णा गुरुद्वयात्मका गणा इति यावत् अंते-कर्णचतुष्टयांते हाराए-हार: गुरुरित्यर्थः । एवं-प्रकारेण पाआए-पादे अट्ठाराहा-अष्टादश मत्तामात्रा यत्र भवंतीति शेषः, ए-एतत् सारा-सारमत्युत्कृष्टमिति यावत् रूआमाला छंदा-रूपमालाच्छंद: जंपाए-जल्प्यते कथ्यत इति यावत्, इति णाआराआ-नागराजः पिंगलः जंपे-जल्पति ॥ अत्र सारपदं मात्राज्ञापकश्च चरणः पद्यपूरणार्थमेव वर्णवृत्तेषु मात्राकथनानुपयोगादिति वाच्यम् । ८९. रूपमालामुदाहरति, जमिति । जं-यस्मात् कारणात् बिज्जू-विद्युत् णच्चे-नृत्यति मेहंधारा-मेघांधकारा दिश: जा(ता)इति शेषः, णीबा-नीपाः कदंबा: पंफुल्ला-प्रफुल्लिताः, मोरा-मयूराः सद्दे-शब्दायन्ते । मंदा-मंदगामिनः सीआ-शीताः बाआ-वाताः बाअंता-वांति, कंता–कांतः णाआ-नागतः, अत: गाआ-गात्रं कंपंता-कंपते ।। वर्षाकालमवधि कृत्वा गतः कांतो नाद्याप्यागतोऽत: किमाचरणीयमिति स्वयमेव विचारं कुर्वत्याः प्रोषितभर्तृकाया वाक्यमेतत् । रूपमाला निवृत्ता । ९०. अथ दशाक्षरचरणस्य वृत्तस्य चतुर्विंशत्यधिकदशशतं भेदा भवंति, तत्र चतुःषष्ठ्युत्तरत्रिशततमं भेदं संयुक्तनामकं वृत्तं लक्षयति, जस्विति । जसू(सु)यत्र आइ-आदौ हत्थ-हस्तः गुर्वतः सगण इति यावत् बिआणिओ-विज्ञाता, तह-ततस्तथावा बे पओहर-द्वौ पयोधरौ मध्यगुरुको जगणाविति यावत् जाणिओ-ज्ञातौ । अंत-जगणद्वयांते पादांते वा गुरु-गुरु: विज्ञात इति पूर्वेणान्वयः पिंगल जंपिओ-पिंगलजल्पितं सइ-तदेव संजुत-संयुक्तं छंद-वृत्तं, थप्पिओ-स्थाप्यतां । तत्संयुक्तनामकं वृत्तं ज्ञायतामित्यर्थः । Page #341 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ३१६ ९१. संयुक्तमुदाहरति, तुह इति । हे सुन्दरि सर्वावयवरमणीये विअसंत केअइ संपुडा-विकसत्केतकीसंपुटे एह-अत्र कुंजे इति शेषः बप्पुडा-त्वदनुकंप्यो नायकः णिहु-निभृतं तूष्णीं पराज्ञातमिति यावत् यथा स्यात्तथा आबिह-आगमिष्यति, अत इति शेषः दुज्जण थप्पणा-दुर्जनस्थापनां दुर्जनः श्वश्रूननांद्रादयस्तेषां स्थापनां परपुरुषनिरीक्षणं न विधेयमित्याद्यनेककौलाचारोपदेशमित्यर्थः परितेज्जि-परित्यज्य अप्पणा-आत्मना स्वयमेवेति तावत् तुह-त्वं जाहि-गच्छ संकेतस्थलं । नायकं प्रति उक्त्वा समागतायाः कस्याश्चित्सख्या: पुरा नायकाभिसारणाय कृतसंकल्पां पश्चान्निजकुलक्रमागताचारश्रवणेनाभिसरणमनभिलषमानां कांचिन्नायिकामभिसारार्थं प्रेरयंत्या इदं वाक्यम् । आत्मनेत्यनेन परमनैश्चिंत्यं, बप्पुडेत्यनेन च नायककृपणीयत्वं, विकसत्केतकीसंपुटे इत्यनेन चाभिसारस्थानस्यान्यजनाज्ञेयत्वं व्यज्यत इति मन्तव्यम् । क्वचित् णि हु एबि आबिअ बप्पुडेति पाठस्तत्र निभृतमयमागत इति व्याख्येयम्। संयुता (?) निवृत्ता (?)। ९२. अथ दशाक्षरचरणस्य वृत्तस्यैकोनद्विशततमं भेदं चंपकमालानामकं वृत्तं लक्षयति । हार-गुरुः काहल दुज्जे-काहलद्वयं काहल एकलघ्वात्मको गणस्तद्वयमित्यर्थः, (ए) गुरु जुत्ता-एकगुरुयुक्तः, कुन्तिअ पुत्ताए(?)-कुंतीपुत्रः कर्णः गुरुद्वयात्मको गण इति यावत् ठवीजे-स्थाप्यते । ततः हत्थ-हस्त: गुर्वंतः सगण इति यावत् करीजे-क्रियते, ततश्च हार-एकगुरुः ठबीजे-स्थाप्यते, तत् चम्पअमाला छंद-चंपकमालाच्छंदः कहीजे-कथ्यते पिंगलेनेति शेषः । ९३. चंपकमालामुदाहरति, ओगरेति । दुद्ध सजुत्ता-दुग्ध संयुक्तम् ओगर भत्ता ओगरभक्तम्, ओगरो धान्यविशेषस्तदोदनमित्यर्थः, गाइक पित्ता-गोघृतं मोइणि मच्छा-मद्गुरमत्स्यः, ना(णा)लिच गच्छा-नालीचवृक्षः, नालीचो गौडदेशे अनेनैव नाम्ना प्रसिद्धः शाकवृक्षविशेष इत्यर्थः, रंभअ पत्ता-रंभापात्रे कंता–कांतया दिज्जे(ज्जइ)-दीयते, पुणबंता-पुण्यवान् खा-खादति । कस्यचिद्विदूषकस्य निजप्रियवयस्यं प्रति वाक्यमिदम् । चंपकमाला निवृत्ता । ९४. अथ दशाक्षरचरणस्य वृत्तस्यैकोनचत्वारिंशाधिकचतुःशततमं ४३९ भेदं सारवतीनामकं वृत्तं लक्षयति, दीहेति । यत्र प्रथमं दीह-दीर्घ गुरुमिति यावत् तदनंतरं लहु (हू) जुअ-लघुयुगं ततोऽप्यनंतरं दीह लहू-दीर्घलघू इति यावत्, अंते-अंते दीर्घलघ्वोरनंतरमिति यावत् पओहर-पयोधरं मध्यगुरुं जगणमिति यावत् ठाइ-स्थापयित्वा (ध)आ-ध्वजः लघ्वादिस्त्रिकलो गण इति यावत् स्थाप्यत इति शेषः, कहा चउदह मत्त बिराम-कथितः चतुर्दशमात्राविरामः, सारबई-सारवतीनामकं छंद-छन्दः धुअः ध्रुवं कहु (हू)-कथ्यताम् । प्राकृतभाषायां पूर्वनिपातानियमात् कहा-शब्दस्य पूर्वनिपातकरणे न दोष इति मंतव्यम् । ९५. सारा(र)वतीमुदाहरति, पुत्तेति । (पबित्त)-पवित्राः पितृभक्ता इति यावत् अथवा पवेः वज्रात् त्रायंत इति पवित्राः वज्रादपि रक्षका इत्यर्थः पुत्राः बहुत्त धणा-बहुतरं धनं भत्ति-भक्ता प्रियभजनपरेति यावत् (सुद्ध मणा:)-शुद्धमनाः अकुटिलांत:करणा कुटुम्बिणी-वधूः यदि एतत्सर्वं भवतीति शेषः । भिच्च गणा-भृत्यगणः हक्क-हक्केन शब्दव्यापारमात्रेणेति यावत् तरासइ-त्रस्यति, तदा को-क: बब्बर-वर्बरः सग्ग-स्वर्गे मणा-मनः कर-करोति न कोऽपीत्यर्थः । ९६. अथ दशा (क्ष)रचरणस्य वृत्तस्य सप्तनवत्यधिकत्रिशततमं भेदं सू(सु) स(ष)मानामकं वृत्तं लक्षयति, कण्णो इति । पढमो-प्रथमः कणो-कर्णः गुरुद्वयात्मको गण इति यावत् जुअलो-द्वितीयः हत्थो-हस्त: गुर्वन्तः सगण इत्यर्थः, तिअलो-तृतीयः कण्णो-कर्णः पुन: गुरुद्वयात्मक एव गण इति यावत्, चउथो-चतुर्थः हस्तो-हस्तः पुनः सगण इत्यर्थः यत्र भवतीति प्रतिगणानंतरमध्याहृत्य योजनीयं । सोला कलआ-षोडशकलाका षोडश कला: मात्रा यस्यां सा तादृशीत्यर्थः, छक्का बलआ-षड्बलया षट् बलया गुरवो यस्यां सा तादृशीत्यर्थः षड्गुरुयुक्तेति यावत् एसा-एषा असुसमा प्राणसमा सुसमा-सुषमा दिट्ठा-दृष्टा पिंगलेनेति शेषः । सुषमानामकमेतद्वृत्तं पिंगले(न) प्रकाशितमित्यर्थः । अत्र कलाज्ञापकं च पदं पद्यपूरणार्थमेव, वर्णवृत्तेषु मात्राकथनस्यानतिप्रयोजनकतया (लघु)गुरुज्ञापकत्वाच्चेति मंतव्यं । क्वचित्तु हत्थो पअलो इति पाठस्तत्र हस्तः प्रकट इति व्याख्येयम् । ९७. सुषमामुदाहरति, भो इति । यस्याः भ्रूः कबिला-कपिला ललाट: (ट) उच्चा-उच्च: (च्चं) णेत्ता यु(जु)अला-नेत्रयुगलं मझ्झा पिअला-मध्यपीतं मार्जारनयनसदृशमित्यर्थः । बअणा-वदनं रुक्खा-रूक्षं दंता विरलाः, ताका-तस्याः पिअला-प्रियः कै(के)से-कथं जिबिआ-जीवति । परमकुत्सितरूपा यस्य कांता स कथं प्राणान्धारयति इति सकलावयवरमणीयकांताकस्य कस्यचित्कुकांताकं प्रति वचनमिदम् । ९८. अथ दशाक्षरचरणस्य वृत्तस्य षण्णवत्यधिकचतु:शततम भेदम् अमृतगतिनामकं वृत्तं लक्षयति, दिअबरेति । दिअबर हार पअलिआ-द्विजवरहारप्रकटिता द्विजवरश्चतुर्लघ्वात्मको गण: हारो गुरुस्ताभ्यां प्रकटितेत्यर्थः, अथवा प्राकृतभाषायां पूर्वनिपातं कृत्वा योजनीयं, पुणबि-पुनरपि तहट्ठिअ-तथैव संस्थाप्य द्विजवरहारौ दत्वेति यावत् करिआ-कृता । अथवा पूर्वोक्तप्रकारेण करिआशब्दस्य पूर्वनिपातं कृत्वा पुणबि करिआ तहट्ठिअ-पुनरपि कृततथास्थितिः कृत्वा तथा तेन प्रकारेण द्विजवरहारस्थापनप्रकारेणेति यावत् Page #342 -------------------------------------------------------------------------- ________________ ३१७ परिशिष्ट (३) स्थितिर्यस्याः सा तादृशीति योजनीयम् । बसु लघु बे २ गुरु सहिआ-वसुलघुद्विगुरुसहिता वसवोऽष्टौ, तथा चाष्टसंख्याकैर्लघुभिर्गुरुद्वयेन च युक्तेत्यर्थः, अमिअगई-अमृतगति: धुअ-ध्रुवं कहिआ-कथिता ।। तदमृतगतिनामकं वृत्तं कथितमित्यर्थः । अत्र लघुगुरुज्ञापकश्चरणोऽनतिप्रयोजनकत्वात् पद्यपूरणार्थमिति मंतव्यं, प्रथमं लघुचतुष्टयं तदनंतरमेको गुरुः पुनर्लघुचतुष्टयं पुनरेको हार एते गणाः क्रमेण यस्य चरणे पतंति तदमृतगतिनामकं वृत्तमिति निष्कृष्टोर्थः । ९९. अमृतगतिमुदाहरति, सरेति । सरअ सुधाअर बअणा-शारदसुधाकर वदना विकच सरोरुह णअणा-विकचरोरुहनयना। मअ गल कुंजर गमणी-मदकलकुंजरगमना तरुणी हे प्रि(य)सखि दिट्ठा-दृष्टा ॥ क्वचित् जिबिह सुधा रस बअणेति पाठस्तत्र जीवितस्य प्राणस्य सुधारस इव वचनं यस्याः सा जीवितसुधारसवचना इति व्याख्येयम् । अमृतगतिर्निवृत्ता । १००. अथैकादशाक्षरचरणस्य वृत्तस्याष्टचत्वारिंशोत्तरं सहस्रद्वयं भेदा भवंति, तत्रैकोनचत्वारिंशोत्तरचतुःशततमं ४३९ भेदं बंधुनामकं वृत्तं लक्षयति, णीलेति । जत्थ-यत्र पाअ-पादे तिण्णि-त्रयः भआ गण-भगणाः भणीजे-भण्यन्ते--अंतहि-अंते भगणत्रयांते पादांते वेत्यर्थः दुग्गुरु-द्विगुरुः करीजे-क्रियते, सोलह मत्तह-षोडश मात्राश्च ठबीजे-स्थाप्यन्ते, एह-एतत् णील सिरोरुह-नीलशिरोरुहेण पिंगलेनेति यावत् बंधु-बंधुनामकं वृत्तं कहीजे-कथ्यते ॥ यद्वा णील सरूअह-नीलस्वरूपापरनामकमिति यावत् बंधु-बंधुनामकं वृत्तं कथ्यत इति व्याख्येयम् । अत्र मात्राज्ञापकचरणमनतिप्रयोजनकत्वात् पद्यपूरणार्थमेवेति मंतव्यं, भगणत्रयानंतर गुरुद्वयं यत्र प्रतिचरणं पतति तद्बधुनामकं वृत्तमिति फलितार्थः । १०१. बंधुमुदाहरति, पण्डबेति । पण्डब बंसहि-पांडववंशे पांडोरयं-पाण्ड(व:)पांडवश्चासौ वंस(श)श्चेति पांडववंस(श)स्तस्मिन्नित्यर्थः यस्येति (शेषः) जन्म-जन्म क्रियते विधात्रेति भावः, अज्जिअ-अर्जयित्वा संपअ-संपत् धम्मके-धर्माय दिज्जे-दीयते तेनेति शेषः । सोऊ-सोऽपि जुहुछिर-युधिष्ठिर: संकट-संकटं पाआ-प्राप्तः, अत: दै(दे)बक-दैवस्य विधेरिति यावत् लेक्खिअ लिखितं केण-केन मेटावा-विलुप्यते ॥ न केनापीति भावः बंधुनिवृत्तः । एतस्यैवान्यत्र दोधकसंज्ञा । १०२. अथैकादशाक्षरचरणस्य वृत्तस्याशीत्यधिकमष्टशततमं भेदं ८८० सुमुखीनामकं वृत्तं लक्षयति, दिअबरेति । दिअबस्द्विजवरश्चतुल्लघ्वात्मको गणः ततो हार-हारो गुरुरिति यावत्, ततो लहू जुअला-लघुयुगलं, ततश्च बलअ-वलयो गुरुः, ततश्च हत्थ अला-हस्ततलं गुर्वतः सगण इति यावत्, एवं प्रकारेण यत्र चउदह (१) कल-चतुर्दश कला: पअ-पादे परिठ्ठिअ-परिस्थिताः, सो-सा (सु)मुही-सुमुखी जाणह-ज्ञायतां तत्सुमुखीनामकं वृत्तं ज्ञेयमित्यर्थः, इति कइबर-कविबरः अही-अहि: पिंगल इति यावत् जंपइ (१)-जल्पति ।। १०३. सुमुखीमुदाहरति, अईति । जोब्बण देह धणा-यौवनदेहधनानि अइचल-अतिचलानि, सोअर-सोदरा भ्रातर-इति यावत् बंधु जणा-अन्ये कुटुम्बा इत्यर्थः सिबणअ-स्वप्नवत् स्वप्नेन तुल्यम् इति यावत् । यद्वा बंधुजनाः सिबिणअ सोअस्-स्वप्नसोदरा: स्वप्नतुल्या इत्यर्थः । काल पुरी गमणा-यमपुरीगमनम् अबस(उ)-अवश्यम् अतो हेतोः हे बर्बर मणा-मनः पाप-पापात् परिहर ।। कंचिन्महापापकर्मसिक्तं प्रति कस्यचिन्मित्रस्योपदेशवाक्यमेतत् । सुमुखी निवृत्ता । १०४. अथैकादशाक्षरचरणस्य वृत्तस्यैकोनचत्वारिंशोत्तरचतुःशततमं भेदं पुनरपि दोधकमेवेति नामांतरेणाह, चामरेति । यत्र प्रथमं चामर-चामरं गुरुरिति यावत् काहल जुग्ग-काहलयुगं काहलो लघुस्तज्जु(यु)गमित्यर्थः, ठबीजे-स्थाप्यते, ततश्च हार-हारो गुरुः लहू-लघू हारानन्तरं द्वौ लघू इत्यर्थः, जुअ-जु(यु)गं वारद्धयमित्यर्थः एको गुरुस्तदनन्तरं लघुद्वयमिदं वारद्वयमिति परमार्थः, तत्थ-तथ्यं तथा वा धरीजे-ध्रियते । एवं सति भगणत्रयं सिध्यति, अन्यथा चामरकाहलयुगानन्तरं हारलघुद्वयमात्रोक्त्या तृतीयभगणालाभाद्भांतप्रलपितत्वापत्तिरित्यस्मत्तातचरणोपदिष्टव्याख्योपदेशो निर्मत्सरैः सुधीभिर्विभावनीयः । पअ अंत-पादांते कण्ण गणाकर्णगणः गुरुद्वयात्मको गण इति यावत् करीजे-क्रियते फणी पिंगल: तत् दोधकच्छन्दः दोधकनामकं वृत्तं पभणीजे-प्रभणति ।। यत्र भगणत्रयोत्तरं गुरुद्वयं तद्दोधकनामकं वृत्तमिति फलितार्थः । बंधुदोधकयोश्चोट्टवनिकामात्रभेदाढ़ेदः स्वरूपतस्तु न कश्चिद्विशेषः इति विभावनीयम् । १०५. दोधकमुदाहरति, पिंगेति । येन पिंग जटावलि-ता(म्र)जटावल्यां गंगा ठाबिअ-स्थापिता, अथवा यः पिंगजटावलीस्थापितगंग इत्येकमेव पदं शिवविशेषणं, येन अद्धं(ध)गा-अर्धागे नागरी स्त्रीति यावत् धारिअ-धृता । जसु-यस्य सीसहि-शीर्षे णोक्खा-रमणीया चंदकला-चन्द्रकला दृश्यते इति शेषः, सो-सः संकर-शिवः तुअ-तुभ्यं मोक्खा(?)-मोक्षं दुःखप्रागभावासमानाधिकरणं दुःखध्वंसमिति यावत् दिज्जउ-ददात्विति यावत् ।। दोधकं निवृत्तम् ॥ १०६. अथैकादशाक्षरचरणस्य वृत्तस्यैकोनवत्युत्तरद्विशततमं भेदं २८९ शालिनीनामकं वृत्तं लक्षयति, कण्णविति । यत्र प्रथम कण्णो दुण्णो-कर्णद्वयं कर्णो गुरुद्वयात्मको गणस्तद्वयमित्यर्थः, हार एक्को-हार एक: हारो गुरुरित्यर्थ बिसज्जे-विसृज्यते, ततः सल्ला Page #343 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ३१८ कण्णा गंध कण्णा-शल्यकर्णगंधकर्णाः शल्यो लघुः कर्णो गुरुद्वयात्मको गणः, गंधो लघुः, कर्णो गुरुद्वयात्मको गण एते इत्यर्थः पाए पाए-पादे पादे प्रतिचरणमिति यावत् सुणिज्जे-श्रूयते, तथा बीसा-विंशतिः रेहा-रेखा मात्रा इति यावत् गणिज्जे गण्यन्ते, सा सप्पा राए-सर्पराजेन सालिणी-शालिनीनामकं वृत्तमिति यावत् मुणिज्जे-मन्यते ॥ अत्र मात्राकथनं पादपूरणार्थमेव, लिंगविभक्तिवचनव्यत्यासस्तु प्राकृतभाषायां न दोषायेति मन्तव्यं । मगण-तगणत्र(द्व)योत्तरगुरुद्वयरचितचरणा शालिनीति फलितार्थः ।। १०७. शालिनीमुदाहरति, रंडेति । चंडा परमकोपवती दिक्खिदा-दीक्षिता शाक्तशास्त्रोक्तविधिगृहीतमन्त्रेति यावत् रंडा-विधवा धम्मदारा-धर्मपत्नी, मज्ज-मद्यं पिज्जिए-पीयते, मंसं अ(आ)-मांसं च खज्जए-खाद्यते । भिक्खा-भिक्षा भोज्जं-भोज्यं चर्मखंडं च सेज्जा-शय्या । एतादृशः कोलो-कौलः वंशपरंपरापरिप्राप्तः शाक्ततंत्रविशेषोक्त इति यावत् धम्मो-धर्मः कस्स-कस्य रम्मोरम्यो नो भाति । अपि तु सर्वस्यापीत्यर्थः । कर्पूरमंजरीसाटकस्थं कपालिकभैरवानन्दस्य राजानं प्रति वाक्यमिदम् । शालिनी निवृत्ता। १०८. अथैकादशाक्षरचरणस्य वृत्तस्य चतुर्विंशत्युत्तरसहस्रतमं भेदं दमनकवृत्तं लक्षयति, दिअबरेति । दिअबर जुअद्विजवरयुगलं चतुर्लध्वात्मकगणद्वयमिति यावत् लहु जुअलं-लघुयुगलं बल-बलयं गुरुरिति यावत् यत्र पअ पअ-पादे पादे प्रतिचरणमिति यावत् पअलि-प्रकटितं । चउ पअ-चतुः पादेषु चउ बसु कलअं चतुर्वसुकलाकं दक्षिणगत्यैवांकस्थापनेन ४८ चतुर्वसुशब्देनाष्टचत्वारिंशन्मात्रा लभ्यते, तथा चतुर्ध्वपि पादेषु मिलित्वाष्टचत्वारिंशन्मात्राकमिति तत्त्वं, दमणअ-दमनकं फणी ललिअंललितं यथा स्यात्तथा भण-भणति ॥ लघुदशकोत्तरगुरुरचितचरणो दमनक इति फलितार्थः । १०९. दमनकमुदाहरति, परिणअ इति । परिणअ (ससहर बअणं)-परिणतशशधरवदनं विमलकमलदलनयनं । विहितासुर(कुल) दमनं महुमहणं-मधुमथनं श्रीकृष्णं (सिर-शिरसा) पणमह-प्रणमत ।। दमनको निवृत्तः । ११०. अथैकादशाक्षरचरणस्य वृत्तस्य त्र्यशीत्युत्तरषट्शततमं ६८३ भेदं सेनिकानामकं वृत्तं लक्षयति, तालेति । आदौ ताल णंदए-तालनन्दाभ्यां ततः समुद्द तूरआ-समुद्रतू-(भ्यां) गुर्वादित्रिकलगणाभ्यामित्यर्थः ततश्च जोहलेन मध्यलघुकेन रगणेनेति यावत् एह-एतत् सेणिआ-सेनिकानामकं छंद-वृत्तं पूरआ–पूर्य्यतां । अत्र च प्रतिपदं गारहा(ह) अक्खराइ-एकादशाक्षराणि जाणिआज्ञातव्यानि, एअ-एतत् णाअ राअ-नाग राज जंपि(प)-जल्पति ।। यद्वा एकादशाक्षरज्ञातेत्येकं पदं कृत्वा वृत्तविशेषणपरतया गारहाई इति चरणो जो(यो)जनीयः । अत्राक्षरकथनमनतिप्रयोजनकतया पद्यपूरणायेति बोध्यम् । गुरुत्तरैः पंचभिर्गुर्वादित्रिकलगणै रचितचरणा सेनिकेति निष्कृष्टार्थः ॥ १११. सेनिकामुदाहरति, झत्तीति । झत्ति-झटिति पत्ति पाअ पदातिपादैः भूमि-भूमि: कंपिआ-कंपिता, टप्पु खुंदि खेइटापोत्खातखेहैश्चलदश्वखुरोद्धतरेणुभिरिति परमार्थः सूर-सूर्यः झंपिआ-आच्छादितः । गौड राअ जिण्णि-गौडराजं जित्वा माण मोडि(लि)आ-मानमोडिता कामरूअ राअ बंदि छोलिआ-का (म) रूपराजवंदी मोचिता । सेनिका निवृत्ता ।। ११२. अथैकादशाक्षरचरणस्य वृत्तस्य प्रथमं भेदं मालतीनामकं वृत्तं लक्षयति, कुंतीति । यत्र पाआ (पाआ)-पादे पादे प्रतिपादमिति यावत् दिण्णा-दत्ता: पंच कुंतीपुत्राः कर्णा गुरुद्वयात्मका गणा इति यावत् जाणीआ-ज्ञायंते, अंते-कर्णपंचकांते पादांते वा कंता-कांत: एक्का-एक: हारा-हार: गुरुरिति यावत् माणीआ–मान्यते । बाईसा-द्वाविंशतिः मत्ता-मात्राः दिठ्ठा-दृष्टा यत्र पादे पादे इति पूर्वेणान्वयः, तत् मालती छंदा-मालतीच्छन्दः णाएसा-नागेश: जंपंता-जल्पति । अत्र कांतपदं मात्राज्ञापकं च पद्यपूरणार्थमिति मंतव्यम्, एकादशगुरुरचिता मालतीति निकृष्टोर्थः । ११३. मालतीमुदाहरति, ठामेति । मेरु सिंगा-मेरुशृंगे यथेति शेषः णीला मेहा-नीला मेघाः पेक्खीआ-प्रेक्ष्यंते, ठामा ठामास्थाने स्थाने हत्थी जूहा-हस्तियूथानि (तथे)ति शेषः देक्खीआ-दृश्यते । णीला मेहा मझ्झे-नीलमेघमध्ये यथेति शेषः विद्युत् णच्चंती-नृत्यति, बीरा(आ) हत्था अग्गे–वीरहस्ताग्रे तथेति शेषः खग्गा खड्गाः राजंता-राजंति ॥ केनचिद्वन्दिना कृतं संग्रामवर्णनमेतत् । मालती निवृत्ता। ११४. अथैकादशाक्षरचरणस्य वृत्तस्य सप्तपंचाशदुत्तरत्रिशततमं भेदं ३५७ इन्द्रवज्रानामकं वृत्तं लक्षयति, दिज्जे इति । यत्रादौ तआरा जुअला-तकारयुगलं लब्धं तगणद्वयमित्यर्थः अंते-तगणद्वयांते गुरु जुग्ग सेसं-गुरुयुगशेषः गुरुद्वयं शेषेऽते यस्य तादृश इति यावत् णरेंदो-नरेन्द्रो मध्यगुरुर्जगण इति यावत् पएसुं (सूं)-पदेषु दिज्जे-दीयते । सा मत्ता दहा अट्ठ समा सुसज्जा-सुसज्जसमाष्टादशमात्राका सुसज्जा: सुस्थापिताः समाः पदचतुष्टये न्यूनातिरिक्ता अष्टादश मात्रा यस्यां सेति यावत् इदंबज्जा-इंद्रवज्रा इति धुअ-ध्रुवं फर्णिदाफर्णीद्रः जंपे-जल्पति ।। सुसज्जा-शोभनीकृत्य स्थापिताः समा-पदचतुष्टये समानाः दहा अट्ठ-अष्टादश मत्ता-मात्राः यत्र पएसुं (सू)-पदेषु पतंतीति शेष इति भिन्नमेव योजनीयं । अत्र मात्राकथनं पद्यपूरणार्थमेव, अवहट्टभाषायां पूर्वनिपातानियमात् पूर्वापरव्यत्यासस्तु न दोषायेति ध्येयं, तगणद्वयानंतर जगणानंतरगुरुद्वयरचितचरणा इंद्रवज्रेति फलितार्थः । Page #344 -------------------------------------------------------------------------- ________________ ३१९ परिशिष्ट (३) ११५. इन्द्रवज्रामुदाहति, मंतमिति । मंत-मंत्रं तंतं-तंत्रं णह-खलु निश्चयेनेति यावत् किंपि-किमपि ण-न जाणे-जानामि, झाणं च-ध्यानं च किंपि-किमपि णो-न जाने इति पूर्वेणान्वयः, किंतु मज्जं पिबामो-मद्यं पिबामः महिलं रमामो-महिला रमामहे गुरुप्पसाओ-गुरुप्रसादात् कुल मग्ग लग्गा-कुलमार्गलग्नाः मोक्खं-मोक्षं बजामो-ब्रजामः ॥ अनवरतमैथुनमद्यपानाद्यनेककुलपरंपरागमनकुकर्मात्यासक्ता अपि अयं गुरुप्रसादान्मोक्षं प्राप्नुम इति कापालिकभैरवानन्दस्य राजानं प्रति वाक्यमिदं कर्पूरमंजरीसाटकस्थम् । इंद्रवज्रा निवृत्ता। ११६. अथैकादशाक्षरचरणस्य वृत्तस्याष्टपंचाशदुत्तरत्रिशततमं ३५८ भेदम् उपेंद्रवज्रानामकं वृत्तं लक्षयति, णरिदेति । यत्र प्रथम एक्का-एक: णरिंद-नरेन्द्रः मध्यगुरुजगण इति यावत् ततः तअणा-तगणोंऽतलघुर्गण इत्यर्थः सुसज्जा-सू(सु)सज्जः शोभनीकृत्य स्थापित इति यावत्, ततश्च पओहरा-पयोधरो मध्य गुरुजंगण इत्यर्थः करण गणा-कर्णगणो गुरुद्वयमिति यावत् मुणिज्जा-ज्ञातः तां फणिराअ दिट्ठा-फणिराजदृष्टां पिंगलोपदिष्टां उपेद्रवज्रां छेआ-छइल्ला विदग्धा इति यावत् पढंति-पठति ॥ अथवा नरेन्द्रैकतगणसुसज्जापयोधरकर्णगणाः मुणिज्जा-ज्ञायते यत्र प्रतिचरणमिति शेषः इत्येकमेव पदं कृत्वा योजनीयम् । अत्र (सुसज्जमिति) शुभवर्णसृष्टामिति च पदं पद्यपूरणार्थमेवेति मंतव्यम् ॥ ११७. उपेन्द्रवज्रामुदाहरति, सुधम्मेति । सुधम्म चित्ता-सुधर्मचित्तं गुणमंत पुत्ता-गुणवत्पुत्रं सुकम्म रत्ता-सुकर्मरतं पत्यादिशुश्रूषाकर्मण्यासक्तमिति यावत् बिणआ-विनीतं कलत्ता-कलत्रं । बिसुद्ध देहा-रोगादिरहितः देह: धणमंत-धनवत् गेहा-गेहं, एतत्सर्वं यदि भवतीति शेषः तदा के बब्बर-वर्वराः सग्ग णेहा-स्वर्गस्नेहं कुणति-कुर्वंति, अपि तु न कोऽपीत्यर्थः ॥ सर्वपदार्थविकलक(स्य) कस्यचिदिदं वाक्यम् । उपेंद्रवज्रा निवृत्ता ।। ११८. अथेंद्रवज्रोपेंद्रवज्राभ्यां पादेन पादाभ्यां पादैश्च मिलिताभ्यामुपजातिच्छन्दो भवति तच्च (च)तुर्दशविधमित्याह, इंदेति । इंदा उबिंदा-इंद्रोपेन्द्रयोः नामैकदेशेनापि नामग्रहणादिंद्रवज्रोपेंद्रवज्रयोरित्यर्थः एक-ऐक्यं करिज्जसु कुरुष्व, चउ अग्गल दह णामचतुरधिकदशनामानि मुणिज्जसु-जानाहि । सम अक्खर-सामान्यक्षराणि दिज्जसु-ददस्व, सम जाइहि-समजातिभिः तुल्याक्षरचरणजातीयैर्वृत्तैरिति यावत् उपजाइहि-उपजाति किज्जसु-कुरुष्व इति पिंगल-पिंगलो नागः भणति । इदं तु बोध्यं समाक्षराणि दत्वा समजातीयैर्वृत्तैरुपजातिं कुरुष्वेत्यनेन विषमाक्षरचरणजातीयैर्वृत्तैर्नोपजातिरित्युक्तं भवति, तथाचंद्रवज्रोपेन्द्रवज्राभ्यां न त्विद्र(वजेंद्र) वंशाभ्यामिंद्रवंशावंशस्थाभ्यां वातोर्मीशालिनीभ्यां न मालिनीशालिनाभ्यामुपजातिर्भवति इति परमार्थ इति । ११९. अथासां चतुर्दशभेदानयनप्रकारमाह, चउ अक्खरेति । चउ अक्खरके-चतुरक्षरांणां पत्थर-प्रस्तारं किज्जसु-कुरुष्व, इंद उबिंदा-इन्द्रोपेंद्रयोः गुरु लहु-गुरुलघू इन्द्रवज्रायां गुरुमुपेंद्रवज्रायां लघुमित्यर्थः बुझ्झसु-बुध्यस्व । मझ्झह-मध्ये सर्वगुरुसर्वलघुप्रस्तारयोरिति यावत् चउद्दह-चतुर्दश उबजाइ-उपजातयः हो-भवंति इति कित्ति वेलाई-वेल्लितकीतिः पिंगलः जंपइजल्पति ।। अत्रेदं तत्त्वं-चतुरक्षरस्य प्रस्तारक्रियया षोडश भेदा भवंति, तत्र चतुर्गुरुः प्रथमः स चंद्रवज्रापादचतुष्टयज्ञापकस्तत्र प्रतिचरणं प्रथमगुरोरुपादानात् तत्रैकैको गुरुरिंद्रवज्राया एकैकचरणज्ञापक इति हृदयं । चतुर्लघुश्चान्तिमः स चोपेंद्रवज्रापादचतुष्टयज्ञापकस्तत्रै(कै) को लघुरुपेंद्रवज्राया एकैकचरणज्ञापक इति सहृदयैकगम्योर्थस्तत्र प्रतिचरणं प्रथमलघोरुपादानात् । एवं चावशिष्टा मध्ये चतुर्दशभेदास्तदनुसाराच्च चतुर्दशोपजातयो भवंति । तथाहि चतुरक्षरस्य द्वितीयप्रस्तारे प्रथममेको लघुस्तदनन्तरं च त्रयो गुरवो भवन्ति, तथा चोपेंद्रवज्रायाः प्रथमश्चरणः त्रयश्चंद्रवज्राया एवं मिलित्वा प्रथमो भेदः । चतुरक्षरस्य तृतीयप्रस्तारे प्रथममेको (गुरुस्तत एको) लघुस्तदनंतरं गुरुद्वयं, तथा चंद्रवज्रायाः प्रथमश्चरणो द्वितीयश्चोपेंद्रवज्रायाः तृतीयचतुर्थौ च पुनरिंद्रवज्राया मिलित्वा द्वितीयो भेदः । चतुरक्षरस्य चतुर्थप्रस्तारे प्रथमं लघुद्वयं तदनन्तरं गुरुद्वयं भवति, तथाच प्रथमद्वितीयौ चरणौ उपेंद्रवज्रायाः तृतीयचतुर्थी चंद्रवज्राया एवं मिलित्वा तृतीयो भेदः । एवमग्रेपि सुधीभिरवधेयमित्यस्मत्तातचरणोपदिष्टः पंथाः । १२०. उपजातिमुदाहरति, बाल इति । कुमारः कार्तिकेयः बालः स छमुंडधारी स च षण्मुण्डधारी, उप्पाउ हीणाअजनापायविकला एक-एका अपरा असहाया णारी स्त्री हउ-अहं, भिषा(खा)री-भिक्षुकस्त्वम् अहन्निशं विसं खाहि-विषं भक्षयसि, अतः हमारी-अस्मदीया का गतिरवस्था किल निश्चयेन भवित्री । षड्मुखधारिणो बालस्य बहुतरमत्यावश्यकं च भक्ष्यमपेक्षितमहं च निस्सहाया अजनासमर्था स्त्री त्वं चाहन्निशं विषभोजनेनैव स्वस्य तृप्तिमुत्पादयस्यतोऽस्मदीया का गतिर्भविष्यति तन्न जाने इति महादेवं प्रति पार्वतीवाक्यं । पूर्वार्द्ध इंद्रवज्राया उत्तरार्द्ध चोपेंद्रवज्राया लक्षणसत्वाद्रामाख्या द्वादशीयमुपजातिः । १२१. अथासां नामान्याह, कित्तीति । निगदेनैव ख्यातं । अथासामस्मत्तातचरणनिर्मितानि क्रमेणेदाहरणानि यथादृढं धनुर्वामकरे दधानो वामे शरं स्वर्णविचित्रपुंखं । पृष्ठप्रदेशेऽक्षयि तूणयुग्मं बिभ्रत्स रामः शरणं ममास्तु ।१।। यस्यानुकम्पायुतदृष्टिपद्म-कटाक्षसंप्रेक्षित एव लोकः । सर्वापदब्धि तरति प्रतूर्णं श्रीरामचंद्रः शरणं ममास्तु ॥२॥ Page #345 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ३२० यदीयपादाब्जपरागपातात् शिलामयी गौतमयोषिदाशु । कामस्त्रियोऽपि स्पृहणी(य)रूपं लेभे स रामः शरणं ममास्तु ।।३।। सुग्रीववातात्मजमुख्यकीश-बंद्धांजलीकैरुपसेव्यमानः । सुवर्णसिंहासनसंस्थितः स श्रीरामचंद्रः शरणं ममास्तु ॥४॥ त्रिलोकसंपालनबद्धसंध: कारुण्यपीयूषमहांबुराशिः । स्वभक्तदुःखोद्धरणैकवीरः श्रीसमचंद्रः शरणं ममास्तु ॥५॥ आजानुबाहुद्वितयः प्रबद्धयमासनस्थो धृतपीतवासाः । प्रफुल्लराजीवपलाशनेत्रः श्रीरामचंद्रः शरणं ममास्तु ॥६॥ समस्तपृथ्वीपतिमौलिरत्न-प्रभाभिनीराजितपादपद्मं । अशेषगीर्वाणगणप्रगीताकीर्ति तमीशं प्रणतोऽस्मि रामं ॥७॥ नानाविभूषामणिरश्मिजाल-प्रच्छन्ननीलाश्मसमानगात्रः । सौंदर्यसंनाशितकामगर्वः स रामचंद्रः शरणं ममास्तु ॥८॥ अरातिनारीहृदयं प्रविष्टस्तत्र स्थितान्दग्धुमिवारिवर्गान् । यस्य प्रतापप्रबलानलस्तु स रामचंद्रः शरणं ममास्तु ॥९॥ स्वांकप्रसुप्तां धृतकांचनाब्जां समीक्ष्य सीतां कनकप्रभांगीं । आनंदितांत:करणः स पायादपायतो मां रघुवंशकेतुः ॥१०॥ अनन्यसाधारणकीर्तिचंद्रकरावधूताष्टदिगंधकारः । पौलस्त्यवंशद्रुमकालवह्निः स जानकीशः शरणं ममास्तु ॥११॥ मत्वा भवंतं त्रिजगद्विपत्तिसंनाशकं देवगणान् विहाय । भवत्पदाब्जं शरणं गतोऽस्मि प्रसीद राम त्वमतोऽतिशीघ्रम् ॥१२॥ भवत्समानोऽपि यदा नरेंद्रः श्रीराम कापण्यमुरीकरोति । तदाश्रयेत्कः खलु दातृभावमतस्त्वमीश त्यज निष्ठुरत्वं ॥१३।। वीरासनाध्यासित उग्रवीर्यो नवाम्बुदश्यामरुचिजितारि: । समस्तविद्याम्बुधिपारगश्च स रामचंद्रः शरणं ममास्तु ॥१४॥ १२२. अथ द्वादशाक्षरचरणस्य वृत्तस्य षण्णवत्युत्तरं सहस्रचतुष्टयं भेदाः ४०९६ भवंति, तत्राद्यं भेदं विद्याधरनामकं वृत्तं लक्षयति, चारीति । यत्र पाए-पादे सब्बा सारा-सर्वसारान् सर्वसारं वा चारी कण्णा-चतुरः कर्णान् कर्णचतुष्टयं वा गुरुद्वयात्मकगणचतुष्टयमिति यावत् दिण्णा-दत्वा, पाआ अंते-पादांते कंता–कांता: चारी हारा-चत्वारो हारा गुरवः दिज्जे-दीयंते । तं छण्णाबेआ मत्ता पत्ता चारी पाआ-षण्णवतिमात्राप्राप्तचतुष्पादं प्रतिपादं चतुर्विशतिमात्राणां विद्यमानत्वात् षण्णवतिमात्रां प्राप्ताश्चत्वारः पादा यस्य तत्तादृशमिति यावत् सारा-द्वादशाक्षरचरणवृत्तमध्ये आदिभूतत्वात् सा(र) भूतं श्रेष्ठमिति यावत् तं बिज्जाहारा-विद्याधरं विद्याधरनामकं वृत्तं णाआ राआ-नागराजः जंपे जल्पति ।। अत्र वर्णवृत्ते मात्राकथनस्यानतिप्रयोजनकत्वान्मात्राज्ञापकश्चरणः सब्बासारेति कर्ण(वि)शेषणं (च) पद्यपूरणार्थमेवेति मंतव्यं, द्वादशगुरुरचितचरणो विद्याधर इति फलितार्थः । १२३. विद्याधरमुदाहरति, जासू इति । जासू-ज(य)स्य कंठा-कंठे बीसा-विषं दीसा-दृश्यते, सीसा-शीर्षे गंगा दृश्यते, अंगा-अंगे अर्धांगे इति यावत् गोरी-गौरी पार्वतीत्यर्थः दृश्यते, येन णआराआ-नागराजः हार: कंठभूषा किज्जे-क्रियते कृतो वा। गंते-गात्रे चामा-चर्म करिकृत्तिरिति यावत् धृतमिति शेषः, येन च कामा-कामं मार-मारयित्वा दग्ध्वेति यावत् कित्ती-कीर्तिः लिज्जे-गृहीता, सोई-स एव देओ-देवः शशिकलाभरण इत्यर्थः भत्ती-भक्त्या तुम्हा-युष्मभ्यं सुक्खं-सुखं निरतिशयानन्दमिति यावत् देओ-ददातु । विद्याधरो निवृत्तः । १२४. अथैका(थ द्वादशाक्षरचरणस्य वृत्तस्य षडशीत्युत्तरपंचशततमं ५८६ भेदं भुजंगप्रयातनामकं वृत्तं लक्षयति, धओ इति । हे मुद्ध-हे मुग्धे यत्र धओ-ध्वजो लघ्वादिस्त्रिकलः चामरो-चामरं गुरुः एवं चउ-चत्वारः रूअओ-रूपकाः गणा इति यावत् पए-पदे प्रतिचरणमित्यर्थः किज्जे-क्रियते तत्पदे इत्यनुषंजनीयं बीस रेहं-विंशतिरेखं विंशतिः रेखाः मात्रा यत्र तादृशमित्यर्थः शुद्धदेहं भुअंगापआअं-भुजंगप्रयातं छंद-छन्दः सेस-शेषेण पिंगलेन जत्थ-यथा हारो-हार: मुक्तादाम तहा-तथा कंठए-कंठे ठए-स्थाप्यते । केचित्तु धओ-ध्वजः लघ्वादिस्त्रिकल इति यावत् ततः चामरो-चामरं गुरुरिति यावत् रूअओ-एवं रूपेण चउ-चतुभिर्गणैर्यत्र चरण इति शेषः सारो-सारः श्रेष्ठ इति यावत् सेस-शेषः संपूर्ण इत्यर्थः तहा-तथा किज्जे-कियते पूर्यते इति यावत्, पए बीस रेह-पदे विंशतिरेखं शुद्धदेहं तूट्टवनिकया समीकृतगणं तत् भुअंगापआअं-भुजंगप्रयातं छन्दः, तथा कथमित्याह, ठए इति, जत्थयथा मुद्धए-मुग्ध(या)कंठए-कंठे हार: मुक्तादाम ठए-स्थाप्यते इत्याहुः । अत्र ठए इति द्वितीयश्चरण: मात्राकथनं च पद्यपूरणार्थमेवेति मंतव्यं, यग(ण) चतुष्टयरचितचरणं भुजंगप्रयातमिति फलितोऽर्थः ॥ १२५. अथास्यैव प्रकारांतरं गाथया वदति, अहिगणेति पसिद्धा-सर्वत्र छंदोग्रन्थे प्रसिद्धाः चारि-चत्वारः अहिगणःअहिगणाः पञ्चकला: यगणा इति यावत् यत्र प्रतिचरणे पतंतीति शेषः, वीसग्गल-विंशत्यधिकानि तीणि सअ-त्रीणि शतानि समग्गाईसमग्रा मत्त संखा-मात्रासंख्या यत्र भवतीति शेषः पिंगलो-पिंगल इति भणइ-भणति ।। श्लोकचतुष्टयस्यैक: श्लोक: कर्त्तव्य इति फलितार्थः । १२६. भुजंगप्रयातमुदाहरति, महामत्तेति । यस्याः पाए-पादे महामत्तमातंग: ठबीआ-स्थापितः, तहा-तथा यस्याः कडक्खेकटाक्षे तिक्ख बाणा-तीक्ष्णबाणाः धरीआ-धृताः । यस्याः भुआ-भुजयोः फास-पाशो धृत इति पूर्वेणान्वयः, यथा च भोहा-ध्रुवोः धणूआ-धनुः धृतमिति पूर्वेणान्वयः सेयं नागरी अहो इत्याश्चर्ये कामराअस्स-कामनृपतेः (समाणा)-समाना त्रिभुवनविजयेनातिगविता Page #346 -------------------------------------------------------------------------- ________________ ३२१ परिशिष्ट (३) सेणा-सेनेव सेनेति भावः ॥ यद्वा पादस्थापितमहामातंगा कटाक्षा एव धृतास्तीक्ष्णबाणा यथा वेत्यर्थः भुजपाशा भुजैव पाशो यस्याः सेत्यर्थः, धनुःसमानभ्रूका नागरी कामनृपतेः सेनेव यातीति शेषः इति योजनीयं । पूर्वापरशब्दव्यत्यासस्तु प्राकृतभाषायां न दोषायेति मंतव्यम् । भुजंगप्रयातं निवृत्तम् । १२७. अथ द्वादशाक्षर(चर)णवृत्तस्यैकसप्तत्युत्तरैकादशशततमं ११७१ भेदं लक्ष्मीधरनामकं वृत्तं लक्षयति, हार गंधेति । हार गंधा-हारगंधौ गुरुलघू इति यावत् तहा कण्ण गंधा-तथा कर्णगन्धौ कर्णो गुरुद्वयात्मको गण: गंधो लघुस्तावित्यर्थः उणो-पुनः कण्ण सद्दा-कर्णशब्दौ गुरुद्वयात्मकगणलघू इति यावत् तहा तो-तथा तो तलघुस्तगण इत्यर्थः गुरुआ गणो-गुरुकगणः । हए रूएण-एवं रूपेण एतावदुपादानविधिनेति यावत् चारि जोहा गणा-चत्वारो योद्धगणा रगणा इति यावत् यत्र प्रतिचरणं पतंतीति शेषः, सो-सः लच्छीहरो-लक्ष्मीधरः मुणो-ज्ञातव्यः, इति णाअराआ-नागराजा पिंगल इति यावत् भणो-भणति ॥ रगणचतुष्टयरचितचरणं लक्ष्मीधरनामकं वृत्तं ज्ञातव्यमिति फलितार्थः । अत्र रगणचतुष्टयोट्टवनिकाप्रकार: पूर्वार्द्धणोक्तमिति ध्येयम् ।। १२८. लक्ष्मीधरमुदाहरति, भंजिआ इति । मालवा-मालवदेशाधिपतयो राजानः भंजिआ-भंजिता भग्ना इति यावत् कण्णला-कर्णाटाः कर्णाटदेशीया राजान इति यावत् गंजिआ-गंजिता मारिता इति यावत्, लुंठिआ कुंजरा-लुंठितकुञ्जराः लुण्ठिताः बलाद्गृहीताः कुञ्जरा हस्तिनो येषां तादृशा इत्यर्थः गुज्जरा-गुजरदेशीय राजानो जिण्णिआ–जिताः । बंगला-वंगाः भंगलापलायिताः, ओड्डिआ-ओड्रदेशीया राजानः मोड्डिआ-मोटिताः मेच्चआ-म्लेच्छाः कंपिआ-कंपिताः, कित्तिआ-कीर्तयः थप्पिआस्थापिताः ॥ स रामो जयतीति प्रबंधेन युज्यते । लक्ष्मीधरो निवृत्तः ॥ १२९. अथ द्वादशाक्षरचरणस्य वृत्तस्य पंच(षट्) पंचाशदधिकसप्तदशशततमं (१७५६) भेदं तोटकनामकं वृत्तं लक्षयति सगणेति । जही-यत्र चारि चत्वारि सगणा गुर्वंतगणाः धुव-ध्रुवं पलंति-पतंति, सोलह मत्त विराम कही-षोडशमात्राकथितविराम षोडशमात्रासु कथितो विरामो विच्छेदो यस्मिस्तदित्यर्थः । तह-तथा रइअं-रचितं पिंगलेनेति यावत् छंद बरं-छंदः श्रेष्ठं इअ-एतत् तोटअ-तोटकं भण-कथय इति पिंगलिअं-पिंगलीयैः पिंगलप्रयुक्तच्छंदःशास्त्राभिज्ञैरिति यावत्, उचिअं-उचितं भणि-भणितं ॥ __ १३०. तोटकमुदाहरति, चलेति । हे बब्बर-बर्बर गुज्जर-गुजराधीश तुअ-तव जीअ(ब)ण-जीवनं अज्जु-अद्य णहीनास्ति, अत: कुज्जर-कुंजरान् मही-महीं तेज्जि-त्यक्त्वा चल-गच्छ त्वमिति शेषः । कथं जीवनं नास्तीत्यत आह जईति । कण्ण णरेंद बरा-कर्णनरेंद्रवरः जइ-यदि कुप्पिअ-कुपितस्तदेति शेषः रण-रणे को हस्-को हरः हरि को-हरि: क: बज्जहरा-वज्रधरः ॥ गुजरजयार्थं प्रयातकर्णनरपतिप्रतियुद्धाय समुपस्थितं गुजरदेशाधिपति प्रति कस्यचिद्वंदिजनस्यैतद्वचनम् । तोटकं निवृत्तम्। . १३१. अथ द्वादशाक्षरचरणस्य वृत्तस्य एकचत्वारिंशतोत्तरत्रयोविंशतिशततमं २३४१ भेदं सारंगरूपकनामकं वृत्तं लक्षयति, जा चारीति । यत् चारि तक्कार संभेअ उक्किट्ठ-चतुस्तकारसंभेदोत्कृष्टं चतुस्तकाराणां चतुर्णामंतलघुतगणानां यः संभेद: संबाधस्तेनोत्कृष्ट सुश्राव्यत्वाद्युत्कर्षयुक्तमित्यर्थः, यत् पाएहि-पादेषु तीअ बीसाम संजुत्त-तृतीयविश्रामसंयुक्तं तत्र तृतीयाक्षरे यतिस्तादृशमित्यर्थः अण्णोण्ण भाएहि-अन्योन्यभागैः परस्परविच्छेदैरिति यावत् यस्येति शेषः कंति-कांतिर्न ज्ञायते, सो-तत् पिंगले दिठ्ठ-पिंगले दृष्टं सारंगरुअक्क-सारंगरूपकं तत्सारंगरूपकनामकं वृत्तमित्यर्थः । अत्र चतुर्थश्चरणः पद्यपूरणार्थमेवेति मन्तव्यम् । १३२. सारंगरूपकमुदाहरति, रे गोडेति । रे गोड-रे गोडदेशाधीश ते हत्थि बूहाइ-हस्तिव्यूहानि(?) थक्कंति-श्राम्यंति, अत इति शेषः पाइक्क बूहाइ-पदातिव्यूहानि पल्लट्टि-परावृत्य जुझ्झंतु-युध्यंतु(ताम्) नाम, तथापीति शेषः कासीस राआ सरासार अग्गेकाशीश्वरराजशराऽऽसाराग्रे दिवोदासबाणधाराग्रे इति पाठश्च, ण-ननु निश्चयेन की हत्थि-किं हस्तिभिः की पत्ति-(किं) पत्तिभिः की बीर बग्गेण-कि वीरवर्गेण ॥ । १३३. अथ द्वादशाक्षरचरणस्य वृत्तस्य षड्विंशत्युत्तरैकोनत्रिंशशतततमं २९२६ भेदं मौक्तिक(दाम) नामकं वृत्तं लक्षयति, पओहरेति । यन्मध्ये ति तेरह मत्तह-त्रित्रयोदशमात्राभिः षोडशभिर्मात्राभिरिति यावत् उपलक्षिताः चारि-चत्वारः पओहर-पयोधरा मध्यगुरुका: जगणा इति यावत् प्रसिद्धा भवंतीति शेषः, यत्र च अंत-अंते पादान्ते इत्यर्थः पुव्वहि-पूर्वं पादादावित्यर्थः हास्-हारो गुरुः ण दिज्जे-न दीयते, बिहू सअ अग्गल छप्पण मंत-द्विशताधिकषट्पंचाशन्मात्राकं तत् मोत्तिअदाम-मौक्तिकदामनामकं वृतमित्यर्थः ॥ ननु यत्र पयोधरचतुष्टयं पततीत्युक्त्यैव पादाद्यंतयोर्गुरुदानाप्रसक्तेः कथं ण पुब्बहीत्यनेन तत्र तत्प्रतिषेधः साधु संगच्छत इति चेत्, यत्र एवं चत्वारो जगणाः पतंतीत्यत एवं पूर्वम् अंते वा हारो न दीयत इति पूर्वोक्तस्यैव विवरणमेतदित्याहुः । षट्पंचाशदुत्तशतद्वयमात्राकथनं षोडशचरणाभिप्रायेण, जगणमात्राज्ञापकं तद्विशेषणपदं पादपूरणार्थमेवेति मंतव्यम् ॥ १३४. मौक्तिकदामोदाहरति । गरास-ग्रासं भोजनमिति यावत् तेज्जि-त्यक्त्वा कआ-कायः दुव्बरि-दुर्बल: भउ-जातः, खणे खणे(ण)-क्षणे क्षणे अच्छ-स्वच्छ: णिसास-नि:श्वासः रोदनकालीनश्वास इत्यर्थः जाणिअ-ज्ञायते । तार-तारेण कुहू रब Page #347 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ३२२ कोकिलारावेण दुरंत: दुष्टः मरणादिजनकः अंतो यस्य तादृशो वसंतनामा ऋतुः, तस्मात् कि णिद्दअ काम-कि निर्दयः कामः कि णिद्दअ कंत-किं निर्दयः कांतः ॥ एतादृशेऽपि समयेन आगतः सः प्रियो निर्दयः, प्राणेश्वरप्राणां मां ज्ञात्वा योऽतिदुःखं प्रयच्छति स कामो वा निर्दय इति कस्याश्चित्प्रोषितपतिकायाः सखी प्रति वचनमेतत् । मौक्तिकदाम निवृत्तम् । . १३५. अथ द्वादशाक्षरचरणस्य वृत्तस्यैकादशोत्तरपञ्चत्रिंशत्शततमं ३५११ भेदं मोदकनामकं वृत्तं लक्षयति, तोलेति । तोलअ छंद-तोटकच्छंद: बिरीअ-विपरीतं ठबिज्जसु-स्थापयस्व, अतएव चारि गणा-चत्वारो गणाः भअणा-भगणा आदिगुरुकाः गणा इति यावत् सुपसिद्धऊ-सुप्रसिद्धा यत्र प्रतिचरणं पतंतीति शेषः, तस्य छंदह-छंदसः मोदअ-मोदकं नाम अभिधानं करिज्जसु-कुरुष्व इति कितिहि लुद्ध-कीर्तिलुब्धः पिंगल: जंपइ-जल्पति ॥ इदमत्र तत्त्वं, चतुर्भिर्गुक्तगणैस्तोटकच्छंदो भवति तद्विपरीतस्थापनेनादिगुरुकैश्चतुर्भिर्गणैर्मोदकं भवति । वक्रोक्तिस्तु पद्यपूरणायेति मंतव्यम् । १३६. मोदकमुदाहरति । गज्जेति । मेह-मेघः गज्जउ-गजंतु, कि-किंवा अंबर-अंबरम् आकाशमिति यावत् साबरश्यामलं भवत्विति शेषः णीब-नीपः कदम्बः फुल्लउ-विकसतु, कि-किंवा भम्मर-भ्रमरा: बुल्लउ-गुंजंतु अम्मह-अस्माकं पराहिणपराधीनमन्यायत्तमिति यावत् एक्कऊ-एकमेव जीवं किंवा पाउस-प्रावृट् लेउ-गृह्णातु || अत्र लेउ इति एकारो ह्रस्वो बोध्यः । वर्षागमेऽप्यनागतं विदेशिनं पति ज्ञात्वा अतिकामार्तायाः कस्याश्चित्प्रोषितभर्तृकायाः कांचित्प्रियसखीं प्रति वचनमेतत् । मोदकवृत्तं निवृत्तम् । १३७. अथ द्वादशाक्षरचरणस्य वृत्तस्यांतिमं भेदं तरलनयनानामकं वृत्तं लक्षयति, णगणेति । हे कमलमुखि णगण-प्रथम नगणः सर्वलघ्वात्मको गणः पुनः नगणः स एव, एवंप्रकारेण चउ गण-चतुरः गणान् नगणचतुष्टयमित्यर्थः कइ-कृत्वा सब-सर्वान् द्वादशापि पादस्थान् वर्णान् लहु-लघून् कुरु, जबऊ-यावंतः सब गुरु-सर्वगुरवो गुरुयुक्ता यावंतो द्वादशाक्षरभेदा इत्यर्थः तावंत इति शेषः णिबरि-निराकृत्य भिन्नीकृत्येति यावत् तरलणअणि-तरलनयना एतन्नामकं वृत्तमित्यर्थः कह-कथय इति सूकइ-सुकविः फणि-फणी पिंगल: भण-भणति ॥ अत्र गुरुयुक्तयावद्भे(द)कथनं पद्यपूरणार्थमेवेति मंतव्यं नगणचतुष्टयरचितचरणा तरलनयनेति निकृष्टोर्थः ॥ १३८. तरलनयनामुदाहरति, कमलेति । कमल बअण-कमलवदनः तिणअ(ण)-त्रिनयनः गिरि बर सअण-गिरिवरशयन: तिसुलधर-त्रिशूलधरः । ससहर तिलअ-शशधरतिलकः गल गरल-कंठस्थितविषः हर-हर: महादेवः मह-मह्यं अभिमत बरसमीहितवरं बितरउ-वितरतु ॥ तरलनयना निवृत्ता ॥ १३९. अथ द्वादशाक्षरचरणस्य वृत्तस्य चतुःषष्ट्युत्तरशतचतुष्टयाधिकसहस्रद्वया(सहस्रा)त्मकं भेदं (१४६४) सुंदरीनामकं वृत्तं लक्षयति, णगणेति । हे सुमुखि यत्र पूर्वे णगण चामर गंधजुआ-नगणचामरगंधयुगानि नगणस्त्रिलघ्वात्मको गणः चामरम् एकोगुरुः गंधजुआ-गंधयुगं लघुद्वयमिति यावत् तानीत्यर्थः ठबे-स्थाप्यंते, ततः जइ-यदि चामरम् एको गुरुः सल्लजुआ-शल्ययुगं शल्यो लघुस्तद्वयमित्यर्थः संभवे-संभवति । पअंभ(त)हि-पादान्ते एक्क-एक-रगण:-मध्यलघुर्गण: लेक्खिआ-लिखितः सा पिंगलदर्शिता पिंगलेन उपदर्शितेति यावत् सुंदरी सुंदरीनामकं तवृत्तं पिंगलेनोपदिष्टमित्यर्थः । तस्यैव ग्रंथांतरे दुत्तविलम्बिते(तमि)ति नाम, अतएव द्रुतविलम्बितमाह नभौ भराविति लक्षणमपि तत्रैव कृतमिति ।। १४०. सुंदरीमुदाहरति । काचित्सखी कलहांतरितां महामानवी कांचिन्नायिकामाह, बहईति । हे सुन्दरि सर्वावयवरमणीये माहब संभवा-माधवो वसंतस्तत्रोत्पन्न इत्यर्थः सीअला-शीतः दक्खिण मारुअ-दक्षिणमारुतः बहइ-वाति, कोइला-कोकिलः पंचम कोमल-पंचमं कोमलं यथा स्थात्तथा गवइ-गायति । महु पाण बहू सरा-मधुपानबहुस्वरा मधु मकरंदस्तस्य पानेनातिगंभीरस्वरा इत्यर्थः महुअरा-मधुकरा भ्रमराः भमइ-भ्रमंति ॥ अतस्त्वमपि मानं विहाय कांतमभिसरेत्याशयः । सुमुखी (सुंदरी) निवृत्ता । १४१. अथ त्रयोदशाक्षरचरणस्य वृत्तस्य द्विनवत्युत्तरैकशतोत्तराष्टसहस्रं ८१९२ भेदा भवंति, तत्र द्वा(त्रयः) त्रिंशोत्तरषोडश(शत)तमं भेदं (१६३३) मायानामकं वृत्तं लक्षयति, कण्णेति । जं-यत्र पूर्वं कण्णा दुण्णा-कर्णद्वयं गुरुद्वयात्मकगणयुगमिति यावत्, ततः चामरचामरं गुरुस्ततश्च सल्ला जुअला-शल्ययुगलं शल्यो लघुस्तद्वयमित्यर्थः, ततोऽपि बीहा दीहा-द्वौ दीघौ गुरुद्वयमिति यावत्, ततश्च गंधअ जुग्गा-गंधयुगं गंधो लघुस्तद्वयमित्यर्थः, अन्ते लघुद्वयान्ते पादांते वा कंता-कांतौ चामर हारा-गुरुद्वयमित्यर्थः, एते गणा इति शेषः पअला-प्रकटिताः, तं-तां सू(सु)हकाआ-शुभकायां बाईसा मत्ता-द्वाविंशतिमात्राकां गुणजुता-गुणयुक्ताः माआ-मायां भणू-कथय । केचित्तु शुभकायाः शुद्धशरीरा: गुणजुता-गुणयुक्ताः द्वाविंशतिर्मात्राश्च पतंतीति मात्राविशेषणतया पदद्वयं योजयंति । मात्राकथनं सुहकाआ गुणजुत्तेति च पदद्वयमत्र पादपूरणार्थमेवेति ध्येयम् ॥ Page #348 -------------------------------------------------------------------------- ________________ परिशिष्ट (३) १४२. मायामुदाहरति । ए- एतत् शरीरा शरीरं अत्थीरा- अस्थिरं देक्खु-पश्य, घरु जाआ बित्ता पुत्ता सोअर मित्तागृहजायावित्तपुत्रसोदरमित्राणि एतत्सर्वं माया मिथ्याभूतमित्यर्थः । अतः हे बब्बर - बर्बर काहे लागी - किमर्थं मुझे - विमुह्य बेलाबसिविलम्बयसि जइ सुझ्झे-यदि जानासि, तदा जुत्ती - युक्तां कित्ती - कीर्ति किज्जहि कुरु । अतिसंसारासक्तं कुकर्मिणं कंचित्प्रति कस्यचिन्मित्रस्योपदेशवाक्यमेतत् । माया निवृत्ता ॥ ३२३ १४३. अथ त्रयोदशाक्षरचरणस्य वृत्तस्य षट्पंचाशदुत्तरसप्तदशशततमं भेदं (१७५६) तारकनामकं वृत्तं लक्षयति, ठईति । यत्र पाअ - पादे आह- आदौ - लहू जुअ-लघुद्वयं ठइ - स्थापयित्वा गुरु सल्ल जुआ - गुरुशल्ययुगे करीजे - क्रियेते एको गुरुः लघुद्वयं च क्रियत इत्यर्थः, ततो भअणा जुअ- भगणो गुर्वादिर्गणस्तद्युगं दीजे - दीयते । पअ अंतह पाइ गुरु जुअ-पादांतः पातिगुरुयुगं किज्जेक्रियते, सहि- हे सखि तस्य छंदह-छंदसः तारअ - तारकम् - इति णाम- अभिधानं भणिज्जे-भण्यते ॥ सगणचतुष्टयोत्तरगुरुरचितचरणं तारकमिति फलितार्थः ॥ १४४. तारकमुदाहरति, णबेति । चूअगाछे-चूतवृक्षेण णब-नवा मंजरि-मंजरि लिज्जिअ - गृहीता, केसू (सु) णआ वणकिंशुकनूतनवनं आछे सम्यक्यथा स्यात्तथा परिफुल्लिअ - परिपुष्पितं । जइ - यदि एत्थि - अत्र वसंतसमये इत्यर्थः कंता-कांत: दिगंतरदिगंतरं जाइहि-यास्यति, तदा किअ-किं बम्मह - मन्मथः णत्थि - नास्ति, कि- किंवा नास्ति वसंतः ॥ कांतं देशांतरजिगमिषुं ज्ञात्वा विमनायमानां कांचिन्नायिकां (प्र) ति - यद्यस्मिन्नपि कान्तो गमिष्यति तदा तस्य निवारकः कामः वसंतो नास्ति किंतु विद्यत एवेति त्वं मा विषीदेति गूढाभिप्रायायाः कस्याश्चित् सख्या वाक्यमेतत् । तारकं निवृत्तम् । १४५. अथ त्रयोदशाक्षरचरणवृत्तस्य द्वयशीत्युत्तरषट्शताधिकचतुः सहस्रतमं ४६८२ भेदं कंदनामकं वृत्तं लक्षयति, धआ इति । यत्र पूर्वं धआ-ध्वजो लघ्वादित्रिकल इति यावत् तत: तूर - तूर्यं गुर्वादिस्त्रिकल इति यावत् हारो - गुरुः उणो- पुनः हारेण - गुरुणा सह तूर - तूर्यं गुर्वादिस्त्रिकलः पुरः स्थितगुरुर्गुर्वादिस्त्रिकल इति यावत् अ-पुनः एक्का तआरेण - एकतकारेण लब्धं तगणेनेति यावत् गुरु- गुरु: सद्द - शब्दो लघुः पुरः स्थिततगणो गुरुलघुश्चेति यावत् किज्जे-क्रियते, इदं च क्रियापदं यथायथं योज्यं । यत्र च सब्ब पाएण-पादेन पादचतुष्टयेनेति यावत् चउ अग्गला-चतुरधिका असी-अशीतिः कला - मात्रा होई - भवंति, तत् कईसा - कवीशेन णाएण - नागेन पिंगलेन जंपिज्ज - जल्पितं कंदु - कंदः ॥ तत् कंदनामकं वृत्तमित्यर्थः । अत्र मात्राकथनं पद्यपूरणार्थमिति ध्येयं । गुरु (लघु) तरयगणचतुष्टयेन कंद इति फलितार्थः । १४७. कंदमुदाहरति, ण रे इति । रे कंस तो वंस कालाइ - त्वद्वंशकालः देबई पुत्त - देवकीपुत्रः एक्क - एक: अद्वितीय इति यावत् बाला-बालकः हो - भवामि इति मुहे - मां ण जाणेहि-न जानासि । इत्युक्त्वेति शेषः जणाणंद कंदेण-सकलजीवानंदहेतुना श्रीकृष्णेनेत्यर्थः तथा कंसो - कंसः गणहु - गृहीतः यथा णिआ णारि बिदेण- निजनारीवृन्देन हंति - हतः दिट्ठ- दृष्टः । कंदो निवृत्तः । १४८. अथ त्रयोदशाक्षरचरणस्य वृत्तस्यैकोनचत्वारिंशोत्तर (सप्त) सहस्रतमं ७०३९ भेदं पंकावलीनामकं वृत्तं लक्षयति, चामरेति । पढमेहि-प्रथमं चामर-चामरं गुरुं ततः धुव - (ध्रुवं) निश्चितमिति यावत् पापगणं-पंचकलस्याष्टमं भेदं सर्वलघ्वात्मकमिति यावत् जुब - युगं ठाबहि - स्थापय । इदं च क्रियापदं यथायथं योज्यं । पअप्पअ-पादे पादे प्रतिचरणमित्यर्थः यत्रेति शेष: सोलहषोडश कलअ - कलाश्च जाणिअ-ज्ञायंते, तं तां पंकअबालिअ-पंकावलीं तत्पंकावलीनामकं वृत्तमित्यर्थः पिंगल-पिंगल: पभणइप्रभणति । अत्र मात्राकथनं पद्यपूरणार्थमिति मंतव्यं । भगण-नगण- लघूत्तरजगणद्वय-रचितचरणा पंकावलीति निष्कृष्टोर्थः ॥ १४९. पंकावलीमुदाहरति, सो जणेति । सो-सः जण - जनः जणमेउ-जातः सजन्मेति यावत्, सः गुणमंतर - गुणवान्, जेयः हसंतउ-हसन् सन् पर उबआर - परोपकारं बिरुझ्झइ - विरुणद्धि तासू-तस्य जणणि- जननी वंझ्झ-वंध्यैव किं न कथक्क-तिष्ठति । व्यर्थमेव प्रसूयते इत्यर्थः ॥ किंचित् स्वमित्रं प्रति कस्यचिदुपदेशवाक्यमेतत् । पंकावली निवृत्ता ॥ १५०. अथ चतुर्द्दशाक्षरचरणस्य वृत्तस्य चतुरशीत्यधिकशतत्र्योत्तरषोडशसहस्रं भेदा भवंति, तत्रैक (त्र त्रयः ) त्रिंशोत्तरन (व) - शताधिकाद्विसहस्रमं भेदं (२९३२) वसंततिलकानामकं वृत्तं लक्षयति, कण्णविति । पढमे -प्रथमे स्थाने कण्णो-कर्णः गुरुद्वयात्मको गण इति यावत् अ-च पुनः बीए द्वितीये स्थाने जअणो- जगणो मध्यगुरुगणः, अंते-जगणांते तुरंग - तुरंगश्चतुर्मात्राकः सगण इति यावत् ततश्च सगणो- पुनः सगण एवं गुर्वंत इति यावत् । क्वचिच्च दुअम्मि सतणो इति पाठस्तत्र दु (अ)म्मि सगणो- सगणद्वयमपि तगणद्वयमिति यावदित्यर्थः कर्त्तव्यः, अवहट्टभाषायां पूर्वापरव्यत्यासे दोषाभावात् अ-च पुनः पाअ गणो-लघ्वादिर्गण इत्यर्थः जत्थ-यत्र पाए - पादे ठबिज्ज-स्थाप्यत इति यथायथं योज्यताम् । फणिणा- पिंगलेन उत्ता-उक्तां उकिठ्ठा - उत्कृष्टां सु कइंद दिठ्ठासुतरां कवींद्रदृष्टां सरसा- प्रेमाविष्टाः छेआ - विदग्धाः बसंततिलआ - वसंततिलकां पठंति ॥ तगणभगणगुरुद्वयोत्तरय (ज) गणद्वयरचितचरणा वसंततिलकेति फलितार्थः । For Private Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ ३२४ प्राकृतपैंगलम् १५१. वसंततिलकामुदाहरति । (जे-) ये लोकाः तीअ-तस्याः तिक्ख चल चक्खुतिहाब दिला तीक्ष्णचलचक्षुस्त्रिभागदृष्टाः, ते काम चंद महु पंचम मारणिज्जा-कामचंद्रमधुपंचममारणीया जाता इति शेषः । जेसुं-येषु उणो-पुनः तस्याः (स) अला बि दिठ्ठी-सकलापि दृष्टिः णिबिडिआ-निपतिता, ते तिल जलांजलि दाण जोग्गा-तिलजलांजलिदानयोग्याः चिकृति-तिष्ठति । कर्पूरमंजरीवर्णनपरं विदूषकं प्रति राज्ञो वाक्यमेतत् । वसंततिलका निवृत्ता ॥ १५२. अथ चतुर्दशाक्षरचरणस्य वृत्तस्यैक(नवत्युत्तरैक)शताधिकाष्टसहस्रतमं ८१९१ भेदं चक्रपदनामकं वृत्तं लक्षयति, संभणिअ इति । मुहो-मुखे प्रथममिति यावत् पलिअ-पतितं चरणगणं गुर्वादिभगणमित्यर्थः संभणिअ-संभण्य, पुणबि-पुनरपि दिअबर जुअलो-द्विजवरजुगलं चतुर्लध्वात्मकगणद्वयमिति यावत् संठविअ-संस्थाप्य । जं-यत्र पअ पअ-पादे पादे प्रतिचरणमिति यावत् करअल गण-करतलगण: गुर्वंतः सगण इति यावत् मुणिओ-ज्ञातः, तत् फणिबइ भणिओ-फणिपतिभणितं चक्कपअ-चक्रपदं प्रभण ॥ १५३. चक्रपदमुदाहरति, खंजणेति । अत्रावहट्टभाषायां पूर्वनिपातानियमात् उपमा शब्दस्य पूर्वनिपातं कृत्वा योजनीयं, तथाच खंजनजु(यु) गलोपमनयनवरा खंलनयुगलस्य उपमा ययोः तादृशे अपि नयने ताभ्यां वरा रमणीत्येत्यर्थः चारु कणअ लइ भुअजुअ सू(सु)समा-चारुकनकलताभुजयुगसुषमा चार्वी कनकलताया इव भुजयुगस्य सुषमा यस्यास्तादृशीत्यर्थः, फुल्ल कमल मुहिफुल्लकमलमुखी गअबर गमणी-गजवरगमना रमणी ललना कस्स सू(सु)किअ फल-कस्य सुकृतफलेन विधिना गटु-सृष्टा ॥ एतादृशी कांता कान्तिभाविता कस्य पुण्येन ब्रह्मणेयं निर्मितेत्यर्थः । चक्रपदं निवृत्तं ।। १५४. अथ पंचदशाक्षरचरणस्याष्टषट्युत्तरसप्तशताधिकद्वात्रिंशत्सहस्रं ३२७६८ भेदा भवंति, तत्र त्रय(चतु)श्चत्वारिंशोत्तरचतुर्दशसहस्रतमं (१४०४४) भेदं भ्रमरावलीनामकं वृत्तं लक्षयति । यत्र पसिद्ध-प्रसिद्धैः पंच-पंचभिः कर-करैः गुर्वंतसगणैरिति यावत् बिलद्ध बरं-विलद्ध(ब्ध)वरमतिरमणीयमिति यावत् रअणं-रचनं किअं-कृतं, गुरु पंच-पंच गुरवः दहा लह-दश लघवः प्रसिद्ध-प्रसिद्धास्तत् मणोहर-मनोहरं छंदवरं-छन्दः श्रेष्ठं रअणं-रत्नं रत्नप्रायमिति यावत् रइअं-रचितं ठइअ-स्थापितं पिंगलेनेति भावः, एरिसिअं-एतादृशं भमरावलि छंद-भ्रमरावलीच्छन्दः पभणंति-प्रभणंति पंडिता इति शेषः । अत्र छन्दोविशेषणं भिन्नतया लघुगुरुकथनं च पद्यपूरणार्थमिति मंतव्यं, सगणपंचकरचितचरणा भ्रमरावलीति फलितार्थः । १५५. भ्रमरावलीमुदाहरति, तुअ देवेति । हे चन्द्रकलाभरण देव दुरित्त गणा हरणा-दुरितगणहरणौ तुअ-तव चरणौ जइयदि सरणा-शरणे पाबऊ-प्राप्नोमि, तदो(दा) (लो) भमण-लोभे मनः भबणं-भवनं च तेज्जिअ-त्यक्त्वा परिपूजउ-परिपूजयामि, हे सोक बिणास मणा-त्रिभुवनतलतियावज्जीवशोकनिवारणमना इत्यर्थः, हे समणा-हे शमन मह-मां सूख-सुखं त्वच्चरणाराधनोद्भूतनित्यानंदमिति यावत् दे-देहि । कस्यचिद्भक्तस्य महादेवप्रार्थनावाक्यमेतत् । भ्रमरावली निवृत्ता। १५६. अथ पंचदशाक्षरचरणस्य वृत्तस्य प्रथमं भेदं सारंगिकानामकं वृत्तं लक्षयति, कण्णेति । सत्ता कण्णा-सप्त कर्णाः गुरुद्वयात्मका गणा इति यावत् दिण्णा-दीयंते दत्ता दत्वा वेत्यर्थः, अंते-सप्तकर्णांते एक्का हारा-एको हाराः गुरुरित्यर्थः माणिआमान्यते, एवंप्रकारेण यत्र पाए-पादे पण्णाराहा-पंचदश हार-गुरवः मत्ता मात्राश्च तीसा–त्रिंशत् पत्ता-प्राप्ताः जाणीआ-ज्ञायते, यत्र सूणी-श्रुत्वा मंथा-मस्तकं कंपंता-कंपते श्लाघते इति भावः, तत् सारंगिक्का छंदा सारिंगकाच्छन्दः इति भोई राआ-भोगिराजः पिंगल: जंपंत-जल्पति, किं च एतत् छंदा-छंदः किज्जे-क्रियते कित्ती-कीतिः लिज्जे-गृह्यते । अत्र मात्राकथनं चतुर्थश्चरणश्च पद्यपूरणार्थमिति ध्येयं, पंचदशगुरुरचितचरणा सारंगिकेति निष्कृष्टोर्थः ॥ १५७. सारंगिकामुदाहरति । मत्ता-उन्मत्ता: अप्पा अप्पी गब्बीआ-अहमहमिकया गर्विताः बढे कोहा-वद्धितक्रोधाः रोसारत्ता सव्वा गत्ता-रोषा रक्तसर्वगात्रा: जोहा-योद्धारः ज्ञाताः, सल्ला–शल्यानि भल्लाश्चआयुधविशेषाः उठ्ठीआ-उत्थिताः । हत्थी जूहाहस्तियूथानि सज्जा-सज्जितानि हुआ-जातानि, तेषां पाए-पादैः भूमी-भूमिः कंपंता-कंपिता, लेही-गृहाण देहि-दे (हि) छड्डोत्यज ओड्डो-प्रतीक्षध्वमिति सव्बा सूरा-सर्वे शूराः जंपंता-जल्पंति यत्र संग्रामे इति शेषः यथायथं योजनीयः । सारंगिका निवृत्ता। १५८. अथ पंचदशाक्षरचरणस्य वृत्तस्यैक(स्य त्रयो)विंशत्युत्तरनवशताधिकदशसहस्रतमं (१०९२३) भेदं चामरनामकं वृत्तं लक्षयति, चामरस्सेति । हे कामिनि ठाइ ठाइ-स्थाने स्थाने अंतरेति यावत् णिम्मला-निर्मला: अठ्ठ हार-अष्टौ हारा गुरवः सत्त सा(र)सप्त सारा लघवः, एवंप्रकारेण दाहाइ पंच-दशपंच पंचदशेत्यर्थः अक्खरा-अक्षराणि तीणि मत्त अग्गला–त्रिमात्राधिका: बीस मत्तविंशतिर्मात्राश्च चामरस्स-चामरस्स चामराख्यवृत्तस्येति यावत् पादे पतंतीति शेषः, आइ अंत-आद्यंतयोः पादाद्यंतयोरित्यर्थः हारो गुरुः सार: श्रेष्ठः मुणिज्जए-मन्यते, पादादौ अंते च गुरुर्देय इति भावः, इति पिंगले भणिज्जए-पिंगलेन भण्यते । अयमाशयः-प्रथम गुरुस्तदनंतरं लघुः पुनः गुरुः पुनस्तदनंतरं लघुरेवंप्रकारेण पंचदशा(क्षरा)णि कर्त्तव्यानि, तथा च रगण-जगण रगण-जगण-रगणरचितचरणं चामरमिति फलितार्थः । Page #350 -------------------------------------------------------------------------- ________________ ३२५ परिशिष्ट (३) १५९. चामरमुदाहरति, झत्तीति । तं खणा-त(त्) क्षणे बज्ज-वाद्यानि डिडिमप्रभृतीनि गज्ज-गर्जति, हक्क-हक्का सिंहनादमिति यावत् दिज्ज-ददति, चलंतओ-चलंति च, बीर पाअ-वीरपादैः भूतलंतगा-भूतलांतर्गतः णाअराअ-नागराजः शेषः कंप-कंपते जे जोह-हे योधाः झत्ति-झटिति सज्ज-सज्जिताः कृतसन्नाहा इत्यर्थः होह-भवत ॥ दैत्यसेनाजयाय प्रस्थितस्य शकस्य देवान् प्रति वाक्यमेतत् । चामरं निवृत्तम् ॥ १६०. अथ पंचदशाक्षरचरणस्य (वृत्तस्य) पंचदशोत्तरनवशताधिकैकादश (पंचदशोत्तरद्धादश) (१२०१५) सहस्रतमं भेदं निशिपालनामकं वृत्तं लक्षयति, हाविति । हारु-हारः गुरुरित्यर्थः तिण्णि सरु-त्रयः शरा लघव इत्यर्थः हित्थि परि-अनया परिपाट्या तिग्गणा-त्रिगणान् धरु-स्थापय त्रीन् गुर्वादीन् पंचकलान् गणान् स्थापयेत्यर्थः, (अं)ते गणत्रयांते रगणा-रगणं मध्यलघु गणमित्यर्थः करु-कुरु, एवं प्रकारेण यत्र पदे इति शेषः पंच गुरु-पंच गुरवः दुण्ण लहु-द्विगुणिता लघवः पंच द्विगुणिता दश लघव इति भावः बीस लहु-विंशतिर्लघवः मात्रा इति यावत् आणआ-आनीता: आनीयंते वा, हे चंद्रमुहि सहि-हे चन्द्रमुखि सखि एत्थ-एतत् णिसिपालआ-निशिपालकं छंदः इति कब्बबस्-काव्यवर: काव्ये लोकोत्तरवर्णनानिपुणे कविकर्मणि वरः श्रेष्ठ इत्यर्थः सप्प-सर्पः पिंगल: भण-भणति । अत्र पृथक्तया गुरुलघुकथनं मात्राकथनं च पद्यपूरणाय । भगण-जगण-सगण-नगण-रगण-रचितचरणं निशिपालनामकं वृत्तमिति फलितार्थ इति ध्येयं । १६१. निशिपालमुदाहरति, जुझ्झेति । जुझ्झ-युद्धे भूमि-भूमौ पङ–पतिताः पुणु-पुनः उठ्ठि-उत्थाय लग्गिआ-लग्नाः युद्धायेति भावः, सग्ग मण-स्वर्गमनसः भट-भटाः खग्ग हण-खड्गेन हं(घ्न)ति, तथापि कोइ णइ-कोऽपि नहि भग्गिआ-भग्नः । तिक्ख-तीक्ष्णः बीस-विंशतिः सर-शराः कण्ण-कर्णेन गुण अप्पिआ-गुणार्पिता: प्रत्यंचा(पतंजिका) युक्ता इति यावत् कर-कृताः तह-तथा पत्थ-पार्थेन दह-दश बाणान् इति शेषः जोलि-योजयित्वा चाउ सह-चापेन सह कप्पिआ–कत्तिताः, कर्णबाणा इति भावः ॥ निशिपालो निवृत्तः ॥ १६२. अथ पंचदशाक्षरचरणस्य (अष्टा)विंशत्युत्तरषट्शताधिकैकादशसहस्रतमं (११६२८) भेदं मनोहंसनामकं वृत्तं लक्षयति, जहीति । जहि आइ हत्थ-यत्र आदौ हस्तः गुर्वतः सगण इत्यर्थः णरिंद बिण्णबि-नरेन्द्रद्वयमपि मध्यगुरुजगणद्वयमपीत्यर्थः दिज्जिएक्रियते । अंतहि-अंते लघुद्वयांते इत्यर्थः गुरु गाइ-गुरुमुच्चार्य गंध अ हार-गंध: लघुश्च पुनः हारो गुरु थप्पिआ-स्थापितः, तत् पिंगल जंपिआ–पिंगलजल्पितं पसिद्ध-प्रसिद्ध मणहंस छंद-मनोहंस (च्छन्दः) ॥ १६३. मनोहंसमुदाहरति, जहीति । जहि-यत्र मंजुला-(मंजुला)निज केसु असोअ-चंपअ किंशुकाशोकचंपकानि फुल्ल पुष्पितानि, भम्मरा-भ्रमरा: सहकारकेशरगंधलुब्धा जाता इति शेषः । माणह भंजणा-मानस्य भंजन: अतएव दक्ख-दक्षः मानिनीमानभंजने इति शेष: दक्खिण वाउ-दक्षिणवातः वह-वहति, स: लोअ लोअण रंजणा-लोकलोचनरंजनो महुमा(स)-मधुमास: वसंतसंबंधी मास इत्यर्थ आबिअ-आगतः ॥ मनोहंसो निवृत्तः ॥ १६४. अथ पंचदशाक्षरचरणस्य वृत्तस्य द्विसप्तत्युत्तरषट्शताधिकचतुःसहस्रतमं (४६७२) भेदं मालिनीनाम वृत्तं लक्षयति, पढमेति । यत् पढम-प्रथमं रस सहित्तं-रससहितं रसाभ्यां सहितमित्यर्थः, "भाबा रस तांडबअंणारीअइ कुल भामिणि। तिलहु गणस्स कइअरो इअ णामं पिंगलो भणइ ।" इति पूर्वं रसपदस्य त्रिलघुनामसूपात्तत्वाद्रसशब्दस्त्रिलघुकगणवाची, बीअ ठाणेद्वितीयस्थाने चरमे (चमर) तिअ णिबद्धं-चमरत्रयनिबद्धं, चमरो गुरुत्रयेण मगणेनेति यावत् निबद्धं यत्र चेति शेषः, अंत-अंते मगणांते इत्यर्थः सर-शरः लघुः गुरुजुअ-गुरुयुगं गंध-गंधा लघुः कण्णा-कर्णः द्विगुरुको गण: णिबद्धं-निबद्धः तत् चित्त मझ्झे णिहित्तंचित्तमध्ये निहितं पसिद्ध-प्रसिद्ध मालिणी णाम वुत्तं-मालिनीनाम वृत्तं ज्ञातव्यमिति शेषः, इति सरस कब्बो-सरसकाव्यः सरसं काव्यं यस्य स तादृशः पिंगल इत्यर्थः भणइ-भणति ॥ १६५. मालिनीमुदाहरति, बहईति । हे हंजे-चेटिके मलअ बाआ-मलयवातः बहइ-(बह)ति, हंत इति खेदे, काआ–कायः कंपंत-कंपते, कोइलालाब बंधा-कोकिलालापबंधः सबण रंधा-श्रवणरंध्र हणइ(-ह)ति । भिंग झंकार भारा-भृगझंकारसमूहाः दह दिहासुं-दशदिक्षु सुणिअ-श्रूयंते, चंड चंडाल मारा-चंड: चंडालमार: चंडो महाक्रोधी चंडालइव चंडालस्तद्वन्निष्ठुरः मारः काम: हणिअ-हतं मल्लक्षणं जनं हणइ-हंति ॥ मलयवातादिभिर्हतां मां यदयं कामो हंति कोऽयस्य पुरुषार्थः, मत्प्रियं हत्वा मद्वशं यदि नयति तदैनं परमपुरुषार्थिनं मन्ये इति गूढाभिप्रायायाः कस्याश्चिद्वाक्यमेतत् । मालिनी निवृत्ता ।। १६६. अथ पंचदशाक्षरचरणस्य वृत्तस्य चतुरशीत्युत्तरद्वि(त्रि)शताधिकषोडशसहस्रतमं (१६३८४) भेदं सरभनामकं वृत्तं लक्षयति, भणिअ इति । यत्रादौ सर लह सहिओ-सरलघुसहितं सर-सर: एकलध्वात्मको गणः अथच लघुस्ताभ्यां युक्तमित्यर्थ सू(सु) पिअ गण सुप्रियगणं सुप्रियो द्विलघ्वात्मको गणस्तमित्यर्थः भणिअ-भणित्वा, दिअबर जुअ (कर)ल-द्विजवरयुगकरतलौ द्विजवरश्चतुर्लघ्वात्मको गणस्तधुगं करतलो गुर्वन्तसगणस्तमित्यर्थः लहिओ-लब्धौ, एवंप्रकारेणेति शेषः जह-यत्र चउ चउकल गणचत्वारश्चतु:कला गणाः पअ पअ-पादे पादे प्रतिपादमिति यावत् मुणिओ-ज्ञाता: हे सुपिअ-सुप्रिय शिष्य तत् फणिबइ भणिओ Page #351 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ३२६ फणिपतिभणितं सरभ-सरभं कह-कथय सरभनामकं तवृत्तमित्यर्थः ॥ अत्र पुनश्चतुष्कल-चतुष्टकथनं पद्यपूरणार्थमेव, नगणचतुष्टयोत्तरसगणरचितचरणं सरभनामकं वृत्तमिति फलितार्थ इति ध्येयम् ॥ १६७. सरभमुदाहरति, तरलेति । तरल कमलदल सरि जुअणअणा-तरलकमल दलसदृशनयनयुगा, सरअ समअ ससि सू(सु)सरिसबअणा-शरत्समयशशिसुसदृशवदना मअ गअ गल करिबर सअलसगमणी-मदकलकरिवरसालसगमना एतादृशी रमणी कमण सू(सु) किअ फल-केन सुकृतफलेन बिहि-विधिना स्रष्ट्रेति यावत् गहु-निर्मिता । सरभो निवृत्तः । १६८. अथ षोडशाक्षरणस्य वृत्तस्य षट्त्रिंशदुत्तरपंचशताधिकपञ्चषष्टिसहस्रं (६५५३६) भेदा भवंति, तत्र षट्चत्वारिंशोत्तरा(ष्टशता)धिकैकविंशतिसहस्रतमं (२१८३६) भेदं नाराचनामकं वृत्तं लक्षयति, णरिंदेति । जत्थ-यत्र सव्वलो-सबल-णरिंदनरेन्द्रः मध्यगुरुर्जगण इति यावत् सुपण्ण चक्क-सुपर्णचक्रम् अन्त-अन्ते पादान्ते चारुः सुंदरः सारः पादपूरकत्वात् श्रेष्ठ इति हारहारः गुरु: बट्टए-वर्त्तत, यत्र च पआ-पादे चउबीसए-चतुर्विशति: मात्रा इति शेषः, मध्यलघुरगणश्चेति यावत् दीसए-दृश्यते पंचमे ठाम-पंचमे स्थाने पइक्क-पदातिः मध्यगुरुर्जगण इति यावत् दृश्यते इति पूर्वेणान्वयः, जस्स-यस्य अठ्ठए-अष्टौ गंध-गंधा लघव इति यावत् बंक-वका गुरुवश्चेत्यर्थः पलंत-पतंति, पसिद्ध-प्रसिद्धः ए-एषः णराउ-नाराच: जंप-जल्पत, इहाप्यत्र तत्त्वं पंचमस्थाने पदातिदृश्यत इत्युक्त्या तृतीयचतुर्थस्थाने पुनरपि जगणरगणावेव देयाविति लभ्यते, अन्यथा प्रथमद्वितीयस्थाने जगणरगणयोः पंचमस्थाने पदातेरेवंवचनास्योक्तत्वात् तृतीयचतुर्थस्थाने को गणो देय इत्याकांक्षाया अनिवृत्यापत्तिः, तथाच जगण-गण-जगण-रगण-जगणगुरुरचितचरणः नाराच इति फलितार्थः । यद्यपि अष्टोत्तर-(ष्टाक्षर) प्रस्तारे पमाणि इत्यनेन प्रागेवैतल्लक्षितं, तथापि प्रकरणानुरोधात्तस्यैव पुनरनुवादः कृत इत्यस्मत्तातचरणोपदेशसरणिः । अत्र मात्राकथनं पृथक्त(या) गुरुलघुकथनं च पद्यपूरणार्थमिति ध्येयम् ॥ १६९. नाराचमुदाहरति, चलंतेति । किबाण बाण सल्ल भल्ल चाब चक्क मुग्गरा-कृपाणबाणशल्यभल्लचापचक्रमुद्गरैः रण कम्म अग्गरा-रणकर्मण्यग्राः दक्षा इति यावत् मत्त कोह-क्रोधमत्ताः पहारे बार धीर-प्रहारवारणधीराः शत्रुकृतशस्त्रप्रहाररक्षणे कृतधैर्या इति यावत् बीर बग्ग मझ्झ-वीरवर्गमध्ये पंडिआ-पंडिताः कृतशस्त्रविद्याध्ययना इत्यर्थः पअठ्ठ ओठ कंत दंत-प्रदष्टौष्ठकांतदंताः प्रदष्ट ओष्ठो यैस्तादृशाः कांताः दंता येषां ते तादृशा इत्यर्थः जोह योद्धार: चरंति, तेन योधचलनेन सेण-सेना मंडिआ-मंडिता । नाराचो निवृत्तः ॥ १७०. अथ षोडशाक्षरचरणवृत्तस्य सप्ताशीत्युत्तरसप्तशताधिकसप्तविंशति २७७८७ (अष्टाविंशति २८०८७) सहस्रतमं भेदं नीलनामकं वृत्तं लक्षयति, णीलेति । हे रमणि प्रिये जहि-यत्र येषां वा अंत-अंते हार-हारो गुरुरिति यावत् ठिआ–स्थितः मुणिज्जइज्ञायते एरिसही-एतादृशैः पंचउ भग्गण-पंचभगणैरादिगुरुकैर्गणैरिति यावत् पाउ(अ) पआसिअ-पादे प्रकाशितं प्रकाशि(त)पादं वा, अवहट्टभाषायां पूर्वनिपातानियमात् बाइसही-द्वाविंशत्या मत्त-मात्राभिः उपलक्षितं णीलसरूअ-नीलस्वरूपं नीलनामकस्य छंदसः स्वरूपमिति यावत् बिआणह-विज्ञायताम्, अत्र च बाबण अग्गल-द्विपंचाशदधिकानि तिण्णि सआ-त्रीणि शतानि मत्त-मात्राः धुअध्रुवं निश्चितमित्यर्थः मुणी-ज्ञायंतां । इदं च चतुः(छंद)करणाभिप्रायेणेति बोध्यं ॥ १७१. नीलमुदाहरति, सज्जिअ इति । बिबठ्ठिअ कोह-विवद्धितक्रोधाः धणू-धनूंषि चलाउ-चालयंतः धनुभ्यो बाणान् क्षिपंत इति भावः जोह-योधाः सज्जिताः कृतसन्नाहाः जाताः, फुरंत तणू-फुरत्तनुः रणणाह-रणनाथ: सेनापतिरित्यर्थः पक्खर बाहकवचिताश्वेन चलितः, करे पाणौ कुंतान् पाशान् धरि-धृत्वा सुसग्गकर-सत्सरुकराः पत्ति-पत्तयः चलंत-चलिताः, एवंक्रमेण कण्ण णरेंद-कर्णनरेन्द्रे सज्जितवृन्दे सति धरा पृथ्वी चलंत-चलिता । नीलो निवृत्तः ।। १७२. अथषोडशाक्षरचरणस्य वृत्तस्यैकनवत्युत्तरषट्शताधिकत्रिचत्वारिंशत्सहस्रतमं ४३६९१ भेदं चंचलानामकं वृत्तं लक्षयति, दिज्जिए-दीयते तो-तत: एक्क-एक: पओहराइ-पयोधरः मध्यगुरुर्जगण इति यावत् दीयते इत्यनेन पूर्वेणान्वयः, हिण्णि रूअ-अनेन रूपेण मणोहराइ-मनोहराणि सव्वलो-सबलानि पंच चक्क-चक्राणि गणा इत्यर्थः कियंत इति शेषः । अत्र चक्रशब्दो गणवाची, तथा च रगण-जगण-रगणाः अनेन रूपेण पंचगणाः कर्त्तव्याः इत्यर्थः । अंत-अंते पदांते गणपंचकांते वा वंधु-बंधुः निर्वाहकत्वात् गंध: लघुरिति यावत् दिज्ज-दीयते, यत्र च सोलहाइ अक्खराइ-षोडश अक्षराणि पादे पतंतीति शेषः, फणिंद-फणींद्रेण पिंगलेनेति यावत् बिणिम्मिआ-विनिर्मिता बल्लहाइ-वल्लभा पिंगलस्येति भावः, एउ-उषा चंचला-तच्चंचलानामकं वृत्तमित्यर्थः ।। १७३. चंचलामुदाहरति । कण्ण पत्थ-कर्णपार्थों राधेयफाल्गुनाविति यावत् ढुक्कु-युद्धार्थं मिलितौ, बाण संहएण-बाणसंधेन सूर-सूर्यः लुक्कु-निलीनः, जासु–यस्य घाउ-घात: प्रहारनिपातजात इति शेषः तासु तस्य अंधकारजालप्रविष्ट इव जात इति भावः, एत्थ-एतस्मिन्नवसरे इत्यर्थः कण्ण पूरि-कर्णं पूरयित्वा आकर्णपर्यन्तमाकृष्येति यावत् पत्थ-पार्थेन छड्डएण-मुक्तान् सठ्ठिबाणषष्टिबाणान् पेक्खि-प्रेक्ष्य कित्ति धण्ण-कीर्तिधनेन कण्ण-कर्णेन सब बाण-सर्वे बाणा: कट्ठिएणः कत्तिताः । चंचला निवृत्ता । Page #352 -------------------------------------------------------------------------- ________________ ३२७ परिशिष्ट (३) १७४. अथ षोडशाक्षरचरणवृत्तस्य प्रथमं भेदं ब्रह्मरूपकनाम वृत्तं लक्षयति, जो लोआणमिति । जो-यत् लोआणं-लोकानां बिंबुढ़े-बिंबोष्ठे बिज्जुठ्ठ-विद्युत्स्थाने विद्युत्साम्यतया विद्युत्पदेन दंता लक्ष्यंते, तथाच दंतस्था(न) इत्यर्थः, णास ठाणे-नासिकास्थाने बट्टे-वर्तते, यच्च बुत्तो-वृत्तं छंदु ग्गाअंतो-छन्दोगायद्भिः सव्वे-सर्वैः संमाणीओ-संमानितं, सो-तत् कंतो-कांतं हंसठ्ठाणो-हंसस्थानं हंसस्येव स्थानं स्थितिर्गतिर्यस्य तत्तादृशमित्यर्थः ब्रह्माणं रूपकं छंदो-(ब्रह्मरूपकं) छंदः कण्णढे कर्णाष्टकेन गुरुद्वयात्मकगणाष्टकेन सुज्जाणो पाओ-सुज्ञानो नाग: पिंगल: उछाबे-उत्थापयति, एसो-तत् छंदो-छंदः लीआणं-लोकानां निकटे मयेति शेषः बक्खाणीओव्याख्यातम् ।। अत्र षोडशगुरुरचितचरणं ब्रह्मरूपकनामकं वृत्तमिति फलितार्थः ।। १७५. ब्रह्मरूपकमुदाहरति, उम्मत्तेति । उठे कोहा-उत्थितक्रोधाः उम्मत्ता-उन्मत्ताः अप्पा अप्पी-आत्मानमात्मानं परस्परमित्यर्थः मेणक्का रंभा णाहं-मेनकारंभानाथं दंभा-दंभात् बुझ्झंता-बुध्यमानाः धाबंता सल्ला छिन्ने(ण्णे) कंठा-धावन्तः शल्यच्छिन्नकंठाः मत्था पिठ्ठी पेरंता-मस्तकानि पृष्ठे पातयन्तः ओत्था ओत्थी-उत्थायोत्थाय जुझ्झंत-युध्यमानाः णं सग्गा मग्गा जाए-ननु निश्चयेनेत्यर्थः स्वर्गमार्गं गच्छंतः लुद्धा-लुब्धाः मेनकादिप्राप्त्यर्थमिति भावः जोहा-योद्धारः अग्गा–अग्रे अद्धा ऊर्ध्वं हेरंता-अन्विष्यति मेनकादिसुखमित्यर्थः ॥ १७६. अथ सप्तदशाक्षरचरणस्य वृत्तस्य द्विसप्तत्युत्तरैकत्रिंशत्सहस्रोत्तरैकलक्षं १३१०७२ भेदा भवंति, तत्र पंचाशदधिकसप्तशताधिकषट् अष्ट)त्रिंशत्सहस्रतमं (३८७५०) भेदं पृथ्वीनामकं वृत्तं लक्षयति, पओहरेति । यत्र मुह-मुखे आदाविति यावत् पओहर-पयोधरः मध्यगुरुर्जगण इति यावत् ठिआ-स्थितः, तहअ-तथाच एक्क-एक: हत्थ-हस्तो गुर्वंतः सगणइत्यर्थः दिआ-दत्तः, पुणोबि-पुनरपि तह संठिअ-तथा संस्थितौ पुनरपि ज(ग)ण-सगणौ कर्त्तव्यावित्यर्थः, तहअ-तथाच गंध-गंध: लघुः सज्जा किआसज्जीकृतः । उणो-पुनः बलआ जुआ बिमल सद्द हारा-वलययुगविमलशब्दहाराः वलयो गुरुस्तद्वयं शब्दोलघुः हारो गुरुरेते इत्यर्थः पलंति-पतंति, चउग्गलअ-चतुरग्राश्च बीसआ-विंशतिर्मात्रा इति शेषः पतंतीति पूर्वेणान्वयः, तत् पुहवि णाम छंदो-पृथ्वीनामछंदः मुणो-ज्ञायताम् । अत्र मात्राकथनं पादपूरणार्थमेव, जगण-सगण-सगण-यगण लघुगुरुरचितं पृथ्वीच्छंद इति निष्कृष्टोर्थः । १७७. पृथ्वीमुदाहरति, झणझ्झणिअ इति । झणझुणिअणेउरं-(झण) झणितनूपुरं झणझणेति रवं कुर्वन्नूपुराख्यं भूषणं यस्य तत्तादृशमित्यर्थः, रणरणंत कांची गुणं-अतिगंभीरशब्दायमान: कांचीगुणो यस्य तदित्यर्थः, सहास मुह पंकअं-सहासं मुखमेव पंकजं यस्य तत्तादृग्विधमित्यर्थः, अगुरु धूम धूपुज्जलं-अगुरुधूपधूपोज्ज्वलं । जलंत मणि दीबअं-ज्वलन्मणिदीपकं ज्वलद्देदीप्यमानं भूषणमणिरेव दीपकं यत्र तादृशमित्यर्थः, मअण केलि लीलासर-मदनकेलिलीलासरः णिसामुह मणोहरं-संध्याप्रादुर्भावातिरमणीयमित्यर्थः, जुअइ मंदिर-तरुणीलक्षणं मंदिरं राजते शोभते । पृथ्वी निवृत्ता ॥ १८०. अथाष्टदशाक्षरचरणस्य वृत्तस्य चतुश्चत्वारिंशोत्तरैकशताधिकद्विषष्टिसहस्रोत्तरलक्षद्वयं २६२१४४ भेदा भवन्ति, तत्र द्वि(त्रि) सप्तत्युत्तरषट्शताधिकद्वादशसहस्रतमं (१२६७३) भेदं मंजीरनामकं वृत्तं लक्षयति, कुंतीपुत्तेति । यत्र मंथा-मस्तके प्रथममिति यावत् तिण्णा-त्रीन् कुंतीपुत्रान् गुरुद्वयात्मकान् गणानिति यावत् दिण्णउ-दत्वा एक्का-एकः पाए-पाद: गुर्वादिर्भगणमि(इ)त्यर्थः संठबि-संस्थाप्यते, ततश्च एक्का हारा-एकोहार: गुरुः कंकण दुज्जे-कंकणद्वयं गुरुद्वयमिति यावत्, अवहट्टभाषायां पूर्वव्यत्यासदोषाभावात् दुज्जे इत्यस्य व्यत्यासे अपि न दोषः, गंधा-गंधस्य लघोरित्यर्थः जुग्गलाए-जुगलं संठबि-संस्थाप्यते । पाआ अन्ते(-पादांते) भब्बा कारऊ-भव्याकाराः चारी हारा-चत्वारो हारा गुरवः सज्जीआए-सज्जिताः, ए-एतत् मंजीरा-मंजीरनामकं वृत्तमिति यावत्, इति सुद्धकाअउ-सुद्धकायः शुद्धो निष्कलंक: कायो यस्य स तादृश इत्यर्थः सप्पा राआ-सर्पराजः पिंगलः जंप-जल्पति । १८१. मंजीरमुदाहरति, (णीला कारउ)-नीलाकारा मेहा-मेघाः गज्जे-गर्जति उच्चा राबा-उच्चस्वराः मोरङ-मयूराः सद्देशब्दायन्ते, ठामा ठामा-स्थाने स्थाने पिंगा देहउ-पिंगदेहा पीतवर्णेति यावत् बिज्जू-विद्युत् रेहइ-राजते हाराश्च किज्जे-क्रियते मेधैरिति भावः । फुल्ला णीबा-पुष्पितान् नीपान् कदंबपुष्पाणि भम्मरु-भ्रमरा: पीबे-पिबंति, दक्खा-दक्षः मानिनीमानभंजने इति भावः मारुअमारुतः बीअंताए-वीजयति, हंहो हंजे-चेटिके काहा किज्जउ-किं कियंतां कि विधीयतामिति यावत्, कीलंताए-क्रीडंती पाउमप्रावृट् आओ-आगता || मानं त्यक्त्वा कांतमुपगच्छेति चेटीमुखान्निष्कासयितुं कस्याश्चिन्मानिन्याः प्रावृडागमनात् किं विधीयतामिति चेटीं प्रति वाक्यं । मंजीरो निवृत्तः ॥ १८२. अथाष्टादशाक्षरणस्य वृत्तस्यैक(स्य)पंचाशदुत्तरशतत्रयमा(चतु)शताधिकसप्तत्रिंशत्सहस्रतमं भेदं (३७४५०) क्रीडाचक्रनामकं वृत्तं लक्षयति, ज इंदासणेति । ज इंदासणा-यत्र इंद्रासनं लघ्वादिर्यगण इति यावत् तदने एवकारः पूरणीयस्तथा चंद्रासनमेवेत्यर्थः, एक्क-एक: नान्यगणमिलित इति यावत् गणा-गणः पाएहि पाए-पादे पादे सू(सु) हाबेइ-शोभते यत्र पादे यगणातिरिक्तो गणः न पततीत्यर्थः, सुदंडा-सु शोभना दंडा लघवो ज(य)गणादिभूता इति भावः येषु तादृशा इत्यर्थः दहा अठ्ठ-अष्टादश बण्णा-वर्णा यत्र सूठाए-सुस्थाने णिबद्धाइ-निबद्धाः सोहे-शोभंते, जहा-यत्र दहा तिण्णि गुणा-दश त्रिगुणिताः त्रिंशदिति यावत् मत्ता-मात्राः सुपाएसुपादे संठआ-संस्थिताः होंति-भवति, तत् किलाचक्क छंदा-क्रीडाचक्रं छंदः जाए-जायते इति फणिंदा-फणींद्र: पिंगलः भणंता Page #353 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ३२८ भणति ॥ यगणषचितचरणं क्रीडाचक्रमिति फलितार्थः । १८३. क्रीडाचक्रमुदाहरति, जहा इति । जहा-यत्र कबंधा-कबन्धान् खाए-भक्षयित्वा भूत बेताल-भूता बेतालाः णच्चंत गाबंत-नृत्यंति गायंति, सिआ फार फेक्कार हक्का रबंता-शिवाः स्फारफेत्कारहक्का रुवत्यः कण रंधा फुले-कर्णरंध्र स्फुटंति । कआ टुट्ट-कायस्तुटति, मंथा-मस्तकं फुट्टेइ-स्फुटति, कबंधा णचंता हसंता-(कबंध) नृत्यति हसंति, तहा-तत्र संगाम मज्जे-संग्राममध्ये वीर-हम्मीर: तुलंता त्वरितः सन् जुझंता-युध्यते ॥ क्रीडाचकं निवृत्तं ।। १८४. अथाष्टादशाक्षरचरणस्य वृत्तस्यैकोनविंशत्युत्तरत्रिनवतिसहस्र(९३०१९)तमं भेदं चर्चरीनामकं वृत्तं लक्षयति, आईति । आइ-गण-(रंग)णो मध्यलघुर्गण इत्यर्थः ताल-तालो गुर्वादिस्त्रिकल इति यावत् दिज्जह-दीयतां मझ्झआ-मध्ये एतदनंतरमित्यर्थः सद्द हार-शब्दहारयोः लघुगुज़रिति यावत् बिण्णवि-द्वयमपि पलंत-पतति शब्दहारौ वारद्धयं (प)ततः, बेबि काहल-द्वावपि काहलो लघू हार-हारं गुरुमित्यर्थः पूरह-पूरय ततश्च सोहणा-शोभने संख कंकण-शंखकंकणे लघुगण (गुरु) इति यावत् पूरयेति पूर्वेणान्वयः, हे सुंदर सब लोअहि बुझ्झआ-सर्वलोकैर्बुद्धां मोहणा-मोहिनी चित्तस्येति भावः चर्चरी भण-कथय इति णाअ राअ-नागराजः पिंगलः भणंत-भणति । रगण-सगण-जगणद्वय-भगण(रगण) रचितचरणा चर्चरीति फलितार्थः । १८५. चर्चरीमुदाहरति, पाअ णेउरेति । हंस सद्द सुसोहणा-हंसशब्दवत् सुशोभनं णेउर-नूपुरं यस्या इति शेषः यथायथं योजनीयः पाअ-पादयोः झंझणक्कइ-झंझणायते, थोर थणग्ग-विस्तीर्णस्तनाग्रे थूलस्थूलं मणोहर-मनोहरं मोत्तिदाम-मौक्तिकदाम णच्चइ-नृत्यति, तिक्खचक्खु क(ढक्ख) आतीक्ष्णचक्षुःकटाक्षः बाम दाहिण-वामदक्षिणयोर्भागयोरिति भावः ॥ १८६. अथैकोनविंशत्यक्षरचरणस्य वृत्तस्य पंचलक्षं चतुर्विंशतिसहस्रमष्टाशीत्युत्तरं शतद्वयं ५२४२८८ भेदा भवंति, सत्र सप्तत्रिंशोत्तरशतद्व(त्र)याधिकैकोनपंचाशत्सहस्रोत्तरैकलक्षतमं(१४९३३७) भेदं शार्दूलविक्रीडित(?) नामकं वृत्तं लक्षयति, भविति । जं-यत्रैकोनविंशत्यक्षरचरणे वृत्ते प्रथमं मो-मगणस्त्रिगुरुर्गणः ततः सो-सगणो तगुरुः, ततश्च जो-जगणः मध्यगुरु: ततश्च समंतगुरबोसम्यगंते गुरुर्येषां तादृशाः स त तो-सतताः सगण-तगण-तगणा इत्यर्थ सगणोंऽतगुरुस्तगणोंऽतलघुः पुनश्च तगण इत्यर्थः, एवंप्रकारेण पादे एऊण बिसा बणो-एकोनविंशतिर्वर्णाः पतंति, यत्र च चउ पओ-चतुःपादे पिंडीअं-पिण्डीभूताः पुनाः बत्तीस रेहे-द्वात्रिंशद्रेखा: लघव इत्यर्थः, अठ्ठासि जोणी-अष्टाशीतियोनयः अष्टाशीतिमात्राणां कारणानीति यावत् चौ(चो) आली (सह) हार-चतुश्चत्वारिंशत् हारा' गुरवः येषामष्टाशीतिमात्रा भवंति तादृशाश्चतुश्चत्वारिंशद्गुरव इत्यर्थः, एवंप्रकारेण छेहत्तरि बण्णओ-षट्(सप्ततिवर्णा)प्रतिचरणं सउ बीस मत्त-विंशत्यधिकशतमात्राश्च भणिअं-भणिताः, तत् सद्लसट्टा-शार्दूलसाटकं मुणो-जानीत इति पिंगल भणे-पिंगलो भणति । १८७. शार्दूलसाटकमुदाहरति, जे लंकेति । जे-ये लंका गिरि मेहलाहि-लंकागिरिमेखलायाः त्रिकूटाचलकटकादित्यर्थः खलिआ-स्खलिताः ततश्च संभोगखिन्नोरगीस्फारोत्फुल्लफणावलीकवलनेन दरिद्दत्तणं-दरिद्रत्वं पत्ता-प्राप्ताः । ते इण्हि-इदानीं मलयानिलाः विरहिणीनिःश्वाससंपक्किण: संतः शिशुत्वेऽपि तारुण्यपूर्णा इव बहला जाता । कर्पूरमंजरीसाटके देवीनियुक्तविचक्षणायाः वाक्यमेतत् ।। १८८. पुनरपि शार्दूलविक्रीडितं प्रकारांतरेण लक्षयति, पत्थारे इति । जह-यत्र पत्थारे-प्रस्तारे बण्णुज्जलं-वर्णोज्ज्वलानि तिण्णि चामर बरे-त्रीणि चामरवराणि गुरूणि दीसंति-दृश्यंते, ततश्च उक्किठ्ठ-उत्कृष्टं लह बिणि-लघुद्वयं चामर-चमरं गुरुरित्यर्थः तहा-तथा गंधग्गुरो-गंधो लघुः गुरुश्च उठ्ठीअ-उत्थापितः दत्त इत्यर्थः । तहा-तथा तिणो त्रयस्त्रीणि वा सू(सु)गंध-सुगंधाः शोभना लघव इत्यर्थः चामर-चामराणि गुरवः दिउ-दीयंते, ततश्च गंधा-गंधो लघुः जुआ चामरं-द्वे चामरे गुरु अंत-अंते पादांते चामरद्वयांते वेत्यर्थः रेहंतो-राजमानः धअपट्ट-ध्वजपटो लघ्वादिस्त्रिकल इति यावत् कहिअं-कथितं तत्सर्दूलबिक्कीडिअं-शार्दूलविक्रीडितं ॥ १८९. शार्दूलविक्रीडितमुदाहरति, जमिति । जं धोअंजण लोल लोअण जुअं–यस्मात् धौतांजनलोललोचनयुगं धौतमंजनं यस्य तादृशं लोचनयुगं यस्मिस्त तादृदमित्यर्थः लंबाणअग्गं-लंबालकाग्रं लंबान्यलकान्यग्रे यस्य तत्तादृशं मुहं-मुखमित्यर्थः तथा जंयतः हत्थालंबिअ केस पल्लव चए-हस्तालंबितकेशपल्लवचये बिंदुणो-बिंदवो घोणंति-घूर्णति परितो भ्रमंतीति । यावत् । तथा जंयस्मात् एकं सिअअंचलं णिबसिअं-एकं सिचयांचलं निवसितं ण्हाणकेलिठ्ठिआ तं-तस्मात् हेतोः स्नानकेलिस्थिता अझ्झदेक्क जणणी-अद्भुतैकजननी आश्चर्यमुख्योत्पत्तिभूमिरिति यावत् इअ-इयं कर्पूरमंजरी अमुना जोईसरेण-योगीश्वरेण कपालिकभैरवानंदेन आणीदा-आनीता । यतो नेत्रयोरंजनं धौतं विंदवश्च केशपा(शा) च्च्योतंति एकमेव च वस्त्रं धृतं, ततः स्नानकेलिस्थेयमानितेत्यर्थः । भैरवानंदकृष्टां कर्पूरमंजरी प्रेक्ष्य विदूषकं प्रति राज्ञो वाक्यमेतत् । शार्दूलविक्रीडितं निवृत्तं । १९०. अथैकोनविंशत्यक्षर(चर)णस्य वृत्तस्य चतुःसप्तत्यु (षट्यु)त्तरशतद्वयाधिकत्रयोविंशतिसहस्राधिकपंचलक्ष (५२३२६४) तमं भेदं चंद्रमालानामकं वृत्तं लक्षयति, ठइबीति । दिअबर जुअल-द्विजवरयुगलं चतुल्लघ्वात्मकगणद्वयमिति यावत् करअल-करतलं गुर्वंतं सग(ण)मित्यर्थः करहि-कुरुध्वपुणवि-पुनरपि हे बुहअण-बुधजन दिअब (रयु) अल-द्विजवरयुगलं सज्ज-सज्ज करहिकुरुष्व । एवं च विमलाः सरसगणाः पंचेति शेषः जह-यत्र नितरां स्थाप्यंते बिमल मइ-विमलमति: तुरिअ कइ-त्वरित कविः Page #354 -------------------------------------------------------------------------- ________________ ३२९ परिशिष्ट (३) उरग बइ-उरगपतिः सइ-तां चंदमलु-चंद्रमाला (कहइ) कथयति ॥ अत्र पुणबि दिअबर जुअल मझ्झ करअल करहीति क्वचित्पाठः, मज्झ करअल-मध्यकरतलं मध्ये करतलं यस्य तादृशं द्विजवरयुगलं पुनरपि कुरुष्वेत्यर्थः, परंतु अत्र पूर्वोक्तात् मध्ये करतलं कुरुष्वेत्यत्र मध्यपदसमभिव्याहारान्देवाग्रिमद्विजवरस्य मध्यकरतलत्वप्राप्त्या पुनर्मध्यकरतलमिति द्विजवरविशेषणं पद्यपूरणायैवेति संप्रदायविदः, द्विजवर(द्वय)सगणोत्तरद्विजवर(द्वयः)रचितचरणा चंद्रमालेति निष्कर्षः । १९१. चंद्रमालामुदाहरति, अमिअ करेति । अमिअ कर-अमृतकर: किरण-किरणान् धरु-धरति, बण-वनं फुल्लु णब कुसुम-फुल्लनूतनपुष्पं ज्ञातमिति शेषः, काम-कामः कुबिअ भ(इ)-कुपितो भूत्वा सर ठबई-शरान् स्थापयति णिअ धणू-निजधनुः धरइ-धरति । पिक-पिक: कोकिल: समअ-समये वसंतकाले णिक-समीचीनं यथा स्थात्तथा रबइ-रौति, तुअ-तव कंत-कांत: प्रिय इत्यर्थः थिर हिअलु-स्थिरहृदयः गमिअ दिण-गमितानि दिनानि पुनः ण मिलु-न मिलंति, सहि-हे सखि तस्मात् त्वं पिअ णिअलु-प्रियनिकटे जाहि-गच्छ ॥ कलहांतरितां कांचिन्नायिकां प्रति सखीवाक्यमेतत् ।। १९२. अथैकोनविंशत्यक्षरचरणवृत्तस्य चतुश्चत्वारिंशदुत्तरैकशताधिकद्विषष्टिसहस्रोत्तरद्विलक्षतमं भेदं धवलनामकं वृत्तं लक्षयति, करिअ इति । हे सरसमानसे सुमुखि रमणि जसु-यस्य पअ पअ अले-(पादे) पादे पतितान् सरस गण-श्लाघ्यगणान् दिअबर चउ-द्विजवरान् चतुर्लघुकगणान् चतुरः ठइअ ठइ-स्थापयित्वा स्थापयित्वा कमलगणः सगणोंऽतगुरुरित्यर्थः, कर पाणि कमल हत्थमिति सगणनामसु कमल शब्दस्योपात्तत्वात्, चउ पअहि-चतुर्षु पदेषु प्रतिचरणमित्यर्थः करिअ-क्रियते तत् धवलकं वृत्तमित्यर्थः, महिअले-महीतले कहि-कथ्यते इति सुगुणजुअ-सुगुणयुक्तः विमलमइ-विमलमतिः फणिपति: पिंगलः सहि सत्यं भणति ।। यत्राष्टादशलघुरनंतरमेको गुरुः पतति तत् धवलनामकं वृत्तमिति फलितार्थः ।। १९३. धवलमुदाहति, तरुणेति । तरुण तरणि-तरुणः माध्याह्निकः तरणिः सूर्यः तवइ धरणि-तापयति धरणी, पवण वह खरा-पवनी वाति खरः, लगणहि जल-निकटे नास्ति जलं, जण जिअण हरा-जनजीवनहरं बड मरु थल-महत् मरुस्थलं विद्यते इति शेषः । दिसइ चलइ-त्विषोऽपि चलंति तरुणतरणिकिरणा अर्कत्विषोऽपि चलंतीवेत्यर्थः, हिअअ डुलइ-हृदयं कंपते, हम इकलि बह-अहमे (क)ला वधूः घर णहि पिअ-गृहे नास्ति पतिः, सुणहि पहिअ-शृणु हे पथिक कहु-कुत्रापि तव मनः स्थातुमिति शेषः इछइ-इच्छति ॥ कस्याश्चिद्वाग्विदग्धाया इदं वाक्यम्, अत्र पथिकपदं निवासस्थलकथनाहत्वं मार्गप्राप्तग्रामवासयोग्यत्वं च व्यंजयति, तरुणतरणिपदाभ्यां चंडाशुकिरणभीत्या निखिलपथिकसंचारअ(शू)न्यतयाग्रिममार्गस्यातिदुर्गमत्वं व्यज्यते, एकलेति पदमन्यजनावलोकनीयतया यथेच्छक्रीडाकारित्वं व्यंजयति, सर्वथात्रैव त्वया स्थेयमिति व्यंजयति । धवलो निवृत्तः ।। १९४. अथैकोनविंशति(त्यक्षर)चरणस्य वृत्तस्य द्विसप्तत्यधिकैकशताधिकत्रिसहस्रतमं भेदं शंभुनामकं वृत्तं लक्षयति, अवलोआअमिति । सुच्छंदं-सुच्छंदः एतदिति शेषः (भणि-) भणित्वा (मण) मझ्झे-मनोमध्ये सुक्खं-सुखं संवुत्तं-संवृत्तं त्वम् अवलोआअं-अवलोकय कुंतीपुत्ते संजुत्तं-कुंतीपुत्रेण संयुक्तम् अग्रस्थितगुरुद्वयात्मकगणयुक्तमिति यावत् हत्था-हस्तं गुर्वंतसगणमिति तावत् दिज्जसु-ददस्व अग्गे-अग्रे कर्णाग्रे इति यावत् एवं(अं) गण दिज्जसु-एवं प्रकारेण गणं ददस्व, पुनरपि सगणकौँ देहीत्यर्थः, अंते-सगणकर्णान्ते सुपिअं-सुप्रियं लघुद्वयात्मकं गणं ठवि-स्थापयित्वा अंते-पादांते सत्ता हारा-सप्त हारान् गुरून् किज्जसु-कुरुष्व इअ-इति प्रकारेणेति भावः बत्तीसा णिअ मत्ता-द्वात्रिंशन्निजमात्राः जं-यत्र पाअह-पादेषु पतंतीति शेषः संभू णामाअं-शंभुनाम्ना छंदो-छंद: जानीहीति शेषः । १९५. शंभुमुदाहरति, सिअ विठ्ठीति । सिअ विठ्ठी-शीतवृष्टिः किज्जइ-क्रियते जीआ लिज्जइ-जीवो गृह्यते देवेनेति शेषः, बाला वुढा-बाला वृद्धाः कंपंता-कंपते पच्छा वाहअ-पश्चिमवाता: वह-वांति, काअह-काये लग्गे-लगंति, सव्वा दीसा-सर्वा दिशः झंपंता-आच्छन्ना भवंतीत्यर्थः । जइ जड्डा रोसइ-यदि शीतं रुष्यति, तदा चित्ता हासइ-चित्तं हसति, पेटे-उदरे अग्गी, अग्निः थप्पीआ-स्थाप्यते, कर पाआ सं(भरि) करपादौ संकोच्य भित्तस्-िमध्ये किज्जे-क्रियते अप्पा अप्पी-आत्मा आत्मनि लुक्कीआगाप्यते । कस्यचिद्दरिद्रस्यैतद्वाक्यं । शंभुनिर्वृत्तः ॥ १९६. अथ विंशत्यक्षरचरणस्य वृत्तस्य षट्सप्तत्युत्तरपंचशताधिकाष्टचत्वारिंशत्सहस्रोत्तरं दश लक्षं भेदा भवंति, तत्राष्टोत्तरशताधिकं (षट्सप्तत्यधिकं) द्विसप्ततिसहस्रोत्तरत्रिलक्षतमं (३७२०७६) भेदं गीतानामकं वृत्तं लक्षयति, जहीति । हे मुद्धि-मुग्धे जहि-यत्र आइ-आदौ हत्थ-हस्तः गुर्वतः सगण इति यावत् णरेंद बिण्णवि-नरेंद्रद्वयमपि मध्यगुरुजगणद्वयमपीति यावत्, ततः पाअ-पाद: आदिगुरुर्भगण इत्यर्थः, पंचम-पंचमः जोहलो-मध्यलधुरग(ण) हति यावत्, जहि यत्र छट्ठहि-षष्ठे ठाइ-त्थ(स्था)ने हत्थ-हस्तः गुर्वंतः सगणः अंतहि-अंते सगणान्ते पादांते वा सल्ल-शल्यं लघुः णेउरो-नूपुरं गुरुः दीसइ-दृश्यते । इदं च क्रियापदं सर्वैः प्रथमांतैर्गणवाचकैः पदैः सह योजनीयं । सोइ-तत्तत् णीअउ-समीचीनं सव्व लोअहि जाणिओ-सर्व्वलोकैतिं त्रैलोक्यप्रसिद्धमिति यावत्, कवि सिठ्ठि सिठ्ठ-कविसृष्ट्या सृष्टं दिट्ठ दिठ्ठ-दृष्ट्या दृष्टं पिंगलेण वखाणिओ-पिंगलेन विख्यापितं गीअ छंदतद्गीतानामकं वृत्तमित्यर्थः । वृत्तविशेषणानि पद्यपूरणायेति मंतव्यं ॥ Page #355 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् १९७. गीतामुदाहरति, जहेति । जह-यत्र केअइ चारु चंपअ चूअ मज्जरि वंजुला - केतकिचारुचंपकचूतमंजरीवंजुलानि (केतकी) चारूणि चंपकानि चंपकपुष्पानि चूतस्य मंजर्य्यः नवपल्लवानि वंजुलानि चैतानीत्यर्थः फुल्लुपुष्पितानि विकसितानीति यावत्, केसुकाणण-किंशुककाननं सव दीस दीसइ-सर्वस्यां दिशि दृश्यते, भम्मरा - भ्रमरा: पाण वाउप्र (ल) - पानव्याकुला मकरंदानुपानप्रमत्ता इत्यर्थः जाता इति शेषः । पम्म गंध विबंधु - पद्मगंधविबंधुः क (म) लसौरभस्य विशिष्टो बंधुरित्यर्थः, बंधुरः विचक्षणो मानिनीमानभंजने इति भावः । मंद मंद - मन्दमन्दः समीरणा - समीरणः वातः वह-वाति, तरुणीजनाः णिअ-केलि कौ (को) तुक लास लंगिम लग्गिआनिजकेलिकौतुकलास्यलंगमलग्नाः ॥ १९८. अथ विंशत्यक्षरचरणस्य वृत्तस्यैकपंचाशदधिक (नव) नवतिसहस्रोत्तरपंच (षट्) लक्षतमं (६९९०५१) भेदं गंड(क) नामकं वृत्तं लक्षयति, रग्गणेति । रग्गणा-रगणः मध्यलघुर्गण इति यावत् पलंतआ-पतति पुनः कंतआ-कांतः णरंद-नरेंद्रो मध्यगुरुर्जगण इति यावत् पततीति पूर्वेणान्वयः एवं सुसक्कएण- स्वशक्त्या निजकवित्वसामर्थ्येन सुछक्कएण-सुषट्केन भण गणषट्केनेत्यर्थः सह एक्क - एक हारु-हारं गुरुं मंतही आमंत्रयस्व स्थापयस्वेत्यर्थः, पाअ अंतही - पादांते सुसद्द - सुशब्दः शोभनो लघुर्देय इति शेषः । यत्र संख—संख्याया बीसए - विंशतिः सुवण्ण-सुवर्णा: तीस मत्त - त्रिंशन्मात्रा : पाअ पत्त-पादे प्राप्ताः तीअ भाअएण - तृतीयभागेन त्रिंशत्तृतीयभागो दश (त) त्संख्येति यावत् हार (गुरुः) स दश लघुः आउ - आयाति पततीति यावत्, ए-एनं गंडआ-गंडकं गणेहगणयस्व बुध्यस्वेत्यर्थः, इति फणिंद - फर्णीद्रः गाउ - गायति ॥ प्रथमं गुरुस्तदनंतरं लघुरेवंक्रमेण यत्र विंशत्यक्षराणि चरणे पतंति तद्गंडकनामकं वृत्तमिति फलितार्थः । १९९. गंडकमुदाहरति, तावेति । जाव - यावत् हत्थ-हस्ते विज्जु रेह रंग गाइ-विद्युद्रेखारंगवत् अतिचंचलमिति भावः एक्कएकं दव्व- द्रव्यं णच्च-नृत्यति, ताव बुद्धि-तावबुद्धिः तावत् शुद्धिः तावत् मानः तावत् दानं तावत् गर्वः । एत्थ अंतः एतदन्ते सोइ-तत् द्रव्यं अप्प दोस-आत्मदोषेण देब रोस-दैवरोषेण यदीति शेषः णठ्ठ-नष्टं होइ-भवति तदेति शेषः, कोइ बुद्धि - (कुत्र बुद्धि:) कुत्र शुद्धिः कुत्र मानः कुत्र दानं कुत्र गर्वः ॥ ३३० २००. अथैकविंशत्यक्षरचरणस्य वृत्तत्य त्रि (द्वि) पंचाशदक्षरैकशताधिकसप्तनवतिसहस्रोत्तरं विंशतिर्लक्षं भेदा (भ) वंति, तत्र पंचोत्तरशतत्रयाधिकनवाधिकनवतिसहस्रोत्तरैकलक्षतमं (त्रिनवत्युत्तरनवशताधिकद्विसहस्रोत्तरत्रिलक्षतमं ३०२९९३) भेदं स्रग्धरानामकं वृत्तं लक्षयति, बे कण्णेति । यत्र प्रथमं बे कण्णा - द्वौ कण गुरुद्वयात्मकगणावित्यर्थः, ततो गंध हारा - गंधहारौ लघुगुरू इति यावत्, ततश्च बलअ दिअगणा-वलयद्विजगणौ गुरुलघुचतुष्टयात्मकगणाविति यावत्, ततः हत्थ हारा: हस्तहारौ सगणगुरुकावित्यर्थः यत्र पलंता - पततः, ततश्च एक्कल्ला - एकलं शल्यं लघुः कण्णा - कर्णो गुरुद्वयात्मको गण इत्यर्थः अंत- अंते कर्णगणाग्रे इत्यर्थः धअपअ सहिआ - ध्वजपटसहितः लघ्वादित्रिकलगणसहित इत्यर्थ कंता - कात: कंकणा - कंकणं गुरुरित्यर्थः यत्र पततीति शेषः । जं-यत्र एक्कग्गला - एकाधिक बीसा - विंशतिः एकविंशतिरिति यावत् लहु गुरु - लघुगुरवः पलइ - पतंति बारहा - द्वादश दीहा - दीर्घा: होहिभवंति, पिंडा-पिंडिता: बत्तीस अग्गा सउ - द्वात्रिंशदधिकशतं मात्रा इति शेषः यत्र भवंतीति पूर्वेणान्वयः, सा फणि भणिआफणिभणिता मुद्धा - मुग्धा मनोज्ञेति यावत् सद्धरा-स्रग्धरा होइ-भवति ॥ स्रग्धरानामकं तद्वृत्तं भवतीत्यर्थः ॥ २०१. स्रग्धरामुदाहरति, ईसेति । ईसा रोस प्पसाद प्पणदिसु-ईर्ष्यारोष (प्र) सादप्रणतिषु ईर्षया यो रोषस्तन्निवृत्तये यः प्रसादस्तन्निमित्तं याः प्रणतयस्तास्वित्यर्थः बहुओ सग्ग गंगा जलेहि-बहुश: स्वर्गगंगाजलैः आमूलं पूरिदाए - आमूलं पूरितया तुहिण कर कला रुप्प सिप्पीअ - तुहिनकरकलारौप्यशुक्त्या गी (गिरि) सुआ पाअ पंकेरुहाणं - गिरिसुता (पाद) पंकेरुहयो: दोहिं - द्वाभ्यां णद मौ (3) लिणिहिताग हत्थेहिं दोहिं नतमौलिनिहिताग्रहस्ताभ्यां द्वाभ्यां जोओ (ण्हा) मोत्ताहलिल्लं - ज्योत्स्नायुक्तं (मुक्ता) फलयुक्तम् अग्धं सिग्घं देत्तो व (अर्घ्यं शीघ्रं दददिव रुद्दो- रुद्रः जअइ-जयति ॥ स्रग्धरा निवृत्ता || २०२. अथैकविंशत्यक्षरचरणस्य वृत्तस्य विंशत्युत्तरशतद्वयाधिकचत्वारिंश ( एकोनविंशत्युत्तरपंचशताधिकपंचा(श)त्सहस्त्रोत्तरचतुर्लक्षतमं (४५०५१९) भेदं नरेन्द्रनामकं वृत्तं लक्षयति, आइहीति । जत्थ-यत्र आइहि-आदौ पाअगण-पादगणो गुर्वादिगण इति यावत् पअलिअ-प्रकटितः, अंत- अंते भगणावसाने इति यावत् जोहल - जोहलो मध्यलघुरगण इत्यर्थः धरीजेध्रियते स्थाप्यत इति यावत्, ततः काहल सद्द गंध- काहलशब्दगंधा : एकलघव इत्यर्थः इअ - एते मुणि गण-मुनिगणाः सप्त गणा इति यावत् देया इति शेष:, तथाच रगणानंतरं सप्त लघवः स्थाप्या इति भावः, ताह-ततः सप्तलघ्वनंतरमिति यावत् कंकण-कंकणं गुरुरित्यर्थ: करीजे - क्रियते । ततश्च एक भेरी (रि) - एका भेरी लघुरित्यर्थः सद्दइ- शब्दायते स्थाप्यत इत्यर्थः णरवइ- नरपतिर्मध्यगुरुर्जगणः चल-चलति तिष्ठतीत्यर्थः, सुभव्वा-सुभव्यः संख - लघ्वात्मकोगण: फुक्कइ - फुत्क्रियते उच्यते इत्यर्थः, जह-यत्र अंत-अंते पादान्ते चामर जुग्ग - चामरयुगं गुरुद्वयमित्यर्थः, पअलिअ-प्रकटितम् एह-एतत् णरिंदउ छंदा-नरेन्द्रच्छंदः ॥ २०३. नरेन्द्रमुदाहरति, फुलिअ इति । केसु-किंशुकं फुलिअ-पुष्पितं तह तथा चंद- चन्द्रः पअलिअ - प्रकटितः || * For Private Personal Use Only 壯 Page #356 -------------------------------------------------------------------------- ________________ ३३१ परिशिष्ट (३) २१२. अथ सालू (र) नामकं वृत्तं ल(क्षयति), कण्णेक्केति । यत्र पढम-प्रथ(मं) दिअ-दत्तः स्थापित इति यावत् पअहिपादेषु कण्णे(क)-कर्ण एक: पलइ-पतति, विलअं-विलये पादांते इति यावत् करअल-करतलं गुर्वंतः सगण इति यावत् दिअदत्तः, तह मह-तन्मध्ये गुरुद्वयात्मकगण सगणयोर्मध्ये इति यावत् मत्ता वण्ण सुल(लि) अ-मात्रावर्णसुललिताः छह चउक्कलषट्चतु(कला) किअ-कृताः, एवं च पअ-पदे पअलिअ(उ)-प्रकटिताः बत्ती(स)ह कल-द्वात्रिंशन्मात्राः ठवह-स्थापय, हे मणहरणि-मनोहरणि रअणिपहुवअणि-(र)जनीप्रभुवदने कमलदलनयने सरस सूपअ-सरससुपदं रसैः लघुभिः सहितानि शोभनानि पदानी यस्य तत्तथा तह तथा वरं सम्यक् यथा स्यात्तथा ठइअ-स्थापितं तत् धुअ-ध्रुवं निश्चितं वरं-वृत्त श्रेष्ठं सालूर-सालूरनामकं वृत्तं भण-कथय इति कइ दिणअर-कविदिनकरः भुअअ पए-भुजगपतिः भणि-भणति ॥ कर्णानन्त(रष)ट्चतुःकलोत्तरसगणरचितचरणः सालर इति फलितार्थः ॥ २१३. शालूरमुदाहरति जमिति । जं-यत् यस्मात् फुल्लु-(पुष्पितं) कमलवनं वहइ लहु पवण-वाति मन्दपवनः सव दिसि विदिस-सर्वत्र दिक्षु विदिक्षु भमरकुल-भ्रमरकुलस्य झंकारः पतति वण रवइ कोइलगण-वने रौति कोकिलगणः विरहि हिअअविरहिहृदयं दरविरसं-भविगतरसं हअ-जातं । उलसि उठिअ मण-उल्लासोत्थितमनाः सरस णलिणिदल किअ सअणासरसनलिनीदलकृतशयनः आणंदिअ-आनन्दितः, पल्लट्ट-प्रत्यावृत्तः निवृत्त इति यावत् सिसिर रिउ-शिशिरऋतुः, दिअस दिहर भउदिवसा दीर्धाः जाताः, अतो हेतो; कुसुम समअ अवतरि(अ) वणा-कुसुमसमयः वसंतकाल इति यावत् अवतीर्णो वने ॥ शालूरो निवृत्तः ॥ २१५. त्रिभंगीमुदाहरति । वलइअ विसहर-वल(यि)तवि(ष)धर: तिलइअ सुंदर चंदं-तिलकितसुन्दरचन्द्रः मुणि आणंदंमुन्यानंद: मुन्यानंदस्वरूप: लज्जकेवेत्यर्थः जण कंद-जनकंद: त्रैलोक्यमूलमिति यावत् बरदगमणक (र)-वृषभगमनकरः तिसुल डमरु धर-त्रिशूलडमरुधरः णअणहि डाह अणंगनयनाभ्यां दग्धानंगः सिरगंग-शिरोगंगः गोरिअधंग-गौर्य्यर्धांग: हर-हर: जअइ जअइजयति जयति । भुजयुगधृतगिरिः दहमुह कंस विणासा-दशमुखकंशविनाश: पिअ वासा-पीतवासाः सुंदर हासा-सुभगहास्यः, बलि छलि-बलि छलयित्वा (महि हरु-) महीहर:-पृथ्वीहारक इति यावत्, असुरविलयकरः मुणिजण माणसहंसा-मुनिजनमानसहंसः, अवहट्टभाषायां व्यत्यासे दोषाभावात् सूह भाषा-सुभाषः मधुरवचन इति यावत् उत्तमवंशः हरिः श्रीकृष्णः जअइ-जगति जअइजयति ॥ त्रिभंगी निवृत्ता ॥ क्षौणीपालकमौलिरत्नकिरणस्फूर्जत्प्रभाराजिताम्, अम्मोजद्वितयः परास्तगणनान्तेवासिसंसेवितः। सद्विद्याकवितालताश्रयतरुस्तेजस्विनामग्रणीर्जातः श्रीजगदीश इत्यभिहितो नाम्ना तदीयः सुतः ॥११॥ स्फू ब्राह्मण्यतेजःकरनिकरसमुद्भूतदिग्जालपूज्य: श्रीकृष्ण(?) जपनियमविधिध्वंसिताशेषपापः । आयुर्वेदार्थदीक्षागुरुरतिसुमतिः शब्दविद्यानुरक्तो, जातः पुत्रस्तदीयो विमलतरयशाः कृष्णदेवाभिधानः ॥१२॥ साहित्याम्भोधिपारेगतविमलमतिर्जानकीशांध्रियुग्म, ध्यानासक्तान्तरात्मा यमनियमयुतस्तर्कविद्यानुरक्तः । जातो वंशीधराख्यस्त्रिभुवनविलसत्कीर्तिचन्द्रस्य यस्य, स्वीयप्रौढप्रतापानलकिरणसमुत्तापितारेस्तनूजः ॥१३।। वर्षे नन्दनवर्तुचन्द्र(१६९९) मिलिते आषाढमासे सिते, पक्षे चन्द्रदिने तिथौ प्रतिपदि श्रीचन्द्रमौलेः पुरे । तातात्सम्यगधीत्य तेन रचिता सेयं प्रकाशाभिधा, भाषा पिंगलटिप्पनी रघुपतेानात् समाप्ति गता ॥१४॥ यावद्रामेति नाम प्रभवति जगतां तारणे श्रीहनूमच्चित्ते भक्तिश्च यावद्रघुपतिचरणाम्भोजयुग्मे दृढास्ति । यावत् कूर्मस्य पृष्ठे निवसति पृथिवी सप्तगोत्रादियुक्ता, तावज्जीयान्मम *** कृतिरियं टिप्पनी पिंगलस्य ॥१५॥ (इति वंशीधरकृतपिंगलटिप्पनी समाप्ता ॥) Page #357 -------------------------------------------------------------------------- ________________ पद्यानुक्रमणिका २.२५ २.१६९ १.९ २.१२५ अइचल जोव्वणदेहधणा २.१०३ | कणेक्क पढम दिअ सरस २.२१२ | चंदा कुंदा ए कासा २.५६ अक्खर उप्परि दुण्णा १.४२ | कण्णा दुण्णा हार एक्को २.१०६ चंदा कुंदा कासा हारा १.७७ अक्खर संखे कोट्ठ करु १.४४ कण्णो पइज्ज पढमे जगणो २.१५० चंदो चंदण हारो ताव अ १.५३ अक्खरा जे छआ पाअपाअ ट्ठिआ २.४५ कण्णो पढमो हत्थो जुअलो चउ अत्थरके पत्थर किज्जसु २.११९ अजअ वेआसी अक्खरउ १.१२१ कत्थवि संजुत्तपरो चरण गण विप्प पढम लइ थप्प २.६२ अजअ विजउ बलिकण्ण १.१२२ कमलणअणि अमिअवअणि २.५७ चलइ चल वित्त एसो २.८५ अबुह बुहाणं मज्झे कमल पभण चल गुज्जर कुंजर तेज्जि २.१३० अमिअकर किरण धरु फुल्लु २.१९१ कमलभमरजीवो | चलंत जोह मत्त कोह अरेरे वाहहि कान्ह कमलवअण तिणअण २.१३८ चउ लहु कत्थवि पसर जहिँ १.७६ अवलोआणं भणि सुच्छंदं मण २.१९४ कर पंच पसिद्ध विलद्धवरं २.१५४ चउमत्ता अट्ठगणा १.७३ अहि ललइ महि चलइ गिरि १.१६० करपाणिकमलहत्थं १.२४ चउमत्त करह गणा १.१२५ अहिगण चारि पसिद्धा करही गंदा मोहिणी चारुसेणि चउपइआ छंदा भणइ फर्णिदा आइ अंत दुहु छक्कल १.१०९ तह भद्द १.१३६ चउआलिस गुरु कव्वके १.१२० आइकव्व उक्कच्छ किउ १.८८ करा पसरंत बहू गुणवंत २.५५ चउ अग्गल चालीस गुरु १.११० आइहि सगणा बेवि गण २.२०६ क करिअ जसु सु गुण जुअ २.१९२ चल कमलणअणिआ २.८३ आइहि जत्थ पाअगण पअलिअ २.२०२ कामावआरेण पाएण २.५० चलि चूअ कोइलसाव २.८७ आइ रगण हत्थ काहल ताल २.१८४ | कित्ती वाणी माला साला २.१२१ चामर काहल जुग्ग ठवीजे २.१०४ आइग इंदु जत्थ हो पढमहि १.१५२ कित्ती सिद्धी माणी रामा चारि हार किज्जही तिण्णि गंध २.५८ आइहि अंते हारे सजुत्ते २.३५ | कुंजरा चलंतआ २.५९ चारी हारा अट्ठा काला २.२७ इंद उविंदा एक्क करिज्जसु २.११८ | कुंतअरु धणुद्धरु हअवरु चारी कण्णा पाए दिण्णा इंदासण अरु सूरो कुंती पुत्ता जुअ लहिअं २.८० चामर पढमहि पाप गणो २.१४८ इहिकारा बिंदुजुआ कुंतीपुत्ता तिण्णा दिण्णउ मंथा २.१८० चामरस्स बीस मत्त तीणि २.१५८ ईसारोसप्पसादप्पणदिसु बहुसो २.२०१ | कुंतीपुत्ता पंचा दिण्णा २.११२ चारि पाअ भण कव्वके १.१०८ क उआसीण जइ मित्त कज्ज १.३८ कुंद करअल मेहतालंक चुलिआला जह देह किमु १.१६७ उच्चउ छाअण विमल घरा १.१७४ | खडावण्ण बद्धो भुअंगापअद्धो २.५२ चेउ सहज तुहुँ चंचला उदंडा चंडी दूरित्ताखंडी २.३४ खंजणजुअल णअणवर २.१५३ छक्कलु आइहिँ संठवहु १.१०३ उद्दिट्ठा सरि अंका थप्पहु १.४८ खुर खुदि खुदि १.२०४ छक्कलु चक्कलु तिण्णि कलु१.८५ उद्दिट्टा सरि अंका दिज्जसु १.४५ | गअगअहि ढुक्किअ तरणि १.१९३ छक्कलु मुह संठावि १.१५४ उम्मत्ता जोहा ढुक्कंता २.६७ गारह मत्त करीज अंत १.१७७ छप्पअ छंद छइल्ल सुणहु १.१०५ उम्मत्ता जोहा उठे २.१७५ गउरिअकंता अमिणउ संता २.४८ छब्बीसक्खर भमर हो ए अत्थीरा देक्खु सरीरा २.१४२ / गज्जे मेहा णीलाकारउ सद्दे २.१८१ | छब्बीसा सत्तसआ तह एक्के जे कुलमंती १.६३ | गज्जउ मेह कि अंबर सावर २.१३६ जं जं आणेइ गिरि १.७४ एहु छंद सुलक्खण आणइ १.२०८ | गण चारि पंचक्कल १.९१ | जंणच्चे विज्जू मेहंधारा २.८९ ओग्गरभत्ता रंभअपत्ता गण विप्प सगण जं फुल्लु कमलवण वहइ लहु २.२१३ कंस संहारणा पक्खिसंचारणा २.४६ गुरुजुअ कण्णो गुरु १.१७ जं धोअंजणलोललोअणजुअं २.१८९ कआ भउ दुब्बरि तेज्जि २.१३४ गुरुजणभत्तउ बहु गुणजुत्तउ २.६१ जअइ जअइ हर वलइअ २.२१५ कण्ण चलते कुम्म चलइ १.९६ गुरु लहु णहि णिम्म णिम्म १.१८९ ज इंदासणा एक्क गण्णा २.१८२ कण्ण पत्थ ढुक्कु लुकु सूर २.१७३ गुणा जस्स सुद्धा वह रूअ मुद्धा २.५३ जइ दीहो वि अ वण्णो १.८ कण्णा दिण्णा अंते एक्का २.१५६ - गोरी २.२ जत्ते सव्वहि होइ लहु १.१२४ कण्णा दुण्णा चामर सल्ला २.१४१ | घर लग्गइ अग्गि जलइ १.१९० । जत्थ जत्थ पाविज्जइ भाग १.४१ १.१७९ २.१२२ १.८१ १.५० २.९३ १.१८३ Page #358 -------------------------------------------------------------------------- ________________ १.८४ २.७६ पद्यानुक्रमणिका ३३३ जत्थ पढम छअमत्त १.१८६ झणज्झणिअणेउरं रणरणत २.१७७ | तुह जाहि सुंदरि अप्पणा २.९१ जस्सा पढमहिं तीए झत्ति जोह सज्ज होइ २.१५९ तुम्हाणं अम्हाणं २.१२ जसु आइ हत्थ विआण तह २.८६ | झत्ति पत्तिपाअ २.१११ तुअ देव दुरित्तगणाहरणा २.१५५ जसु आइ हत्थ विआणिओ २.९० टुडढाणह मज्झे १.१२ तेरह लहुआ विप्पी १.६४ जसु कर फणिवइ वल १.१११ टगणो तेरहभेओ १.१३ तेरह मत्ता पढम पअ १.७८ जसु चंद सीस पिंधणह दीस १.१७६ ठइ आइ लहू जुअ पाअ २.१४३ तोटअ छंद विरीअ ठविज्जसु २.१३५ जसु पलइ सेक्ख १.१७५ ठइवि दिअवरजुअल मज्झ २.१९० दह वसु चउदह विरइ १.१९७ जसु मित धणेसा ससुर गिरीसा १.२०९ ठउ चउरंसा फणिवइ भासा २.४७ दहसत्त वण्ण पढम पअ १.९४ जसु सीसहि गंगा गोरि अधंगा १.९८ ठावहु आइहि सक्कगणा तह २.२१० दह सत्तक्खर संठवहु १.९५ जसु हत्थ करवाल १.१८२ ठामा ठामा हत्थी जूहा २.११३ दाणव देव बे वि दुक्कंतउ १.५५ जह जह वलआ वड्डिहइ १.११२ ढोला मारिअ ढिल्लि महँ १.१४७ | दिअवर किअ भणहि सुपिअ २.५६ जह फुल्ल केअइ चारु चंपअ २.१९७ णंदउ भद्दठ सेस सरंग १.७५ दिट्ठ जोहा गणा तिण्णिआ जहा भूत वेताल णच्चंत २.१८३ णच्चइ चंचल विज्जुलिआ १.१८८ दिअवर कण्णो सअणं २.७८ जहा सरअ ससि बिंब जहा १.१०८ णरेंद ठवेहु २.२१ । दिअवर हार पअलिआ २.९८ जहि आइ हत्थ णरेंद बिण्ण वि २.१६२ णरेंद एक्का तअणा सुसज्जा २.११६ । दिअवर हार लहू जुअला २.१०२ जहि आइ हत्थ णरेंद बिण्ण वि २.१९६ णगण णगण कइ चउगण २.१३७ दिअवर जुअ लहु जुअलं २.१०८ जहि आइहि हत्था करअल तत्था २.२०६ णगण चामर गंधजुआ २.१३९ । दिज्जे तआरा जुअला पएसुं २.११४ जहि फुल्ल केसु असोअ चंपअ २.१६३ णव मंजरि लिज्जिअ चूअह २.१४४ दिज्जिए सुपण्ण आइ एक्क २.१७२ जा अद्धंगे पव्वई १.८२ ण रे कंस जाणेहि २.१४७ दिअवरगण धरि जुअल १.८६ जाआ जा अद्धंग सीस १.११९ | णरेंद जत्थ सब्बलो सुपण्ण २.१६८ दीहा बीहा २.३ जाआ माआ पुत्तो धुत्तो २.२८ णढे अंके भाग करिज्जसु दीह लहू जुअ दीह लहू २.९३ जा चारि तक्कार संभेअ १.१३१ | णटे सव्वकला कारिज्जसु १.४० दीहो संजुत्तपरो १.२ जा पढम तीअ पंचम १.६५ | णाअ पभण तिण्णि छगण १.१९९ दुरंत वसंत २.२२ मा भात्तभत्ता धम्मक्कचित्ता २.३६ णाआराआ जंपे सारा ए दुमिलाइ पआसउ वण्ण विसेसहु २.२०८ जासू कंठा वीसा दीसा २.१२३ णिसुंभसुंभखंडिणी दुइ दुइ कोट्ठा सरि लिहहु १.४६ जिण वेअ धरिज्जे महिअल लिज्जे २.२०७ णिअपिअ परमउ सुपिए १.२२ | देउ देउ सुब्भ देउ २.३० जिणि आसावरि देसा दिण्हउ १.१२८ णील सरूअह एह करीजे २.१०० देइ भुअंगम अंत लहु २.१४६ जिणि कंस विणासिअकित्ति १.२०७ णील सरूअ विआणहु मत्तह दोहा लक्खण पढम पढि १.१४६ जिवउ जइ एह तजउ गइ देह २.६३ णेत्ताणंदा उग्गे चंदा धवल दोहा संखा संठवहु १.१६८ जुझंती उद्दामे कालिका २.४२ णेउररसणाभरणं १.२१ धअंसर बीअ मणीगुण तीअ २.५४ जुज्झ भड भूमि पल उट्ठि २.१६१ तरलणअणि तुंगो २.७२ धअ चिण्ह चिर चिरालय १.१८ जुज्झे तुज्झे २.४ तक्कार जं दिट्ठ २.१९ धआ तूर हारो पुणो तूर २.१४५ जेह किज्जिअ धाला जिण्णु १.१९८ तरल कमलदल सरिसउ २.१६७ धओ चामरो रूअओ जे गंजिअ गोडाहिवइ राउ २.१२४ १.१२६ तरुण तरणि तवइ धरणि पवण २.१९३ धिक्कदलण थोंगदलण १.२०१ जेण जिण्णु खत्ति वंस २.७१ ताल णंदए समुद्दतूरआ २.११० जेण विणा न जिविज्जइ धुअ धरिअ दिअवर ताली ए जाणीए १.५५ २.११ १.१५८ जे तीअतिक्खचलचक्खु पंडववंसहि जम्म धरीजे २.१५१ ताव बुद्धि ताव सुद्धि ताव दाण २.१९९ २.१०१ जेम ण सहइ कणअतुला पढम दह दिज्जिआ पुण ता सक्को संभो सूरो गंडो १.१० १.११३ १.१५६ जे लंकागिरिमेहलाहि खलिआ २.१८७ ताडंकहारणेउरकेउरओ १.३१ पढमहि चक्कलु होइ गण १.१५० जो जण जणमउ सो २.१४९ तिक्कलु चउकल पंचकल १.१८७क पअ पअ ठवहु जाणि १.१४९ जो लोआणं वट्टे बिंबुट्टे २.१७४ तिण्णि तुरंगम तिअल तह १.११८ पढमहि दोहा चारि पअ १.१४८ जो वंदिअ सिर गंग हणिअ अणंग १.१०४ तीस दुइ मत्तह एरि सँजुत्तह १.१९६ पढम तीअ पंचम पअह मत्ता जो विविहमत्तसाअर १.१ तीसक्खराहिँ लच्छी सब्वे १.५९ सोलह जासु १.१४३ २.८८ २.६९ २.१७० २.२०५ Page #359 -------------------------------------------------------------------------- ________________ १.३३ १.५२ १.६८ १.३९ ३३४ प्राकृतपैंगलम् पढम तीअ पंचम पअह मत्त पण्णरह पिअ भणमि मणोहरु १.२०५ | मन चउद्दह पढम १.१७३ पिंग जटावलि ठाविअ गंगा २.१०५ मत्ता जोहा वड्डे कोहा २.१५७ पढम तीअ पंचम पअह मत्ता पिंगल कइ दिट्ठउ छंद उकिट्ठउ १.९९ महामत्त माअंग पाए २.१२६ दह पंचाइ १.१४१ पिंगल दिट्ठो भ ६इ सिट्ठो २.३७ माई रूए हेओ १.३ पढम तीअ पंचम पअह मत्त पण्णरह पिंधउ दिढ सण्णाह वाह उप्पर १.१०६ माणिणि माणहिँ काइँ जासु १.१४० पिअ तिल्ल धुअं सगणेण जुअं २.४३ मित्त मित्त दे रिद्धि बुद्धि १.३७ पढम तीअ पंचम पअह णव दह पियभत्ति पिआ गुणवंत सुआ २.४४ मुंचहि सुंदरि पाअं १.७१ मत्ता जासु १.१३९ पुत्त पवित्त बहुत्तधणा २.९५ मुंडमाला गला कंठिआ २.७७ पढम तीअ पंचम पहअ तेरह पुहवीजलसिहिकालो मेरु मअरु मअ सिद्धि १.१२३ मत्ता जासु १.१३७ | पुव्वद्धे उत्तद्धे सत्तग्गल मो तिगुरू णो तिलहू पढम तीअ पंचम पअह मत्त होइ पुव्वद्धे उत्तद्धे मत्ता मो सो जो सततो समंत २.१८६ दह चारि १.१३८ पुव्वद्ध तीस मत्ता १.७० रंडा चंडा दिक्खिदा धम्मदारा २.१०७ पढम विरमइ मत्त दह पंच १.१३३ | पुव्व जुअल सरि अंका रअइ फणि बिंब एसो २.८४ पढम चरण ससिवअणि १.१६४ पुच्छल छंद कला कई १.४९ रग्गणा पलंतआ पुणो णरेंद २.१९८ पढम होइ णव विप्प गण १.१६५ फुल्ला णीवा भम भमरा २.८१ रणदक्ख दक्खहणु जिण्ण कुसुमधणु १.१०१ पअ पअ आइहि गुरुआ १.१८७ फुल्लिअ महु भमर वहु १.१६३ रमण गमण २.२६ पढम दह रहणं अट्ठ वि रहणं १.१९४ फुल्लिअ केसु चंप तह पअलिअ २.२०३ राआ जहा लुद्ध पंडीअ सो मुद्ध २.५१ पअ पढम पलइ जहिं सुणहि १.२०२ | बत्तीस होइ मत्ता १.२०३ राअहँ भग्गंता दिअलग्गंता १.१८० पओहरो गुरुत्तरो २.३१ बहुविविहपहरणेहिं १.३० राआ लुद्ध समाज खल १.१६९ पवण वह सरिर दह २.४० बारह लहुआ विप्पी १.८३ | रे गोड थक्कंतु ते हस्थि २.१३२ पढम गण विप्पओ २.७४ बाराहा मत्ता जं कण्णा २.४१ रे धणि मत्तमअंगअगामिणि १.१३२ परिणअससहरवअणं २.१०९ बालो कुमारो स छमुंडधारी २.१२० लगो जही २.७ पओहर चारि पसिद्धह २.१३३ बिहु दल णव पल विप्पगणा १.१५९ लच्छी रिद्धी बुद्धी लज्जा १.६० पढम रससहित्तं मालिणी णाम २.१६४ बीए छक्कलु ठावि कहु १.१९२ लहू गुरु निरंतरा पमाणिआ २.६८ पढम दिअ विप्पआ तहअ भूवई २.१७८ बे कण्णा गंधहारा वलअ २.२०० लहु गुरु एक्क णिअम णहि जेहा १.१२९ पओहर मुह ट्ठिआ तहअ २.१७६ | भंजिअ मलअ चोलवइ १.१५१ लहु जुअ २.५ पत्थारे जह तिण्णि चामरवरं २.१८८ भंजिआ मालवा गंजिआ २.१२८ लोहंगिणि सव्व लहू १.९० पहु दिज्जिअ वज्जअ सिज्जअ भअ भज्जिअ वंगा भंगु कलिंगा १.१४५ लोहंगिणि हंसीआ १.८९ येप्परु २.२०९ भणउ सुवासउ लहु सुविसेसउ २.६० वहइ दक्खिण मारुअ २.१४० परिहर माणिणि माणं १.६७ भणिअ सुपिअगण सर २.१६६ वहइ मलअवाआ हंत कंपंत २.१६५ पढम होइ चउवीस मत्त भणु पउमावत्ती ठाणं ठाणं १.१४४ | वहइ मलआणिला विरहिचेउ २.१७९ पढम गुरु हेट्ठठाणे १.१४ भमइ महुअर फुल्ल अरविंद १.१३५ विग्गाहा पढम दले १.६६ पढमं वी हंसपअं बीए १.६२ भमरु भामरु सरहु सेवाण १.८० वण्ण चारि मुद्धि धारि २.२९ पढमं बारह मत्ता बीए भवाणी हसंती २.१६ । वप्पह उक्कि सिरे जिणि लिज्जिअ २.२११ पढमं दह बीसामो १.१०० भावा रसतांडव १.२० वरिसइ कणअह विट्ठि १.७२ पढम एरिसि विप्पो १.२७ भुअणअणंदो तिहुअणकंदो वरिस जल भमइ घण १.१६६ पचतालीसह वत्थुआ १.११५ भुअवइअसणरगअवइ १.२५ । विज्जूमाला आई पाए तिअ २.२०४ पअह असुद्धउ पंगु हीण १.११६ भो जहि सो सहि २.२३ विज्जूमाला मत्ता सोला २.६६ पअभरु दरमरु धरणि १.९२ | भोहा कविला उच्चा णिअला २.९७ विप्प सगण पअ बे वि १.१८४ पअपाअचरणजुअलं १.२६ मंतं ण तंतं णहु किपि जाणे २.११५ विप्प होइ बत्तीस खत्ति १.११७ पअ पअ तलउ णिबद्ध मत्त १.१०७ मगण णगण दुइ भिच्च हो विमुख चलिअ रण अचलु १.८७ पाअ णेउर झंझणक्कइ २.१८५ मगण रिद्ध थिरकज्ज १.३६ | विसम तिकल संठवहु तिण्णि पक्खिविराडमइंदह १.२९ मत्त अठाइस पढमे १.१६२ पाइक्क करहु लइ १.१३४ १.५५ २.४९ १.३५ । Page #360 -------------------------------------------------------------------------- ________________ संकरो संकरो संभणिअ चरण गण पलिअ संभु एउ संमोहारू दिट्टो सो भूअं सई उमा सगणा धुअ चारि पलंति सगणा भगणा दिअगणई सगणो रमणो स जअइ जणद्दणा सज्जिअ जोह विवडिअ कोह सत्तगणा दीहंता सत्ताईसा हारा सल्ला सत्ता दीहा जाणेही कण्णा सरसगणरमणिआ दिअवर सरअसुधाअरवअणा सरस्सई पसण्ण हो सव पअहि पढम भण दहअ सव्वाए गाहाए सत्तावण्णाइ सरसइ लइअ पसाउ २.१४ २.१५२ २.१० २.३३ २.८ २.१२९ १. १७२ २.१७ २.७५ २. १७१ १.५६ १.५८ २.६४ २.८२ २.९९ २.३२ २.२१४ १.५७ १.१५३ पद्यानुक्रमणिका ससिणा रअणी २.१८ विणि गअगमणि १.१६१ ससी यो जणीयो २.१५ सहस मअमत्त गअ १.१५७ १. ९ सारु एह सिविट्टी किज्जह जीओ लिज्जइ २.१९५ सिर अंके तसु सिर पर अंके १.४७ १. १९५ सिर किज्जिअ गंगं गोरि अधंगं १. १९१ २.१ २.११७ २.३९ १. १७८ १.२८ १.७९ १.२३ १. १९ १. १३० १.६९ सिर देह च मत्त सी(श्री) सो सुरम्म चित्ता गुणमंत पुत्ता सुपिअगण सरस गुण सुंदरि गुज्जरि णारि सुरिद अहि अ कुंजरु सुरअरु सुरही परसमणि सुरअलअं गुरुजुअलं सुरवइ पटव्व ताला सेर एक जइ पावउँ धित्ता सोऊण जस्स णामं ३३५ सो धत्तह कुलसारु कित्ति अपारु १.१०२ सो देउ सुक्खाई २.२० सोलह मतह वे वि पमाणहु १. १३१ सोलह मत्ता पाउ अलिल्लह सो मह कंता दूर दिगंता सोमाणि पुणवंत सो सोरट्ठउ जाण सोहर लोहर हणु उज्जर गुज्जर राअबलं हर ससि सूरो सक्को हर हर हरिणसरिस्सा णअणा हार गंधबंधुरेण दि हार गंधा तहा कण्ण हार वीजे काहल दुज्जे हार सुपिअ भण विप्यगण हारु धरु तिणि सरु इण्णि हे पिए लेखिए १.१२७ २.३८ १. १७१ १. १७० २.२४ १. १८५ १.१५ २.६ २.७९ २.७० २.१२७ २.९२ १.२०० २.१६० १.१३ Page #361 -------------------------------------------------------------------------- ________________ अभिधान (शब्दकोष) (अ) अठतालिस (अष्टचत्वारिंशत्) १.११७ //अप्फाल (आ + Vस्फाल) हिला देना, अंक (अंका) १.३९, १.४५, १.४६, १.४९ अठतालीस (रा० अडतालीस) अप्फालउ (आस्फालयामि) वर्त० (अनेकशः) अंक | अट्ठ (अष्ट-अष्टौ) १.१३, १.३४, २.२१० उत्तम ए० १.१०६ अंग १.१२३ अंग, शरीर तथा अनेकशः; हि० रा० गु० आठ | अबुह (अबुध) १.११. मूर्ख अंगुली २.२१० अँगुली अट्ठारह (अष्टादश) १.५४, १.९४, २.८८ अभय १.१११ निर्भय अंत १.१७, १.८५, १.९९, अंतए १.१६४, अठारह अभिणउ २.४८ अभिनय अंतिणा २.७४, अंतहि २.१०० *अडिल्ला १.११७ अडिल्ला छंद । अभिमत २.१३८ ईप्सित (अनेकशः) आखीर या आखीर में | अणंग (अनंग) १.१०४, २.१९५, २.२१५, *अमरु १.१२३ छप्पय छंद का भेद अंतर १.९७, १.१९७ मध्य में कामदेव अमिअ १.९७, १.२०९, २.९८, २.१९१, अंध १.११५ अन्धा आणंद १.४९ आनंद अमृत अंधअ (अंधक) १.१०१ दैत्य का नाम अणल (अनल) १.९८, १.१९० अग्नि । अरविंद १.१३५ कमल अंधार (अंधकार) १.१४७ अँधेरा अणहा (अन्यथा) १.१०५ अंधकार २.१७३ अँधेरा अरि १.३५ शत्रु अणु+vणी (अनु + Vनी) कृपा करना, *अंधो (अन्धः) १.११४ वस्तु छंद का भेद अणुणिज्जइ (कर्म० वर्त० प्र० ए०) अरिट्ठि १.२०७ अरिष्ट नामक दैत्य अंबर १.१८८, २.१३६ आकाश १.५५ अरु (अपरं) १.१६, १.३७, १.७९, १.१४२, अंसू (अश्रु) १.६९ हि० राज० आँसू अणु- सर (अनु + Vसर) अनुसरण करना, हि० और, अरु (काव्यप्रयोग), रु, अ. (च.) १.२, १.३, १.७ (अनेकशः) और रा० अर. तु० अरु (संदेश० २५) पीछा करना, अणुसर १.१०५ अइचल (अतिचलानि) २.१०३ अत्यंत चंचल अणेअ (अनेक) १.३६, २.२०८ | अरेरे (संबोधने) १.९ अकंटअ (अकंटक) २.२११ निष्कंटक, | अण्ण (अन्यः) १.२, १.९१, २.२०८ तथा । अव+अर (अव + Vतृ (तर्-) उतरना. निर्विघ्न अनेकशः __ अवअरु (अवतीर्णः) १.१६३ अक्खर (अक्षर) ब्रज, अव०, रा० आखर| अण्णोण्ण १.५१, २.१३१ अन्योन्य अबछंद (अपच्छंद) १.१०. छन्द की गडबड़ी १.१२, १.४२, १.१७३, १.१८९ | अतुल १.१११ अनुपम अवतरिअ (अवतीर्णः) २.२१३) (अनेकशः) अत्थ (अर्थ) १.११६ अर्थ अवर (अपर) १.३३, १.४३. १.१३४ दूसरा अगम १.१८९ अगम्य अत्थीर (अस्थिर) २.१४२ चंचल अवराह (अपराध) १.५५ अगुरु २.१७७. सुगंधित द्रव्य *अद्दा २.१२१ आर्द्रा, उपजाति छंद का भेद | अवरु (अपर) १.४४ और अग्ग (अग्र) १.१३३, २.११३, २.१३२, अधंग (अधांग) १.९८, २.२१५, अर्धांग । अवलि १.९८ पंक्ति, समूह २.१९४ अगला अद्धंग १.८२ अर्धांग अवसउ २.१०३ अवश्य अग्गल (अग्रल) १.५१, १.११०, २.१३३ | अद्ध (अर्ध) अद्धअद्धेण (अर्धार्धन) १.१०, अवसिट्ठ (अव-Vशिष) बचा हुआ अवसिट्ठउ अगला, अधिक हि० आधा, आध, रा० आधो (उ० (अव-शिष्ट) १.३५, अवसिट्टे अग्गरा २.१६९ अगले आ'दो) अग्गी (अग्नि) १.५५,२.१९५, आग, आगि अद्धा (अद्ध) अव्यय १.११५ सत्य | असइ (असती) १.८३ कुलटा अग्ध (अर्घ्य) २.२०१ अप्प (आत्मन्) १.१४, १.५३, २.१९९ असरणा (अशरण) १.९६ अस्सी अचलु (अचल:) १.८७ पहाड़ी राजा (अनेक श:) अप्पणा २.९१, असि (अशीति) १.९७ अस्सी अच्छ २.१३४ स्वच्छ अप्पाअप्पी २.१५७, २.१९५, *अजअ (अजय) १.१२१ छप्पय का भेद असी (अशीति) २.१४५ अस्सी अपने आप Vअज्ज (Vअ) अर्जित करना अज्जिअ /अप्प (/अर्प) देना, अप्पहि (अर्पय) अस (अश्व) १.२५ घोड़ा २.१०१ (आज्ञा० म० ए०) १.७१ अप्पिआ | असुर १.१०१, २.७५, २.२१५ दैत्य अज्ज (अद्य) २.८७ अज्जु २.१३० आज २.१६१, अप्पिअ १.१२८ असुद्धउ (अशुद्धः) १.११६ अशुद्ध, दुष्ट अठ (अष्ट) (अठग्गल १.१७९ आठ अधिक) अपारु (अपार) १.१०२, अत्यधिक असेस (अशेष) १.५, १.३२, अशेष आठ असोअ (अशोक) २.१६३ वृक्षनाम Page #362 -------------------------------------------------------------------------- ________________ अभिधान (शब्दकोष) ३३७ बाद नाम अस्मत् मैं, हम | आ+Vणी (आ + Vनी) लाना, आणेइ | (ई) मइ १.१०६ हउ २.१२९ अम्मह १.७४, आणहु १.४८, १.३९, | ईसा (ईर्ष्या) २.२०१ २.१३६, हम २.१९३, मे २.४६. आणिज्जसु १.४७, आणआ मम २.७, हमारी २.१२० हम्मारो (उ) २.१६०, आणु, १.१४७, आणीदा २.४२ अम्हाणं २.१२ २.१८९ *उंदुर (उंदुर) १.८० दोहा छंद का भेद अह (अथ) १.२२, १.५७ (अनेकशः) इसके | *आभरण १.२१, प्रथम द्विकल गण (5) उअआर २.१४९ उपकार का नाम उअ (उत् + गम्) उगना, उअइ २.३७ अहण्णिसं (अहनिशं) २.१२० रात दिन |आमूल २.२०१ उआसीण (उदासीन) १.३५ *अहि (अहि) १.१५, षट्कल गण का नाम | आलाव (आलाप) २.१६५ शब्द उआसे (उदास) १.३७ *अहिगण १.१६, पंचकल गण के एक /आव आना *उक्कच्छ (उक्कच्छा, उत्कच्छा) १.८८, रसिका भेद का नाम (5) आव २.८७, आवेइ १.१६६, आवे छंद का दूसरा नाम अहिअ (अहित) १.२८ आदिलघु पंचकल २.३८, २.८१, आविह २.९१. उ+कट्ट (कट्ठ) (उत् +Vकृष्) निकालना, (155) आविअ २.१६३ डालना; उक्किट्ठ २.१९, २.१३०, अहिवर-लुलिअं (अहिवरलुलित) १.६२ | आसा (आशा) सव्वासा (सर्वाशा) १.११९, २.१८८; उक्किट्ठा २.१५०; साँप की लीला या गति | २.२०५, दिशा, सब दिशायें उकिट्ठाआ १.१४४ *अहिवरु (अहिवरः) १.८० दोहा छंद का | आसावरि १.१२८ देश का नाम उक्कि (उक्ति) २.२११ वचन उक्खित्त (उत्क्षिप्त) १.१६८ फेंका हुआ, अही (अहिः) २.१०२ साँप, पिंगल की उपाधि डाला हुआ *अहीर (आभीर) १.१७७ आभीर, छंद का *इंद २.११८ इंद्रवज्रा नामक छंद Vउग (उत् + गम्) उगना, उग्गे २.२०५ *इंदवज्जा २.११४ इंद्रवज्रा छंद उगो २.५५ *अहो (अहः, अहन्) १.११४ काव्य छंद इंद १.७२ इन्द्र " उग्गाह (उद्गाथा) उग्गाहउ १.५७ उग्गाहो का भेद (उद्गाथा) १.६८, मात्रिकछन्द | "इंदासण (इंद्रासन), १.१६ पंचकल गण अहो २.१२६. आश्चर्यव्यंजक अव्यय उच्च उच्चा २.९७ उच्चउ १.१७४ ऊँचा, ___का नाम (155) बड़ा ( आ) * इंदु १.९३ रोला छंद का भेद उचिअ (उचित) २.१२९ योग्य Vआ आना | इंदु १.१२५, १.१५३ चन्द्रमा, षट्कल गण उच्छल (उत् + Vछल्) उच्छलइ १.१९३, आइ १.४१, आ २.८९, आव २.८७, का नाम उछलना आवे २.३८, २.८१, आउ २.१९८, |इ २.६१ यह उच्छव्व (उत्सव) १.११९ उत्सव २.२०३, आविअ २.९१, इअ (इदं) १.२०, १.६६, १.१४४ यह उज्जर १.१८५ उज्ज्वल २.१६३ इअरा (इतरा) १.८३ अन्य उज्जल १.१८५ उज्ज्वल आआ (आद्या) १.५८ प्रथम, आद्य (स्त्री०) | इआलिस १.१५९ इकतालीस उट्टवण १.११६ छंदों की उद्वर्त्तनी आअत्ति (आयति) १.३७ इकलि (एकला) २.१९३ अकेली | उट्ठ (उत् + Vस्था ) उठना, उट्ठए १.१६०, आइ (आदि) १.१७, १.८८ (आइहि १.४६, इग्गारह (एकादश) १.९३ उठ्तउ १.१५५, उठिअ २.२१३, १.१०७, १.१८७, २.३५). (आइग | Vइछ (Vइच्छु) चाहना इछइ २.१९३ उट्ठीआ २.१५७, उट्ठीअ २.१८८, १.१५२) आदि इट्ठदेवो (इष्टदेव:) १.३४ उट्ठि २.१६१ आ+Vवज्ज (आ +Vवृज्) इकट्ठा करना, इण्णि २.१६० यह | Vउड्ड उडना, उड्डउ (वर्त० उत्तम० ए०) आवज्जिअ १.१२८ इण्णे २.२८ ये १.१०६ उड्डाविअ (णिजंत रूप) आ+Vअछ (आ +Vऋच्छ) होना, आछे इत्थि (अत्र) १.९, १.१०५ यहाँ १.१९८ २.१४४ उण (पुनः) १.७ तु० पुण, पुणु, पुणि (प्रा० *आणंद (आनंदः) १.१९ अंतलघु त्रिकल इम २.७४ यह, ऐसा, ऐसे अप०) राज० गु०, म० पण का नाम (51) इह (एतत्) १.८६ यह उणो (पुनः) २.५५, १.१२७ (अनेकशः) आणंद (आनंद) २.१४७ इहदह (एकादश, <* इअदह) १.८६ ग्यारह फिर आणंदिअ (आनंदित) २.२१३ इहिकारा (इहिकाराः) १.५ | उत्त (उक्तः) (Vवच्-भूत० कर्म० कृदंत) Page #363 -------------------------------------------------------------------------- ________________ ३३८ प्राकृतपैंगलम् कहा गया, उत्ते १९१, उत्ता २.१५० | एआईस (एकविंशति) एआईसेहिँ (क) उत्तद्ध (उत्तरार्ध) १.५२ (एकविंशतिभिः) करण ब० व० | कंकण २.१८०, २.२००, २.२०२, २.२०९ उत्तम १.१५९, २.२१५ उत्तम, अच्छा हि० इक्कीस राज० इक्कीस, अक्कीस हाथ का आभूषण, गुरु वर्ण (5) उत्तरद्ध १.७३ उत्तरार्ध एआरह (एकादश) १.७८, १.१७३ | कंचण (कांचन) २.२०९. सुवर्ण "उत्तेओ (उत्तेजाः) १.११३, काव्य छंद का | (अनेकशः) ग्यारह कंठ १.९८, २.१२३, २.१२४, २.१२९, भेद एउ २.१० यह गला उदंड १.१२६ उदंडा (स्त्री०) २.३४ प्रबल | एऊणविंसा (एकोनविंशत्) २.१८६ उन्नीस | कंत (कांत:) १.६. हि० रा० गु० कंत, कंत "उद्दभो (उद्देभः) १.११४ काव्य छन्द का | एक्क (एक) १.२, १.८, एक्क (कलु) १.८५, (संदेश० ७६). कंता १.९८ पति भेद एक्कु १.९७, एक्कउ २.१३६, एक्के *कंति (कांति) १.६० गाथा का भेद उद्दाम २.४२ १.९१, एक्केण १.४२ (अनेकशः), कंद १.९८, २.१४७, मूल उद्दिद्र (उद्दिष्ट) १.३९, १.४१, १.४४, १.४७ एक कंदु (कंद छंद) २.१४५ उपमा २.१५३ एक २.१४७ Vकंप (/कम्प्) कंप २.१५९, २.२०३, उप्पर (उपरि) १.१०६ ऊपर एकवीसंती १.१८७ इक्कीस कंपइ १.१४७, कंपए २.५९, कंपा उप्परि १.४२ ऊपर एगारह १.२०८ १.४५, कंपंत २.१६५, कंपंता उप्पाअ (उपाय) २.१२० साधन ऐग्गाराहा (एकादश) १.९१ हि० ग्यारह, २.८९, कंपिओ १.१५५, कंपिआ उपेक्ख (उत् + प्र + Vईक्ष) उपेक्षा करना, रा० ग्यारा, गु० अग्यार २.१११, कंपले १.११९ उप्पेक्ख २.५७ एत्थ (अत्र) २.१६०, २.१९९ एत्थि २.१४४, | * कंपि (कंपिनी, कंपी) १.८९ रसिका छंद उमा २.८ पार्वती यहाँ का भेद उमत्त (उन्मत्त) २.६७ मस्त एम १.८५, १.१०५, इस, ऐसा कंस २.७१, २.१४७ (अनेकशः) राजा का उरअ २.१९० साँप, मुनि पिंगल की उपाधि | एरावइ (ऐरापतिः) १.२८ आदिलघु पंचकल नाम उक्लस् (उत्+Vलस्) प्रसन्न होना, उलसु (155) कआ (कायः) २.९४, २.१३४ शरीर (उल्लसित) २.२१३ | एरिस (एतादृश) १.१९६, एरिसि १.९४, | कइ (कवि:) १.२० कइ (-प्ररो) १.२०, *उल्लाल १.१०५, १.१३६ उल्लाला छन्द एरिसिअं२.१५४, एरिसही २.१७० (कविवर:) कइ (-दिट्ट) १.१२२, *उवजाइ २.११८, २.११९ उपजाति छंद कइवर २.१०२. कइअण २.१५३, उवरि (उपरि) १.८७ ऊपर | एवि १.१७५ इस तरह कईसा (कवीश) २.१४५ उवरल (उपरि ल, उढ+ल) १.३९ ऊपर | पर एसो (एपः) २.८४ एसा (स्त्री०) २.९६ यह (अनेकश:) के, उद्वृत्त | एह (एतत्) १.१९, १.७८ हि० यह, अप० कइत्त (कवित्त) १.१५२, १.१८४, २.३२, *उविंदवज्जा १.११६ उपेंद्रवज्रा छंद एहु तु० एह (संदेश० ९१), एहु कविता, पद्य (संदेश० २०४) उर्विदा २.११८ उपेंद्रवज्रा छंद कई (कति) १.४९ कितना कितनी एहत्तरि (एकसप्तति), १.११७, १.१२०, उव्वरिअ (उद्वृत्त) उव्वरिआ १.१४ कए (कृते) परसर्ग १.६७ लिये १.१२३, इकहत्तर (रा० इगत्तर) उ+व्वास (उद्+Vवस्+णिजंत) उव्वासइ *कच्छ (कच्छपः) १.८० दोहा छंद का भेद | एहि १.१२४ इससे १.१४४ देश निकाला देना, उद्वासित कज्ज (कार्य) १.३६, १.३७, हि. रा० काज | एहु १.३०, १.४१, १.२०७ (अनेकशः) यह करना कज्जबंध (कार्य-बंध) १.३७ Vउल्हस (उत् + Vलस्) उल्हसंत (वर्त० (ओ) कट दिंग दुकट १.२०१ ध्वन्यनुकरण कर्तृ० कृदंत) १.७ हि० हुलसना, | ओ (एतत्) १.७९ यह Vकट्ट (Vकत्) काटना, कट्टिअ १.१३४ रा० हुलसवो-बो ओग्गर २.९३ एक प्रकार का चावल Vकट्ठ (/कर्ष) काढना, निकालना, कट्ठिएउ ओट्ट (ओष्ठ) २.१६९ ओठ २.७१ कट्ठि १.२०५ आत्था आत्थी १.१४५ उठ उठकर | कट्ठ (कष्ट) १.९२, १.१४५ कष्ट, दु:ख ए २.११, २.६५, २.८८ यह आड्डु १.१२६, ओड्डा १.१९८, ओड्डिआ कठिण (कठिन) १.७९ कठोर एअं २.६६ यह २.१२८, ओड्र देश का राजा कडक्ख (कटाक्ष) १.४, २.१२६ कटाक्ष एअदह (एकादश) १.८६ ग्यारह आल्ला १.१४७ मुसलमान मुल्ला, मौलवी, | कणअ (कनक) १.१०, १.७२, १.१६६, या मुसलमान एलची २.१५३ हि० कनक, सोना ऐसा Page #364 -------------------------------------------------------------------------- ________________ अभिधान (शब्दकोष) दैत्य भेद कणअ (कनक) १.२१. प्रथम द्विकल गण कि ज्जही २.५८, किज्जिअ | काअर (कातर) १.१५७, दीन १.१९३ कायर (5) का नाम १.१९५, किज्जिआ २.१६२, | काआ १.१८१ कणउ (कनक) १.१३३ छप्पय छंद का कारिज्जसु १.४०, किअ २.१४४, | काइँ (किंकानि) १.६, १.१३२, काइँ भेद किउ १.८८, किअउ १.९२, करिअ (संदेश० १२४), रा० काइँ) गु० "कण्ण (कर्णः) १.१७, द्विगुरु चतुष्कल २.१९२, करि १.२०४ काँ-काँइ गण का नाम (55) २.८८ *करहंच (करहंच छंद) २.६२ *कांती १.६० गाथा छंद का भेद (अनेकशः) "करही १.१३६ रड्डा छंद का भेद | काणण (कानन) १.१३५ वन, उपवन कण्ण (कर्ण) १.९६ राजा का नाम *करहु (करभः) १.८० दोहा छन्द का भेद | काणा (काण:) १.११६ काना (रा० काणू) कण्णला २.१२८ कर्णाट देश के लोग कदंबअ (कदंबक) १.१८८ कदंब के फूल | कान्ह (कृष्ण) १.९, हि० कान्ह, रा० कान्हू कण्हो (कृष्णः) २.४९ कल (सं० कला) १.१६ कलआ २.९६ (उ० का'। कत्थ (कुत्र) १.४. कहीं-कहाँ मात्रा Vकाम (सं० कामय्) कामंती (वर्त० कर्तृ० कत्थवि (कुत्रापि) १.७६ कहीं भी कलचुलि १.१८५ कलचुरि वंश का राजा कृ० स्त्री०) (कामयंती) १.३ Vकप्प (Vकल्प) कल्पित करना, काटना | कलत्त (कलत्र) २.११७ पत्नी *काम २.३ छन्द का नाम कप्पे २.२०७, कप्पे २.२०७, कलरुद्दाणी (कालरुद्राणी) १.८९ रसिका | काम (काम:) १.६७, २.१२२ कामदेव कप्पिआ २.१६१, कप्पि १.७१ | छंद का भेद कामराअ (कामराज) २.१२६ कबंध २.१८३, २.२११ धड़, कबंध नामक | *कलस (कलश) १.७५ स्कंधक छंद का | कामरूअ (कामरूप) २.१११ कामावआर कामावतार नामक छन्द २.५० कमठ १.९२ कछुआ कलहारिणि (कलहकारिणी) १.१६९ Vकाम (Vकाम्) इच्छा करना, कामंत १.३ कमण २.२६, २.१६७ कौन कला १.१२ मात्रा कामिणी (कामिनी) २.१५८ स्त्री कमल १.८२ कमल कलाभरण २.१५५ चन्द्रमा कालंजर १.१२८ कालिंजर, देश का नाम "कमल १.१५ षट्कल गण का नाम कलिंगा १.१४५ कलिंग देश कालपुरी २.१०३ कमलाअरु १.१२३ छप्पय छंद का भेद *कलि १.१५ षट्कल गण का नाम (551) काला २.२७ कला, मात्रा *कमलु (कमल) १.९३ रोला छंद का भेद | कलेवर १.१०६ शरीर कालिअ १.२०७ कालिय नाग कम्म (कर्म) २.१६९ काम कवहु १.२०२ कब कालिका २.४२ कालिका "करअल (करतल) १.१७ अंतगुरु चतुष्कल कव्व (काव्य) १.११, १.१०८, (अनेकशः), *काली १.१९ रसिका छंद का भेद (115) कविता कालो (कालः) १.३४ कर १.७४ २.५५, २.९५ हाथ, किरण कव्ववर (काव्यवर) २.१६० श्रेष्ठ काव्य कास (काशः) १.७७, २.६४, २.२०४, करअल (करतल) २.१५२ कवित्त (कवित्व) २.३२ कविता, पद्य काशपुष्प *करअल १.९३ 'रोला छंद का भेद' कविल (कपिल) २.९७ भूरा कासीस (काशीश) १.७७, २.१३१ करअल १.१४४ गुर्वत चतुष्कल, सगण | कहं (कथं) अव्यय १.६९ कैसे कासीसर (काशीश्वर) १.१४५ (515) Vकह(Vक)हि० कहना, रा० कहबो-वो; काहल १.३१, १.३२, २.९२, २.२०६ *करअलु १.१२३ छप्पय छंद का भेद गु० कहेर्नु; कह १.१५९, २.१६६ | लघु (1) करताल (करताल:) १.१९ अंतलघु त्रिकल कहइ (वर्त० प्र० ए०) १.२०, | काहे २.१४२ क्यों, किस लिये का नाम (5) १.४१, कहेहि १.१७३, कहा कि (किं) १.६ की, २.१३२, के २.११७, करवाल १.१०६, १.१८२ तलवार (आज्ञा) १.१३१, कहु २.१३७, केण २.१०१, कस्स २.१०७ Vकर (कृ) हि० करना, रा० करखो-बो, कहू २.९४, कहेहु १.१९७, कहीजे | किंपि (किमपि) १.१०५, २.११५ कुछ भी गु० करवू करहि १.२०५, करु २.९१, कहिज्जइ १.१४६, कहिअ | किछु (कश्चित्) १.३८ हि० कुछ १.४३, करे १.२०७, करिज्जसु २.८१, कहिओ (भूत० कर्म० | Vकिणीस तीक्ष्ण करना, किणीसइ १.१८८. १.४३, करिह १.१२५, करहु कृदंत) १.१६, २.१७, कहिअउ | कित्ति (कीर्ति) १.२०१, १.२०७, २.११९, १.१३४, करेहु १.२०६, करिए १.११६, कहिआ २.८१, कही २.१३५, २.१७३ (अनेकशः) यश (क्रियते) १.६, करिअइ २.२०३, २.७, २.४२, २.१२९ किम १.१३५ कैसे किज्जे २.२८, करीज १.१७७, | कहुँ १.१८९ कहाँ किर (किल) १.६७ निश्चयार्थक अव्यय करीजे २.२०२, किज्जड १.३७, का २.१२० संबंधबोधक परसर्ग किरण १.३६ Page #365 -------------------------------------------------------------------------- ________________ नाम ३४० प्राकृतपैंगलम् किल २.१२० निश्चयार्थक अव्यय | कुलसारु (कुलसार:) १.१०१ श्रेष्ठ | खत्ति (क्षत्रिय) १.११७, २.७१ क्षत्रिय किवाण (कृपाण) २.१६९ खड्ग | *कुसुमो (कुसुम) १.१६ पंचकल गण के | खत्तीअ २.२०७ खत्तिउ १.२०५ क्षत्रिय *किसणु १.१२३ छप्पय छंद का भेद भेद का नाम (151) खत्ति (क्षत्रिया) २.६६ कित्ती (कीतिः) १.५३, १.७७, २.६७, | कुसुम १.६७ (अनेकशः), फूल खत्तिणी (क्षत्रिया) १.६४, १.८३ २.१४२ (अनेकशः) कीति, यश | *कुसुमाअरु (कुसुमाकरः) १.१२३ छप्पय |*खमा (क्षमा) १.६० गाथा का भेद *किलाचक्क (क्रीडाचक्र) २.१८२ छंद का | छंद का भेद खर १.३६, १.६७, २.१९३ कठोर, तीक्ष्ण कुहर १.९३५ गुफा खर १.१२२ छप्पय छंद का भेद Vकील (/क्रीड्) खेलना कीलसि (वर्त० कुहू (-रव) २.१३४ कोयल की आवाज Vखल ( स्खल) खिसकना, स्खलित होना; म० ए०) १.७, कीलउ २.१३६, केअइ (केतकी) २.९७, २.१९७, २.२०३ खलइ १.१६०. खलिअ २.८३, कीलंता २.१८१ पुष्पविशेष खलिआ २.१८७ कुंजर १.१५१, २.५९, २.१२८, २.१३०, | केउर (केयूर) १.३१ दीर्घ अक्षर (5) खल १.१६९ दुष्ट हाथी केलास (कैलाश:) १.७३ Vखस खिसकना, गिरना, खस १.३८,खसइ * कुंजरू १.१२२ छप्पय छंद का भेद केसर २.१६३ पराग १.१६० *कुंडल १.२१ प्रथम द्विकल गण (5) का | | केसि २.७१ केशी नामक दैत्य Vखा (Vखाद्) खाना, खा २.९३, खाए नाम केसु (किंशुक) १.१३५, २.१४४, २.१९७, २.१८३, खाहि २.१२०, खज्जए कुंडलिआ १.१४६ छन्द का नाम २.२०३ टेसू के फूल २.१०७ कुंत २.१७१ भाला केसे १.९७ क्रियाविशेषण, कैसे *खीर (क्षीर) १.७५ स्कंधक छंद का भेद *कुंतअरु १.१७९ चतुष्कल गण का नाम Vखुड (सं० Vक्षुट्) खण्डित होना, चोट *कुंतीपुत्त २.८०, २.११२, २.१८० द्विगुरु | कोयल पहुँचना, खुडिअ (भूत० कर्म० चतुष्कल गण, कर्ण *कोइल (कोकिल) १.९३ रोला छंद का कृ०) १.११ कुंद (कुंदः) १.७७, २.६५ कुंद पुष्प भेद | Vखुद खंदना, खुंदि २.१११ "कुंद १.९२ रोला छंद का भेद, १.१२२ । | कोट्ठ (कोष्ठ) १.४४, १.४५, १.४६, हि० Vखुंद (खुद्) खोदना, खुदि १.२०४ छप्पय छंद का भेद कोठा, रा० कोठो **कुंभ १.७५ स्कंधक का भेद कोडी (कोटि-का) १.५० (करोड) | खुर १.२०४ घोड़े के खुर कुगति १.९ बुरी चाल कोमल २.१४० खुरसाण १.१५१, देश का नाम कुटुम्बिणि (कुटुम्बिनी) २.९५ पत्नी कोल (कौल) २.१०७ वराहावतार, सूअर खुरासाण १.१५१ खुरासान, देश का नाम Vकुण (सं०/कृ-पंचम गण) करना, कुणइ | कोह (क्रोध) १.९२, १.१०६ गुस्सा | खुलणा (देशी, क्षुद्रः) १.७ रा० खोळ्ळो ; (वर्त० प्र० ए०) (कृणोति) १.३, १.१३४, कुणंति २.११७, कुणेहि (ख) Vखुह (Vक्षुभ्) क्षुब्ध होना, खुहिअ १.१५१ (आज्ञा म० ए०) (कण, *कुणहि), | खजण (खजन) १.१३२, २.१५३ पक्षी- Vखेल खेलनाः खेलंत १.१५७ १.९३, कुणह (आज्ञा म० ब०) विशेष खेह २.१११ धूल (कृणुत) १.२०, १.५९, कुणहु | "खजा १.१५८, १.१५९ छन्द का नाम खोडउ (देशी) १.११६ लँगडा रा० खोड्यो (आज्ञा म० ब०) १.९४, कुणेहु | खंड १.१०८, २.१०७ टुकड़ा १.१४८ Vखंड टुकडे करना, खंडिआ २.७९ (ग) Vकुप्प (कुप) नाराज होना, कुप्पिअ २.१३० खंडी (खंडिनी) २.३४ खंडन करनेवाली गंगा १.८२ गंगा नदी कुमार २.११० स्वामिकार्तिकेय खंडिनी (खंडिनी) २.६९ खंडन करने वाला गंज हरा देना, गंजिअ १.१२६, गंजिआ कुमुअ (कुमुद) २.२०५ कुमुदिनी *खंध (स्कंधक) १.५१, खंधआ (स्त्रीलिंग) २.१२८ कुम्म (कूर्म) २.५९ कच्छप १.७३, खंधाण १.७५, छन्द का गंड १.२७ आदि गुरु चतुष्कल (51) "कुररी १.६१ गाथा का भेद नाम *गंडआ (गंडका) २.१९८ छंद का नाम कुल १.१८२, १.२०७ वंश खग्ग (खड्ग) १.११, १.७१, १.१०६, । *गंडो (गण्ड:) १.११३ काव्य छंद का भेद कुल (कौल) २.११५ १.१८८, २.१६१ खाँडा, खड्ग २.१५१ खाडा, खा गंध १.३२, २.१४१, २.२०० (अनेकशः), , कुलमंती (कुलवंती) १.६३ तु० राज० | खडा (षट्) २.५१ छह लघुवर्ण (1) कलवंती: कलीन. पतिव्रता राखणा (क्षण) १.२०४, २.१४४, २.१५९ |गंध (गंध) ११०१ दैत्य का नाम Page #366 -------------------------------------------------------------------------- ________________ अभिधान (शब्दकोष) ३४१ "गंधाणा (गंधाणा) १.९४, १.९५ मात्रिक | गाअ (गात) २.८९ शरीर | गोड २.१३२ गौड देश का राजा छंद का नाम गाइ (गौः) २.९३ गाय गोडराअ (गौडराज) २.१११ गौड देश का गंठिआ (ग्रन्थिक) २.७७ गाँठ गाछ २.१४४ पेड़ राजा गंथि (ग्रंथि) १.१०७ गाँठ, ग्रन्थ (पुस्तक) | गारह (एकादश) १.१७७, २.११०, २.२२०, | गोडाहिवइ १.१२६ गौडाधिपति *गंभीरा १.८९ रसिका छंद का भेद ग्यारह | गो (गः) २.१ गुरु वर्ण (5) गअ (गज) १.१३२, १.१९३, २.२१४ | Vगा गाना, गाव (वर्त० प्र० ए०) १.४८, | गोत्त (गोत्र) १.३७ गोत्त-बंधव (गोत्र-बांधव) (अनेकशः), हाथी | २.८७, गाउ २.१९८, गाइ २.१६२ १.३७ गअजूह (गजयूथ) १.९२ गाहा (गाथा) १.५७, १.५८, १.६५, गोरि (गौरी) २.२१५ पार्वती गअण (गगन) १.३४, १.२८ आकाश, | १.१६४ (अनेकशः), छंद का नाम | गोरी (गौरी) १.३. हि० रा० गु० गोरी ____ आदिलघु पंचकल (155) *गाहिणी (गाहिनी) १.५१, १.६१, १.७०, (पार्वती) *गअणु (गगन) १.७५ स्कन्धक का भेद | गाथा का भेद |गोरी (गौरी) १.६० गाथा का भेद *गअणंग (गगनांग) १.१५० एक मात्रिक *गाहू १.५१, १.५२ मात्रिक छंद का नाम छंद का नाम गिंदू १.१५७ गेंद गउरिअ (गौरी) २.४८ पार्वती गिरि १.७४, १.१५५, १.१९३, २.२०१, | घधर १.२०४ शब्दानुकृति, घर्घर गच्छ २.९३ पेड़ २.२१४ पहाड़ Vघट घटना, कम होना, घटइ (वर्त० प्र० ए०) गई (गति) २.१२० दशा, गति गिरीस (गिरीश) १.२०९, २.६९ हिमालय, १.८८, १.१२१ Vगज्ज (/गज-) गर्जन करना, गज्ज, गज्जे शिव घण (घन) १.१६६ बादल २.१८१, गज्जउ २.१०६ गिव (ग्रीवा) १.९८ गला घणाघण (घनाघनः) १.१८८ बादल गण १.१२, १.३६ (अनेकशः), वर्णिक या | *गीअउ (गीता) २.१९६ छंद का नाम *घत्त (घत्ता) १.९१ घत्तह (घत्तायाः), संबंध मात्रिक गण गुज्जर (गुर्जर) १.१५१ गुर्जर देश का राजा, ए० १.१०२, घत्ता नामक मात्रिक Vगण (गण) गिनना २.१९८, गणिज्जइ । गुजरात के निवासी, गुर्जर जाति १.१०७, गणिज्जे २.१०६ गुडिआ (गुटिका) १.६७, गोली, गुलेल | *घत्ता १.१०० छंदनाम गणेसरु (गणेश्वर) १.९३ रोला छंद का | गुण १.६५ (अनेकशः), गुण, अच्छाई *घत्ताणंद १.१०३ छंद का नाम भेद गुणमंत २.१४९ (अनेकशः), गुणवान् घर (गृह) १.८४, १.१९०, २.१९३, घरा गत्त (गात्र) २.१२३ शरीर गुणवंत २.४४, गुणवान् १.१७४, २.४४ घरु २.१४२, घरे गुणवंति १.१७१, गुणवती Vगढ (Vघट्) गढ़ना, बनाना, गढ २.१६७, | २.५३, घर, मकान ' |Vगुण (Vगण) गिनना, गुणह (गणयत) | घरणि (गृहिणी) १.३८, १.१७१ घरणी गढु २.१५३ (आज्ञा म० पु० ब० व०) १.१०७, Vगम ( गम्-) जाना, गमिअ २.१९१ १.१७४ पत्नी २.८४ गुणि (पूर्व क्रि०) २.२१४ | Vघल्ल' घल्लसि (वर्त० म० ए०) १.७ राज० गमण (गमन) २.२६, २.१०३, २.२१५ गरु (गुरुः) १.२, १.१४, १.७६, १.८०, घालवो-बो गु० घालवू तु० घल्लिय गमणि १.८६, २.२१४ १.८१, १.९१, २.२१५, तथा (संदेश० ९२), घालि (उक्तिव्यक्ति 'गामिणि १.१३२, गति, चाल अनेकशः गुरु (5) ५०, २०) गरल २.१३८ विष, जहर गुरुजुअल (गुरुयुगल) द्विगुरु चतुष्कल घाअ (घात) १.१५५, घाउ २.१७३, चोट, गरास २.१३४ निवाला, कौर (55) का नाम घाव, आघात गरुड २.७५ विष्णु का वाहन, गरुड पक्षी | गुरुअ (गुरुक) १.२१ *घारी २.२९ छंदनाम *गरुड १.१२३, छप्पय छंद का भेद | गुरुता १.४१ | घित्ता (घृत) १.१३०, २.९३ घृत गल १.१११, २.७७, २.१३८, गला गुव्विणि (गुर्विणी) १.६५ गर्भवती स्त्री Vघुम घूमना, घुमइ १.१६० गव्व (गर्व) २.१९९, गव्वीआ (गर्विता:) | गेण्ह (Vग्रह ) गेण्हइ (गृह्णाति) (वर्त० प्र० | घुलकि १.२०४ हाथी के चलने का शब्द २.१५७ दर्प, घमंड ए०) १.६७ गेण्हु (भूत० कर्म० Vघोण (Vघूर्ण) २.१८९ चक्कर देना गहिलत्तणं (ग्रहिलत्वं=*ग्रहिलत्व) १.३ । कृ०) २.१४७ तु० गहिल्लिय (संदेशरासक १९६) | गेह २.६९ घर राज० गैली (उ० ग'ली), गु० घेली, | गोआल (गोपाल) १.२५ मध्यगुरु चतुष्कल | चंचल १.७, १.१३२, १.१८८ पागलपन, व्यर्थ हठ (15) *चंचला २.१७२ वर्णिक छंद का नाम Page #367 -------------------------------------------------------------------------- ________________ ३४२ प्राकृतपैंगलम् चंड २.१६५ क्रूर स्वभाव का |चमर (चामर) २.१३९, २.१६४, २.१७८ | चिट्ठ (Vतिष्ठ) ठहरना, चिट्ठन्ति २.१५१ चंडाल (चांडाल) १.७४, १.१४३, २.१६५ चवँर, गुरु अक्षर (5) चित्त (चित्त) १.४७, १.२०७ हि० चित्त, चंडा २.१०७ क्रोधी स्त्री, मानवती चमल (चामर) १.२०४ चवर रा० चित-चत, गु० चित्त (संदेश चंडिआ (चंडिका) २.६९, २.७७ पार्वती चम्म (चर्म) २.१०७, २.१२३ चमड़ा १८५) चंडेसो (चंडीश:) २.१२ महादेव चरण १.२, १.६, १.१७, १.९५, १.१३४, चित्तहरो (चित्तहर:) १.९४ चित्त को हरने चंडेसरवर (चंडेश्वरवर) १.५३, १.१०८ १.१६४, (अनेकशः) पैर, छन्द का वाला चंडेश्वर, नाम चरण, आदिगुरु चतुष्कल, भगण चिर १.१८ आदिलघु त्रिकल गण का नाम चंद (चंद्रः) १.५३, १.७७, १.१७६, २.५६, (SI) (15) २.२०५ (अनेकशः) चन्द्रमा चरित्त (चरित्र) १.१४४ स्वभाव चंद्रमा (चंद्रमस्) १.३४ Vचल (Vचल्) चलना, चल २.८३, चलइ | *चिरालअ (चिरालय) १.१८ आदि लघु त्रिकल गण का नाम (15) चंदण (चंदन) १.५३ २.८६, २.१९३, चलंति २.१७१, *चंदण १.१२२ छप्पय छंद का भेद । चलउ १.१०६, चलंत २.१७१, चिण्ह (चिह्न) १.१८ आदिलघु त्रिकल गण चंदमुहि (चंद्रमुखी) १.१३२, २.१६० चलंतआ २.५९, चलंते १.९६, का नाम (15) *चंदमल (चन्द्रमाला) २.१९० वर्णिक छंद | चलाउ २.१७१, चलावइ १.३८, चीण (चीन) १.१९८ देश नाम का नाम चलावे २.३८, चलि २.८७, "चुअमाला (चूतमाल) १.१८ आदि लघु *चंदो (चंद:) १.१५ षट्कल गण का नाम चलिअ १.१४७, चलिआ २.२०४, त्रिकल का नाम (15) चंपअ (चम्पक) २.१६३ पुष्पविशेष चल २.२०२ चुण्णा (चूर्णा) १.६० गाथा का भेद चंपारण (चम्पारण्य) १.१४५ देश चलू २.१७१, चले १.१४५, १.२०४ "चुलिआला १.१६७ मात्रिक छन्द का नाम चउ (चतुः) १.१२, १.२० चार तु० हि० |चाउ (चाप) २.१६१ धनुष चूअ (चूत) २.१४४, २.२०२ आम का पेड़ रा० चौ (-बीस), चौ (-मासा) | *चाओ (चापः) १.१६ पंचकल गण का चउबीस (चतुर्विंशति) १.९१ ।। चेइवइ १.६९ चेदिपति नाम (15) चउअण्ण (चतुःपंचाशत्) १.५७ चौपन, | चाणूर १.३०७ दैत्य का नाम चेउ (चेतस्) १.७, २.३८ चित्त तु० रा० चौवन *चामर १.२१ प्रथम द्विकल गण (5) का चेतो चउआलह (चतुश्चत्वारिंशत्) १.१४६ | नाम चो (चतुर्) २.१४५ चार चौआलीस, चवालीस चारि (चतुर) १.४७, १.१०७, १.१०८क, चोआलीस (चतुश्चत्वारिंशत्) २.१८६ चउक्लु १.२०८ चतुष्कल गण १.१२५, १.१९१, (अनेकशः) चार चवालीस चउच्छंद २.१२४ चारिदहा १.३१ चौदह चोदह (चतुर्दश) २.१०२ चोदह चउत्थ (चतुर्थ) १.१३७ चौथा चारिम १.१३३ चौथा चोलवइ (चोलपति) १.१५१ चउथो (चतुर्थः) २.९६ हि० चौथा रा० चौथा |चारी (चत्वारि) २.२७, २.५२, २.६६, २.८८ | चोबिह (चतुर्विंशति) २.२१० चौवीस चउपइया १.९७ चौपैया, मात्रिक छंद (अनेकशः) चक्खु (चक्षुष्) २.१५१ आँख चारु २.१५३, २.१६८ सुन्दर (छ) *चउबोल १.१३१ चौबोला छंद *चारुसेणि १.१३६, रड्डा छन्द का भेद | छंद (सं० छंदस्) १.१०, १.९७, १.१०५, चऊ (चतुर) २.१५८ चार चाव (चाप) २.१६९ धनुष (अनेकशः) चकमक १.२०४ चमक, चाकचक्य | चालिस (चत्वारिंशत्) २.२१४ चालीस "छंद (छंदस्) १.१९ अंतलघु त्रिकल का चक्क (चक्र) १.९६, २.१७२ पहिया चालीस (चत्वारिंशत्) १.११०, १.२०५ नाम (51), तथा छन्द, छन्दो १.९१ *चक्कपअ (चक्रपद) २.१५२ वणिक छन्द चालीस छंदअ २.१३५ छंद का नाम Vचाह हि० चाहना, स० चाहबो-वो तु० छ (षट्) हि० छह, रा० गु० छ, छ (-मत्ताणं) चक्कलु १.८५, १.१५० चतुष्कल गण चाह (उक्ति० १२-२६) चाहहि १.१५ चक्कवइ (चक्रपति) १.२५, १.९६ चक्रवर्ती (आज्ञा० म० ए०) १.९, चाहसि छअ २.४३, २.४५ छह राजा, मध्यगुरु चतुष्कल जगण (151) १.१६९, चाहए १.१८६ छइल्ल (देशी शब्द) १.१०५ छैला, रसिक *चक्की (चक्री) १६१ गाथा छन्द का भेद चाहणा २.७५ इच्छा करने वाला छउ (षट्) १.७६ छह *चच्चरी (चर्चरी) २.१८४ चर्चरी वर्णिक |Vचिंत (चिंत्) चिंता करना, सोचना, चिन्तिअ छक्कलु १८५ षट्कल गण छन्द नाम १.२०७ | छक्का (पट) २.४७, २.९६ छह Page #368 -------------------------------------------------------------------------- ________________ अभिधान (शब्दकोष) ३४३ छगण १.१५, १.१६१ षट्कल गण जअ (जय) १.३७ जही २.१२९ जहाँ छट्ठ (षष्ठ) १.५६ छठा, छठवाँ छट्ठम १.५२ //जअ (सं० Vजि), जीतना, जय होना, | Vजा (Vया) जाना छण्णावेआ (षण्णवति) २.१२२ छानवें | जअइ (जयति) १.१, २.४९, जाए २.१७५, जाहि २.९१, जाइहि छत्त (छत्र) १.१८२ २.७५ २.१४४, जात १.१३२, जंता *छप्पअ (छप्पय) १.१२५ छंद नाम जइ (यदि) १.६, १.७, १.३७, जो २.६७, जाइउ १.१९३ छप्पण (षट्पंचाशत्) २.१३३ छप्पन जक्खण १.१९० जिस क्षण Vजा पैदा होना छब्बीस (षट्विंशति) १.५०, १.८१ छब्बीस *जगण १.३६ (अनेकशः) मध्यगुरु वर्णिक | जाआ (जाता) भृत० कर्म० कृदंत १.६२ छमुंडधारी (षण्मुण्डधारी) २.१२० स्वामी गण (15) हुई, पैदा हुई कार्तिकेय Vजग्ग (जाग) जगना, जग्गंती वर्त० कृदंत० जाआ (जाया) २.१२१ उपजाति छंद का छह (षट्) १.११८ छह (रा० छ) १.७२, जग्गा २.५३, जग्गि १.२०५ छल २.२०७ कपट जज्जल्ल १.१०६, १.१४७ हम्मीर के मन्त्री जाआ (जाया) १.११९, २.२८ पत्नी छल छलना, छलि २.२१५ का नाम Vजाण (Vज्ञा) हि० जानना रा० जाणवोछाअण (छादन) १.१७४ छाजन जटावलि २.१०५ बो, गु० जाणवू "छाआ (छाया) १.१६० गाथा का भेद जड्डा (जाड्यं) २.१९५ जाड़ा जाणइ १.९७, जाणेइ (वर्त० प्र० छाणवइ (षण्णवति) १.११७ छानवें, | जण (जन) १.४७, १.९४ रा० जणू हि० ए०) १.११, जणइ १.१९९, रा० छनमैं जने (सदा बहु० व०) १.७५, २.७०, जाणेही २.६४, छार (क्षार) १.१९५ भस्म |/जण (Vजन्) जन्म लेना, जणीयो २.१५, जाणेहि १.१४६, जाणहु (आज्ञा म० छाल २.७७ छाल, चर्म जणि २.८० ब०) १.३९, जाणेहु (आज्ञा म० Vछिज्ज (क्षीयते) छीजना, छिज्जइ १.३७ जणणि (जननी) २.१४९ माँ व०) १.८, १.१८, जाणीए २.११, छेअ (छेक) १.११६ विदग्ध, रसिक जणदणा (जनार्दन) २.७५ विष्णु जाणिए २.१३१, जाणि १.१४९, Vछोड 'छोड़ना' छड्डए २.१७३, छोडो | जणम जन्म लेना, जणमउ २.१४९ जाणी २.२८, जाणिव्वउ १.४९, २.१५७, छोडिआ २.२११ जत (यावत्) १.४१ जितना जाणिअ २.१३४, जाणीआ छोडि (क्षुद्रा) १.९ हि० रा० 'छोटी' जत्ते १.१२४ जितने २.१५६, जाणिअहु १.४९ जत्थ (यत्र) १.४१, १.१४२, २.१२४ जहाँ | जाव (यावत्) २.१९९ जितना, जब *जमअ (यमक नामक छंद) २.३९ , जिअ (जीव) २.६१ "जंगम १.१२२, छप्पय छन्द का भेद जमअ (यमक) १.९४, १.९५, यमक, तुक | Vजिण (Vजि-) जीतना जंघ (जंघा) १.२६ जाँघ जमक्क (यमक) १.१२७ यमक, तुक जिणइ १.१५७, जिणिअ १.१२६, जिंप (*जल्प) बोलना जमल (यमल) १.१८० दो जिण्णिआ २.१२८, जिण्णीआ जंपइ (वर्तमान० प्र० ए०) १.४३, | जमलज्जुण (यमलार्जुन) १.२०७ अर्जुन के २.६५, जिण्णु १.१९८, २.७१ जंपे २.१८०, जंप २.१६८, जंपीए | दो पेड़, नलकूबर जिण्णि २.१११ २.८८, जपंत १.१७९, जंपंता | जम्म (जन्म) २.१०१ जिणि १.२०७ जिसने २.१५६, जंपिअ १.६६, जंपिज्ज | Vजल (/ज्वल) जलना, जलइ १.१९०, | जिण्णो (जीर्ण:) १.३ तु० जिण्ण २.१४५ जंपु १.१९९ जलउ १.१०६, जलंत २.१७७ (संदेशरासक १६५), जुन्न (वही ज (यत्) जो १.१, १.९, १.११, जे १.१२६, | जल १.३४, २.८१ २१४) रा० जूनूँ, गु० जूनूँ जं १.७४, १.१२०, १.७४, जेण जलहर (जलधर) १.१८८ बादल जिम (यथा) १.८६ जैसे १.५५, जस्स २.५३, जसु (यस्य) *जलहरण १.२०२ मात्रिक छंद का नाम जिमि १.२०७ जैसे १.८७, जस्सा (यस्याः ) १.८४, जव १.२०४ जवउ २.१३७ जब | Vजिव जीना, जिवउ २.६२, जिविअ जस्सम्मि (यस्यां, यस्मिन्) १.५८, जस (यशस्) १.८७, १.२०९ कीर्ति १.१६०, जिविआ २.९७. जिवि जेसं २.१५१, जसुं २.१५१, जहिँ जहण (जघन) १.१९० नितम्ब का अगला १.१६०, जिविज्जइ १.५५ १.७६, जहि २.२३, जही २.७, भाग जीअ (जीव) २.१३६, २.१९५ जेहा १.१२९, जेत्ता १.७७ |जह (यथा) जह (संखं) १.३४ जीव १.१४५ जक्ख (यक्ष) १.२९ मध्यलघु पंचकल गण, जहा (यथा) १.४, १.१०८, २.१४७ जैसे | जीवण १.१६९, २.१३० रगण (SIS) जहिच्छं (यथेच्छं) अव्ययीभाव समास १.६९ | जीहा (जिह्वा) १.८ हि० जीह, जीभ Page #369 -------------------------------------------------------------------------- ________________ ३४४ प्राकृतपैंगलम् जु (यतः) १.१५८ निश्चयार्थक अव्यय, जो | झलवज्जिअ १.११६ झल् प्रत्याहार रहित | डाहररज्जा १.१२८ डाहरराज्य जुअ (युग) १.१७, २.५ दो IVझल्ल जड़ देना, झालना, झल्लउ (वर्त०] डाकिणि (डाकिनी) १.२०९ डायन जुअ (युत) १.२, १.९४, २.७९ युक्त उत्तम० ए०) १.१०६ Vडार डालना, गिराना, डारउ १.१०६ जुअइ (युवती) २.१७७ झाण (ध्यान) ३.११५ डिंब २.७३ समूह, गोला जुअजण (युव-जन) २.७९, २.२१३ जवान | *झुलणा १.१५६ झूलना, छंद का नाम डिंभअ २.४६ लड़का लोग Vडुल (दोलाय-) हिलना. डुल्लइ २.१९३ जुअल (युगल) १.३९, १.५२, २.९६ (ट) (अनेकशः) दो, जोड़ा डेरउ (देशी) १.११६ टेढी आँख का (राज० टंकु (टंक) १.१३० हेर्यो) Vजुज्ज (युज्) युक्त होना, जुज्जइ (युज्यते) | टगण १.१३ षट्कल गण वर्त० प्र० ए० १.९१ टटटगिदि १.२०४ शब्दानुकृति (ढ) जुज्झ (युद्ध) १.३७, १.१२६, २.७ टपु १.२०४ घोड़े की टाप ढगण १.१३ त्रिकलगण Vजुज्झ (Vयुध्) लड़ना टप्पु २.१११ घोड़े की टाप ढिल्लि (दिल्ली) १.१४७ नगर का नाम जुझंतु २.१३२, जुझंता २.१७५ | टरपर तड़कना, फटना, टरपरिअ (भूत, कर्म० | जुज्झंती २.४२, जुज्झिआ १.१९३ | कृदंत) १.९२ | Vढुक्क मिलना, पिल पड़ना, ढुकंता १.६७, जुत्तउ (युक्त) १.१६९ | Vटुट्ट (Vत्रुट) टूटना, टुट्टइ (त्रुटति) वर्त. प्र. दुक्कंतउ १.१५५, ढुक्कु २.१७३, जुलिअ (Vजुड-) १.१३५ जुड गये, युक्त ए. १.७६, १.८०, १.८१, १.९१, ढुक्किअ १.१९३ हो गये टुट्ट २.१८३ | ढोल्ला १.१४७ ढोल, दमामा जुव्वण (यौवन) १.१३२ (ठ) (ण) जुहिट्ठिर (युधिष्ठिर) २.१०१ ठगण १.१३ पञ्चकल गण जूह (यूथ) २.११३, २.१३२ झुण्ड ठाउ १.२०८ स्थान णं ण णु १.२०९ शब्दानुकृति जे (यदि) १.६ अगर हि० जो, रा० ज्यो। ठाँइ (स्थान) १.१३३ ठावँ में *णंदउ (नंद) १.७५ स्कंधक का भेद जेम (यथा) १.१०, तु० जिम (संदेश०६१), ठाम (स्थान) १.१९१, २.११३ २.२०८ जगह *णंदा (नंदा) १.१३६ रड्डा छंद का भेद जेम (संदेश० २२३) ब्रज, अव० | ठाण (स्थान) १.६५, १.१४४, २.१६४ । ण (न) हि० रा० 'न' १.९, १.१०, १.९७ जिमि, गु० जेम अनेकशः Vठेल्ल ठेलना, ठेल्लि (पूर्वकालिक रूप) जोई (योगी) १.१०४, २.१८१ णअ (नव) २.१४४ नया १.१०६ जोग्ग (योग्य) २.१५१ णअण (नयन) १.६९, १.९८ (अनेकश:) ठाइस (अष्टाविंशत्) १.१९१ अट्ठाईस जोण्हा (जोत्स्ना) २.२०१ चाँदनी __ *णअणि १.१५८ आँख Vठा (/स्था-) ठहरना जोव्वण (यौवन) २.१०३ णअर (नगर) १.५५ Vठाव (/स्थापय्-) ठहराना जोह (योध) २.१५९, २.१६९, २.१७१ *णअरु (नगर) १.७५ स्कंधक का भेद ठवइ २.१९१, ठवे २.१३९, ठवेहुणगण (नगण) १.३५ सर्वलघु वणिक योद्धा २.२१, ठए २.१२४, ठउ २.४७, (III) जोहल १.१५९, २.११० (अनेकशः) रगण ठविअ २.१५४, ठाविअ २.१०५, गणिआ (नगाणिका) २.३१ छंद का (55) ठवि १.८५, १.१२५, १.१३४, जोह (योध) २.४५, २.१५७, २.१७५ नाम ठावि १.१९२ ठइ २.१४३, ठइवि | Vणच्च (नृत्य) णच्च (नृत्यति) वर्त. प्र. २.१९०. ठिअ १.१०८, १.१७०, ए. १.११९, णचइ १.१६६, णच्चइ ठिआ २.५८, २.१७०, ठवहु झंकार २.१६५ शब्द १.१८८, णच्चे २.८१, २.८९, १.३३३, ठवीजे २.९२, ठविज्जसु झंझणक्क झणझण शब्द करना, झंझणक्कइ णच्चंत २.१८२, णच्चंती २.४२, १.११७, २.१३५, ठावहु २.२१० २.१८५ णचंता १.११९ Vझंप ढंकना, झाँप देना ण? (नष्ट) १.४०, १.४३ (ड) झंपइ १.१४७, झंपए २.५९, झंझपंता णणगिदि १.२०४ शब्दानुकृति २.१९५, झंपिओ १.१५५, झंपिआ | डंबर १.१०७, १.१८८ आडंबर, समूह णदि (नदी) १.९ २.१११, झंपा १.१४५ डगण १.१३ चतुष्कल गण Vणम (सं. निम्) हि० नमना, नवना, रा० झत्ति (झटिति) २.१११, २.१६९ झटपट | डगमग १.९ ध्वन्यनुकरणात्मक क्रियाविशेषण नम्वो-नववो, नमबो-नम्बो, णमइ Page #370 -------------------------------------------------------------------------- ________________ अभिधान (शब्दकोष) ( वर्त. प्र. ए.) (नमति) १.६. णमह । णिअकुल (निजकुल) १. २०७ "णिअपि (निजप्रिय) १.१९६ १.२२ द्विलघुद्विकल (II) का नाम णिअम (नियम) १.१२९ णिअल (निकट) १.१६३, २.९७ समीप णि + Vक्कम (निस् + कम्) णिक्कंता २.६७ निकालना णिच्चा (नित्य) १.३५ णित्ता (नित्य) १.१३० + fr+V/दंस (नि दृश्) दिखाना, णिदंसेई १.५३ अि (निर्दय) २.१३४ *णिद्ध (स्निग्ध) १.७५ स्कंधक का भेद णेत्त (नेत्र) २.९७ २२०५ आँख णिष्कंद (निष्पन्न) १.१३६ पोह (न+इट) १५६ यहाँ नहीं णिबंध (निबन्ध) निबद्ध (भूत पोह (स्नेह) २.११७ प्रेम कर्मवाच्य कृ० १.१०७, २.१६४ (बाँधना) (निति) १.१०५ णिब्भंति (निर्भ्रात) १.८५, २.६७ णिब्भआ (निर्भय) १.३७, २.४६ णिम्म (नियम) १.१८९ णिम्मल (निर्मल) २.१५८ निरंतर (निरंतर) १.१८९ शिरुन (निरुक्त) १.९७ १.१४६ णिलअ (निलय) १. १९६ घर णि बस (नि/वस) रहना, णिवसड़ १. १११ णिवसिद २.१८९ णिवइ (नृपति) १.८७ मलअणिवइ (मलयनृपतिः ) + णि+वड (नि+पत्) गिरना, निवडिआ णरवइ ( नरपति) १.८७, २२०२ जगण (15), राजा पार (नर) १.१९६ मनुष्य *णराअ (नाराच) २.६८ वर्णिक छंद का नाम *राउ (नाराच) २.१६८ वर्णिक छंद का नाम अण (नारायण) १. २०७ विष्णु रिंद १.१३४, २.७४ राजा * णरु (नर) १.७५ स्कंधक का भेद * रु १.१२३ छप्पय छंद का भेद नरेंद (नरेन्द्र) १.२५, २.२७, मध्य गुरु २.१३०, २.१६२, २.१९६. चल, चतुष्कल, जगण (अनेकश:) (ISI), राजा * पालो ( नलः) १.७४ स्कंधक का भेद णव (नव) १. १३५ नया, नवीन *णवरंग १.१२३ छप्पय छंद का भेद Vणस्- ( नश्यते) १.३७, २.८५ णासंता (णिजंत) १. ११९ नष्ट होना ाह (नभस् ) १.१०६ १.१९०१.१४७ 'आकाश' हि (नहि) १.३७ 'नहीं' णा (न) २.८९ नहीं णाअ (नाग) १.९१ (अनेकशः) णाओ १.१ णाआ १.११९ णाउ १.२०८, णाअराअ १.९३, १.१०२, गाएसा २.११२, पिंगल की उपाधि णाअक्क-(नायक) १.३८, १.६३ (अनेकश:) णाअक १.६३ णाअरि (नागरी) २.१०५, २.१२६ स्त्री. जाअर (नागर) २.१८५ सभ्य व्यक्ति, चतुर णाम (नाम) १.२० १.६९, १.७६, १.८०, १.८१, १.८८, १.८९, (अनेकश:) णारि (नारी) १. १०१ स्त्री णारी (नारी) २.३६ स्त्री *णारी १.२०. सर्वलघु त्रिकल गण (III) का नाम णारीअं (नारीणां ) १.२० संबंध ब.व. णालिच (नालिच) २.९३ एक प्रकार की हरी साग णाव (नौ) १.९ हि० रा० गु० नाव णिअ (निज) २.१४७, २.१९७ का नाम (51) णिसंक ( नि: शंक) १.४४ णिसा (निशा) २.१७७ रात्रि णिसास (निःश्वास) २.१३४ ●णिसिपालआ (निशपाल छंद) २.१६० णिसुंभ (निशुंभ) २.६९ दैत्य का नाम णिस्संक (निःशंक) १.४६ णिहित (निहित) २.१६४ णिहुअ (निभृत) १.१०८, चुपचाप णीप (नीप) २.८९ कदंब का फूल णीव १.६७, २.१३६ कदंब का फूल णील (नील) २.१००, २.११३ काले रंग के *णील २.१७० छंद का नाम णीसंक (निःशंक) १.४७ * णीलु (नील) १.७५ स्कंधक का भेद डर (नूपुर) १.२१ प्रथम द्विकल गण (5) का नाम, तु० रा० 'नेवरी' (पैर का भूषण) ३४५ पोहलु (स्नेहल) १.७५ स्कंधक का भेद हलु १.१८० प्रेम, स्नेह गोरखा २.१०५ अच्छी ण्हाण (स्नान) २.१८९ (त) २.१५१ शिवाल (नृपाल) १.१९८ राजा णित्त (निवृत्त) णिव्युत्त (सं. निवृत्त) १.४, णिवुत्तउ १.१०७ तु० हि० निपटना (नि+वृत्त, *णिवट्टइ), रा० निमटवो-नमटबो. + णिवाणं (निर्वाणं) १.१९ अंतलघु त्रिकल तणु (धनु) १.१११ १.१४६ शरीर तत (तावत्) १.४१ उतना तंतं (तंत्र) २.११५ त (तत्) १.१०५ तब त (तत्) अन्य पुरुषवाचक सर्वनाम, तेण ससा तं १.७४, ते १.३९, तहि १.१९१, ता ताका २.९७, से (तस्य) १.६९ तासु १.८२, तासू २.१२१, तहि १. ४३, ताम २.१३३ तआर (तकार) २.११४, २.१४५ गण तक १.२०९ शब्दानुकृति तक्कार (तकार) २.१९, २.१३१ तगण Vaज (Vत्यज्) छोड़ना, तजउ २.६३, तेज्जइ २. २०३, तजि १.१०६. तेजि २.१३०, तेज्जिअ २.१५५, २.२११ तणअ ( तनय) १. १७१ तत्थ (तत्र) १.१०८, २.१५० Vaप्प (तप्) तपना, तप्पइ १.७२, तप्पे २. २०७ तरंडो (देशी रूप) १. १ नाव V तर (V) तरना, पार करना, तरइ १.३६ तरणि १.९२ सूर्य www.jamumaayong Page #371 -------------------------------------------------------------------------- ________________ के . प्राकृतगलम् तरुणत्त (तरुणत्व) -वेसो २.८५ तिण्णि (त्रीणि) १.८, १.५८ तीन तेरह (त्रयोदश) १.१३, १.१५, हि० तेरह, तरल १.१८९ तिण्णिआ (त्रीणि) २.७६ तीन रा० तेरा, गु० तेर, तु० तेरह (वर्णर० *तरलणअणि २.१३७, एक वर्णिक छंद *तिब्भंगी (त्रिभंगी) १.१९४ छंद का नाम २८ ख) तेरहओ (१६क) Vतरासइ (Vवस-णिच्) डराना, तरासइ २.९५ तिमिर २.७३ अंधकार तेलंग (तैलंग) १.१४५ तैलंग तरुणि (तरुणी) १.४ तिल १.१०, तिल्ली का दाना तेल्लोक्का (त्रिलोकाः) त्रैलोक्य २.३४ Vतलप्फ काँपना, तडफना तलप्फइ वर्त० तिलजलंजलि (तिलजलांजलि) २.१५१ | *तोटअ (त्रोटक छन्द) २.१२९ एक वर्णिक प्र० ए० १.१०८ तिलअ (तिलक) २.१३८ Vतव (Vतप्) तपना, तवइ २.४०, २.१९३ तिलोअण (त्रिलोचनः) १.७७ शिव तोमर १.१८ आदिलघु त्रिकल गण का तह (तथा) १.५०, १.८३, १.९४, २.१२४ | *तिल्ल (तिल्ल नामक छंद) २.४३ एक वर्णिक | नाम (15) वैसे छंद का नाम *तोमर २.८६ एक वर्णिक छंद तहँ (< तस्मिन्, तत्र) १.११८ वहाँ तिव्वण्णो (त्रिवर्णः) २.११ Vतोल तोलना, तोलंती १.११९ त्वत् (युष्मत्-) मध्यम पुरुषवाचक सर्वनाम | तिसुलधर (त्रिशूलधर) २.१३८ शिव तइँ १.९, तुहुँ १.७, तुहु तुमा २.८, तिहाअ (त्रिभाग) २.१५१ तीसरा हिस्सा (थ) तुज्झे २.४, तुम्ह १.६७.१.९८. | तिहुअण (त्रिभुवन) १.८७, १.९६, १.१९५] Vथंह (स्तंभ) थंहिअं (स्तंभित) १.७४ तुम्हा २.१२३, तुम्हाणं १.११९, ती (त्रि) २.६४ तीन Vथक्क हि० थकना, थक्कइ २.१४९, २.२०३, तुह १.१६६, २.९१, तुअ २.१५५ तीअ (तृतीय) १.५४, १.६०, १.६५, १.८४, थक्कंति २.१३२ थक्के २.२०४, तोहर २.२४ १.१०० तीसरा थक्कउ २ थक्किअ १.१९० ठहरना "तांडव १.२० सर्वलघु त्रिकल गण (III) तीणि (त्रीणि) २.१२५ तीन थण (स्तन) २.१९०, २.८३ का नाम तीस (त्रिंशत्) १.५७, १.६८ तीस Vथप्य (स्थाप्-, स्था + णिच्) थप्प १.६२, ताअ (तात) १.२६ आदि गुरु चतुष्कल गण तीसक्खरा १.५८ थप्पहु १.४८, थप्पि १.१५७, (II) तीसक्खराहिँ (त्रिंशदक्षरैः) १.५९ तीस १.१८०, थप्पिअ १.१२८ थप्पिआ *तारअ (तारक छंद) २.१४३ एक वर्णिक अक्षरों से २.१६२, २.१७८ थप्पिओ २.९०, छंद *तुंग २.७२ एक वर्णिक छंद थप्पीआ २.१९५ स्थापित करना *तालंक (ताटंक) १.७५ स्कंधक का भेद | तुंबूरु (तुम्बुरू) १.१८ आदि लघु त्रिकल | थप्पणा २.९७ स्थापित करने वाला *तालंकि (ताटंकी) १.८९ रसिका छंद का गण का नाम (5) थिर (स्थिर) १.३६, १.२०५, २.८५ तुरओ (तुरग) १.८९, १.९३, घोड़ा थूर (स्थूल) २.१८५ *ताल (ताल:) १.१९ अंतलघु त्रिकल का *तुरओ (तुरगः) १.११४ काव्य छंद का भेद थोंगदलण १.२०१ शब्दानुकृति नाम (51) | तुरिअ (त्वरित) १.८ हि० रा० तुरत । थोर (स्थूल) २.१८५ ताल १.११९, २.११० ताल Vतुल (सं.Vतुल) हि० तौलना रा० तोलबो*ताली २.१७ एक वर्णिक छंद वो, तुलिअ (तुलिअं१.१०) (भूत० (द) ताव (तावत्) १.४९, २.८७ उतना कर्म० कृ०) १.१० *दंडअल १.१७९ मात्रिक छंद का नाम तारुण्ण (तारुण्य) २.१८७ यौवन तुला १.१०. तराजू दंत १.१८०, २.९७ २.१६९ दाँत ति (त्रि) १.१२, १.२०, २.१३३ आदि, | तुलुक (तुर्क) १.१५७ *दंभो (दंभः) १.११४ काव्य छंद का भेद हि० रा० गु० तीन तुहिण (तुहिन) बर्फ तुहिणकर (चन्द्रमा) दंसण (दर्शन) १.४ तु० राज० दरसण, दर्शन ति (इति) १.२२ अव्यय २.२०१ दक्ख (दक्ष) २.१६२ चतुर तिअल (त्रिकल) १.११८, २.९६, त्रिमात्रिक | तूर (तूर्य) २.११०, २.१४५ दक्खहणु (दक्षहन्ता) १.१०१ दक्ष को मारने तिकल (त्रिकल) १.१३४ *तूर (तूर्य) १.१९. अंतलघु त्रिकल का वाले तिग्गणा २.१६० नाम (51) दक्खिण (दक्षिण) २.१६३ दिशाविशेष तिआ (त्रि) १.१३, १.८६ तीन तेम (तथा) १.१०. ब्रज, अवधी तिमि, गु० दप्प (दर्प) १.१९८ घमंड तिक्ख (तीक्ष्ण) २.१२६ तेम तु० तिम (संदेश० १०३), तेम *दप्पो (दर्पः) १.११३ काव्य छंद का भेद तिगुण (त्रिगुण) १.२०२ तिगुना (संदेश० २२३) *दमणअ (दमनक) २.५६ एक वर्णिक छंद तिणअण (त्रिनयन) २.१३८ शिव तेइस (त्रयोविंशत्) १.२०० Vदम दबाना, दमसि १.१४७ तिणि (त्रीणि) १.४८ तीन | तेत्ता (तावत्) १.७७ उतना दमण (दमन) १.१११ भेद Page #372 -------------------------------------------------------------------------- ________________ अभिधान (शब्दकोष) ३४७ Vदलमल दबा देना, दल देना, दरमरु | दुक्कल (द्वि-कल) १.१०७ द्विमात्रिक दो (द्वौ) १.८, २.२९ दो (दलमलिता) (भूत० कर्म० कृदंत | दुक्खा (दुःख) १.११९, २.२० *दोअइ १.१५३ छंद का नाम स्त्री०) १.९२ दरमरि १.१४७ दुज्जे २.९२ *दोधअ (दोधक छंद) २.१०४ एक वर्णिक *दरिओ (दृप्तः) १.११४ काव्य छंद का | दुज्जण (दुर्जन) २.९७ छंद का नाम भेद दुट्ठ (दुष्टा) १.११९ दुष्ट दोस (दोष) १.६५, १.८४ दल १.१६६ अर्धाली, छंद का अर्धभाग | दुण्णा (द्विगुणा) १.४२ हि० दुगना, रा०| दोसहीण (दोष-हीन) १.१३४ Vदल दलना, मसलना, दलिअ २.७१ | दूणा *दोहा १.७८, १.१३३ मात्रिक छंद का नाम दह (दश) १.५४, २.८२, २.१५४, २.१५८ दुण्णो २.१०६ दुग्गुरु २.१०० (ध) आदि, दस दाण (दान) २.१५१ दुहुइ (द्वौ द्वौ) १.१२१ | *धअ (ध्वजः) १.१८ आदिलघु त्रिकल गण दाणव (दानव) १.१५५, २.१५९ दैत्य जाति दुद्ध (दुग्ध) २.९३ दूध का नाम (15) तु० राज० धज, धजा, विशेष *दुम्मिल १.१९६, १.१९७ छंद का नाम झंडा दारा १.१०७ स्त्री दुरंत १.३५, २.२२, २.१३४ कठिन, दुःखद | धण (धन) १.३८, धणु १.३७ आदि, धणमंत दिअ (दिवं) १.१०६, (देहि, दत्तः)१.२०२, दुरित्त (दुरित) १.१०४, २.१६, २.१५५ २.११७ २.४८, २.२१२, (द्विजाः) | पाप, दु:ख धणु (धनुष्) धनुष १.१६१, (द्विजः) २.८४, (दीयतां, दुब्बल (दुर्बल) १.११६ धणुं १.६७, धणू २.१०९, धणूहा देयः) २.१७८ दुब्बरि (दुर्बल) २.१३४ १.१२६, धणुद्धरु १.१७९, धणुहरं दिआव १.१९० दुहु (द्वौ) १.१०९ दो दिआवा १.२०९ दूण (द्विगुणित) २.६८ दुगना धणेसा (धनेश) १.२०९ कुबेर दिअ २.४८ चतुष्कलगण | Vदे (सं०/दा) हि० देना, रा० देबो-वो, दे | धण्ण (धन्य) २.३६ दिअवरगण (द्विजवरगण) १.८६ (वर्त० प्र० ए०) १.३७, देहि | धम्म (धर्म) १.१२८, २.३६, २.१०१, दिआणिसं (दिवानिशं) १.७२ दिनरात (आज्ञा० म० ए०) १.९, देही २.१०७ दिक्खिहा (दीक्षिता) २.१०७ २.१५७, देहु (आज्ञा० म० पु० ब०] *धम्मो (धर्मः) १.१५ षट्कल गण का नाम दिग (दिक्) १.१४७ दिशा व०) १.१४, देह १.७८, १.१८१, | Vधर (V-) रखना, धरना, धरइ २.१९१, दिगंतर १.१३५ दिशाओं का मध्य देऊ २.४, देउ १.२०७, दिज्जसु धरि (आज्ञा म० ए०) १.९९, धरु दिजवर (द्विजवर) १.१५८ सर्वलघु चतुष्कल (विधि म० ए०) १.३९, दिज्जे २.१६०, धरहि १.१९९, धरिज्जे दिट्ठ (Vदृश् + क्त, दृष्ट) १.२२, २.७० २.१०१, दिज्जउ २.१०५, दिज्जहु २.२०७, धरीजे २.१०१, धरिअ दिट्ठिअ (दृष्ट) २.९९ १.४२, दिज्जही २.५८, दिज्जइ २.८१, धरीआ २.१२६, धरे दिढ (दृढ) १.१०६, १.१४६ मजबूत (कर्मवाच्य वर्त० प्र० ए०) (दीयते) १.१८०, धारिअ २.१०४, धरि दिहा (दिशा) २.१६५ १.३६ दिज्ज २.१५९, देइ (पूर्व०) १.८६. धारे २.२०७ *दीपक्क १.१८१ एक मात्रिक छंद का नाम (पूर्वकालिक रूप) १.९, १.४२, धरणि (धरणी) १.९२, १.२०४ पृथ्वी दीव (दीप) २.७३ दीपक दइ १.९४, दिण्हउ १.१२८, दिण्णा | धरणी (धरणी) १.१८० पृथ्वी Vदीस (Vदृश् + कर्मवाच्य) दीस १.१७६, २.१५६, २.११२, दिज्जिआ | Vधर (V) धरणु १.१०४ धारण करनेवाला १.२०९ दीसए २.१६८ २.१६२ *धवल १.१२३ छप्पय छन्द का भेद दीसा (दिशा) १.९८ देअ (देव) १.८२, २.१२३ धवल २.२०५ सफेद दीहंता (दीर्घाताः) १.५६ देओ (देवः) १.३ *धवलक (धवलक) २.१९२ एक वर्णिक दीहरा (दीर्घ) १.१९३ Vदेक्ख (V*दृक्ष्) देखना, देक्ख १.१०९, छंद दीहा (दीर्घ) २.३ देक्खु २.१४२, देखिअ १.३८, | Vधस धंसना, प्रवेश करना दीहो (दीर्घः) १.२, १.७ | देक्खीआ २.११३ दिखावइ १.३८ धसइ १.१६०, १.२०४ धसउ १.१०६ दु-(द्वि-) हि-रा० दु-दो दुइ, दु-(मत्तो)| देव १.१५५, २.१०१ देवता धहधह १.१९० अग्नि के जलने की आवाज १.२, १.१२, २.३७ देवई (देवकी) २.४६, २.१४७ *धाई (धात्री) १.६० गाथा का भेद दुअउ (द्वौ) १.३५ दो देस १.१२८ देश Vधाव (Vधाव्) दौड़ना, धावइ २.१८५, दुइ (द्वे-द्वौ) १.३५ दो *देही (देवी) १.६० गाथा का भेद धावंता २.६७, धाइ २.१५९ Page #373 -------------------------------------------------------------------------- ________________ ३४८ . प्राकृतपैंगलम् धारा २.८९ नगरी का नाम पअलिअ (प्रकटित) २.९८ कर्म० कृ०) १.८, पढि (पूर्वका० धाला १.१८ धारा नगरी पअट्ठ (प्रदष्ट) २.१७९ कि०) १.१४६ धिक्कदलण १.२०१ शब्दानुकृति पआ २.५२, २.१६८ पढम (प्रथम) १.१, १.१४, १.८४, १.९१ धिज्जं (धैर्य) १.४ हि० रा० धीरज पआणा (प्रयाण) १.१४५ सेनाप्रयाण अनेकश: पहला धिट्ठ (धृष्ट) १.१४५ Vपआस ( प्रकाश) प्रकाशित करना, | Vपणम (प्र + Vनम्) पणमह (प्रणमत) धीर २.१६९ पआसइ १.९७, पआसंति १.५३, २.१०९ प्रणाम करना धुअ (ध्रुव) १.१६, १.३९, १.७१ (अव्यय) पआसउ २.२०८, पआसहु २.२१०, | पण्णरह (पंचदश) १.१०५, १.१४०, निश्चय ही पआसिअ २.१७०, पआसिओ २.१५६ पन्द्रह *धुअ (ध्रुव) १.१५ षट्कल गण का नाम १.१९१, १.१४९, पआसे इ | पताका १.५५ वर्णपताका, मात्रापताका (15III) (प्रकाशयति) १.६५, १.८४ पत्त (पत्र) १.१८ आदि लघु त्रिकलगण *धुअ (ध्रुव) १.१२३ छप्पअ छन्द का भेद | पड़ (प्रति) पइ (-गणं) १.२२ का नाम (15) (तु० हि० पत्ताधुत्त (धूर्त) १.१६९, २.२८ पइपओ (प्रतिपद) २.८२ पात, राज० पत्तो) धुल्लि (धूली) १.९२ धूल पइक १.२०४ पदाति सेना | पत्तो (प्राप्तः) १.१ पत्ता (प्राप्ता) १.९३ धूलि १.१४७, १.१५५, १.२०१, २.५९ | | पइक्क १.१९७, २.१६८, पायक, पैदल सेना | पत्ति (पंक्ति) २.१३२ धूल पइज्ज (पतितः, प्राप्तः) २.१५० पाया हुआ | पत्ति १.२०७, २.१११ पदाति सेना धोअ(धौत) धुला हुआ, धोअंजण (धौतांजन) पड़ २.१८ स्वामी, पति पत्थर (प्रस्तर) १.१६६ पत्थर २.१८९ *'पउमावत्ती (पद्मावती) १.१४४ छंद का | पत्थरसंख (प्रस्तारसंख्या) १.४५ छंद के नाम प्रस्तार की गणना *पओहर (पयोधर) १.१७, २.३१, १.१४४ | पत्थरि (प्रस्तारे) १.१२३ *पंकअवालिअ (पंकावली छंद) २.१४८ | | मध्यगुरु चतुष्कल गण (151) पत्थार (प्रस्तार) १.१०८ पंगु १.११६ (रा० पाँगलो) | *पओहरु (पयोधरः) १.८० दोहा छंद का | पफुल्लिअ (प्रफुल्लित) २.५५ पंच (पञ्च) १.१२ हि० रा० गु० पाँच, तु० पबंधो (प्रबंधः) १.११४ पाञ्च (वर्णर० २४ क) पंच (-कले) | पाअ (पाद) पाअं (पाद) कर्म ए० १.१७१ | पबल (प्रबल) १.२०१ १.१७ पंचा २.४५ पंचउ २.१७० चरण पभण (प्र+V भण्) कहना, पभणइ २.१४८, पंचम २.८७ पाँचवाँ Vपकाव (Vपाचय) पकावउँ १.१३० पभणेइ १.७०, १.१८७, २.८६. पंचाल २.१९ पकाना, पकवाना पभणति २.१५४, पभण २.१५, पंडव (पांडव) २.१०७ पक्खर १.१०६ पाखर घोड़े की झूल २.१५२, पभणिज्जइ १.११६ पंडिअ (पंडित) १.९४ पक्खरिअ १.१५७ झूलवाले, सजे हुए पभणिज्जे २.२०६, पभणीजे पंफुल्ला (प्रफुल्ल) २.८९ पक्खि (पक्षी) १.२०१ २.१०४ पंति (पंक्तिका) १.१४ हि० पाँत-पाँति रा० पच्छिम (पश्चिम) १.६६ दूसरा *पमाणि (प्रमाणी) २.६८ वर्णिक छंद का पंगत; पाँत *पज्झडिअ १.११५ पज्झटिका छंद नाम पअंगम (प्लवंगम) १.१८६ मात्रिक छंद | *पटव्व (पटहः) १.१९ अंतलघु त्रिकल | पमाण (प्रमाणं) प्रमाण राज० परमाण (एह) का नाम का नाम () प्पमाणेण (प्रमाणेन) करण ए० व० पअंत (पदांत) २.१३९ | Vपड (सं. Vपत् =*पट्) हि० पड़ना गु० १.१९ पअंड (प्रचंड) २.६९ पडवू रा० पडवो-पड़वो पडु (भू० पमाण (प्र+Vमान्) पमाणहु १.१३१ प्रमाणित Vपअ (पत्) गिरना, पअंति (पतंति) वर्त० कर्म० कृ० ए० व०) १.६, पाडिओ __ करना प्र० ब० १.८५ (भू० कर्म० कृ०) १.२ परहि (परं) १.४८ दूसरे को पअ १.७, १.५२, १.९२, १.११६, १.१३७ | *पडिवक्खो (प्रतिपक्षः) १.११३ काव्य छंद | परद्धंमि (परार्धे) १.५७ उत्तरार्ध में आदि पअणि (पदानि), १.८६ पएसुं | का भेद परसमणि (स्पर्शमणि) १.७९ पारस २.११४, चरण Vपढ (/प) हि० पढना, रा० पढबो-वो, परभरण १.४५ पअहर (पयोधरः) १.१७५ गु० पढवू, पढइ (वर्त० प्र० ए०) | परक्कम (पराक्रम) १.१२६ पअल (प्रकट) १.८६ पअलि १.१६१, १.८, १.११, पढंति २.११६, पढ | | परसण्णा (प्रसन्ना) २.४८ पअला २.१४१ १.१६१ (तुरिअ-) पढिओ (भूत०] परमत्ता (परमात्रा) १.४१ भेद मद Page #374 -------------------------------------------------------------------------- ________________ अभिधान (शब्दकोष) पराअण (परायण) १.२०७ | पव्वई (पार्वती) १.८१ | Vपिअ (पिब्) पिअइ (पिबति) (वर्त० पराहिण (पराधीन) २.१३६ पवित्त (पवित्र) २.९५ प्र० ए०) १.८७, पिआमो २.११५, परिकर १.१०४ घरबार, स्त्री (लक्ष्यार्थ) । Vपसर (प्र+Vस) फैलना, पसर (प्रसरन्ति) पिज्जए (पीयते) २.१०७ परिकरु १.१८० १.७६, पसरइ २.२०३, पसरंत | पिअ (प्रिय) १.१०८, १.१४९, २.७९, परिघट्टणसह (परिघट्टनसह) १.७४ १.२१५, पसरि १.१९० २.९९ अनेकशः परिपूज (परि-पूज) पूजना परिपूजउ २.१५५ | पसण्ण (प्रसन्न) २.३२, २.६९ | पिअला (प्रिय+ल:) १.१६६, २.९७ प्यारा "परिधम्म (परिधर्मः) १.११३ काव्य छंद | पसाअ (प्रसाद) १.१०८, २.११५ प्रसन्नता | पिअर १.१४४ पितर, पूर्वज, मातापिता का भेद पसु (पशु) १.७९ पिअरि (पीत+र+ई) १.१६६ पीली परिफुल्लिअ (परिफुल्लित) २.१४४ पह (पथ) १.१९० मार्ग, रास्ता पिआरी (प्रिया) २.३६ परि-तज्ज, (परि +Vत्यज्) छोड़ना, परितज्जि | पहार (प्रहार) २.१६९ पिआ (प्रिया) पिए (प्रिये, संबो०) २.१३ २.९१ पहिर् (परि-Vघा) १.९८ पहना, पहिरिअ | पिक १.१३२ कोमल परि-दे (परि+दा) देना, परिदिज्जसु १.५५ (परि+हित) भूत० कर्म० कृदंत पिट्ट पिट्टइ १.१८०, १.१९० पिटुंत परि पल (परि+Vपत्) गिरना, परिपलिअ | पहिल्लिअ १.२०५ पहला १.१९८, पीटना १.१३५ पहु (प्रभु) १.१६३ पिट्ठ (पृष्ठ) १.९२ हि० पीठ, कथ्य राज० परि १.१३५ परिपाटी, पद्धति पाअ (पाद) १.१४७, २.८८, २.१२२ आदि; पूठ परिणअ (परिणत) २.१०९ पाइँ १.१२५, पाएण १.८४, २.५०, Vपीड पीडइ १.१४४, पीडिज्जइ (पीड्यते) परि-Vल्हस (सं० परि ह्रस्) खिसकना, छंद का चरण, पैर १.३७. पीडित करना, दुःख देना गिरना, परिल्हसइ (वर्त० प्र० पीण (पीन) १.१७८ पुष्ट ए०) १.४ पाआ (प्राप्त) १.१३० पाया पुच्छल १.४९ पिछला परि-Vठा रखना, परिठवु १.२०२ परिठवहु । पाइक्क १.१३४ पायक, पैदल पुच्छल (पृष्ट) १.४० पूछा हुआ (परिस्थापयत) (णिजंत म० पु० ब० *पाइत्ता २.८० छंद का नाम पुत्त (पुत्र) ब० १.९२ पुत्ते (पुत्रैः), करण व०) १.१४, परिट्टिअ २.१०२ Vपा पाउ (पातु) २.१४ रक्षा करना ब० पुत्तो २.२८, पुत्तउ २.६१, बेटा, परि-हर (परि +ह) हटाना, परिहर (आज्ञा० | पाउस (प्रावृष्) १.१८८, २.३८, २.१३६ तु० पूत म० पु० ए० व०) १.६७, २.१०३, वर्षाऋतु पुण (पुनः) १.४६, २.१४९ फिर परिहरु २.१०२, १.२६९, परिहरिअ पाणि २.७७ हाथ पुणवंत (पुण्यवान्) पुणवंतउ २.६१, पुणवंता (परिहत्य) पूर्वका० रूप १.८७, | पाप २.१०३ २.९२, १.१७१ परिहरि १.१५१ पापगणो (पापगण:) १.१६, पंचकल गण | पुणु (पुनः) १.३७, १.७९ फिर परे (सं० परे) १.५ दूसरे के एक भेद का नाम (III) पुणवि (पुनरपि) १.९६ पिल ( पत्) गिरना, पल १.१८०, | Vपाव (सं०/प्राप) पावइ (वर्त्त० प्र० ए०) | पुणो (पुनः) २.१४५ फिर २.१६१, पलइ १.१८९, पलंति १.४८, पावउँ १.१३०, पाविज्जइ | Vपुर (सं० पूर-) भरना, पूरा करना, पुरहु २.१२९, पलंत २.१६८, पलंतआ १.१४१, पाविज्जे १.११९, पावंता (आ० म० ब०) १.४७ २.५९, पलंता २.२००, पलिअ २.६७, पावा २.१०१, पावल | पुर १.१९५ त्रिपुरासुर । २.१५२, पलिआ २.८२, (सं+पल) १.४५, पाना पुर (पुरः) १.१४७ आगे संपलइ १.३६, पले १.१४५ पास (पार्श्व) २.१२६ पुव्व (पूर्व) १.३९, २.१३३ पल पलटना, लौटना, पलट्टए (वर्त० प्र० पासाण (पाषाण) १.७९ पत्थर पुव्वद्ध (पूर्वार्ध) १.५२, १.५७ पूर्वार्ध ए०) १.५१, पल्लट्टि २.१३२, पिंग २.१०५ पीला पुहवी (पृथ्वी) १.३४ पलट्टि १.५१ | पिंगल १.१ तथा अनेकशः, छन्दःशास्त्र के | Vपूर पूरवहु (Vपूर-) १.१३३, पूरंति पलाउ (पलायितः) १.१२६ भग गया प्रवर्तक मुनि पिंगल १.११९, पूरल १.१७४, पूरआ *पवंगम (प्लवंगम) १.१८७ वर्णिक छन्द | Vापध (आप + Vधा) पिधउ (उत्तम पु० २.११०, भरना, पूरा करना का नाम ए०) १.१०६, पहनना Vपेक्ख (प्र+Vईक्ष) पेक्खामि (प्रेक्षामि) पवण (पवन) १.१३५ वायु, हवा | पिंधण (पिधान) १.९८, १.१७६, १.१०९ | (वर्त० उ० ए०) १.६९ पेक्खए पव्वअ (पर्वत) १.१०६, १.१४५, २.५९, वस्त्र १.१९९. पेक्खहि १.६७, पेक्खिआ पहाड़ | पि (अपि) १.१६४ भी १.११३, पेक्खीआ २.११३, पेक्खि Page #375 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् २.१७३, देखना *बंधु (बंधु नामक छंद) २.१०० बुज्झउ १.१९६, बुज्झसु २.११९, Vपेच्छ (VE+Vईक्ष) पेच्छइ (प्रेक्षते) (वर्त० बंधुर २.७० बुज्झहु १.४७, बुज्झह १.४६, प्र० ए०) १.७१ देखना *बंधो १.११३ वस्तु छंद का भेद बुज्झंता २.१७५, बुज्झिआ पेट २.१९५ उदर, पेट बत्तीस (द्वात्रिंशत्) १.८३, १.११७, १.१८९ | १.१९३, २.१८४, सुमझना, जानना *पेम्मा २.१२१ वर्णिक छंद का नाम आदि, बत्तिस २.२१०, बत्तीसा | बुद्धि बुद्धी १.१४, २.१२१ कथ्य राज० बद्धी पेल्ल पेलना, पेल्लि १.२०५, पेल्लिअ १.१३५, १.७०, २.१९४, बत्तीसह १.१७९, (उ० बद्दी) पेल्लिआ २.१७९ हि० राज० बत्तीस बुद्धि १.६०,१.१२३, २.१२१ गाथा, वस्तु *पोमावइ (पद्मावती) २.२०६ नाम बद्ध २.८५, २.७२, बाँधा हुआ तथा उपजाति छंद का एक भेद पोम्म (पद्म) २.१९७ कमल बप्पअ २.२११ बाप, पिता Vबुल्ल बुल्लउ २.१३६, बालना बब्बर २.९५ नाम बुह (सं० बुध) बुहाणं (संबंध ब०) १.११, (फ) बल १.१८५ सेना, शक्ति पंडित Vफंफ १.१०८ फँफाना बलि २.७५ बुहअण (बुधगण) १.१४६ विद्वान् *बलहहो (बलभद्रः) १.११४ काव्य छंद | बे (व) १.१३, १.४६, गु० बे-दो द्विकलगण (5) का नाम, पिंगल का भेद बेआसी (व्यशीति) १.१२१ बयासी (रा० फणिंद (फणीन्द्र) १.९७, १.१२९, १.१९४, बलु १.२०४ बल बियाँसी) २.१५, २.१७२, २.१९८, मुनि | बलु (बल:) १.८० दोहा छंद का भेद बेआल (द्वाचत्वारिंशत्) १.११७ बयालीस, पिंगल की उपाधि बहिर (बधिर) १.११६ बहरा (रा० ब'रो) (रा० बियाळीस) फणिवइ (फणिपति) १.१५८, २.४७, बहु १.१६३ बहुत २.५६, २.१५२, मुनि पिंगल की बहुसंभेआ (बहुसंभेदा) १.७३ (भ) उपाधि बहुत्त (बहुत्व) २.९५, हि० बहुत भंग (सं० भङ्गः) (छन्द-) भंगेण (करण फणिराओ (फणिराजः) १.२२ बाआलीसं (द्वाचत्वारिंशत्) १.५० बयालीस ए०) १.१० फणीसरु (फणीश्वर) १.९३ पिंगल का नाम | बाईस (द्वाविंशति) बाइसही २.१७०, बाईसा | भंगला २.१२८ भग गये और उपाधि २.११२, १.४१, १.८३ बाईस | फल १.३६, १.३८, २.१५३ बाण २.१२६ तीर भंज (Vभञ्) तोड़ना, भंजिआ २.१२८, फार (स्फार) २.१८३ बावण्ण (द्वापञ्चाशत्) १.१०७, २.१७० भंजणा २.१६३, भंजाविअ १.१९८ बावन भ २.३७ भगण Vफुक्क फुक्कइ २.२०२ फूंकना बारहा (द्वादश) बारहा २.२००, बाराहा भअ (भय) १.९६ Vफुट्ट (स्फुट्) फुट्टेइ २.१८३ फूटना २.४१०, बारहाइ २.७०, बारह भइरव (भैरव) १.१९० भीषण, भयंकर फुर १.४१ सच बाल १.१८०, २.१४७, २.१९५, बालक भउ २.१३४ हुआ Vफुर (स्फुर) फुरइ १.३६, फुरंत २.२०९, *बाला २.१२१ उपजाति छंद का भेद *भगण १.३५ आदिगुरु वर्णिकगण (50) फुरंता १.९८, फुरंतआ २.३२, बालि २.२११ वानरराज बालि Vभग्ग भगना, भग्गंता, १.१८० भग्गिआ फुरिअ १.८७, चमकना, फड़कना | *बालो १.११४ वस्तु छंद का भेद २.१६१ Vफुल्ल फुल्लउ २.१३६ फुल्ल १.१०८, फुल्ला | बासट्ठि (द्वाषष्ठि) १.५१, १.९९ बासठ भज्जिअ १.१४५ भग गये २.८१, फुल्लिअ १.८७, फुल्लिआ | बिंदु (बिंदु) हि० रा० गु० बूंद, १.२, १.५ | भड (भट) २.१६१ योद्धा १.१६६, फुल्लु २.१९१, २.१६३ | बिंब सूरबिंबं (सूरबिंबं) कर्म ए० १.७२ | / Vभण (सं० भण्) कहना, भणइ (वर्त० / फूलना बिंबो २.७३ प्र० ए०) १.२२, १.९४, भणमि फुलरस २.४७ बि- (द्वि-) बिअ १.८६, बीअ १.९४, १.२०५, भण १.५५, भणु १.७०, बिण्ण १.२०५, बिण्णि २.२९, भणउ २.६०, भणिज्जइ १.१३३, १.११७, बीहा २.३, २.१४१, बिहु भणीजे २.१००, भणिज्जइ २.६८, *बंभ (सं० ब्रह्मन्) १.१५ षट्कल गण का २.७४, बीए १.५४, २.१५०, दो भणंता १.१६४, भणिअ २.१६६, नाम बाहु २.२०९, बाहू १.२४, हाथ, अंतगुरु भणिअं २.८०, भणिओ २.१५, *बंभ (ब्रह्मा) १.७५ स्कंधक का भेद चतुष्कल (115) भणिआ १.८३ बंधु (बंध) १.१४६ Vबुज्झ (बुध्) बुज्झ १.१०९, १.१८१, | भत्ति (भक्ति) २.३६, २.९५ Page #376 -------------------------------------------------------------------------- ________________ अभिधान (शब्दकोष) ३५१ भत्ता (भर्ता) २.३६, २.९३ पति भीसण (भीषण) २.१५९ भयानक मअगल (मदगल) २.९९ हाथी प्राची० हि० भत्त (भक्त) १.१७१ भुअंगम (भुजंगम) १.६ साँप. मैगल भत्तउ (भर्ता) २.६१ पति *भुअंगापआअ (भुजंगप्रयात छंद) २.१२४ | मअगलु (मदकल) १.७५ स्कन्धक का भेद भत्ती (भक्ति) २.१२३ भूअंतासारा (भुवनांत:सारः) २.३३ *मअण (मदन) १.१२२ कामदेव, छप्पय *भद्द (भद्रा) १.१३६ रड्डा छंद का भेद | भुअण (भुवन) भुअणे (भुवने) अधिकरण छंद का भेद * भद्दउ (भद्र) १.७५ स्कन्धक का भेद ए० १.७२ *मअणु (मदन:) १.११३ काव्य छंद का *भमरु (भ्रमरः) १.८०, १.८१ दोहा छन्द भुअ (भुज) २.७७, २.१२६ भेद का भेद भुम्मि (भूमि) १.२०१ *मइंदो (मृगेन्द्रः) १.११९ काव्य छंद का *भद्दा (भद्रा) २.१२१ उपजाति छंद का | भुअं (भूत) २.३३ हुआ भेद भूअग्ग (भुजाग्र) १.११ हाथ का अगला | मइ (मति) १.१ बुद्धि भम्मर (भ्रमर) २.१३६, २.१६३ भौंरा हिस्सा *मक्कलु (मर्कटः) १.११३ काव्य छंद का भमर (भ्रमर) १.२०७ भौंरा भूतलंतआ (भूतलांत) २.१५९ भेद *भमरावली (भ्रमरावली छन्द) २.१५४ भूमि २.११२, २.१६० पृथ्वी * मक्कडु (मर्कट:) १.८० दोहा छन्द का भेद Vभर भरना भरु (आज्ञा म० ए०) १.४४, | भूमी १.११९, २.१५७ पृथ्वी मग (मार्ग) १.१५७ रास्ता भरे (भूत० कर्म० कृ० ब०) | भेअ (भेद) भेओ १.१३, (गण-) भेआ | मगण १.३५ सर्वगुरु वर्णिक गण (555) १.१९०, १.२०७ १.१२, १.१३ मग्ग (मार्ग) २.११५ भल्ला २.१५७ भाला भेरिअ (भेरिका, भेरी) १.१९० तुरही *मच्छ (मत्स्य) १.८० दोहा छंद का भेद भवणा २.१५५ होनेवाला, भवन भो २.२३ संबोधनवाचक मच्छ (मत्स्य) २.९३ मछली भवाणी (भवानी) १.९८, २.१६ भोअण (भोजन) १.२०९ मज्ज (मद्य) २.१०७ शराब *भसल १.१२२ छप्पय छन्द का भेद *भोअलु (भूपाल) १.७५ स्कन्धक का भेद | मज्झ (मध्य) हि० माँझ (गुरु-) मज्झो १.१७ भाअ (भाग) भाअहि १.१९६ भोईराअ (भोगिराज) २.१५६ मुनि पिंगल | मज्झे (मध्ये) १.११, १.१२ ब्रज, अव० भाअउ (भाग) १.१४९ की उपाधि माँझ, तु० माँझ (उक्ति १९-३०), Vभा सुशोभित होना, भाति २.१०७ भोज्ज (भोज्य) २.१०७ खाद्य पदार्थ मांझं (उक्ति० १९-२७) भाग-(सम) भागहिँ (समभागः) करण भोटुंता (भोटांताः) १.१९८ 'भोटदेश' मज्झट्ठिअ (मध्यस्थित) १.१०५ ब०व० १.४३ भोहा २.९७, २.१२६, भौंहे मण (मनस्) २.१५५ *भामरु (भ्रामरः) १८० दोहा छंद का भेद मणोभव (मनोभव) १.१३५ कामदेव *भाव १.२० सर्वलघु त्रिकल (I) गण का मणोहर (मनोहर) १.१४४ सुन्दर | मंडा १.१३० मोटी रोटी *मणहंस (मनोहंस छंद) २.१६२ *भाविणि १.२० सर्वलघु त्रिकल गण (111) मंडिअ (मंडित) १.२०७ सुशोभित *मणहरण (मनहरण छंद) १.१६६ का नाम, भाविणिअं (संबंध० ब० मंडिणी २.९ सजानेवाली मणउ (मनस्) १.१२३ मन व०) १.२० (भामिनीनाम्) *मंडूक १.८० दोहा छंद का भेद मणोहरु (मनोहर) १.११३ भास (भाषा) १.१ मंत (मंत्र) २.११५ मत्तंगो (मात्रांग:) १.६८ Vभास सुशोभित होना, भासंता वर्त० कृदंत मंत (मात्रा) १.११८ मत्त (मात्रा) १.१, १.४८, १.९१ (छ-) ब० व० १.११९ मंति (मंत्री) वरमंति (वरमन्त्री) १.१०८, मत्ताणं १.११ भिंग (भृङ्ग) २.१६५ 'भौंरा' मंतिवर (मंत्रीवर) १.१२५, मंत्रियों | मत्ताइँ (मात्राः) १.५७ मात्रा *भिंग (भंग) १.११२ काव्य छन्द का भेद में श्रेष्ठ मत्था (मस्तक) २.१५६ माथा, सिर भिखारी २.१२० *मंथाण २.५० मंथाण छंद मद्दणा (मर्दनः) २.७५ मदित करने वाला भिक्खा (भिक्षा) २.१०७ मंदर १.९२ मंदराचल मम्मह (मन्मथ) १.१८८ कामदेव भिच्च (भृत्य) १.३५ नौकर मंद १.३८, २.८९ "मरहट्ठो (महाराष्ट्र) १.११३ काव्य छंद का भिण्ण १.२०० भिन्न, टूटा हुआ *मंदर २.२३ छंद का नाम भेद *भिण्णमरट्ठो (भिन्नमहाराष्ट्र:) १.११३ मंस (मांस) २.१०७ मरण १.३६ मृत्यु काव्य छंद का भेद मअंगअ (मतंगज) १.१३२ हाथी मरहट्ठा १.१४५ भीअहरा (भीतहरा) १.२०७ मअ (मद) १.१२३ *मरालु (मराल:) १.८० दोहा छंद का भेद नाम Page #377 -------------------------------------------------------------------------- ________________ ३५२ प्राकृतपैंगलम् मल २.६ पाप | Vमिट + णिजंत मिटाव (वर्त० प्र० ए०) | *मेहाअरु (मेघाकर) १.१२३ छप्पय छंद मलअ (मलय) १.१३५, २.१९५ मलय | १.४९, मिटावा २.१०१, मिटावहि का भेद पर्वत १.४० मिटाना मेह २.८१, २.८९, मेघ, वर्षा मल्लिआ (मल्लिका) २.७० Vमित्त (मित्र) १.३५, हि० रा० मीत । मोइणि २.९३ मछली विशेष मह (मध्ये, मध्य) अधिकरण- परसर्ग मिल-(णिजंत) मिलाव (वर्त० प्र० ए०)। मोक्खा (मोक्ष) १.११९, २.३४ १.८८, १.१०६, २.३८. २.१५५ १ .४८ मिलाना मोत्तिअ (मौक्तिक-) १.१७८ मोती Vमिल मिलइ २.५७ मिलंत (शत्रन्त वर्त० मोत्तिअदाम (मौक्तिकदाम) २.१३३ छंद महँ १.१४७ में कृदंत) १.४६, मिलिआ १.५, तु० विशेष महण (मथन) २.१९५, २.१०९ हि० मिलना, रा० मिलवो-मलबो, "मोदअ (मोदक) २.१३५ छंद नाम "महामाई (महामाया) १.६० गाथा का भेद गु० मळवू. मोर (मयूर) २.८९ मोर 'महालच्छिअ (महालक्ष्मी) २.७६ छंद का मुंच (Vमुच्) मुंचहि (मुच्च) (आज्ञा म० *मोरो (मयूरः) १.११३ काव्य छंद का भेद ए० १.७१) छोड़ना मोलिअ (मोटित) मोलिआ २.१११, १.१८५ मही (मही) १.९६ पृथ्वी *मोहो (मोह:) १.११४ काव्य छंद का भेद महिला महिलं (महिला) २.११५ स्त्री मुंड २.६९ मुअल (मृत) १.१६० मरे हुए | Vमोह मोहए १.१५८ मोहित होना महिहरु (महीधरः) १.९६ पर्वत मुक्ख (मूर्ख) १.१६९ *मोहिणी (मोहिनी) १.१३६ रड्डा छंद का *महु (मधु नामक छंद) २.५ मुग्गर (मुद्गर) २.१६९ आयुधविशेष भेद महु (मधूक) १.१६३ Vमुच्छ (Vमूर्च्छ) मुच्छि, (मूच्छित्वा) महुअर (मधुकर) १.१३५ भौंरा (य) पूर्वका० रूप १.९२, मुच्छिअ महुआण (मधुपान) १.२०७ १.१४७ मूच्छित होना यो २.१५ यगण *महुभार (मधुभार) १.१७५ छंद का नाम मुट्ठि (मुष्टि) २.७१ *यगण १.३५. आदिलघु वणिक गण (155) माअंग (मातंग) २.११६ हाथी मुट्ठि (मुष्टिक) १.२०७ दैत्य का नाम "माआ (माया) २.२८ छंद नाम | Vमुण मुणहु (आज्ञा म० ब०) मुणो १.७५, माआ (माया) १.१८० दया माई (माता, मात:) हि० रा० माई १.३ २.१२७, मुणेहु १.४२, मुणिज्जो रंग १.२०१ युद्धभूमि २.३७, मुणिज्जइ २.१७०, मुणिज्जे रंजण २.१६३ खुश करनेवाला माण (मान) १.६७, २.७०, २.१६३ ।। "माणस (मानस) १.२१ प्रथम द्विकल गण रंजणु १.१२३ खुश करने वाला २.१०६, मूणिज्जसु १.४३, रंड १.६३ विधवा मुणिआसु १.१३९, मुणि २.१७०, (5) का नाम रंध (रंध्र) २.१६५ छिद्र जानना माणिणि (मानिनी) १.६, १.६७ मानयुक्त रंभअ २.९३ कदली, रंभा नायिका मुद्दहरा (मुद्रागृह) १.१७४ घर का खजाना मुद्ध (मुग्ध) १.२१, प्रथम द्विकल (5) गण माणिअ माणिआ २.१५६, १.१७१ माना Vरअ (/रच्) रएइ (रचयति) (वर्त. प्र० ए०) का नाम १.७४, रअइ २.८४, रइअं २.१९, २.१५४ "माणी (मानिनी) १.६१ गाथा का भेद । मुद्धि १.११४, १.१८६ प्रेयसी, २.१२४, मुग्धा नायिका रअणं २.१५४ रचना Vमार मारु १.१४७, २.१२३ मारणिज्ज मुद्धिणि (*मुग्धिनी) १.७० नायिका रअणि (रजनि) १.८६, १.१५८ रात (मारणीय) २.१५१ मारना रअणी (रजनि का) २.१८ रात मुह (मुख) १.६९, २.१५२ आदि मालव १.१५१ मालवा, देश विशेष 'रअणु (रत्न) १.१२३, छप्पय छंद का भेद * मालिणी (मालिनी छंद) २.१६४ मुह Vमुहिअ १.१५१ मोहित होना रइ (रवि) १.७४ रइरहचक्क (रविरथचक) *मालइ (मालती) २.५४ छंद का भेद मेइणि (मेदिनी) १.१४७ पृथ्वी, जमीन १.७४ 'सूर्य' मार २.१६५ कामदेव मेच्छ (म्लेच्छ) मेच्छ-शरीरं (म्लेच्छशरीरं) रक्ख (रक्ष) रक्खे २.१२, रक्खो १.२, *मालत्ती (मालती छंद) २.११२ १.१४७, २.१२८, १.७१, मेच्छहके रखो २.८, रक्षा करना माहव (माधव) २.१४० वसंत १.९२, यवन रगण १.३६, मध्यलधु वणिक गण (55) मिअ (मृग) १.१६४ मेटिज्जसु (विधि म० ए०) १.३९ मिटाओ रग्गण २.१६० 'रगण' (515) मिअणअणि (मृगनयनि) १.८६, १.९७ मेरु १.४४, २.११३ सुमेरु पर्वत, वर्णमेरु | रच रचि (पूर्वकालिक रूप) २.६० रचना, *मिएंद (मृगेन्द्र) २.२१ छंद का नाम *मेह (मेघ) १.९३ रोला छंद का भेद बनाना हुआ Page #378 -------------------------------------------------------------------------- ________________ अभिधान (शब्दकोष) ३५३ रड्ड १.१३३ रड्डा छंद ब०) १.६९ रोकना १.३८, लेक्खि (पूर्वकालिक) रण १.१०१ युद्ध रुप्पइ (रुप्यं) १.१०८ चाँदी १.३० लिखना रण्ण (रण) २.१६९ युद्ध रुअ (रूप) १.३, १.५३, २.३३, २.५३, *लिलाबइ (लीलावती) १.१८९, एक रत्त (रक्त) २.१५९ लालरंग का २.६६ आदि, रूएण २.१२७, मात्रिक छंद रम्मो (रम्यः) २.१०७ सुंदर रूअओ २.१२४, सौंदर्य Vलिह (Vलिख्) लिहहु (आज्ञा म० ब०) रमणिआ (रमणिका) २.८८ स्त्री रुअउ (रूप) १.१७२, १.१७९ १.४६ लिखना Vरम रमामो २.११५ रमना रुआमाला (रूपामाला) २.८८ छंद नाम लील (लीला) १.१८९ रव १.२०४ शब्द, आवाज रुक्ख (वृक्ष) २.९७ लीला लीलाइ (लीलया) (करण ए०) १.७४ रवि १.१२१ बारह रेह (रेखा) २.९, २.१२४ Vलुक्क लुकंता २.६७, लुक्किअ १.१९०, रस (रस:) १.१८, आदिलघु त्रिकल का रेहा (रेखा) रेहाइँ १.५८, २.१०६ १.१५१, छिपना नाम (5) रेहा (रेखा) १.८९ रसिका छंद का भेद रस १.२० सर्वलघु विकल गण का नाम | *रोला १.९१ एक मात्रिक छंद का नाम | Vलुप्प (Vलुप्) लुप्पहु १.४८, लोपि (पूर्व० रोस (रोष) २.१५७, २.१५९ कोध क्रि०) १.४० लोपना रस १.१९४, २.१६४ आदि, छह रोसाणिअ (रोषाणितं) १.१०८ तपाया हआ | लुद्ध (लुब्ध) १.१६९ लोभी रस २.७२ लुद्धअ (लुब्धकः) २.१३५ लोभी रसना (रशना) १.२१, प्रथम द्विकल गण (ल) Vलुल (Vलुल) ध्वन्यनुकरणात्मक क्रिया, (5) का नाम | लंकारह (अलंकारेण) १.११६ लुलिअ (लुलितः) (भृत० कर्म० रसिअउ (रसिका) १.८६ मात्रिक छंद का | *लंघ लंघिअ १.१५१ लाँधना कृदंत) १.८७ हिलना, भागना लइ (लता) २.१५३ लुलिअं (गजवरलुलित) २.६२ हाथी की रहणं १.१९४ यति, विश्राम लक्ख (लक्ष) १.५० लाख लीला या गति रह (रथ) (रइरह ) १.७४, १.९२ | लक्खण (लक्षण) १.११, १.७८ लक्खण | ले लेहि १.९, लेही २.१५७ लिज्जहु Vरह (घर-) रहिआ (भृत० कर्म० कृदंत | (-विहूर्ण) १.११, रा० लक्खण १.१३४, लविज्जइ (कर्मवा०) स्त्री०) १.८४, रहहि १.१९३, रहना | Vलग्ग (Vलग) लग्गंता १.१८०, लग्गिअ १.९७, ले (पूर्वकालिक) १.४१, रहिअउ (रहित) १.११६ १.१५५, लग्गिआ २.१६१, लग्ग लेइ १.४१, लिण्हउ (भूत० कर्म० राअ (राजन्) १.१८० राजा १.११, लग्गा २.११५, लगना कृदंत) १.१२८, लेना *राअसेण (राजसेना) १.१३३ रडा का भेद | लच्छी (लक्ष्मी) १.५८ लोअ (लोक) १.१६३ राओ (राजा) १.११४, काव्य छंद का भेद | *लच्छीहरो (लक्ष्मीधर छंद) २.१२७ लोअण (लोचन) २.१६३ नेत्र राआ (राजा) १.१३० 'लज्जा १.६० गाथा का भेद 'लोअणि ('लोचना) १.१३२ स्त्री का Vराज राजंता २.११३ सुशोभित होना | Vलल ललइ १.१६० ललिआ १.२०४ विशेषण *रामा १.६१ गाथा का भेद हिलना लोभ २.१५५ *रामा २.१२१ उपजाति छंद का भेदं Vलह (Vलभ) लहिअं २.७८, लहिओ |Vलोट्ट लोट्टइ १.१८० लोटना रामो (रामः) २.३ २.१६६ पाना, प्राप्त करना लोर १.१८० आँसू राव १.१३५ शब्द लहु (लघु) १.२, १.४, १.८, लहू (ए० Vलोल लोलइ १.१७८ लोलंती १.१९९, राहा (राधा) १.२०७ व०) १.८, लहू (ब० व०) १.५, | Vरिंग १.२०१ रेंगना, चलना लघु (।), छोटा हिलना, लोटना व लोहंगिणी (लोहांगिनी) १.८८, १.८९, रिउ (रिपु) १.१०६, १.१५१, १.१९० शत्रु | लहुअ (लघुक) १.५६ लहुआ (ब० व०), रिट्ठि २.७१ अरिष्ट नामक दैत्य १.१४, लहुएहिँ (लघुकैः) १.१७, १.९० रसिका छंद का भेद रिण (ऋण) १.२०५ लघु, छोटा (व) रिद्धि (ऋद्धि) १.३६ तु० रा० 'रधसध' | लाख (लक्ष) १.१५७ (ऋद्धि सिद्धि) लागी २.१३२ सम्प्रदान का परसर्ग, लिये | *वंक (वक्र) १.२१ प्रथम द्विकल गण (5) *रिद्धी (ऋद्धि) २.१२१, उपजाति छंद का |Vलिख लेक्खए १.१९९, लेक्खिए २.२३, | का नाम भेद | वंक (वक्र:) १.२ हि० बाँका, रा० बाँको लेखहु (विधि म० ब०) १.४१, /रुध (Vरुध्) रुधंति (रुधंति) (वर्त० प्र० । वाँको, गु० वाँको लेक्खिअ (भूत० कर्म० कृदंत) | Page #379 -------------------------------------------------------------------------- ________________ ३५४ प्राकृतपैंगलम् वंजण (व्यञ्जन) १.५ वर २.७५ श्रेष्ठ *वासंतो (वसंतः) २.११३ काव्य छंद का वंजुल २.१६३ बेंत की लता वरणसि (वाराणसी) १.८७ भेद वंगा १.१४५ बंगाल *वरुण १.७५ स्कन्धक का भेद | *वास (वास:) १.१८ आदिलघु त्रिकल का वंझउ (वन्ध्या) २.१४९ बाँझ, निपूती Vवरिस (Vवर्ष) बरसना, वरिसइ (वर्षति) नाम (15) वंटण १.४३ हि० बाँटना वर्त० प्र० ए० १.७२ वरीसए | वासण (वसन) २.७७ वस्त्र Vवंद (*वंद्) वंदिअ (वंदितः) १.९८, १.१८८ वासा (वास) १.११ वस्त्र वंदंति १.५९, वंदे १.८२, वंदि | वरिसा (वर्षा) १.१७४ ।। Vवाह (Vवाह) रा० बाबो चलना, खेना २.१११, वंदना करना Vवल (सं० वल्) राज० वळ, गु० वळवू वाहहि (आज्ञा० म० ए०) १.९. वंस (वंश) २.१०१, २.१४७ कुल वलंत (वर्त० कर्तृ० कृदन्त) १.७ वाह १.१०६ घोडा वअण (वदन) १.१९५, २.१६७, वअणाइँ| *वलअ (वलय) १.२१, १.२०७, २.९६, वाहण (वाहन) २.७५ सवारी (वदनानि) २.७१, वअणि (वदने) आदि प्रथम द्विकलगण (5) का नाम विंद (वृन्द) २.१४७ समूह १.१६४, मुँह वलअ (वलय) १.१११, २.१०१ कंकण, वि (अपि) हि० भी, रा० भी (उ० बी०) वइरि (वैरी) १.३७ कड़ा १.१, १.४, १.८, १.२१३, १.४६, वइरिउ (वैरी) १.३८ *वलअं (वलयं) १.१८ आदि लघु त्रिकल २.९ आदि व्व (इव) १.५२ उपमावाचक शब्द का नाम (15) विअअ (विजय) २.९९ विअक्खण (विचक्षण) १.१८६ वल्लहो (वल्लभः) १.५५, १.८२ प्रिय वक्कल (वल्कल) १.७९ पेड़ की छाल या वल्लि (वल्ली) १.१३५ लता Vविअस (वि+/कस) विअसंत २.९७, लकड़ी *वसंततिलआ (वसंततिलका) २.१५० विकसित होना वग्ग (वर्ग) २.१३२ समूह छन्द का नाम वि+Vअंभ (वि+VMभ) विअंभ (विजृभंति) वग्घ (व्याघ्र) २.७७ "वसणिआ (वसनिका) २.८३ वस्त्रवाली (वर्त० प्र०ब०व०) १.११५ प्रसार *वग्ध (व्याघ्र) १.८० दोहा छंद का भेद वसु १.१९४ आठ पाना Vवज (व्रज्) जाना, वजामो २.११५ *वसुचरणो (वसुचरणः) १.१७ सर्वलघु | वि+आण (वि+/ज्ञा) विआण वज्ज (वज्र) २.१५९ हीरा, वज्र चतुष्कल का नाम (III) (विजानीहि) (आज्ञा म० ए०) वज्जहर (वज्रधर) २.१३० इन्द्र | Vवह वह २.४०, २.१६३ बहना, हवा का १.७६, १.८०, २.८६, विआणेहु Vवट्ट (Vवत्) होना, वट्टए (वर्तते) २.१६८ | चलना, वहइ १.१३५, २.१६५ १.१६६, विआणहु १.७३, Vवढ (Vवध्) बढ़ना, वढइ (वर्धते) (वर्त०Vवहिल्ल वहिल्लिअ १.२०५ बाहर निकालना | २.१७०, विआणिओ २.९० प्र० ए०) वढ १.१२१, १.७६, | वहुलिआ (वधूटिका) २.८३ बहू, पत्नी |वि+Vआर (वि+Vचार) विआरि (विचारय) १.८०, १.८१, १.९३, वड्डे | वहू (वधू) २.५३ (आज्ञा म० ए०) १.८१ विआरु २.१५७, वड्डइ (वर्धते) (वर्त० प्र० Vवाअ चलना, बहना, वाअंता २.८९ (विचारय) (आज्ञा म० ए०)१.८८, ए०) १.८८, १.९१, वड्डिहइ | वाअ (वात) २.८९, २.१६५ पवन १.१५०, विचरना, समझना १.११२, वड्डिअ १.१९३ वाउलउ (वातुलक:) १.११६ पागल, | विक्कम (विकम) १.६२, १.१२६ पराक्रम वण (वन) २.१४४ बावला, रा० बावळो विक्खाअ (विख्यात) १.५९ वण्ण (वर्णः) १.४, १.८, १.४९ आदि वाउ (वायु) २.१६३ पवन *विग्गाह (विगाथा) १.५१, विग्गाहा (अक्षर-वर्ण) वण्ण (संदेश० ४५) | *वाणरु (वानरः) १.८० दोहा छंद का भेद | (विगाथा) १.६६ मात्रिक छंद वण्णण (वर्णन) १.१९१ वाणी २.१२१ विग्गाहा (विगाथा) १.६६ मात्रिक छंद Vवण्ण (Vवर्ण) वर्णन करना, वण्णीआ वाद २.५१ वाद-विवाद *विजउ (विजय) १.१२२ छप्पय छंद का (वर्णिता) २.६५ वाम १.७४ बायाँ भेद वामावत्ते (वामावर्ते) १.४८ *वत्थु (वस्तु) १.१०७ वस्तु छंद *विजओ (विजयः) १.११३ काव्य छंद वार २.१६९ वत्थुआ (वस्तु, वस्तुक) १.११४, रोला, | का भेद *वारण १.७५ स्कंधक का भेद वस्तु या काव्य छंद | *विज्जाहारा (विद्याधर) २.१२२ छंद का Vवार (Vवारय-) वारिहउ (Vवार-) वप्पुडा २.९१ बेचारा १.१३५ रोकना वम्मह (मन्मथ) २.८७, २.१२६, कामदेव | | *विज्जा (विद्या) १.६० गाथा का भेद नाम Page #380 -------------------------------------------------------------------------- ________________ होना अभिधान (शब्दकोष) ३५५ विज्जाहर (विद्याधर) १.१४५ कवि का नाम संकट २.२४, २.१०१ विपत्ति विज्जुलिआ १.१८८ बिजली विवरीअ (विपरीत) १.७० उलटा संकरु (शंकरः) १.१०१ महादेव संकरो (शंकर) २.१४ महादेव विस (विष) २.१२० जहर विजुरि १.६६ बिजली संकाहरु (शंकाहरः) १.१०४ शंका हरने विसम (विषम) १.४३ विज्जू (विद्युत) २.८१ बिजली वाला *विज्जूमाला (विद्युन्माला) २.६६ छंद का | विसज्ज (वि-/सर्ज-सृज) विसज्जइ १.३६, विसज्जे २.१०६ छोड़ना नाम संख (संख्या) जहसंखं (यथासंख्यं) १.१२ संखा (संख्या) १.१६८ विट्टि (वृष्टि) विढेि (वृष्टि) कर्म० ए० १.७२ | विसामकरं (विश्रामकर) १.१८९ *संखणारी २.५१ वर्णिक छंद का नाम बारिस | वि+ हंड (वि+Vखंड्) विहंडिअ १.२०७ | संगहिणी (संग्रहिणी) १.६३, पुनर्भू, जो एक विण (विना) १.५५ टुकड़े करना पति को छोड़कर अन्य पति ग्रहण विणास (विनाश) १.१०१ अंधअ-गंधविहास (विभाषा) (स-) विहासं (सविभाषं) कर लेती है विणास करु-(अंधकगंधविनाशकरः) १.५ विकल्प सं. घार (सं+Vह) संघारि २.२० संहार विणु (विना) १.११६ विहि (विधि) १.८६, २.१५३ करना, भरना वि+Vणास विणासिअ१.२०७ विनाश करना विहिअ (विहित) २.१०९ संचारण २.४६ विणअ (विनय) १.१७४ नम्रता विहूसिणा (विभूषित) १.१४९ विणआ (विनया) २.११७ नम्र (स्त्री) सं+/चार संचारि (संचार्य) (पूर्वकालिक) विहु (द्वि) १.२०९ दो वि + Vतर वितरउ २.१३८ देना १.४७, घूमना, फिरना वि+हा (वि+Vधा) विहु (विधेहि) आज्ञा | संजन (संय वित्थर (विस्तार) १.१६६ संजुत्त (संयुक्त) १.२ (संजुत्तपरो १.२, १.४) म० ए० १.८६ करना संजोए (संयोगे) (अधिकरण ए० व०) १.५ वित्त १.१७४ धन विहूण (विहीन) १.११, (लक्खण-) विहूणं । संयोग में, हि० रा० संजोग विदिस (विदिशा) १.१८९ १.११ सं+Vठव (सं + Vस्थापय्) संठवहु (आज्ञा विपख (विपक्ष) १.२०४ शत्रु विहूसिआ (विभूषिता) १.५४ विपक्ख (विपक्ष) १.१४७ शत्रु म० ब०) (संस्थापयत) १.९५, वीर १.१२२, २.१३२, पराक्रमी विप्प (विप्र) *विप्पगणु (विप्रगण) १.१०९ १.१३४, संठविअ २.१५१, संठिआ वीरेश १.७९ किसी राजा का नाम २.७७ स्थापित करना चार लघु विप्पक्ख (विपक्ष) १.१८२, २.६७ शत्रु वीस (विंशति-) १.१३० बीस सँतार (संतार) १.९ विप्पी (विप्रा) १.६४, १.८३ ब्राह्मणी वीसा (विष) १.९८ जहर सं+Vतार (णिजंत) (सं+Vतृ) संतारिअ विमल (विमल) १.१, १.१७४ वीसामो (विश्राम:) १.१०० विराम, यति (संतारितः) १.९८ पार लगाया *विमइ (विमति) १.७५ स्कंधक का भेद | वीसाइँ (विंशति) १.५२ बीस | सं+Vतास (सं+Vत्रास्) संतासइ १.१४४ विमुह (विमुख) १.८७ वुत्तो (वृत्तं) १.६८ छंद त्रास देना, दुःख देना, डरानाविरह २.६३ वुड्डओ (वृद्ध-क:) १.३ हि० बुड्डा-बूढा, धमकाना विरम विरमइ १.१३३ शांत होना रा० गु० बूढा संपअ (सम्पत्) १.३६, १.९८, २.१०१ विरई (विरतिः) १.१०० यति, विराम Vवुल्ल वुल्लिअ (Vवुल्ल-) १.१३५ हि० संपुडो (संपुटः) २.९१ *विराडउ (विडालः) १.८० दोहा छंद का | | बोलना संपुण्णउ (संपूर्ण:) १.१७९ पूरा वुलउ (देशी) १.११६ (रा० बूलो) गूंगा संभव २.१४० उत्पन्न होना वि+Vण्णा (वि+Vज्ञा) विण्णिआ (विज्ञाता) | वह (व्यूह) २.१३२ सं+Vभण संभणिआ (संभणिता) (भूत० २.७६ जानना वेआल (वेताल) १.११९ भूत, वेताल कर्म० कृदंत स्त्री०) १.६८, विरीअ (विपरीत) २.१३५ उलटा Vवेलाव (Vवेलापय्) वेलावसि २.१४२ संभणिअ २.१५२ कहना विरुज्जउ (विरुद्ध) २.१४९ विलंब करना सं भल संभलि १.१८० सँभलना वि+Vलस् (वि+Vलस्) विलसइ (विल- | वेसी (वैश्या) १.६४, १.८३ वैश्य की स्त्री *संभु (शंभु) १.९३ रोला छंद का भेद सति) वर्त० प्र० ए० १.१११ | वेसा (वेश्या) १.६३ संभेअ (संभेद) २.१२१ प्रकार, भेद सुशोभित होना |Vवोल वोलाइ २.११ बोलना *संमोहा २.३३ वर्णिक छंद नाम विविह (विविध) १.१ सं+ हार संहर २.१४ संहार करना वि+Vवत्त (वि+Vवृत्) विवत्तिउ १.२०५ | (स) संहार १.२०७ नाश Page #381 -------------------------------------------------------------------------- ________________ ३५६ प्राकृतपैंगलम् संहारणा २.४६ नाश करनेवाला सं+Vमद (म) समदि (संमद्य) पूर्वकालिक (सर्वायाः) १.१७ हि० रा० सब सअ (शत) १.९७ सौ १.१०६ मदित करके सव्वकला (सर्व-कला) १.४० सअण (शयन) २.१३८, २.१५० सम समान समा २.११४ सव्वंग (सर्वांग) १.११६ सअल (सकल) १.८७ सारा समरूअ (समरूप) १.७३, १.११६ समान सव्वल (सर्वलिः ) १.१९९, २.१६८ सब सअलस (सालस) २.१६७ अलसाया । समला (श्यामला) २.८१ ससहर (शशधर) १.७५, २.१०९ चन्द्रमा सइ (स एव) २.९० वही समाज २.१६९ *ससि १.७५ स्कंधक का भेद सई (सती) २.८ पार्वती समाण (समान) १.७९ समाणा २.१६ । *ससि (शशिन्) १.१५ षट्कलगण का नाम सउँ (समं) करण-अपादान का परसर्ग 'से' | *समाणिआ (समानिका छन्द) २.८ ससि (शशिन्) चन्द्रमा ससिणा २.१८ १.११२, संभुहि सउँ (शंभुना अथवा ] *समुद्द (समुद्र) १.१९ अन्तलघु त्रिकल का | ससुर (श्वसुर) १.२०९ शंभोः समं) नाम (5) | Vसह (सं० /सह) हि० सहना रा० सहबो सउ (शत) १.४६ सौ *सारंग (सारंग) १.७५ स्कन्धक का भेद -वो (उ० स'बो) गु० सहेर्दू, सहइ सउबीस १.१७९ एक सौ बीस सर (शर) २.१६६ पाँच (वर्त० प्र० ए०) १.१०; सह "सक्को (शक:) १.१५ षट्कलगण का नाम | *सरग्गिक्का (सारंगिका) २.७८ वर्णिक छन्द १.१६१, सहिअ १.१६१, २.७४ सग्ग (स्वर्ग) २.५३, २.९४, २.२६१ का नाम सहिअउ १.१०७, सहिओ २.१७, सगणा १.२०३ अंतगुरु वणिक गण (15) | सरणा (शरण) २.१५५ २.१६६, सहब १.१६३ सच्चं (सत्य) १.७० सरस्सई (सरस्वती) २.३२ सहज १.६ सहजे (सहजेन) १.६ सहज से सजुत्त (संयुक्त) २.९३ सरह (शरभ) २.३९ छन्द नाम । सज्ज सज्जि १.२२५ सजाना सरह (शरभ) १.७५ स्कन्धक का भेद सहआर (सहकार) २.१६३ आम का पेड़ सज्जा २.१५७ सुसज्जित सरासार (शरासार) २.१३२ बाणवृष्टि सहसक्खो (सहस्राक्ष:) १.११३ काव्य छन्द सट्टि (षष्ठि) १.५१ साठ सरि (सहक्) १.३९ समान ___का भेद सण्णाह (सन्नाह) १.१०६ कवच *सरि (सरित्) १.७५ स्कंधक का भेद सहसक्खो (सहस्राक्षः) १.९३ रोला छन्द सततीस (सप्तत्रिंशत्) १.१५६ सैंतीस सरिस (सदृशः) समान, सरिसा (स्त्री०) का भेद सत्तसआ (सप्तशत) १.५० सात सौ १.१४ रा० सरीसो, सरीसी (स्त्री०) सहस्स (सहस्र) १.५० हजार सत्तग्गल (सप्ताग्रला) १.५२ सात अधिक | सरिर (शरीर) २.४० सहाओ (सहायः) २.८४ सत्ता (सप्त) २.१५६ सात सरीर (शरीर) १.१४७ सहावा (स्वभाव) १.२०९ सत्ताईसा (सप्तविंशति) १.५७, १.६४ | सरिस्सा (सदृश) १.७९ समान सहि (सखि) १,१६३, २.२३, २.५५ सत्ताईस | *सरु (शर) १.७५ स्कंधक का भेद । साअर (सागर) मध्यकालीन हिन्दी, सायर सत्तारह (सप्तदश) १.५० हि० सतरह रा० | सरूअ (स्वरूप) २.१७०, सरूअह २.१००। १.१, १.१५१ समुद्र सतरा, गु० सत्तर समान Vसाज ( सज्ज) सजकर, सजा कर, साजि सत्तावणी (सप्तपंचाशत्) १.५१ सत्तावन | सरोरुह २.९९ कमल १.१५७ सत्तावण्णाइ (सप्तपंचाशत्) १.५७ सत्तावन | Vसलहिज्ज (Vश्लाघय) सलहिज्जइ | साणंदिअ (सानंदित) १.१९५ सत्तु (शत्रु) १.३७ १.१४६, सलहिज्जसु १.११७ | *साण (श्वन्) १.१२२ छप्पय छंद का भेद सद्द (शब्द) १.१२३, २.१२७ प्रशंसा करना साण (शाण) १.१८८ शाण, बाण तेज करने Vसद्द (Vशब्द) शब्द करना, सद्दे २.८९ सल (शल्य) १.२०४ काँटा, दुःख, भाला का यन्त्र *सहूल (शार्दूल) १.८० दोहा छंद का भेद | सल्ल (शल्य) १.५८, १.१२३, १.२०५, | सामि (स्वामी-स्वामिन्) १.१०६ तु० हि० *सर्ल १.१०२ छप्पय छन्द का भेद सई रा० सामी (पति) २.१०६, २.१५७, भाला, दुःख सप्प (सर्प) २.१६० पिंगल नाग की उपाधि *सारंग १.१२२ छप्पअ छंद का भेद सव (सर्व) १.३७ सब सप्पाराए २.१०६ "सारंगरूअक्क (सारंगरूपक) २.१३१ छन्द सप्प (सर्प) १.८० दोहा छन्द का भेद | सवण (श्रवण) १.१०, २.१६५ कान । । का नाम समआ (समय) १.१४७ सव्व (सर्व) १.१८, तु० सव्व (संदेश०सारंगिक्का (सारंगिका) २.१५६ छन्द का समग्गल (समग्रलाः) १.१३१ सारे १८५) सव (वर्णर०६३ ख), सव | नाम समग्गाइँ (समग्राणि) १.५० सब कुल (उक्ति ५.२५), सव्वेहिं (सवैः) सारवई २.९४ छन्द का नाम समणा (शमनः) ३.१५५ शान्त करनेवाला (करण० ब०व०) १.१७, सव्वाए सारसि (सारसी) १.६१ गाथा का भेद Page #382 -------------------------------------------------------------------------- ________________ अभिधान (शब्दकोष) ३५७ . का सार २.८८, २.१२२ (सुकवींद्र) २.१५० | सुह (सुख) १.३५, २.१५५ *सारु (सारु नामक छन्द) २.९ सुकम्म (सुकर्म) २.११७ पुण्य, अच्छा कर्म | Vसुह (Vशुभ) सुशोभित होना, सुहइ (शोभते) सालिअरो (शालिकर:) १.१५ षट्कलगण | सुकिअ (सुकृत) २.१५३ (वर्त० प्र० ए०) १.८६ का नाम सुक्ख (सुख) १.११९, १.१७४, २.२० । सुहअ (सुभग) १.६८ सुन्दर "सालिणी २.१०६ छन्द का नाम | सुछंद २.७० सुहव १.२०५, १.११६ साव (शाव) २.८७ बच्चा, छौना Vसुज्झ (Vशुध्य्-) सूझना, सुज्झे २.१४२ सुहाव १.२०५ सावर (श्यामल) २.१३६ साँवरा Vसुण (Vश्रू) सुनना, सुणेह १.७०, सुणिज्जे सूई (सूची) १.४४ हि० रा० सुई साहसंको (साहसांक:) १.७२ २.१०६, सोऊण १.६९, सूणी सूर (सूर्य) १.१४७ साहि १.१५७ शाह, बादशाह २.१५६ सिंग (शृङ्ग) २.११३ सींग, पहाड़ की चोटी *सुणह (शुनक) १.८० दोहा छद का भद *सूरो (सूर्यः) १.१५ पट्कल गण का नाम सरो (सर्यः) १.१६, १.३४ पंचकल गण का सिंहअ (सिंहक) १.१८३ शेर सुण्णफल (शून्यफल) १.३८ नाम (515) सिंहासण (सिंहासन) २.७७ सुत्थिर (सुस्थिर) १.१२८ *सिंहिणी (सिंहिनी) १.५१, १.७० मात्रिक सूलधर १.१९५ त्रिशूलधारी शिव | सुद्दउ (शूद्रक:) १.११७ शूद्र सेख (शेष) १.४० छन्द का नाम | सुद्दिणी (शूद्रा) १.६४, १.८३ सेक्ख (शेष) १.१७५ सिअ (सित) १.१०८ सफेद सुधाअर (सुधाकर) २.६९ चन्द्रमा सज्जा (शैया) २.१०७ सिअल (शीतल) १.१३५ ठंडा *सुद्ध (शुद्ध) १.७५ स्कन्धक का भेद सेण (सेना) २.१६९ *सिक्ख (शिखा) १.१६१ मात्रिक छन्द का | सुद्ध (शुद्धः) १.२ सुद्धा (ब० व०) १.५, सेणा (सेना) २.१२६ नाम सुद्धमण २.९५ सेणिआ (सेनिका) २.११० छन्द का नाम सिट्ठ (शिष्ट) २.३७, २.११६ बचा हुआ सुपिअ (सुप्रिय) १.२२ द्विलघु द्विकल (1) सेत्ता (श्वेत) १.७७, २.६५ सफेद सिर (शिरस्) १.३९, २.८४ का नाम सेंधव (सेंधव) १.१३० सेंधा नमक सिरिखंड (श्रीखंड) १.१०८ चंदन | सुपिअ (सुप्रिय) १.१२७, २.३९, २.१६६ | सेर १.१३० सेर भर *सिव (शिव) १.७५ स्कंधक का भेद प्रिय सेवक १.१६९ नौकर सिविअण (स्वप्न) २.१०३ सुब्भ (शुभ) १.१७६, २.४ *सेवाण (श्येन) १.८० दोहा छन्द का भेद सिहर (शिखर) १.१५५ सुमुहि (सुमुखी) १.६९, १.१८८ नायिका Vसेव सेवा करना, सेविअ (सेवित:) १.१९५ सिहि (शिखिन्) १.३४ अग्नि सुमुही (सुमुखी) २.१०२ नायिका 'सिही (सिंही) १.६१ गाथा का भेद *सेस (शेष) १.७५ स्कन्धक का एक भेद | सुर १.१९५, देवता, सुरअणा (सुरजनाः) *सी (श्री) २.१ वर्णिक छंद का भेद सेस (शेष) १.३९, १.९१ पिंगल का नाम और विशेषण सीअ (शीत) २.८९ सुरअरु (सुरतरु) १.७९ कल्पवृक्ष *सेसो (शेषः) १.१५ षट्कल गण का नाम सीस (शीर्ष) १.११, १.८१, २.१२३ हि० | "सुरअलआ (सुरतलता) चतुष्कल गण का *सेहरु (शेखर) १.७५ स्कन्धक का भेद रा० सीस, सिर नाम, सुरअलअं (सुरतलतां) १.२३ *सीसारूओ (शीर्षरूपक) २.६४ वर्णिक छंद | सुरंग २.७२ सुंदर रंग सेहरो (शेखर:) १.१६ पंचकलगण का नाम सीह (सिंह) सीहस्स (सिंहस्य) (संबंध ए० | *सुरवइ (सुरपतिः) १.१९ अन्तलघु त्रिकल (III) (साथ ही तु० हि० राज० सेहरा-सिर का मौर) व०) १.६२ का नाम (51) सुंदरि (सुन्दरी, सुंदरि) सुंदरि (-ह्रदहिँ) १.७ | सुरसरि (सुरसरित्) १.१११ गंगा सोअर (सोदर) २.१०३, २.१४२, सगा भाई सुन्दरी (संदेश०) हि० रा० सुंदर- सोक (शोक) २.५५ सुरही (सुरभिका) १.७९ कामधेनु सुंदरि, सुंदर (राज० लोकगीत काँ साक्ख (सुख) २.३४ सुलक्खण (सुलक्षण) १.२०८ *सोरट्टा १.१४५ सोरठा, छंद का नाम चाली ए सुंदर काँ चलि ए) सुलताण (सुलतान) १.१०६ बादशाह सोला (षोडश) २.६६, २.९६ सोलह सुंभ (शुभ) २.६९ दैत्य का नाम सुवासउ २.६० सुगंध सोलह (षोडश) १.१३१ सुअ (सुत) २.४४ पुत्र सुविसेसउ (सुविशेषः) २.६० Vसोह सोह १.१८२ सुशोभित होना सुअण (सुजन) सुअणा (सुजनाः) (सं० ब० सुसज्जा २.११४ सुसज्जित व०) १.९४ *सुसमा २.९६ छंद का नाम सोहा (शोभा) १.१४६ सुकई (सु-कवि) २.१२९, १.१४६, सुससि (सुशशिन्) १.८६ चन्द्रमा १.२०२, २.१३७, सुक इद | ससहकरु १.१२२ छप्पय छन्द का भेद | हंजे २.१६५ सखी का संबोधन Page #383 -------------------------------------------------------------------------- ________________ ३५८ प्राकृतपैंगलम् हंत २.१६५ दुःखव्यंजक विस्मयादिबोधक | हर १.१९५ महादेव हासइ १.५९ अव्यय हरणा २.१५५ हरण करने वाला हिंदू १.१५७ हंसपअं (हंसपदं) १.६२ हंस की गति *हर (सं० हर:) १.१५ षट्कलगण का नाम हिअअ (हृदय-) १.१७९, १.२०४ *हंसीआ (हंसिका, हंसी) १.९९ रसिका छंद *हरिगीअ (हरिगीता) १.१९१ छंद का नाम | | हिअला ( हृदय-लकं) १.१६६ हृदय का भेद *हरिणो (हरिणः) १.११ काव्य छन्द का | हीण (हीन) १.१९८ रहित, हीन *हंसीआ (हंसिका) १.६२ गाथा का भेद भेद हिण्णो (हीनः) निकृष्ट १.३ हय १.८७ घोडा *हरिणी (हरिणी) १.६१ गाथा का भेद | हीर (हीर नामक छंद) १.१९८ हउ (अहं) १.१३० मैं हरिबंभ (हरिब्रह्मा) १.१०८ कवि का नाम | हीरा (हीरकः) १.७७ हीरा हक्क १.२०१, २.९५, २.१५९ हाँक, डाट Vहलहल (ध्वन्यनुकरणात्मक क्रिया) हिलना, | *हीरु १.१२३ छप्पय छंद का भेद हट्ट (हठ) १.११६ काँपना, हलहलिअ (भूत० कर्म० | *हीरो (हीरः) १.१६ पंचकल गण का नाम हणुआ (हनुमान्) १.७४ कृदन्त०) १.८७ (55) Vहण हण २.१६१, हणइ १.१३५, २.१६५, | Vहस (Vहस्) हँसना, हसइ २.८३, हसिऊण | हे २.१३ संबोधनवाचक शब्द हणिअ १.१०४, १.१९५, हणु (हसित्वा) पूर्वकालिक रूप १.७१, हेओ (हेयः) १.३ त्याज्य १.१८५, मारना ___ हसंतउ २.१४९, हसंती २.१६ | हेट्ठ (अध:) १.१४ नीचे हत्ति (हत इति) २.१४७ हाकंद (हाक्रन्दः) १.३७, १.९२ हाहाकार |Vहो (सं० Vभू) हि० होना, रा० होबो, हो हत्थ (हस्त) १.१८२ हाथ *हाकलि १.१७२ छंद का नाम (वर्त० प्र० ए०) (भवति) १.९४, हत्थअल (हस्ततल) २.१०२ हार (हारः) १.५३, १.७७ हार होइ (वर्त० प्र० ए०) (भवति) १.२, हत्थि (हस्तिन्) २.१३२ हाथी हार (हार:) १.५८, १.१५०, २.१३३ १.४, १.५, १.८, १.९१, होंति हत्थी (हस्तिन्) २.११३ हाथी गुरु (5) (वर्त० प्र० ब०) (भवति) १.१२, हमिर १.२०४ हम्मीर, नाम हारव १.१५१ हाहाकार १.१३ होउ २.६९ हाँते (वर्त० हम्मीर (हम्मीरः) १.७१ हम्मीर, नाम *हारावलि १.२१ प्रथम द्विकल गण (5) कृदंत० करण ए०) १.९१, होतं हयवरु (हयवर) १.१७९ घोड़ा का नाम २.४१, हुआ २.१५७ Vहर (Vह-) हर २.६, हरना, अपहरण करना, I *हारी (हारी नामक छंद) २.३५ हृद (सं० हृद) हि० रा० दह (रा० उच्चा० द हरे १.१४५, हरंती २.१६ Vहास (हस+णिजंत) ह्यस करना, कम करना, (da:)) हृदहिँ (हृदे) १.७ Page #384 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् (भाषा शास्त्रीय और छन्दःशास्त्रीय अनुशीलन) भाग - २ Page #385 -------------------------------------------------------------------------- ________________ Page #386 -------------------------------------------------------------------------- ________________ भूमिका ६१. पिछले छह दशकों से 'प्राकृतपैंगलम्' पाश्चात्य एवं भारतीय विद्वानों के आकर्षण का केन्द्र बना हुआ है। काव्यमाला सं० ४१ में सन् १८६४ में 'प्राकृत-पिंगल-सूत्राणि' के नाम से प्रकाशित किये जाने के बाद से लेकर आज तक इसके संग्राहक, संग्रह-काल तथा भाषा पर इतस्तत: कुछ छुटपुट विचार प्रकट किये गये हैं । रिचर्ड पिशेल, श्री चन्द्रमोहन घोष, प्रो. हर्मन याकोबी, शूबिंग', डा. टेसिटोरी', श्री विजयचन्द्र मजूमदार, डा. सुनीतिकुमार चाटुा , डा. गुणे, श्री डी.सी. गांगुलि', म० म० हरप्रसाद शास्त्री०, आचार्य रामचन्द्र शुक्ल, राहुल सांकृत्यायन,९२ डा० एस० एन० घोषाल१३, डा० हजारीप्रसाद द्विवेदी१४, डा० कोछड'५, डा० तिवारी१६ आदि विद्वानों ने अपने ग्रन्थों तथा लेखों में 'प्राकृतपैंगलम्' का जिक्र किया है तथा इधर भी कुछ नये गवेषक छात्र 'प्राकृतपैंगलम्' का इतस्ततः संकेत करते देखे जा रहे हैं । इसके अतिरिक्त प्रो० ज्यूल ब्लॉख ने भी अपनी प्रसिद्ध पुस्तक 'लादो-आयौँ' (भारतीय आर्य-भाषा) में 'प्राकृतपैंगलम्' का नामनिर्देश किया है ।१७ भाषाशास्त्रीय दृष्टि से 'प्राकृतपैंगलम्' की ओर सर्वप्रथम ध्यान देने वाले विद्वान् रिचर्ड पिशेल हैं, जिन्होंने अपने महत्त्वपूर्ण ग्रन्थ 'प्राकृत स्प्राखेन' की रचना में हेमचन्द्रोत्तर अपभ्रंश या अवहट्ट के रूप में इस ग्रंथ का समुचित उपयोग किया था, जो उनके ग्रन्थ के आद्योपान्त अनुशीलन से दृग्गोचर होता है । 'प्राकृतपैंगलम्' की ओर पिशेल से भी पूर्व दो अन्य जर्मन विद्वानों का भी ध्यान आकृष्ट हुआ था । बोलेनसेन ने अपने 'विक्रमोर्वशीय' के संपादित संस्करण के परिशिष्ट में 'प्राकृतपैंगलम्' का कतिपय अंश प्रकाशित कराया था तथा गोल्दस्मिद्त ने भी इसका संस्करण निकालने का कार्य आरंभ किया था। बाद में डा० हर्मन याकोबी की देखरेख में श्रीटोडरमल्ल ने भी 'प्राकृतपैंगलम्' १. Pischel : Prakrit Sprachen $$ 28-29, pp. 29-30. (1900) २. प्राकृतपैंगलम् (Biblio. Indica ed.) (Introduction) p. VII (1902) ३. Jacobi : Bhavisattakaha (Introduction) p. 45, (German ed.) : Sanatkumarcharitam (Introduction) (Eng. trans. published in the Journal of the Oriental Research Institute of M.S. Univ. of Baroda, vol. VI. pt. 2-3. p. 95) 8. Zeitschrift der Deutschen Morgenlandischen Gesellschaft. Band. 75 (1921) S. 97 4. Dr. L. P. Tessitori : Notes on Old Western Rajasthani. (Indian Antiquary, 1914-16) ६. B. C. Majumdar : History of the Bengali Language. Lecture XI pp. 248-256. साथ ही Dr. D. C. Sen : Bengali Language and Literature. p. 57 ७. Dr. S. K. Chatterjea : Origin and Development of Bengali Language. Vol. I. p. 114. साथ ही डा० चाटुा : भारतीय आर्यभाषा और हिंदी पृ. १०६. (राजकमल, १९५४) 6. Dr. Gune : Bhavisattakaha. (Introduction). p. 69. (G.O.S. Baroda, 1923) ९. D. C. Ganguli : Indian Historical Quarterly. vol. XI. p. 565 १०. Mm. H. P. Sastri : Priliminary Reports on the Operation in Search of Mss. of Bardic Chronicles (Asiatic Society of Bengal) p. 18 ११. आचार्य शुक्ल : हिंदी साहित्य का इतिहास, पृ. २५ (आठवाँ संस्करण) १२. राहुल सांकृत्यायन : हिंदी काव्यधारा पृ. ३१४-३२६, पृ. ३९६-३९८, ४५१-४५५, ४५७-४६६ 83. Dr. S. N. Ghosal : The Date of Prakrit-paingalam. (1. H. Q. XXV. I. p. 52-57) १४. डा० द्विवेदी : हिंदी साहित्य का आदिकाल पृ० ५ तथा पृ० ४३-४७. (१९५२ सं०), हिन्दी साहित्य पृ० ६ तथा पृ० ७३ (१९५२ संस्करण) १५. डा० कोछड : अपभ्रंश साहित्य १६. डा० उदयनारायण तिवारी : हिन्दी भाषा का उद्भव और विकास पृ० १४८-१५० १७. Jules Bloch : L' Indo-Aryen. (du Veda aux temps modernes) p. 12. (Paris, 1934) १८. Pischel. $ 21. p. 30. (German ed.) Page #387 -------------------------------------------------------------------------- ________________ ३६२ प्राकृतपैंगलम् के उदाहरणों पर कुछ काम किया था, ऐसा संकेत डा० याकोबी की 'भविसत्तकहा' तथा 'सनत्कुमारचरित' की भूमिकाओं में मिलता है। २. इतना होने पर भी न तो समुचित रूप से अभी तक प्राकृतपैंगलम् के संग्रह-काल तथा संग्राहक के विषय में ही पूरी तरह एक मत बन पाया है, न इसकी भाषा तथा छन्दःपरंपरा के विषय में ही। श्रीमजूमदार जैसे विद्वानों ने इसकी भाषा में प्राचीन बँगला के बीज ढूँढे हैं, तो अन्य विद्वान, जिनमें डा० चाटुा प्रमुख हैं, इसे शौरसेनी अवहट्ट की रचना मानते हैं। डा० याकोबी ने इसकी छन्दःपरंपरा को मागध छन्दःपरंपरा घोषित किया है, तथा इसे वे पूर्वी अपभ्रंश की छन्दःपरंपरा से जोड़ने का संकेत देते जान पड़ते हैं; जो हेमचन्द्र के 'छन्दोनुशासन' में प्राप्त अपभ्रंश छन्दःपरंपरा से सर्वथा भिन्न है । जैसा कि हम आगे चलकर विस्तार से प्रकाश डालेंगे; यद्यपि 'प्राकृतपैंगलम्' की अपभ्रंश वृत्तपरंपरा स्वयम्भूछन्दस् या हेमचंद्र की परंपरा से भिन्न है, तथा दूसरे शब्दों में यह 'भट्ट छन्दः परम्परा' (Bardic tradition of Apabhramsa metres) है, तथापि इस परम्परा का विशेष संबंध पूर्वी प्रदेश से नहीं जान पड़ता । वस्तुतः उस काल में पूर्वी तथा पश्चिमी जैसी विभिन्न स्पष्ट तो छन्दःपरंपरायें नहीं रही होंगी, ठीक वैसे ही, जैसे उस काल की कृत्रिम साहित्यिक भाषा भी गुजरात से लेकर मिथिला तक, १४ वीं शती तक-कतिपय वैभाषिक तत्त्वों को छोड़कर प्रायः-एक-सी ही थी। गुजरात से लेकर मिथिला तक के बंदीजन ११ वीं शती से लेकर १४ वीं तक प्रायः एक सी ही भाषा-शैली का प्रयोग तथा एक-सी ही छन्दःपरंपरा का पालन करते देखे जाते हैं । यह परंपरा पृथ्वीराजरासो, प्राकृतपैंगलम् के पुरानी हिंदी के उदाहरणों तथा विद्यापति की कीर्तिलता में-कतिपय वैभाषिक भेदों, वैयक्तिक अभिरुचियों, लिपिकारों की कृपाओं को छोड़कर-लगभग एक-सी ही मिलती जान पड़ती है । प्राकृतपैंगलम् का संग्रह-काल ३. जैसा कि स्पष्ट है, 'प्राकृतपैंगलम्' एक संग्रहग्रन्थ है। इसके लक्षणभाग तथा उदाहरणभाग दोनों ही अन्यत्र से संगृहीत हैं, जिनमें कुछ अंश संभवतः संग्राहक का भी हो सकता है। इसके लक्षण-भाग की तुलना रत्नशेखर के छंद:कोश से करने पर डा० वेलणकर इस निष्कर्ष पर पहुँचे थे कि 'पिंगल'ने भी रत्नशेखर की भाँति इन्हें किन्हीं पूर्ववर्ती छन्दोग्रन्थों से लिया है, यद्यपि प्राचीन ग्रन्थकारों के नाम के स्थान पर 'पिंगल' ने अपना स्वयं का नाम रख कर लक्षणभाग में परिवर्तन कर दिया है। ये पूर्ववर्ती छन्दोग्रन्थकार संभवतः अर्जुन तथा गोसाल थे, जिनका संकेत रत्नशेखर ने किया है। इस विषय पर हम अनुशीलन के 'छन्दःशास्त्रीय' भाग में विचार करेंगे । जहाँ तक ग्रन्थ के उदाहरण भाग का प्रश्न है, वे भी विविध स्रोतों से उदाहृत हैं । गाथासप्तशती, सेतुबंध तथा कर्पूरमंजरी नामक प्राकृत काव्यों के अतिरिक्त कुछ फुटकर पद्य भी महाराष्ट्री प्राकृत के मिलते हैं, तथा पुरानी हिंदी या अवहट्ठ वाले उदाहरणों में बब्बर, विद्याधर, जज्जल(?) हरिब्रह्म जैसे ज्ञातनामा कवियों की तथा अन्य अनेक अज्ञातनामा कवियों की रचनायें भी संगृहीत जान पड़ती हैं । इन उदाहरणों में एक ओर परिनिष्ठित प्राकृत के पद्य भी मिलते हैं, तो दूसरी ओर परिनिष्ठित अपभ्रंश के भी, तो तीसरी ओर पुरानी हिंदी या शौरसेनी अवहट्ट के भी पद्य हैं-जिनमें यत्रतत्र कुछ वैभाषिक पूर्वी तत्त्व भी मिल जाते हैंतथा यह अंतिम अंश ही 'प्राकृतपैंगलम्' के उदाहरणों में प्रधान है। ४. 'प्राकृतपैंगलम्' के संग्रह-काल के विषय में विद्वानों के दो मत उपलब्ध हैं। प्रथम दल के विद्वान् इसे ईसा की चौदहवीं शती की रचना मानते हैं, अन्य विद्वान् इसे पन्द्रहवीं शती की रचना मानते हैं । 'प्राकृतपैंगलम्' के अन्त:साक्ष्य तथा बहिःसाक्ष्य के आधार किसी निश्चित तिथि का संकेत करने के पूर्व यहाँ विभिन्न विद्वानों के एतत्संबंधी मतों को उद्धृत कर देना उचित होगा । १. Jacobi : Bhavisattakaha. p. 45. footnote I. (German cd.) Sanatkumarcharitam (Introduction) (Eng. tr.) J. O. I.. M. S. Univ. of Baroda, VI. vi pt. 2-3, p. 100) २. Pingala too, borrows like Ratnasekhara, but passes off the older stanzas as his own by substi tuting his own name for the older ones. Dr. H. D. Velanker : Apabhramsa Metres. II (Journal Univ. of Bombay. Nov. 1936, p. 68) Page #388 -------------------------------------------------------------------------- ________________ भूमिका ३६३ (१) आधुनिकास्तु तत्र तत्र 'जम्पे पिंगल' इत्यादिदर्शनात्सूत्राप्युदाहरणसंगृहीतृपिंगलेतरतटस्थकर्तृकाण्येव भवेयुरिति हम्मीरवर्णनात्मकोदाहरणानां सत्त्वादनुमीयते - 'हम्मीरराज्यकालचतुर्दशशतकतो न प्राचीनानि सूत्राणि' इति' इति वदन्ति । १ (म.म. शिवदत्त ) (3) "There is a great interval of time between the appearance of the aphorisms of Pingala (chhandahsutram) and of the present work. The latter could not have appeared before the fourtheenth century of Christian era, at least in the form we see it, whereas the former is generally believed to have its birth at the same time. २ ( श्रीचन्द्रमोहन घोष) (३) "अप० भाषा की अंतिम विकास स्थिति 'प्राकृतपैंगलम्' में पाई जाती है, जो अधिक से अधिक १४ वीं शती की रचना है ।" (याकोबी : भविसत्तकहा पृ० ५ ). "यह बात यहाँ ध्यान देने की है कि पिंगल, छन्दः शास्त्र की मागध परम्परा से संबद्ध था । यह परंपरा उसमें बहुत पूर्व ही विद्यमान थी क्योंकि हेमचन्द्र, पिंगल से कम से कम तीन शती पूर्व के हैं।" (याकोबी: सनत्कुमारचरित की भूमिका) I (४) 'पिंगल के नाम से प्रसिद्ध प्राकृत छन्दों का ग्रन्थ बहुत परवर्ती है । ' ( डॉ० कीथ ) * (५) "छन्द: कोश' का समय १५वीं शती का पूर्वार्ध है। अतः यह पाइयपिंगल' से सौ साल परवर्ती है, जिसमें इसी भाषा में यही विषय पाया जाता है।" (शूनिंग) (६) "इससे यह स्पष्ट है कि वह भाषा, जिसमें पिंगलसूत्र के उदाहरणों की रचना हुई है, हेमचन्द्र की अपभ्रंश से अत्यधिक विकसित भाषा की स्थिति है । अपभ्रंश की इस परवर्ती स्थिति की केवल एक, किंतु अत्यधिक महत्त्वपूर्ण विशेषता के संकेत तक सीमित रहते हुए, मैं वर्तमानकालिक कर्मवाच्यरूप का उद्धरण दे सकता हूँ, जो अन्त में प्रायःईजे (इज्ज) से युक्त होता है; और यह इस बात का संकेत है कि चौदहवीं शताब्दी के पहले से ही व्यंजनों की द्वित्वप्रवृत्ति के सरलीकरण तथा पूर्ववर्ती स्वर के दौर्घीकरण की प्रक्रिया चल पड़ी थी, जो अपभ्रंश के साथ तुलना करने पर नव्य भाषाओं की प्रमुख ध्वन्यात्मक विशेषता (प्रतीत होती है, तथा इसी काल में या इसके कुछ बाद में प्राकृतपैंगलम् का अंतिम रूप पल्लवित हुआ होगा ।" (टेसिटोरी) * (७) " (प्राकृतपैंगलम् के) विद्वान् संपादक ने ठीक ही निर्णय किया है कि यह ग्रन्थ १४वीं शती ईसा के उत्तरार्ध के पूर्व इस वर्तमान रूप में नहीं आ पाया होगा, तथा यह १६वीं शती के आरम्भिक दशकों से बाद का नहीं हो सकता।" (श्रीविजयचन्द्र मजूमदार) ७ (८) "प्राकृतपैंगलम् में चौहान राजा हम्मीर से संबद्ध पद्य उदाहृत हैं, जो १३वीं शती के आरम्भ में हुआ था । अतः प्राकृतपैंगलम् १५वीं शती में रखा जा सकता है तथा मार्कण्डेय इससे भी बहुत बाद में, क्योंकि उसके लिए पिंगल पिंगलपाद है" (डा० गुणे)* : (९) "यह ग्रन्थ अपने वर्तमानरूप में १४वीं शती उत्तरार्द्ध की रचना है (डा० चाटुर्ज्या बँगला भाषा का उद्भव और विकास) १. निर्णयसागर संस्करण (भूमिका) । २. Mr. C. M. Ghosa, प्राकृतपैंगलम् ( Intro.) P. VII. ३. Jacobi. Bhavisattakaha (German ed.) p. 5; (Eng. ed.) March 53, p. 241. Sanatkumarcharitam (German ed.) p. XXVI. ४. Dr. Keith : The History of Sans. Literature. p. 416. (Reprint. 1953) यहीं कीथने पादटि० २ में डा० याकोबी की 'भवितसत्तकहा' से उनका मत उद्धृत किया है । ५. ZDMG. 75 (1921) S. 97 ६. L. P. Tessitori: Notes on Old Western Rajasthani. (Indian Antiquary 1914-16) ७. B. C. Majumdar : History of the Bengali Language. p. 249. (Second ed. 1927) ८. Gune: Bhavisattakaha. P. 69 (G.O.S. Baroda, 1923) ९. Chatterjea : ODBL. vol. I. p. 113 Page #389 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् "नभाओ का पूर्णरूप से उदय हो जाने पर भी अपभ्रंश ( एवं कुछ अंशों में प्राकृत) की परम्परा बराबर चलती रही, ई० १५वीं शताब्दी के अन्त में संकलित 'प्राकृतपैंगल' इस बात का ज्वलन्त उदाहरण है।" (डा० चाटुर्ज्या : भारतीय आर्यभाषा और हिंदी) १ ३६४ (१०) "प्राकृतपैंगलम् ' प्राकृत छन्दः शास्त्र का एक ग्रन्थ है। यह विविध ग्रन्थों से संकलित संग्रह है, तथा यह संग्रह चौदहवीं शती के पूर्वभाग में ही पूर्ण हो गया जान पड़ता है।" (डी० सी० गांगुलिः) ‍ (११) "छन्दः शास्त्र में एक प्राकृत ग्रन्थ उपलब्ध है, जो पिंगल के बहुत बाद में लिखा गया है, तथा 'प्राकृतपैंगल' के नाम से प्रसिद्ध है। इस निष्कर्ष के कारण है कि यह ग्रन्थ राजपूताना में तथा १४वीं शती में लिखा गया था।" (डा० हरप्रसाद शास्त्री) * ३ (१२) "मैंने उक्त ग्रन्थ (प्राकृतपैंगलम् ) का समय १३५० - १३६९ के मध्य में माना है, जो याकोबी के अनुमान तथा संकेत से मेल खाता है।" (डा० घोपाल) * ४ किन्तु इसके ठीक चार वर्ष पूर्व डा० घोषाल पहले इस निष्कर्ष पर पहुँचे थे कि 'प्राकृतपैंगलम्' का रचनाकाल १५वीं शती है तथा उन्होंने प्रो० गुणे एवं डा० सुनीतिकुमार चाटुर्ज्या के मत की पुष्टि की थी, जो १५वीं शती ही इसका रचनाकाल मानते हैं । इस प्रकार 'प्राकृतपैंगलम्' के विषय में तीन मत जान पड़ते हैं। (१) इसकी रचना चौदहवीं शती के पूर्वार्ध में राजस्थान में हुई थी। श्री गांगुलि तथा म० म० हरप्रसाद शास्त्री का मत । (२) इसका संग्रहकाल चौदहवीं शती का उत्तरार्ध है। - याकोबी, घोषाल आदि का मत । (३) इसका संग्रहकाल पन्द्रहवीं शती है । - प्रो० गुणे तथा डा० चाटुर्ज्या का मत । हमें प्रथम मत ही विशेष प्रामाणिक तथा वैज्ञानिक जान पड़ता है। 'प्राकृतपैंगलम्' का संग्रह मूल रूप में 'राजपूताना' में संभवत: 'रणथम्भौर' ही में 'हम्मीर के शासनकाल के आसपास किया गया था। हम्मीर के अलाउद्दीन के द्वारा हराये जाने पर वहाँ के भट्ट निराश्रित होकर पूर्व की ओर आ गये थे। 'प्राकृतपैगलम्' का मूल रूप भी उन्हीं दिनों इधर लाया गया, तथा इसका अन्तिम परिवर्धित रूप मिथिला-नेपाल के राजा हरिसिंहदेव के समय रणथम्भौर से आये 'ब्रह्मभट्ट के द्वारा किया गया, जिसमें हरिब्रह्म के चंडेश्वर से संबद्ध पद्य जोड़ दिये गये इस प्रकार 'प्राकृतपैंगलम्' का संग्राहक राजपूताना का ही था, इसका संग्रह भी सर्वप्रथम 'रणथम्भौर' में ही ईसा की चौदहवीं शती के प्रथम चरण (१३००-१३२५ ई०) में ही हो चुका था, बाद में कुछ अंश मिथिला में भी जोड़ा गया। हम 'प्राकृतपैंगलम्' के अन्तः साक्ष्य तथा बहि:साक्ष्य की दृष्टि से अब इसी पर विचार करेंगे। $ ५. अन्तः साक्ष्यः (अ) प्राकृतपैंगलम् एक संग्रह ग्रन्थ है, जिसमें गाथासप्तशती और सेतुबन्ध के एक एक तथा राजशेखर के १. डा० चाटुर्ज्या : भारतीय आर्यभाषा और हिन्दी, पृ. १०६ R. D. C. Ganguli I. H. Q. Vol. XI. p. 565. 3. Mm. H. P. Sastri Priliminary Report on mss. of Bardic Chronicles. p. 18 ४. Dr. S. N. Ghosal Translator's note (c) to the Eng. translation of Jacobi's introduction to 'Bhavisattakaha' (JOI. M. S. Univ. Baroda, vol. II-3. p. 242) ५. Dr. S. N. Ghosal: The date of the Prakrit - paingala. I. H. Q. March 1949, p. 57 ६. जेण विणा ण जिविज्जइ अपुणिज्जइ सो कआवराहो वि पत्ते वि णअरडाहे भण कस्स ण वल्लहो अग्गी ॥ (मात्रावृत्त ५५ पर उद्धृत) ७. जं जं आणेइ गिरिं रइरहचक्कपरिघट्टणसहं हणुआ । तं तं लीलाइ णलो वामकरत्थंहिअ रएइ समुद्दे ॥ (सेतुबंध पद्य १० - ४३. प्रा० पैं० में स्कन्धक के उदाहरण में १.७४ पर उद्धृत) । Page #390 -------------------------------------------------------------------------- ________________ ३६५ भूमिका कर्पूरमञ्जरी सट्टका से उद्धृत छह पद्य पाये जाते हैं। इससे यह स्पष्ट है कि प्राकृतपैंगलम् का संग्रह राजशेखर के बहुत बाद का है। राजशेखर का समय ईसा की नवीं शती का उत्तरार्धं तथा दसवीं शती का प्रथम चरण है। राजशेखर कान्यकुब्ज के प्रतिहार राजा महेन्द्रपाल तथा उसके पुत्र महीपाल के यहाँ थे, जिनका काल ८९३ ई० से ९१४ ई० तक है । (आ) प्राकृतपैंगलम् के वर्णवृत्त प्रकरण के एक उदाहरण (पद्म संख्या २१५ ) पर जयदेव की प्रसिद्ध 'दशावतारस्तुति' - 'जय जय देव हरे' - का प्रभाव पाया जाता है, जो संभवत: पहले सहजयानी थे तथा बाद में वैष्णव हो गये थे और लक्ष्मणसेन के दरबार से संबद्ध थे । इनकी रचना 'गीतगोविंद' ईसा की १२वीं शती में लिखी गई है तथा एक अन्य पद्य (मात्रावृत्त २०८) पर भी इसका प्रभाव देखा जा सकता है, जहाँ कृष्ण एवं राधा का उल्लेख मिलता है "चाणूर विहंडिअ णिअकुल मंडिअ राहामुहमहुपाण करे जिमि भमरवरे ॥" वस्तुतः 'दशावतारस्तुति' इस काल के वैष्णव तथा पौराणिक कवियों के काव्य का खास अंग बन गई थी। संस्कृत में इसका संकेत सर्वप्रथम क्षेमेन्द्र कवि के 'दशावतारवर्णन' में किया जाता है। किंतु यह परंपरा और भी पुरानी जान पड़ती है तथा इसके बीज हमें सबसे पहले 'माघ' के 'शिशुपालवध' की भीष्मस्तुति में मिलते हैं। 'दशावतारस्तुति' की परंपरा संस्कृत तथा भाषाकाव्यों की समान प्रवृत्ति थी जिसका एक विशाल रूप हमें श्रीहर्ष के 'नैषधीयचरित' में मिलता है, तो दूसरा रूप चन्द के 'पृथ्वीराजरासो' में मिले 'दसम्' में है 'प्राकृतपैंगलम्' की 'दशावतारस्तुति' वाली परंपरा इस प्रकार एक लंबी परंपरा है, किंतु इस पद्य की पद-रचना तक पर जयदेव की पदरचना का प्रभाव संकेतित किया गया है । निम्न पंक्तियों को तुलना के लिए उपस्थित किया जाता है : ४ 'बलि छलि महि वरु असुर विलयकरु, मुणिअणमाणसहंसा सुहवासा उत्तमवंसा' (प्रा० ० २.२१५) * 'दिनमणिमण्डलमण्डन भवखण्डन ए मुनिजनमानसहंस, जय जय देव हरे ।' ( गी० गो० १.३ - २) स्पष्ट है कि प्राकृतपैंगलम् का संग्रहकाल जयदेव से पूर्व का नहीं हो सकता तथा यह १२ वीं शती के बाद संगृहीत हुआ था । (इ) प्राकृतपैंगलम् में कलचुरिवंश के राजा डाहल कर्ण का, जिसका रचनाकाल १०४० - ८० ई० माना गया है, " संकेत मिलता है । कतिपय पद्य कर्ण की प्रशंसा में निबद्ध पाये जाते हैं, जिन्हें महापंडित राहुल सांकृत्यायन ने बब्बर नामक कवि' की रचना माना है। अतः स्पष्ट है कि प्राकृतपैंगलम् की रचना ग्यारहवीं शती के बाद की है । १. कर्पूरमञ्जरी से वर्णवृत्त के १०७, ११५, १५१, १८७, १८९ तथा २०१ संख्यक पद्य । * * २. Keith: Sanskrit Drama p. 232. ( reprint. 1954). ३. माघः शिशुपालवध १४.७१-८६ । ४. श्रीहर्ष नैषधीयचरित २१ ५६ - ११८ । : ५. डा० द्विवेदी हिंदी सा० का आदिकाल पृ० ११० । . "The poem I next quote reminds us of Jayadeva. There are many lines in some other poems occurring in the which are almost word for word equivalent to some lines of Jayadeva's गीतगोविन्द for example मुनिजनमानसहंस is met with in a verse in the प्राकृतपैंगल" - B. C. Majumdar History of Bengali Language p. 255. ( साथ ही) डा० चाटुर्ज्या ने भी 'History of Bengal vol. I. (Dacca Univ, pub.) में इस बात को स्वीकार किया है कि 'गीतगोविन्द' का प्रभाव प्राकृतपैंगल के वर्णवृत्त २०७, २११ तथा २१५ पर स्पष्ट दिखाई पड़ता है। ७. प्रो० विन्सेंट स्मिथ के अनुसार कलचुरि कर्ण का राज्यकाल १०४०–७० ई० था । (Early History of India p. 406), जब कि प्रो० राय ने इसका समय १०४२-७० ई० माना है । (Dynastic History of Northern India. vol. II. P. 897) प्रो० चिन्तामणि विनायक वैद्य ने इसका काल १०४०-८० ई० माना है । ( History of Medieval Hindu India. p. 188) ८. राहुल सांकृत्यायन : हिंदी काव्यधारा पृ० ३१४ Page #391 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् (ई) प्राकृतपैंगलम् में काशी के गहड़वाल राजा जयचन्द्र के महामंत्री विद्याधर' की रचनायें भी मिलती हैं। काशीराज से संबद्ध समस्त पद्यों को राहुलजी ने विद्याधर की ही रचना मानी है जयचंद्र का राज्यकाल २०७० - ९४ ई० था, अतः विद्याधर की ये रचनायें बारहवीं शती के अंतिम चरण की है। इस प्रकार भी प्राकृतपैंगलम् १२ वीं शती के बाद ही रचना सिद्ध होती है । ३६६ (3) प्राकृतपैंगलम् के उदाहरण भाग में ८ पद्यों में हम्मीर का उल्लेख है। यह हम्मीर, श्री चन्द्रमोहन घोष के मतानुसार मेवाड़ का राजा था, जिसका शासन काल १३०२ ई० में आरंभ हुआ था, तथा उसने ६४ वर्ष तक राज्य किया था । वस्तुतः राजस्थान में ठीक इसी समय दो हम्मीर हो चुके हैं। वैसे 'हम्मीर' शब्द मूलतः फारसी के 'आमीर' शब्द का संस्कृत रूप है, तथा इतिहास में इनसे अतिरिक्त अन्य 'हम्मीरों' का भी पता चलता है। किंतु ऐसा जान पड़ता है कि प्राकृतपैंगलम् वाला हम्मीर रणथम्भौर का राजा था, जिस पर अलाउद्दीन खिलजी ने आक्रमण किया था, और जो खिलजी से युद्ध करते हुए मारा गाया था । हम्मीर से यह युद्ध खिलजी बादशाह के राज्यारोहण के १८ वर्ष पश्चात् हुआ था । इस तथ्य की पुष्टि नयचन्द्र के काव्य तथा अमीर खुसरो के 'तारीखे आलई' से होती है। हम्मीर १३०१ ई० में वीरगति को प्राप्त हुआ था । इस प्रकार 'प्राकृतपैंगलम्' का संग्रहकाल १३०१ ई० के बाद जान पड़ता है। डा० घोषाल इस तिथि से लगभग पचास वर्ष बाद अर्थात् १३५१ ई० को प्राकृतपैंगलम् की उपरितम समय सीमा मानते है । किंतु ऐसा भी हो सकता है कि प्राकृतपैंगलम् का संग्रह हम्मीर के ही किसी समसामयिक कवि (बंदीजन ) ने किया हो, तथा हम्मीर से संबद्ध पद्य इसी संग्राहक की स्वयं की रचना हों। प्रस्तुत ग्रंथ में हम्मीर से संबद्ध पद्यों की संख्या पर्याप्त है, तथा यह संख्या संग्राहक के हम्मीरगत अभिनिवेश का संकेत करती है। यह अनुमान सत्य के अधिक नजदीक जान पड़ता है कि हम्मीर संबंधी पद्यों की रचना के कुछ ही समय बाद -१५ या २० वर्ष के बीच में हीप्राकृतपैंगलम् का प्रथम संकलन हो चुका था। यह संग्राहक हम्मीर का स्वयं का भाट (बंदीजन ) था, तथा 'जज्जल' के नाम से प्रसिद्ध 'प्राकृतपैंगलम्' वाला पद्य तथा अन्य सभी हम्मीरसंबंधी पद्य उसी की रचना हैं । इस प्रकार मैं 'प्राकृतपैंगलम्' की उपस्तिम समय-सीमा कम से कम १३०१ ई० से बाद की मानने को तैयार नहीं हूँ। - (ऊ) 'प्राकृतपैगलम्' में एक पद्य हरिब्रह्म नामक कवि की रचना है, जो चंडेश्वर को वीरता से संबद्ध है। ये चंडेश्वर कौन थे ? इतिहास से ज्ञात होता है कि ये चंडेश्वर ठकुर मिथिला के राजा हरिसिंह (अथवा हरसिंह) के मंत्री थे, जिन्होंने "कृत्यरत्नाकर", "कृत्यचिन्तामणि", "दानरत्नाकर" आदि ग्रन्थ लिखे थे। राजा हरिसिंह की दिल्ली के बादशाह गयासुद्दीन तुगलक के साथ लड़ाई हुई थी। प्रसिद्ध इतिहासकार फ़रिश्ता के अनुसार गयासुद्दीन तुग़लक तथा तिरहुत के राजा में युद्ध हुआ था, जिसमें राजा पराजित होकर जंगल में भग गया। इसकी पुष्टि चंडेश्वर ठक्कुर तथा ज्योतिरीश्वर ठक्कुर के विवरणों से भी होती है। गयासुद्दीन तुग़लक का शासन काल १३१०-१३२४ ई० है अतः स्पष्ट है कि राजा हरिसिंह नेपाल की तराई में इन्हीं दिनों चले गये थे । डा० चाटुर्ज्या तथा श्री बबुआ मिश्र ने इस संबंध में मिथिला में प्रचलित परंपरागत पद्य को भी उद्धृत किया है : 1 बाणाब्धि- बाहु-शशि- सम्मित- शाकवर्षे, पौषस्य शुक्लदशमी क्षितिसूनु बारे । त्यक्ता ( क्त्वा) स्व-पट्टन पुरी हरिसिंहदेवो (हरसिंहदेवो ?), दुर्दैव-देशितपथे गिरिमाविवेश ॥ उपर्युद्धृत पद्म की घटना १२४३ शके या १३२३ ई० की है। हरिसिंहदेव का शासन काल इस प्रकार १४ १. राहुल सांकृत्यायन हिंदी काव्यधारा पृ० ३९६ : २. Dr. Altekar the History of Rastrakutas p. 128 : 3. In some cases the court-poets described the incidents forthwith and could hardly brook any loss of time in magnifying and distorting historical facts. But disregarding such particular instances we must take into consideration the fact that since the Prakrit-paingala is a compilation and it presupposes the existance of some works from which the heroic descriptions of Hammira have been quoted, a considerable period must have been between the heroic deeds of Hammira and the appearance of this metrical treatise. Dr. S. N. Ghosal: The Date of the Prakrit-paingala. I. H. Q. March 1949, p. 55 8. Dr. Chatterjea: Varna Ratnakara. (Introduction) p. XVII. Page #392 -------------------------------------------------------------------------- ________________ भूमिका ३६७ वीं शती का प्रथम चरण सिद्ध होता है । हरिब्रह्म का पद्य इसी काल की रचना है, तथा प्राकृतपैंगलम् में इसी काल में जोड़ा गया था। यदि यह रचना इसके बाद की होती, तो हरिब्रह्म के अधिक पद्य जोड़े जाते, साथ ही बाद के किसी अन्य कवि के भी पद्य उपलब्ध होते । चंडेश्वर तथा हरिब्रह्म से संबद्ध यह पद्य बाद का प्रक्षेप है, इसका एक प्रमाण उपलब्ध है। प्राकृतपैंगलम् की उपलब्ध सभी प्रतियों में तथा दोनों संस्करणों में छप्पय छंद के प्रकरण में चार पद्य उपलब्ध हैं । पद्य संख्या १०५ तथा १०७ में लक्षण निबद्ध हैं, पद्य संख्या १०६ तथा १०८ में उदाहरण । इस प्रकार छप्पय के संबंध में दो दो बार लक्षणोदाहरण देने की तुक समझ में नहीं आती । यह असंगति इस बात का संकेत करती है कि लक्षणपद्य १०७ तथा उदाहरणपद्य १०८ बाद के प्रक्षिप्त पद्य हैं। पद्यसंख्या १०६ हम्मीर से संबद्ध "हम्मीर कज्जु जज्जल भणइ" वाला प्रसिद्ध छप्पय है, जो निश्चित रूप से प्राकृतपैंगलम् के मूल संकलन का ही अंश है; जब कि लक्षण वाला पद्य सं० १०७ जिसमें छप्पय के लक्षण की पुनरावृत्ति सी पाई जाती है, तथा पुनः उद्धृत उदाहरण-पद्य संख्या १०८जो प्राकृतपैंगलम् में उपलब्ध हरिब्रह्म तथा चंडेश्वर से संबद्ध एकमात्र पद्य है-बाद का जोड़ा गया स्पष्ट जान पड़ता है।' प्राकृतपंगलम् का यह रूपपरिवर्तन संभवतः हरिब्रह्म के हाथों हुआ होगा, किंतु 'प्राकृतपैंगलम्' का मूल संकलनकार न तो हरिब्रह्म ही है, न यह संकलन हरिसिंहदेव के शासनकाल या इसके बाद की ही जान पड़ता है। संभवतः यह हरिसिंहदेव के कम-से-कम दस-बीस बरस पुराना है, तथा 'प्राकृतपैंगलम्' का मूलग्रन्थ रणथम्भौर के राजा हम्मीर के मारे जाने पर राजस्थान से आश्रय की खोज में तिरहुत के राजा के यहाँ आये बंदीजनों के द्वारा लाया गया था । हरिब्रह्म भी उसी परिवार के रहे होंगे तथा 'प्राकृतपैंगलम्' का संग्रह इनके किसी पूर्वज या संबंधी का किया जान पड़ता है। इस प्रकार 'प्राकृतपैंगलम्' का मूल संकलन १२९० ई०-१३१५ ई० के मध्य का जान पड़ता है । और अधिक तात्त्विक संकेत इतना किया जा सकता है कि संभवतः यह रचना १४ वी शती के प्रथम चरण के पूर्वार्ध में सर्वप्रथम राजस्थान में संकलित की गई थी। इतना तक हो सकता है कि इसका संकलन १३ वीं शती के अंतिम दिनों में हुआ हो, जब कि हम्मीर स्वयं विद्यमान था। ६. बहि: साक्ष्य : (अ) प्राकृतपैंगलम् का सर्वप्रथम उल्लेख हमें दामोदर के 'वाणीभूषण' में मिलता है । दामोदरमिश्र का 'वाणीभूषण' छन्दःशास्त्र का ग्रन्थ है, तथा काव्यमाला सं० ५३ में १८९५ ई० में सर्वप्रथम प्रकाशित हुआ था । 'वाणीभूषण' को 'प्राकृतगलम्' से मिलाने पर जान पड़ता है कि प्रा० पैं० की ही भांति इसमें भी केवल दो परिच्छेद हैं, प्रथम में मात्रावृत्त हैं, द्वितीय में वर्णवृत्त । छंदों की संख्या तथा कम 'प्राकृतपैंगलम्' के ही अनुसार है तथा कई लक्षण तो जैसे 'प्राकृतगलम्' के लक्षणों के संस्कृत अनुवाद मात्र है। 'वाणीभूषण' की रचना का उद्देश्य दामोदरमिश्र ने यह बताया है कि कुछ संस्कृत विद्वान् प्राकृत के छन्दःग्रन्थों का पर्यालोचन नहीं करते, अतः यह रचना उनके लिए की गई है। अलसधियः प्राकृतमधि सुधियः केचिद्भवन्तीह । कृतिरेषा मम तेषामातनुतादीषदपि तोषम् ॥ (पद्य ३)२ । ये दामोदरमिश्र मिथिला के ब्राह्मण थे तथा दीर्घघोषकुल में उत्पन्न हुए थे। विद्वानों का मत है कि दामोदरमिश्र मिथिला के राजा कीर्तिसिंह (१३९०-१४०० ई०) के दरबार में थे। उनके 'वाणीभूषण' में कीर्तिसिंह की प्रशस्ति में निबद्ध निम्न पद्य कुंडलिका के उदाहरण रूप में उपलब्ध है : तरणीभवसि निमज्जतो दुरितपयोनिधिवारि, दिशि दिशि विलसति तव यशो नवहिमरुचिरुचिधारि । नवहिमरुचिरुचिधारि महोऽपि न यस्य समानं, परवारण बलसिंह विदुषि वितरसि बहु दानम् ॥ परवारण बलसिंह जयसि भुवि जगदेकरणी, कीर्तिसिंह नृप जीव यावदमृतद्युतितरणी ॥ (मात्रावृत्त पटल ८२) १. इसका प्रमाण यह भी है कि 'प्राकृतपैंगलम्' के एक टीकाकार वंशीधर ने भी इसे क्षेपक घोषित किया है, जो संभवतः किसी न किसी परम्परा पर आधृत जान पड़ता है :-'इदं च पूर्वोक्तलक्षणैनेव गतार्थत्वात् क्षेपकमिवाभातीति बोध्यम्' । (कलकत्ता सं० पृ० १८५ पर १.१०७ की वंशीधरी टीका) २. वाणीभूषण. पृ. १. (काव्यमाला ५३) ३. दीर्घघोषकुलोद्भूतः दामोदर इति श्रुतः । छन्दसां लक्षणं तेन सोदाहरणमुच्यते ॥ (पद्य ४) ४. वाणीभूषण पृ० १३ (काव्यमाला) । त पटल पकमित किया Page #393 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् कहना न होगा, ये वे ही कीर्तिसिंह हैं, जिनकी प्रशस्ति में विद्यापति ठक्करने 'कीर्तिलता' और 'कीर्तिपताका' नामक काव्यद्वय की रचना की थी । स्पष्ट है, दामोदरमिश्र विद्यापति के समसामयिक थे तथा विद्यापति के समय 'प्राकृतपैंगलम्' एक आकर ग्रन्थ के रूप में ब्रह्मभट्टों से बाहर के पंडितों में भी मान्य हो चुका था। इस मान्यता को प्राप्त करने के लिए एक शताब्दी अवश्य अपेक्षित है। प्राकृतपैंगलम् की टीका में लक्ष्मीनाथ ने 'वाणीभूषण' को स्थान स्थान पर उद्धृत किया है। इतना ही नहीं, 'प्राकृतपैंगलम्' के प्राचीनतम टीकाकार रविकर हैं। ये रविकर हरिहर के पुत्र थे, तथा इनकी वंशपरंपरा ऑफ्रेक्ट ने यों दी हैं । १ ३६८ शूलपाणि T रत्नाकर I दोहवि चण्डेश भीमेश्वर 1 हरिहर I रविकर रविकर के दो ग्रन्थ ऑफ्रेक्ट ने संकेतित किये हैं, (१) पिंगलसारविकाशिनी, तथा (२) वृत्तरत्नावली ऑफ्रेक्ट की दी हुई वंशपरंपरा परिशिष्ट १ में प्रकाशित रविकर की टीका के अंतिम दो पद्यो से मिलती है । एक 'रविकर' का संकेत एक पद्य में 'वाणीभूषण' में भी मिलता है -- “दीर्घघोषकुलदेवदीर्घिकापङ्कजं रविकरो व्यराजत । ईर्ष्ययेव दुहितुः पयोनिधेर्यत्र वासमकरोत्सरस्वती ॥ २" तो, क्या ये रविकर - संभवत: दामोदर के पिता या पितृत्व- 'प्राकृतपैंगलम्' के टीकाकार से अभिन्न है ? 'वाणीभूषण' के संपादक पं० शिवदत्त ने इन्हें ऑफ्रेक्ट वाले रविकर ही माना है। ये रविकर जैसा कि स्पष्ट है, हरिहर के पुत्र थे । तो, क्या रविकर के पिता हरिहर तथा हमारे 'प्राकृतपैंगलम्' वाले कवि हरिब्रह्म भी एक है ? ये दोनों अभिन्न जान पड़ते हैं । इस प्रकार भी रविकर का काल दामोदर (१३७५ - १४५०) से लगभग २५ वर्ष पुराना १३५०१४०० ई०, जान पड़ता है, तथा इस तरह भी 'प्राकृतपैंगलम्' का संकलन- काल कम से कम चौदहवीं शती का प्रथम चरण मानना ही पड़ता 1 (आ) इस संपादन के पूर्व प्रकाशित टीकाओं में प्राकृतपैंगलम् की प्राचीनतम टीका लक्ष्मीनाथ भट्ट का 'पिगलार्थप्रदीप' है, जिसका रचनाकाल १६०० ई० (१६५७ वि०) है। इस प्रकार 'प्राकृतपैंगलम्' यों भी इस टीका से बहुत पुराना होना चाहिए । (इ) 'प्राकृतपैंगलम्' का उल्लेख १७वीं शती के एक अन्य ग्रन्थ में मिलता है, यह ग्रन्थ है, मार्कण्डेय का 'प्राकृतसर्वस्व' । 'प्राकृतसर्वस्व' के सूत्रों के स्पष्टीकरण में 'प्राकृतपैंगलम्' के अनेक पद्य उद्धृत हैं । १. Aufrecht : Catalogus Catalogorum p. 493 २. रथोद्धता के उदाहरण के रूप में उद्धृत पद्य । वाणीभूषण, द्वितीय परि० पद्य १२६ (पृ. ३६) । ३. दे० वही पृ० ३६, पादटि० २ । For Private Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ ३६९ भूमिका इह च्छन्दोऽनुरोधेन वर्णानां गुरुलाघवम् । (प्रा० स० सूत्र १७-८) यथा, अररे वाहइ काण्ह नाव छोडी डगमग कुगति ण देहि ।। तुहं एहं णइ संतार देइ जं चाहसि तं लेहि ॥ (प्रा० पि० १-५) (२) प्रकृतिप्रत्ययसंधिर्लोपविकारागमाश्च वर्णानाम् । सुब्लुक् सुपां तिडां वा विपर्ययश्चात्र बहुलं स्युः ॥ (प्रा० स० १७-५६) यथा पिंगलगज्जउ मेह कि अंबर सामर, फुल्लउ णीव कि भम्मउ भम्मर । एकलि जीअ पराहिण अम्हह, की लउ पाउस कीलउ वम्मह ॥ (प्रा० पि० २ । १४२) सुब्विपर्ययो यथा पिंगले-'माणिणि माणिहिं काई फल' (प्रा० पि०१-४) (३) परस्मैपदमेवात्र । (प्रा० स० १७-५७) नागरापभ्रंशे आत्मनेपदं नास्तीत्यर्थः । पठइ । वढुइ । दिज्जइ । तत्तु पिंगलेलहू गुरु णिरन्तरा पमाणि अट्ठ अक्खरा । पमाणि दोण्णि दिज्जए णराअ सो भणिज्जए ॥ (पा० पि० २-६९) इत्यत्र दिज्जए, भणिज्जए इत्यात्मनेपदम् तन्महाराष्ट्रयपभ्रंशमूलसंकीर्णभाषया; अत्रोक्तवर्णविकारेण वा समाधेयम् । मार्कंडेय के समय के विषय में विद्वानों के विभिन्न मत हैं। पिशेल ने मार्कंडेय का समय १५ शती माना है'; जब कि इतालवी विद्वान् नित्ती दोल्चि (Nitti Dolci) ने मार्कंडेय को साहित्यदर्पणकार विश्वनाथ (१४वीं शती) से भी पुराना माना है । प्रो० गुणे ने मार्कंडेय को उड़ीसा के राजा मुकुंददेव (१६६४ ई० ल०) का समसामयिक माना है', तथा ग्रियर्सन भी उन्हें १७वीं शती का ही मानते हैं। इस प्रकार भी 'प्राकृतपैंगलम्' इस समय तक अत्यधिक ख्याति प्राप्त ग्रन्थ हो चुका था। उपर्युक्त विवरणों से स्पष्ट है कि 'प्राकृतपैंगलम्' की उपरितम सीमा हम्मीर (१३०१ ई०) तथा निम्नतम सीमा दामोदर (१४०० ई०) है। इस समयसीमा को और कम करने पर हम कह सकते हैं कि 'प्राकृतपैंगलम्' का संग्रहकाल हरसिंहदेव तथा हरिब्रह्म के समय से कुछ ही पुराना है, तथा यह चौदहवीं शती का प्रथम चरण मजे से माना जा सकता प्राकृतपैंगलम् का संग्राहक कौन ? ७ प्राकृतपैंगलम् के संग्राहक का पूरी तरह पता नहीं चल पाता । अन्धविश्वास के अनुसार यह भी शेषावतार पिंगल की ही रचना है, किन्तु यह मत किंवदंतियों तथा गपोड़ों पर आधृत है, और वैज्ञानिक दृष्टि से त्रुटिपूर्ण है । लक्ष्मीनाथ की टीका में 'पिंगल' को भाषाकाव्य का पहला कवि माना गया है। "संस्कृते त्वाद्यकविर्वाल्मीकिः । प्राकृते शालिवाहनः । भाषाकाव्ये पिंगलः ।"५ तो, क्या 'पिंगल' किसी भाषाकवि का उपनाम है, तथा उसने यह संग्रह किया है ? विश्वनाथ पंचानन कृत पिंगलटीका में एक स्थान पर इसका रचयिता हरिहरबन्दी माना गया है। मात्रावृत्त के ११५वें पद्य की टीका में यह संकेत मिलता है : १. Pischel : Prakrit Sprachen $ 40 R. Nitti Dolci : Prakrit Sarvasva. (Introduction) ३. Gune : Bhavisattakaha. pp. 67-68 8. Grierson : Eastern School of Prakrit Grammarians and Paisachi (Sir Ashutosh Mukherjee Silver Jubilee Vol. 1925, p. 122) ५. प्राकृतपिंगलसूत्राणि (काव्यमाला) पृ० २ । Page #395 -------------------------------------------------------------------------- ________________ ३७० प्राकृतपैंगलम् "अथ च ग्रन्थकर्ता हरिहरबन्दी न चलति न भ्रान्तो भवतीत्यर्थः ।"१ यह संकेत इस बात की अवश्य पुष्टि करता है कि प्राकृतपैंगलम् के उपलब्ध रूप में हरिहर (संभवत: हरिहर ब्रह्म) का हाथ अवश्य है। प्रो० याकोबी ने भविसत्तकहा की भूमिका के छन्दःप्रकरण में प्राकृतपैंगलम् को 'सुमति' नामक व्यक्ति की रचना माना है। उन्होंने यह भी संकेत किया है कि श्रीटोडरमल्ल को यह सूचना श्रीपति की टीका से मिली थी। श्रीपति की टीका ठीक वही है जो रविकर की 'पिंगलसारविकाशिनी' है। श्रीपति रविकर का ही उपनाम था। ऑफ़ेक्ट के 'केटेलोगस केटलोगोरम में श्रीपति के नाम दो ग्रन्थ मिलते हैं :-(१) प्राकृतपिंगलटीका, तथा (२) वृत्तरत्नावली । ठीक यही दोनों ग्रन्थ रविकर के नाम से भी मिलते हैं। रविकर तथा श्रीपति एक ही हैं, तथा रविकर की टीका श्रीपति के नाम से भी चल पड़ी है। श्रीटोडरमल्ल ने वस्तुतः रविकर की टीका ही देखी थी, जो श्रीपति के नाम से भी प्रसिद्ध है । रविकर की टीका में एक ऐसा स्थल है जिससे 'सुमति' वाली भ्रांति का सम्बन्ध जोड़ा जा सकता है। यह स्थल निम्न है - "इमां छन्दोविद्यां सहृदयहृदयः प्राह गिरिशः । फणींद्रायाख्यातः स गरुडभिया पिंगल इति ॥ द्विजस्यास्य स्नेहादपठदथ शिष्योतिसुमतिः । स्वकान्तां सम्बोध्य स्फुटमकथयत्सोखिलमिदम् ॥ इत्याह सुमतिस्तां विद्यामधीत्य छन्दोग्रन्थं साधारणजनोपयोगार्थमपभ्रंशेन चिकीर्षुस्तस्य विघ्नविघातद्वारा समाप्तिकामः स्वगुरोः पिंगलाचार्यस्योत्कीर्तनरूपं शिष्टाचारपरिप्राप्तं मङ्गलमादौ कुर्वन्नाह ॥१५ इस आधार पर प्रो० याकोबी ने इसका रचयिता 'अपटरथ' के पुत्र 'सुमति' को मान लिया है। डा० घोषाल ने बताया है कि श्रीटोडरमल्ल ने 'स्नेहादपटदथ' को गलती से 'स्नेहादपटरथ' पढ़ लिया है। हमारे द्वारा प्राप्त रविकर टीका के हस्तलेख से भी यही पुष्टि होती है । अथवा ऐसा भी हो सकता है कि हस्तलेख के लिपिकार ने ही गलत लिख दिया हो। वस्तुतः 'सुमतिः' केवल 'शिष्यः' का विशेषण है, तथा उसे संग्राहक या रचयिता का नाम मान लेना अटकलपच्च भर है। डा० हजारीप्रसाद द्विवेदी एक स्थान पर 'प्राकृतपैगलम्' को 'लक्ष्मीधर' की रचना मान बैठे हैं। वे कहते हैं : "लक्ष्मीधर नाम के एक और पंडित ने लगभग चौदहवीं शताब्दी के अंत में 'प्राकृतपैंगलम्' नामक एक ग्रंथ संग्रह किया जिसमें प्राकृत और अपभ्रंश के छंदों की विवेचना है, और उदाहरण रूप में कई ऐसे कवियों की रचना उद्धत हैं, जिनका पता और किसी मूल से संबद्ध नहीं लगता ।"६ द्विवेदी जी का यह अभिमत किन प्रमाणों पर आधृत है, इसका कोई हवाला इस संबंध में नहीं मिलता । वस्तुतः 'प्राकृतपैंगलम्' के संग्राहक के विषय में अभी तक पूरी पूरी जानकारी नहीं हो पाई है। यह अनुमान भर है कि वह ब्राह्मण धर्मानुयायी ब्राह्मण या ब्रह्मभट्ट था तथा मूलत: शौरसेनी अवहट्ट या पुरानी ब्रजभाषा के क्षेत्र से संबद्ध था। संभवतः "पिंगल' उसका काव्यगत उपनाम हो, अथवा अपभ्रंश के छन्दों पर ग्रन्थरचना के कारण लोगों ने उसे 'पिंगल' कहना शुरू कर दिया हो । प्रश्न हो सकता है कि उस व्यक्ति ने अपने वास्तविक नाम को न देकर महर्षि पिंगल या पिंगल नाग के नाम से इस ग्रन्थ को क्यों प्रचारित किया ? जैसा कि हम भूमिका के छन्दःप्रकरण में संकेत करेंगे 'प्राकृतपैंगलम्' के लक्षणभाग प्रायः किसी पूर्ववर्ती ग्रन्थ से लिये गये हैं, जिनमें उक्त संग्राहक ने 'पिंगल', 'नागराज', 'नाग' आदि की छाप देकर उन्हें बदल दिया है, यह चेष्टा अपने ग्रन्थ को प्राचीन एवं परंपरागत आकर ग्रन्थ बनाने की जान पड़ती है । इसीलिये संग्राहक ने अपना नाम नहीं दिया है। जर्मन विद्वान् प्रो० हर्मन याकोबी ने हरिभद्र के अपभ्रंश चरितकाव्य 'नेमिणाहचरिउ' के एक अंश 'सनत्कुमारचरित' १. प्राकृतगलम् (बिब्लोथिका इंडिका सं०) पृ० १९८ ।। २. Jacobi : Bhavisattakaha : (German cd.) p. 45 Footnote | 3. do Catalogus Catalogorum p. 413, and pt. II p. 160 ४. दे० परिशिष्ट (१) में प्रकाशित 'पिङ्गलसारविकाशिनी' । ५. Dr. S. N. Ghosal द्वारा J. O. I. (Univ. of Baroda). vol. IV, No. 2-3, pp. 188-89 पर उद्धृत । ६. डा० द्विवेदी : 'हिन्दी साहित्य, पृ० ६. (१९५२ ई. संस्करण) Page #396 -------------------------------------------------------------------------- ________________ ३७१ भूमिका का सम्पादन करते समय उसकी भूमिका में 'प्राकृतपैंगलम्' के रचयिता (या संग्राहक) के विषय में कुछ अनुमान उपस्थित किये हैं। 'प्राकृतपैंगलम्' के संग्राहक 'पिंगल' को वे पूर्वी अपभ्रंश भाषा तथा पूर्वी छन्द: परंपरा का प्रतिनिधि कवि घोषित करते हैं। इस प्रकार उनके मत से 'प्राकृतपैंगलम्' में पूर्वी प्रवृत्ति परिलक्षित होती है। इस विषय पर हम विस्तार से 'प्राकृतपैगलम्' की भाषा तथा छन्द: परंपरा के संबंध में विचार करेंगे। यहाँ इस ग्रन्थ के संग्राहक के विषय में याकोबी के संकेतों को संक्षेप में उद्धृत कर रहे हैं । (१) प्राकृत व्याकरण में दो सम्प्रदाय प्रचलित है, पूर्वी सम्प्रदाय के प्रवर्तक वररुचि के सूत्र है; पश्चिमी सम्प्रदाय के प्रवर्तक वाल्मीकि के प्राकृतसूत्र । प्रथम सम्प्रदाय के मत लंकेश्वर (रावण), क्रमदीश्वर, रामशर्मन् तथा मार्कंडेय में पाये जाते हैं। पश्चिमी वैयाकरण सम्प्रदाय की मान्यतायें हेमचन्द्र के प्राकृतव्याकरण' में उपलब्ध हैं। पूर्वी वैयाकरणों में शेषनाग भी प्रसिद्ध हैं, जिनके 'प्राकृत-व्याकरणसूत्र' पर लंकेश्वर ने 'प्राकृतलंकेश्वर' नामक वृत्ति लिखी थी। इस संबंध में याकोबी ने इस तथ्य की ओर भी संकेत किया है कि अपभ्रंश छंदों का प्रस्तुत ग्रंथ भी शेषकवि या शेषनाग की ही रचना माना गया है, जो उनके मत से स्पष्टतः पूर्वी अपभ्रंश काव्यपरंपरा का वाहक है।" (२) पूर्वी अपभ्रंश काव्यपरम्परा के निदर्शन भाषाशास्त्रीय दृष्टि से सरह तथा कण्ह के पद्यों में उपलब्ध हैं, तथा यही भाषापरम्परा प्राकृतपैंगलम् के 'अवहट्ट' में मिलती है, तथा पिंगल पूर्वी परंपरा का ही कवि था। पश्चिमी अपभ्रंश में कर्ता कर्म ए० व० में नियमत: उ ( या ओ) सुप् प्रत्यय पाया जाता है; किंतु पूर्वी अपभ्रंश में शुद्ध प्रतिपदिक रूप या 'जीरो - फार्म' अधिक चल पड़े हैं। प्राकृतपैंगलम् की 'अवहट्ट' में यह बात पाई जाती है। (३) हेमचन्द्र के 'छन्दोनुशासन' में संकेतित छन्दः परम्परा 'प्राकृतपैगलम्' की छन्दः परम्परा से भिन्न है। हेमचन्द्र ने बताया है कि 'मागध कवि कर्पूर तथा कुंकुम नामक द्विपदियों को 'उल्लाल' कहते हैं। पिंगल ने इसी संज्ञा का संकेत किया है। इसी तरह ६ + ३४४+६ वाले मात्रिक छंद को हेमचन्द्र ने 'वस्तुवदनक' कहा है, जब कि हेमचन्द्र के अनुसार दूसरे लोग इसे 'वस्तुक' कहते हैं। पिंगल ने इसे 'काव्य' (कव्व) तथा 'वस्तुक' (वत्थुअ) कहा है और इसकी उट्टवनिका ६+४+ * | * * * +४+६ मानी है। इसी तरह काव्य (रोला) तथा उल्लाल के मिश्र छंद को पिंगल ने 'छप्पय' (षट्पद) कहा है। हेमचन्द्र ने इसे 'द्विभंगिका' कहा है तथा यह संज्ञा वे उन समस्त संकीर्ण छंदों के लिये देते हैं, जिनमें दो छंद मिश्रित हों । हेमचन्द्र ने बताया है कि 'मागध' कवि इसे षट्पद अथवा 'सार्धच्छन्दस्' कहते है । 'जइ वत्थुआण हेट्टे उल्लाला छंदयम्मि किज्जंति । दिवढच्छंदयछप्पय कब्बाई ताई बुच्वंति ॥ पिंगल की ये पारिभाषिक संज्ञाये 'मागध' परंपरा की है. अतः वह मगध देश की काव्यपरंपरा का वाहक है तथा स्वयं भी मगध या उसके आसपास का निवासी है।" (४) केवल मार्कंडेय ने ही 'प्राकृतपैंगलम्' से उद्धरण दिये हैं। मार्कंडेय ने पिंगल को अपभ्रंश का महान् लेखक माना है। मार्कंडेय स्वयं पूर्वी वैयाकरण सम्प्रदाय से संबद्ध थे, अतः पिंगल भी पूर्वी अपभ्रंश के ही कवि या लेखक थे । प्रो० याकोबी के ये सभी अनुमान ठोस नहीं जान पड़ते। जैसा कि हम संकेत करेंगे 'प्राकृतपैगलम्' की अवहट्ट, पूर्वी अपभ्रंश की उत्तराधिकारिणी न होकर वस्तुतः मध्यदेशीय ( या पाश्चात्य) अपभ्रंश शौरसेनी अपभ्रंश का विकसित रूप है। प्रातिपदिक रूपों का कर्ता कर्म ए० ब० में प्रयोग तो हेमचन्द्र तक ने नागर अपभ्रंश में संकेतित किया है, तथा जैन चरितकाव्यों और रास-फागु काव्यों की पश्चिमी अपभ्रंश से अनेक उदाहरण दिये जा सकते हैं। अतः इसको शेषनाग की रचना माने जाने से ही शेषनाग के पूर्वी प्राकृत- सूत्रों से संबद्ध कर पूर्वी साहित्यिक परंपरा से जोड़ना ठीक नहीं है। 2. Jacobi: Introduction to Sanatkumarcaritam. § 4; footnote, 35 (Eng. trans.) J.O.I. (Baroda Univ.) vol. VI no. 2-3. p. 92-93 1 2. It also points to the fact that Ap. Literature of the East has developed quite independent of that of the West. Magadha was the centre of the Gauda kingdom, which was the stronghold of East India. It may be asserted from the above that Pingala remained as an Ap. writer of the East. Of course, he did not write in pure Ap. but in a degraded idiom of the same, which is called Avahatta or Avahattha Bhasha. ibid. p. 95 ३. ibid, p. 97 8. ibid. p. 95-94. 4. ibid. p. 94 Page #397 -------------------------------------------------------------------------- ________________ ३७२ प्राकृतपैंगलम् साथ ही मार्कंडेय पूर्वी प्राकृत वैयाकरण थे और उनके द्वारा पिंगल के उद्धृत करने से पिंगल भी पूर्वी कवि हो गये; यह तो बड़ा हलका तर्क है। पिंगल में उपलब्ध पारिभाषिक संज्ञाओ का संकेत 'मागध' छंद: परंपरा के नाम से किया गया है; ठीक है, किंतु 'मागध' शब्द का वास्तविक अर्थ मुझे 'मगध देश के छंदः शास्त्री' (Prosodists of Magadha) - जो प्रो० याकोबी लेते हैं-ठीक नहीं जँचता । मैं इस शब्द का साधारण अर्थ "भाट, बंदी, चारण, राजकवि" करना चाहता हूँ, और इस तरह हेमचन्द्र का तात्पर्य 'भाटों की छंद: परंपरा' (bardic tradition of Metrics) से है, जो मगध देश से संबद्ध न होकर गुजरात, राजस्थान तथा मध्यदेश में प्रचलित थी। कहना न होगा, 'मागध' शब्द का इस रूढ अर्थ में प्रयोग साहित्य में सर्वत्र पाया जाता है ।" प्राकृतपैंगलम् की उपलब्ध टीकायें $ ८. प्राकृतपैंगलम् की विशेष प्रसिद्धि का सबसे बड़ा प्रमाण तो यही है कि इस ग्रन्थ पर आधे दर्जन से अधिक टीकायें उपलब्ध हैं । हमें इसकी छह टीकाओं का स्पष्ट पता चलता है, तथा इनमें से पांच प्रकाशित भी हो चुकी हैं। ये टीकायें क्रमशः रविकर, लक्ष्मीनाथ भट्ट, विश्वनाथ पञ्चानन, वंशीधर, दशावधान भट्टाचार्य की रचनायें तथा कृष्णीयविवरण हैं । (१) रविकरकृत पिंगलसारविकाशिनी - रविकर का उल्लेख हम पिछले प्रघट्टक में कर चुके हैं। ये रविकर निश्चित रूप से दीर्घघोष कुल के ब्राह्मण थे । 'पिंगलसारविकाशिनी' के अंत में इनका परिचय यों दिया गया है । आसीच्छ्रीशूलपाणिर्भुवि विविधगुणग्रामविश्रामभूमिस्तत्पुत्रो भूमिदेवाम्बुजवनतरणिर्मिश्ररत्नाकरोऽभूत् । तस्मादासीमभूमीवलयसुविदितानन्तकीर्तिप्रतानः पुत्रः, साक्षात्पुरारिर्गुणगणसहितो दोहविः पण्डितोऽभूत् ॥ चण्डेशस्तस्य पुत्रोऽभवदतिमहितो मिश्रभीमेश्वरोऽभूत्तत्सूनुः सूरिसंसद्गणितगुणगणः सुप्रतिष्ठोऽतिनिष्ठः । जातस्तस्मात्पवित्रो हरिहरसुकविः साधु साधारणं यद्वित्तं नित्योपकाराहितमतिरुचितः श्रीरविस्तत्सुतोऽस्ति ॥ ये रविकर स्पष्टतः वही है, जिनका उल्लेख दामोदर ने किया है। उपलब्ध टीकाओं में इनकी टीका प्राचीनतम जान पड़ती है। वैसे रविकर उपनाम श्रीपति ने इस बात का जिक्र किया है कि इनकी टीका के पूर्व भी 'प्राकृतपिंगल' पर एक अन्य टीका भी मौजूद थी। संभवत: वह रविकर के पिता हरिहर ही की रचना हो, जो हमारे मतानुसार 'प्राकृतपैंगलम्' के संवर्धित रूप के लिए भी जिम्मेदार हैं। रविकर की टीका वस्तुतः टिप्पण है; इसके पूर्व रचित अनुपलब्ध टीका भी संभवतः टिप्पण ही रही हो । इस टिप्पण से यह सिद्ध होता है कि यह रचना उस काल की है, जब अवहट्ठ रचनायें मजे से समझी जाती थी, क्योंकि अवहट्ठ उदाहरण भागों में टीकाकार न तो संस्कृत छाया ही देता है, न व्याख्या, ही करता है । वह केवल पद्य का प्रतीक देकर " इति सुकरं" कह कर आगे बढ़ जाता है । वस्तुतः चौदहवीं शती में अवहट्ठ मजे से समझी जाती थी; वह उतनी कठिन न हो पाई थी, जितनी सतरहवीं शती के कवियों के लिये। तब तक वह जीवित काव्यशैली थी । यह प्रमाण रविकर की टीका की प्राचीनता को पुष्ट करने में अलम् है । प्राचीनतम उपलब्ध टीका होने के कारण हम इस संस्करण में इस टीका को प्रकाशित कर रहे हैं। जो सर्वप्रथम यहीं प्रकाशित हो रही है। (२) लक्ष्मीनाथभट्टकृत पिंगलार्थप्रदीपः - लक्ष्मीनाथभट्ट 'प्राकृतपैंगलम्' के दूसरे प्रसिद्ध टीकाकार है। यह टीका संवत् १६५७ (१६०० ई०) की भाद्रशुक्ल एकादशी चन्द्रवार को समाप्त थी । अब्दे भास्करवाजिपाण्डवरसक्ष्मा (१६५७) मण्डलोद्भासिते, भाद्रे मासि सिते दले हरिदिने वारे तमिस्त्रापतेः । श्रीमत्पिंगलनागनिर्मितवरग्रन्थप्रदीपं मुदा लोकानां निखिलार्थसाधकमिमं लक्ष्मीपतिर्निर्ममे ॥ टीका के प्रस्तावना भाग में लक्ष्मीनाथ ने अपना वंशपरिचय दिया है, किंतु ये कहाँ के थे, यह संकेत नहीं मिलता । १. दे० - श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः, सततमृषभहीनं भिन्नकीकृत्य षड्जम् । प्रणिजगदुरकाकु श्रावक स्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ॥ - माघ, ११-१ २. टीकाऽस्ति पिंगलग्रंथे यद्यप्यन्या पुरातनी । विशेषं तदपि ज्ञात्वा धीराः पश्यत मत्कृतिम् । For Private Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ भूमिका ३७३ ये रामचन्द्रभट्ट के प्रपौत्र, नारायणभट्ट के पौत्र तथा रामभट्ट के पुत्र थे । ये लक्ष्मीनाथ भट्ट जाति के ब्रह्मभट्ट जान पड़ते हैं, तथा अनुमान है कि राजस्थान में किसी राजा के आश्रित थे । (३) यादवेन्द्रकृत पिंगलतत्त्वप्रकाशिका :-बिब्लोथिका इंडिका से प्रकाशित संस्करण में यह टीका हस्तलेख H के आधार पर प्रकाशित हुई है। प्रस्तुत हस्तलेख १६९६ शाके (१८३१ वि०) का है। अतः यह टीका इससे पुरानी है, किंतु टीका संभवतः अठारहवीं शती से अधिक पुरानी नहीं जान पड़ती। टीका की पुष्पिका में टीकाकार का परिचय यों दिया है : "अध्यापकनिरपेक्षा पिंगलतत्त्वप्रकाशिका टीका । श्रीयादवेन्द्ररचिता तिष्ठतु विदुषां सदा कण्ठे ॥ श्रीयादवेन्द्रबुधराजेन्द्रदशावधानभट्टाचार्यविरचितायां पिंगलतत्त्वप्रकाशिकायां टीकायां वर्णवृत्ताख्यो द्वितीयः परिच्छेदः समाप्तः ॥" ये यादवेन्द्र, दशावधान भट्टाचार्य के नाम से भी प्रसिद्ध थे, तथा बंगाली ब्राह्मण थे। ये कहाँ के निवासी थे, यह जानकारी अप्राप्त है। (४) कृष्णीयविवरण :-बिब्लोथिका इंडिका वाले संस्करण में एक टीका कृष्णीयविवरण के नाम से भी प्रकाशित की गई है, जिसका मूल आधार हस्तलेख G संकेतित किया गया है । इस टीका के रचनाकार तथा रचनाकाल के विषय में कोई जानकारी नहीं है। केवल इतना जान पड़ता है कि रचनाकार कोई कृष्ण है। सम्भवतः ये कृष्ण 'वंशीधरी' टीका के रचयिता वंशीधर के पिता ही हों, जिनका हवाला वंशीधर की टीका में मिलता है। यदि ऐसा है, तो यह टीका भी काशी में ही १७वीं शताब्दी के उत्तरार्ध में लिखी गई थी। (५) वंशीधरकृत पिंगलप्रकाशटीका :-ये वंशीधर काशी के निवासी तथा जगदीश के पौत्र, और कृष्णदेव के पुत्र थे । इनके पिता तथा पितामह भी बहुत बड़े पंडित थे ।२ 'प्राकृतपैंगलम्' का अध्ययन वंशीधर ने अपने पिता से ही किया था, तथा उसी आधार पर १६९९ वर्ष में (विक्रम अथवा शक संवत् स्पष्ट नहीं है, संभवतः यह विक्रम संवत् ही है) आषाढ शुक्ल प्रतिपत् चन्द्रवार को यह टीका समाप्त हुई थी। वर्षे नन्दनवर्तुचन्द्रमिलिते (१६९९) आषाढमासे सिते, पक्षे चन्द्रदिने तिथौ प्रतिपदि श्रीचन्द्रमौलेः पुरे । तातात्सम्यगधीत्य तेन रचिता सेयं प्रकाशाभिधा भाषा पिंगलटिप्पनी रघुपतेानात् समाप्तिं गता ॥ यह टीका E हस्तलेख के आधार पर वहीं प्रकाशित हुई है। (६) विश्वनाथपञ्चाननकृत पिंगलटीका :- इस टीका का प्रकाशन C हस्तलेख के आधार पर हुआ है, जो वंगीय अक्षरों में है। टीकाकार बंगाली ब्राह्मण थे, किंतु अन्य विवरण अप्राप्त हैं । टीका की पुष्पिका से केवल इतना ज्ञात होता है कि ये म० म० विद्यानिवास के पुत्र थे "इति महामहोपाध्यायविद्यानिवासात्मज-विश्वनाथपञ्चाननकृता पिंगलटीका समाप्ता ॥" १. भट्टश्रीरामचन्द्रः कविविबुधकुले लब्धदेहः श्रुतो यः, श्रीमन्नारायणाख्यः कविमुकुटमणिस्तत्तनूजोऽजनिष्ट । तत्पुत्रो रामभट्टः सकलकविकुलख्यातकीर्तिस्तदीयो लक्ष्मीनाथस्तनूजो रचयति रुचिरं पिङ्गलार्थप्रदीपम् ।। (काव्यमाला सं० पृ० १) २. क्षीणींपालकमौलिरत्नकिरणस्फूर्ज़त्प्रभाराजिताम्, अम्भोजद्वितयः परास्तगणनांतेवासिसंसेवितः ।। सद्विद्याकवितालताश्रयतरुस्तेजस्विनामग्रणीर्जातः श्रीजगदीश इत्यभिहितो नाम्ना तदीयः सुतः ॥ स्फूर्जब्राह्मण्यतेजःकरनिकरसमुद्भूतदिग्जालपूज्यः श्रीकृष्ण [?] जपनियमविधिध्वंसिताशेषपापः । आयुर्वेदार्थदीक्षागुरुरतिसुमतिः शब्दविद्याप्रवीणो जातः पुत्रस्तदीयो विमलतरयशाः कृष्णदेवाभिधानः । साहित्याम्भोधिपारेगतविमलमतिर्जानकीशांघ्रियुग्मध्यानासक्तान्तरात्मा यमनियमयुतस्तर्कविद्यानुरक्तः । जातो वंशीधराख्यस्त्रिभुवनविलसत्कीर्तिचन्द्रस्य तस्य स्वीयप्रौढप्रतापानलकिरणसमुत्तापितारेस्तनूजः ।। Page #399 -------------------------------------------------------------------------- ________________ ३७४ प्राकृतपैंगलम् उक्त टीकाओं में लक्ष्मीनाथ तथा वंशीधर की टीकायें विशेष महत्त्वपूर्ण हैं। ऑफेक्ट ने अन्य टीकाओं का भी उल्लेख किया है; जैसे वाणीनाथ की 'प्राकृतपिंगलटीका' । कलकत्ता संस्कृत कॉलेज की हस्तलेख-सूची में एक अन्य टीका का भी उल्लेख है, जिसका एक हस्तलेख (१८१४३", पृष्ठ संख्या १४७) वहाँ है । यह हस्तलेख वंगीय अक्षरों में है। इस हस्तलेख में मूलग्रन्थ के साथ पंडित मकरध्वज के पुत्र श्रीहर्ष की 'तत्त्वदीपिका' नामक टीका है। टीका का रचनाकाल अज्ञात है। इस संस्करण के परिशिष्ट भाग में हम तीन टीकायें प्रकाशित कर रहे हैं । परिशिष्ट (१) में प्रकाशित रविकरकृत 'पिंगलसारविकाशिनी' प्राचीनतम टीका होने के कारण सर्वप्रथम प्रकाशित की जा रही है। परिशिष्ट (२) में निर्णयसागर संस्करणवाली लक्ष्मीनाथ भट्ट कृत टीका ‘पिंगलार्थप्रदीप' प्रकाशित की जा रही है, जो इस ग्रंथ की दो महत्त्वपूर्ण टीकाओं में एक है। परिशिष्ट (३) की वंशीधर कृत 'पिंगलप्रकाशटीका' कलकत्ता संस्करण में प्रकाशित चारों टीकाओं में श्रेष्ठतम है; अत: उसको देना भी आवश्यक समझा गया है। प्रस्तुत संस्करण की आधारभूत सामग्री ९. 'प्राकृतपैंगलम्' के हमें दो प्रकाशित संस्करण उपलब्ध हैं। इनमें प्राचीनतम संस्करण म० म० पं० शिवदत्तजी दाधिमथ के द्वारा निर्णयसागर प्रेस, बंबई से काव्यमाला के अंतर्गत सन् १८९४ में प्रकाशित किया गया था। इस संस्करण का आधार दो हस्तलेख थे। प्रथम हस्तलेख अलवर के राजपंडित श्री रामचन्द्रशर्मा का था, जिसके साथ रविकर की 'पिंगलसारविकाशिनी' टीका भी थी। काव्यमाला संस्करण में पादटिप्पणी में रविकरसम्मत पाठान्तर तथा टीका के कुछ संकेत दिये गये हैं। दूसरा हस्तलेख, जिस पर मुख्यत: यह संस्करण आधृत था, जयपुर के वैद्य लच्छीराम जी का था, जिसके साथ लक्ष्मीनाथ भट्ट की टीका 'प्रदीप' भी थी। काव्यमाला संस्करण में ग्रन्थ के साथ लक्ष्मीनाथभट्ट की टीका अविकल प्रकाशित की गई है। ये दोनों हस्तलेख किस समय के हैं, कोई संकेत नहीं मिलता, किंतु इतना स्पष्ट है कि ये दोनों १७ वीं शती के बाद के होंगे। ये दोनों हस्तलेख निश्चितरूपेण पश्चिमी प्रदेश की हस्तलेखात्मक प्रवृत्तियों से युक्त हैं तथा इन पर संस्कृत वर्तनी का पर्याप्त प्रभाव पाया जाता है, यथा अनुस्वार के स्थान पर सवर्ग पंचमाक्षर का प्रयोग। मैंने इन दोनों हस्तलेखों को प्राप्त करने की चेष्टा की, किन्तु मैं असफल रहा । वैसे इन दोनों हस्तलेखों के आधार पर संपादित संस्करण का मैंने पर्याप्त उपयोग किया है, तथा 'निर्णयसागर' प्रति (N.) के पाठान्तर को जयपुर वाले हस्तलेख का ही पाठान्तर समझना चाहिए । इस संबध में इतना कह दिया जाय कि पिशेल ने भी अपने 'ग्रामातीक' में इसी संस्करण का उपयोग किया है । इतना होने पर भी इस संस्करण में भाषावैज्ञानिक दृष्टि से कतिपय त्रुटियाँ पाई जाती हैं । दूसरा संस्करण श्रीचन्द्रमोहन घोष द्वारा 'बिब्लोथिका इंडिका' में सन् १९०० से १९०२ तक क्रमशः प्रकाशित किया गया था; जिसके साथ ४ टीकायें भी हैं, जिनका संकेत हम कर चुके हैं । यह संस्करण ८ हस्तलेखों के आधार पर संपादित किया गया था । इस संस्करण में सर्वप्रथम 'प्राकृतपैंगलम्' के पूर्वी एवं पश्चिमी दोनों प्रकार के हस्तलेखों का उपयोग किया गया था । इस संस्करण में प्रयुक्त हस्तलेखों का विवरण निम्न है : A. संस्कृत कालेज, कलकत्ता के पुस्तकालय का हस्तलेख सं० ८१० । यह अत्यधिक प्राचीन हस्तलेख था, जो स्थूल एवं स्पष्ट देवनागरी अक्षरों में था । इसके साथ कोई टीका नहीं थी। B. पंडित भगवतीचरण स्मृतितीर्थ के किसी पूर्वज के द्वारा १६९० शक संवत् में वंगाक्षरों में लिखा हस्तलेख, जो उनके निजी पुस्तकालय मिदनापुर जिला के गर्बेटा के पास बोगरी कृष्णनगर में था । यह हस्तलेख सम्पूर्ण था, किंतु साथ में कोई टीका नहीं थी। C. एशियाटिक सोसायटी आव् बंगाल के पुस्तकालय का हस्तलेख सं०५२२ । यह हस्तलेख सम्पूर्ण तथा वंगाक्षरों में लिखा था । इसके साथ विद्यानिवास के पुत्र विश्वनाथ पंचानन की टीका थी । D. उक्त स्थान पर ही सुरक्षित राजकीय हस्तलेख सं० १३७० । यह बहुत बाद का आधुनिक हस्तलेख था, जो केवल 'मात्रावृत्त' तक था । इसमें 'वर्णवृत्त' वाला परिच्छेद नहीं था । यह हस्तलेख स्पष्ट देवनागरी अक्षरों में था । १. Aufrecht; Catalogus Catalogorum. pt. II p. 132 (First ed.) २. Catalogue of Calcutta Sanskrit College Manuscripts. (छन्दःप्रकरण p. 5) Page #400 -------------------------------------------------------------------------- ________________ भूमिका ३७५ E. क्वीन्स कालेज, बनारस के संस्कृत पुस्तकालय का हस्तलेख सं० १६० । यह हस्तलेख कतिपय स्थानों पर यत्र तत्र खंडित था, किंतु वैसे अत्यधिक महत्त्वपूर्ण माना गया था। यह स्थूल एवं स्पष्ट देवनागरी अक्षरों में था । इसके साथ कृष्णदेव के पुत्र वंशीधर के द्वारा १६९९ (शक अथवा विक्रम संवत यह संकेत नहीं मिलता) में आषाढ मास में समाप्त 'पिंगलप्रकाश' टीका भी थी। ____E उक्त स्थान पर सुरक्षित हस्तलेख सं० ६५ । कुछ अस्पष्ट देवनागरी अक्षरों में किसी विश्वनाथ के द्वारा सं० १७४२ के ज्येष्ठ मास में लिखित । G. उक्त स्थान पर सुरक्षित हस्तलेख सं० ६६ । यह किसी कृष्ण के द्वारा लिखित टीका थी, जिसके आरंभिक पृष्ठ पर "वंशीधरी" लिखा था । यह देवनागरी हस्तलेख संपूर्ण था तथा संभवतः उसी लेखक का लिखा था, जिसने F हस्तलेख लिखा था । ___H. उक्त स्थान पर ही सुरक्षित हस्तलेख, जिसमें देवनागरी अक्षरों में यादवेंद्र लिखित 'पिंगलतत्त्वप्रकाशिका' टीका थी। इस विवरण से स्पष्ट है कि अंतिम दो हस्तलेखों में केवल टीकायें थीं, मूल ग्रन्थ नहीं । इन हस्तलेखों में केवल तीन पर ही तिथि थी । हस्तलेख B शकसंवत् १६९० (१८२५ वि०) का लिखा हुआ था, हस्तलेख F की लेखनतिथि संवत् १७४२ थी । हस्तलेख E का लेखनकाल नहीं था, किंतु उसमें प्राप्त टीका का रचनाकाल १६९९ सं० है, अतः यह हस्तलेख इससे पूर्व का नहीं है। अन्य हस्तलेख सभी बाद के थे । केवल A हस्तलेख, कुछ पुराना जान पड़ता है, किंतु बहुत पुराना नहीं है। कुछ लोगों ने लिख मारा है कि 'बिब्लोथिका इंडिका' का संस्करण जिन प्रतियों के आधार पर संपादित किया गया है, उनका समय १६ वीं शताब्दी से पहले का बताया गया है। यह मत सुनी-सुनाई बातों पर बनाया हुआ जान पड़ता है। स्पष्ट है, कि 'बिब्लोथिका इंडिका' वाले संस्करण का आधार १७ वीं शती से भी बाद के हस्तलेख हैं। ___ डॉ० एस० एन० घोषाल को, जो इन दिनों 'प्राकृतगलम्' के संपादन में व्यस्त हैं, कुछ नये हस्तलेख और मिले हैं । उन्होंने 'इंडियन हिस्टोरिकल क्वार्टर्ली' के मार्च १९५७ के अंक में इन हस्तलेखों की सूची दी है। उन्हें पूर्वी प्रदेश या बंगाल से ७ हस्तलेख उपलब्ध हुए हैं, जिन्हें वे "पूर्वी हस्तलेख" (Eastern Mss.) कहते हैं। इन्हें वे क्रमश: B1, B2, B3, Ba, Bs, Bh, B, कहते हैं । B, ठीक वही हस्तलेख है, जिसे श्रीचन्द्रमोहन घोष ने अपनी सूची में B संज्ञा दी थी, जो शकसंवत् १६९० का लिखा हुआ है। डा० घोषाल का BF-ठीक वही जान पड़ता है, जो श्रीचन्द्रमोहन घोष का A हस्तलेख था, तथा उनके B, तथा B4 क्रमशः श्रीघोष के C और D हस्तलेख हैं। डा० घोषाल को BI. Bh. और B. नये हस्तलेख मिले हैं, जो श्रीघोष को नहीं प्राप्त हो सके थे। ये तीनों लेख तिथियुक्त हैं। B, की तिथि १४२९ है। यह तिथि शकसंवत् है या विक्रमसंवत्, यह स्पष्ट नहीं है । जान पड़ता है, यह शकसंवत् ही है। इस तरह इसका लिपिकाल १५६४ वि० के लगभग आता है। यदि यह तिथि प्रामाणिक है, तो यह हस्तलेख निःसन्देह प्रा० पैं० के सतिथिक हस्तलेखों में प्राचीनतम सिद्ध होता है । B3 तथा B क्रमश: शकसंवत् १७७२ तथा शकसंवत् १७५४ के हैं तथा इस तरह बहुत बाद के हैं। डा० घोषाल को शेष ८ हस्तलेख भंडारकर ओरियन्टल रिसर्च इन्स्टीट्यूट, पूना के पुस्तकालय से प्राप्त हुए हैं, जिन्हें वे "पश्चिमी हस्तलेख" (Western Mss.) कहते हैं। ये हस्तलेख क्रमश: DI, D2, D3, DA, D5, D6. D7, Ds की संज्ञा के अभिहित किये गये हैं। इनमें केवल दो हस्तलेख ही सतिथिक हैं | D3 की लेख-तिथि संवत् १८२२ है, D की सं० १७२९ । D हस्तलेख के साथ टीका भी है, जिसका रचनाकाल १६५७ संवत् है । इस हस्तलेख की टीका लक्ष्मीनाथ भट्ट वाली टीका ही जान पड़ती है। अतः स्पष्ट है कि यह हस्तलेख इस तिथि के बाद का है तथा इतना पुराना नहीं जान पड़ता । ये सभी हस्तलेख पश्चिमी प्रवृत्ति से युक्त बताये गये हैं; जिसका विवेचन डा० घोपाल ने उक्त पत्रिका में प्रकाशित लेख "ए नोट ऑन द इस्टर्न एंड वेस्टर्न मैन्युस्क्रिप्ट्स आव् द प्राकृतपैंगल" में किया है। हम इस अनुशीलन में यथावसर पूर्वी और पश्चिमी हस्तलेखों की इन प्रवृत्तियों का संकेत करेंगे । १. हिंदी साहित्य पृ० ६ (प्रथम संस्करण) । Page #401 -------------------------------------------------------------------------- ________________ ३७६ प्राकृतपैंगलम् प्रस्तुत संपादक को 'प्राकृतपैंगलम्' के तीन और हस्तलेख मिले हैं। इनमें से एक हस्तलेख अत्यधिक महत्त्वपूर्ण है। यह हस्तलेख उपलब्ध पश्चिमी हस्तलेखों में प्राचीनतम है। इसकी तिथि "कार्तिक सुदी बुद्धवार संवत् १६०८" है। इस प्रकार यह हस्तलेख डा० घोषाल के हस्तलेख B के ही बाद का है। यह हस्तलेख पश्चिमी प्रवृत्तियों से युक्त है, तथा कलकत्ता संस्कृत कालेज के हस्तलेख सं० ८१० (श्री घोष का A हस्तलेख) से प्रयुक्त पाठान्तर की दृष्टि से अक्षरश: मिलता है। संभवतः दोनों या तो एक ही हस्तलेख से नकल किये गये हैं, अथवा इनमें से एक, दूसरे से नकल किया गया हो । इन दोनों हस्तलेखों के परस्पर संबन्ध का विवेचन हम आगामी पृष्ठो में करेंगे। हमें प्राप्त द्वितीय हस्तलेख अधूरा है। इसमें कोई तिथि नहीं है तथा यह केवल मात्रावृत्त के ९२ पूरे छंद तथा ९३ अधूरे छंद तक प्राप्त है। हस्तलेख परवर्ती है तथा किसी जैन लिपिकार के द्वारा लिखा गया है। तृतीय हस्तलेख परवर्ती है, किंतु इसके साथ रविकरकृत टीका भी है। यह हस्तलेख हमें 'बड़ौदा विश्वविद्यालय' से प्राप्त हुआ है। प्रस्तुत संस्करण में हमने दोनों प्रकाशित संस्करणों तथा उक्त हस्तलेखों का उपयोग किया है । इस प्रकार इस संपादन का मूल आधार पश्चिमी प्रकृति के ही हस्तलेख हैं; पूर्वी प्रकृति के पाठान्तर के लिये मैंने यत्र-तत्र कलकत्ता संस्करण तथा उसमें निर्दिष्ट पूर्वी हस्तलेखों के पाठान्तरों का वहीं संकेत किया है जहाँ आवश्यक है । इस प्रकार इस संस्करण में निम्न सामग्री का उपयोग किया गया है । १. K. श्री चन्द्रमोहन घोष द्वारा 'बिब्लोथिका इंडिका' में संपादित संस्करण । २. N. काव्यमाला में संपादित संस्करण । ३. A. संस्कृत कालेज, बनारस का हस्तलेख, श्री घोष वाला E हस्तलेख (त्रुटित) । B. संस्कृत कालेज, बनारस का हस्तलेख, श्री घोष वाला F हस्तलेख (त्रुटित) । C. जैन उपाश्रय, रामघाट, बनारस का पूर्ण हस्तलेख । ६. D. जैन उपाश्रय, रामघाट, बनारस का अपूर्ण हस्तलेख । ७. 0. बड़ौदा विश्वविद्यालय के "ओरियंटल रिसर्च इंस्टीट्यूट' का पूर्ण हस्तलेख । उक्त हस्तलेखों का परस्पर संबंध संकेतित करने के पूर्व इन हस्तलेखों का विवरण दे देना आवश्यक होगा । इनका यह विवरण निम्न है : संस्कृत कालेज, वाराणसी के सरस्वती भवन पुस्तकालय में 'प्राकृतपैंगलम्' नाम से ४ हस्तलेख मुझे मिले हैं। इनमें तीन हस्तलेख प्रा० पैं० के हैं, चौथा हस्तलेख वस्तुतः प्राकृतपैंगलम् के आधार पर एक संक्षिप्त छन्दोग्रन्थ है । इस हस्तलेख का नाप १०x४है। पत्र संख्या २० तथा प्रत्येक पृष्ठ पर ९ पंक्तियां, तथा प्रतिपंक्ति में ३२-३३ अक्षर हैं। इसमें केवल ८५ चुने हुए चंद हैं तथा प्रा० पैं० के केवल लक्षण मात्र ही हैं । ग्रंथ की पुष्पिका है :-"इति श्री नागराजकृतं पिंगलशास्त्र चौरासी छंद: समाप्तं" पुष्पिका में 'चौरासीछंदः' लिखा है, पर अन्त में ८५ वा 'मनोहर' (मनहर) छंद देकर ८५ संख्या दी गई है। पुस्तक के अंत में लिपिकार का नाम यों है :-"संवत् १६३९ वर्षे चैत्र वदि ११ उत्तराषाढ नक्षत्र सुभनामजोगदिने सहरागढजगम्मनिराज्यप्रवर्तमाने इदं पुस्तकं श्रीमल्लक्ष्मीसागरशिष्यपंजिनदासेन लिषितमिदं पुत्र श्रीषरगसेनि पठनार्थं ॥ शुभं भवतु ॥ लेषकपाठकयोः ॥ शेष तीनों प्रतियाँ खंडित है । विवरण यों है : १. माप १० x ३२, पत्र सं० ३, पंक्ति ८, अक्षर ४५-४६ केवल मूल (मात्रानष्ट प्रकरण तक), खंडित । २. माप १२५ x ५६, पत्र सं० १४, पंक्ति मूल ३, टीका ७ । सटीक, (गाथाप्रकरण तक), खंडित । ३. माप १३२ x ५६, पत्र सं० ५७, पंक्ति १०, प्रत्येक पंक्ति अक्षर ४८, सटीक (वंशीधरी टीका से युक्त) खंडित । इनमें प्रथम हस्तलेख ठीक वही है, जो कलकत्ता के संस्करण में F हस्तलेख है, हमने B के लिए इसी का पाठ लिया है। त्रुटित अंशों के पाठ कलकत्ता संस्करण के F वाले पाठों से दिये हैं। अंतिम हस्तलेख भी कलकत्ता Page #402 -------------------------------------------------------------------------- ________________ भूमिका ३७७ वाला E हस्तलेख है । यह हमारा A हस्तलेख है । इसका पाठ जहाँ तक उपलब्ध है, हमने हस्तलेख से दिया है, त्रुटित अंशों का पाठांतर कलकत्ता संस्करण के E हस्तलेख वाले पाठों से लिया है। C. हस्तलेख :-प्रस्तुत हस्तलेख का माप १०३.४ ४३" है, तथा पत्र संख्या ४३ है । इस हस्तलेख के पत्र किनारों पर त्रुटित है। प्रस्तुत हस्तलेख काली स्याही में स्पष्ट देवनागरी अक्षरों में लिखा गया है। पुस्तक किसी जयकृष्ण चतुर्वेदी की है । पुस्तक के प्रारंभिक ऐवं अंतिम पृष्ठ पर 'जयकृष्ण चतुर्वेदि पिंगलपुस्तकमिदं' लिखा हुआ है। प्रारंभिक तथा अंतिम पृष्ठ पर क्रमशः वर्णमेरु तथा मात्रामेरु के रेखाचित्र है। इस हस्तलेख में प्रत्येक पृष्ठ पर लगभग ९ पंक्तियां तथा प्रत्येक पंक्ति में लगभग ३० अक्षर हैं । प्रस्तुत हस्तलेख, जैन उपाश्रय रामघाट के ज्ञानभंडार नामक पुस्तकालय में है, तथा वहाँ का नंबर १६ । ४४ है। आरम्भ : ॥ श्री गणेशायनमः ॥ जो विविहमत्तसाअरपारं पत्तो वि विमलमइहेलं ॥ पढमं मास तरण्डो णाओ सो पिंगलो जअइ० ॥१॥ अन्त : ता० ॥ इति वर्णवृत्तं संपूर्ण ॥ समाप्तोयं ग्रंथः ।। संवत् १६५८ समये कार्तिक शुदि १२ बुद्धवासरे ।। शुभमस्तु । श्रीरस्तु॥ इस हस्तलेख पर किसी अन्य व्यक्ति के हाथ की टिप्पणियां भी लिखी हैं, जो दोनों ओर के हाशिये में तथा मूल पाठ के ऊपर एवं नीचे हैं । D. हस्तलेख :-माप ९२ x ४२, पत्र संख्या ११. प्रथम तथा अंतिम पत्र केवल एक और लिखे हैं । हस्तलेख के दोनों ओर तीन तीन लाल स्याही की रेखाओं से हाशिया छोड़ा गया है। हस्तलेख अपूर्ण है तथा मात्रावृत्त के अधूरे ९३ वें छंद तक उपलब्ध है। इसके प्रत्येक पृष्ठ में लगभग ६ पंक्तियाँ तथा प्रत्येक पंक्ति में लगभग ३५ अक्षर है । मूल पाठ की प्रत्येक पंक्ति के बीच में तथा ऊपर एवं नीचे छोटे अक्षरों में संस्कृत टिप्पणी है। यह हस्तलेख अत्यधिक सुंदर, स्पष्ट एवं स्थूल अक्षरों में है। लिपिकार कोई जैन जान पड़ते हैं। यह हस्तलेख भी उक्त पुस्तकालय का ही है। आरम्भ :श्रीगुरुभ्यो नमः श्रीअनंतायनमः ॥ जो विविह मत्तसायरपारं पत्तो वि विमलमइहेलं ॥ अन्त : कुंदकरअलमेहतालंक कलरुद्रकोइलकमल इंद संभु चामर गणेसुर सहसक्ख सेसह भण णाअराअ जंपई फणिसुर तेरह अक्खर जंप लइ गुरु सत्तिर लहु देहु अ .... ॥ 0 हस्तलेख :-माप १३" x ६;", पत्र संख्या ४५ । इनमें प्रथम तथा अंतिम पत्र केवल एक ओर लिखे हैं । ग्रन्थ तथा टीका पत्र ४३ के एक ओर ही समाप्त हो जाते हैं। पत्र ४३ की दूसरी ओर अष्टमात्रिक, नवमात्रिक, तथा दशमात्रिक पताका के रेखाचित्र हैं। पत्र ४४ पर एक ओर 'प्राकृतपैंगलम्' के छन्दों की अनुक्रमणिका है, दूसरी ओर वर्णमर्कटी तथा मात्रामर्कटी की गणनप्रक्रिया तथा रेखाचित्र हैं। पत्र ४५ के एक ओर मात्रामेरु तथा वर्णमेरु के रेखाचित्र हैं। इस प्रकार मूल ग्रन्थ तथा टीका भाग ४३ पत्रों तक ही सीमित हैं। प्रत्येक पत्र में मूल बीच में है तथा टीका भाग उसके ऊपर नीचे छोटे अक्षरों में लिखा गया है । मूल एवं टीका भाग दोनों को मिलाकर १४ से १६ पंक्ति तक प्रति पृष्ठ में पाई जाती हैं तथा मूल भाग में ४५ से ४६ तक एवं टीका भाग में ५० से ५६ तक अक्षर हैं। यह हस्तलेख सम्पूर्ण है, केवल ४३ वाँ पत्र कुछ स्थानों पर त्रुटित है। यह हस्तलेख बड़ौदा विश्वविद्यालय के गायकवाड ऑरियन्टल रिसर्च इन्स्टीट्यूट के पुस्तकालय से हमें प्राप्त हुआ है तथा वहाँ इसका नंबर १२५८७ है। Page #403 -------------------------------------------------------------------------- ________________ ३७८ प्राकृतपैंगलम् आरम्भ : श्री गणेशाय नमः । ॐ नमो महेश्वराय । गौरीकल्पलताविभक्तवपुषं श्रीकंठकल्पद्रुमं भक्तानामचिरादभीष्टफलदं नत्वा सतां प्रीतये ॥ वेदे वृत्तमदीपयद् ग्रंथितवान् यो वृत्तरत्नावली श्रीमत्विगलनागराजरचनां व्याख्याति स श्रीपतिः ॥॥ अन्त : तेनोपकाराय सतां विधाय टीकामिमामल्पगुणेन संतः । सैषा मदीया सदनुग्रहेण प्रमाणनीयेति कृतिः प्रसाद्या ॥ सागरसुत(? ता)विलोकनसादरनअ(? य)नांचलस्तरल(:) मधुरसुधाकरसोदरसुंदरवदनो हरिर्जयति ॥५॥ संवत् १८५७ समय पुस सुदी त्रीवदश । प्राकृतपैंगलम् के हस्तलेखों का परस्पर सम्बन्ध १०. प्रा० पैं० के जिन हस्तलेखों की उपलब्धि हमें हुई है, तथा जिनकी जानकारी कलकत्ता संस्करण के आधार पर प्राप्त होती है, उन्हें पाठान्तरों, क्षेपकों तथा पद्यक्रम की दृष्टि से हम निम्न वर्गों में बांट सकते हैं। प्रथम वर्ग-इस वर्ग का प्रमुख प्रतिनिधित्व हमें जैन उपाश्रय, रामघाट से प्राप्त हस्तलेख C करता है । कलकत्ता संस्करण के पाठान्तर में दिये हस्तलेख A. B. C. जिन्हें मैं K (A), K (B), K (C) संकेतित कर रहा हूँ, पाठान्तर, प्रक्षेप आदि की दृष्टि से इससे घनिष्ठतया सम्बद्ध हैं । इनमें भी हमारा C कलकत्ता के K (A) से प्रायः शत प्रतिशत रूप में मिलता है। K (B) तथा K (C) सम्भवतः K (A) या उसके किसी अन्य रूप से प्रतिलिपीकृत होने के कारण लिपिकारों की त्रुटियों के फलस्वरूप कतिपय स्थलों पर कुछ भिन्नता प्रकट करते हैं, फिर भी वे निश्चित रूप से इसी वर्ग के हैं। निम्न पाठान्तरों के कतिपय निदर्शन से यह सम्बन्ध-स्थापन पुष्ट किया जा सकता है : होइ (१.११७)-C, K (A), K (B), K (C) लोअ । कहिज्जसु (१.११७)-C, भणिज्जइ, K (A) भणिज्जसु । उट्टवहु (१.११८)-C, K (A) संठवहु । सीस (१.११९)-C, K (A) अंग, K (B), K (C) अङ्ग । णच्च (१.११९)-C. ण, K (A) णट्टा । णाचंता (१.११९)-C, K (A) णच्चंता । पाविज्जे (१.११९)-C, K (A) पाविज्जे; किन्तु हमारा B. पाइए, K. पाविज्ज । वढइ (१.१२०)-C, K (A), K (B), K (C) चलइ । अक्खरउ (१.१२१)-C, K (A), K (B), K (C) अक्खरह । चल (१.१२१)-C, K (A) चलइ । घटइ (१.१२१)-C, K (A), K (B), K (C) घलइ । दुदुइ (१.१२१)-C. K. (A) दुइ । विहण्णरु (१.१२२)-C, K (A), K (C) विहण्णल । सरह (१.१२२)-C, K (A) सुरहु । जंगम सर वि लहइ (१.१२३)-C, K (A) अ अ गह लुठ लहइ, K (B) अजंग णूठ वि लहइ । किसणु (१.१२३)-C, K (A) किसउणु । गरुड (१.१२३)-C, K (A) गरल, K (B), K (C) गरुण । मणोहरु (१.१२३)-C, K (B) पओहरु । हीरु (१.१२३)-C, K (A) हारु । पज्झडिअ (१.१२५)-C, K (A), K (B), K (C) पज्झलिअ । गोडाहिवइ (१.१२५)-C, K (A), K (B), K (C) गउलाहिवइ । ओड्ड (१.१२६)-C, K (A) दंड । . Page #404 -------------------------------------------------------------------------- ________________ भूमिका ३७९ पलाउ (१.१२६)-C, K (A) पसाउ। देसा (१.१२८)-C, K (A), K (B), K (C) देहा । कालंजर (१.१२८)-C, K (A) कालिंजर । भअ (१.१४५)-C, K (A) गअ । कीअउ (१.१४५)-C कीण, K (A) किण । हमें बडौदा विश्वविद्यालय से प्राप्त हस्तलेख 0 भी इस वर्ग से प्रभावित अवश्य जान पड़ता है । इसके निदर्शन ये हैं : इतिकारा-O. C. D. इहिआरा (१.५) । सहज-0. C. सहजे (१.७) । इथि-0. C. इत्थि (१.९) । चाहहि-0. A. C. चाहसि (१.९) । गुरुमज्झो-0. D. मज्झे, C. मज्जो (१.१७) । तुंबूर-C.O. तुंबुरु (१.१८) । पअहरथणअं-K. O. पवनं (१.२५) । कणअलअं-K. O. कलअलअं (१.३२) । कज्ज किछु मंद दिखावइ-C. 0. कज्जबंध किछु देखावइ (१.३८) सत्ताइस -B. C. D. O. अठ्ठाइस (१.७५) । इह-C. O. एहु (१.८६) । धुल्लिअ-C. O. धूलिहि (१.९२) । पिट्ठ-C. O. पीठ (१.९२) । गिव-C. O. गिम (१.९८) । झल्लउ-C. O. झालउ (१.१०६) । द्वितीय वर्ग :-इस वर्ग में निर्णयसागर संस्करण की आधारभूत, जयपुर वाली प्रति N. तथा कलकत्ता वाली प्रति K (D) आती है। इनके कई पाठ भिन्न परंपरा का संकेत करते हैं । कुछ निदर्शन ये हैं : तिण्णि कलु (१.८०)-N, K (D) तिण्णिअलु । देआणं (१.८२)-N, K (D) लोआणं । हंसीआ (१.८९)-N, K (D) हंसिणिआ । वि लहु (१.८८) -N, K (D) विचल । भोटुंता (१.१९८)-N, K (D) भोडता । भाअहि-(१.१९६)-N. भागहिँ, K (D) भागहि । जण बुज्झउ (१.१९६) -N, K (D) जणउ उह । तृतीय वर्ग-हस वर्ग का एक मात्र प्रतिनिधि संस्कृत कालेज बनारस वाला A हस्तलेख है। इसीसे संबद्ध B हस्तलेख है। चतुर्थ वर्ग-जैन उपाश्रय वाला अपूर्ण हस्तलेख D कहीं C हस्त लेख से मिलता है, तो कहीं A से । इसकी निजी विशेषता य श्रुति का प्रयोग है । अत: इस पर इन दोनों का मिश्रित प्रभाव जान पड़ता है। इन विविध हस्तलेखों की वंशपरम्परा निम्न प्रकार से व्यक्त की जा सकती है : Page #405 -------------------------------------------------------------------------- ________________ ३८० प्राकृतपैंगलम् मूलरूप X2 स्टील K(A) K(D) K(C) X1 K(B) X3 उक्त वंशवृक्ष में X, X2, 3, 4, Xs कल्पित प्रतियां हैं, जो किसी समय रही होंगी । Page #406 -------------------------------------------------------------------------- ________________ ३८१ हिन्दी साहित्य में प्राकृतपैंगलम् का स्थान ११. विद्यापति से पूर्व की हिन्दी रचनाओं में से अधिकांश की प्रामाणिकता-अप्रामाणिकता का झगड़ा अभी तक तय नहीं हो पाया है। हिंदी के आरम्भिक काल की कई रचनाएं-चाहे उसे कुछ भी नाम दिया जाय, सिद्ध-सामंतयग. वीरगाथा काल. चारण काल या आदि काल-अभी तक शंका का विषय बनी हुई हैं। वैसे मुझे व्यक्तिगत रूप से राहुल जी तथा डा० रामकुमार वर्मा का नामकरण ठीक नहीं जचता, क्योंकि एक इस युग में अपभ्रंश की कृतियों का भी समावेश करना चाहते हैं, दूसरे उसे किसी जाति-विशेष (चारण जाति के कवियों) से सम्बद्ध करने की चेष्टा करते हैं। विवाद की गुंजायश केवल आचार्य शुक्ल तथा डा० द्विवेदी के नामकरणों के विषय में ही हो सकती है। जहाँ तक शुक्लजी के नामकरण (वीरगाथाकाल) का प्रश्न है, उन्हें प्राप्त सामग्री के आधार पर यही एक नाम उपयुक्त दिखाई पड़ता था । शुक्लजी की जानकारी को देखते हुए उनकी यह राय बिलकुल दुरुस्त है : __ "राजाश्रित कवि अपने राजाओं के शौर्य, पराक्रम और प्रताप का वर्णन अनूठी उक्तियों के साथ किया करते थे और अपनी वीरोल्लास भरी कविताओं से वीरों को उत्साहित किया करते थे। ऐसे राजाश्रित कवियों की रचनाओं के रक्षित रहने की अधिक सुविधा थी । वे राजकीय पुस्तकालयों में भी रक्षित रहती थीं और भट्ट चारण जीविका के विचार से उन्हें अपने उत्तराधिकारियों के पास भी छोड़ जाते थे। उत्तरोत्तर भट्ट चारणों की परम्परा में चलते रहने से उनमें फेरफार भी बहुत कुछ होता रहा है। इसी रक्षित परम्परा की सामग्री हमारे हिन्दी साहित्य के प्रारम्भिक काल में मिलती है। इसी से यह काल 'वीरगाथा-काल' कहा गया ।"१ नाथ सिद्धों की तथाकथित रचनाओं के विषय में शुक्लजी की राय एक अंश में तो अभी भी सत्य मानी जा सकती है कि गोरखनाथ के नाम से प्रसिद्ध रचनाएं जिस रूप में मिलती हैं, इस काल में वे हिंदी के आदि काल की रचनायें कतई नहीं मानी जा सकतीं । वे कबीर के बाद की भले ही हों, उनसे पहले की तो हर्गिज नहीं जान पड़तीं। साथ ही नाथसिद्धों की तथाकथित रचनाओं का साहित्यिक महत्त्व आखिर क्या है, यह प्रश्न उठाना अनुचित न होगा। इधर नाथसिद्धों की अप्रामाणिक रचनाओं पर जरूरत से ज्यादा जोर दिया जाने लगा है, और जिन्हें पुरानी परम्परा तथा रूढियों के हर खंडन में क्रांतिकारिता के बीज देखने का रोग हो गया है, वे कबीर आदि निर्गुण भक्तों को सर्वथा नाथसिद्धों की देन सिद्ध करने पर कटिबद्ध हैं। आचार्य शुक्ल ने नाथसिद्धों की इन रचनाओं पर न्यायपूर्ण निर्णय देते हुए घोषणा की थी - "सिद्धों और योगियों का इतना वर्णन करके इस बात की ओर ध्यान दिलाना हम आवश्यक समझते हैं कि उनकी रचनाएँ तांत्रिक विधान, योग-साधना, आत्म-निग्रह, श्वास-निरोध, भीतरी चक्रों और नाड़ियों की स्थिति, अन्तर्मुख साधना के महत्त्व इत्यादि की साम्प्रदायिक शिक्षा मात्र हैं, जीवन की स्वाभाविक अनुभूतियों और दशाओं से उनका कोई संबंध नहीं । अतः वे शुद्ध साहित्य के अंतर्गत नहीं आतीं। उनको उसी रूप में ग्रहण करना चाहिए जिस रूप में ज्योतिष, आयुर्वेद आदि के ग्रन्थ ।"२ । इधर कई विद्वानों ने सिद्ध किया है कि नाथपंथियों की तथाकथित रचनाएँ निःसंदेह जीवन विमुख हैं तथा कबीर जैसे सन्त कवि वस्तुत: उनसे प्रभावित नहीं हैं, अपितु उन्होंने नाथसिद्धों के प्रभाव से जनता को मुक्त करने का कार्य किया है। डा० रामविलास शर्मा के शब्दों में, "सारांश यह कि नाथपंथी योगियों और वज्रयानी सिद्धों की जीवनविमुख विचार-धारा के बारे में शुक्लजी की स्थापनाएँ सत्य हैं ।"३ । वीरगाथाकाल के संबंध में जिन कृतियों का विवरण शुक्ल जी ने दिया है, उनमें (१) कीर्तिलता, (२) कीर्तिपताका तथा (३) विद्यापति-पदावली को छोड़ कर शेष सभी कृतियाँ किसी न किसी रूप में अप्रामाणिक तथा प्रक्षिप्त हैं, तथा उनका उपलब्ध स्वरूप । भाषावैज्ञानिक दृष्टि से पूर्ण प्रामाणिक नहीं माना जा सकता । शेष आठ कृतियां-(१) खुमानरासो -- १. आचार्य शुक्ल : हिन्दी सा० का इतिहास पृ० २९ (८वां संस्करण) २. वही पृ० १९ । ३. दे० डा० शर्मा : आचार्य रामचन्द्र शुक्ल ओर हिन्दी आलोचना (दूसरा अध्याय) पृ० २७-४८ । Page #407 -------------------------------------------------------------------------- ________________ ३८२ प्राकृतपैंगलम् (२) बीसलदेवरास (बीसलदेवरासो) (३) पृथ्वीराजरासो (४) जयचन्द्रप्रकाश, (५) जयमयंकजसचन्द्रिका, (६) परमालरासो, (७) हम्मीररासो तथा (८) विजयपालरासो हैं। शुक्ल जी ने स्वयं ही इनमें से अधिकांश कृतियों की प्रामाणिकता पर संदेह किया है। इनमें से संख्या ४ तथा ५ के ग्रंथों की जानकारी नोटिस-मात्र कही जा सकती है तथा संख्या १ तथा ८ स्पष्ट रूप से बाद की रचनाएँ सिद्ध की जा चुकी हैं। 'हम्मीररासो' के विषय में शुक्ल जी का अनुमान कि "शाङ्गघर ने 'हम्मीररासो' नामक एक वीरगाथा काव्य की भी भाषा में रचना की थी" राहुलजीने यह कह कर गलत सिद्ध कर दिया था कि 'प्राकृत-पैंगलम्' में उद्धृत हम्मीर-संबंधी समस्त पद्य किसी जज्जल नामक कवि की रचना है। यह नाम हम्मीर से संबद्ध एक छप्पय में मिलता है :-"हम्मीर कज्जु जज्जल भणइ कोहाणल मह मइ जलउ।" किंतु इधर कुछ ऐसे प्रमाण मिलते दिखाई पड़े हैं, जो 'जज्जल' को हम्मीर का सेनापति घोषित करते हैं, तथा उक्त पद्यों का रचयिता कौन है, यह प्रश्न अभी भी अनिर्णीत बना हुआ है। जब तक हमारे पास कोई प्रमाण न हों, हम यह नहीं कह सकते कि ये पद्य 'शाङ्गघर' के 'हम्मीररासो' के ही हैं तथा शुक्ल जी का यह मत नि:संदेह संदेहास्पद है। नरपति नाल्ह के बीसलदेवरास के विषय में यह कहा जा सकता है कि प्रायः सभी विद्वान् एक मत से इसकी प्राचीनता पर संदेह करते हैं। डा० मोतीलाल मेनारिया ने तो स्पष्ट रूप से रचयिता को १६वीं शती के नरपति से अभिन्न माना है तथा उसकी रचना 'पंचदंड' से कुछ स्थल देकर उसकी भाषा की तुलना बीसलदेवरास(-रासो) की भाषा से कर यह सिद्ध किया है कि दोनों एक ही कवि की रचनाएँ हैं ।२ डा० माताप्रसाद गुप्तने 'बीसलदेवरास' का सम्पादन किया है तथा वे इस निर्णय पर पहुंचे हैं कि 'बीसलदेवरास' की रचना चौदहवीं शताब्दी तक अवश्य हो गई होगी।"३ इस संबंध में इतना संकेत कर दिया जाय कि डा० गुप्त को उपलब्ध हस्तलेखों में प्राचीनतम प्रति सं०.१६३३ की है। इस प्रति से लगभग २५०-३०० वर्ष पूर्व तक बीसलदेवरास की रचना-तिथि खींच ले जाने का कोई अवांतर पुष्ट प्रमाण डा० गुप्त न दे सके हैं । यदि डा० गुप्त कोई भाषाशास्त्रीय प्रमाण दे पाते तो उनके अनुमान को सहारा मिलता । इधर मेरे प्रिय शिष्य श्रीइन्द्रदेव उपाध्याय 'बीसलदेवरास' के भाषाशास्त्रीय अनुशीलन पर एम० ए० के प्रबंध के लिये काम कर रहे हैं । गवेषणाकार्य में उनका निर्देशन करते हुए मैं इसी निष्कर्ष पर पहुंच पाया हूँ कि उक्त कृति में सोलहवीं शती की राजस्थानी का रूप उपलब्ध है। श्री उपाध्याय के प्रबंध के प्रकाशित होने पर, आशा है, इस विषय में कुछ नये तथ्य विद्वानों के समक्ष आयेंगे । १२. चन्द के 'पृथ्वीराजरासो' की अप्रामाणिकता का विवाद हिंदी साहित्य के इतिहास में विशेष मनोरंजक है, साथ ही इसकी प्रामाणिकता सिद्ध करने में कुछ विद्वानों में अत्यधिक अभिनिवेश का परिचय दिया है। अतः इस पर यहाँ कुछ विस्तार से विचार करना अपेक्षित होगा । पृथ्वीराजरासो के विषय में तीन मत प्रचलित हैं। प्रथम मत उन विद्वानों का है, जो पृथ्वीराजरासो को प्रामाणिक रचना मानते हैं तथा इसे पृथ्वीराज की समसामयिक (१३वीं शती विक्रम पूर्वार्ध) रचना घोषित करते हैं । इस मत के पोषकों में पंडित मोहनलाल विष्णुलाल पंड्या, रासो के लाहौर वाले संस्करण के संपादक पं० मथुराप्रसाद दीक्षित तथा डा० श्यामसुंदरदास हैं। पंड्या जी तो रासो को इतिहास संमत सिद्ध करने के लिये, इसकी तिथियों की संगति बिठाने के लिये, 'अनंद संवत्' की कल्पना भी कर बैठे थे । दीक्षित जो रासो की पद्य संख्या केवल 'सत्त सहस' या सात हजार श्लोक मानते हैं और उन्होंने ओरियंटल कालेज, लाहौर की प्रति को रासो का प्रामाणिक रूप घोषित किया है। यह प्रति रासो का लघु रूपांतर है । रासो के ऐसे ही लघु रूपांतर और भी मिलते हैं । इसकी एक प्रति अनूप संस्कृत पुस्तकालय बीकानेर में है, अन्य श्री अगरचंद नाहटा के पास है । ये सभी प्रतियाँ १७ वीं शताब्दी या उसके बाद की हैं । नाहटा जी वाली प्रति के आधार पर ही भाई नामवरसिंह ने 'कनवज्ज-समय' पर काम किया है। द्वितीय मत रासो को सर्वथा जाली ग्रंथ मानने वालों का है, जिनमें डा० ब्यूल्हर, डा० गौरीशंकर हीराचंद ओझा, मुंशी देवीप्रसाद तथा कविराज श्यामलदास है। ओझाजी के प्रमाणों को आधार बनाकर डा० मोतीलाल मेनारिया ने भी १. दे० मेनारिया : राजस्थानी भाषा और साहित्य पृ० ११२ (द्वितीय संस्करण) । २. वही पृ० ११८-११९ । ३. डा० गुप्त : बीसलदेवरास (भूमिका) पृ० ५५ (हिंदी परिषद, प्रयाग विश्वविद्यालय) । Page #408 -------------------------------------------------------------------------- ________________ हिन्दी साहित्य में प्राकृतपैंगलम् का स्थान ३८३ रासो को जाली ग्रंथ घोषित किया है। ओझा जी के अनुसार रासो में वर्णित नाम, घटनाएं तथा संवत् भाटों की कल्पनाएँ (गपोड़ें) हैं। उन्होंने काश्मीरी कवि जयानक रचित 'पृथ्वीराजविजय' काव्य तथा तत्कालीन शिलालेखों के आधार पर रासो की अप्रामाणिकता सिद्ध की है। उन्होंने ऐतिहासिक तथ्यों की छानबीन करने पर यह घोषणा की थी कि "कुछ सुनी सुनाई बातों के आधार पर उक्त बृहत् काव्य की रचना की गई है। यदि पृथ्वीराजरासो पृथ्वीराज के समय लिखा जाता तो इतनी बड़ी अशुद्धियों को होना असंभव था । भाषा की दृष्टि से भी यह ग्रंथ प्राचीन नहीं प्रतीत होता । इसकी डिंगल भाषा में जो कहीं कहीं प्राचीनता का आभास होता है, वह तो डिंगल की विशेषता ही है। .... वस्तुत: पृथ्वीराजरासो वि० सं० १६०० के आसपास लिखा गया है।" तीसरा मत वह है, जो रासो के कतिपय अंश को प्रामाणिक मानना चाहता है। यद्यपि इस मत के मानने वाले विद्वानों में भी परस्पर भाषा संबंधी मतभेद पाया जाता है, तथापि इसके मूलरूप की वास्तविकता पर कोई भी विद्वान् अंतिम रूप से कुछ नहीं कह सका है। मुनि जिनविजयजी ने 'पुनरातनप्रबंधसंग्रह' में चंद के नाम से उपलब्ध ४ छप्पय ढूंढ निकाले हैं, जिनमें से ३ वर्तमान रासो में मिलते हैं । 'पुरातन-प्रबंध-संग्रह' में मिले इन छंदों की भाषा अपभ्रंश है तथा परिनिष्ठित अपभ्रंश के कुछ आगे की भाषा स्थिति का संकेत देती है। इसके आधार पर मुनिजीने रासो को अपभ्रंश की रचना माना है। अन्य विद्वान् भी मुनिजी के ही आधार पर रासो की भाषा को डिंगल अथवा पिंगल न मानकर परवर्ती पश्चिमी अपभ्रंश कहते हैं । इधर डा० हजारी प्रसाद द्विवेदी ने मुनिजी के ही सूत्र का भाष्य करते हुए रासो की प्रामाणिकता पर फिर से जोर दिया है। उन्होंने अपने "हिंदी साहित्य का आदिकाल' के तृतीय और चतुर्थ व्याख्यान में रासो पर विस्तार से विचार किया है तथा रासो की इतिहास-विरुद्धता के मसले को सुलझाने के लिये भारतीय चरित काव्यपरंपरा का पर्यालोचन करते हुए बताया है कि "रासो चरितकाव्य है, इतिहासग्रंथ नहीं, अतः सभी ऐतिहासिक कहे जाने वाले काव्यों के समान इसमें भी इतिहास तथा कल्पना का, तथ्य तथा गल्प का मिश्रण है। सभी ऐतिहासिक मानी जाने वाली रचनाओं के समान, इसमें भी काव्यगत और कथानकप्रथित रूढियों का सहारा लिया गया है ।'२ इतना ही नहीं, डा० द्विवेदी ने रासो-समुद्र का मंथन कर उसके मूल रूप की भी खबर ले ली है और उसके वास्तविक कलेवर के विषय में कुछ अनुमान भी उपस्थित किये हैं। अपने अनुमानों के आधार पर उन्होंने रासो का एक संक्षिप्त संस्करण भी संपादित किया है, जिसे वे मूल रासो के स्वरूप का आभास देता मानते हैं । डा० द्विवेदी के रासो-संबंधी अनुमानों का सारांश निम्न है :(१) 'पृथ्वीराजरासो' गेय 'रासक' शैली में निबद्ध था । (२) इसमें इतिहास और कल्पना का मिश्रण है। (३) रासो भी कीर्तिलता की भाँति संवाद रूप में निबद्ध रहा होगा, यह संवाद कवि और कविप्रिया तथा शुकशुकी में कल्पित किया गया है। साथ ही हो सकता है कि कीर्तिलता की तरह रासो में भी बीच-बीच में वार्तापरक गद्य रहा हो। (४) रासो में कई कथानक रूढियों का व्यवहार हुआ है । द्विवेदी जी ने २०-२१ कथानकरूढियों की तालिका भी दी है। (५) मूल रासो के प्रामाणिक अंशों में निम्नलिखित अंश माने जा सकते हैं-(१) आरंभिक अंश, (२) इंछिनी विवाह, (३) शशिव्रता का गंधर्व विवाह, (४) तोमर पाहार द्वारा शहाबुद्दीन का पकड़ा जाना, (५) संयोगिता का जन्म, विवाह तथा इंछिनी और संयोगिता की प्रतिद्वंद्विता और समझौता । द्विवेदी जी का कहना है कि इन अंशों की भाषा तथा शैली बतायी है कि यहाँ कवित्व का सहज प्रवाह है, तथा बेडौल और बेमेल ठूसठाँस नहीं है।' १. पुरातनप्रबंधसंग्रह पद्य सं० २७५, २७६, २७७ २. हिंदी साहित्य का आदिकाल पृ० ८६ ।। ३. डा० द्विवेदी द्वारा संपादित संक्षिप्त 'पृथ्वीराजरासो' (काशिका समिति, काशी, १९५३) ४. हि० सा० आ० पृ० ४९-८१ Page #409 -------------------------------------------------------------------------- ________________ ३८४ प्राकृतगलम् (६) रासो मूलतः दुःखांत काव्य न होकर सुखांत काव्य था । द्विवेदी जी संयोगिताहरण के बाद की प्रेमलीला के साथ काव्य की सुखमय परिसमाप्ति मानते हैं। साथ ही वे इसका अंगी रस वीर न मानकर शृंगार मानते जान पडते हैं तथा वीर रस को अंगभूत मानते हैं।' डा० द्विवेदी की कल्पनायें नि:संदेह मनोरंजक हैं, किंतु वे कहाँ तक मान्य हो सकेंगी इसमें संदेह है। हमें तो । प्रामाणिकता पर विचार करना था । इस संबंध में द्विवेदी जी कोई दिङ्-निर्देश नहीं कर पाये हैं । रासो की प्रकृति के विषय में उनकी प्रथम, द्वितीय एवं चतुर्थ स्थापना से किसी को मतभेद न होगा । किंतु पंचम एवं षष्ठ स्थापना से बहुतों का मतभेद होने की गुंजायश है । पंचम स्थापना में वे रासो की प्रामाणिकता पर बहुत चलते ढंग से विचार प्रकट कर जाते हैं, किंतु केवल यह कह देना कि इसमें कवित्व का सहज प्रवाह होना, बेडौल और बेमेल लूंसठांस न होना इसे प्रामाणिक सिद्ध कर सकता है; कोई ठोस भाषाशास्त्रीय प्रमाण नहीं माना जा सकता । स्पष्ट है, द्विवेदी जी मुनि जिनविजय जी के ही प्रमाण को स्वीकार करते हैं। इधर मुनिजी के प्रमाण को भी संदेह की दृष्टि से देखा जाने लगा है। कुछ ऐसे तथ्यों का पता चला है, जो 'पुरातन-प्रबन्ध-संग्रह' की पृथ्वीराज वाली कथा को भी संदिग्ध बना देते हैं । 'पुरातन-प्रबन्ध-संग्रह' की इस कथा में पृथ्वीराज की मृत्यु सं० १२२६ में होना बताया गया है। संपादित ग्रंथ में यही तिथि छपी है। इसके ठीक विपरीत जिस हस्तलेख के आधार पर यह ग्रंथ प्रकाशित हुआ है, उसमें पृथ्वीराज का मृत्यु संवत् स्पष्ट १४४६ लिखा है । 'पुरातनप्रबंध-संग्रह' की भूमिका में मुनि जी ने इस हस्तलेख की फोटो कापी प्रकाशित की है, जिसके पत्र सं० १२ । २. पर यह अंश यों है : "तथैव मारितः संवत १४४६ वर्षे दिवं यथौ योगिनीपुरं परावृत्य सुरत्राणस्तत्र स्थितः । इति पृथ्वीराजप्रबन्धः ॥" इस प्रकार हस्तलेख तथा ग्रन्थ का पाठ-भेद प्रूफ की गलती है, या संपादक ने इसे स्वेच्छा से बदल दिया है। हमें तो ऐसा जान पड़ता है कि संपादक ने सं० १४४६ तिथी को पृथ्वीराज की ऐतिहासिकता से मेल खाती न पाकर इसे जानबूझकर १२२६ सं० बना कर छाप दिया है, यह समझ कर कि फोटो कापी से मूल को कौन मिलाने वाला है। इस तिथि से कम से कम यह तो सिद्ध हो ही जायगा कि 'पुरातन-प्रबंध-संग्रह' भी गपोड़ों पर आधृत है तथा उसकी घटनाओं और तिथियों को भी शंका की दृष्टि से देखा जा सकता है। इतना होने पर उसमें उपलब्ध तीन या चार छप्पयों को लेकर रासो को प्रामाणिक सिद्ध करने की चेष्टा भी खतरे से खाली नहीं । पृथ्वीराजरासो किसी भी हालत में हिन्दी के आदिकाल या वीरगाथा काल की कृति तब तक नहीं माना जा सकता जब तक कि ठोस प्रमाणों और तथ्यों को न पेश किया जाय । वस्तुतः इसका मूलरूप मध्ययुगीन हिन्दू राष्ट्रीय चेतना की देन जान पड़ता है। इसीलिये कुछ लोग इसे मेवाड़ में रचित अकबर की समसामयिक रचना मानते हैं । पृथ्वीराजरासो की अप्रामाणिकता के विषय में एक तर्क और पेश किया जा सकता है, जो इसकी अप्रामाणिकता को सिद्ध करने में परोक्ष साक्ष्य का काम दे सकता है। प्रा० पैं० में पृथ्वीराज के ही समसामयिक कवि विद्याधर की रचनायें उद्धृत हैं। इतना ही नहीं, बाद में भी हम्मीर तथा चण्डेश्वर से संबद्ध पद्य यहां उदाहरण रूप में लिये गये हैं। यदि पृथ्वीराजरासो के दरबार में चंद नामक कोई महाकवि था और उसने 'पृथ्वीराजरासो' जैसे महाकाव्य की रचना की थी, तो हम्मीर के समय तक उसकी ख्याति अवश्य हो गई होगी। ऐसी दशा में प्रा० पैं० का संग्राहक इस महान् काव्य से एक भी पद्य न उद्धृत करे, यह समझ में नहीं आता । पृथ्वीराजरासो की अप्रामाणिकता के बावजूद इसका भाषाशास्त्रीय अध्ययन हो चुका है, जिससे भी कुछ ऐसी ही ध्वनि निकलती है कि रचना को इतना पुराना नहीं माना जा सकता । रासो के लघु रूपान्तर के 'कनवज्ज समय' का,-जिसे रासो का मूल केन्द्र माना जाता है-भाषाशास्त्रीय अध्ययन प्रस्तुत करते समय डा० नामवरसिंह ने इसकी भाषा के सम्बन्ध में कहीं भी काल-निर्देश न करने की सतर्कता बरती है। उन्होंने स्पष्टतः कहीं भी इसे १३वीं या १४वीं शती की भाषा नहीं कहा है। वे इसे नरहरि तथा गंग की भाषा-परम्परा में ही रखते, इसे अकबरकालीन मानने का मौन संकेत करते हैं। १. वही पृ० ८८-८९ Page #410 -------------------------------------------------------------------------- ________________ हिन्दी साहित्य में प्राकृतपैंगलम् का स्थान ३८५ "नरहरि और गंग अकबर के समकालीन थे और संभवतः उनके दरबारी कवि भी थे। इस प्रकार ये कवि १६वीं सदी के उत्तरार्ध में थे। पृथ्वीराजराजो के अन्तिम संग्रह और संकलन का समय भी लगभग यही बताया जा सकता है और उसकी प्राचीनतम प्रतियाँ भी इसी के आसपास की हैं। ऐसी हालत में तत्कालीन 'भट्ट-भणंत' के रूप में भी पृथ्वीराजरासो की भाषा नरहरि तथा गंग की भाषा-परंपरा में आती है।" विवाद का विषय केवल इतना है कि सोलहवीं सदी में रासो का अन्तिम संग्रह और संकलन हुआ था या मूल रचना; और जब तक प्रथम विकल्प के ठोस प्रमाण न मिलें, द्वितीय विकल्प की ही ओर झुकाव होना लाजमी है । रासो को वीरगाथा-काल की रचना मानने में अभी भी संदेह है और जब तक यह संदेश नहीं दूर हो जाता, उस पर अधिक महत्त्व देना हिन्दी साहित्य के वैज्ञानिक इतिहास के लिये अवांछनीय है। १२. अब तक के समस्त विवेचन का तात्पर्य यह है कि विद्यापति से पूर्व की प्रायः समस्त आदिकालीन हिंदी रचनायें संदिग्ध हैं। ऐसी स्थिति में प्रा० पैं० में उद्धृत मुक्तक पद्यों का महत्त्व इसलिये भी बढ़ जाता है कि ये विद्यापति की कीर्तिलता तथा कीर्तिपताका से पूर्व की पुरानी पश्चिमी हिंदी या शौरसेनी अवहट्ट की एकमात्र प्रामाणिक रचनायें हैं, जिनका हिंदी साहित्य की ऐतिहासिक परम्परा से घनिष्ठ संबंध है। इस संबंध में मैं इतना कह दूं कि शुक्ल जी के इतिहास में अनिर्दिष्ट 'इधर' मिले जैन रास, फागु तथा चर्चरी काव्यों की प्रामाणिकता सिद्ध अवश्य है, किन्तु उनकी परम्परा हमें मध्यकालीन हिंदी साहित्य में नहीं मिलती और वे साक्षात् रूप से मध्यकालीन गुजराती साहित्य की परम्परा से संबद्ध हैं । मैं 'आदिकाल' में उनका नाम-निर्देश करने का विरोध नहीं करता, क्योंकि तब तक राजस्थानी, गुजराती तथा हिंदी जैसी पृथक् पृथक् साहित्यिक परम्परायें नहीं बन पाई थीं। किंतु बाद में, मध्ययुगीन साहित्य में जो परम्परा बनी, उसे देखते हुए इनमें से प्रा० पैं० के मुक्तकों की परम्परा ही हिंदी के मध्ययुगीन साहित्य की परंपरा के विशेष नजदीक दिखाई पड़ती है, जैन रास, फागु, चर्चरी काव्यों की परंपरा नहीं। यही कारण है कि हम इन जैन काव्यों पर विशेष विचार करना यहाँ अनावश्यक समझते हैं । जहाँ तक 'हिंदी साहित्य के इतिहास' में प्रा० पै० के महत्त्व का प्रश्न है, डा० हजारीप्रसाद द्विवेदी के शब्दों में हम यही कह सकते हैं - "यदि प्राकृत-पिंगलम् के एक कवि के ग्रंथ को वीरगाथा काल का ग्रंथ समझा जाय तो उसी ग्रंथ में से बब्बर, विद्याधर और अन्य अज्ञात कविओं की रचनाओं को भी उस काल की रचना मानकर विवेच्य क्यों न समझा जाय । .... हमारे कहने का मतलब यह है कि या तो हम्मीररासो को 'नोटिस' मात्र समझा जाय या प्राकृत-पिंगलम् में उद्धृत सभी रचनाओं को इस अनुमानाधारित ग्रंथ के समान ही इस काल की प्रकृति और संज्ञा के निर्णय का उपयुक्त साधन समझा जाय ।"२ कहना न होगा, नरहरि, गंग, केशव, भूषण, पद्माकर, सूदन जैसे कवियों के राजस्तुतिपरक पद्यों तथा काव्यों, बिहारी, मतिराम, देव, पद्माकर आदि कवियों की शृंगारी मुक्तक रचनाओं, रहीम, वृंद आदि की नीतिपरक सूक्तियों, तथा भक्त कवियों की देव-स्तुतिपरक रचनाओं की परंपरा की पुरानी कड़ी हमें प्रा० पैं० में स्पष्ट परिलक्षित होती है, जो उसके ऐतिहासिक तथा साहित्यिक महत्त्व को प्रतिष्ठापित करने में अलम् है। ऐतिहासिक तथा सामाजिक परिपार्श्व : १३. हिंदी साहित्य का आदिकाल मध्यदेश की उस राजनीतिक परिस्थिति का परिचय देता है, जो भारत के इतिहास में 'राजपूत काल' के नाम से प्रसिद्ध है। हर्षवर्धन की मृत्यु के पश्चात् उत्तरी भारत में अनेक छोटे छोटे राज्य उठते और गिरते नजर आते हैं । संभवतः इनमें से अनेक हर्षवर्धन के करद राज्य थे, किंतु उसके प्रतापसूर्य को अस्त होता देख कर उसके चिह्न पुलकेशी द्वितीय से प्राप्त पराजय से स्पष्ट हो चुके थे-वे हर्ष के आधिपत्य से मुक्त होने का प्रयत्न उसके जीवन-काल में ही करने लग गये हों । बाण तथा हर्ष के परवर्ती संस्कृत साहित्य में इस राजनीतिक स्थिति के स्पष्ट लक्षण मिलते हैं। ईसा की आठवीं नवीं शती के आसपास गुजरात में वलभी, राजस्थान में मौर्यो की राजवानी चित्रकूट (चित्तौड), प्रतीहारों की राजधानी कन्नौज, तथा दक्षिण में राष्ट्रकूटों की राजधानी मान्यखेट विशेष प्रसिद्ध १. डा० नामवरसिंह: पृथ्वीराजरासो की भाषा पृ० ५४ । २. हिन्दी साहित्य का आदिकाल पृ० १६ । Page #411 -------------------------------------------------------------------------- ________________ ३८६ प्राकृतपैंगलम् हो चली थीं। वलभी में भट्टि तथा माघ जैसे संस्कृत कवियों को, कन्नौज में भवभूति, वाक्पतिराज तथा राजशेखर जैसे संस्कृत-प्राकृत कवियों को, माहिष्मती में मुरारि एवं मान्यखेट में त्रिविक्रम, स्वयंभू, त्रिभुवन और पुष्पदंत जैसे संस्कृत एवं अपभ्रंश कवियों को राजाश्रय मिला था । जैसा कि राजशेखर ने बताया है, इनके दरबारों में संस्कृत, प्राकृत, पैशाची तथा अपभ्रंश सभी भाषाओं के कवि सम्मानित थे । इसके बाद की शताब्दियों में भी चौहानों ने जयानक जैसे संस्कृत कवि तथा अनेक अज्ञात पुरानी हिंदी के भट्ट कवियों को आश्रय दिया था। काशी के गहडवाल राजाओं के यहाँ 'नैषध' के रचयिता श्रीहर्ष, 'उक्तिव्यक्तिप्रकरण' के लेखक दामोदर जैसे संस्कृत कवि व पंडित ही नहीं थे, अपितु महामंत्री विद्याधर जैसे कवि भी थे, जो देशी भाषा में रचना करना फख्र समझते थे । राहुल जीने कलचुरि कर्ण के यहाँ भी कुछ हिंदी कवियों का होना माना है, जिनमें से एक कवि बब्बर के कुछ पद्य 'प्राकृतपैंगलम्' में मिलते हैं । ईसा की ग्यारहवींबारहवीं सदियों में मालवा के परमार तथा गुजरात के सोलंकियों ने भी संस्कृत, प्राकृत तथा अपभ्रंश के साहित्यिक विकास में अपूर्व योग दिया था । गुजरात के सोलंकी राजा जयसिंह तथा कुमारपाल ने कई जैन कवियों व पंडितों को प्रश्रय दिया था, जिनमें हमेचन्द्रसूरि प्रमुख हैं। मालवा के नरेश मुंज तथा उनका भतीजा भोज साहित्य तथा साहित्यिकों के प्रेमी थे । ये दोनों स्वयं भी संस्कृत तथा अपभ्रंश (देशी भाषा) में कविता करते थे। साहित्यिक प्रसार की दृष्टि से यह काल चाहे महत्त्वपूर्ण हो, किंतु राजनीतिक एकता तथा सुस्थिरता का अभाव देश की भावी स्वतंत्रता के लिये घातक सिद्ध हो रहा था। जैसा कि मैंने अन्यत्र निर्देश किया है, उत्तरी भारत की राजनीतिक स्थिति आठवीं-नवीं शती में इतनी सुदृढ न थी । “इन राजाओं में निरंतर विरोध चला आ रहा था और प्रत्येक राजा कन्नौज पर अधिकार जमाना चाहता था, क्योंकि कन्नौज उत्तरी भारत में साम्राज्यवाद का प्रतीक समझा जाता था। यहाँ तक कि मान्यखेट के राष्ट्रकूट तक कन्नौज पर कई बार चढ़ आये थे और 'अंतर्वेद उनकी अश्वसेना के खुरपुटों से निनादित हो गया था ।' पाल भी निश्चिंत न थे तथा उनकी भी कन्नौज पर 'गध्रदृष्टि' थी।"१ नवीं शती उत्तरार्ध तथा दसवीं शती में उत्तरी भारत फिर एक बार विदेशी आक्रमणों के विरुद्ध मजबूत गढ़ बन गया था, किंतु ग्यारहवीं शती से ही कन्नौज की प्रतिष्ठा समाप्त हो चली थी। इस समय से लेकर शहाबुद्दीन गोरी के आक्रमण तक उत्तरी भारत राजाओं के पारस्परिक कलह, वैमनस्य तथा अहंभाव से इतना जर्जर हो चुका था कि इस समय उत्तरी भारत में लगभग ७ राज्यों के होने पर भी कोई एक राज्य ऐसा न था, जिसे उत्तरी भारत की एकता का प्रतीक कहा जा सके । फलस्वरूप जब पृथ्वीराज को ११९३ ई० में शहाबुद्दीन गोरी ने पराजित किया, तो उसकी सहायता अन्य किसी भी राजा ने न की । मुसलमानों की जिगीषा के लिये यह राजनीतिक परिस्थिति विशेष लाभदायक सिद्ध हुई, उन्होंने एक शताब्दी के भीतर ही उत्तरी भारत के समस्त हिंदू राज्यों को एक एक कर विध्वस्त कर डाला । १४. पुरानी हिन्दी के कवियों में से अधिकांश इन्हीं राजाओं के आश्रित थे । इन्हीं के आश्रय में रहकर वे उनकी युद्धवीरता, दानवीरता, उदारता आदि की प्रशंसा में मुक्तक पद्य बनाया करते थे। आश्रयदाता के मनोरंजन के लिए कभी कभी शृंगार रस वाली षट्ऋतु वर्णन, नायिका वर्णन आदि की रचनायें, तथा नीतिपरक एवं देवस्तुतिपरक पद्य भी समय-समय पर दरबारों में सुनाया करते होंगे। कुछ एक कवि अपने आश्रयदाता राजा के जीवन से संबद्ध किसी न किसी प्रबन्धकाव्य की रचना भी कर डालते होंगे; जिनमें समय-समय पर बनाये हुए अपने मुक्तक पद्यों की भी छौंक डाल देते थे। समय पर बनाये हुए अपने मुक्तक पद्यों की भी छौंक डाल देते थे । मैंने श्रीहर्ष के 'नैषध' के सम्बन्ध में लिखते समय इस बात का संकेत किया था कि उसमें ११-१२ वें सर्ग के पद्य राजस्तुतिपरक मुक्तक पद्य जान पड़ते हैं, जिन्हें कवि ने समय समय पर आश्रयदाता राजाओं की प्रशंसा में लिखा था और बाद में थोड़ा हेर-फेर कर उन्हें यहाँ जोड़ दिया है । यह प्रवृत्ति इस काल के संस्कृत तथा देशी भाषा (पुरानी हिन्दी) के कवियों में समान रूप से पाई & There was a constant rivalry among these princes and each one of them wanted to win over Kanauj, which was considered as a symbol of Imperialism in northern India. Even Rastrakutas of Manyakheta had run up to Kanauj and "the 'antarveda' had been resounded by the steps of their steads." Pals were also not inactive and they had their eagle's eye' over Kanauj.' - मेरे अप्रकाशित ग्रंथ "Hindi Literature in Changing Phases" के द्वितीय परिच्छेद से उद्धृत । २. भोलाशंकर व्यास: संस्कृत-कवि दर्शन पृ० २०० । Page #412 -------------------------------------------------------------------------- ________________ हिन्दी साहित्य में प्राकृतपैंगलम् का स्थान ३८७ जाती हैं । प्रा० पैं० में उपलब्ध मुक्तक पद्यों से यह अनुमान और अधिक पुष्ट होता है। कुछ लोगों का अनुमान हो सकता है कि कर्ण, काशीराज तथा हम्मीर से संबद्ध पद्य तत्तत् राजा से संबद्ध महाकाव्यों से उद्धृत हों, किन्तु मुझे ऐसा मानने का कोई प्रमाण नहीं दिखाई पड़ता । हो सकता है, प्राकृतपैंगलम् के संग्राहक के पास अपने अनेक पूर्वजों, निकटतम या सुदूर संबन्धियों या अन्य देशी भाषा के भट्ट कवियों के पद्य संकलित हों और उनमें बब्बर, विद्याधर आदि के भी पद्य हों, जिनमें से कुछ यहाँ उद्धृत किये गये हैं। हमारा अनुमान है कि आज के राजस्थान के चारणों तथा भाटों की भाँति प्रा० पैं० के संग्राहक के पास पुरानी हिन्दी के मुक्तक पद्यों का विशाल संकलन रहा होगा । इन राजाश्रित भट्ट कवियों ने जो कुछ भी लिखा वह राजाओं की रुचि का ध्यान रखकर लिखा था । यही कारण है कि इनमें केवल सामंती वर्ग के रहन-सहन, आशा-निराशा, रूढि-विश्वास, एवं सामाजिक मान्यताओं का आलेखन होना लाजमी है। वस्तुत: हिन्दी के आदिकाल का साहित्यिक इतिहास इन्हीं राजाओं तथा सामन्तों के वैयक्तिक काव्याश्रय का इतिहास है । साधारण जनता की, कृषकों निम्न वर्ग के लोगों की स्थिति का परिचय अगर यहां न मिले तो बिदकने की जरूरत नहीं । वैसे कुछ लोगों ने 'आदिकाल' की सामान्य सामाजिक परिस्थिति का अध्ययन करने के लिये नाथसिद्धों के पदों को महार्घ मान लिया है, किंतु वे भी उसका सच्चा चित्र कहाँ तक अंकित करते हैं, यह नहीं कहा जा सकता। बहरहाल हमें इतना ही कहना है कि हिंदी आदिकाल के भट्ट कवि यूरोप के आंग्ल एवं फ्रेंच 'ट्र बेदूर' कवियों की तरह केवल आश्रित राजाओं के ही लिये लिख रहे थे । इस संबंध में हम डा० शूकिंग के इस मत को उद्धृत करना आवश्यक समझते हैं, जो उन्होंने मध्ययुगीन आंग्ल कवियों के विषय में व्यक्त किया है, किंतु जो हमारे हिंदी भट्ट कवियों पर भी पूरी तरह लागू होता है : "गायक सदा राजा के साथ साथ रहता था, इसलिये नहीं कि वे दोनों 'मानवता के शीर्ष' थे, बल्की इसलिये कि गायक के लिये राजा ही एक मात्र आश्रय था । किंतु इसका यह अर्थ था कि आश्रित व्यक्ति को सदा आश्रय मिलता रहे तथा वह अपना कृतज्ञता-प्रकाशन का कर्तव्य कभी न भूले । इस आश्रय-दान के कारण ट्यूटन राज-गायक, जो एंग्लो-सेक्सन में 'स्कोप' कहलाते थे, आश्रयदाता राजाओं तथा उनके पूर्वजों के महान् कार्यों पर रचना करते थे तथा उत्सवादि के समय कविता सुनाया करते थे ।"१ हिंदी का प्राचीन परिनिष्ठित साहित्य भी प्रधानतः आश्रयदाता या अन्नदाता के सामान्य दृष्टिकोण को ध्यान में रख कर लिखा गया है। मध्ययुगीन साहित्य की प्रगति एवं विकास में राजा या धर्म के आश्रय का काफी हाथ रहा हैं । आदिकालीन जैन कृतियों के प्रणयन में-रास, फागु, चर्चरी काव्यों की रचना में-धर्म का खास हाथ है; तथा भक्तिकालीन हिंदी साहित्य के विकास में भी धर्म का अपूर्व योग है। कृष्णभक्तिशाखा तथा रामभक्तिशाखा का ही साहित्य नहीं, निर्गुण ज्ञानाश्रयी संतों की कविताओं तथा सूफीसंतों के प्रेमगाथा काव्यों के प्रणयन में भी तत्तत् धार्मिक मान्यता ही प्रेरक तत्त्व है। कबीर, जायसी, सूर या तुलसी ने किसी अन्नदाता के लिये नहीं लिखा और कुंभनदास ने तो अकबर के निमंत्रण को बड़े गर्व से ठुकरा दिया था । भक्तिकाल ने नि:संदेह काव्य को अन्नदाता राजाओं के अहसान से मुक्त किया तथा उसे जनता की सच्ची आवाज बनाया । लेकिन आदिकाल के राजाश्रित कवियों की परम्परा भी इसके समानांतर चलती ही रही, जिसने भक्तिकाल के दिनों में ही नरहरि, गंग जैसे कवियों को जन्म दिया, तथा यही परम्परा रीतिकाल में भूषण, मतिराम, बिहारी, देव, पद्माकर की शृंगारी तथा राजस्तुतिपरक कविता के रूप में चलती रही है। रीतिकाल के इन कवियों में भी भट्ट कवियों से यह समानता पाई जाती है कि इन्होंने "जगत् को सामंती वर्ग के चश्मे से ही देखा, तथा इनकी रचनाओं में कहीं भी निम्न वर्ग के क्षुद्र मानव की भावना तथा शारीरिक श्रम की महत्ता का संकेत नहीं मिलता ।" प्राकृतपैंगलम् में उद्धृत पुरानी हिन्दी के कवि : १५. जैसा कि हम संकेत कर चुके हैं, गाथासप्तशती, सेतुबंध तथा कर्पूरमञ्जरी के प्राकृत पद्यों के अलावा प्रा० पैं० में अधिकांश पद्य परवर्ती अपभ्रंश शैली या पुरानी हिंदी में लिखे मिलते हैं। प्राकृतपैंगलम् के इन पद्यों में से १. L. L. Schucking : The Sociology of Literary Taste ch. II. p. 9 Page #413 -------------------------------------------------------------------------- ________________ ३८८ प्राकृतपैंगलम् हम्मीर संबंधी पद्यों को शुक्लजी ने 'हम्मीर रासो' से उद्धृत कहा था, जिसे वे शार्ङ्गधर की रचना कहते हैं । किन्तु जैसा कि हम देख चुके हैं, शाङ्गधर को पुरानी हिन्दी के प्रा० पैं० वाले कवियों की कोटि में गिनना ठीक नहीं जान पड़ता। राहुल जी ने इन्हें 'जज्जल' कवि की रचना माना है। इधर नयचन्द्र सूरि के 'हम्मीरविजय' महाकाव्य से यह पता चलता है कि जज्जल कोई कवि न होकर हम्मीर का सेनापति था । यदि ऐसा है तो "हम्मीर कज्जु जज्जल भणइ" वाला पद्य किसी अन्य की रचना है तथा यह पद्य 'कवि-निबद्ध-वक्त-उक्ति' सिद्ध होता है । इस प्रकार हिन्दी के पुराने कवियों में 'जज्जल' की गणना संदिग्ध ही जान पड़ती है। कलचुरि कर्ण (१०४०-७० ई०) के दरबार में रहने वाले बब्बर कवि दूसरे विवादास्पद विषय है। प्रश्न होता है, क्या बब्बर सचमुच किसी कवि का नाम है, या यह केवल सम्बोधन या विशेषण भर है। प्रा० पैं० में केवल दो पद्य ऐसे मिलते हैं, जिनमें 'बब्बर' (या वव्वर) शब्द मिलता है। 'को कर बब्बर सग्ग मणा' (२.९५) तथा 'कुणंति के बब्बर सग्ग णेहा' (२.११७) में ही यह शब्द है। अन्यत्र कहीं इस कवि की छाप नहीं मिलती । इसीलिये राहुल जी ने खुद भी लिख दिया था-"जिन कविताओं में बब्बर का नाम नहीं, वह बब्बर की हैं, इसमें सन्देह है, मगर कर्णकालीन जरूर हैं ।"३ जिन कविताओं में कर्ण की वीरता वर्णित है, उनके विषय में तो हमें कुछ नहीं कहना लेकिन शेष कविताओं को कर्ण-कालीन किस आधार पर माना गया, यह अस्पष्ट है। बब्बर वाली समस्या फिर भी नहीं सुलझ पाती और तब तक के लिए हिन्दी पण्डितों द्वारा मान्य इस अनुमान को ही मान लेना श्रेयस्कर है कि बब्बर नाम का कोई कवि रहा होगा। प्रा० ५० के शेष दो ज्ञात कवि विद्याधर तथा हरिब्रह्म हैं। विद्याधर को राहुल जी ने डा० अल्तेकर के आधार पर गहडवाल राजा जयचन्द्र का मन्त्री माना है। काशीश की कीर्ति तथा वीरगाथा से संबद्ध सभी पद्यों को राहुल जी ने विद्याधर की रचना माना है; वैसे केवल एक पद्य में ही 'विद्याधर' की छाप उपलब्ध है। 'कासीसर राआ (राणा) किअउ पआणा विज्जाहर भण मंतिवरे' (१.१४९) विद्याधर के द्वारा वर्णित काशीराज के दिग्विजय को इतिहास से मिलाकर कुझ लोग विद्याधर को जयचन्द्र का समसामयिक न मानकर गोविंदचन्द्र या विजयचन्द्र का मंत्री मानना चाहें तो इतना ही कहा जा सकता है कि विद्याधर के ये वर्णन अतिशयोक्तिपूर्ण हैं, जिनमें काशीश के द्वारा चीन, तैलंग, सौराष्ट्र, महाराष्ट्र तक के विजय की चर्चा है, जो इतिहास से संभवत: गोविंदचन्द्र के विषय में भी मेल नहीं खायगा । अतः डा० अल्तेकर की साक्षी पर विद्याधर का समय ११७०-११९४ ई० के लगभग मानना ही ठीक होगा। विद्याधर बड़े कुशल राजनीतिज्ञ, प्रबंधक तथा अनेक विद्याओं एवं कलाओं में पारंगत थे । मेरुतुंगाचार्य ने उनका वर्णन करते हुए लिखा है : 'सर्वाधिकारभारधुरंधर: चतुर्दशविद्याधरो विद्याधरः ।। हरिहर या हरिब्रह्म के विषय में हम अपना अभिमत अनुशीलन के भूमिका-भाग में व्यक्त कर चुके हैं । एक हरिहर का उल्लेख हमें विद्यापति की कीर्तिलता के तृतीय पल्लव में मिलता है। 'हरिहर धम्मावी( धि)कारी जिसु पण तिण लोइ पुरसत्थ चारी ॥' पता चलता है कि ये कीर्तिसिंह के धर्माधिकारी थे । क्या ये हरिहर हमारे प्रा० पैं. के हरिब्रह्म से अभिन्न है, जिनके चंडेश्वर संबंधी पद्य मिलते हैं ? वैसे यह असंभव नहीं है कि हरिहर या हरिब्रह्म इस समय (१४०२ ई०) तक जीवित रहे हों, किंतु यह स्पष्ट है कि इस समय वे लगभग ७०-८० वर्ष के वृद्ध रहे होंगे। ये हरिहर, राजा गणेश्वर तथा कीर्तिसिंह के राजकवि तथा साथ ही धर्माधिकारी भी रहे होंगे। प्रा० पैं० में अनेक पद्य ऐसे हैं, जिन्हें राहुल जी ने फुटकर खाते में डाला है। इन पद्यों के रचयिताओं का कोई १. आचार्य शुक्लः हि० सा० इ० पृ० ५२ । २. हिन्दी काव्यधारा पृ० ४५२ । ३. वही पृ० ३१४-३१५ । ४. प्रबंधचिंतामणि पृ० ११३-१४ । (सिंघी जैन ग्रंथमाला १) । Page #414 -------------------------------------------------------------------------- ________________ हिन्दी साहित्य में प्राकृतपैंगलम् का स्थान ३८९ अनुमान नहीं हो सका है। राहुल जी ने इन अज्ञात कवियों का निवास स्थान 'युक्त प्रान्त या बिहार' माना है तथा इन्हें 'दर्बारी भक्त' कवि घोषित किया है। ये फुटकर पद्य सामन्ती समाज का चित्रण, युद्धों का वर्णन, देवी, शंकर, कृष्ण, राम तथा दशावतार की स्तुति से संबद्ध हैं । यद्यपि प्रा० पैं० के अधिकांश उदाहरणों के रचयिता अज्ञात है, किंतु हिंदी काव्यपरम्परा की वे एक महत्त्वपूर्ण कड़ी हैं, जिसकी अवहेलना नहीं की जा सकती । पुरानी हिन्दी मुक्तक कविता-आधार और परम्परा : १६. हिन्दी साहित्य संस्कृत, प्राकृत तथा अपभ्रंश की समस्त काव्य-परम्परा के दाय को आत्मसात् कर हमारे समक्ष आता है । इसकी प्रकृति तथा प्रगति का सम्यक् पर्यालोचन करने के लिये हमें उक्त तीनों साहित्यिक परंपराओं का ज्ञान प्राप्त करना आवश्यक है। वस्तुतः किसी देश की सामाजिक चेतना की भांति साहित्यिक चेतना भी एक अखण्ड प्रवाह है, तथा यह प्रवाह बाहर से आनेवाले स्रोतों को भी अपने में खपा कर एकरूपता दे देता है, और उसकी अन्विति में आरम्भ से अन्त तक कहीं विशृंखलता उपस्थित नहीं होती। पुरानी हिंदी के मुक्तक कवियों को संस्कृत, प्राकृत तथा अपभ्रंश मुक्तक काव्यों (पद्यों) से, सबसे अधिक संस्कृत मुक्तकों से, प्रेरणा मिली है। मैं यहाँ केवल परिनिष्ठित साहित्य की बात कर रहा हूँ, लोक गीतों से प्रभावित 'ढोला मारू रा दोहा' जैसे मुक्तकों की चर्चा नहीं कर रहा हूँ। वैसे कहना न होगा कि वहाँ पर भी यत्रतत्र परिनिष्ठित काव्यपरम्परा का छिटपुट प्रभाव देखा जा सकता है । 'मुक्तक' काव्य से हमारा तात्पर्य उन स्वतन्त्र, अपने आप में पूर्ण पद्यों से हैं, जो रस चर्वणा के लिये किसी अन्य पद्य की अपेक्षा न रखते हों।२ यद्यपि मुक्तकों का वर्गीकरण कई प्रकार से किया जा सकता है, किन्तु प्रस्तुत विषय की दृष्टि से हम केवल चार वर्गों में मुक्तकों को बांटना ठीक समझते हैं :-(१) नीतिपरक मुक्तक, (२) स्तोत्र मुक्तक, (३) राजप्रशस्ति मुक्तक, (४) शृंगारी मुक्तक । संस्कृत से ही इन चारों प्रकार के मुक्तकों की परम्परा चली आ रही है तथा प्रा० पैं० के मुक्तकों में भी इन चारों कोटियों की रचनायें उपलब्ध हैं। हमें यहाँ इन्हीं परम्पराओं का संकेत करते हुए प्रा० पैं० के मुक्तकों का योगदान देखना है। १७ (१) नीतिपरक मुक्तक:-संस्कृत में नीतिपरक मुक्तकों का विशाल साहित्य है। इस कोटि के मुक्तकों में एक ओर अन्योक्तिमय मुक्तक, दूसरी ओर नीतिमय उपदेश, तथा तीसरी ओर वैराग्यसम्बन्धी शांतपरक मुक्तकों का समावेश किया जाता है। इन सभी कोटि के मुक्तकों में कवि प्रधानतः उपदेशक का बाना पहन कर आता है, अतः वह काव्यसौन्दर्य की उदात्तभूमि का स्पर्श नहीं कर पाता । केवल अन्योक्तिमय मुक्तकों में काव्यसौन्दर्य अक्षुण्ण बना रहता है, क्योंकि उपदेश व्यंग्य रहता है, वाच्य नहीं। अन्यत्र कवि का 'डाइडेक्टिक' स्वर अधिक मुखर हो उठता है। संस्कृत में भल्लट की अन्योक्तियाँ मशहूर हैं, जहाँ हाथी भौंरा, चातक आदि को प्रतीक बना कर मानव जीवन के कई चित्र अङ्कित कर उन पर सटीक निर्णय दिया गया है। नीतिसम्बन्धी तथा शान्तरसपरक मुक्तकों में भर्तृहरि के पद्यों का नाम आदर के साथ लिया जा सकता है। इन पद्यों में चन्द रेखाओं में ही भर्तृहरि ने मानव जीवन के एक एक पहलू को अंकित कर दिया है, जिनमें कहीं सज्जनों की सज्जनता, परोपकारियों की उदारता, पण्डितों की मेधा के भव्य चित्र हैं, तो कही दुष्टों की भुजंगता, मानियों का मान, मूर्यों की जड़ता के अभव्य पहलू भी हैं। नीतिपरक उपदेशों की परम्परा इससे भी कहीं पुरानी है, तथा इस सम्बन्ध में महाभारत और चाणक्यनीति का संकेत किया जा सकता है। शान्तरसपरक मुक्तकों में संसार की क्षणभंगुरता और असारता, मन की चंचलता, इंद्रियों की भोगलिप्सा पर मार्मिक टिप्पणी कर विषयपराङ्मुखता, हरिचरण सेवन, मोक्षसाधन आदि पर जोर दिया जाता है । प्राकृत काल में भगवान् बुद्ध के वचनों में हमें धार्मिक तथा नीतिमय उपदेशों वाली मुक्तक परम्परा मिलती है जैन निज्जुत्तियों एवं 'समयसार' जैसी रचनाओं में भी इस तरह के पद्य मिलते हैं। इतना ही नहीं, गाथासप्तशती तथा वज्जालग्ग जैसे प्राकृत मुक्तक-संग्रहों में भी कई नीतिपरक मुक्तक मिलते हैं। गाथासप्तशती में संकलित कुछ नीतिपरक १. हिंदी काव्यधारा पृ० ४५६ । २. मुक्तमन्येन नालिंगितं मुक्तकम् । तस्य संज्ञायां कन् । पूर्वापरनिरपेक्षेणापि हि येन रसचर्वणा क्रियते तदेव मुक्तकम् ॥ -अभिनवगुप्त : लोचन पृ० ३२३ (काशी संस्कृत सिरीज, १३५) ३. दे० हिंदी साहित्य का बृहत् इतिहास (प्रथम भाग) (ना० प्र० सभा) में मेरे अंश 'साहित्यिक आधार तथा परम्परा, खण्ड का 'द्वितीय अध्याय' पृ० ३०८ । Page #415 -------------------------------------------------------------------------- ________________ ३९० प्राकृतपैंगलम् पद्यों के बारे में मैंने अन्यत्र संकेत किया था कि "यद्यपि गाथासप्तशती के टीकाकारों ने नीतिपरक पद्यों को भी श्रृंगार के परिपार्श्व में ही रखकर व्याख्या की है, तथापि ऐसा प्रतीत होता है कि ये पद्य पूर्णतः नीतिसम्बन्धी हैं ।"३ परवर्ती अपभ्रंश साहित्य में जोइंदु और रामसिंह की रचनाओं तथा हेमचन्द्र द्वारा उद्धृत कतिपय दोहों में यह परम्परा मिलती है। हेमचन्द्र के व्याकरण में ऐसे पद्य उपलब्ध हैं : गुणहिँ न संपइ कित्ति पर, फल लिहिआ भंजति (भुंजंति)। केसरि न लहइँ बोड्डिअवि; गय लक्खेहिँ घेप्पंति । (३३५) 'गुणों से कीर्ति भर मिल पाती है, सम्पत्ति नहीं, लोग भाग्य में लिखा फल भोगते हैं । शेर को कोई कौड़ी में भी नहीं खरीदता, पर हाथी लाखों से खरीदे जाते हैं।' छन्दोनुशासन में उद्धृत एक पद्य में कुलक्षणा नारी का संकेत मिलता है : 'जासु अंगहिँ घणु नसा-जालु, जसु पिंगल-नयण-जुओ जसु दंत परिरल-विअडुन्नय न धरिज्जइ दुह-करिणी मत्त-करिणि जिवं घरिणि दुन्नय ॥(२७) यहाँ घने नासिका-विवर, पीले नेत्र तथा विरल दांतों वाली पत्नी को कुलक्षणा कहा गया है, जो प्रा० पैं० के निम्न पद्य का पूर्वरूप जान पड़ता है। भोहा कविला सच्चा णिअला, मज्झे पिअला णेत्ता जुअला । रुक्खा वअणा दंता विरला, केसे जिविआ ताका पिअला ॥ (२-९७) जीवन के अन्य अनुभवों से संबद्ध नीतिमय उपदेश भी प्रा० पैं० में मिलते हैं। आगे चलकर नीतिपरक पद्यों की यही परंपरा रहीम, तुलसी, वृन्द आदि के दोहों तथा गिरधरदास और दीनदयाल के नीतिपरक एवं अन्योक्तिपरक पद्यों तक चली आई है। शांतरसपरक मुक्तकों की परंपरा भी यहां मिलती है। संसार की असारता का संकेत कर मन को पाप से हटाने की चेष्टा करता कवि बब्बर कहता है : अइचल जोव्वणदेहधणा, सिविअणसोअर बंधुजणा । अवसउ कालपुरीगमणा, परिहर बब्बर पाप मणा ॥ (२-१०३) भक्तिकालीन कविता में कबीर, सूर, तुलसी आदि ने संसार की असारता तथा मन की चंचलता का स्थान स्थान पर संकेत किया है किंतु दर्बारी कवि बब्बर तथा इन भक्त कवियों की इस तरह की भावनाओं में कृत्रिमता तथा स्वाभाविकता की पहचान मजे से की जा सकती है। १८. (२) स्तोत्र मुक्तक-स्तोत्र मुक्तकों की परंपरा वैसे तो वैदिक सूक्तों तक में ढूंढी जा सकती है, किंतु साकारोपासना से संबद्ध स्तोत्र मुक्तक साहित्यिक संस्कृत की ही देन हैं। बाण का 'चंडीशतक', मयूर का 'सूर्यशतक', जैन कवि मानतुंग का 'भक्तमरस्तोत्र', शंकराचार्य की 'सौंदर्यलहरी' प्रसिद्ध स्तोत्र काव्य हैं तथा संस्कृत के कई फुटकर स्तोत्र मुक्तक प्रसिद्ध हैं। प्राकृत-अपभ्रंश में भी ऐसे अनेक स्तोत्र मुक्तक लिखे गये होंगे । अपभ्रंश में तीर्थंकर नेमिनाथ तथा महावीर से संबद्ध अनेक स्तोत्र काव्य उपलब्ध हैं। प्रा० पैं० के स्तोत्र मुक्तक ब्राह्मण धर्म के देशी भाषा निबद्ध स्तोत्रों की परम्परा का संकेत करते हैं । इनमें देवी तथा शिव की स्तुति से संबद्ध पद्य संख्या में सबसे अधिक हैं। कृष्णस्तुति से संबंध रखनेवाले ३ पद्य मिलते हैं, तथा एक अतिरिक्त पद्य में कृष्ण द्वारा गोपी की छेड़खानी का संकेत भी मिलता है । एक एक पद्य राम (२.२११) तथा दशावतारों (२.२०७) की स्तुति से संबद्ध है। दशावतार स्तुतिवाले पद्य पर जयदेव के गीत गोविंद का प्रभाव संकेतित किया जा चुका है। इन पद्यों को भक्तिकालीन भक्तिपरक रचनाओं का प्रारूप मानने की चेष्टा करना व्यर्थ ही होगा। वस्तुतः भक्ति-भावना को जन्म देने में जिन सामाजिक तत्त्वों का हाथ है, उनका हाथ इन पद्यों की रचना में सर्वथा नहीं जान पड़ता । ये रचनायें उन दर्बारी कवियों की है, जिन्हें 'भक्त' नहीं कहा जा सकता । वे केवल ब्राह्मणधर्मानुयायी कवि हैं, जो कभी कभी आस्तिकता की व्यंजना कराने के लिये तत्तत् १. एस० पी० पंडित : हेमचन्द्र-प्राकृतव्याकरण पृ० ५५६ (द्वितीय संस्करण) २. H. D. Velankar : Chhandonusasana of Hemacandra J. B. R. A. S. vol. 19 (1943) p. 68 Page #416 -------------------------------------------------------------------------- ________________ हिन्दी साहित्य में प्राकृतपैंगलम् का स्थान ३९१ देवीदेवता की स्तुति में एक आध पद्य गा उठते हैं । रीतिकालीन कवियों की तरह ये भी मुंह का जायका बदलने के लिये कभी कभी भक्ति-श्रद्धा की बातें करने वाले भर हैं। 8 १९ (३) राजप्रशस्ति मुक्तक :-भारतीय साहित्य में राज प्रशस्ति मुक्तकों की शुरूआत वेदों तक ढूँढ़ी जा सकती है। ऋग्वेद के 'नाराशंसी' एवं 'दानस्तुतियों' को राजप्रशस्ति काव्य माना जाता है । पाश्चात्य विद्वानों के मतानुसार ये दानस्तुतियाँ किन्हीं ऐतिहासिक राजाओं के दान से संतुष्ट ऋषियों की रचनायें हैं, किंतु पं० बलदेव उपाध्याय इन्हें किसी व्यक्ति विशेष की स्तुतियां नहीं मानते । उपाध्याय जी ने यह भी संकेत किया है कि ये दानस्तुतियां वस्तुतः दानस्तुतियां न होकर, उनका केवल आभास-मात्र है । साहित्यिक संस्कृत में राजस्तुतिपरक मुक्तकों की परम्परा का आरंभ शिलालेखों में देखा जाता है। रुद्रदामन और समुद्रगुप्त के शिलालेखों में उनकी वीरता तथा उदारता का वर्णन पाया जाता है। कालिदास के बहुत पहले ही यह साहित्यिक शैली परिपक्व हो चुकी थी। हरिषेण और वातास भट्टि के राजप्रशस्तिपरक काव्य इसके प्रमाण हैं। यहां तक कि कालिदास के इन्दुमतीस्वयंवर संबंधी राजस्तुति-पद्यों पर भी इसका प्रभाव है। संस्कृत के सुभाषितों में अनेकों राजस्तुतिपरक पद्य प्रसिद्ध हैं तथा सुभाषित ग्रंथों में इनका संग्रह पाया जाता है। संस्कृत के परवर्ती नाटकों, महाकाव्यों तक में ऐसे पद्यों की छौंक मिलती है, जो मूलतः मुक्तक रूप में किसी न किसी आश्रयदाता राजा की स्तुति में लिखे गये थे। समासांत-पदावली में निबद्ध इन पद्यों में प्रायः राजा की युद्धवीरता या दानवीरता की गाथा पाई जाती है । मुरारि के 'अनर्घराघव' नाटक के इस पद्य पर इस शैली का पर्याप्त प्रभाव देखा जा सकता है : नमन्नृपतिमण्डलीमुकुटचन्द्रिकादुर्दिनस्फुरच्चरणपल्लवप्रतिपदोक्तदोःसंपदा । अनेन ससृजेतरां तुरगमेधमुक्तभ्रमत्तुरंगखुरचन्द्रकप्रकरदन्तुरा मेदिनी ॥ (१-३४) जिन दिनों प्रा० पैं० में संकेतित यशस्वी कवि विद्याधर काशीश्वर की वीरता का वर्णन कर रहे थे, उन्हीं दिनों नैषधीयचरित के पंडित कवि श्रीहर्ष भी काशीश्वर की अश्वसेना के करिश्मे की दाद दे रहे थे : एतद्बलैः क्षणिकतामपि भूखुराग्रस्पर्शायुषां रयरसादसमापयद्भिः ।। दृक्पेयकेवलनभःक्रमणप्रवाहैवहिरलुष्यत सहस्त्रगर्वगर्वः ॥ (नैषधीय ११.१२७) प्राकृत के फुटकर राजप्रशस्ति मुक्तक बहुत कम मिलते हैं । वाक्पतिराज ने 'गउडवहो' में अपने आश्रयदाता की कीर्ति का गान किया है। अपभ्रंश में आभीरों के शौर्योन्मद जीवन ने शौर्य-संबंधी मुक्तक परंपरा को जन्म दिया, जिनमें कहीं कहीं शौर्य और प्रणय दोनों की धूपछाहीं एक साथ देखने को मिल जाती है। प्रा० पैं० में अनेकों : पद्य मिलते हैं । कर्ण, काशीश्वर, हम्मीर, साहसांक, तथा मंत्रिवर चंडेश्वर की वीरता एवं उदारता के पद्य संस्कृत की तत् काव्य-परंपरा से पर्याप्त प्रभावित है। 'भंजिअ मलअ चोलवइ णिवलिअ गंजिअ गुज्जरा, मालवराअ मलअगिरि लुक्किअ परिहरि कुंजरा । खुरासाण खुहिअ रण मह लंघिअ मुहिअ साअरा, हम्मीर चलिअ हारव पलिअ रिउगणह काअरा ॥ (१.१५१) खुर खुर खुदि खुदि महि घघर रख कलइ णणगिदि करि तुरअ चले, टटटगिदि पलइ टपु धसइ धरणि धर चकमक कर बहु दिसि चमले । चलु दमकि दमकि दलु चल पाइक्क घुलकि घुलकि करिवर ललिआ, वर मणुपअल करइ विपख हिअअ सल हमिर वीर जब रण चलिआ ॥ (१.२०४) प्राकृतपैंगलम् के इन्हीं राजस्तुतिपरक पद्यों की परंपरा रीतिकाल में भी चलती रही है। एक ओर इस परंपरा का विकास चारणों के डिंगलगीतों में, दूसरी ओर भूषण, मतिराम, पद्माकर के राजस्तुतिपरक कवित्तों में, तीसरी ओर 'पृथ्वीराजरासो', सूदनकृत 'सुजानचरित्र' जैसे वीररसात्मक प्रबंधकाव्यों में पाई जाती है। २० (४) शृंगारी मुक्तक:-शृंगारी मुक्तक काव्य-परम्परा का उदय सर्वप्रथम प्राकृत में दिखाई पड़ता है। हाल १. पं० बलदेव उपाध्यायः वैदिक साहित्य पृ० ११२ । Page #417 -------------------------------------------------------------------------- ________________ ३९२ प्राकृतपैंगलम् की 'गाहासत्तसई' में उपलब्ध गाथायें भारतीय साहित्य के पहले शृंगारी मुक्तक हैं। इन्हीं की प्रेरणा से संस्कृत साहित्य में भी शृंगारी मुक्तक परम्परा चल पड़ी और भर्तृहरि, अमरुक, तथा अन्यान्य परवर्ती कवियों की मुक्तक कृतियाँ आईं। जैसा कि कहा जाता है हाल की गाथायें सर्वप्रथम हमारे समक्ष "सेक्यूलर पोयट्री" का रूप उपस्थित करती हैं। गाथासप्तशती में ग्रामीण जीवन के सरस चित्र देखने को मिलते हैं। कृषक और कृषकवनिता, गोप और गोपियों का जीवन, खेतों की रखवाली करती शालिवधुएं, धान कूटती ग्रामीण नारी के चित्र लोकजीवन का वातावरण निर्मित कर देते हैं । किंतु इससे भी बढ़कर गाथासप्तशती की गाथाओं में प्रेम के विविध पक्षों के चित्र देखने को मिलते हैं । विवाहित दम्पती के संयोग तथा वियोग के धूपछाही चित्रों के अलावा यहाँ उन्मुक्त प्रणय के चित्र भी हैं, जिनमें से कुछ में कहीं कहीं उच्छृखलता भी दिखलाई पड़ती है । सहेट की ओर जाती परकीया, गुप्त संकेत करती स्वयंदूती, उपनायक के साथ रतिव्यापार में रत नायिका को सचेत करती सखी या दूती के चित्र रीतिकालीन हिंदी कविता के आदिस्रोत हैं । इन प्रणय चित्रों के परिपार्श्व के रूप में विविध प्राकृतिक दृश्यों तथा ऋतुओं का वर्णन कर गाथाकार ने नायक या नायिका के मनोभावों की अपूर्व व्यंजना कराई है। आकाश में घिरे बादलों (उन्नत पयोधर) को दिखाती स्वयंदूती किसी पथिक को बिना बिछौने वाले पथरीले गांव में रुकने को कहती अपनी प्रणयाभिलाषा व्यंजित कर रही है। पंथिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे । ऊणअपओहरं पेक्खिऊण जड़ वससि ता वससु ॥ अन्यत्र शेफालिका कुंज में रतिव्यापार में संलग्न क्वणद्वलया परकीया हालिकस्नुषा को सचेत करती सखी इशारा कर रही है कि चूड़ियों की झनकार न करे, कहीं ससुर न सुन लें । उच्चिणसु पडिअकुसुमं मा धुण सेहालिअं हलिअसुण्हे । अह ते विसमविरावो ससुरेण सुओ वलअसहो । इसी तरह के अनेकों चित्रों की गूंज अमरुक, शीलाभट्टारिका, गोवर्धन, जयदेव आदि के मुक्तक काव्यों में भी सुनाई पड़ती है। अमरुक के मुक्तक संस्कृत श्रृंगारी मुक्तकों के मणिदीप हैं, जिन्होंने भावी मुक्तक कवियों का मार्गदर्शन किया है। श्रृंगार के विविध पक्षों को चित्रित करने में अमरुक की तूलिका अपना सानी नहीं रखती और उसके चित्रों का बिना तड़क भड़क वाला, किंतु अत्यधिक प्रभावशाली रंग-रस, उसकी रेखाओं की बारीकी और भंगिमा अमरुक के कारुवर की कलाविदग्धता का सफल प्रमाण है। अनुभव, सात्त्विक भाव और संचारी भाव के चित्रण में अमरुक सिद्धहस्त है, और नखशिखवर्णन के लिए पर्याप्त क्षेत्र न होने पर भी नायिका के सौंदर्य की एक दो रेखायें ही उसके लावण्य की व्यंजना कराने में पूर्णत: समर्थ दिखाई पड़ती है। अमरुक ने आने वाले कई शृंगारी मुक्तक कवियों और कवयित्रियों को प्रभावित किया है। श्रृंगार के उद्दीपन विभाव के रूप में रतिरसग्लानि का अपहरण करते वसन्त-वायु का निम्न वर्णन अमरुक की कुशल चित्रकारिता का प्रमाण है : रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतो, न्यालोलालकवल्लरी प्रचलयन् धुन्वन्नितम्बाम्बरम् । प्रातर्वाति मधौ प्रकामविकसद्राजीवराजीरजोजालामोदमनोहरो रतिरसग्लानि हरन्मारुतः ॥ अपभ्रंश साहित्य में शृङ्गारी मुक्तकों की एक और परम्परा देखने को मिलती है। वैसे तो अपभ्रंश शृङ्गारी मुक्तकों के चिह्न कालिदास के 'विक्रमोर्वशीय' में पुरूरवा की विरहोक्तियों में ही मिल जाते हैं, किन्तु हेमचन्द्र के व्याकरण में उद्धत शृङ्गारी मुक्तकों में सर्वथा भिन्न वातावरण है। पुरूरवा के मुक्तकों में टीस, वेदना और पीड़ा की कसक है, हेमचन्द्र वाले दोहों में शौर्य का ज्वलन्त तेज, हंसी खुशी मिलते युवक प्रेमियों का उल्लास, एक दूसरे से विछुड़ते प्राणियों की वेदना को विविध चित्र हैं । हेमचन्द्र के इन दोहों में, जिन्हें व्याकरण की शाण पर तराशकर उन्होंने हमारे सामने रखा है, हमें हेमचन्द्र के समय के गुजरात और राजस्थान का लोकजीवन तरलित मिलता है। इन दोहों में एक ओर यहाँ के जीवन का वीरतापूर्ण चित्र मिलता है, दूसरी ओर लोकजीवन की सरस शृंङ्गारी झाँकी । इसमें प्रणय के भोलेपन ओर शौर्य की प्रौढि की द्वाभा दिखाई देती है । हेमचन्द्र के द्वारा पालिश किये हुए रत्नों का पानिप अनूठा है, पर कल्पना करना असंगत न होगा कि लोकजीवन के कलकंठ की खान से निकली इन मणियों का असली लावण्य कैसा रहा Page #418 -------------------------------------------------------------------------- ________________ पतिका या किसी उपनायक को ला हिन्दी साहित्य में प्राकृतपैंगलम् का स्थान ३९३ होगा । यहाँ रमणी का विरह में कुम्हलाने वाला या संयोग की कसौटी पर कनकरेखा की तरह दमक उठनेवाला रूप ही नहीं मिलता, उसका वह सगर्व चित्र भी दिखाई पड़ता है, जहाँ वह प्रिय की वीरता से हर्षित होती चित्रित की गई है। अन्यत्र वर्षाऋतु के परिपार्श्व में प्रवत्स्यत्पतिका नायिका की विरहवेदना का मार्मिक चित्र सिर्फ एक दो रेखाओं के द्वारा ही व्यंजित किया गया है। "हिअइ खुडक्कइ गोरडी गयणि घुडुक्कइ मेहु । वासा-रत्ति-पवासुअहं विसमा संकडु एहु ।।"२ । (नायिका) के हृदय में पीडा हो रही है: आकाश में बादल गडगडा रहे हैं: वर्षा की रात में विदेश जाने के लिए प्रस्तुत प्रवासियों के लिये निःसन्देह यह बहुत बड़ा संकट है।" हेमचन्द्र के 'छन्दोनुशासन' के अपभ्रंश छन्द:प्रकरण में अनेक श्रृंङ्गारी ऋतुवर्णनपरक पद्य उद्धृत हैं। इनके विषय में यह अनुमान होता है कि ये रचनायें तत्तत् छन्दों के लक्षणानुसार स्वयं हेमचन्द्र ने ही निबद्ध किये हैं। प्रा० पैं० में श्रृंगारी मुक्तकों की संख्या पर्याप्त है, जिसके अंगभूत ऋतुवर्णनपरक पद्य भी हैं। नायिका के सौंदर्य का वर्णन करते तथा उसे मनाते विट, नायक के समीप नायिका को अभिसरणार्थ फुसलाती सखी या दूती, वसंत के उद्दीपन का वर्णन कर कामक्रीडा के लिये नायिका को तैयार करते नायक, बादलों की गरज सुनकर दुखी होती प्रोषित का या किसी उपनायक को लाने के लिये सखी को संकेत करती कलटा के कई चित्र यहाँ देखने को मिल जायेंगे। वसंत ऋतु की असह्यता का वर्णन करती एक विरहिणी कहती है : फुलिअ महु भमर बहु रअणिपहु, किरण लहु अवअरु वसंत । मलयागरि कुहर धरि पवण वह, सहब कह सुण सहि णिअल णहि कंत ॥ (१.१६३) अन्यत्र अन्य प्रोषितपतिका वर्षाऋतु की भयावहता का संकेत करती है : णच्चइ चंचल विज्जुलिआ सहि जाणए, मम्मह खग्ग किणीसइ जलहरसाणए । फुल्ल कलंबअ अंबर डंबर दीसए, पाउस पाउ घणाघण सुमुहि वरीसए ॥ (१.१८८) एक स्थान पर स्वयंदूती की रमणेच्छा की व्यञ्जना पाई जाती है, जो पथिक को ग्रीष्मकालीन मध्याह्न में विश्राम करने का आमंत्रण करती कह रही है : तरुण तरणि तवइ धरणि पवण वह खरा, लग णहि जल बड मरुथल जणजिअणहरा । दिसइ चलइ हिअअ डुलइ हम इकलि वहू, घर णहि पिअ सुणहि पहिअ मण इछड़ कहू ॥ (१.१९३) ___ कहने का तात्पर्य यह है कि प्रा० पैं० में उद्धृत इन अनेक शृंगारी मुक्तकों की परम्परा हमें विद्यापति के पदों में भी मिलती है, जिन पर वैसे जयदेव के गीतगोविन्द का भी पर्याप्त प्रभाव है। विद्यापति के कई पदों की भाव-व्यंजना प्रा० पैं० के मुक्तक पद्यों की भाव-व्यंजना के समानान्तर देखी जा सकती है। प्रा० ० के २.१९७, २.२०३ जैसे मुक्तक पद्यों की शब्द-योजना तक की गूंज विद्यापति के कुछ पदों में मिल जायगी। शंगारी मुक्तकों की यही परम्परा आगे चलकर रीतिकालीन कविता में उपलब्ध होती है। प्रा० ० के पद्यों की अभिव्यंजना शैली : २१. पुरानी पश्चिमी हिंदी काव्य की प्राचीन कृतियाँ होने पर भी प्रा० ० के मुक्तकों के पीछे साहित्यिक परंपरा की एक महती पृष्ठभूमि विद्यमान है, इसका संकेत अभी हाल किया जा चुका है। यही कारण है कि भले ही इस काल की हिंदी कुछ उबड़-खाबड़ जरूर लगे, भाव-व्यंजना सशक्त है तथा कला-पक्ष को भी बिलकुल कमजोर नहीं कहा जा सकता, यद्यपि इन पद्यों की अभिव्यंजना शैली, प्रतीकों, उपमाओं, रूपकों और उत्प्रेक्षाओं में कोई मौलिकता न मिले। इन पद्यों के पीछे खास तौर पर संस्कृत साहित्य की तत्तत् मुक्तक परंपरा का खास हाथ रहा है, और अभिव्यंजना एवं शैली-शिल्प की दृष्टि से ये कमो-बेश उसी साँचे में ढले हुए हैं। वीररसात्मक पद्यों की अभिव्यंजनाशैली ठीक वही है, जो बाद में विद्यापति की कीर्तिलता में भी दिखाई पड़ती है। उदाहरण के लिए हम दो समानांतर पद्यों को उद्धृत कर १. ढोला सामला धण चम्पावण्णी । णाइ सुवण्णरेह कसवट्टइ दिण्णी ।। (हेम० प्रा० व्या० ८.४.३३०) २. हेम० प्रा० व्या० ८.४.३९५ Page #419 -------------------------------------------------------------------------- ________________ ३९४ (१) प्राकृतपैंगलम् अहि ललइ महि चलइ गिरि खसइ हर खलइ, ससि घुमइ अमिअ वमइ मुअल जिवि उट्ठए । पुणु धसइ पुणु खसइ पुणु ललइ पुणु घुमइ, पुणु वमइ जिविअ विविह परि समर ट्ठिए ॥ (प्रा० .० १.१६०) गिरि टरइ महि पडइ नाग मन कंपिआ, तरणि रथ गगन पथ धूलि भरे झंपिआ ॥ (कीर्तिलता, तृतीय पल्लव) (२) उम्मत्ता जोहा ढुक्कंता विप्पक्खा मज्झे लुक्कंता । णिक्वंता जंता धावंता णिब्धता कित्ती पावंता ।। (प्रा० पैं० २.६७) हुंकारे वीरा गज्जन्ता पाइक्का चक्का भज्जन्ता । धावन्ते धारा टुट्टन्ता सन्नाहा बाणे फुट्टन्ता ॥ (कीर्ति०, चतुर्थ पल्लव) विद्यापति ने कीर्तिलता की रचना ठीक उसी साहित्यिक शैली में की थी, जिसकी परंपरा प्रा० पैं. के पद्यों में उपलब्ध है। इस प्रकार प्रा० पैं० के उदाहरण भाग के मुक्तक पद्यों का हिंदी साहित्य में अत्यधिक महत्त्व है, क्योंकि ये पद्य हिंदी के आदिकालीन परिनिष्ठित साहित्य का रूप उपस्थित करने में नाथपंथी अप्रामाणिक रचनाओं या संदिग्ध रासो-ग्रन्थों से अधिक सशक्त हैं। Page #420 -------------------------------------------------------------------------- ________________ ३९५ प्राकृतपैंगलम् का भाषाशास्त्रीय अनुशीलन प्राकृतपैंगलम् की पुरानी पश्चिमी हिन्दी २२. हेमचन्द्र के द्वारा 'शब्दानुशासन' में जिस अपभ्रंश को परिनिष्ठित रूप दिया गया था, वह भले ही अपभ्रंश के कवियों के द्वारा सोलहवीं सदी के जैन चरितपुराण काव्यों तक अपनाई जाती रही हो, उसकी जीवन्तता हेमचन्द्र से भी लगभग सौ वर्ष पूर्व ही समाप्त हो गई थी। यश:कीर्ति तथा रइधू के परवर्ती जैन पुराण काव्य उस भाषा को पकड़े थे, जिसकी परिसमाप्ति की सूचना हेमचन्द्र का व्याकरण ही देता जान पड़ता है। शौरसेनी प्राकृत के प्रदेश में बोली जाने वाली अनेकानेक विभाषायें जो सांस्कृतिक तथा साहित्यिक दृष्टि से नागर अपभ्रंश के द्वारा अभिभूत थीं, समय पाकर उन्मुक्त हुईं और अपने अपने पैरों पर खड़ी हो गई । गुजरात में बोली जाने वाली विभाषा ने, जो मारवाड़ में बोली जानेवाली विभाषा से घनिष्ठतया संबद्ध थी, परवर्ती काल में गुजराती रूप धारण किया । इसी तरह मध्यदेश के तत्तत् वैभाषिक क्षेत्र ने क्रमश: मारवाड़ी (पश्चिमी राजस्थानी), पूर्वी राजस्थानी (हाडौती-जैपुरी), खड़ी बोली, ब्रजभाषा, कन्नौजी, बुन्देली, आवन्ती (मालवी) को जन्म दिया। इन सभी वैभाषिक क्षेत्रों की निजी विशेषतायें संभवत: प्राकृत-काल और अपभ्रंश-काल में भी मौजूद थीं, किन्तु आज प्रत्येक वैभाषिक प्रवृत्ति के साहित्य के अभाव में हम कह नहीं सकते कि तत्तत् वर्ग की तत्कालीन भेदक प्रवृत्तियाँ क्या थीं । जब हम यह कहते हैं कि सौराष्ट्र से लेकर अन्तर्वेद तक, स्थाण्वीश्वर से लेकर नर्मदा तक समग्र प्रदेश शौरसेनी प्राकृत या परवर्ती काल में नागर अपभ्रंश का क्षेत्र था, तो हमें इस उक्ति को अक्षरश: इसी अर्थ में न लेना होगा। ऐसी मान्यता भाषावैज्ञानिक दृष्टि से भ्रांत धारणा को ही जन्म देगी। तत्तत् जानपदीय बोलियों का निजी अस्तित्व प्राचीन काल में भी था और जब हम गाथासप्तशती की प्राकृत, विक्रमोर्वशीय की अपभ्रंश, हेमचन्द्र की नागर अपभ्रंश, संदेशरासक की गुर्जर अपभ्रंश, प्राकृतपैंगलम् या कीर्तिलता की पुरानी हिंदी (अवहट्ठ), और कान्हडदेप्रबंध की जूनी राजस्थानी (या जूनी गुजराती) की बात करते हैं, तो हम भाषा के उस रूप का संकेत करते हैं, जो तत्तत् काल की साहित्यिक पद्य-शैली से अधिक संबद्ध है, भाषा के कथ्य रूप से कम । वैसे उक्तिव्यक्ति जैसे पुरानी पूरबी हिंदी या मुग्धावबोध औक्तिक जैसे पुरानी राजस्थानी-गुजराती के औक्तिक ग्रन्थों से नि:संदेह उस समय की कथ्य भाषा पर पूर्ण प्रकाश पड़ता है। प्राकृतपैंगलम् की पुरानी हिंदी के संबंध में भी यह संकेत कर देना आवश्यक होगा कि ऐसी भाषा ११ वीं शती से लेकर १४ वीं शती तक, जिस काल की रचनायें इस ग्रंथ में संकलित हैं, कभी भी कथ्य रूप में प्रचलित नहीं रही होगी। फिर भी प्राकृतपैंगलम् की इस साहित्यिक "खिचड़ी' भाषा-शैली में कई ऐसे तत्त्व मिल जायेंगे, जो उस काल की कथ्य भाषा की अनेक विशेषताओं का संकेत कर सकते हैं। २३. प्राकृतपैंगलम् के मुक्तक काव्यों की भाषा-शैली उस युग के भाषा तत्त्वों का संकेत दे सकती है, जब अपभ्रंशकालीन मध्यदेशीय विभाषाओं में कतिपय ध्वन्यात्मक तथा आकृतिगत परिवर्तन हो चुके थे, पर उसका पूरी तरह इतना गुणात्मक परिवर्तन न हो पाया था कि वह स्पष्ट रूप में सूर की ब्रजभाषा या परवर्ती पूरबी राजस्थानी के समग्र लक्षणों से विभूषित हो । वस्तुतः इसमें संक्रांतिकालीन भाषा की गतिविधि के वे रूप मिलते हैं, जब मध्यकालीन भारतीय आर्यभाषा आधुनिक आर्यभाषा बनने के लिये केंचुली बदल रही है, पूरी तरह उसने पुरानी केंचुली को हटाया नहीं है, पर कुछ स्थानों पर वह हटाई भी जा चुकी है। यह भाषाशैली उस दशा का संकेत करने में समर्थ है, जब भाषा की तत् दशा में मात्रात्मक परिवर्तन हो रहा था, वह मेंढक की कुदान के पहले साँप की तरह आगे की ओर रेंग रही थी। वस्तुतः हेमचन्द्र से कुछ पहले ही नागर या शौरसेनी अपभ्रंश क्षेत्र की विभाषायें नवीन भूमिका में अवतरित होने की तैयारी कर रही थीं । वे अब बिलकुल नये रूप में आना चाहती थीं, नई आवश्यकताओं के अनुरूप, नये परिधान और नये पात्र का रूप धारण करके । हेमचन्द्र के समय की कथ्य भाषा ठीक वही नहीं रही थी जो हमें शब्दानुशासन के अष्टम अध्याय के 'दूहों' में मिलती है। उस समय की बोलचाल की भाषा का व्यवहृत रूप न लेकर हेमचंद्र ने अपभ्रंश के परिनिष्ठित रूप का ही व्याकरण उपस्थित किया है । पर वैयाकरणों के बाँध देने पर भी कथ्य भाषा की स्वाभाविक १. Dr. Tessitori : Notes on o. W. R. (Indian Antiquary Feb. 1914, P. 22). तथा N. B. Divatia : Gujarati Language & Literature vol. II p. 2 २. हेमचन्द्र ने शब्दानुशासन की रचना १११२ ई० (११६८ वि० सं०) में की थी। Page #421 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् निःसरणशीलता अपने लिये समुचित परीवाह मार्ग ढूँढ ही लेती है । वह परिनिष्ठित अपभ्रंश के नियमों की चहारदीवारी में बँधी नहीं रह पाती और आगे बढ़कर उसने अपने को शाखा प्रशाखा में विभक्त कर जनजीवन की भाषाभूमि को उर्वर बना दिया और वह फिर भी बहती रही । उसने संस्कृत और प्राकृत की जटिल पार्वत्य पद्धति छोड़ी । अपभ्रंश में उसे स्वतंत्र समतल भूमि के कुछ कुछ दर्शन होने लगे पर उसके बाद तो उसे ऐसे चौरस मैदान में पहुँचना था जहाँ वक्रगति की अपेक्षा सरल गति अधिक हो । ३९६ "संस्कृत की सुप् तथा तिङ् विभक्तियाँ प्राकृत में सरल हो गईं, द्विवचन इतना घिसा कि उसका चिह्न ही मिट गया और परस्मैपद आत्मनेपद का भेद जाता रहा । उच्चारण- सौकर्य के कारण वैदिक संस्कृत की जटिल ध्वनियाँ प्राकृत के साँचे में ढलकर बिलकुल नये रूप की हो गईं। सोना वही था, पर उसे गलाकर रूप दे दिया गया । वैदिक संस्कृत के अनेक लकार सिमटकर केवल वर्तमान, भविष्यत्, आज्ञा और विधि ही रह गए। भूत के लिये निष्ठा प्रत्यय के विकसित रूपों का प्रयोग चल पड़ा। अपभ्रंश में आकर ध्वनियों में विशेष परिवर्तन न हुआ पर सुप् तथा तिङ् विभक्तियाँ बदलकर नये रूप में आई और नपुंसक लिंग अपने भावी लोप के संकेत देने लगा । अपभ्रंश में नपुंसक लिंग था पर उसका प्रयोग कम होने लगा था। इतना ही नहीं, अपभ्रंश ने ही वैदिक संस्कृत से चली आती हुई सुप् प्रत्ययों की परंपरा को भी पहली बार झकझोर डाला । यद्यपि उसने स्वयं उस परंपरा को पूरी तरह समाप्त नहीं किया, फिर भी वह परसर्गों के प्रयोग के वे पदचिह्न छोड़ गई जिनपर चलकर उसकी अगली पीढ़ी ने सुप् विभक्तियों के जुए को अपने कंधे से उतार फेंका और उन्मुक्त वातावरण की साँस ली । ठेठ प्रातिपदिक रूपों का प्रयोग धड़ल्ले से चल पड़ा और उनके साथ ही परसर्गों की संपत्ति ऋद्ध से ऋद्धतर होने लगी जो किन्हीं सुप् चिह्नों के अवशेष, क्रियाविशेषणीभूत अव्यय, संबंधबोधक अव्यय, या संस्कृत के कर्मप्रवचनीय, अथच उपसर्गों या अन्य नामशब्दों का आधार लेकर आने लगे। परसर्गों के प्रयोग और शुद्ध प्रातिपदिक रूपों के प्रचलन के कारण नव्य भाषाओं की वाक्यरचना एक निश्चित पद्धति को अपनाने के लिये बाध्य की गई, उसमें संस्कृत की सी वाक्यरचनात्मक स्वतंत्रता नहीं रह सकी" ।" संक्षेप में, पुरानी हिंदी की गतिविधि की यही कहानी है । मध्यकालीन भारतीय आर्य भाषा : २४. वैदिक संस्कृत या छान्दस भाषा का जो रूप हमें ऋग्वेद संहिता तथा अथर्ववेद संहिता में और बाद के ब्राह्मण ग्रन्थों में मिलता है, उससे स्पष्ट है कि वैदिक भाषा स्वयं कतिपय विभाषाओं में विभक्त रही होगी । कुछ विद्वानों की मान्यता तो यहाँ तक है कि ऋग्वेद की भाषा में प्रचलित जन- भाषा का नैसर्गिक रूप न मिलकर पुरोहित वर्ग की साधु भाषा का रूप ही मिलता है । अथर्ववेद की भाषा पर अवश्य जन - भाषा की छाप मालूम पड़ती है। परवर्ती वैदिक काल में ही जन-भाषा अनार्य भाषाओं- मुण्डा तथा द्राविड़ भाषाओं से प्रभावित हुई तथा प्राकृत भाषाओं की विशेषताएँ यास्क से कुछ पहले ही जन- भाषा में शुरू हो गई होंगी । प्राकृतों का स्पष्ट नामकरण यद्यपि वररुचि के 'प्राकृतप्रकाश' से पुराना नहीं है, किन्तु वररुचि के समय तक मध्यकालीन भारतीय आर्य भाषायें पूर्णतः प्रौढ हो चुकी थीं, यहाँ तक कि उनमें से कुछ में साहित्यिक रचनायें भी होने लगी थीं । 'प्राकृतप्रकाश' में शौरसेनी, महाराष्ट्री, मागधी तथा पैशाची इन चार ही प्राकृतों का जिक्र मिलता हैं। बाद के वैयाकरणों ने षड्भाषा वर्ग में अर्धमागधी तथा अपभ्रंश को भी शामिल किया और शकारी, आवन्ती, चाण्डाली, आभीरी जैसी विभाषाओं की भी तालिका दी, लेकिन उस समय की समस्त वैभाषिक प्रवृत्तियों का आलेखन हमें उपलब्ध नहीं । निःसंदेह वैयाकरणों के द्वारा परिगणित प्राकृतों के अतिरिक्त अनेक मध्यवर्ती प्राकृतें भी रही होंगी, जो साहित्यिक स्तर तक न उठ पाई हों । कहना न होगा, जब अर्धमागधी तथा पालि क्रमशः जैन एवं बौद्ध धर्म के द्वारा धार्मिक साहित्य की भाषा के रूप में अपनाई गईं, तो वे किसी खास प्रदेश की जनभाषा अवश्य रही होंगी, किंतु धीरे धीरे उनमें परिनिष्ठितता बढ़ती गई। 'पालि' जो वस्तुतः मध्यदेश की भाषा या पुरानी शौरसेनी की नींव पर बनी थी, अनेक वैभाषिक तत्त्वों की छौंक डाल कर 'खिचड़ी' भाषा बन बैठी और आज भी कुछ लोग 'पालि' को मागधी का ही विकास मानने की भ्रांत धारणा से आक्रांत दिखाई पड़ते हैं। श्री नरूला ने ठीक ही कहा १. डा० भोलाशंकर व्यास : हिंदी साहित्य का बृहत् इतिहास । (द्वितीय खंड ) - साहित्यिक आधार तथा परंपरा, पृ० ३६४-६५ । २. डा० प्रबोध बेचरदास पंडित: प्राकृत भाषा, पृ० १३ । For Private Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ ३९७ प्राकृतपैंगलम् की पुरानी पश्चिमी हिन्दी है :- "इस प्रकार प्राकृत भाषाएँ जो अपने आदिकाल में, जब वे बौद्ध और जैन धर्मों के साथ अस्तित्व में आईं आम बोलचाल की भाषाएँ न होने पर भी उसके बहुत सन्निकट थी। किंतु नैकट्य क्रमशः कम होता गया और वे जन-भाषाओं से दूर हटती-हटतीं धीरे-धीरे प्रामाणिक संस्कृत सी कृत्रिम बन गई ।"१ वस्तुतः संस्कृत ने साहित्यिक प्राकृतों को भी परिनिष्ठता के साँचे में जकड़ दिया था, वे शिष्ट भाषायें बन गई थीं। जैसा कि डा० पंडित ने लिखा है :-"इससे अनुमान तो यही होता है कि भारत के साहित्यिक प्राकृत प्रधानतया रूढिचुस्त (Conventional) थे, वैयाकरणों के विधि-विधान से ही लिखे जाते थे, और संस्कृत को आदर्श रखकर केवल शिष्टस्वरूप में लिखे जाते थे, किंतु संस्कृत के प्रभाव से दूर जो प्राकृत लिखे गये वे अधिक विकासशील थे।"२ हाल की गाथाओं, प्रवरसेन के सेतुबंध, वाक्पतिराज के गडउवहो, राजशेखर की कर्पूरमंजरी या अन्यान्य परवर्ती नाटकों की प्राकृतें बोलचाल की भाषा का संकेत नहीं करतीं, वे पंडितों की शिष्ट प्राकृतें ही हैं, इसमें हगिज संदेह नहीं । २५. अपभ्रंश की उकार-बहुला प्रवृत्ति ही नहीं, उसकी साहित्यिक छन्दःपरम्परा का भी सर्वप्रथम दर्शन कालिदास के 'विक्रमोर्वशीय' के चतुर्थ अंक के कतिपय पद्यों में होता है। भाषाशास्त्रीय इतिहास में उत्तर मध्यकालीन भारतीय आर्य भाषा (Later Middle Indo-Aryen) की शुरूआत हमें कालिदास से ही माननी होगी, वैसे मोटे तौर पर यह युग ईसा की छठी सदी से माना जाता है। कालिदास के 'विक्रमोर्वशीय' के अपभ्रंश पद्य दरअसल बाद के प्रक्षेप न हो कर उसी काल के जान पड़ते हैं। परवर्ती प्राकृत काल की मध्यदेशीय विभाषाओं में अपभ्रंशगत विशिष्टताओं का कारण आभीरों और गुर्जरों का सौराष्ट्र, मालवा, राजस्थान तथा पश्चिमी उत्तरप्रदेश में आ बसना माना जाता है । दण्डी ने काव्यादर्श में अपभ्रंश को इन्हीं की भाषा मानते कहा था :- "आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृताः" । ईसवी दूसरी तथा तीसरी सदी में आभीरों ने सामंती समाज में भी महत्त्वपूर्ण स्थान बना लिया था। काठियावाड़ से प्राप्त १९१ ई० की राजाज्ञा में आभीर सेनापति रुद्रभूति का उल्लेख है। मृच्छकटिक के राजा पालक तथा गोपालदारक को कुछ विद्वानों ने आभीर ही माना है। वैसे मृच्छकटिक का रचनाकाल अनिश्चित-सा है; फिर भी ऐसा मालूम होता है कि मृच्छकटिक गुप्तोत्तर किंतु प्राक्हर्ष काल (छठी शती पूर्वार्द्ध) की रचना है। इस समय तक समस्त मध्यदेश में आभीरों का काफी प्रभुत्व हो चुका था। आभीरों की भाषा का न केवल गुजराती, राजस्थानी विभाषाओं पर ही प्रभाव पड़ा, अपितु पहाड़ी इलाके की विभाषायें और अधिक प्रभावित हुई। कहा जाता है कि ये आभीर जातियाँ ही, जिनमें पिछले दिनों शकों, गुर्जरों और हूणों का भी संमिश्रण हो गया था, मध्ययुग के शक्तिशाली राजपूतों के रूप में बदल गईं। "सातवीं शताब्दी के बाद जब इन सामन्तशाही रजवाड़ों का महत्त्व बढ़ा तब इनकी राजदरबार की भाषा, जो स्थानीय बोलचाल की भाषा से आभीर और गुर्जर बोलियों के मिश्रण से बनी थी, साहित्यिक भाषा में विकसित होने लगी ।" आगे चलकर मध्यदेशीय व्यापारी वर्ग ने भी इस साहित्यिक भाषा को विकसित तथा समृद्ध बनाने में प्रभूत योग दिया और अपभ्रंश एक तरह से जैन धर्म की धार्मिक भाषा बन बैठी । २६. 'अपभ्रंश' भाषा के विषय में प्रायः भाषावैज्ञानिकों में दो मत प्रचलित हैं। पहला मत याकोबी, अल्सदोर्फ, कीथ आदि विद्वानों का है, जो यह मानते हैं कि अपभ्रंश कभी भी देशभाषा या जनभाषा नहीं रही है। यह वस्तुतः वह कृत्रिम साहित्यिक भाषा थी, जिसमें प्राकृत की साहित्यिक शैली के साथ साथ प्रचलित कथ्य भाषा के सुप् प्रत्ययों, सर्वनाम शब्दों, अव्ययों आदि की छौंक डाली जाने लगी थी। कीथ के मतानुसार अपभ्रंश वस्तुतः प्राकृत के ही सरलीकरण का प्रयास है, जिसमें देश्य भाषा के व्याकरण के साथ-साथ प्राकृत की ही शब्दावली और कभी कभी प्राकृत विभक्तियों का भी प्रयोग मिलता है। यद्यपि वे यह भी संकेत करते हैं कि म० भा० आ० तथा न० भा० आ० के बीच की कड़ी १. शमशेरसिंह नरूला : हिंदी और प्रादेशिक भाषाओं का वैज्ञानिक इतिहास पृ० ५७ २. डा० प्र० बे० पंडित : प्राकृत भाषा पृ० २४ ३. डा० भोलाशंकर व्यास : हि० सा० बृ. इति० पृ० ३२९ ४. दण्डी : काव्यादर्श १.३६ ५. Grierson : Pahari Languages. (Indian Antiquary 1914). ६. शमशेरसिंह नरूला : हिंदी और प्रादेशिक भाषाओं का वैज्ञानिक इतिहास, पृ० ६० । ७. Keith : History of Sanskrit Literature. pp. 32 ff. Page #423 -------------------------------------------------------------------------- ________________ ३९८ प्राकृतपैंगलम् के रूप में इसका प्रयोग मजे से किया जा सकता है और इस तरह प्राकृत से नव्य भारतीय आर्य भाषाओं (हिंदी, मराठी, गुजराती, राजस्थानी आदि) के रूप परिवर्तन को जानने के लिये इसका अनुपेक्षणीय महत्त्व है। डा० याकोबी भी अपभ्रंश को केवल काव्यभाषा ही घोषित करते हैं । दूसरा मत पिशेल, ग्रियर्सन, भण्डारकर, चाटुर्ज्या आदि भाषाशास्त्रियों का है। ये अपभ्रंश को वास्तविक देश्यभाषा मानते हैं। इन लोगों का यह मत है कि तत्तत् प्राकृत तथा तत्तत् नव्य भाषाओं के बीच की भाषाशास्त्रीय कड़ी यही अपभ्रंश है। हर प्राकृत को आज की नव्य भारतीय आर्य भाषा बनने के पहले अपभ्रंश की स्थिति से गुजरना पड़ा होगा । पिशेल ने इसीलिये शौरसेनी प्राकृत के परवर्ती रूप शौरसेनी अपभ्रंश (जिससे गुजराती, मारवाड़ी, हिंदी का विकास हुआ है), महाराष्ट्री प्राकृत के परवर्ती रूप महाराष्ट्री अपभ्रंश (जिससे मराठी का विकास हुआ है) तथा मागधी प्राकृत के परवर्ती रूप मागध- अपभ्रंश (जिससे बिहार, असम, उड़ीसा तथा बंगाल की भाषाओं का विकास हुआ है) की कल्पना की है।" पिशेलने 'अपभ्रंश' शब्द का प्रयोग दो अथों में माना है :- मुख्यतः यह भारतीय आर्य देशी भाषाओं के लिये प्रयुक्त होता है, गौण रूप से प्राकृत भाषाओं की ही उस विशिष्ट काव्यशैली के लिये भी जो देश्य विभाषाओं के मिश्रण से निर्मित हुई थी। इस दृष्टि से पिशेल का मत विशेष वैज्ञानिक जान पड़ता है क्योंकि 'अपभ्रंश' का यह दुहरा अर्थ लिये बगैर हम भाषाशास्त्रीय अन्वेषण दिशा में भ्रांत मार्ग का आश्रय ले लेंगे। जब हम स्वयंभू, पुष्पदन्त, धनपाल या हेमचन्द्र की अपभ्रंश कृतियों का संकेत करते हुए उनकी अपभ्रंश भाषा का जिक्र करते हैं, तो यह कभी न भूलना होगा कि ऐसी भाषा कथ्य रूप में कहीं भी कभी भी प्रचलित नहीं रही है। उनमें प्रयुक्त भाषाशैली केवल काव्य तथा साहित्य की शैली रही है और वह स्वयंभू से लेकर रइधू तक, गुजरात से लेकर मान्यखेट तक ही नहीं, बल्कि नालन्दा तक एकसी ही रही है। भले ही अपभ्रंश की रचनायें पूरब से मिले कण्ह और सरह के चर्यापद हों, विदर्भ से मिले पुराण काव्य हों, या गुजरात और राजस्थान से मिले जोइंदु और रामसिंह के दोहे या हेमचन्द्र के द्वारा उद्धत दोहे हों, उनकी भाषा में कतिपय वैभाषिक छुटपुट नगण्य तत्त्वों के अलावा ऐसी खास विशेषतायें नहीं कि उन्हें वैज्ञानिक दृष्टि से पूरबी, दक्षिणी तथा पश्चिमी अपभ्रंश के खानों में रखा जा सके। डा० पंडित ने ठीक ही कहा है : "चौथी भूमिका के प्राकृत — अंतिम प्राकृत - को हम अपभ्रंश कहते हैं। यह साहित्यिक स्वरूप हमारी नव्य भारतीय आर्य भाषाओं का पुरोगामी साहित्य है। यह केवल साहित्यिक स्वरूप है, बोली भेद अत्यंत न्यून प्रमाण में दृष्टिगोचर होते हैं। अधिकांश, पूर्व से पश्चिम तक एक ही शैली में लिखा गया यह केवल काव्य साहित्य है ।" डा० गजानन वासुदेव टगारे ने अपभ्रंश की तीन विभाषायें मान ली है५ (१) पश्चिमी अपभ्रंशः- कालिदास, जोइंदु रामसिंह, धनपाल, हरिभद्र, हेमचंद्र, सोमप्रभसूरि आदि की अपभ्रंश । (२) दक्षिणी अपभ्रंशःपुष्पदंत तथा कनकामर की अपभ्रंश । (३) पूर्वी अपभ्रंशः कण्ह तथा सरह के चर्यापदों की अपभ्रंश किंतु जैसा कि मैं अन्यत्र संकेत कर चुका हूँ, इन सभी की काव्यशैली एक-सी है। इतना होते हुए भी इसमें कोई संदेह नहीं कि उस काल की कथ्य भाषा में वैभाषिक प्रवृत्तियाँ अधिक रही होंगी। "...... that Ap. is a poetic speech, which has been formed from the literary Pkt, through the borrowing of inflexions, pronouns, adverbs etc., so also a limited portion of the existing vocables from the popular speech. " - Jacobi : Introduction to Bhavisattakaha § ( 12 (Eng. Trans.) २. Pischel : Prakrit Sprachen $ 5 (Eng. Trans.) 3. Consequently it is the common name for all the Indian popular Dialects, and only remotely does it signify particular form of the Prakrit dialects that were remodelled from the popular dialects to the status of literary language according the usual practice that obtained in Prakrit. --Ibid § 28. ४. डा० प्र० बे० पंडित: प्राकृत भाषा पृ० ३७ १. ५. Tagare: Historical Grammar of Apabhramsa, pp. 16, 18, 20. ६. दे० भोलाशंकर व्यास : हि० सा० बृ० इति० पृ० ३१७- १९ Page #424 -------------------------------------------------------------------------- ________________ ३९९ प्राकृतपैंगलम् की पुरानी पश्चिमी हिन्दी डा० टी० एन० दवे ने अपने एक महत्त्वपूर्ण निबंध में शौरसेनी प्राकृत की कथ्य अपभ्रंशों की परिकल्पना करते हुए चार अपभ्रंशों का संकेत किया है : (१) नागर अपभ्रंश-पश्चिमी हिंदी विभाषायें, (२) उपनागर अपभ्रंश-पंजाबी, (३) आवन्त्य अथवा गुर्जर अपभ्रंश-(१) राजस्थानी, (२) गुजराती, (३) भीली तथा खानदेशी, (४) हिमाचल अपभ्रंश-(१) पश्चिमी पार्वत्य विभाषायें, (२) केंद्रीय पार्वत्य विभाषायें, (३) नेपाली तथा भूटानी। कहना न होगा, जिस तरह हेमचन्द्र की अपभ्रंश पश्चिमी अपभ्रंश के परिनिष्ठित तथा साहित्यिक शैली का निदर्शन उपस्थित करती है, वैसे ही प्राकृतपैंगलम् की भाषा उस साहित्यिक शैली का संकेत करती है, जिसका आधार डा० दवे की परवर्ती नागर अपभ्रंश या पुरानी पश्चिमी हिंदी है। आप चाहें तो इसे पुरानी ब्रजभाषा भी कह सकते हैं। किंतु यह कभी न भूलना होगा कि यह भाषा-शैली केवल काव्यों की है, जो संभवतः ११ वीं सदी से लेकर १४ वीं सदी तक (विद्यापति के समय तक) हिंदी की आदिकालीन कृतियों में सर्वत्र समस्त मध्यदेश के परिनिष्ठित सामंती कवियों के द्वारा प्रयुक्त होती रहती है। इस भाषा में बोलचाल की भाषा के कई तत्त्व घुले-मिले जरूर मिलेंगे, लेकिन इसे ज्यों की त्यों बोल चाल की भाषा मान लेना खतरे से खाली नहीं । संक्रांतिकालीन भाषा और परवर्ती अपभ्रंश : २७ डा० याकोबी ने 'सनत्कुमारचरित' की भूमिका में दो प्रकार की अपभ्रंशों का जिक्र किया है :-उत्तरी अपभ्रंश (नार्दर्न अपभ्रंश) तथा गुर्जर या श्वेतांबर अपभ्रंश । हरिभद्रसूरि के 'सनत्कुमारचरित' की अपभ्रंश को उन्होंने गुर्जर अपभ्रंश घोषित किया है तथा इसका एक रूप हमें हेमचन्द्रोत्तर कालीन अद्दहमाण के खण्डकाव्य 'संदेशरासक' में भी मिलता है। गुर्जर अपभ्रंश में परिनिष्ठित अपभ्रंश की विशेषताओं-(१) म् > व् (y), (२) आज्ञा प्रकार के इ, हि, उ तथा अ वाले रूप, (३) पूर्वकालिक क्रिया रूपों में इवि, अवि, एवि, एविणु, इ, अप्पि वाले रूप, तथा (४) भविष्यत् में स् एवं ह वाले दोनों रूपों का अस्तित्व के अतिरिक्त निम्न निजी विशेषतायें भी पाई जाती है : (१) पुल्लिंग अकारांत शब्दों के कर्ता रूपों में प्रातिपदिक या निविभक्तिक रूपों का प्रयोग, (२) पुल्लिंग अकारांत शब्दों के करण ए० व० में इ तथा हि विभक्ति चिह्न वाले रूप, (३) संबंध कारक के रूपों में पुलिंग में अह, अहा, इहि, उहु जैसे सावर्ण्यजनित विभक्तिचिह्नों का अस्तित्व, (४) जिणि, तिणि, इणि जैसे सर्वनाम रूप, (५) वर्तमान प्रथम पुरुष ब० व० में अइ तिङ् विभक्ति चिह्न ।। इतना ही नहीं, संदेशरासक में कुछ ऐसी भी विशेषतायें संकेतित की गई हैं, जो पुरानी पश्चिमी राजस्थानी में या पुरानी ब्रज में मिल जाती है। ठीक इसी तरह सनत्कुमारचरित में भी याकोबी ने 'किरि', 'पिक्खि', 'जोडि' जैसे पूर्वकालिक रूपों का संकेत किया है, जो उत्तरी अपभ्रंश का प्रभाव माना गया है। कहने का तात्पर्य यह है कि हेमचन्द्र के बाद तथाकथित परिनिष्ठित काव्यों में भी अनेक वैभाषिक प्रवृत्तियाँ मिल जाती हैं। यदि ११ वीं सदी से १४ वीं सदी तक की जैन काव्य कृतियों को ध्यान से देखा जाय तो पता चलेगा कि समस्त कृतियों को साहित्यिक शैली के लिहाज से दो वर्गों में बाँटा जा सकता है। जैसा कि मैंने अन्यत्र संकेत किया है : "इस काल में दो प्रकार की जैन काव्य कृतियाँ पाई जाती हैं कुछ ऐसी हैं जो परिनिष्ठित अपभ्रंश में लिखी गई हैं, और अन्य ऐसी जिनमें यद्यपि अपभ्रंशाभास पाया जाता है तथापि कवि ने देशभाषा की काव्य शैली अपनाई है। इस काल में लिखे गये पुराणों एवं चरितकाव्यों की शैली प्रायः शुद्ध परिनिष्ठित अपभ्रंश है; किंतु चर्चरी, रास तथा फागु काव्यों की भाषा में इस परिनिष्ठितता की पाबंदी नहीं पाई जाती । इसका कारण यह जान पड़ता है कि जैन मंदिरों या १. Dr. T. N. Dave : Principles to be followed in determining affinities of the Borderland dialects. (Gujarat Research Society Journal, July 1950) २. Jacobi : Introduction to Sanatkumaracaritam $3 (Eng. trans.) ३. Bhayani : Sandesarasaka (Study) 877 p. 47 Page #425 -------------------------------------------------------------------------- ________________ ४०० प्राकृतपैंगलम् उपासरों में श्रावकों के गाने के लिये जिन काव्यों का निबंधन किया जाता था उनकी भाषा यथासंभव जनता की भाषा के समीप रखी जाती थी ।"१ लेकिन जैन कवियों से इतर सामंती कवि जिस भाषाशैली को अपना रहे थे, वह जहाँ एक ओर व्याकरणिक दृष्टि से परिनिष्ठित अपभ्रंश को बहुत पीछे छोड़ चुकी थी, वहाँ ओजोगुण लाने के लिये या मात्रिक कमी पूरी करने के लिये अपभ्रंश की व्यंजन द्वित्व वाली शैली को पकड़े हुए थी। इतना ही नहीं, भाषा की व्याकरणिक शुद्धता की ओर उनका खास ध्यान न था, वे एक साथ सविभक्तिक तथा निविभक्तिक रूपों, द्वित्व व्यञ्जन वाले रूपों तथा देश्य भाषा के सरलीकृत रूपों का प्रयोग करते देखे जाते हैं। इतना ही नहीं, उनकी रचनाओं में कभी कभी एक साथ ऐसे भी व्याकरणिक रूप मिल जाते हैं, जो अब गुजराती, राजस्थानी, व्रज, यहाँ तक कि मैथिली जैसी विभिन्न तत्तत् भाषाओं की भेदक विशेषतायें बन बैठे हैं । इन कृतियों में आपको 'जिणि' जैसे गुजराती रूपों के साथ 'मुअल', 'सहब' जैसे बिहारी रूप भी मिल जाते हैं। साथ ही शब्द-समूह की दृष्टि से भी 'खुल्लणा' जैसे पुरानी राजस्थानी शब्दों के साथ 'लोर' जैसे पूरबी विभाषाओं के शब्द भी मिलते हैं। यह तथ्य इस बात का संकेत करता है कि सामंती कवियों या भाटों चारणों के द्वारा इस जमाने में एक ऐसी काव्य-शैली का प्रयोग किया जा रहा था, जो अपभ्रंश की गूंज को किसी तरह पकड़े हुए थी, किंतु जिसमें विभिन्न वैभाषिक तत्त्वों की छौंक भी डाल दी गई थी। इस कृत्रिम साहित्यिक शैली का मूल आधार निश्चित रूप में अरावली पर्वत के पश्चिम से लेकर दोआब तक की कथ्य भाषा रही होगी, जो स्वयं पूरबी राजस्थानी, ब्रज, कन्नौजी जैसी वैभाषिक विशेषताओं से अन्तर्गर्भ थी । प्राकृतपैंगलम् के लक्षणोदाहरण भाग की भाषा इसी मिलीजुली शैली का परिचय देती है। श्रीनरूला ने इस तथ्य को बखूबी पहचानते हुए संकेत किया है : "उनकी भाषा साधारणतया मिली-जुली थी और आम बोलचाल की नहीं होती थी तथा प्रायः एक राजदरबार से दूसरे तक बदलती रहती थी, क्योंकि जब वे चारण एक राजदरबार से दूसरे में जाते तो उन्हीं वीरगाथाओं और चारणकाव्यों में शब्द तथा भाषा का हेरफेर करते जाते, वही काव्य नये सामंत की स्तुति के काम आ जाता और उसके दरबार के जीवित या मृत वीरों के नामों का उसमें समावेश कर दिया जाता । ये भाट एक दरबार से दूसरे दरबार में आया जाया करते थे और निकटवर्ती राजदरबारों में समझी जाने वाली मिश्रित भाषा का प्रयोग करते थे।"२ मध्यप्रदेश में प्रचलित इस कृत्रिम साहित्यिक शैली की तरह पिछले दिनों राजस्थान के राजदरबारों में एक अन्य कृत्रिम साहित्यिक शैली भी चल पड़ी थी, जो वहाँ चारण जाति के कवियों के हाथों पाली पोसी गई । डिंगल, जिसे कुछ लोग गलती से मारवाड़ी का पर्यायवाची समझ लेते हैं, चारणों की साहित्यिक शैली मात्र है। 'बेलि किसन रुकमणी री' जैसी डिंगल कृतियों की भाषा कथ्य राजस्थानी (मारवाड़ी) के तत्कालीन रूप से ठीक उतनी ही दूर है जितनी प्राकृतपैंगलम् के पद्यों की भाषा बोलचाल की तत्सामयिक ब्रज से । २८. प्राकृतपैंगलम् की भाषा के इसी मिलेजुलेपन ने इस विषय में विभिन्न मतों को जन्म दे दिया है कि 'प्राकृतपैंगलम्' की भाषा को कौनसी संज्ञा दी जाय । जहाँ इस ग्रन्थ का शीर्षक इसकी भाषा को 'प्राकृत' संकेतित करता है, वहाँ इसके टीकाकार इसे कभी 'अपभ्रंश' तो कभी 'अवहट्ठ' कहते हैं । डा० याकोबी ने 'प्राकृतपैगलम्' की भाषा को पूरबी अपभ्रंश का परवर्ती रूप घोषित किया है, और संभवतः इसी सूत्र को पकड़कर श्री बिनयचन्द्र मजूमदार ने इसमें पुरानी बँगला के बीज ढूँढ निकाले हैं । डा० टेसिटोरी 'प्राकृतपैंगलम्' की भाषा को पुरानी पूरबी राजस्थानी मानने का संकेत करते हैं, तो डा० चाटुा इसे स्पष्टतः मध्यदेशीय शौरसेनी अवहट्ठ मानते हैं । जैसा कि हम देखेंगे 'प्राकृतपैंगलम्' की भाषा उस भाषा-स्थिति का संकेत करती है, जिसके मूल को एक साथ पुरानी पूरबी राजस्थानी और पुरानी ब्रज कहा जा सकता है। इसीलिये मैंने इसके लिये 'पुरानी पश्चिमी हिन्दी' नामकरण अधिक उपयुक्त समझा है जिसकी साहित्यिक शैली को पुरातन-प्रियता के कारण 'अवहट्ठ' भी कहा जा सकता है । उक्त नामकरण इस बात का संकेत कर सकता है कि 'प्राकृतपैंगलम्' में पूरबी राजस्थानी के तत्त्वों के अलावा ब्रज तथा खड़ी बोली के तत्त्व भी हैं। १. डा० भोलाशंकर व्यास : हि० सा० बृ० पृ० ३९८-९९. २. शमशेरसिंह नरूला : हिदी और प्रादेशिक भाषाओं का वैज्ञानिक इतिहास पृ० ७८ । Page #426 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् की पुरानी पश्चिमी हिन्दी ४०१ प्राकृतपैंगलम्, अपभ्रंश और अवहट्ठ: २९. प्राकृतपैंगलम् के टीकाकारों ने इस ग्रन्थ की भाषा को कभी 'अपभ्रंश' और कभी 'अवहट्ट' कहा है। ग्रन्थ के मंगलाचरण की भूमिका में अवहट्ट को लक्ष्मीधर ने 'भाषा' भी कहा है। "प्रथमं भाषाया अवहट्ट अपभ्रंश )भाषायास्तरण्डस्तरणिरित्यर्थः ।.... संस्कृते त्वाद्यकविर्वाल्मीकिः प्राकृते शालिवाहनः भाषा काव्ये पिंगलः ।"१ प्राकृतपैंगलम् के अन्य टीकाकार वंशीधर ने भी इसे अवहट्ट भाषा कहा है। __ "प्रथमो भाषातरंड: प्रथम आद्यः भाषा अवहट्टभाषा यया भाषया अयं ग्रन्थो रचितः सा अवहट्टभाषा तस्या इत्यर्थः।"२ अन्यत्र भी कई स्थानों पर इस भाषा की आकृतिगत विशेषता का संकेत करते हुए वंशीधर ने इस बात का संकेत किया है कि अपभ्रंश और अवहट्ट में समास में पूर्वनिपात के नियम की पाबन्दी नहीं की जाती तथा लिंग-वचन-विभक्ति के विपर्यय में दोष नहीं है : "यद्वा अवहट्टभाषायां लिंगविभक्तिवचनव्यत्यासे दोषाभावात् ।" (परि० ३, पृ० ६००-६०१) पिशेल ने प्राकृतपैंगलम् की भाषा को 'अपभ्रंश' माना है, यद्यपि वहीं यह संकेत भी मिलता है कि यह भाषा, हेमचन्द्र की अपभ्रंश से कुछ आगे की स्थिति का परिचय देती है।३ 'अपभ्रंश' तथा 'अवहट्ट' का प्रयोग कतिपय स्थानों पर पर्यायवाची रूप में भी देखा जाता है। पुराने कवि प्राकृतोत्तर या उत्तर मध्यकालीन भाषा के लिये 'अपभ्रंश', 'अपभ्रष्ट', 'अवहंस', अवब्भंस' नाम का प्रयोग करते हैं । कुछ कवियों ने इसे देसी भाषा भी कहा है। (१) देसी-भाषा उभय तडुज्जल । कविदुक्कर घणसद्दसिलायल ॥ (स्वयंभूः पउमचरिउ) (२) ण समाणमि छंदु ण बंधभेउ, णउ हीणाहिउ मत्तासमेउ । णउ सक्कउ पाउअ देस-भास, णउ सहु वण्णु जाणसि समास ॥ (लक्ष्मणदेवः णेमिणाहचरिउ) (३) पालित्तएण या वित्थरओ तह व देसिवयणेहिं ।। णामेण तरंगवई कहा विचित्ता य विउला य ॥ (पादलिप्त: तरंगवतीकथा) 'अवहट्ट' शब्द का प्रयोग हमें सर्वप्रथम 'संदेशरासक' में मिलता है । 'अवहट्टय-सक्कय-पाइयंमि पेसाइयंमि भासाए । लक्खणछंदाहरणे सुकइत्तं भूसियं जेहिं ।। (१.६) संदेशरासक के टीकाकारों ने यहाँ 'अवहट्ट' की संस्कृत 'अपभ्रंश' ही दी है, साथ ही उपयुद्धृत पद्य में संस्कृत, प्राकृत तथा पैशाची के साथ 'अवहट्ट' का प्रयोग इस बात का संकेत करता है कि 'अवहट्ट' अपभ्रंश का ही दूसरा नाम है, जिसकी व्युत्पत्ति 'अपभ्रष्ट' से हुई है। अद्दहमाण के समय का पूरी तरह तो पता नहीं चला किंतु यह निश्चित है कि वह हेमचन्द्र से परवर्ती है । इस समय (१२वीं-१३वीं शती) तक अपभ्रंश के लिये 'अवहट्ट' शब्द चल पड़ा था और आगे चलकर यह संभवत: उस साहित्यिक भाषा के लिये प्रयुक्त होने लगा जो तत्कालीन बोलचाल की भाषा से बहुत पिछड़ी हुई थी, किंतु पूरी तौर पर परिनिष्ठित अपभ्रंश भी न थी। कीर्तिलता की भाषा को विद्यापति ने एक साथ 'देसिल वअन' तथा 'अवहट्ठ' कहा है । सक्की वाणी बहुअ न भावइ । पाअउ रस को मम्म न पावइ ॥ देसिल वअना सब सन मिट्ठा । तं तैसन जंपिअ अवहट्ठा ॥ (प्रथम पल्लव) १. दे० प्राकृतपैंगलम् (परिशिष्ट २) पृ० ३७४ २. दे० परिशिष्ट ३, पृ० ५१९ । ३. Pischel : Prakrit Sprachen $ 29 ४. ता किं अवहंसं होहइ तं सक्कय पाय उभय सुद्धासुद्ध पद्य सम तरंग रंगत वाग्गिरं.... पणय कुविय पिय माणिणि समुल्लाव सरिसं मणोहरं (कुवलयमाला) ५. डा० हीरालाल जैन : पाहुडदोहा (भूमिका) पृ० ४१-४२ । Page #427 -------------------------------------------------------------------------- ________________ ४०२ प्राकृतपैंगलम् कहना न होगा, प्रा० पैं० की रचनायें कीर्तिलता की इसी परंपरा की पूर्वज हैं तथा इन्हें इस आधार पर 'अवहट्ठ' भी कहा जा सकता है। क्या प्राकृतपैंगलम् की भाषा पूरबी अवहट्ट है ? ३०. जैसा कि हम संकेत पर चुके हैं कि डा० याकोबी ने प्रा० पैं० की भाषा को पूरबी अवहट्ठ घोषित किया था ।' डा० याकोबी के तर्कों का संकेत तथा खण्डन हम अनुशीलन के पृ० ११-१२ पर कर चुके हैं । संभवतः डा० याकोबी के संकेत पर श्री बिनयचन्द्र मजूमदार ने भी प्राकृतपैंगलम् की भाषा को पूरबी भाषा घोषित कर उसका संबंध बँगला और उडिया की पूर्ववर्ती गौडीय भाषा से जोड़ दिया है। हम यहाँ श्री मजूमदार के तथ्यों का परीक्षण करना आवश्यक समझेंगे । पहले हम यह समझ लें कि श्री मजूमदार ने प्रा० पैं० की भाषा को अवहट्ट नहीं कहा है। वे इसे सामान्य संज्ञा-पूर्वी मागधी (Eastern Magadhi)-से ही अभिहित करते हैं। (१) प्राकृतपैंगलम् की भाषा में बँगला और उड़िया के पूर्व रूप पाये जाते हैं । श्री बिनयचन्द्र मजूमदार ने इस स्थापना के लिये जिन प्रमाणों को उपन्यस्त किया है, वे स्वत:विरोधी प्रमाण हैं, उनमें से अधिकांश प्रमाण ऐसे हैं, जो प्रा० पैं० की भाषा को पुरानी पश्चिमी हिन्दी या पुरानी ब्रज सिद्ध करते हैं। अत: उनकी इस स्थापना की निःसारता स्वत:सिद्ध है। (२) 'जइ दीहो विअ वण्णो' आदि नियम के उदाहरण भाग के रूप में उद्धृत निम्न पद्य को लेकर श्री मजूमदार ने घोषित किया है कि यद्यपि इसमें हिंदी काव्य-परम्परा का छंद (दोहा) प्रयुक्त है, किंतु कई ऐसे व्याकरणिक रूप पाये जाते हैं, जो पछाँ ही हिंदी के लिये अपरिचित हैं, जब कि ये रूप परवर्ती पूरबी मागधी में प्रचलित थे जो निस्संदेह बँगला से घनिष्ठता संबद्ध थी। प्रस्तुत विवादग्रस्त पद्य यह है : ___अरेरे वाहहि काण्ह नाव छोडि डगमग कुगति न देहि । ___तह इत्थि णइहि सँतार देइ जो चाहहि सो लेहि ।। श्री मजूमदार ने 'तइ' को पूर्णतः पूरबी मागधी रूप मान लिया है, क्योंकि यह पुरानी बँगला में तथा आधुनिक असमिया में उपलब्ध है। किंतु पश्चिमी हिंदी में 'तह-तइँ का सर्वथा अभाव नहीं है। यद्यपि गुजराती राजस्थानी में इसके तू-तूं-थू जैसे रूप मिलते हैं, किंतु 'तइ-तइँ जो मूलतः करण ए० व० (त्वया) का रूप है 'तै-तै' के रूप में ब्रजभाषा में भी उपलब्ध है। इस रूप का संकेत करते हुए डा० धीरेंद्र वर्मा लिखते हैं : "ते साधारणतया करण कारक में प्रयुक्त होता है और १६वीं तथा १७वीं शती के लेखकों में अधिक मिलता है-तें बहतै निधि पाई (सूर० म० ११) । 'तै' कदाचित् प्रतिलिपिकार अथवा प्रफ संशोधक की असा बहुत थोड़े से स्थलों पर 'ते' के स्थान पर देखा जाता है (मति० ११) । 'ते' करण तथा कर्ता कारक में बहुत प्रचलित है : 'क्यों राखी...' (नन्द० ३-४), मेरे ते ही सरबसु है (सेना० १७) । गोकुलनाथ में 'तैंने' परसर्ग के साथ करण कारक में प्रयुक्त हुआ है। मिलाइये आधु० ब्रज (6) : तेने श्री गुसाईं जी को अपराध कियो है।"५ स्पष्ट है, 'तइ-तइँ' को गौडीय भाषावर्ग तक सीमित रखना वैज्ञानिक नहीं है। उलटे यह निदर्शन प्रा० पैं० की भाषा को पुरानी पश्चिमी हिंदी या पुरानी ब्रज सिद्ध करने में एक प्रमाण के रूप में पेश किया जा सकता है । इसी पद्य में 'देइ' पूर्वकालिक रूप को भी वे पुरानी बँगला तथा आधुनिक उड़िया का समानांतर रूप मानते हैं; किंतु हम पश्चिमी भाषावर्ग से इसके समानांतर उदाहरण दे सकते हैं । टेसिटोरी ने दि धातु के समान ही Vले के पूर्वकालिक रूप 'लेई' (प० योग ४ । २५, आदिय०) का संकेत किया है। अन्य उदाहरण ये हैं :-'पाटीए पग देई १. Jacobi : Introduction to Sanatkumarcaritam $5. (Eng. Trans.) २. B. Majumdar : The History of Bengali Language. Lecture xii pp. 248-56. 3. The metre is no doubt Hindi; but there are many forms which are foriegn to Western Hindi, and which prevailed only in a comparatively recent time in Eastern Magadhi, which is undeniably very closely allied to Bengali. - ibid. p. 250 ४. Kellogg : Hindi Grammar Table IX. ५. डा० वर्माः ब्रजभाषा $ १६३. पृ० ६६ । ६. Tessitori : O. W. R.8 131 (2) Page #428 -------------------------------------------------------------------------- ________________ ४०३ प्राकृतपैंगलम् की पुरानी पश्चिमी हिन्दी ऊतरई" (कान्हडदेप्रबंध पृ० ४३) (पाटे पर पैर देकर उतरते हैं)। 'णइहि (णदिहि)' का 'हि' विभक्तिचिह्न ही आगे चलकर राजस्थानी-गुजराती में 'इ' (ई) के रूप में विकसित हो गया है। पुरानी पश्चिमी राजस्थानी में 'शिबिकाइँ' बाहिइँ', जैसे परवर्ती रूपों के अतिरिक्त टेसिटोरी ने एक प्राचीन अवशेष 'मनहिँ' (ऋष० ११, २९) का भी संकेत किया है ।' _ 'संतार' के 'सँतार' वाले रूप को परवर्ती बँगला कवि की इन पंक्तियों के 'साँतारे' से मिला कर, श्री मजूमदार ने बँगला रूप मान लिया है : कत काल परे, बल मारतरे, दुख सागर साँतारे पार हरे । किंतु 'सँतार' को शुद्ध 'संतार' का ही पुरानी पश्चिमी हिंदी रूप न मानकर 'साँतारे' की कल्पना करना द्रविड़ प्राणायाम है । छंदःसुविधा के लिये अनुस्वार को अनुनासिक पढ़ना हिंदी की मध्यकालीन कविता में पाया जाता है । कवि बिहारी के निम्न उद्धरण इसे स्पष्ट करने में पर्याप्त होंगे, जहाँ अंग, कुटुंब के अँग, कुटुंब जैसे रूप मिलते हैं : (१) सब अँग करि राखी सुघर, नायक नेह सिखाय ॥ (२) गड़ी कुटुंब की भीर में, रही बैठि दै पीठि ॥ 'इत्थि' वाले रूप का निदर्शन ठीक इसी तौर पर पश्चिमी हिंदी या राजस्थानी में भले ही न मिलें, किंतु इससे मिलता जुलता अर्थात् इसका मूर्धन्यीकृत रूप 'इठि-अठी' राजस्थानी की विभाषाओं में भी पाया जाता है। उक्त दोहे का 'जो चाहहि सो लेहि' तो ब्रजभाषा का वाक्य है, इसमें शायद मजूमदार साहब को भी कोई आपत्ति न होगी। (३) हम्मीर की स्तुति में निबद्ध निम्न पद्य को श्री मजूमदार ने परवर्ती मागधी (प्राकृत) की रचना माना है, जो बँगला से घनिष्ठतया संबद्ध है। यहाँ तक कि इसकी भाषा को वे पुरानी बँगला (Proto-Bengali) तक कह बैठे हैं। घर लग्गइ अग्गि जलइ धह धह दिगमग णह-पह अणल भरे । सब दिस दिस पसरि पाइक्क लुलइ धणि धण हर जघण दिआव करे ।। भअ लुक्किअ थक्किअ वइरि तरुणि जण भइरव भेरिअ सद्द पले । महि लोट्टइ पिट्टइ रिउसिर टुट्टइ जक्खण वीर हमीर चले । पहले तो इस उदाहरण के छंद को ही उन्होंने बँगला छन्दःपरम्परा की अपनी निजी विशेषता मान लिया है । यह 'लीलावती' छंद है, जो मध्यकालीन हिंदी तथा गुजराती काव्यों में प्रयुक्त पाया जाता है। अतः इसकी छन्दःप्रकृति का गौडीय भाषा वर्ग से कोई खास ताल्लुक नहीं जान पड़ता। दूसरे अधिकरण कारक में 'घर' 'दिगमग', 'णहपह' जैसे निर्विभक्तिक पदों के बारे में श्री मजूमदार की कल्पना है कि यहाँ 'ए' विभक्त्यंश का लोप छन्दःसुविधा के कारण कर दिया गया है। चूँकि बँगला में 'ए' वाले अधिकरण रूप पाये जाते हैं, अतः यह कल्पना की गई है। पर देखा जाय तो ये शुद्ध निर्विभक्तिक अधिकरण रूप ही हैं, जो पुरानी पश्चिमी हिंदी में धड़ल्ले से पाये जाते हैं। . (१) खेलत हरि जमुना तीर (सूर) (२) कुच उतंग गिरिवर गह्यौ मीना मैन मवास ॥ (बिहारी) 'भरे, करे, पले, चले' जैसे भूतकालिक क्रिया रूपों की समस्या श्री मजूमदार नहीं सुलझा पाये हैं। वे इन्हें 'भरी, करी, धरी' जैसे रूपों के विकृत रूप मानते हैं। किंतु देखा जाय तो ये खड़ी बोली के कर्मवाच्य भूतकालिक कृदंत ब० व० के रूप हैं, जिनके ए० व० रूप 'भरा, करा (परि० हि० किया), पला (परि० हि० पड़ा), चला' हैं । इसी तरह 'धणि' शब्द के लिये यह कहना कि यह शब्द केवल बंगाल में प्रचलित है, ठीक नहीं जान पड़ता । इस शब्द का 'स्त्री' के अर्थ में प्रयोग हेमचन्द्र तक में पाया जाता है-'ढोल्ला सामला धण चम्पावण्णी' और आज भी राजस्थानी में यह शब्द इसी अर्थ में प्रचलित है। जायसी ने मध्यकालीन अवधी १. Ibid : $ 64 २. B. Majumdar : History of Bengali Language, p. 251 ३. दे० भिखारीदासः छंदार्णव ६.४४-४५, दलपतपिंगल पृ० १७; तथा रा० वि० पाठक: बृहत् पिंगल पृ० ३१६-३१७ ४. Majumdar : H. B. L. p. 252 Page #429 -------------------------------------------------------------------------- ________________ ४०४ प्राकृतपैंगलम् में भी इसका प्रयोग किया है :-'सो धणि विर है जरि मुई तेहि क धुआँ हम लाग' । अत: इस पद्य की भाषा के विषय में यह कहना कि 'यह नि:संदेह पूरबी मागधी ही नहीं, पुरानी बँगला है', कहाँ तक उचित है ? (३) निम्न पद्य के 'काइँतथा 'छइल' शब्दों का अस्तित्व उड़िया भाषा में पाकर इसे भी पूरबी मागधी के प्रमाण के लिये जुटा लिया गया है :-" रे धणि मत्त मतंगअ गामिणि, खंजण लोअणि चंदमुहि । चंचल जोव्वण जात न जाणहि, छइल समप्पहि काई णाहि । __ कहना न होगा, 'काइँ' (कानि) हेमचन्द्र के बाद भी गुजराती-राजस्थानी में पाया जाता है । देखिये-"पाद्रि थिका ऊसरीया राउत, कांई न लाधउ लाग" (कान्हडदेप्रबंध १.८४) । 'थे काइँ करो छो' (तुम क्या करते हो) आज भी जाता है। 'छइल' का 'छैल-छैला' रूप पश्चिमी हिंदी की प्रायः सभी विभाषाओं में प्रचलित है। मिलाइये मोहसों तजि मोह दृग, चले लागि वहि गैल । छिनक छ्वाय छबि गुरु डरी, छले छबीले छैल ॥ (बिहारी) (४) 'नवमंजरी सज्जिअ चूअह गाछे' का 'गाछ' शब्द वृक्ष के अर्थ में बँगला में तथा 'गछ' के रूप में उड़िया और मैथिली में मिलता है। किंतु यह शब्द ठीक इसी अर्थ में राजस्थानी की भी कुछ बोलियों यथा शेखावाटी की बोली में पाया जाता है। (५) 'जिणि कंस विणासिअ कित्ति पआसिअ' इत्यादि पद्य पर न केवल गीतगोविन्द का प्रभाव माना गया है, अपितु इसकी भाषा को भी पुरानी बँगला सिद्ध करने की चेष्टा की गई है। 'जिणि' को मजूमदार साहब ने शुद्ध बँगला रूप माना है, किन्तु यह रूप राजस्थानी-गुजराती में भी तो मिलता है जिणि यमुनाजल गाहीउं, जिणि नाथीउ भूयंग । (कान्हडदेप्रबंध १.३) (६) इसी तरह 'लिज्जिअ', 'दिज्जइ' जैसे कर्मवाच्य रूपों को भी पुरानी बँगला के रूप मानना ठीक नहीं है। वस्तुतः ये रूप पुरानी पश्चिमी राजस्थानी के 'लीजइ', 'दिजइ-दीजई', 'कीजइ' जैसे रूपों के प्राग्भाव हैं । स्पष्ट है, प्रा० पैं. की भाषा में ऐसे कोई ठोस चिह्न नहीं मिलते, जो इसे पूरबी अवहट्ट या पुरानी बँगला तो क्या पुरानी पूरबी हिन्दी तक घोषित कर सकते हों । यह भाषा स्पष्टतः पुरानी पश्चिमी हिन्दी है। ३१. डा० सुनीतिकुमार चाटुा ने परवर्ती शौरसेनी अपभ्रंश का जिक्र करते समय प्राकृतपैंगलम् की 'अवहट्ठ' का संकेत किया है। पश्चिमी अपभ्रंश या शौरसेनी अपभ्रंश ९ वीं शती से १२ वीं शती तक गुजरात और पश्चिमी पंजाब से लेकर बंगाल तक की 'साधु भाषा' बन बैठी थी और इस काल के 'भाटों' को संस्कृत तथा प्राकृत के साथ साथ इस भाषा को भी सीखना पड़ता था तथा वे इसीमें काव्यरचना करते थे। "इसी शौरसेनी अपभ्रंश का परवर्ती रूप जो वस्तुतः १००० ई० से पूर्व की वास्तविक अपभ्रंश तथा १५वीं शती के मध्य हिंदी युग की ब्रजभाषा के बीच की कड़ी है, कभी कभी 'अवहट्ठ' कहलाती है। 'प्राकृतपैंगलम्' इसी अवहट्ट भाषा के पद्यों का संग्रह है। राजपूताना में अवहट्ठ 'पिंगल' के नाम से भी प्रसिद्ध थी और वहाँ के भट्ट कवि 'पिंगल' में रचना करते थे जो कृत्रिम साहित्यिक शैली थी, इसके साथ साथ वे 'डिंगल' या राजस्थानी बोलियों में भी रचना करते थे।"३ उक्त उद्धरण से स्पष्ट है कि डा० चाटुा यद्यपि प्रा० पैं. की भाषा को स्पष्टतः पुरानी ब्रजभाषा नहीं कहते, किंतु वे इसे ब्रज के पुराने रूप की प्रतिनिधि मानने के पक्ष में हैं। श्री बिनयचन्द्र मजूमदार के द्वारा प्राकृतपैंगलम् के उदाहरणों को पुरानी बँगला मानने की धारणा का खण्डन डा० चाटुा ने भी किया है, किंतु उनका मत है कि ये पद्य खास तौर पर जहाँ तक उनकी छन्दोगति का सवाल है, मूल रूप में पुरानी बँगला के रहे होंगे; और बंगाल से पश्चिमी भारत में जाने 8. Thus it is doubtless that the language of the text is not only Eastern Magadhi, but is proto Bengali.-ibid., p. 253 २. Tessitori : 0. W. R. $ 137 3. Dr. Catterjea : Origin & Development of Bengali Language vol. I (Intro.). $ 61, p. 113-14 Page #430 -------------------------------------------------------------------------- ________________ प्राकृतगलम् की पुरानी पश्चिमी हिन्दी ४०५ पर उनकी भाषा और व्याकरण अत्यधिक पश्चिमीकृत हो गई । वस्तुतः । प्राकृतपैंगलम् की भाषा को पश्चिमी अवहट्ठ माना जा सकता है। प्राकृतपैंगलम् और पुरानी पूरबी राजस्थानी : ३२. पुराना पश्चिमी राजस्थानी का व्याकरण उपस्थित करते समय डा० टेसीटोरी ने 'प्राकृतपैंगलम्' की भाषा को पुरानी पूरबी राजस्थानी कहा है । हम यहाँ टेसीटेरी के उक्त मत को ज्यों का त्यों उद्धृत कर रहे हैं ।। "हेमचन्द्र ईसा की १२ वीं शती (सं० ११४९-१२२९) में उत्पन्न हुए थे, और यह स्पष्ट है कि उनके द्वारा मीमांसित अपभ्रंश का स्वरूप उनके काल से पूर्व का है। इस आधार पर उनके द्वारा वर्णित शौरसेन अपभ्रंश के कालनिर्णय के विषय में १० वीं शताब्दी निश्चित करने का प्रमाण हमारे पास विद्यमान है। अपभ्रंश के पश्चाद्भावी युग के लिए 'प्राकृतपैंगलम्' के आलोचनात्मक संपादन के शीघ्रातिशीघ्र उपलब्ध होते ही हम इससे पूरी जानकारी प्राप्त करने की आशा रख सकते हैं। ..... पिंगलसूत्र के उदाहरणों की भाषा, हेमचन्द्र की अपभ्रंश से अधिक विकसित स्थिति का संकेत करती है। अपभ्रंश की इस परवर्ती स्थिति की केवल एक, किन्तु अत्यधिक महत्त्वपूर्ण विशेषता के संकेत तक सीमित रहते हुए, मैं वर्तमानकालिक कर्मवाच्य रूप का उदाहरण दे सकता हूँ, जो अन्तः में प्रायः -ईजे (Zइज्जए) से युक्त पाया जाता है, और यह इस बात का प्रमाण है कि चौदहवीं शती के पहले से ही व्यंजनों की द्वित्वप्रवृत्ति के सरलीकरण तथा पूर्ववर्ती स्वर के दीर्धीकरण की प्रक्रिया चल पड़ी थी, जो अपभ्रंश के साथ तुलना करने पर नव्य भाषाओं की प्रमुख ध्वन्यात्मक विशेषता प्रतीत होती है। तथा इसी काल में या इसके कुछ बाद में प्राकृत पैंगलम् का अन्तिम रूप पल्लवित हुआ होगा। इसका कारण यह है कि यद्यपि उक्त ग्रन्थ में विभिन्न छन्दों के उदाहरण रूप में उपन्यस्त पद्यों में से कतिपय पद्य चौदहवीं शती से पुराने नहीं है, तथापि यह भी स्पष्ट है कि यह बात सभी पद्यों के साथ लागू नहीं होती, और इस तरह पिंगलअपभ्रंश को हम उस काल में प्रचलित (जन-)भाषा के प्रतिनिधि के रूप में कदापि नहीं मान सकते, जब कि 'प्राकृतपैंगलम्' की रचना हुई थी। वस्तुतः यह प्राचीन भाषा है, जो उस काल में सर्वथा मृत हो चुकी थी, और केवल साहित्यिक कृतियों की भाषा थी । व्यावहारिक निष्कर्ष यह है कि प्राकृतपैंगलम् की भाषा हमारे लिये हेमचंद्र की अपभ्रंश तथा नव्य भाषाओं के इतिहास की प्राचीनतम स्थिति के बीच की सोपान-पंक्ति है, तथा दसवीं शती से ग्यारहवीं शती, अथवा संभवत: बारहवीं शती के काल तक संकेतित की जा सकती है ।"२ . आगे चलकर डा० टेसिटोरी ने बताया है कि 'प्राकृतपैंगलम्' की भाषा उस शाखा का शुद्ध प्रतिनिधित्व नहीं करती, जिसका विकास पुरानी पश्चिमी राजस्थानी के रूप में हुआ है । वस्तुतः इसमें कई ऐसे तत्त्व पाये जाते हैं, जो पूरबी राजपूताना को अपना स्थान सिद्ध करते हैं । इसमें मेवाती, जैपुरी, मालवी जैसी राजस्थानी विभाषाओं और पश्चिमी हिंदी की विभाषाओं के कई तत्त्व बीजरूप में उपलब्ध होते हैं । यथा संबंध कारक का परसर्ग 'कउ' (हि० का, पू० रा० को) पुरानी पश्चिमी राजस्थानी के लिये सर्वथा, नवीन तथा विजातीय है; वह गुजरात तथा पश्चिमी राजपूताना की बोलियों में सर्वथा उपलब्ध नहीं होता, जब कि यह पूरबी राजस्थानी और पश्चिमी हिंदी की खास विशेषताओं में एक है। प्राकृतपैंगलम् की भाषा के परवर्ती रूप का संकेत करते वे कहते हैं :-"इसकी (प्रा० ० की भाषा की) साक्षात् उत्तराधिकारिणी पुरानी पश्चिमी राजस्थानी न होकर वह भाषा है, जो हमें चन्द की कविता में प्राप्त है और जो पुरानी पश्चिमी हिंदी के नाम से अभिहित की जा सकती है। इस भाषा तथा प्राकृतपैंगलम् को भाषा की प्रमुख विशेषताओं में से एक निर्देशात्मक वर्तमान के अर्थद्योतन के लिये वर्तमानकालिक कृदंत (शतृ प्रत्यय से उद्भूत रूप) का प्रयोग है ।"३ । प्राकृतपैंगलम् की भाषा को पुरानी पूरबी राजस्थानी के साथ पुरानी पश्चिमी हिंदी भी मानते हुए टेसिटोरी ने इस बात का संकेत किया है कि इस काल में ये दोनों भाषायें परस्पर इतनी सन्निकट थीं कि इनकी स्पष्ट विभाजक सीमारेखा का संकेत करना कठिन है। वे कहते हैं : 8. But it is quite possible that these poems were originally Bengali, especially from their verse cadence; and through their passage from Bengal to western India, their grammar & language has been to a greater extent westernised. - ibid § 64. p. 124 २. Tessitori : Notes of Old Western Rajasthani (Indian Antiquary April. 1914) 3. ibid. Page #431 -------------------------------------------------------------------------- ________________ ४०६ प्राकृतपैंगलम् "अब तक जो प्रमाण उपलब्ध हैं, उनके आधार पर पुरानी पश्चिमी हिंदी की पश्चिमी सीमा और पुरानी पश्चिमी राजस्थानी की पूरबी सीमा निश्चित करना संभव नहीं है । यह भी अधिक संभव हो सकता है कि जिस काल से हमारा तात्पर्य है, उस समय पुरानी पश्चिमी हिंदी आज की अपेक्षा पश्चिम में और अधिक फैली हुई थी, और इसने आधुनिक पूरबी राजस्थानी के कुछ क्षेत्रों को अधीन कर रखा था । यह पुरानी पश्चिमी राजस्थानी की सीमा तक स्पर्श करती थी या किसी बीच की ऐसी बोली के कारण उससे असंपृक्त थी, जिसमें ये दोनों प्रवृत्तियाँ मिश्रित थी। इस विषय में मैं निश्चित रूप से कुछ कह नहीं सकता; वैसे मैं द्वितीय विकल्प के पक्ष में अधिक हूँ। यदि इस प्रकार की बीच की भाषा विद्यमान थी, तो इसे पुरानी पूरबी राजस्थानी कहना और ढूंढाड़ी या जैपुरी के सामान्य नाम से प्रसिद्ध आधुनिक राजस्थानी बोलियों का प्राचीन प्रतिनिधि समझना संगत होगा । संभवत: इस प्राचीन भाषा के लेख विद्यमान हैं; किंतु जब तक वे नहीं मिल जाते, हमें इस प्रश्न को वैसे ही छोड़ देना पड़ेगा। इस बात को हमें मान लेना पड़ेगा कि पूरबी राजपूताना की प्राचीन विभाषा-चाहे वह पुरानी पूरबी राजस्थानी हो या पुरानी पश्चिमी हिंदी-पश्चिमी राजपूताना तथा गुजरात की भाषा की अपेक्षा गंगा नदी के दोआब की भाषा से विशेष संबद्ध थी, और बाद में जाकर अन्य भाषा (पुरानी पश्चिमी राजस्थानी) के प्रभाव के कारण उससे अलग हो गई ।'१ स्पष्ट है कि डा० टेसिटोरी 'प्राकृतपैंगलम्' की भाषा को पुरानी पूरबी राजस्थानी कहते हुए भी पुरानी पश्चिमी हिंदी कहने का स्पष्ट संकेत करते हैं । इसी आधार पर मैंने इसकी भाषा को परानी पश्चिमी हिन्दी की संज्ञा देना ही विशेष ठीक समझा है। पूरबी राजस्थान में इस काल में ही नहीं बाद में भी लिखी गई राजस्थानी कृतियों तक पर पश्चिमी हिन्दी का पर्याप्त प्रभाव मिलता है । जैपुरी विभाषा की रचना रामचन्द्रकृत 'पुण्यश्रवकथाकोष' की भाषा से यह स्पष्ट है, जो जैपुरी की अपेक्षा पश्चिमी हिन्दी की समता के अधिक बिंदु उपकरती है । संभवतः शोध-खोज में जैपुरी तथा हाड़ौती बोलियों में रचित मध्ययुगीन ग्रन्थों के मिलने पर यह भाषाशास्त्रीय तथ्य और अधिक पुष्ट हो सकता है। पिंगल बनाम डिंगल : ३३. मिर्जा खाँ ने अपने 'व्रजभाखा व्याकरण' में तीन भाषाओं का जिक्र किया है :-संस्कृत (सहँसकिर्त) प्राकृत (पराकिर्त) और भाषा (भाखा) । प्राकृत के विषय में लिखा गया है कि इस भाषा का प्रयोग प्रायः कवियों, राजमंत्रियों, और सामंतों की स्तुति-प्रशंसा के लिये किया जाता है। यह भाषा निम्न लोक ही है तथा इसे 'पाताल-बानी' तथा 'नागबानी' भी कहा जाता है। यह भाषा 'सहँसकिर्त' और 'भाखा' की खिचड़ी से बनी है । ऐसा जान पड़ता है, 'प्राकृत' शब्द के द्वारा मिर्जा खाँ भाषावैज्ञानिकों की 'प्राकृत' का संकेत न कर भाटों की कृत्रिम साहित्यिक भाषा-शैली का ही संकेत कर रहे हैं, जिसे प्रा० पैं० के टीकाकारों ने 'अवहट्ठ' कहा है। संभवतः मिर्जा खाँ के जमाने में इसे 'नाग-बानी' भी कहा जाता हो और बाद में इसका ही नाम 'पिंगल' चल पड़ा हो, क्योंकि 'पिंगल' स्वयं भी 'नाग' के नाम से प्रसिद्ध हैं तथा शेषावतार माने जाते हैं । 'प्राकृत' शब्द का प्रयोग मिर्जा खाँ ने इसी 'भट्ट भाषा-शैली' के लिये किया जान पड़ता है। बहुत बाद तक भाषा-काव्यों में 'प्राकृत' शब्द का प्रयोग देशी भाषा के लिये पाया जाता है । जूनी गुजराती या जूनी राजस्थानी के प्रसिद्ध काव्य ‘कान्हडदेप्रबंध' के रचयिता कवि पद्मनाभ ( १४५० ई०) ने अपने काव्य की भाषा को 'प्राकृत' ही कहा है : गौरीनंदन वीनवू, ब्रह्मसुता सरसत्ति । सरस बंध प्राकृत कवू, द्यउ मुझ निर्मल मत्ति ॥ (१.१) । पश्चिमी भाषा-काव्यों में ही नहीं, बँगला के पुराने काव्यों में भी भाषा को प्राकृत कहा गया है :(१) ताहा अनुसारे लिखि प्राकृत कथने । (कृष्णकर्णामृत) (२) प्राकृत प्रबन्धे कहि शुन सर्वलोक । (चैतन्यमंगल) (३) सप्तदश पर्वकथा संस्कृत छन्द । मूर्ख बुझिवार कैल पराकृत छन्द ।। (गीतगोविन्द का एक अनुवाद)---- १. Tessitori : O.W.R. (Indian Antiquary April 1914) २. M. Ziauddin : A Grammar of the Braj Bhakha by Mirza Khan p. 31 Page #432 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् की पुरानी पश्चिमी हिन्दी ४०७ उपर्युक्त 'नाग भाखा' का जिक्र भिखारीदास के काव्यनिर्णय में भी मिलता है। ब्रजभाषा भाषा रुचिर कहै सुमति सब कोई । मिलै संस्कृत पारसिहं पै अति प्रकट जु होइ ॥ ब्रज मागधी मिलै अमर नाग जवन भाखानि । सहज फारसीहू मिलै षट् विधि कहत बखानि ॥ (काव्यनिर्णय १-१४-१५) स्पष्ट है, 'पिंगल' ब्रजभाषा की ही एक कृत्रिम साहित्यिक शैली थी, जिसमें कई अवांतर तत्त्व भी मिश्रित थे, ठीक उसी तरह जैसे 'डिंगल' पश्चिमी राजस्थानी की कृत्रिम साहित्यिक शैली है। साहित्यिक भाषाशैली के लिये 'पिंगल' शब्द का प्रयोग बहुत पुराना नहीं है । इसी तरह 'डिंगल' शब्द का प्रयोग भी उनीसवीं सदी के उत्तरार्ध से पुराना नहीं जान पड़ता । राजस्थान के चारणों की कृत्रिम साहित्यिक शैली को चारण लोग 'डींगळ' कहते हैं। कविराज बाँकीदास की 'कुकविबत्तीसी' (१८७१ वि० सं०) में इसका सर्वप्रथम प्रयोग देखा जाता है। डींगलियाँ मिलियाँ करै, पिंगल तणौ प्रकास । संस्कृती कै कपट सज, पिंगल पढियाँ पास ॥ बाँकीदास के बाद उनके भाई या भतीजे ने अपने 'दुआवेत' में इसका संकेत किया है। सब ग्रंथू समेत गीता कू पिछाणै । डींगल का तो क्या संस्कृत भी जाणै । (१५५) और भी सादुओं में चैन अरु पीथ । डींगल मैं खूब गजब जस का गीत ॥ (१५६) और भी आसीयूँ मैं कवि बंक । डींगल पींगल संस्कृत फारसी मैं निसंक ॥ (१५७)२ 'डिंगल शब्द के साथ साथ 'पिंगल' का भी प्रयोग इन दोनों स्थलों में पाया जाता है। 'डिंगल' शब्द की व्युत्पत्ति के विषय में अनेकानेक मत प्रचलित हैं। इन मतों के विवेचन में जाना यहाँ अनावश्यक होगा । डा० मोतीलाल मेनारिया का कहना है कि वास्तविक शब्द 'डिंगल' न होकर 'डींगळ' है, जो डींग' शब्द के साथ 'ळ' प्रत्यय जोड़ने से बना है, जिसका अर्थ है वह साहित्यिक शैली जो डींग-से युक्त अर्थात् अतिरंजना-पूर्ण हो । 'डींगळ' शब्द का प्रयोग अनगढ़, अव्यवस्थित के अर्थ में भी पाया जाता है । "पिंगल' शब्द का वास्तविक अर्थ 'छन्दःशास्त्र' है; किंतु औपचारिक रूप में यह कृत्रिम साहित्यिक भाषा-शैली के लिये चल पड़ा, यह हम देख चुके हैं । 'पिंगल' शब्द का प्रयोग 'ब्रजभाषा' के लिये समझा जाने लगा था, किंतु यह ठीक वही ब्रजभाषा नहीं है, जो सूर या अन्य कृष्णभक्त कवियों के काव्यों तथा भक्तिकालीन एवं रीतिकालीन अन्य रचनाओं में पाई जाती है। अतः ब्रजभाषा से इसे भिन्न बताने के लिये इसका अर्थ 'राजस्थानी मिश्रित ब्रजभाषा' किया जाने लगा। 'पिंगल' तथा 'डिंगल' का भेद बताते हुए डा० मेनारिया लिखते हैं : "पिंगल में राजस्थानी की कुछ विशेषतायें देखकर बहुत से लोग पिंगल को भी डिंगल कह देते हैं । परंतु इन दोनों में बहुत अंतर है । पिंगल एक मिश्रित भाषा है। इसमें ब्रजभाषा और राजस्थानी दोनों की विशेषतायें पाई जाती हैं। इसके विपरीत डिंगल में केवल मारवाड़ी व्याकरण का अनुकरण किया जाता है ।"४ प्रा० पैं० की भाषा पुरानी ब्रज की मिश्रित साहित्यिक शैली है : ३४. प्रा० पैं० की भाषा पुरानी व्रजभाषा होने पर भी राजस्थानी तथा खड़ी बोली के तत्त्वों से भी मिश्रित है। इतना ही नहीं, इसमें कुछ नगण्य तत्त्व पूरबी भाषावर्ग-अवधी तथा मैथिली-के भी मिल जाते हैं। फिर भी ब्रजभाषा के अतिरिक्त अधिक अंश इस भाषा में राजस्थानी तत्त्वों का है। कुछ लोगों ने शौरसेनी अपभ्रंश तथा सूर आदि भक्तिकालीन कवियों की परिनिष्ठित व्रजभाषा के बीच की भाषास्थिति को दो सीढ़ियों में बाँट कर इन्हें क्रमशः अवहट्ठ तथा पिंगल कहा है । अवहट्ठ का काल वे मोटे तौर पर ग्यारहवीं और बारहवीं सदी मानते हैं, पिंगल का तेरहवीं सदी के बाद से माना गया है । दरअसल इस काल की कृत्रिम साहित्यिक शैली में ऐसी कोई भेदक-रेखा नहीं खींची जा सकती, जो अवहट्ठ तथा पिंगल का स्पष्ट भेद उपस्थित कर सके । यह निश्चित है कि यह भाषा बोलचाल की, आम जनता की कथ्य भाषा से दूर थी और कथ्य भाषा-रूप का पता हमें औक्तिक ग्रन्थों की भाषा से लगता है। मुनि जिनविजय जी कुछ १. डा० मेनारियाः राजस्थानी भाषा और साहित्य पृ० २०-२१ २. दे० वही पृ० २८-२९ ३. दे० वही पृ० २८-२९ ४. डा० मेनारिया : राजस्थानी भाषा और साहित्य पृ० १०२ Page #433 -------------------------------------------------------------------------- ________________ ४०८ प्राकृतपैंगलम् औक्तिक ग्रन्थों का संपादन कर रहे हैं, इनमें तत्कालिक कथ्य भाषा पर पर्याप्त प्रकाश पड़ने की संभावना है। इसी कथ्य भाषा ने सूर आदि मध्ययुगीन कवियों की ब्रजभाषा के लिये नींव तैयार की है। प्रा० पैं० की काव्यभाषा तथा उस काल की औक्तिक ग्रन्थों की कथ्य भाषा और गद्यभाषा में ठीक वही भेद रहा होगा, जो ओत्तो येस्पर्सन ने पुरानी अंग्रेजी की काव्यभाषा तथा गद्यभाषा में संकेतित किया : "आंग्ल भाषा में, काव्य-भाषा तथा गद्य-भाषा का अंतर निःसन्देह इस प्रारम्भिक काल में अन्य कालों की अपेक्षा कहीं बहुत अधिक है। काव्य-भाषा किसी हद तक समस्त इंगलैंड में एक सी प्रतीत होती है; जो एक प्रकार की कम या ज्यादा कृत्रिम विभाषा थी, जिसमें देश के विभिन्न भागों के व्याकरणिक रूपों तथा शब्दों का समावेश था; और यह ठीक उसी तरह की मिश्रित भाषा के रूप में पैदा हुई थी जैसी ग्रीस में होमर की भाषा उत्पन्न हुई थी।" (अ) प्रा० पैं० के पद्यों में अधिकांश भाग इसी परवर्ती 'खिचड़ी' साहित्यिक भाषा-शैली में निबद्ध है, किन्तु इसमें परिनिष्ठित प्राकृत तथा अपभ्रंश के भी कुछ पद्य पाये जाते हैं । गाहासत्तसई, सेतुबंध, कर्पूरमंजरी के परिनिष्ठित प्राकृत पद्यों के अलावा भी कुछ पद्य ऐसे मिल जायेंगे, जिनकी भाषा परिनिष्ठित प्राकृत हैं । मात्रावृत्त प्रकरण के गाथा-वर्ग के छन्दों के उदाहरण इसी भाषा-शैली में निबद्ध हैं। पिंगल नाग की वंदना में निबद्ध पद्य (१.१) परिनिष्ठित प्राकृत में हैं। अन्य उदाहरण ये हैं :(१) परिहर माणिणि माणं पं(पे)क्खहि कुसुमाइँ णीवस्स । तुम्ह कए खरहिअओ गेण्हइ गुडिआधणुं अ किर कामो ॥ (१.६७) (२) सोऊण जस्स णामं अंसू णअणाइँ सुमुहि रुंधति ।। भण वीर चेइवइणो पेक्खामि मुहं कहं जहिच्छं से ॥ (१.१६) (३) मुंचहि सुंदरि पाअं अप्पहि हसिऊण सुमुहि खग्गं मे । कप्पिअ मेच्छसरीरं पेच्छइ वअणाइँ तुम्ह धुअ हम्मीरो ॥ (१.७१) (४) वरिसइ कणअह विढेि तप्पइ भुअणे दिआणिसं जग्गंतो । णीसंक साहसंको णिदइ इंदं(इंदुं) अ सूरबिंबं अ॥ (१.७२) इन पद्यों की भाषा शुद्ध प्राकृत है। सुप् तिङ् चिह्न ही नहीं, कृदंत प्रत्यय भी प्रायः वैसे ही हैं। साथ ही यहाँ चौथे पद्य के 'कणअह' (कनकस्य) में सम्बन्ध कारक (षष्ठी विभक्ति) के '-ह' सुप् चिह्न के अलावा ऐसा कोई तत्त्व नहीं, जिसे अपभ्रंश की या परवर्ती भाषा-शैली की खास विशेषता बताया जा सके । ऐसा जान पड़ता है, 'गाथा-बंध' के छन्दों में भट्ट कवि प्रायः परिनिष्ठित प्राकृत का ही प्रयोग करते थे। कहना न होगा, ये चारों पद्य निःसन्देह प्राकृतकाल (१०० ई०-६०० ई०) की रचना न होकर उसी जमाने की रचना हैं, जिन दिनों प्रा० पैं० के पुरानी हिन्दी के पद्य भी लिखे जा रहे थे । गाथा-वर्ग के छन्दों में प्राकृत भाषा-शैली का प्रयोग करने की परिपाटी चन्द के पृथ्वीराजरासो ही नहीं, सूर्यमल्ल के 'वंशभास्कर' तक में पाई जाती है। छन्दोनुसार इस भाषा-भेद का संकेत करते हुए डा० विपिनबिहारी त्रिवेदी ने लिखा है : "रासो के श्लोक छन्द संस्कृत में हैं तथा गाहा या गाथा छन्द प्राकृत, अपभ्रंश या अपभ्रंश मिश्रित हिन्दी में है।"२ चन्द के रासो के 'कनवज्ज-समय' से उद्धृत निम्न गाथा की भाषा-शैली इसका संकेत कर सकती है : सय रिपु दिल्लियनाथो स एव आला अग्य धुंसनं । परणेवा पंगु पुत्री ए जुद्ध मंगति भूखनं ।। (२०१)२ . In English, certainly, the distance between poetical and prose language was much greater in this first period than it has ever been since. The language of poetry seems to have been to a certain extent identical all over England, a kind of more or less artificial dialect, absorbing forms and words from the different parts of the country where poctry was composed at all, in much the same way as Homer's language had originated in greece. -Jespersen : Growth and structure of English Language. p. 51 २. चंद बरदायी और उनका काव्य पृ० २८७ । ३. डा० नामवरसिंह : पृथ्वीराजरासो की भाषा (कनवज्ज समय) पृ० १९० से उद्धृत । का Page #434 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् की पुरानी पश्चिमी हिन्दी ४०९ मैं चंद के 'रासो' को ज्यादा महत्त्व नहीं देना चाहता, मतलब सिर्फ इतना है कि 'रासो' के रचनाकाल (१६ वीं शती) तक भट्ट कवियों में 'गाथा वर्ग' के छंदों में प्राकृत भाषा शैली का प्रयोग करने की प्रथा पाई जाती है। यहाँ इतना संकेत कर दिया जाय कि 'रासो' के उक्त पद्य की भाषा गड़बड़ ज्यादा है । संभवतः इसका मूलरूप कुछ भिन्न रहा हो, हस्तलेख तथा संपादक की असावधानी ने इसे यह रूप दे दिया हो । मूल गाथा की प्राकृत में 'थ', 'त्र' जैसी ध्वनियाँ न होंगी, जो प्राकृत में 'ह' 'त्त' हो जाती हैं । अथवा यह भी कारण हो सकता है कि इस समय के भट्ट कवि गाथा - वर्ग के छंदों में परिनिष्ठित प्राकृत भाषा शैली का प्रयोग न कर ऐसी शैली का प्रयोग करते थे, जिसमें प्राकृत की गूँज सुनाई देती हो, तथा बीच बीच में कुछ प्राकृत पदों का प्रयोग कर देते हों । (आ) प्रा० पैं० के कुछ पद्यों में अपभ्रंश की भाषा-शैली भी देखने में आती है । इन पद्यों को भाषा के लिहाज से हेमचन्द्र के व्याकरण में उद्धृत दोहों के समानांतर रखा जा सकता है । (१) जा अद्धंगे पव्वई, सीसे गंगा जासु । जो देआणं वल्लहो, वंदे पाअं तासु ॥ (१.८२) (२) चेउ सहज तुहुँ, चंचला सुंदरिहृदहिँ वलंत । पअ उण घलसि खुल्लणा, कीलसि उण उल्हसंत ॥ (१.७) (३) माणिणि माणहिँ काइँ फल, ऐअर्ज चरण पडु कंत । अंगम जइ मइ, किं करिए मणिमंत ॥ (१.६) ( ४ ) अरेरे वाहहि कान्ह णाव छोडि डगमग कुगति ण देहि । इँ इथि दिहिँ सँतार देइ, जो चाहहि सो लेहि ॥ (१.९) ये चारों पद्य अपभ्रंश-कालीन भाषा-शैली के निदर्शन हैं, वैसे इन सभी की भाषा-शैली सर्वथा एक नहीं है। प्रथम पद्य में 'जासु, तासु' जैसे रूप अपभ्रंश के भी पिछले जमाने के हैं, जब व्यंजन द्वित्व (जस्सु, तस्सु) का सरलीकरण कर पूर्ववर्ती स्वर को दीर्घ बना दिया गया है, लेकिन 'देआणं', 'वल्लहो', 'पाअं' जैसे रूप परिनिष्ठित प्राकृत के हैं । फिर भी यह पद्य अपभ्रंश की बदलती शैली का निदर्शन दे सकता है। द्वितीय पद्य के 'चेउ, तुहुँ' जैसे पद शुद्ध अपभ्रंश रूप हैं, 'सहजेन' के अर्थ में निर्विभक्तिक 'सहज' का प्रयोग भी उसकी विशेषता है। 'उल्लसत्' का 'उल्हसंत' रूप, 'ल्ल' ध्वनियुग्म के परवर्ती 'ल' का प्राणता (Aspiration) - विनिमय भी अपभ्रंश की विशेषता है। Vघल्ल धातु तथा 'खुल्लणा' (क्षुद्र के अर्थ में) शब्द अपभ्रंश के ही निदर्शन है। तृतीय पद्य के 'काइँ, पडु' भी परिनिष्ठित अपभ्रंश रूप हैं, तथा भुअंगम (भुजंगमः), चरण (चरणे), मणिमंत ( मणिमन्त्राभ्यां मणिमन्त्रौ ) जैसे निर्विभक्तिकरूप भाषा की और अधिक विकसित दशा के द्योतक हैं । चतुर्थ पद्य के 'तइँ, इथि, देइ', अदि के विषय में भी वही बात कही जा सकती है, और 'जो चाहहि सो लेहि' वाक्य तो और दो कदम आगे बढ़ गया है, जहाँ शुद्ध नव्य आर्य भाषा की वाक्यरचनात्मक प्रक्रिया के लक्षण स्पष्ट परिलक्षित होते हैं । प्रा० पैं० के इन या ऐसे अन्य पद्यों में भी एक साथ कई लक्षण पाये जाते हैं, जो भाषा की संक्रांतिकालीन स्थिति का संकेत करने में समर्थ हैं। यही नहीं 'सहज' 'णदिहिं' जैसे तत्सम तथा अर्धतत्सम पदों का प्रयोग तत्सम शब्दों के बढ़ते प्रभाव का भी संकेत कर सकता है । (इ) पुरानी पश्चिमी हिन्दी के ऐसे अनेकों पद्य प्रा० पैं० से उद्धृत किये जा सकते हैं, जिनकी भाषा-शैली पुरानी ब्रजभाषा तथा पुरानी पूरबी राजस्थानी का प्रतिनिधित्व करती है, तथा आगे की मध्यकालीन हिन्दी के बहुत नजदीक जान पड़ती है । सर्वथा निर्विभक्तिक पदों का प्रयोग, निश्चित हिंदी वाक्यरचनात्मक प्रक्रिया का समावेश, इस भाषा - शैली की खास पहचान है । कतिपय उदाहरण ये हैं : ( १ ) जहा भूत वेताल णच्वंत गावंत खाए कबंधा, सिआ फारफेक्कारहका रवंता फुले कण्णरंधा । कआ टुट्ट फुट्टेइ मंया कबंधा णचंता हसंता, ता वीर हम्मीर संगाम मज्झे तुलंता जुझंता ॥ ( २.१८३ ) For Private Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ ४१० प्राकृतपैंगलम् (२) फुलिअ महु भमर बहु रअणिपहु, किरण लहु अवअरु वसंत । मलअगिरि कुहर धरि पवण वह, सहब कह सुण सहि णिअल णहि कंत ॥ (१.१६३) (३) सेर एक जइ पावउँ घित्ता, मंडा बीस पकावउँ णित्ता । टंकु एक्क जउ से घव पाआ, जो हउ रंक सोइ हउ राआ ॥ (१.१३०) (४) सुरअरु सुरही परसमणि, णहि वीरेस समाण । ओ वक्कल ओ कठिणतणु, ओ पसु ओ पासाण ॥ (१.७९) इन पद्यों में प्रथम पद्य की भाषा पुरानी हिंदी की भट्ट भाषा-शैली का परिचय दे सकती है, जहाँ 'णच्चंत', 'हक्का', 'टुट्ट', 'फुट्टे', 'मज्झे' जैसे व्यंजन-द्वित्व वाले रूपों की छौंक पाई जाती है। द्वितीय पद्य की शैली की तुलना विद्यापति के पदों की भाषा-शैली से मजे से की जा सकती है। तृतीय पद्य के 'पावउँ, पकावउँ, हउ' जैसे रूप 'पाऊँ, पकाऊँ, हौं' जैसे खड़ी बोली, ब्रज रूपों के प्राग्भाव हैं तथा 'पाआ' तो वस्तुः 'पाया' (खड़ी बोली) का ही य-श्रुतिरहित रूप है। इतना ही नहीं, इसकी वाक्यरचनात्मक प्रक्रिया स्पष्टतः हिंदी की है। चतुर्थ पद्य तो साफ तौर पर ब्रजभाषा का है ही। इसकी तद्भव मूर्धन्य ध्वनियों का हटा कर निम्न रूप में पढिये : सुरअरु सुरही परसमणि, नहि वीरेस समान । ओ वाकल ओ कठिन तनु, ओ पसु और पाखान ।। कहना न होगा, 'वक्कल' (सं० वल्कल) का 'बाकल' (रा० बाकलो) रूप 'भूसा' के अर्थ में पूरबी राजस्थानी और ब्रज में आज भी प्रचलित है। कहने का तात्पर्य यह है, यद्यपि प्रा० पैं० के पद्यों में एक-सी भाषा-शैली सर्वत्र नहीं पाई जाती, तथापि इसके पद्य पुरानी हिंदी की विभिन्न भाषा-शैलियों का प्रतिनिधित्व करते हैं, जो हिंदी साहित्य के आदि काल में भट्ट कवियों के द्वारा प्रयुक्त होती देखी जाती है, तथा इसमें बाद के मध्ययुगीन काव्य की भाषा-शैली के छुटपुट बीज भी देखे जा सकते हैं। इस प्रकार प्रा० पैं० की भाषा पुरानी ब्रजभाषा की विविध साहित्यिक भाषा-शैलियों का परिचय देने में पूर्णत: समर्थ है। प्राकृतपैंगलम् में नव्य भा० आ० के लक्षण ३५. नव्य भारतीय आर्य भाषा वर्ग की सब से प्रमुख विशेषता प्राकृत-अपभ्रंश ( म० भा०आ०) के व्यञ्जन द्वित्व का सरलीकरण है। उच्चारण-सौकर्य के कारण श्रुतिकटु एवं दुरुच्चारित द्वित्व व्यञ्जनों को सरलीकृत कर उसके पूर्व के स्वर को, अक्षर-भार (Syllabic Weight) की रक्षा के लिये, प्रायः दीर्घ कर देना, पंजाबी जैसी एक आध भाषा को छोड़कर सभी न० भा० आ० की पहचान है। पंजाबी ने अवश्य इन द्वित्व व्यञ्जनों को सुरक्षित रक्खा है । वहाँ 'कम्म' (हि० काम), कल्ल (हि० कल), सच्च (हि० सच, साँच), हत्थ (हि० हाथ), नत्थ (हि० नथ), जैसे शब्द पाये जाते है। यह विशेषता पंजाबी प्रभाव के कारण ही खड़ी बोली के कथ्य रूप में भी पाई जाती है :-बाप > बप्पू, बासन > बस्सन्ह, गाडी > गड्डी, भूखा > भुक्खा, बेटा > बेट्टा, देखा दक्खा, भेजा > भेज्जा, रोटी > रोट्टी। खड़ी बोली के कथ्य रूप में कई स्थानों पर यह उच्चारण ऐतिहासिक कारणों से न होकर केवल निष्कारण (Spontaneous doubling of consonants) भी पाया जाता है। ब्रजभाषा, राजस्थानी, गुजराती में ही नहीं, पूरबी वर्ग की भाषाओं में भी द्वित्व व्यंजन का सरलीकरण नियत रूप से पाया जाता है। यद्यपि प्रा० पैं० की पुरातनप्रियता ने द्वित्व व्यंजनों को न केवल सुरक्षित ही रक्खा है, बल्की कई स्थानों पर छन्दःसुविधा के लिये द्वित्वयोजना भी की है; तथापि न० भा० आ० की सरलीकरण वाली प्रवृत्ति भी अनेक स्थानों पर परिलक्षित होती है :१. डा० चाटुा : भारतीय आर्यभाषा और हिंदी पृ० १२४ । २. डा० तिवारी : हिंदी भाषा का उद्गम और विकास पृ० २३१ । 3. Tessitori : Notes on O. W. R. $ 40. माँकुण < मक्कुण, लूखउ < लुक्खउ (रूक्षक:), बाट < वट्टा (वर्मा), दीठउ < दिट्ठउ, काढइ < कड्डइ (कर्षति), पूतली < पुत्तली, सीधउ < सिद्धउ (सिद्धक:) आदि । ४. Dr. Chatterjea : Origin and Development of Bengali Language p. 318. Page #436 -------------------------------------------------------------------------- ________________ ४११ प्राकृतपैंगलम् की पुरानी पश्चिमी हिन्दी जासु (१.८२<जस्सु), तासु १.८२८ तस्सु), भणीजे (१.१००<भणिज्जइ), कहीजे (१.१००<कहिज्जइ), पभणीजे (१.१०४<पभणिज्जइ), धरीजे (१.१०४<धरिज्जइ), दीसा (१.१२३<दिस्स-दिस्सइ), लाख (१.१५७< लक्ख), तीणि (१.१२५<तिण्णि), दीजे (२.१४३<दिज्जइ), करीजे (२.१४३<करिज्जइ) आछे (२.१४४<अच्छइ<ऋच्छति), दीसए (२.२६२<दिस्सए-दिस्सइ), दीसइ (२.१९६, २.१९७<दिस्सइ), ठवीजे (२.२०२<ठविज्जइ), णीसंक (१.७२< निस्संक)। किन्तु कुछ ऐसे भी निदर्शन मिलते हैं, जहाँ व्यञ्जन द्वित्व का तो सरलीकरण कर दिया गया है, किंतु पूर्ववर्ती स्वर को दीर्घ नहीं किया गया । न० भा० आ० में ऐसे कई तद्भव शब्द हैं, जहाँ दीर्धीकरण नहीं पाया गया । उदा० हिंदी सच, सब, रा० मणस (<मनुष्य) जैसे शब्दों में *साच (हि० वै० साँच), *साब, *मणास जैसे रूप नहीं मिलते। डा० चाटुा ने बताया है कि न० भा० आ० में कई शब्दों में व्यञ्जन द्वित्व के सरलीकरण के बाद भी पूर्ववर्ती 'अ' ध्वनि का दीर्धीकरण न पाया जाना ध्वनि-संबंधी समस्या है। प्रायः इन सभी भाषाओं में ऐसे व्यंजनों का सरलीकरण कर या तो पूर्ववर्ती स्वर को दीर्घ बना दिया जाता है। किंतु लखKलक्ष (प्रा० लक्ख), रति<रक्तिका (प्रा० रत्तिआ, अप० रत्तिअ), सब<सर्व (सव्व, सव्वु) जैसे रूप इस नियम की अवहेलना करते दिखाई देते हैं । डा० चाटुा का अनुमान है कि पंजाबी की विभाषाओं में व्यंजन द्वित्व के पूर्व के स्वर को दीर्घ बना देने की प्रवृत्ति नहीं पाई जाती, अतः संभवतः हिंदी पर यह उसका ही प्रभाव हो । अथवा यह भी हो सकता है कि इसमें बलाघात का प्रभाव हो । सं० सर्व का म० भा० आ० रूप सर्वत्र 'सव्व, सव्वु' (वै० रू० सब्ब, सब्बु) पाया जाता है। उच्चारण में यह शब्द प्रायः 'सब्ब-जण', 'सब्ब-काल', 'सब्ब-देस' जैसे समासांत पदों में पाया जाता था, अतः संभव है, इसके आद्य अक्षर पर बलाघात लुप्त हो गया हो। इसके परिणाम रूप समासांत पदों में इसका उच्चारण केवल 'सब' चल पड़ा हो । म० भा० आ० का यही उच्चारण प्रवृत्ति न० भा० आ० में भी आ गई जान पड़ती है। प्रा० पै० में भी ऐसे रूप मिलते हैं, जिनमें कुछ ऐसे भी हैं, जहाँ पूर्ववर्ती स्वर का दीर्धीकरण न करना छन्दोनिर्वाहजनित जान पड़ता है। कतिपय निदर्शन निम्न वखाणिओ (२.१९६ < वक्खाणिओ) । जुझंता (२.१८३ < जुझंता)। णचंता (२.१८३ < णच्चंता) । णिसास (२.१३४ < णिस्सास) । सब (२.२१४, १.२०२, २.१३७ < सव्व) । लख (१.१५७ < लक्ख < लक्ष )। णचइ (१.१६६ < णच्चइ) । विजुरि (१.१६६ < विज्जुरि); हि० बिजली, ब्रज बिजुरी । उपर्युक्त विशेषतायें ब्रजभाषा और राजस्थानी में भी पाई जाती है, तथा प्रा० पैं० की ब्रजभाषानिष्ठ विशेषताओं का संकेत कर सकती हैं। ३६. अनुस्वार का ह्रस्वीकरण या अनुनासिकीकरण ब्रजभाषा काव्य में बहुत पाया जाता है। इसका कारण या तो छन्दोनुरोध है या बलाघात का स्थान-परिवर्तन । इसका संकेत हम पहले कर चुके हैं। प्रा० पै० में ऐसे स्थल बहुत कम मिलते हैं :-सँतार (१.९<संतार), (सँजुत्ते (१.९२<संजुत्ते) । १.११७ पर 'पचतालिसह' पाठ को K (B), K (C) प्रतियों ने 'पाँचतालीसह' संकेतित किया है। अन्य हस्तलेखों में यहाँ अनुस्वार नहीं मिलता, अतः इसका संभवतः नासिक्यतत्त्व रहित उच्चारण भी पाया जाता है, जैसे 'पचपन' (हिंदी) में । प्रायः समासांत पदों में 'पंच' के नासिक्य-तत्त्व का लोप हो जाता है। अन्यथा यहाँ भी 'पँचतालीसह पाठ मानकर अनुस्वार का अनुनासिकीकरण माना जा सकता है। १.१०८ में 'चंडेसर' पाठ है, यहाँ छन्दःसुविधा के लिये एक मात्रा कम करनी पड़ती है। इसके दो तरह से उच्चारण किये जा १. Chatterjea : O.D.B.L.8 58 (iii) p. 318 २. ibid p. 319 ३. दे० अनुशीलन पृ. ८५ Jain Education Interational Page #437 -------------------------------------------------------------------------- ________________ ४१२ प्राकृतपैंगलम् सकते हैं :-(१) चँर्डसर; (२) चंडेसर । मैने डा० घोष के अनुसार 'डे' का ह्रस्वोच्चारण माना है, अनुस्वार का नहीं । $ ३७. प्राकृतकाल में उद्वृत्त स्वरों की विवृत्ति प्रायः सुरक्षित रखी जाती थी। अपभ्रंश में यू- श्रुति का प्रयोग नियत रूप से चल पड़ा है । प्रा० पैं० में प्राकृत की भाँति उद्वृत्त स्वरों की विवृत्ति (Hiatus ) सुरक्षित पाई जाती है। न० भा० आ० में इन स्वरों को या तो संयुक्त कर दिया जाता है, या इन्हें संयुक्त स्वर - ध्वनि ( dipthong) के रूप में 'अइ' - 'अउ' जैसा ध्वनियुग्म बना दिया जाता है, या फिर बीच में य् या व श्रुति का प्रयोग किया आता है । यथा, नापित > नाविअ, *नावुअ> नावू >णाउ (उक्तिव्य ३९/११), सुगंध->सुअंध>सोंध—(साँध -) (उक्तिव्य ४० / ३१), हस्ततालिका > हत्थआलिआ >* हत्थवालिआ हथोलि (४०/२८), माता >माआ > माअ> मा (उक्तिव्य ३८ /१७) चतुष्कः > चक्को > चौकु ( उक्तिव्य ४१ / ४ ) विरूप> बुरुअ (उक्तिव्य ३१/१५) > हि० बुरा चटकिका > चडई > चडयी (३६/८ ) ( हि० चिड़िया, रा० चडी), प्रा० पैं० में उद्वृत्त स्वरों की संधि के कतिपय उदाहरण पाये जाते हैं, जो उसके न० भा० आ० वाले लक्षणों का संकेत करते हैं । राउल (१.३६ <राअउल - राजकुल) (रा० रावळो), कही (२.१२९ <कहिअ <कथिता, कथितं), भणीजे (१.१०० भणिज्जइ), कहीजे (१.१०० <कहिज्जइ), धरीजे (१.१०४<धरिज्जइ), ठवीजे (२.२०२<ठविज्जइ), आछे (२.१४४<अच्छइ), चले (१.१९८ < चलइ), आवे ( २.३८ < आवइ < आयाति), चलावे (२.३८ < चलापयति), उगो (२.५५ उग्गउ उद्गतः ), आओ (२.१८१ <आअउ <आअओ <आगतः), चोआलीसह (२.१८६<चउआलीसह चतुश्चत्वारिंशत्), चोद्दह (२.१०२<चउद्दह चतुर्दश), चोबिस (२.२१०<चउबिस - चउबीस चतुर्विंशत्), चो अगला (२.१४५ चउ अग्गला < चतुरग्रिलाः). कतिपय हस्तलेखों में ऐसे स्थानों पर 'ऐ', 'औ' चिह्न पाये जाते हैं, यथा : 'वइरि' (१.३७) के स्थान पर A, K (C), N. में 'वैरि' पाठ मिलता है, इसी तरह 'चउसट्ठि' (१.५१) के स्थान पर A. B. में 'चौसट्ठि' पाठ है, जब कि D. में 'चोसट्ठि' । $ ३८. संदेशरासक की भूमिका में डा० भायाणी ने इस बात का संकेत किया है कि स्वरमध्यग अथवा श्रुतिरूप ( glide) व् का लोप करने की प्रवृत्ति मध्यदेश की विभाषाओं की विशेषता है तथा यह ब्रज, खड़ी बोली आदि में पाई जाती है । इस प्रवृत्ति के चिह्न संदेशरासक की भाषा तक में संकेतित किये गये हैं (१) किसी प्रत्यय या विभक्तिचिह्न के पदादि 'इ' या 'ए' के पूर्व (क) पदांताक्षर में 'व्' का लोपकर दिया जाता है :-सरलाइवि (२६ ब = सरलाविवि < / सरलाव < *सरलापय्) रुइवि (६७ अ = रुविविPage #438 -------------------------------------------------------------------------- ________________ (१) संताति / 2) प्राकृतपैंगलम् की पुरानी पश्चिमी हिन्दी ४१३ जीउ (१५४ स जीवु-जीव:), संताउ (७६ ब-संतावु-संताप:), तंडउ (=तंडवु-तांडवं), कओल (१८७ ब-कवोल कपोल), (३) पदांत या पदमध्यगत 'अ' के पूर्व भी-व-का लोप कर दिया जाता है :तिहुयण (१८ अ त्रिभुवन) । वर्णरत्नाकर की भूमिका में भी डा० चाटुा ने बताया है कि श्रुतिगत व्-का कई स्थानों पर लिपि में कोई संकेत नहीं मिलता । चँदोआ चँदोवा < चन्द्रातप (२९ अ), गोआर < गोवार < गोपाल (२९ ब), मूस-रोअँ < "रोवँ <-लोमन् (५२ ब) । प्रा० पैं० की भाषा में मध्यग 'व्' के लोप के कतिपय निदर्शन देखे जा सकते हैं । यहाँ तो अधिकतर या तोव्-का उ वाला रूप मिलता है या फिर तृतीय कोटि के 'अ' वाले रूप मिलते हैं । संठावि (१.१५३ =संठाविविघोडउ >*घोडअ>घोड़ा पाया जाता है। ब्रजभाषा के आदर्श कथ्य रूप में वस्तुतः खड़ी बोली की तरह आ-रूप (घोड़ा) ही हैं, यह विशेषता दोआब तथा रुहेलखण्ड की ब्रजभाषा में देखी जा सकती है; जब कि मथुरा के पश्चिम तथा दक्षिण की ब्रजभाषा में ये आकारांत रूप न मिलकर ओकारांत या औकारांत (घोडो-घोडौ) रूप मिलते हैं। ब्रजभाषा पर यह राजस्थानी-गुजराती भाषागत प्रवृत्ति का प्रभाव है। किंतु आदर्श ब्रजमें भी भूतकालिक कर्मवाच्य निष्ठा प्रत्यय के रूप ओकारांत-औकारांत ही पाये जाते हैं । इन शुद्ध रूप तथा स्वार्थे क-वाले रूपों से उद्भूत रूपों के बीज हमें हेमचन्द्र तक में मिल जाते हैं और कई स्थानों पर इनके दुहरे रूप एक साथ एक ही भाषा में मिल भी जाते हैं। यद्यपि घोटक जैसे शब्दों से उद्भूत रूपों में गुजराती-राजस्थानी तथा ब्रज-खड़ी बोली ने केवल सबल रूपों को ही सुरक्षित रक्खा है, पूरबी हिंदी में इनके निर्बल रूप भी मिल जाते हैं । सं० घोटकः, गुज० रा० घोड़ो, ब्रज० घोड़ा, राजस्थानी से प्रभावित रूप घोडो-घोडौ, खड़ी बोली घोड़ा, अवधी घोड़। १. Bhayani : Sandesarasaka (Study) 8 33 C. p. 14 २. Chatterjea : Varmaratnakaras 18 p. xliii ३. डा० तिवारी : हिंदी भाषा का उद्गम और विकास पृ० २४२ Page #439 -------------------------------------------------------------------------- ________________ ४१४ प्राकृतपैंगलम् इतनी ही नहीं, पूरबी हिंदी में इनके दीर्घ तथा अतिदीर्घ रूप भी पाये जाते हैं, जैसे घोड़-घोड़वा-घौडौना, छोटछोटवा-छोटौना, कुत्ता-कुतवा-कुतौना, नाऊ-नौआ । कुछ शब्दों में केवल क-स्वार्थे प्रत्यय से उद्भूत रूप ही मिलते हैं और कुछ में ये बिलकुल नहीं पाये जाते । इस भाषाशास्त्रीय तथ्य ने नव्य भा० आ० भाषा के अध्येताओं के समक्ष समस्या उत्पन्न कर दी है। वस्तुतः अपभ्रंश काल में कई ऐसे शब्द थे जिनके निश्चित रूप में शुद्ध एवं स्वार्थे क-वाले दोनों तरह के रूप पाये जाते थे। ऐसे शब्दों में कभी तो क जोड़ा जाता था, कभी नहीं । इस प्रकार के शब्दों के दोनों तरह के रूप (निर्बल तथा सबल) मिलते हैं। जबकि कुछ ऐसे शब्द थे जिनमें नियत रूप से स्वार्थे क का प्रयोग होता था, जिनका विकास राज० गु० में केवल ओ-वाले रूपों में तथा खड़ी बोली में केवल आ-वाले रूपों में पाया जाता है। तृतीय कोटि के वे मूल अकारांत शब्द हैं, जिनमें क-स्वार्थे प्रत्यय कभी नहीं जोड़ा जाता था, ऐसे रूपों का विकास केवल शुद्ध रूपों में ही पाया जाता है । हेमचन्द्र के "स्यमोरस्योत्" (८.४.३३१) सूत्र के अनुसार अपभ्रंश में अकारांत शब्दों के कर्ता-कर्म ए० व० में उ-विभक्ति चिह्न पाया जाता है । इसके शुद्ध रूपों में संकरु, भयंकरु, चउमुहु, छंमुहु जैसे रूप पाये जाते हैं, जबकि स्वार्थे क-वाले रूपों में चडिअउ (/चड का निष्ठा रूप <*चडिकतः (आरूढः), घडिअउ (<*घटितकः) जैसे रूप होते हैं। गुजराती, राजस्थानी, खड़ी बोली में ऐसे अनेकों दो तरह के रूप मिलेंगे। प्रथम कोटि के-उ विभक्त्यंत रूपों से शुद्ध रूपों तथा अउ विभक्त्यंत रूपों से सबल (-ओ,-आ) रूपों का विकास माना जाता है। यहाँ इन दुहरे रूपों के विकास की तालिका दी जा रही है। सं० हस्तः गुज० हाथ राज० हाथ ब्रज-खड़ी० हाथ सं० हस्तकः गुज० हाथो राज० हत्तो ब्रज-हत्ता (हत्ता) सं० पर्णः गुज० पान राज० पान ब्रज-पान सं० पर्णकः गुज० पार्नु राज० पानूँ खड़ी बोली पन्ना सं० दन्त गु० दाँत राज० दाँत ब्रज० दाँत, खड़ी बोली दाँत, सं० दन्तकः गु० दाँतो राज० दाँतो कथ्य खड़ी बोली दाँता सं० पादकः गु० पायो रा० पायो ब्रज० पाया अप० णक गु० नाक रा० नाक ब्रज नाक, खडी बोली नाक णक्कउ गु० नाकुं रा० नाको ब्रज० नाका-नाको, खड़ी बोली नाका स्पष्ट है कि उ-वाले अपभ्रंश रूपों का विकास गुजरात तथा मध्यदेश की समस्त विभाषाओं में एक-सा (अकारांत रूप) है, किंतु अउ-वाले अपभ्रंश रूपों का विकास गुर्जर-राजस्थानी वर्ग में -ओ (नपुं० में उं) हुआ है, तो मध्यदेशीय पश्चिमी हिंदी में -आ । इतना ही नहीं, इन दुहरे रूपों का कई जगह केवल पदरचनात्मक महत्त्व न होकर अर्थसंबंधी (Semantic) महत्त्व भी है, जो इनके अर्थभेद से स्पष्ट है : "मनुष्य का हाथ होता है, किंतु कुर्सी का हाथ नहीं, हत्ता या हत्था होता है। बनारस के लोग पान बहुत खाते हैं, लेकिन कागज का पन्ना (पार्नु,पान) नहीं चबाते । मेरा दाँत टूट गया है, जबकि करौत के दाँते (दाँतो, दाँता) बड़े तेज है। बैल का पाँव टूटता है, लेकिन गाड़ी का 'पाया' (राज० पायो) । उसने लड़ाई में दुश्मन की नाका-बन्दी तोड़कर अपने देश की नाक बचा ली।" ये स्वार्थे क-वाले रूप हेमचंद्र के समय की कथ्य बोली में ही कतिपय छुटपुट रूपों में ओकारांत हो गये थे। यह प्रक्रिया सर्वप्रथम सर्वनाम शब्दों में शुरू हुई जान पड़ती है । हेमचंद्र ने 'सौ पुंस्योद्वा' (८.४.३३२) सूत्र में बताया है कि अकारांत पुल्लिंग शब्दों में अ को विकल्प से ओ विभक्त्यंत रूपों में परिवर्तित कर दिया जाता है। उदाहरण के १. Dr. Saksena : Evolution of Awadhi $ 167 pp. 110-111 २. N. B. Divatia : Gujarati Language. Vol. I. p. 89 ३. दे० S. P. Pandit : हेमचन्द्र : कुमारपालचरित तथा प्राकृतव्याकरण पृ० ५९५ (पूना, द्वितीय संस्करण) Page #440 -------------------------------------------------------------------------- ________________ ४१५ प्राकृतपैंगलम् की पुरानी पश्चिमी हिन्दी । लिये, "वरिस-सएण वि जो मिलइ सहि सोक्खहँ सो ठाउ" (हे सखि, जो सौ बरस में भी मिले वह सुख का स्थान है) में 'जो-सो' वस्तुतः प्राकृत रूप न होकर, यः > जो > जउ > जो, सः > सो > सउ > सो के क्रम से विकसित हुए हैं। किंतु नपुंसक लिंग में इनके रूप केवल उ वाले ही ही (जु, सु जैसे रूप) होते थे, इसका संकेत भी हेमचंद्र का 'पुंसि' पद कर रहा है। कहना न होगा, यही रूप राजस्थानी के 'ज्यो', खड़ी बोली के 'जो', ब्रजभाषा के 'जोसो' तथा राजस्थानी-ब्रज के अव्यय 'जु-सु' के रूप में विकसित पाये जाते हैं । इस विवेचन से इतना तो संकेत मिलता है कि स्वार्थ क-वाले रूपों का ओकारांत विकास अपभ्रंशकालीन भाषा में सिर्फ पुल्लिंग शब्दों में ही हुआ है, नपुंसकों में नहीं । यहाँ इस लिंग-विधान को ठीक संस्कृत वात अपभ्रंशकालीन लिंग-विधान समझना चाहिए, जिसमें आकर संस्कृत के लिंग का विपर्यय भी देखा जाता है। यदि ऐसा है, तो यह भी निश्चित है कि कथ्य अपभ्रंश के वे अकारांत शब्द जो निश्चित रूप में नपुंसक थे तथा उं, अउं विभक्तिचिह्न का प्रयोग करते थे, गुर्जर विभाषा की न० भा० आ० में ओकारांत न हो पाये । गुजराती में वे स्पष्टतः-उं विभक्त्यंत रूपों में आज भी बचे रह गये, किंतु राजस्थानी ब्रज-खड़ी बोली की पुरानी कथ्य विभाषाओं में जहाँ नपुंसक लिंग सर्वथा लुप्त हो गया था, ये रूप या तो सबल रूपों (ओ-आ) में विकसित हो गये या फिर केवल निर्बल रूप बने रहे । . प्रा० ० की भाषा में -उ, -अउ वाले अपभ्रंश रूपों यथा, घणु (१.३७) < धनं, भद्दउ (१.७५) < भद्रक: गअणु (१.७५) < गगनं, पुत्तउ (२.६१) < पुत्रकः, के अतिरिक्त अधिक संख्या उन निर्बल (शून्यरूप) तथा सबल रूपों की है, जो न० भा० आ० के विशिष्ट रूप हैं । प्रा० पैं० के इन रूपों के कुछ निदर्शन ये है : (१) निर्बल रूपः-फल (१.६) < फलं, कंत (१.६) < कांतः, भुअंगम (१.६) < भुजंगमः, जल (१.१६६) < जलं, घण (१.१६६) < घनः, मेह (२.१३६) < मेघः, पाउस (२.१३६) < प्रावृष, दिण (२.१९१) < दिनं, पिअ (२.१९३) < प्रियः । ये रूप न० भा० आ० में निर्विभक्तिक रूपों के प्रयोग की विशिष्ट प्रवृत्ति को भी संकेतित करते हैं । (२) सबल रूपः-जैसा कि हम बता चुके हैं, प्रा० पै० में दो तरह के सबल रूप पाये जाते हैं, (१) आ-वाले रूप, जो खड़ी बोली के आकारांत सबल रूपों के पूर्वरूप हैं, (२) ओ-वाले रूप, जो गुजराती-राजस्थानी के ओकारांत सबल रूपों के पूर्वरूप हैं । प्रा० पैं० में ऐसे आकारांत तथा ओकारांत दोनों तरह के रूप अनेक मिलते हैं, किंतु प्रा० पैं० के इन सभी रूपों को एकदम खड़ी बोली या राजस्थानी रूप मान लेना खतरे से खाली नहीं होगा। वैसे इन रूपों में खड़ी बोली के आकारांत रूप तथा राजस्थानी के ओकारांत रूप हैं अवश्य, किंतु उन्हें छाँटने में थोड़ी सतर्कता बरतनी पड़ेगी । इस सतर्कता-निर्वाह के निम्न कारण है :-प्रथम तो प्रा० पैं० की भाषा में अनेक प्राचीन (archaic) रूपों का भी अस्तित्व पाया है, तथा यहाँ परिनिष्ठित प्राकृत के ओ-वाले प्रथमा ए० व० के रूप भी पाये जाते हैं, कहीं इन रूपों को गलती से राजस्थानी प्रवृत्ति के रूप न मान लिया जाय । दूसरे, इसी तरह कई स्थानों पर केवल छन्दोनिर्वाहार्थ पदांत अ का दीर्धीकरण प्रा० पैं. की भाषा की खास विशषताओं में एक है । अतः हर आकारांत रूप को खड़ी बोली का रूप भी न मान लिया जाय । तीसरे, कई स्थानों पर आकारांत रूप ए० व० के रूप न होकर ब० व० के अर्थ में प्रयुक्त हुए हैं, प्रकरण के द्वारा यही अर्थ पुष्ट होता है, ऐसे स्थलों में भी इन्हें खड़ी बोली के सबल ए० व० रूप मान लेना खतरे से खाली नहीं । मैं कुछ उदाहरण दे रहा हूँ : (१) ओ-रूप जो परिनिष्ठित प्राकृत के हैं, राजस्थानी-गुजराती प्रवृत्ति के द्योतक नहीं : णाओ (१.१) < नागः, पिंगलो (१.१) < पिंगलः, हेओ (१.३) < हेयः, हिण्णो (१.३) < हीनः, जिण्णो (१.३) < जीर्ण :, वुड्डओ (१.३) < वृद्धकः, देओ (१.३) < देवः, दीहो (१.८) < दीर्घ :, वण्णो (१.८) < वर्णः, कामो (१.६७) < कामः, हम्मीरो (१.७१) < हम्मीरः, जग्गंतो (१.७२) < जाग्रत् । (२) वे आ-रूप जो केवल छन्दोनिर्वाहार्थ प्रयुक्त हैं, खड़ी बोली के आकारांत सबल रूप नहीं : हारा (१.७७ < हार), तिलोअणा (१.७७ < त्रिलोचनः), केलासा (१.७७ < कैलाशः), देसा (१.१२८ < देश:), १. दे०-पुंसीति किम् । अंगहिँ अंगु न मिलिउ हलि अह अहरु न पत्तु । पिअ जोअन्तिहें मुह-कमल एम्वइ सुरउ समत्तु ॥ वही० पृ० ५९६ Page #441 -------------------------------------------------------------------------- ________________ ४१६ प्राकृतपैंगलम् धणेसा (१.२१० < धनेश:), सग्गा (२.२५ < स्वर्गः), कलत्ता (२.११७ < कलत्रं), बीसा (२.१२२ < विषं), चम्मा (२.१२३ < चर्म), दक्खा (२.१८१८ दक्षः), दोहरा (१.१९६८ दीर्घः) । (३) वे आ-रूप जो व० व० रूप है, खड़ी बोली के ए० व० रूप नहीं सजणा (१.९४ < सज्जनाः), मत्ता (१.१३९ < मात्रा :), णीवा (१.१६६ < नीपा:), करा (२.५५ < करा:), (२.११६ < छेकाः), बाला (२.१९५ < बालाः), वुड्ढा (२.१९५ < वृद्धा:), कंपंता (२.१९५ < कम्पन्त) | डा० नामवरसिंह ने अपनी पुस्तक 'पृथ्वीराजरासो की भाषा' में प्रा० पैं० से कुछ ऐसे उदाहरण दे दिये हैं, जिन्हें वस्तुतः ब्रजभाषा के आकारांत तथा ओकारांत पुल्लिंग संज्ञा-विशेषण के रूप में नहीं माना जा सकता। उनके द्वारा ओकारांत प्रवृत्ति के रूप में उदाहृत 'बुड्डो'' रूप प्रा० पैं० में कहीं नहीं मिलता । वस्तुत: यह प्राकृत का 'वुड्डुओ (१.३) है, जिसे हमने ऊपर संकेतित किया है। यदि यह रूप मिलता, तो उसे राजस्थानी - ब्रज की प्रवृत्ति निःसन्देह माना जा सकता था । उनके द्वारा उदाहृत 'काआ' (१.१८०), 'माआ' ( १.१८०), ये दोनों शब्द पुल्लिंग नहीं हैं, शुद्ध स्त्रीलिंग हैं, तथा इस रूप में ये आज भी राजस्थानी ब्रज खड़ी बोली (काया, माया) में बोले जाते हैं। संस्कृत पु० 'काय' शब्द हिंदी में 'काया' (स्त्रीलिंग) हो गया है, सं० देह की तरह ही, तथा मध्यकालीन हिन्दी कविता में प्रयुक्त 'मया' (अर्थ, दया) शब्द भी स्त्रीलिंग ही है । अतः इन्हें अकारांत पुल्लिंग के उदाहरण रूप में देकर कथ्यब्रज तथा खड़ी बोली की सामान्य विशेषता के प्रमाण रूप में उपन्यस्त करना कहाँ तक ठीक है । उनके द्वारा उदाहृत 'बुड्डा' (२.१९५) पद ब० व० रूप है, इसे राज० ब्रज० 'बुड्डो' का ब० व० रूप अवश्य माना जा सकता है, किन्तु यह भी खड़ी बोली के आकारांत सबल ए० व० रूपों का संकेत तो नहीं कर सकेगा। वस्तुतः प्रा० पैं० में इधर उधर बिखरे ओकारांत आकारांत सबल रूपों को छाँटने में हमें निम्न बातों का ध्यान रखना होगा। (१) किसी ओकारांत रूप को हम राजस्थानी तथा तत्प्रभावित ब्रज का सबल रूप तभी मानेंगे, जब कथ्य राजस्थानी या ब्रज से उस शब्द के ओकारांत रूप का समानान्तर निदर्शन उपलब्ध हो । (२) किसी आकारांत रूप को हम आदर्श कथ्य ब्रज या खड़ी बोली का सबल रूप तभी मानेंगे, जब कथ्य ब्रज या खड़ी बोली से उसका सामानान्तर रूप सामने रख सकें । इस प्रकार यदि कोई राजस्थानी प्रभावित ब्रज के उदाहरण के रूप में प्रा० पै० से णाओ (११ नाग), कामो (१-६७ < कामः), मोरो (१.११३ - मयूरः ), पेश करना चाहे, तो यह वैचारिक अपरिपक्वता ही जान पड़ेगी । कहना न होगा कथ्य राजस्थानी - ब्रज में इनके रूप नाग, *काम, मोर ही पाये जाते हैं । वस्तुतः प्रा० पै० में शुद्ध कथ्य भाषा के सबल रूप बहुत कम मिलते हैं, फिर भी छुटपुट बीज जरूर देखे जा सकते हैं । (क) राजस्थानी प्रवृत्ति के सबल रूप : भमरो (१.११३ - भ्रमः: राज० भवरो, खड़ी बोली भौरा), जो (१.९ - यः रा० ज्यो, खडी बो० जो), सो सः, ब्र० सो), आओ (१.१८१, रा० आयो) उगो (२.५५ < उद्गतः, राज० उग्यो ) । (ख) खड़ी बोली के सबल रूप ए० व० : (१) दोहा (१.१६७), जड्डा (१.१९५, रा० जाड़ो, कथ्य खड़ी बोली जड्डा, कथ्य ब्रज जाड़ा) मथा (२.१७५ < मस्तकं, रा० माथो, कथ्य ख० बो० पंजाबी मत्था) पाआ (१.१३०, खड़ी बोली पाया), पावा (२.१०१, व श्रुतिवाला रूप), मेटावा (२.१०९ हि० मिटाया), ताका पिअला (२.९७ ८ तस्य प्रियः) में 'का' सम्बन्ध कारक चिह्न | (२) खड़ी बोली सबल तिर्यक् रूप ब० व० : करे (१.२०७, ए० ० करा (किया), भरे (१२०७ ए० व० भरा), चले (१.१९८, ए० व० चला), पले (१.१९८ -पड़े, ए० ० *पला पड़ा) कव्वके (१.१०८ क काव्यस्य) में 'के' (ए० व० 'का') संबन्ध कारक चिह्न मेच्छहके पुत्ते (१.९२ < म्लेच्छानां पुत्रैः) में के सम्बन्ध कारक चिह्न | १. डा० नामवरसिंह पृथ्वीराजरासो की भाषा पृ० ४९ : २. इसका संकेत (५१२) दिया गया है, जो गलत है । बिल्लोथिका संस्करण में कहीं पृ० ५१२ पर वुड्ढा शब्द नहीं है, वस्तुतः यह (५/२) है, जहाँ इस संस्करण में भी 'बुआ' पाठ ही है। दे० प्रा० पै० उक्त संस्करण पृष्ठ ५ Page #442 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् की पुरानी पश्चिमी हिन्दी ४१७ ६४०. प्रा० पैं० की पुरानी पश्चिमी हिंदी में ऐसे अनेकों उदाहरण मिलते हैं, जहाँ कर्ता-कर्म ए० व० के अतिरिक्त अन्य कारकों में भी निविभक्तिक पदों के प्रयोग मिलते हैं : (१) करण ए० व० :-भअ भंजिउ वंगा (१.१४५); पाअभर मेइणि कंपइ (१.१४७), हअ गअ पाअ घाअ उटुंतउ धूलिहि गअण झंपिओ (१.१५५) दल दलिअ चलिअ मरहट्ठ बलं (१.१८५), चलंत जोह मत्त कोह (२.१६९), पक्खर वाह चलू रणणाह फुरंत तणू (२.१७१) (२) अधिकरण ए० व० :-कण्ण चलंते कुम्म चलइ (१.९६), कुम्म चलंते महि चलइ (१.९६), बंधु समदि रण धसउ (१.१०६), उड्डुउ णहपह (१.१०६), सुलताण सीस करवाल दइ (१.१०६), णअण अणल गल गरल (१.१११), दिगमग णह अंधार (१.१४७), भमइ घण गअण (१.१६६) को कर बब्बर सग्ग मणा (२.९५). (३) करण ब० व०-खुर खुर खुदि खुदि महि घघर रख कलइ (१.२०४) झत्ति पत्ति पाअ भूमि कंपिआ (२.१११). (४) अधिकरण ब० व०-सव पअ मुणि दिअगण दिअ (१.२०२), सव दीस दीसइ केसु काणण पाण वाउल भम्मरा (२.१९७), केअइ धूलि सव्व दिस पसरइ (२.२०३). निविभक्तिक पदों का यह प्रयोग मध्यकालीन हिंदी कविता में खास तौर पर पाया जाता है। ६ ४१. प्रा० पैं. की पुरानी पश्चिमी हिंदी में परसर्गों का प्रयोग भी चल पड़ा है। आगे चल कर ये परसर्ग अधिकाधिक प्रयुक्त होने लगे हैं । नव्य तथा पुरानी पश्चिमी राजस्थानी के रो-रा-री, नउ-ना-नी, तणउ-तणा-तणी जैसे परसर्ग यहाँ नहीं मिलते, साथ ही राज०, ब्रज०, खड़ी बोली के 'ने' का प्रयोग भी यहाँ नहीं मिलता । प्रा० पैं० की भाषा परसर्गों की दृष्टि से समृद्ध नहीं कही जा सकती । इसका प्रमुख कारण प्राचीन शैली का निर्वाह तथा काव्यबद्धता है । फिर भी कुछ परसर्गों के प्रयोग ये हैं : (१) सउ (हि० से, सैं, राज०-सँ)-एक सउ (१.४६ < एकेन समं), संभुहि सउ (१.११२ = शंभुमारभ्य), -करण तथा अपादान का परसर्ग; (२) सह-पाअ सह (२.१६१)-करण का परसर्ग; (३) कए-तुम्ह कए (१.६७)-संप्रदान का परसर्ग; (४) लागी-काहे लागी बब्बर वेलावसि मुझे (१.१४२)-संप्रदान का परसर्ग; (५) क-धम्मक अप्पिअ (१.१२८, २.१०१ < धर्माय अपितं)-संप्रदान का परसर्ग (६) क, का, के,-संबंध के परसर्ग; यहाँ खड़ी बोली वाला 'का' तथा इसका तिर्यक् 'के' तो मिलते हैं, किंतु 'को' (पूरबी राज० का रूप) नहीं मिलता । गाइक घित्ता (२.९३) देवक लेक्खिअ, (२.१०१), ताका पिअला (२.९७), मेच्छहके पुत्ते (१.९२), कव्वके (१.१०८ क) । (७) मह, उवरि, उप्पर-उप्परि, मज्झ-मझे-अधिकरण कारक के परसर्ग-कोहाणलमह (१.१०६), सिरमह (१.१११), सअल उवरि (१.८७), वाह उप्पर पक्खर दइ (१.१०६), वीर वग्ग मज्झ (२.१६९), संगाम मज्झे (२.१८३) । ६ ४२. प्रा० पैं० के अनेक सार्वनामिक रूप न० भा० आ० की आकृतिगत (morphological) प्रवृत्ति का संकेत कर सकते हैं : (१) अन्य पुरुष :-जेत्ता जेत्ता सेत्ता तेत्ता कासीस जिण्णिआ ते कित्ती (१.७७). जा अद्धंगे पव्वई सीसे गंगा जासु (१.८२) केसे जिविआ ताका पिअला (२.९७) ताक जणणि किण थक्कउ बंझउ (२.१४९) काहु णाअर गेह मंडणि (२.१८५) । जो चाहहि सो लेहि (१.९) । Page #443 -------------------------------------------------------------------------- ________________ ४१८ प्राकृतपैंगलम् (२) मध्यम पुरुष-सोहर तोहर संकट संहर (२.२४) । तुम्ह धुअ हम्मीरो (१.७१) । तुहु जाहि सुंदरि अप्पणा (२.९१) । तइ इथि णइहि सँतार देइ (१.९) । सो तुह संकर दिज्जउ मोक्खा (२.१०५) । सई उमा, रखो तुमा (२.८) । (३) उत्तम पुरुषः-णच्चंती हम्मारो, दूरित्ता संहारो (२.४२) । गई भवित्ती किल का हमारी (२.१२०) । दिसइ चलइ हिअअ डुलइ हम इकलि वहू (२.१९३) । ४३. प्रा० पैं. की पुरानी हिंदी के क्रियारूपों में कुछ खास विशेषतायें ऐसी भी परिलक्षित होती हैं, जिन्हें न० भा० आ० की प्रवृत्ति कहा जा सकता है । (१) वर्तमानकालिक अन्य पुरुष ए० व० तथा ब० व० में निविभक्तिक धातु रूपों का प्रयोग देखा जाता है, जो उक्तिव्यक्ति की भाषा में भी पाया जाता है तथा इसका संकेत डा० चाटुा ने किया है। प्रा० पैं० के उदाहरण निम्न ___ तत्थ देक्ख हरिबंभ भण (१.१०८), वेआला जा संग णच्च दुट्ठा णासंता (१.११९), भमइ महुअर फुल्ल अरविंद (१.१३५), वरिस जल भमइ धण (१.१६६), जे कर पर उवआर हसंतउ (२.१४) । (२) इसके अतिरिक्त वर्तमानकालिक कृदंत का समापिका क्रिया के रूप में प्रयोग भी प्रा० पैं० की भाषा की नव्य प्रवृत्तियों का द्योतक है। ब्रज-खड़ी बोली में यह विशेषता पाई जाती है, जहाँ वर्तमानकालिक कृदंत रूपों के साथ सहायक क्रिया का प्रयोग कर 'जाता है', 'जाते हैं', 'जाता हूँ', 'जाती है' जैसे रूप निष्पन्न होते हैं । प्रा० पैं० में इसके साथ सहायक क्रिया (Vहो) का प्रयोग नहीं होता, प्रायः इसका आक्षेप कर लिया जाता है; जैसे :- राअह भग्गंता दिअ लग्गंता (१.१८०), धाइ आइ खग्ग पाइ दाणवा चलंतआ (२.१५९), वहइ मलअ वाआ हंत कंपंत काआ (२.१६५), सव्वा दीसा झंपंता (२.१९५) । (३) इसके साथ ही प्रा० पैं० में वर्तमानकालिक अन्य पु० ए० व० तथा ब० व० में उन रूपों का अस्तित्व भी है, जो विवृत्त स्वरों की संधि कर बनाये गये हैं। आवे (२.३८ < आवइ), चलावे (२.३८ < चलावइ), णच्चे (२.८१ < णच्चइ), जंपे (२.८८ < जंपइ), करे (१.१९० < करइ), खाए (२.१८३ < खादन्ति), कहीजे (१.१०० < कथ्यन्ते), थक्के (२.२०४ <*स्थगन्ति)। इनके अतिरिक्त न० भा० आ० के करूँ (खड़ी बोली), करौं (ब्रज०) जैसे रूपों के पूर्वरूप 'करउँ'; आज्ञा प्रकार के निर्विभक्तिक रूप, इज्ज < ईजे वाले सरलीकृत विध्यर्थ (Optative) रूप भी प्रा० ० की भाषा में देखे जा सकते हैं।' ४४. भूतकालिक कर्मवाच्य कृदंत का प्रयोग कर भूतकालिक समापिका क्रिया का द्योतन कराना न० भा० आ० की खास विशेषता है। प्रा० पैं० में इस प्रवृत्ति के प्रचुर निदर्शन मिलते हैं। कर्मवाच्य रूपों के साथ तृतीयांत कर्ता का प्रयोग संस्कृत-प्राकृत की खास विशेषता है; किंतु प्रा० पैं. में ऐसे रूप भी देखे जाते हैं, जहाँ कर्तृवाच्य में भी उक्त कृदंत रूपों का प्रयोग पाया जाता है : (१) कर्मवाच्य प्रयोग :-पिंगले कहिओ (१.१६), फणिंदे भणीओ (२.१५), पिंगलेण वखाणिओ (२.१९६), सव्व लोअहि जाणिओ (२.१९६), रह धुल्लिअ झंपिअ (१.९२), किअउ कट्ठ हाकंद मुच्छि मेच्छहके पुत्ते (१.९२), धूलिहि गअण झंपिओ (१.१५६)। (२) भाववाच्य तथा कर्तृवाच्य प्रयोग :-मेरु मंदर सिर कंपिअ (१.९२), सव्व देस पिकराव वुल्लिअ (१.१३५), १. Chatterjea : Uktivyakti (Study) 871, p. 57 २. दे० भाषाशास्त्रीय अनुशीलन का 'क्रिया-प्रकरण' । Page #444 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् की पुरानी पश्चिमी हिन्दी ४१९ एम परि पलिअ दुरंत (१.१३५), भंजिअ मलअ चोलवइ णिवलिअ गंजिअ गुज्जरा ( १ . १५१), गिरिवर सिहर कंपिओ (१.१५५), फुलिअ महु (१.१६३), अवअरु वसंत (१.६३), कमठ पिट्ठ टरपरिअ (१.९२), चलिअ हम्मीर (२.९१), फुल्लिआ जीवा (१.१६६) । प्रा० पै० की भाषा में पूरबी न० भा० आ० के छुटपुट चिह्न ४५ प्रा० ० की भाषा की कतिपय नव्य वाक्यरचनात्मक विशेषताओं का संकेत यथावसर किया जायगा, इससे इसकी तद्विषयक प्रवृत्तियों पर प्रकाश पड़ेगा । प्रा० पै० में कुछ छुटपुट चिह्न पूरबी विभाषाओं के भी मिल जाते हैं; किंतु ये लक्षण प्रा० पै० की भाषा की खास विशेषता नहीं हैं । संक्षेप में ये निम्न हैं : - = (१) र ड का 'ल' में परिवर्तन धाला (१.१९८ - धारा), चमले (१.१०४ = धारा), चमले (१.१०४ = चमरे), तुलक (१.१५७ = तुरक, तुर्क), पलइ (१.१८९ = पड़ा), बहुलिआ (२.८३ बहुरिआ ) । प्रश्न हो सकता है, क्या यह परिवर्तन अवधी- मैथिली आदि की ही विशेषता है, क्योंकि ऐसे परिवर्तन पुरानी राजस्थानी में भी पाये जाते हैं ?" टेसिटोरी ने इस प्रवृत्ति का उदाहरण 'आलइ आरआई' दिया है। = (२) प्रा० पै० की भाषा में कुछ छुटपुट रूप ऐसे भी मिलते हैं, जिनके राजस्थानी खड़ी बोली में केवल सबल (ओकारांत - आकारांत रूप ही मिलते हैं, किंतु यहाँ निर्बल रूप भी हैं। क्या ये निर्बल रूप पूरबी प्रवृत्ति के द्योतक हैं ? 'लग णहि जल वड मरुथल जणजिअण हरा' (२.१९३) में 'वड' का पश्चिमी हिंदी - राजस्थानी वर्ग में केवल सबल रूप मिलता है :- खड़ी बो० बड़ा, राज० बड़ो । जब कि पूरबी विभाषाओं में इसका 'बड़' रूप मिलता है :'को बड़ छोट कहत अपराधू सुनि गुन भेदु समुझिहहिं साधू ॥' (तुलसी मानस ) (३) पश्चिमी हिंदी में प्रायः भूतकालिक कृदंतों में ल-वाले रूप नहीं मिलते । प्रा० पैं० में कुछ रूप ऐसे मिले हैं :- मुअल जिवि उट्ठए (१.१६०) । १ ये रूप मैथिली तथा अन्य पूरबी भाषाओं में मिलते हैं। प्रश्न होता है, क्या ये रूप पूरबी प्रवृत्ति के ही द्योतक है ? यद्यपि ल वाले रूप पुरानी राजस्थानी में भी मिलते हैं:-सुणिल्ला, कीलु", फिर भी संभवतः प्रा० पै० के रूप पूरबी ही हों । १. दे० भाषाशास्त्रीय अनुशीलन का 'वाक्य रचना' विषयक प्रकरण २. Tessitori : O. W. R. $29 ३. ibid $ 126 (5) (४) भविष्यत्कालिक रूपों में 'ब' वाले भविष्यत्कालिक कर्मवाच्य कृदंत रूपों का प्रयोग पूरवी भाषा वर्ग की खास विशेषता है। प्रा० पै० में भी एक स्थल मिलता है : 'सहब कह सुणु सहि णिअल जहि कंत' (१.१६३) । जैसा कि हम बता चुके है, प्रा० पै० संग्रह-ग्रंथ है तथा इसमें एक ही कवि, काल या स्थान की रचनायें न होकर अनेकता पाई जाती है, अतः कुछ पूरबी भाषासंबंधी तत्त्वो की छौंक यत्र-तत्र कुछ पद्यों में मिल जाना असंभव नहीं। संभवतः उन पद्यों के रचयिता, जिनमें ये तत्त्व मिलते हैं, अवधी या मैथिली क्षेत्र के हो फिर भी कुल मिलाकर प्रा० पैं० के पद्यों के रचयिता, जिनमें ये तत्त्व मिलते हैं, अवधी या मैथिली क्षेत्र के हों। फिर भी कुल मिलाकर प्रा० पै० के पद्यों में प्रयुक्त भट्ट शैली की मूलाधार भाषा पुरानी पश्चिमी हिंदी की ही स्थिति का संकेत करती है। 1 Page #445 -------------------------------------------------------------------------- ________________ ध्वनि-विचार लिपि-शैली और ध्वनियाँ ६४६. प्राकृतपैंगलम् के उपलब्ध हस्तलेखों में लिपि-शैलीगत विचित्रता एवं विभिन्नता दृष्टिगोचर होती है। यहाँ तक कि एक ही हस्तलेख में कहीं कहीं अनेकरूपता परिलक्षित होती है। इस प्रकार हस्तलेखों की वर्तनियाँ समस्या उत्पन्न कर देती है। यह विचित्रता प्राकृतपैंगलम् के हस्तलेखों की ही विशेषता न होकर प्रायः अपभ्रंश हस्तलेखों की अपनी खास विशेषता रही है, जिसका संकेत अल्सदोर्फ तथा याकोबी ने भी किया है और संदेशरासक का संपादित संस्करण उपस्थित करते समय श्री भायाणी ने भी इसका संकेत किया है। यह विचित्रता लिपिकार की अपनी कथ्य विभाषा के साक्षात् प्रभाव के कारण दिखाई पड़ती है, जहाँ कभी-कभी एक ही पद के वैकल्पिक उच्चरित प्रचलित होते हैं। साथ ही इसका एक कारण, प्राकृतपैंगलम् के सम्बन्ध में यह भी माना जा सकता है कि ये विविध रूप कतिपय उदाहरणों में भाषा की गतिमत्ता का संकेत देते जान पड़ते हैं, जहाँ परिनिष्ठित प्राकृत, परिनिष्ठित अपभ्रंश एवं संक्रांतिकालीन भाषा के विविध रूप उपलब्ध हैं। साथ ही इस ग्रन्थ की वर्तनियों पर जहाँ कुछ स्थानों पर संस्कृत की वर्तनियों का प्रभाव पड़ा है, वहाँ कतिपय स्थानों पर प्राकृत ध्वनिसंस्थान का भी पर्याप्त प्रभाव है। ये कारण भी वर्तनियों को प्रभावित करने में समर्थ हैं । प्राकृतपैंगलम् में विविधकालिक पद्यों का संग्रह होने से तथा उपलब्ध हस्तलेखों के परवर्ती होने से भी लिपिशैली में परिवर्तन हो गया है, जिससे उस काल के वास्तविक उच्चरित रूप की अभिव्यक्ति इनसे बिलकुल ठीक हो रही है, यह आशा भी नहीं की जा सकती । डा० चाटुा ने 'वर्णरत्नाकर' की भूमिका में उसकी लिपिशैली का संकेत करते समय ठीक यही बात कही है :-"यतः प्रस्तुत हस्तलेख १६ वीं शती के आरम्भ की तिथि से अंकित है, अत: इसकी लिपिशैली से १४वीं शती के उच्चरित को पूर्णतः व्यक्त करने की आशा नहीं की जा सकती ।"२ हम यहाँ प्राकृतपैंगलम् के उपलब्ध विभिन्न हस्तलेखों की लिपि-शैली की इन कतिपय विशेषताओं का संकेत अनुपद में करने जा रहे हैं। .. ६ ४७. प्राकृतपैंगलम् में निम्न ध्वनियाँ पाई जाती हैं :स्वर : अ, आ, इ, ई, उ, ऊ । ऐ, ए, अ ओ। व्यंजन : क ख ग घ च छ ज झ ट ठ ड (ड) ढ ण (ह) । त थ द ध (न) (न्ह) । प फ ब भ म (म्ह) । य र ल व (ल्ह) । प्राकृतपैंगलम् की भाषा में ह्रस्व, ए, ओ के अस्तित्व का पता चलता है, किंतु हस्तलेखों में इनके लिये विशिष्ट लिपिसंकेत नहीं मिलते । संस्कृत में ह्रस्व ऐ, ओ ध्वनियाँ नहीं पाई जाती, किंतु म० भा० आ० में ये ध्वनियाँ पाई जाती थीं । पिशेल ने संकेत किया है कि प्राकृत-काल में ह्रस्व ए, ओ ध्वनियाँ थीं । इन ऐ, ओ का विकास ऐ, औ, ए-ओ, इ-उ कई स्रोतों से हुआ देखा जाता है, तथा संयुक्त व्यञ्जन ध्वनि से पूर्व ए-ओ नियत रूप से ह्रस्व (विवृत) उच्चरित किये जाते थे। डा० टगारे ने भी अपभ्रंश-काल में ह्रस्व ऐ, ओ की सत्ता मानी है, तथा इस बात का भी संकेत १. Sandesarasaka : (Study)$ 1. २. Varnaratnakara : (Introduction) $ 1. p. xxxviii. 3. Pischel : Prakrit Sprachen $ 84, § 119. Page #446 -------------------------------------------------------------------------- ________________ ध्वनि-विचार ४२१ किया है कि उत्तरी हस्तलेखों में प्रायः इन्हें इ-उ के रूप में लिखा जाता है। डा० याकोबी ने भी इस बात का उल्लेख 'भविसत्तकहा' की भूमिका में किया है। प्राकृतपैंगलम् में ह्रस्व ए-ओ का दो तरह का रूप दिखाई देता है, एक व्याकरणगत रूप, दूसरा छन्दःसुविधा के लिए ह्रस्वीकृत रूप । ऐ-ओ के इस वैकल्पिक रूप का संकेत इस पद्य में मिलता है : 'इहिकारा बिंदुजुआ एओ सुद्धा अ वण्णमिलिआ वि लहू । रहवंजगसंजोए परे अंसेसं वि होइ सविहासं ॥' (प्रा० पैं० १.५) । ए-ओ का लिपीकृत रूप दो तरह का देखा जाता है । कतिपय हस्तलेखों में इसका ए-ओ रूप मिलता है, कतिपय में इ-उ । इ-उ वाला रूप किसी एक हस्तलेख की नियत विशेषता नहीं है। कतिपय निदर्शन ये हैं । देइ (१.४२)-C. D. देइ K. दइ ।। ऐम (१.८५)-A. B.C. K. एम D. इणि । अंतेक्ककल (१.८५) D. अन्तिक्कल । ऐअदह (१.८६)-A. C. एअदह D. इहदह । एम (१.१४८)-C. N. इम । मैंने संयुक्त व्यञ्जन के पूर्ववर्ती ऐ-ओ के उच्चारण को सर्वत्र विवृत माना है, यथा-पक्खहि (१.६७), गण्हइ (१.६७), ठल्लि (१.१०६), आत्था आत्थी (१.१४५) । वैसे इन स्थानों में ये एकमात्रिक न होकर द्विमात्रिक ही हैं। इसके अतिरिक्त जहाँ छन्दोनिर्वाहार्थ इनका ह्रस्वत्व अपेक्षित था, मैंने इन्हें विवृत चिह्नित किया है इस संबंध में इतना कह दिया जाय कि केवल निर्णयसागर संस्करण में ही इन परवर्ती स्थलों पर ह्रस्व ऐ-आ चिह्नित किया गया है । प्राकृतपैंगलम् की भाषा में 'ऐ-औ' ध्वनियाँ नहीं पाई जातीं, किन्तु इनके लिपिसंकेत कतिपय हस्तलेखों में मिलते हैं । C हस्तलेख में कहीं शुद्ध ए का 'ऐ' लिखा मिलता है। इसके अतिरिक्त A तथा B हस्तलेख में 'अइ' 'अउ' जैसे व्यक्षर स्वरों को 'ऐ' 'औ' लिखा मिलता है। साथ ही कतिपय रूपों में निर्णयसागर में भी यह प्रभाव तत्सम शब्दों का है। इनके कतिपय निदर्शन ये हैं : गोरी (१.३)-N. गौरी । यभा (१.३३)-A. D. N. यभौ, C. जभौ । ले (१.४८)-A. लै । गाव (१.४८), पावइ (१.४८)-C. गावै, पावै । चउसट्ठि (१.५१)-A. B. चौसट्ठि । वइर (१.१९३)-A. वैर, B. वैरि । तेलंगा (१.१९८)-N. तैलंगा । इस प्रसंग को समाप्त करने के पूर्व हस्तलेखों की एक दो अन्य विशेषताओं का भी संकेत कर दिया जाय । हस्तलेखों में 'ओ' के लिए भिन्न चिह्न मिलता है । D हस्तलेख में 'उ' पर एक खड़ी लकीर खींचकर इसका चिह्न बनाया गया है जब कि अन्य हस्तलेखों में यह चिह्न 'ल' से मिलता जुलता है। इसके अतिरिक्त 'च्छ' एवं 'त्थ' के लिए प्रायः एकसे ही लिपिसंकेत का प्रयोग किया गया है, जिसे प्रसंगवश कहीं 'च्छ' तथा कहीं 'त्थ' समझना पड़ेगा। कुछ हस्तलेखों में 'ऋ' लिपिसंकेत देखा गया है, जो 'ऋद्धि' शब्द में मिलता है, अन्यत्र 'रिद्धि' रूप मिलता है। वस्तुतः प्रा० पैं की भाषा में 'ऋ' का अस्तित्व नहीं है, यह संस्कृत प्रभाव है कि यहाँ 'ऋद्धि' लिखा मिलता है। प्राकृतपैंगलम् में ह्रस्व स्वरों का सानुनासिक तथा सानुस्वार रूप भी मिलता है, तथा ण्ह, म्ह ध्वनियाँ भी पाई जाती हैं। प्राकृतपैंगलम् के समय की कथ्य भाषा के उच्चरित रूप में न तथा न्ह ध्वनियाँ भी अवश्य थीं, किंतु हस्तलेखों 8. Tagare : Historical Grammar of Apabhramsa $ 15. p. 39 Page #447 -------------------------------------------------------------------------- ________________ ४२२ प्राकृतपैंगलम् में ऐसे स्थलों पर प्रायः ण-ग्रह रूप ही मिलते हैं, जो लिपिकारों पर प्राकृत का प्रभाव है। मैंने अपने संस्करण में तो इन स्थानों पर 'ण-ण्ह' को हटाकर 'न-न्ह' कर देने की अनधिकार चेष्टा नहीं की है, किंतु मेरा विश्वास है तथा इस विश्वास के पर्याप्त भाषावैज्ञानिक प्रमाण उपलब्ध हैं कि इस काल में पदादि में 'न' ध्वनि सुरक्षित थी, तथा 'न्ह' एवं 'न' जैसी संयुक्त ध्वनियाँ भी थीं जब कि हस्तलेखों में इनके लिए भी पह-एण संकेत मिलते हैं। पदमध्य में अवश्य 'ण' ध्वनि थी। यद्यपि ब्रजभाषा में यह पदमध्य में भी 'न' ही है । तथापि पूर्वी राजस्थानी में यह आज भी पाई जाती है, तथा 'प्राकृतपैंगलम्' कालीन उच्चरित भाषा में पदमध्यगत 'ण' का अस्तित्व था । इसी प्रकार पदमध्यगत उत्क्षिप्त प्रत्तिवेष्टित 'ड' का भी, जो वस्तुतः 'ड' ध्वनि (Phoneme) का ही स्वरमध्यगत ध्वन्यंग (allophone) है, अस्तित्व रहा होगा । इस पदमध्यगत 'ड़' का कतिपय हस्तलेखों में 'ल' रूप भी मिलता है। 'ल' के उत्क्षिप्त प्रतिवेष्टितरूप 'ळ' का अस्तित्व प्रा० पैं० की भाषा में नहीं जान पड़ता, जो आज की राजस्थानी विभाषाओं में पाया जाता है। उपर्युद्धत तालिका में हमने ण्ह, न्ह, म्ह, ल्ह ध्वनियों का अस्तित्व माना है, जो क्रमशः ण, न, म तथा ल के सप्राण (aspirated) रूप हैं । आधुनिक भाषाशास्त्री इन्हें संयुक्त ध्वनियाँ न मानकर शुद्ध ध्वनियाँ मानने के पक्ष में है। ब्रजभाषा में न्ह, म्ह, ल्ह ये तीन ध्वनियाँ पाई जाती हैं और 'तुहफतु-ल-हिंद' के लेखक मिर्जा खाँ इब्न फखद्दीन मुहम्मद ने इन्हें शुद्ध प्वनियाँ ही माना है। अपने ग्रंथ में 'ब्रजभाखा' के व्याकरण से संबद्ध अंश में उसने इन्हें प्राणतारहित न, म, ल से भिन्न बताने के लिये उन्हें 'कोमल' कहा है, तो इन्हें 'कठोर' (शकीलह) :- जैसे न्ह (नून-ए शक़ीलह, उदा० कान्ह), म्ह (मीम्-ए-शकीलह, उदा० ब्रम्हा), ल्ह (लाम्-ए-शकीलह, उदा० काल्ह) । अनुस्वार तथा अनुनासिक ४८. अनुस्वार तथा अनुनासिक के विभिन्न लिपि-संकेतों ( तथा *) का स्पष्ट भेद प्राकृतपैंगलम् के अधिकांश हस्तलेखों में नहीं मिलता । केवल जैन उपाश्रय, रामघाट बनारस से प्राप्त सं० १६५८ वाली C प्रति में ही अनुनासिक का चिह्न मिलता है, किंतु यह भी सर्वत्र नहीं । कई स्थानों पर जहाँ व्याकरण अथवा छन्दोनिर्वाह की दृष्टि से अनुनासिक अभीष्ट है, इसी प्रति में अनुस्वार भी मिलता है। बाकी हस्तलेखों में प्रायः अनुस्वार ही उपलब्ध है। अनुनासिक को कई स्थान पर चिह्नित नहीं भी किया जाता, और सानुनासिक स्वर को अननुनासिक ही लिखा गया है। कहीं कहीं पदांत सानुनासिक स्वर के पूर्ववर्ती स्वर को भी अनुस्वारयुक्त लिखा गया है। जैन उपाश्रय से प्राप्त अपूर्ण हस्तलेख D में यह विशेषता परिलक्षित होती है, जहाँ 'काइँ (१.६), णामाइं (१.५९)' को क्रमश: 'कांइं, णामाई' लिखा गया है। पादांत इँ को कई स्थानों पर अननुनासिक दीर्घ 'ई' के रूप में भी लिखा गया है, और हमारे C हस्तलेख की यह खास विशेषता है, जहाँ ‘णामाई' (१.५८) जैसे रूप भी मिलते हैं । इस प्रकार स्पष्ट है कि एक ही सविभक्तिक पद कहीं सानुनासिक लिखा गया है, तो कहीं अननुनासिक और कहीं सानुस्वार, और कभी कभी तो यह विभेद एक ही हस्तलेख में भी मिल जाता है । जैसे C हस्तलेख में जहाँ एक ओर माणहिँ (१.६), काँइ (१.६) रूप मिलते हैं, वहाँ दूसरी ओर खग्गेहि (१.११) (खग्गेहिँ), सव्वेहि लहुएहि (१.१७) (सव्वेहिँ लहुएहिँ), पहरणेहि (१.३०) (=पहरणेहिँ) जैसे रूप भी मिलते हैं। यह विचित्रता संदेशरासक के हस्तलेख में भी उपलब्ध है तथा श्री भायाणी ने वहाँ प्राप्त सानुनासिक तथा अननुनासिक रूपों की गणना यों उपस्थित की है :-२ सप्तमी (अधिकरण) बहुवचन -हिँ (१३) -हि (१३) तृतीया ( करण) बहुवचन -हिँ (३१) -हि (५०) सप्तमी (अधिकरण) एकवचन -हिँ (३) -हि (१५) तृतीया (करण) एकवचन -हिँ (११) -हि (११) १. M. Ziauddin : A Grammar of the BrajBhakha by Mirza khan. p. 11 (साथ ही) Dr. Chatterjea's forward p.x. २. Sandesarasaka - (Study) $ 2. Page #448 -------------------------------------------------------------------------- ________________ ध्वनि-विचार ४२३ इस संबंध में यह कह देना आवश्यक होगा कि संदेशरासक के तीनों हस्तलेखों में सानुनासिक तथा अननुनासिक रूपों में एकरूपता पाई जाती है । जहाँ -हिं मिलता है, वहाँ तीनों हस्तलेखों मे -हिं ही है, और जहाँ -हि है, वहाँ तीनों में -हि ही । कहना न होगा, संदेशरासक के हस्तलेखों में * के लिए सर्वत्र चिह्न का प्रयोग मिलता है। यही कारण है कि श्री भायाणी के समक्ष ठीक वैसी समस्या नहीं थी, जैसी हरिवंशपुराण को संपादित करते समय अल्सदोर्फ ने लक्षित की थी। प्राकृतपैंगलम् की यह समस्या ठीक वैसी ही है, जैसी हरिवंशपुराण के विविध हस्तलेखों की । वहाँ विभिन्न हस्तलेखों में एक ही स्थान पर विभिन्न रूप मिलते हैं । उदाहरणार्थ, हरिवंशपुराण के A हस्तलेख में अकारांत स्त्रीलिंग एवं सभी प्रकार के इकारांत एवं उकारांत शब्दों के अधिकरण ए० व० के रूप -हिं लिखे मिलते हैं, जबकि B तथा C हस्तलेख में यहाँ -हे रूप मिलते हैं । यही कारण है कि अल्सदोर्फ के समक्ष संभाव्य मूल वर्तनी को निर्धारित करने की समस्या खास थी। इस प्रकार की वर्तनी संबंधी समस्या का खास कारण यह है कि "म० भा० आ० में अनुस्वार के अतिरिक्त हमें दो प्रकार के नासिक्य स्वर उपलब्ध होते हैं, जिनमें एक अनुस्वार के चिह्न से व्यक्त किया जाता है, इतर अनुनासिक के चिह्न से" ।२ पदांत स्थिति में प्रायः इन दोनों प्रकार के नासिक्य स्वरों का विभेद स्पष्ट परिलक्षित नहीं होता, तथा उन स्थानों पर जहाँ इनके मूल का स्पष्ट एवं निश्चित संकेत नहीं किया जा सकता, यह विभेद स्पष्ट नहीं है। प्राकृत में कारण ब० व० में हमें एक साथ -हिं, -हिँ, तथा –हि तीनों रूप मिलते हैं । "यदि इसका मूल वै० सं० देवेभिः के समानान्तर माना जाय, तो -हिँ वाला रूप अधिक संभव है तथा यहाँ नासिक्य स्वर मानना होगा, दूसरी ओर हम इसको मूल ग्रीक शब्द 'देओफिन' (deophin) का समानान्तर मानें, तो अनुस्वार ही अधिक संभाव्य है ।" शुद्ध अनुस्वार तथा नासिक्य स्वर का विभेद यह है कि जहाँ * का संबंध पूर्ववर्ती न्, म् से जोड़ा जा सके वहाँ अनुस्वार होगा, अन्यत्र नासिक्य स्वर। यह नासिक्य स्वर कहीं तो · के द्वारा और कहीं के द्वारा चिह्नित किया जाता है। पुराने हस्तलेखों में प्रायः का प्रयोग नहीं के बराबर देखा जाता है और इसका अनुमान प्राकृत वैयाकरणों के विवरणों से ही हो पाता है। पिशेल ने बताया है कि हाल की गाथासप्तशती के हस्तलेख में गाथा ६५१ में 'जाइँ वअणाइँ पाठ मिलता है, जबकि बम्बई वाले काव्यमाला संस्करण में 'जाणि वअणाणि' पाठ उपलब्ध है; हेमचन्द्र के सूत्र ३.२६ के अनुसार 'जाइँ वअणाइँ' पाठ होना चाहिए तथा वेबर के मतानुसार यह पाठ छन्द की गति के विरुद्ध नहीं जाता । (६ १७९). प्राकृत वैयाकरणों के मतानुसार -ई, -हिं, -उ, -हुं, -हं को पदान्त में विकल्प से ह्रस्व माना जा सकता है, तथा संगीत रत्नाकर ने अपभ्रंश के - हं, -इं को पदमध्य में भी विकल्प से ह्रस्व मानने का विधान किया है। * अनुनासिक चिह्न के प्रयोग के विषय में संपादित ग्रन्थों में भी दो तरह के रूप देखे जाते हैं। कुछ विदेशी विद्वान् * चिह्न को सर्वथा छोड़ देते हैं तथा अननुनासिक रूप का ही प्रयोग करते हैं। प्रो० पंडित ने अपने 'गउडबहो' के संस्करण में अनुस्वार के साथ अर्धचन्द्र का प्रयोग कर अनुनासिक की व्यंजना कराई है, जैसे 'अंगाइँ विण्हुणो', भरिआइँ व (१.१६) । काव्यमाला से संपादित गाहासत्तसई तथा सेतुबंध में भी म० म० दुर्गाप्रसाद एवं म० म० शिवदत्त ने अर्धचन्द्र का प्रयोग किया है। काव्यमाला से 'प्राकृतपिंगलसूत्राणि' शीर्षक से प्रकाशित 'प्राकृतपैंगलम्' के संपादन में तो पं० शिवदत्त ने अर्धचन्द्रयुक्त अनुस्वार का प्रयोग प्रचुरता से किया है। वस्तुतः अर्धचन्द्र का प्रयोग वहाँ किया गया है, जहाँ छन्दोऽनुरोध से ह्रस्व अक्षर अभीष्ट है। डा० हरमन याकोबी ने अपने 'भविसत्तकहा' के संपादन में ऐसे स्थानों पर सर्वत्र * का प्रयोग किया है । जहाँ तक उन्हें प्राप्त हस्तलेखों का प्रश्न है, वे स्वयं इस बात का संकेत करते हैं कि हस्तलेखों में इसके लिए अनुस्वार का ही प्रयोग मिलता है। "समस्त प्राकृत हस्तलेखों की भाँति, कतिपय अपवादों को छोड़कर, हमारे हस्तलेख में वास्तविक १. Sandesarasaka (Study) $3. 8. Neben dem Anusvara besitzt das Pkt. zwei Nasalvocale, von denem der eine durch das zeichen des Anusvara, der andere durch das der Anunasika ausgedruckt wird. - Pischel $ 178. p. 131. ३. इनमें प्रमुख वेबर हैं, जिनके मत का उल्लेख पिशेल ने 8 १८० में किया है। 8. Jacobi : Bhavisattakaha von Dhanavala. p. 23 (Abhandlung). Page #449 -------------------------------------------------------------------------- ________________ ४२४ प्राकृतपेंगलम् अनुस्वार के लिए अनुस्वार का बिंदु प्रयुक्त हुआ है, जो संबद्ध अक्षर को छन्दोदृष्टि से दीर्घ बना देता है, साथ ही इसका प्रयोग स्वर के नासिक्य रूप के लिए भी पाया जाता है, जो इसके छन्दोरूप को अपरिवर्तित ही रखता है। अतः मैंने ह्रस्व मात्रा के लिए परवर्ती स्थान पर अनुनासिक का ही प्रयोग किया है। ..... अतः, मैंने लिपीकरण में अनुस्वार तथा अनुनासिक में स्पष्टतः भेद किया है, यद्यपि हस्तलेख में दोनों दशाओं में अक्षर पर बिंदु का प्रयोग किया गया है।" (भविसत्तकहा भूमिका : लिपिशैली ३) संपादित पाठ में वे सानुनासिक पाठ ही देते हैं 'करि धरवि स-पुत्तु निक्खेवउ अल्लिविउ सइँ । धरणिन्दु कुमारु पइँ दक्खिव्वउ समउँ मइँ ॥ (२१.३) श्री भायाणीने 'संदेशरासक' के संस्करण में सर्वत्र ऐसे स्थानों पर अनुस्वार (') ही दिया है, जहाँ छन्दोऽनुरोध से अनुनासिक होना चाहिए था । (१) तह अणरइ रणरणउ असुह असहतियहं दुस्सहु मलयसमीरणु मयणाकंतियहं । (३.१३१) (इस प्रकार वियोग (-अरति) तथा दुःख को सहते हुए मदनात मेरे लिए मलयवायु दुःसह हो गया ।) (१) णाय णिवड पह रुद्ध फणिदिहिं दह दिसिहं, हुइय असंचर मग्ग महंत महाविसिहिं । (३.१४५) (महाविष फणवाले सर्पो के द्वारा दशों दिशाओं में मार्ग निबिडता से अवरुद्ध कर लिया गया है, तथा इस प्रकार वह (मार्ग) संचारयोग्य नहीं रहा है) यहाँ छन्दोऽनुरोध से उच्चारण 'असहतियहँ', 'मयणाकंतियहँ', 'फणिदिहिँ', "दिसिहँ', 'महाविसिहिँ' होगा । प्रथम दो संबंध कारक के रूप हैं, दिसिहँ (-दिक्षु) अधिकरण ब०व० में तथा शेष दो करण ब० व० में। हमने प्राकृतपैंगलम् में उन समस्त स्थानों पर का प्रयोग किया है, जहाँ छन्दोऽनुरोध से ह्रस्व अक्षर अभीष्ट है। इस प्रकार हमने यहाँ डा० याकोबी की ही पद्धति का अनुसरण किया है। विभिन्न प्रतियों में इस प्रकार के स्थलों के पाठान्तर के कुछ निदर्शन ये हैं : १. हृदहि (१.७) A. C. > हृदहि. K, हृदहि, N. हृदहिँ २. खग्गहिँ (१.११)-C. खग्गेहि, D. खग्गहि, N. खग्गहिं, K. खग्गहिँ ३. कुसुमाइँ (१.६७)-A. B. C. कुसुमाई, D. कुसुमाइ, K. N. कुसुमाइँ । इसी सम्बन्ध में इस बात का भी संकेत कर दिया जाय कि कभी-कभी कतिपय हस्तलेखों में तवर्गीय व्यंजन के पूर्व अनुस्वार को 'न्' तथा पवर्गीय के पूर्व 'म्' के द्वारा लिपीकृत किया गया है-यथा मणिमन्त (=मणिमंत १.६) C. प्रति; मन्द (=मंद १.३८) C. प्रति तिसन्ति (=तीसंति १.६८) C. प्रति । इसी तरह निर्णयसागर संस्करण में अनुस्वार का वर्गीय पञ्चमाक्षर रूप सर्वत्र मिलता है, साथ ही पदांत में 'म्' रूप मिलता है जो संस्कृत वर्तनी का प्रभाव है। कतिपय निदर्शन निम्न है : पिङ्गलो (-पिंगलो १.१६); णरिन्दाइम् (=णरिंदाई १.२१), गण्डबलहद्दम् (=गंडबलहदं १.२२); °जङ्घजुअलेहिँ (= जंघ० १.२२), 'पञ्चविहूसिआ (= पंचविहूसिआ १.४५) । प्रस्तुत संस्करण में मैंने इन स्थानों पर सर्वत्र केवल अनुस्वार का ही प्रयोग करना विशेष वैज्ञानिक समझा है। मध्यकालीन हिन्दी के हस्तलेखों में प्रायः अनुस्वार तथा अनुना[सिक]का भेद चिह्नित नहीं पाया जाता । दोनें के लिए प्रायः अनुस्वार का ही चिह्न प्रयुक्त मिलता है। किन्तु उच्चारण में उसका स्पष्ट भेद था, इसका पता मिर्जाखाँ (१७ वीं शती) को भी था । मिजा खाँ ने अपने 'ब्रजभाषा व्याकरण' में अनुस्वार को 'नून-ए-मुनव्वनह' कहा है, तो Page #450 -------------------------------------------------------------------------- ________________ ध्वनि-विचार ४२५ अनुनासिक को 'नून-ए--मगनूनह' । अनुस्वार का उदाहरण 'गंग' दिया गया है, जब कि अनुनासिक के प्रसंग में 'चाँद, . बूंद, गाँद, भौरा, नींद, पैंदा, कँवल, ये उदाहरण दिये गये हैं।' य ध्वनि तथा य-श्रुति का प्रयोग ४९. जैन हस्तलेखों में कई स्थानों पर 'य' के स्थान पर 'इ' तथा 'इ' के स्थान पर 'य' चिह्न मिलता है। भायाणीजी ने इस प्रकार की विशेषताओं का संकेत 'संदेशरासक' के हस्तलेखों के विषय में भी किया है । वहाँ एक ओर रय (=रइ-रति) २२ अ, गय (=गइ-गति) २६ ब, छायउ (=छाइऊ-छादित) ४८ अ, केवय (केवइ केतकी) २०५ द रूप मिलते हैं, तो दूसरी ओर मइरद्धउ (=मयरद्ध-मकरध्वजः) २२ स, आइन्निहिं (-आयन्नहि-आकर्णयन्ति) ४५ अ, अइत्थि (=अयत्थि-अगस्ति) १५९ ब, भी । प्राकृतपैंगलम् में इस प्रकार की विशेषता नहीं पाई जाती । सिर्फ एक हस्तलेख B. में 'आअत्ति' (=आयति: १.३७) का 'आइति' रूप मिलता है, जो स-श्रुतिक 'आयति' अथवा तत्सम रूप 'आयतिः' के 'य' का 'इ' के रूप में लिपीकरण है। D हस्तलेख में उपलब्ध 'मयंदह' में 'इ' (=मइंद) के स्थान पर 'य' माना जा सकता है, किन्तु अन्य प्रतियों में 'मअंदह' पाठ मिलता है। पदादि 'य' का प्रयोग कतिपय स्थानों में पाया जाता है; किन्तु ऐसे स्थानों पर कुछ हस्तलेख सर्वत्र 'ज' लिखते हैं। 'यगण' के लिए प्रयुक्त 'य' में मैंने 'य' ही रखा है, जिसके साक्षी कुछ हस्तलेख हैं, अन्यत्र मैंने 'ज' को ही चुना है। यथा 'यभा' (१.३३)-B. यभो, C. जभौ, K. जभा, A. D. N. यभौ । “यगण (१.३५)-K. अगण, C. यगण, D. यगण N. यगण । यगण (१.३६)-K. अगण, C. यगण, D. यगण, N. यगण । किन्तु 'जुअल' (१३.९) सब हस्तलेखों में 'जुअल' है, केवल D. में 'युगल' है, जो संस्कृत का प्रभाव है। प्राकृतपैंगलम् के केवल एक हस्तलेख (जैन उपाश्रय, रामघाट से प्राप्त अपूर्ण हस्तलेख D) के अतिरिक्त अन्यत्र कहीं य-श्रुति का प्रयोग नहीं मिलता । प्राकृत में उद्धृत स्वरों को सुरक्षित रक्खा जाता है, तथा हस्तलेखों में भी यही रूप मिलता है। वैसे प्राकृतवैयाकरणों ने संकेत किया है कि प्राकृत में विकल्प से य-श्रुति तथा व-श्रुति वाले उच्चरित पाये जाते थे। हेमचन्द्र ने अपने व्याकरण में बताया है कि अ तथा आ के साथ अपभ्रंश में 'य'-श्रुति का प्रयोग पाया जाता है। जैन हस्तलेखों में प्राकृत तथा अपभ्रंश में उद्धृत स्वरों के बीच सदा 'य'-श्रुति का नियतरूपेण प्रयोग मिलता है। इस विशेषता का संकेत करते हुए पिशेल लिखते हैं :-"जहाँ पद के बीच में स्वर मध्यगत व्यञ्जन लुप्त होता है, उन दो स्वरों के बीच 'य'-श्रुति का विकास हो जाता है, यह 'य'-श्रुति जैन हस्तलेखों में सभी विभाषाओं में लिपीकृत होती है, और अर्धमागधी, जैन महाराष्ट्री तथा जैन शौरसेनी का खास लक्षण है।"४ पिशेल ने आगे चलकर यह भी बताया है कि जैनेतर हस्तलेखों में यह य-श्रुति नहीं मिलती। इस अति का प्रचुर प्रयोग अ-आ के साथ ही होता है, किन्तु इसक अस्तित्व इ तथा उ के साथ अ-आ आने पर भी देखा जाता है । यथा 'पियई' (=पिबति), सरिया (पालि) (-सरिता), इंदिय (=इन्द्रिय), हियय ( हृदय), गीय (गीत), रूय (-रुत), दूय (=दूत) (दे० पिशेल $ १८७)। डा० याकोबी ने 'भविसत्तकहा' वाले संस्करण में य-श्रुति का संकेत किया है। "यह संकेत करना संभवतः व्यर्थ न होगा कि जैन लेखक सामान्यतः प्राकृत में य-श्रुति का संकेत करते हैं। यह हमारे हस्तलेख में भी उपलब्ध १. A Grammar of Braj Bhakha by Mirza khan, p.X तथा p. 11 २. क्वचिद्यत्वं वा । गअणं गयणं वा । क्वचिद्वत्वं वा । सुहओ सुहवो वा । - दे० मेरा लेख: "अन्तस्थ ध्वनियाँ" (शोधपत्रिका, २००९ वि० सं०) ३. अवर्णो यश्रुतिः । (८.१.१८०) कगचजेत्यादिना लुकि सति शेषो अवर्णोऽवर्णात्परो लघुप्रयत्नतरयकारश्रुतिर्भवति । - हेमचन्द्र 8. An Stelle der Consonanten, die imm Innern des Wortes zwischen Vccalen ausgefallen sind, wird ein Schwacher artikuliltes 'ya' gesprochen, das Jainahandschriften in allen Dialekten schreiben, und das fur AMg. JM. JS. charakteristisch ist. - Pischel 845p.48 Page #451 -------------------------------------------------------------------------- ________________ ४२६ प्राकृतपैंगलम् है तथा केवल अ और आ के पश्चात् ही नहीं मिलती (जैसा कि कतिपय प्राकृत हस्तलेखों में सीमित कर दिया जाता है), किंतु अन्य स्वरों के बाद में अत्यधिक नियत रूप से पाई जाती है। (दे० याकोबी : भविसत्तकहा भूमिका : ग्रामातीक ६२) अल्सदोर्फ को उपलब्ध 'कुमारपालप्रतिबोध' के हस्तलेखों में भी यह पद्धति पाई जाती है। वहाँ अ-आ के साथ तो य-श्रुति का नियत प्रयोग पाया ही जाता है, किन्तु इसका अस्तित्व अन्य स्वरों के साथ भी देखा जाता है। प्रो० अल्सदोर्फ ने इसे स्पष्ट करते हुए निम्न तालिका दी है : एअ : एय =११ : ४; ओअ: ओय =१० : ४ उअ : उय =९ : ४, ऊअ : ऊय =६ : १ ईअ : ईय =२ : १। संदेशरासक के हस्तलेखों में भी इसका प्रयोग जैन प्राकृत की तरह केवल अ-आ के साथ ही मिलता है। वहाँ इ-ई तथा उ-ऊ के साथ य-श्रुति नहीं मिलती । संदेशरासक के B हस्तलेख में अवश्य 'मयूह' (१३७ ब) रूप मिलता है, किंतु श्री भायाणी ने इसे प्रामाणिक नहीं माना है, क्योंकि ग्रन्थ विभिन्न स्रोतों से गुजरता रहा है ।। प्राकृतपैंगलम् के प्राप्त हस्तलेखों में केवल एक हस्तलेख में ही य-श्रुति की प्रचुरता है । यह हस्तलेख रामघाट, बनारस के जैन उपाश्रय से प्राप्त है तथा बहुत बाद का है। इसकी प्रति अपूर्ण होने के कारण लिपिकाल ज्ञात नहीं, किंतु यह विक्रम की अठारहवीं शती से प्राचीन नहीं जान पड़ता । लिपिकार स्पष्टतः कोई जैन है, जैसा कि इसके आरंभ में "श्री गुरुभ्यो नमः, अनंताय नमः" से स्पष्ट है। इस हस्तलेख में य-श्रुति का प्रयोग अधिकांशत: अ-आ के साथ पाया जाता है, कतिपय उदाहरण ये हैं : D हस्तलेख-सायर (१.१), वलयं (१.१८), कणय (१.२१), गयआभरणं (१.२४), पयहरथणअं (१.२५), पय पाय (१.२६), गयरह (१.३०), बायालीसं (१.५०), बहुणायका (१.६३) । किंतु इनके अतिरिक्त कुछ ऐसे स्थल भी हैं, जहाँ अन्यत्र भी य-श्रुति मिली है :D. हस्त:-पयोहरम्मि (१.१७), गुणरहिया (१.६५) । अन्य हस्तलेखों में य-श्रुति नहीं है, किंतु एक दो रूप देखे गये हैं :A. हस्त० वयासी (१.१२१), अन्य हस्तलेखों में 'बेआसी' रूप मिलता है। C. हस्त० कहियो (१.१६), अन्यत्र 'कहिओ' रूप मिलता है। A. B. हस्त० जणीयो (२.१५) । निर्णयसागर में भी यही पाठ है, किंतु कलकत्ता संस्करण ने 'जणीओ' पाठ ही लिया है, इसकी पुष्टि वहीं पृ० २४९ पर प्रकाशित टीका से भी होती है, जिसमें 'जणीओ' प्रतीक ही दिया गया है। हस्त० C. 'जणीओ' पाठ ही लेता है। मैंने प्रस्तुत संस्करण में य-श्रुतिहीन पाठ को ही प्रामाणिक माना है, तथा छुटपुट रूप में मिले य-श्रुति के रूप नगण्य हैं और वे वैभाषिक प्रवृत्ति का प्रभाव जान पड़ते हैं। वैसे १३ वीं-१४वीं शती की कथ्य पश्चिमी हिंदी में यश्रुति का अस्तित्व प्रधानरूपेण था, तथा बाद में मध्यकालीन हिंदी काव्यों में 'नयर' (=नगर), सायर (=सागर) जैसे प्रयोग भी इसकी पुष्टि करते हैं । व-श्रुति का प्रयोग ५०. य-श्रुति की भाँति कतिपय स्थानों पर व-श्रुति भी पाई जाती है। जिन स्थानों पर 'व' का प्रयोग संस्कृत के तत्सम या अर्द्ध-तत्सम शब्दों में पाया जाता है, तथा जहाँ यह णिजन्त क्रिया रूपों तथा संख्यावाचक शब्दों में 'प' का विकास है, वहाँ इसे श्रुति मानना हमें अभीष्ट नहीं । उद्वत्त स्वरों के बीच में सन्ध्यक्षर के रूप में प्रयुक्त 'लघुप्रयत्नतर' १. Ludwing Alsdorf : Der Kumarapalapratibodha. - Zur Orthographie der Hs. 82, p.52 २. Sandesarasaka : (Study) $ 12 Page #452 -------------------------------------------------------------------------- ________________ ध्वनि-विचार ४२७ वकार को ही व-श्रुति मानना ठीक होगा । डा० याकोबी ने 'भविसत्तकहा' में व-श्रुति का प्रचुर प्रयोग संकेतित किया है। यह श्रुति उन स्थानों पर पाई जाती है, जहाँ उ, ऊ या ओ के पश्चात् 'अ'-ध्वनि पाई जाती है । कतिपय निदर्शन ये हैं :-अंसुव (=अंशुक), कंचुव (=कंचुक), भुव (=भुज), हुवय (=भूत), हुववह (=हुतवह), हुवास (=हुताश), गन्धोवय (गन्धोदक) । उक्तिव्यक्तिप्रकरण की पुरानी पूरबी हिंदी में भी डा० चाटुा ने व-श्रुति का संकेत किया है; जहाँ उ-ओ ही नहीं आ के बाद भी 'व'-श्रुति पाई जाती है :-करोव (५२/९) (जिसके साथ वैकल्पिक रूप 'करोअ' (५२/६) भी मिलता है); गावि (५/१४) (वै० रू० गाई १३/२७)। सन्देशरासक में श्री भायाणी ने निम्न स्थलों को उदाहृत किया है : रुवइ (=रुदति) २५ अ; उवर (-उदर) १३५ अ केवइ (=केतकी) ५३ द, चावइ (=चातकी) १३३ अ. व-श्रुति का प्रयोग मध्ययुगीन हिंदी के ग्रन्थों में भी देखा जाता है। जायसी के पद्मावत में 'कैलास' के लिए 'कबिलास' शब्द मिलता है, जो वस्तुतः 'कविदास' (=कइलास) वाला व-श्रुतिक रूप ही है । प्राकृतपैंगलम् में शुद्ध व-श्रुति वाले कतिपय छुटपुट रूप मिले हैं। कुछ निदर्शन ये हैं :गाव (२.८८), (=गायन्ति), आव (२.८८), (=आयाति), पावा (२.१०१), मेटावा (२.१०१) (निर्णयसागर सं० में इनके 'पाआ', 'मिटाआ' जैसे श्रुतिरहित रूप मिलते हैं।) पाविज्जे (१.११२) (कलकत्ता सं० पाविज्ज), पावउ (२.१५५), आविअ (२.१६३) (कलकत्ता सं० आबिअ), घाव (२.१७३) (कलकत्ता सं० घाउ) कलकत्ता संस्करण में सर्वत्र 'व' के स्थान पर 'ब' का प्रयोग मिलने के कारण व-श्रुतिक रूप भी 'ब' से चिह्नित मिलते हैं । व-श्रुति वाले कतिपय रूप संख्यावाचक शब्दों में भी मिलते हैं : 'बाईसा' का वैकल्पिक रूप निर्णयसागर सं० में एक स्थान पर 'वावीसा' मिलता है। इसी तरह 'चउआलिस' (११२०) का B हस्तलेख में 'चउवालिस' रूप मिलता है। व, ब तथा वँ का लिपीकरण ५१. अपभ्रंश के अधिकांश हस्तलेखों में व तथा ब दोनों के लिये प्रायः एक ही लिपिसंकेत 'व' का प्रयोग मिलता है । डा० याकोबी ने 'भविसत्तकही' के हस्तलेख के विषय में बताया है कि वहाँ सर्वत्र 'ब' के स्थान पर 'व' लिखा मिलता है, यहाँ तक कि 'ब्भ' के स्थान पर भी 'भ' ही मिलता है। संदेशरासक के हस्तलेखों में यह बात नहीं पाई जाती । वहाँ 'व' तथा 'ब' का स्पष्ट भेद अंकित है। वैसे कतिपय छुटपुट स्थानों पर 'ब' के लिए 'व' भी मिल -णिवड (=णिविङ-निबिड) ४७ अ, वलाहय (=बलाहय बलाहक) १६० अ, वाह (=बाह बाष्प) ६५ ब, वोलंत (=बोल्लंत i.e. अब्रवीत्) ९५ स, पुष्कंबर (=पुष्कंबर-पुष्पाम्बर) २०२ ब, दूसरी ओर 'बाउलिय' (वाउलिय-व्याकुलिता) ९४ ब, जहाँ 'व' के स्थान पर 'ब' मिलता है । प्रस्तुत संस्करण में प्रयुक्त हस्तलेखों में A, B, C में सर्वत्र 'व' ही मिलता है, जो इसी चिह्न के द्वारा 'व' तथा 'ब' दोनों को संकेतित करता है । हस्तलेख D. में जो बाद का है, 'व' तथा 'ब' का स्पष्ट भेद मिलता है। किन्तु यहाँ भी कतिपय स्थानों में 'व' के लिए 'ब' मिलता है, 'बुड्ढओ' (१.३) (=बुड्ढओ-वृद्धकः) । प्राकृतपैंगलम् के निर्णयसागर वाले संस्करण में भी व-ब का भेद रक्खा गया है, किन्तु बिब्लोथिका वाले कलकत्ता संस्करण में सर्वत्र केवल 'ब'मिलता है, जो पूरबी हस्तलेखों में व' के वंगीय लिपीकरण का प्रभाव है। संस्कृत या प्राकृत १. Jacobi : Bhavisattakaha, Grammatik $3p. 25 R. Dr. Chatterjea : Uktivyakti : (Study) 8 3 p. 4 3. 'Fur 'ba' wird fast immer Va' geschrieben, selbst 'vbha' fur 'bbha'. - Jacobi : Bhavisattakaha : (Introduction) p. 22 Page #453 -------------------------------------------------------------------------- ________________ ४२८ प्राकृतपैंगलम् में जहाँ भी व्युत्पत्ति की दृष्टि मूल शब्द में 'ब' था, वहाँ मेंने 'ब' का ही प्रयोग किया है तथा उसका आधार D. हस्तलेख तथा निर्णयसागर संस्करण में संकेतित स्पष्ट भेद है। जहाँ व्युत्पत्ति की दृष्टि से मूल रूप 'व' था वहाँ तथा णिजन्त किया रूपों एवं व-श्रुतिक रूपों में मैंने 'व' का प्रयोग किया है। इस सम्बन्ध में इतना कह देना आवश्यक होगा कि सम्भवतः प्राकृतपैंगलम् के संग्रह के समय (१४वीं शती उत्तरार्ध में) णिजंत क्रिया रूपों, कतिपय संख्यावाचक शब्दों, सर्वनाम शब्दों तथा श्रुति-वाले रूपों को छोड़कर अन्यत्र सर्वत्र पुरानी पश्चिमी हिन्दी में-पुरानी पश्चिमी हिन्दी में ही नहीं पूरबी राजस्थानी में भी-'व' का परिवर्तन 'ब' में हो गया था । पश्चिमी राजस्थानी की बोलियों में यह भेद स्पष्टतः अभी भी सुरक्षित है। मूल 'ब' वहाँ 'ब' है, किन्तु 'व' का दन्त्योष्ठ्य 'व' रूप सुरक्षित है, जो मेवाड़ी जैसी राजस्थानी बोलियों में आज भी सुना जाता है। जैपुरी तथा हाडौती में यह ब्रजभाषा के प्रभाव से 'ब' हो गया है, तथा इसका अस्तित्व 'वास' (=सं० उपवास), वारणा, वै (उच्चारण Wa:) वाँनै (उ० waney) जैसे कतिपय छुटपुट रूपों में या 'गुवाळ' (=हि० ग्वाल) जैसे सश्रुतिक रूपों में मिलता है। पुरानी ब्रजभाषा में भी 'व' 'ब' हो गया था, जैसा कि डा० धीरेन्द्र वर्मा कहते हैं : "प्राचीन ब्रज में दन्त्योष्ठ्य 'व्' कभी कभी लिखा हुआ तो मिलता है, किन्तु लिपि के विचार से यह प्रायः 'ब' के रूप में परिवर्तित कर दिया जाता था और कदाचित् 'ब' की भाँति ही इसका उच्चारण भी होता था । आधुनिक ब्रज में साधारणतया 'व' नहीं व्यवहृत होता है।"१ प्राकृतपैंगलम् के हस्तलेखों में 'व' के लिए प्रायः 'म' ही मिलता है । एक आध छुटपुट निदर्शन अपवाद है, जिनका संकेत हम अनुपद में करेंगे । कमल (=कवल), कमलमुहि (=कवलमुहि), कुमारो (=कुवाँरो), गअवरगमणी (=गअवरगवणी), चमर (=चक्र), ठाम (-ठाव), णाम (=णाव), भमरु भमर, भमरो (=भवँर, भवँरु, भवँरो) । वँ के स्पष्ट संकेत का पता दो निदर्शनों में मिलता है जहाँ भी इसे अननुनासिक 'व' से चिह्नित किया गया है। 'भाविणिअं' (=भाविणि सं० भामिनीनाम्) (१.२०). सावर साबर (कलकत्ता सं०) (सावर -श्यामल:) (२.१३६) । अन्य प्रतियों तथा निर्णयसागर में 'सामर' रूप ही मिलता है। इसके विपरीत एक स्थान पर C प्रति में 'बावण्ण' (१.१०७) के स्थान पर भी 'वामण्ण' रूप मिलता है। ण-न का भेद ६५२. जैन अपभ्रंश हस्तलेखों में मूर्धन्य 'ण' तथा दन्त्य 'न' का स्पष्ट भेद मिलता है। जैन महाराष्ट्री में पदादि 'न' ध्वनि सुरक्षित रखी जाती थी तथा पदमध्य में भी 'ह', 'पण' के स्थान पर 'न्ह', 'न' का चिह्न प्रयुक्त किया जाता था । पदादि 'न' के विषय में विद्वानों के दो मत पाये जाते हैं। जैसा कि प्राकृत व्याकरण के 'नो णः सर्वत्र' (प्रा० प्र० २.४२) सूत्र से पता चलता है, परिनिष्ठित प्राकृत में आदि तथा अनादि दोनों प्रकार की स्थिति में 'न' का मूर्धन्यीभाव (प्रतिवेष्टितीकरण) हो गया था। इसका अपवाद पैशाची प्राकृत थी, जहाँ उलटे मूर्धन्य 'ण' भी दन्त्य 'न' हो जाता था; तरुणी > तलुनी (पै०) । किन्तु जैन क्षेत्रों से प्राप्त हस्तलेखों में आदि 'न' सुरक्षित पाया जाता है। ऐसी स्थिति में रिचार्ड पिशेल, डा० परशुराम लक्ष्मण वैद्य, डा० हीरालाल जैन तथा डा० आदिनाथ नेमिनाथ उपाध्ये हस्तलेखों के 'न' को सम्पादन में 'ण' कर देने के पक्ष में हैं; किन्तु दूसरी ओर याकोबी अल्सदोर्फ तथा शहीदुल्ला आदि 'न' को सुरक्षित रखते हैं । डा० याकोबी ने अपने 'भविसत्तकहा' तथा 'सनत्कुमारचरित' के संस्करण में, डा० अल्सदोर्फ ने अपने 'कुमारपालप्रतिबोध' के संस्करण में यहाँ तक कि डा० वैद्य ने भी अपने 'हेमचन्द्र के प्राकृतव्याकरण' (पूना, १९२८) के संपादन में, पदादि १. डा० धीरेंद्र वर्मा : ब्रजभाषा 8 १२२. पृ० ४५. (हिन्दुस्तानी एकेडमी, १९५४) २. णो नः ॥ - प्रा० प्र० १०.५ 3. Tagare : Historical Grammar of Apabhramsa. $ 49 (a). p. 74 Page #454 -------------------------------------------------------------------------- ________________ ध्वनि-विचार ४२९ 'न' को सुरक्षित रक्खा है। पूर्वी अपभ्रंश में डा० शहीदुल्ला ने 'न' की स्थिति पदादि में ही नहीं पदमध्य में भी स्वीकार की है, तथा कतिपय छुटपुट रूप ऐसे मिलते हैं :-गअन (Kगगन), पबन (<पवन) । आधुनिक भारतीय आर्य भाषाओं में पदादि 'न' सुरक्षित है। सिंधी, गुजराती, मराठी, राजस्थानी, ब्रजभाषा तथा पंजाबी में भी यह 'न' सुरक्षित है; ब्रजभाषा में तो पूरबी भाषाओं की तरह (उड़िया को छोड़ कर) मूर्धन्य 'ण' मिलता ही नहीं-केवल तत्सम शब्दों में पदमध्य में यह पाया जाता है, किंतु यहाँ भी उच्चारण शुद्ध प्रतिवेष्टित न होकर वर्त्य कोटि का ही होता है । शौरसेनी अपभ्रंश में विकसित न० भा० आ० भाषाओं में गुजराती, राजस्थानी विभाषायें, पंजाबी तथा कथ्य खड़ी बोली (दिल्ली, मेरठ, बुलंदशहर की कथ्य विभाषा) में केवल अनादि 'ण' पाया जाता है । इससे यह स्पष्ट है कि प्राकृत-अपभ्रंश में चाहे वैयाकरणों ने पदादि 'न' को 'ण' बना दिया हो, कथ्य रूप में संभवतः पदादि 'ण' (प्रतिवेष्टित या मूर्धन्य अनुनासिक व्यंजन) ध्वनि नहीं रही होगी। प्राचीन भारतीय आर्य भाषा की पदादि 'न' ध्वनि का प्राकृतापभ्रंश काल (म० भा० आ०) में भी दन्त्य या वय॑ उच्चारण ही रहा होगा। कहना न होगा, पालि में भी पदादि 'न' सुरक्षित है। यदि पदादि 'ण' म० भा० आ० में होता तो वह किसी न किसी बोली में आज भी सुरक्षित होना चाहिए था । साथ ही द्रविड भाषा वर्ग में भी पदादि 'ण' का अभाव है और तेलुगु में तो पदमध्य स्थिति में भी 'ण' की अपेक्षा 'न' की प्रचुरता पाई जाती है। यह एक ध्वनिशास्त्रीय तथ्य जान पड़ता है कि पद के आदि में ही जिह्वा को प्रतिवेष्टित कर 'ण' का उच्चारण करना अत्यधिक कठिन है, तथा हमेशा मुख-सुख और उच्चारण-सौकर्य का ध्यान रखने वाली कथ्य भाषा ने पदादि दन्त्य या वय॑ 'न' को यथावत् ही सुरक्षित रक्खा होगा, प्रतिवेष्टित (retroflex) न किया होगा । स्वरमध्यग स्थिति में भी 'ण' का उच्चारण शुद्ध प्रतिवेष्टित न होकर उत्क्षिप्त प्रतिवेष्टित (flapped retroflex) रहा होगा, क्योंकि हिंदी तथा राजस्थानी गुजराती में सर्वत्र यह 'ड' (d) का अनुमासिक रूप न होकर 'ड' (r) के अनुनासिक रूप (ड) की तरह उच्चरित होता है । न-ण का लिपिसंकेत परस्पर इतना गड़बड़ा दिया जाता है कि संदेशरासक के संस्करण में पदादि में एक साथ न-ण दोनों रूप मिलते हैं । संदेशरासक के शब्दकोष में ण-न आदि वाले शब्दों में ५४ : १३ का अनुपात है । स्पष्ट है कि वहाँ भी हस्तलेखों में बहुतायत 'ण' आदि वाले रूपों की ही है । 'पण' तथा 'ह' के लिए वहाँ नियतरूपेण 'न' तथा 'न्ह' रूप मिलते हैं, मूर्धन्य वाले रूप नहीं । पदादि 'ण' उक्तिव्यक्तिप्रकरण की भाषा में नहीं मिलता, जब कि यहाँ पदमध्यगत 'ण' मिलता है, जैसा कि डा० चाटुा का संकेत है : “The cerebral ạ, now lost in the Ganges Valley, east of the Panjab, using dialects of Western Hindi (it is not found now in Hindustani or Khari boli, in Braj, Kanauji and Bundeli, in the Kosali dialects, in the Behari dialects, in Bengali and in Asamese but it is still present in Oriya, in Punjabi, in Rajasthani-Gujarati, in Sindhi & in Marathi), appears to have been present as a living sound in Old Kosali of the 'Ukti-vyakti."" प्राकृतपैंगलम् के उपलब्ध हस्तलेख प्रायः पदादि 'न' का 'ण' रूप में परिवर्तन करते हैं। पदमध्य में भी 'ण' ही मिलता है, तथा अधिकांश स्थलों पर 'ह', 'पण' भी इसी रूप में पाये जाते हैं। इसके छुटपुट अपवाद अवश्य मिले हैं। काण्ह (१.९)-A. कह्न, C.D. कान्ह, K. काह. ण (१.११)-केवल C. हस्तलेख में 'न'. १. दे० - Jacobi : Bhavisattaaha. (Glossar) p. 163-68. Alsodorf : Kumarapalapratibodha. (Glossar) p. 165-68 २. M. Shahidullah : Les chants Mystiques. p. 36 ३. डा० धीरेंद्र वर्मा : ब्रजभाषा. $ १०५. पृ० ४३ ४. भोलाशंकर व्यास : संस्कृत का भाषाशास्त्रीय अध्ययन पृ० १६ (१९५७) ५. Caldwell : Comparative Grammar of the Dravidian Languages. p. 154 (1913 ed.) ६. दे०-धीरेंद्र वर्मा : हिंदी भाषा का इतिहास ६ ५९ पृ० १२०, (चतुर्थ संस्करण) ७. Dr. Chatterjea : Uktivyakti (Study) $ 27, p. 14 Page #455 -------------------------------------------------------------------------- ________________ ४३० प्राकृतपैंगलम् चिह्न (१.१८)-C. 'चिन्ह', N. 'चिह्न', अन्यत्र 'चिण्ह'. उआसीण (१.३५)-B.C. उदासीन (जो स्पष्टतः तत्सम रूप है). सुण्ण (१.३६)-C. सुन्न, अन्यत्र 'सुण्ण'. णिच्च (१.३५)-C. निच्च. णस (१.३८)-C.D. नस; साथ ही C. में नाअ (१.३८), (=णाअ < नाग:) रूप भी मिलता है. णिसंक (१.४४)-C. निसंक, D. नि:संक. पुण (१.४६)-C. पुनि (पदमध्यगत 'न' का प्रयोग). आणेइ (१.७४)-C. आनेइ (पदमध्यगत 'न' का प्रयोग). णित्ता (१.१३०)-C. नीत्ता. खंजणलोअणि (१.१३२)-C. खंजनलोअन. जात ण आणहि (१.१३२)-C. जात नहीं. मणोभव (१.१३५)-C. मनोभव (पदमध्यगत 'न' का प्रयोग). णव (१.१३९)-C. नव. णाम (१.१४१)-C. नाम. उपर्यंकित तालिका से यह आभास होगा कि न-वाली प्रवृत्ति 'C' हस्तलेख में प्रचुरता से मिलती है, किंतु वहाँ भी 'न' का नियतप्रयोग नहीं है, वहाँ अधिक संख्या पदादि तथा पदमध्यग 'ण' वाले रूपों की ही है, जो ग्रन्थ के साथ C. प्रति से दिये पाठान्तरों को देखने पर अधिक स्पष्ट हो सकती है। हमने सर्वत्र 'ण' को ही लिया है, पदादि में 'न' का परिवर्तन नहीं किया है। यद्यपि पदादि स्थिति में इसका उच्चारण मूर्धन्य नहीं जान पड़ता । इसी प्रकार 'ह' को भी ज्यों का त्यों के लिया है, उनके स्थान पर 'न्ह', 'न्न' का परिवर्तन नहीं किया गया है। उत्क्षिप्त प्रतिवेष्टित 'ड' तथा 'ळ' ६५३. आधुनिक राजस्थानी विभाषाओं, गुजराती तथा मराठी में ये दोनों ध्वनियाँ स्वरमध्यग रूप में पाई जाती है। संभवतः मराठी अथवा द्रविड़ भाषा वर्ग के प्रभाव के कारण ये दोनों ध्वनियाँ उड़िया में भी उपलब्ध हैं। राजस्थानी विभाषाओं में ये दोनों ध्वनियाँ भिन्न भिन्न हैं, और 'ड' एवं 'ल' के ध्वन्यंग (allophone) नहीं मानी जा सकतीं, क्योंकि ये वहाँ एक से ही ध्वनिसंस्थान में भी उपलब्ध होती हैं। नाडो (nado) 'पानी का गड्ढा', नाड़ो (naro) 'नीविबंधन' (हि० नारा), ढाल (dhal) 'ढाल', (ढाल (dhale) 'ढालू जमीन' ।। खड़ीबोली तथा ब्रजभाषा में 'ळ' नहीं मिलता, तथा केवलः खड़ीबोली में 'ड' का स्वरमध्यग स्थिति में "ड़ उच्चारण पाया जाता है, जहाँ 'ड' वस्तुतः 'ड' का ही ध्वन्यंग (allophone) है । वैदिकभाषा तथा म० भा० आ० में 'ड' (r) ध्वनि नहीं मिलती, किन्तु वहाँ 'ड', 'ढ' स्वरमध्यग होने पर 'ळळ्ह' पाये जाते हैं। छान्दस भाषा की इस विशेषता को ज्यों का त्यों पालि ने अपनाया है तथा वहाँ ये दोनों ध्वनियाँ पाई जाती हैं। प्राकृत में 'ळ्ह' का संकेत नहीं मिलता, वहाँ स्वरमध्यगत 'ड' के 'ळ' होने का संकेत पिशेल ने किया है। पिशेल ने बताया है कि उत्तरी भारत से उपलब्ध हस्तलेखों में यह 'ळ' ध्वनि संकेतित नहीं है, जब कि दक्षिण से मिले हस्तलेखों में यह प्रवृत्ति पाई जाती है। शाकुन्तल (१५५.१) के उत्तरी (बंगीय तथा नागरी) हस्तलेखों में 'कीलनअं' रूप मिलता है, जब कि दक्षिणी हस्तलेखों में 'किळणिज्जं', 'कीळणीयं' जैसे रूप मिलते हैं। पाणिनीय संस्कृत के प्रभाव २. १. Geiger : Pali Literature and Language (English trans.) 82p. 61 Page #456 -------------------------------------------------------------------------- ________________ ४३१ प्राकृतपैंगलम् का भाषाशास्त्रीय अनुशीलन से उत्तरी भारत में 'ल-ळ' का भेद जाता रहा है, जो कालिदास के 'भुजलतां जडतामबलाजनः' वाले यमक से स्पष्ट है, जहाँ परवर्ती 'ड' का 'ळ' (ल) रूप मानकर ही यमक अलंकार माना गया है। यही कारण है कि उत्तरी भारत के हस्तलेखों में स्वरमध्यग 'ड' का रूप या तो केवल 'ड' लिखा मिलता है, या फिर दन्त्य (ल)। . प्राकृतगलम् के हस्तलेखों में मध्यग 'ड' का दो तरह का लिपीकरण मिला है । कुछ हस्तलेखों में यह 'ड' मिलता है, जो वस्तुतः 'ड' के लिए हैं, कुछ में 'ल', जो वंगीय या पूर्वी हस्तलेखों में प्रचुरता से मिलता है, जिसे 'ड' का स्थानापन्न माना जा सकता है। किंतु यहाँ इसका उच्चारण दन्त्य या पार्श्विक 'ल' ही है, उत्क्षिप्त प्रतिवेष्टित (flapped retrofle) नहीं । प्राकृतपैंगलम् की पुरानी पश्चिमी हिंदी में जैसा कि ब्रजभाषा के रूपों से स्पष्ट है 'ळ' ध्वनि नहीं रही होगी । पूर्वी राजस्थानी की 'ळ' ध्वनि का भी व्युत्पत्ति की दृष्टि से 'ड' के स्वरमध्यग रूप से कोई संबंध नहीं जान पड़ता । यही कारण है, मैंने 'ड' वाले पाठ को ही प्रामाणिक माना है, जो स्वरमध्यग होने पर 'ड' रूप में उच्चरित होता रहा होगा, जैसा कि आज पाया जाता है । 'ड' तथा 'ल' वाले पाठान्तरों के कतिपय निदर्शन ये हैं : पाडिओ (१.२)-कलकत्ता सं० में प्रयुक्त B. C. हस्तलेख पालिओ । कीडसि (१.७)-कलकत्ता सं० कीलसि । खुडिअं (१.११)-A. B. C. N. खुडिअं, D. K. खुलिअं । ताडंक (१.३१)-C. D. K. तालंक । किंतु उन स्थानों पर जहाँ सभी हस्तलेखों में 'ल' ही रूप मिलता है, मैंने 'ल' को ही सुरक्षित रक्खा है। ऐसे स्थल बहुत अधिक नहीं है-संपलइ (१.३६) < संपादयति, पलंति (२.१२९) < पतंति । संयुक्त महाप्राण स्पर्श ध्वनियाँ ५४. प्राकृतपैंगलम् की विभिन्न प्रतियों में संयुक्त महाप्राण स्पर्श ध्वनियों-क्ख, ग्घ, च्छ, ज्झ, टु, ड्ड, स्थ, द्ध, प्फ तथा ब्भ-का लिपिसंकेत चार तरह से मिलता है। किन्हीं हस्तलेखों में इन्हें 'ख्ख', 'घ्य' जैसे द्वित्व महाप्राण रूपों में लिखा गया है, तो किन्हीं में प्रथम व्यञ्जन ध्वनि को अल्पप्राण तथा द्वितीय व्यञ्जन ध्वनि को महाप्राण लिखा हुआ है-यथा क्ख, ग्घ..... । कतिपय हस्तलेख इनमें दोनों ध्वनियों की 'प्राणता' (aspiration) का लोपकार 'क्क', 'ग्ग'..... जैसे लिपि-संकेतों से व्यक्त करते हैं, तो अन्यत्र इन्हें केवल एकाकी महाप्राण व्यञ्जन ध्वनि के लिपिसंकेत (ख, घ, छ, झ...) से ही व्यक्त किया जाता है, जहाँ पूर्ववर्ती अक्षर के ऊपर खड़ी लकीर बना दी जाती है ताकि उच्चारणकर्ता उस अक्षर पर बलाघात दे । कभी कभी यह खड़ी लकीर भी नहीं मिलती तथा बलाघात को पाठक के अनुमान पर छोड़ दिया जाता है, जो छन्दोऽनुरोध से स्वयं उसका शुद्ध अर्थात् द्वित्ववाला उच्चारण कर लेता है। वैदिक संस्कृत तथा पाणिनीय संस्कृत में हमें एक साथ एक ही अक्षर में दो संयुक्त महाप्राण व्यंजन ध्वनियाँ नहीं मिलतीं । ऐसे स्थानों पर सर्वत्र प्रथम महाप्राण व्यंजन ध्वनि अल्पप्राण हो जाती है। ठीक यही बात म० भा० आ० में भी पाई जाती है। गायगर ने अपने 'पालि व्याकरण' में बताया है कि "यदि संयुक्त व्यञ्जन में महाप्राण ध्वनि है, तो महाप्राण सावर्ण्य के नियम के अनुसार निर्मित नवीन रूप में सदा बाद में प्रयुक्त होगा : ख्+य-क्ख, क्+थ-त्थ" ।' प्राकृत में भी यही विशेषता उपलब्ध होती है। हेमचन्द्र ने अपने 'शब्दानुशासन' में बताया है कि जिन स्थलों पर संस्कृत 'ख थ फ' आदि प्राकृत में 'ह' न होकर द्वित्वयुक्त (संयुक्त व्यंजन) होते हैं, वहाँ प्रथम व्यञ्जन रूप उसी का अल्पप्राण हो जाता है।" रिचार्ड पिशेल ने भी इस तथ्य का संकेत 'प्राकृत व्याकरण' में किया है। वे कहते हैं :-"व्यञ्जन ध्वनि के लोप अथवा महाप्राण व्यञ्जन के 'ह' के रूप में परिवर्तन करने के स्थान पर बहुधा उनका द्वित्व भी उपलब्ध होता है। १. Pischel $ 226. p. 162-163 २. Macdonell : Vedic Grammar for Students $ 62. Whitney : Sanskrit Grammar $ 114, $ 153-154 ३. Geiger : Pali Literature and Language (Eng. trans.) $51. p. 94 ४. हैमव्याकरण ८.२.९० Page #457 -------------------------------------------------------------------------- ________________ ४३२ प्राकृतपैंगलम् महाप्राण व्यञ्जनों के पूर्ववर्ती अल्पप्राण ध्वनि के द्वारा द्वित्व-रूप होने पर वे ख, ग्घ, च्छ, ज्झ, टु, ड्ढ, स्थ, द्ध, प्फ, ब्भ रूप में मिलते हैं।" इतना होने पर भी दक्षिण से मिले हस्तलेखों में संयुक्त महाप्राण ध्वनियों में दोनों का महाप्राणत्व उपलब्ध होता है। उन उत्तरी भारत के नागरी हस्तलेखों में भी यह पद्धति पाई जाती है, जो दक्षिणी हस्तलेखों से नकल किये गये हैं या उनसे प्रभावित हैं। ऐसे हस्तलेखों के प्रभाव से दक्षिण से प्रकाशित ग्रन्थों में भी या तो महाप्राणों का द्वित्व पाया जाता है या उसके पूर्व एक छोटा सा वृत्त पाया जाता है :-'अध्य या अ°घ-अग्घ=अर्घ्य ।' इसका प्रभाव अन्यत्र प्रकाशित प्राकृत तथा जैन ग्रन्थों पर भी देखा गया है। पिशेल की पूर्ववर्ती धारणा यह थी कि यह प्रवृत्ति (महाप्राणों का द्वित्व) केवल दाक्षिणात्या विभाषा (मृच्छकटिक के चन्दनक की विभाषा) में ही पाई जाती है, किंतु बाद में मागधी प्राकृत में भी ऐसे स्थल देखकर वे इस निर्णय पर पहुँचे कि इसका कोई भाषावैज्ञानिक महत्त्व नहीं है, अपितु यह मात्र लिपि-शैली की प्रक्रिया है । प्राकृतपैंगलम् के हस्तलेखों को डा० एस० एन० घोषाल ने इस दृष्टि से दो वर्गों में बाँटा है :-पूर्वी हस्तलेख एवं पश्चिमी हस्तलेख । इनकी एतद्विषयक प्रवृत्तियों का अध्ययन वे एक शोधपूर्ण विचारोत्तेजक निबंध में उपस्थित करते हैं, जिसका निष्कर्ष निम्न है । पूर्वी वर्ग के प्राकृतपैंगलम् के हस्तलेखों में पश्चिमी वर्ग के हस्तलेखों से लिपि-शैलीगत स्पष्ट भेद दृग्गोचर होता है। पश्चिमी वर्ग के हस्तलेखों में महाप्राण व्यञ्जनों का द्वित्व वाला लिपि-संकेत मिलता है, जब कि हम प्रथम ध्वनि की अल्पप्राणता की आशा रखते हैं, अर्थात् वहाँ ख्ख, घ्य, छ्छ, झ्झ आदि लिपि-संकेत मिलते हैं। किंतु पूरबी वर्ग के हस्तलेखों में जो बँगला अक्षरों में लिपीकृत हैं, दोनों ध्वनियों में प्राणता को लुप्त कर देने की प्रवृत्ति (अर्थात् ट्ट, क, ग्ग आदि रूपों का प्रयोग) पाई जाती है। यह प्रवृत्ति मूर्धन्य ध्वनियों में अधिक मिलती है, अन्य ध्वनियों में अपेक्षाकृत बहुत कम। इस प्रकार उन्हें पूना से प्राप्त हस्तलेखों में अधिकांशतः ख्ख, घ्य, छछ, इझ आदि रूप मिलते हैं। नीचे डा० घोषाल के द्वारा संकेतित लिपिसम्बन्धी विविध पाठान्तरों में से कतिपय उन्हीं के लेख से उद्धृत किये जा रहे हैं :मात्रावृत्त छन्द ३. D. 1, 2, 4, 6, 11. बुढओ (=बुड्डओ). १७. D. 1, 2, 5, 6. गुरुमझ्झो (=गुरुमज्झे). ३३. D. 1. 2. 4. 6. 11. मझ्झलहू (मज्झलहू). ४६. D. 1. 4. 6. बुझ्झह (=बुज्झह). ५९. D. 2. 4. 6. बिख्खाआ (=बिक्खाआ). ६५. D. 1.2.5. 6. गुरुमझ्झा, D. 4. गुरुमझ्झ. (=गुरुमज्झा ) ६७. D. 2. 4. 5. 8. पेख्खहि (=पेक्खहि). ८५. D. 2. 5. णिभ्भंत (=णिभंत). ९५. D. 2. 4.5. अख्खर अख्खर (=अक्खर अक्खर). १०१. D. 1. 2. 4. 6. मझ्झ...बुझ्झ (मज्झ...बुज्झ). १२९. D. 2. 5. लेख्खह (=लेक्खह). वर्णवृत्त छन्द ८४ D. 1. 4. 6.7. मज्झ (=मज्झ) इसके प्रतिकूल डा० घोषाल को कलकत्ता से मिले हस्तलेखों में क, ग्ग, दृ.... जैसे रूप मिलते हैं, जिनके कतिपय निदर्शन भी हम वहीं से उद्धत करते हैं :१. Pischel : Prakrit Grammar (Eng. trans. by Dr. Subhadra Jha) $ 193. p. 144 २. ibid8193 ३. ibid $26. p. 28 8. Dr. S. N. Ghosal : A Note on the Eastern and Western Mss. of the Prakritapaingalam. (Indian Historical Quarterly : March, 1957) Page #458 -------------------------------------------------------------------------- ________________ मात्रावृत्त ३४. ३५. ३९. ४२. वर्णवृत्त ध्वनि- विचार D. 1. 2. 4. 6. 8. 11. अठ्ठ इठ्ठ. B ठ. 1. 4. अट्ट अट्ट (= अट्ठ इट्ठ). D. 1. 2. 4. 6. अवसिठ्ठउ. B. 2. 4. 5 अवसिट्टउ (= अवसिट्ठउ ). D. 1. 2. 4. 6. णठ्ठे B. 2. 5. णट्टे (= णट्टे). D. 1. 2. 4. 6. 8. 11. उद्दिठ्ठा B. 2. 5. उद्दिट्टा (उद्दिट्ठा). ८०. D. 1. 2. 4. 5. वघ्घ B. 4. 6. 7. बग्ग (= वग्घ) ९३. D. 2. 4. 5. सहसख्ख. B. 2. 4. 5. सहसक्क ( = सहसक्ख ). १००. D. 2. 4. 6. 8. वासठ्ठि (D. 8 वासठ्ठी) B. 1. 2. 46. वासट्टी (B. 5. वासट्टि). १२५. D. 1. 2. 4. 6. चउसठ्ठि B. 2-6 सउसट्टि १४५. D. 2. 4. 6. मरहठ्ठा B. 5-7 मरहट्टा. ५९. ७१. ७७. D. 2. 4. 6. fag (D. 4. fag) B. 4-6 ft. D. 2. 4. 6. hgl B. 4-6 hgl. D. 2. 4. 6. सोरठ्ठा B. 4-7 सोरट्टा. D. 146 पिठ्ठा D. 7 पिट्टि B. 1-2 पिट्टि D. 1. 2. 6. रिठ्ठि मुठ्ठि B. 2. 4. 6. रिट्टि मुट्टि D. 1. 3. 4. वघ्घछाला B. 4. 6. 7. वग्गछल्ला. D. 1. 3. 4. 6. 7. अठ्ठाराहा B. 2. 4. 6. 7. अट्टाराहा. ८८. १९९. D. 1. 3. 4. 6. 7. णठ्ठ B. 2. 3. 6. 7. णट्ट । पूरबी वर्ग में यह प्रवृत्ति अधिकांश में मूर्धन्य ध्वनियों में ही पाई जानी है; अन्यत्र वग्ग (= वग्घ), सहसक्क (सहसक्ख) जैसे रूप ही मिलते हैं। ऐसे स्थलों पर डा० घोषाल इन दोनों रूपों को वास्तविक न मानकर लिपिशैली का दोष मानते हैं । वे सर्वत्र क्ख, ग्घ, च्छ, ज्झ जैसे रूपों को ही प्रामाणिक मानते है । किन्तु अन्य विद्वानों का यह मत है कि क्ख, ग्घ वाले रूप संस्कृतज्ञ लिपिकारों की देन है तथा प्रामाणिक रूप ख, घ्घ को ही मानना चाहिये । हिंदी के पुराने हस्तलेखों में वे इन्हीं रूपों को अपनाना ठीक समझते हैं । " प्राकृतपैंगलम् के दोनों प्रकाशित संस्करणों तथा मुझे उपलब्ध हस्तलेखों में इस विषय में एकरूपता नहीं मिलती। निर्णयसागर संस्करण का विशेष झुकाव 'क्ख, ग्घ' जैसे रूपों की ओर है, तो कलकत्ता संस्करण में 'क्ख-ख्ख', 'ज्झइझ' जैसे दोनों तरह के रूप मिलते हैं। हस्तलेखों में भी सर्वत्र एक सा रूप नहीं मिलता तथा एक हस्तलेख में 'क्ख', 'ख' तथा केवल 'ख' जैसे त्रिरूप मिलते हैं। यह निश्चित है कि इन हस्तलेखों में पूरबी हस्तलेखों वाली दोनों ध्वनियों में प्राणता (aspiration) का लोप कर देने की प्रवृत्ति केवल B में दो चार स्थानों पर ही हमारे देखने में आई है। यहाँ हम कतिपय पाठान्तरों की तालिका हमारे हस्तलेखों से दे रहे हैं, जो इस बात का विशेष स्पष्टीकरण कर सकेगी। कडक्खम्मि (१.४) -C. कखम्मि, D. कडप्यम्मि. अट्टाइ (१.१३) - A. D. K. अड्डाइ, C. अठ्ठाइ, B अाइ. हे (१.१४ ) - B. हेठ, C. D. हेठ्ठ. मज्झगुरू (१.३३ ) - A. C. D. मझ्झगुरु. व्अि (१.३७ ) - C. D. K. भि. मेच्छसरीरं (१.७१ ) B. C. D. मेछ, अट्ठाइस (१.१०५) - B. अट्टावीस, C. अठ्ठाइस ४३३ १. दे० उपर्युक्त लेख पू० ६१ । २. यह मत हिंदी के प्रसिद्ध विद्वान् आचार्य विश्वनाथ प्रसाद मिश्र का है, जिन्होंने आपसी बातचीत में अपना मत व्यक्त किया था । Page #459 -------------------------------------------------------------------------- ________________ ४३४ प्राकृतपैंगलम् मज्झ (१.१०९)-B. मज्ज, C. मझ्झ. पज्झरइ (१.१२५)-A.N. पज्झरइ C.K. पझ्झलइ. स्वरमध्यगत प्राणध्वनि (ह) : ६५५. डा० घोषाल को प्रा० पैं. के पूरबी हस्तलेखों में कुछ ऐसे निदर्शन मिले हैं, जहाँ स्वरमध्यगत प्राणध्वनि (ह) का लोप कर दिया गया है। इस तरह के छुटपुट रूप प्रा० ० के कलकत्ता संस्करण में भी मिलते हैं तथा उस संस्करण में प्रयुक्त हस्तलेख K (B), K (C) की यह खास पहिचान है। डा० घोषाल को मिले हस्तलेखों से कतिपय उदाहरण ये हैं : हृदहि (१.७)-B. 4 हृदइ, B. 6 द्रहइ, वाहहि (१.९)-B. 1, 2, 3, 5, बाहइ, बुहाणह (१.११)-B1, 2. बुहाणअ । ट्ठडढाणह (१.१२)-B. 1 झुठडढाणअ, B. 4, 6. टठडढाणअ । पेक्खहि (१.६७)-B. 2, 4, 7, पेक्खइ । सिरहि (१.८९)-B. 1, 2, 4, 6, 7. सिरइ । विसज्जहि (१.१२४)-B. 1. 2. 4. 7. बिसज्जइ । करहि (१.१२५)-B. 4, 6 करइ । हमें प्राप्त हस्तलेखों में यह विशेषता नहीं पाई जाती, और इनमें मध्यग 'ह' को प्रायः सुरक्षित रक्खा गया है। डा० घोषाल ने उक्त पाठों को हस्तलेखों के लिपीकरण के समय बँगला कथ्यभाषा में प्रचलित उस प्रवृत्ति का प्रभाव माना है, जहाँ स्वरमध्यग 'ह' का लोप हो चुका था । प्राणध्वनि के शुद्ध स्वरमध्यग रूप तथा महाप्राण ध्वनियों के प्राणतांश का विकास न० भा० आ० के सभी भाषारूपों में विचित्र देखा जाता है। हिंदी तथा पंजाबी प्रायः पदमध्यग 'ह' तथा महाप्राण ध्वनियों की प्राणता को सुरक्षित रखती हैं, यद्यपि प्राणता के लोप तथा विपर्यय के छुटपुट उदाहरण पंजाबी तथा पश्चिमी हिंदी में भी मिल जाते हैं। न० भा० आ० में यह प्रवृत्ति गौड़ीय वर्ग में विशेष परिलक्षित होती है। होर्नली ने इसका संकेत किया है कि स्वरमध्यग 'ह' का पूरबी हिंदी में लोप कर दिया जाता है :-"जे कइ (=जेह कइ), ओ कइ (=ओह कइ), ताँ (=तहाँ), काँ (=कहाँ), माराठा ( मरहठा), सगा (=सगहा < सगर्भकः) । इतना ही नहीं, यहाँ कई असंयुक्त महाप्राण ध्वनियों में भी प्राणतालोप की प्रवृत्ति देखी जाती है :-परकइ (<परीक्ष्यते), अचरज (<अच्छरिज्ज < आश्चर्य), बच (बछा <वत्सकः), पचताबइ (< पछताबइ <*पच्छात्तावइ <पश्चात्तापयति), बड़ा (<बढा <वृद्धकः) बेडा (<वेढा < वेष्ट ।' किंतु ऐसा जान पड़ता है, यह प्रवृत्ति कमो-बेश समस्त न० भा० आ० में पाई जाती है। राजस्थानी-गुजराती में भी इसके संकेत मिलते हैं। राजस्थानी विभाषाओं में 'कहना', 'रहना', 'चाहना' जैसे शब्दों के समानान्तर रूप "कैबो (क'बो), रैबो (र'बो), चा'बो मिलते हैं। 'अ' ध्वनि के पूर्व तथा पर में होने पर स्वरमध्यग 'ह' का लोप कर दोनों 'अ' के स्थान पर 'ए' ( या !) ध्वनिका उच्चारण किया जाता है तथा इसका वैकल्पिक उच्चारण अ' (:) भी सुनाई देता है। यहाँ प्राणता के स्थान पर प्रायः १. "..... the loss of intervocalic 'h imbibed the tendency from the spoken Bengali tongue that was current at the time of the transcription of the Mss." Ghosal : A Note on Eastern and Western Mss. of the pp. (I. H. Q. 1957) २. Chatterjea : O. D. B. L. $76 (O) p. 159. Bloch : L Indo-Aryen p. 49 ३. Hoernle : A Comparative Grammar of the Gaudian Languages $32 ४. ibid.8142 Page #460 -------------------------------------------------------------------------- ________________ ध्वनि-विचार ४३५ कठनालिक स्पृष्ट (glottal stop) पाया जाता है। इतना ही नहीं, राजस्थानी में असंयुक्त सघोष महाप्राण ध्वनियों की प्राणता भी पदादि में होने पर कण्ठनालिक स्पृष्ट हो जाती है, तथा पदमध्यग स्थिति में होने पर आद्य अक्षर में समाहित (absorbed) हो जाती है। यह विशेषता कुछ स्थितियों में गुजराती में भी पाई जाती है, जहाँ हि० समझना, सीखना, क्रमशः समजवू, सिकवू हो जाते हैं तथा राज० में भी इनके समजबो, सीकबो उच्चारण पाये जाते हैं । पदमध्यग 'ह' के लोप की प्रवृत्ति दोहाकोश, संदेशरासक तथा पुरानी राजस्थानी भाषा तक में पाई जाती है। टेसिटोरी ने बताया है कि पु० प० राज० में स्वरमध्यग 'ह' सामान्यत: लुप्त हो जाता है, यथा 'काँ (रत्न १८) < अप० कहाँ < कम्हा < कस्मात्; जाणइ (भ० ४४) < जाणहि <* जानसि (=जानासि), नयणे (फ० ७८३, ७१) < णअणहिँ <* नयनभिः (=नयनैः), | < महु < मह्यम् । किंतु प्राचीन कविता में 'ह' सुरक्षित रहता है :-गयाँह < गआहँ < गतासां (=गतानाम्), गुणिहिँ < *गुणेभिः (=गुणैः), बापह < बप्पह, मनहिँ < मणहिँ <*मनस्मिन् (=मनसि)। प्रा० पैं० की प्राचीन कविता शैली ने स्वरमध्यग 'ह' को प्रायः सुरक्षित रक्खा है तथा अधिकांश हस्तलेख भी प्रायः इसी प्रवृत्ति का संकेत करते हैं। वैसे 'तुअ' (प्रा० .० १.१०८, १.१५७, २.१३०) में 'ह' के लोप की प्रवृत्ति देखी जाती है, जिसका परिनिष्ठित अपभ्रंश रूप 'तुह' होगा । यह रूप संदेशरासक की भाषा में भी मिलता है : (१) तुट्टी देह ण हउ हियउ, तुअ संमाणिय पिक्खि ॥ (७८/२) (२) कावालिय कावालिणि तुय विरहेण किय ॥ (८६/४) प्रा० पैं० की भाषा में संदेशरासक की तरह कुछ–इ (>-ए) विभक्ति चिह्न वाले अन्य पु० ब० व० के वर्तमानकालिक तिडंत रूप मिलते हैं। कहिज्जइ (१.१४६ < कथ्यन्ते), कहीजे (१.१०० < कथ्यन्ते), किज्जइ (१.१०५ < कियंते), किज्जे (२.१९५ < क्रियते), खाए (२.१८३ < खादंति), चलइ (१.७३ < चलंति), थक्के (२.२०४ <* स्थगन्ति । अपभ्रंश में वर्तमान अन्य पु० ब० व० का चिह्न '-हिँ' था; जैसे : 'मुह कबरि-बंब तहें सोह धरहिँ । नं मल्लजुज्झु ससि राहु करहिँ ।' (हेम० ८.४.३८२) । यह चिह्न '-न्ति' के साथ भविसत्तकहा में भी मिलता है। संदेशरासक में इस '-हिँ' (-अहिँ) के प्राणतांश (aspiration) तथा नासिक्यांश (nasalization) का लोप कर '-अइ' वाले रूप १० बार मिलते हैं। प्रा० पैं. के उक्त रूपों में भी यही विकासक्रम मानने पर '-ह' का लोप माना जा सकता है । इन छुटपुट रूपों के अतिरिक्त प्रा० पैं० में अन्यत्र '-ह' के लोप की प्रवृत्ति नहीं देखी जाती । इस तरह के -अई' वाले वर्तमान ब० व० रूप प्रा० प० राज में भी मिलते हैं। ध्वनिपरिवर्तन ५६. अपभ्रंश की ध्वन्यात्मक संघटना (phonology) प्रायः प्राकृत की ध्वन्यात्मक संघटना से अभिन्न है। कतिपय विशिष्ट लक्षणों के अतिरिक्त, जो खाली अपभ्रंश में ही मिलते हैं, समस्त म० भा० आ० भाषा-वर्ग का ध्वन्यात्मक संगठन एक-सा है । इस तथ्य का संकेत प्रायः सभी भाषावैज्ञानिकों ने किया है। अपभ्रंश की इन कतिपय विशेषताओं का संकेत हम लिपि-शैली के संबंध में कर चुके हैं तथा यथावसर 'अनुशीलन' के इस अंश में भी करेंगे । किंतु 'प्राकृतपैंगलम्' की अवहट्ट में अपभ्रंश की अधिकांश विशेषताओं के मिलते हुए भी कुछ निजी विशेषतायें हैं :१. चाटुा : राजस्थानी भाषा पृ० २८. २. वही पृ० २६. ३. M. Shahidullah : Les Chants Mystiques. p. 34. ४. Bhayani : Sandesarasaka (Study) 834 B. p. 15. ५. Tessitori : O. W. R.837 (1). ६. Jacobi : Bhavisattakha $33. ७. Bhayani : Sandesarasaka (Study) 834. ८. Tessitori : O. W. R.8 117. ९. Jacobi : Introduction to Bhavisattakaha (Phonogy) $ 1. Introduction to Sanatkumaracaritam (Phonology) $1. Bhayani : Sandesarasaka (Study) $ 15. Tagare : Historical Grammar of Apabhramsa. (Intro.) $ 15. Page #461 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् (१) इसमें य- श्रुति का अभाव है, जो अपभ्रंश की खास विशेषता है। यह वस्तुतः परिनिष्ठित प्राकृत का प्रभाव है। (२) इसमें 'वँ' ध्वनि, जो मध्यग 'म' का अपभ्रंश वाला रूप हैं, बहुत कम पाई जाती है; केवल 'भाविणिअं' ( १.२० < भामिनीयं), 'सावर' (२.१३६ ८ श्यामलः) रूप मिलते हैं। ४३६ " (३) तीसरी विशेषता, जो वस्तुतः नव्य भारतीय आर्य भाषा वर्ग की विशेषता है, यह है कि यहाँ मध्यकालीन हिंदी की तत्सम बहुल प्रवृत्ति के बीज भी परिलक्षित होते हैं। इन तत्सम तथा अर्धतत्सम शब्दों की ध्वन्यात्मक संघटना प्राकृत तथा अपभ्रंश की म० भा० आ० ध्वन्यात्मक संघटना से मेल नहीं खाती। म० भा० आ० में प्रायः मध्यग 'क ग, च, ज, त, द, प, य, व' का लोप देखा जाता है, तथा अपभ्रंश में अघोष 'क, च, त, प' का सघोषीभाव (voicing) देखा जाता है, अघोष ध्वनियों के सघोषीभाव का निदर्शन समूचे 'प्राकृतपैंगलम्' में सिर्फ एक देखने भर को मिलते है''मअगल - मदकल' । ऐसे कई उदाहरण उपन्यस्त किये जा सकते हैं, जहाँ प्राकृत में इन मध्यग अल्पप्राण स्पर्शो का लोप अभीष्ट था, किंतु 'प्राकृतपैंगलम्' की भाषा ने उन्हें सुरक्षित रक्खा है अर्थात् उनके तत्समरूप को चुना है । पर जहाँ तक मध्यग 'ख, घ, थ' आदि महाप्राण ध्वनियों की स्पृष्टता के लोप का प्रश्न है, 'प्राकृतपैंगलम्' की अवहट्ट में इस नियम की पूरी पाबंदी की गई है, अर्थात् सर्वत्र उनका शुद्ध प्राणता वालारूप (ह) ही मिलता है। छन्दोजनित परिवर्तन ५७. अपभ्रंश काल में आकर स्वर-ध्वनियों की संघटना में एक खास तरह का मात्रात्मक परिवर्तन देखा जाता है, जो प्राकृत में नहीं पाया जाता। नाम शब्दों के प्रातिपादिकों में पदांत दीर्घ आ, ई, ऊ का ह्रस्व अ, इ, उ, हो गया है। इस परिवर्तन का खास कारण 'सुर' (accent) जान पड़ता है। वस्तुतः स्वर ध्वनि की हस्वता तथा दीर्घता का संबंध परवर्ती म० भा० आ० में ही शब्द की व्युत्पत्ति या 'निरुक्ति' से न रह कर वाणी के लयात्मक आरोहावरोह से हो गया था। वैदिक भाषा का 'सुर', जिसका संबंध वस्तुतः 'निरुक्त' से घनिष्ठतया संबद्ध था, लुप्त हो गया था। वैदिक भाषा में उदात्त 'सुर' का घनिष्ठ संबंध प्रकृत्यंश या प्रत्ययांश से होने के कारण वह 'पद' में कहीं भी हो सकता था, तथा स्वरभेद से एक ही पद विभिन्न संबंध-तत्त्वों की व्यंजना करा सकता था; किंतु संभवत: प्राकृतकाल में ही उदात्त स्वर (high tone) का स्थान नियत हो गया, तथा कतिपय स्थलों को छोड़कर प्रायः सर्वत्र म० भा० आ० में पद का पहला अक्षर ही उदात्त (accented) होने लगा। इस उच्चारण प्रक्रिया के फलस्वरूप द्वयक्षर, त्र्यक्षरादि पदों में पदांत अक्षर के अनुदात्त (unaccented) होने से वहाँ दीर्घस्वर ध्वनि का हलका उच्चारण होने लगा, वह ह्रस्व हो गई । इस विशेषता को नव्य भारतीय आर्य भाषाओं ने भी अपनाया है। किंतु यहाँ जिस स्वपरिवर्तन का हमें संकेत करना है, वह छन्द की लय तथा गति से संबद्ध है । $ ५८. यद्यपि संस्कृत छन्दः शास्त्रियों ने 'अपि मासं मसं कुर्याच्छन्दोभंगं न कारयेत्' कह कर कवियों को दीर्घ अक्षर को ह्रस्व तथा ह्रस्व को दीर्घ बनाने की छूट दे दी थी, फिर भी संस्कृत कवि को व्यवहारतः यह छूट न थी और उसने पद की शुद्धता का सदा ध्यान रक्खा है। परिनिष्ठित प्राकृत कवि को भी इस तरह की छूट न थी तथा उसने भी उच्चारण की शुद्धता पर पूरा ध्यान दिया है। वैसे छन्दोनिर्वाहार्थ दीर्घ अक्षर को हस्व तथा ह्रस्व को दीर्घ बना देने की स्वतन्त्रता सबसे पहले बुद्धवचनों में ही उपलब्ध होती है। धम्मपद में में कई स्थानों पर ऐसा छन्दोजनित परिवर्तन देखा जाता है, जिनमें से दो निदर्शन निम्न हैं । (१) रमणीयानि अरञ्ञानि यत्थ न रमती जनो । - ( अरहंतवग्गो) (२) एवं जरा च मच्चू च आयुं पाजेन्ति पाणिनं । - ( दण्डवग्गो) अपभ्रंश कवियों को छन्दः सुविधा के लिये ऐसा परिवर्तन करने की नियमतः छूट मिल गई थी और इस दृष्टि १. Pischel : Prakrit Sprachen $ 192 २. Jacobi : Introduction to Bhavisattakaha $ 10 3. Chatterjea: Uktivyakti-prakarana (Study) § 6 Page #462 -------------------------------------------------------------------------- ________________ ४३७ ध्वनि- विचार से सभी अपभ्रंश कवियों में इस प्रवृत्ति के प्रचुर निदर्शन मिल जाते हैं, किंतु इस काल में भी परिनिष्ठित प्राकृत छन्दों में यह स्वतन्त्रता नहीं बरती जाती थी, इसका प्रमाण डा० याकोबी का निम्न कथन है। : "Often for the exigency of metre the poet would change the quality of a syllable - a freedom which is allowed only in Ap. poetry; because in pkt. the metrical measurement of words is rigid in a very high degree and Haribhadra has cared to preserve it strictly in his pkt. poems. His poetic freedom is, therefore, based finally upon the linguistic pecularity of Ap. itself and its varying metrical arrangement." प्राकृतपैंगलम् के अपभ्रंश एवं पुरानी हिंदी वाले छंदों में इस स्वतन्त्रता का समुचित उपयोग किया गया है । ५९. छन्दोजनित दीर्घीकरण :- छन्दोनिर्वाह के लिये लघु अक्षर को दीर्घ या गुरु बना देने की प्रवृत्ति प्रायः सभी अपभ्रंश काव्यों में देखी जाती है । यह दीर्घीकरण तीन तरह का पाया जाता है : - (१) ह्रस्व स्वर को दीर्घ बनाकर, (२) सरल व्यंजन को द्वित्व करने से पूर्ववर्ती ह्रस्व स्वर को दीर्घ बनाकर, (३) निष्कारण अनुस्वार जोड़ कर । प्रा० पैं० की भाषा में इन तीनों प्रक्रियाओं का प्रयोग मिलता है : (१) ह्रस्व स्वर का दीर्घीकरण : णाआ राआ (१.११९= णाअ राअ), धित्ता (१.१३० = घित्त), णित्ता (१.१३० = णित्त), चारिदहा (१.१३१ = चारिदह ), पमाणा (१.१४५ पमाण), लहू (१.१८६ लहु), समआ (१.१७१ - समअ), सगणा (१. १७२ - सगण), घरा (१.१७४ = घर), "कुला (१.१८५ - "कुल), मीलिअ (१.१९२- मिलिअ) जणीओ (२.१५ - जणिओ), सग्गा (२.५३ - सग्ग), वासणा (२.७७=वसण), धणा (२.९५७ = धण), चारी (२.२७ = चारि), काला (२.२७= कला/कला:), सारि (२.२९ =सर शर: ) भूअंतासारा (२.३३=भूअंतसार) दूरित्ताखंडी (२.३४ = दुरितखंडी), वीस (१.२१० -विस), कई (२.१८६८कवि), बीसा (२.१०६ = बीस), वसंता (२.१४४ = वसंत), कंता (२.१४४ = कंत), परसण्णा (२.४८ = परसण्ण), जाणेही (२.६४ = जाणेहि), सत्ता दीहा (२.६४ = सत्त दीहा ). (२) छन्दोजनित व्यञ्जन द्वित्व : दुरित (१.१०४ = दुरित), दीपक (१.१८१ = दीपक), णाम ग्गहण (१.११० = णाम गहण ), जमक्का (१.१२ = जमक ८ यमक), ढोल्ला (१.१४७ - ढोल), णिम्म (१.१८९ =णिमणिअम/नियम), विसम त्तिअ (१.१९६ = विसम तिअ ), जक्खण (१.१९= जखण), कल ट्ठविज्जसु (१.१९१ = कल ठविज्जसु), सुक्खाणंदं (१.१९ = सुखानंद), तेलोक्का (२.३४ = तिलोक), घित्ता (१.१३०८घृतं), सुब्भं (२.४ = शुभं), तिव्वण्णो (२.११ = तिवण्णो), मालत्ती (२.११२ = मालती), सहित्तं (२.१६४ = सहित), णिहित्तं (२.१६४ णिहित), सारंगिक्का (२.१५७ = सारंगिका), रण्णकम्मअग्गरा (२.१६९ रणकम्म अग्गरा / रणकर्माग्राः) सारंगरूअक्क (२.१३१=सारंगरूअक), कुप्पिअ (२.१३० = कुपिअ / *कुप्य), कालिक्का (२.४२८ कालिका), पल्लट्टि (२.१३२ = पलट्टि ८ परावर्त्य), पअप्पअ (१.१८६ - पअ पअ ) अट्ठ ट्ठाअं (१.१९६ अट्ट ठाअं). " " (३) छन्दोजनित अनुस्वार की रक्षा कर या नया जोड़ कर : समं (१.१८९), गर्म (१.१८९), गणं (१.१८९), करं (१.१८९), तरुणं (१.१९४), छंद सुक्खाणंद (१.१९४), कलअं (२.१०८), देहं (२.१२४), रेहं (२.१२४), पिंगलिअं (२.१२९), भणिअं (२.१२९), उचिअं (२.१२९), वरं (२.१२९), अं (१.१२९) । अन्य उदाहरणों के लिए पद्य १.१९५ देखिये । ६०. छन्दोजनित हस्वीकरण: छन्दोनिर्वाहार्थ दीर्घीकरण की भाँति दीर्घ अक्षर को हस्व बना देने की प्रवृत्ति १. Jacobi : Introduction to Sanatkumaracaritam (Eng. trans.) - J. O. I. B. U. Vol. VI No. 4. P. 252 R. Bhavisattakaha (Intro.) § 11. Sanatkumaracaritam (Intro.) 3-11. Sandesarasaka (Study) § 16 Page #463 -------------------------------------------------------------------------- ________________ ४३८ प्राकृतपैंगलम् भी अपभ्रंश काव्यों में देखी जाती है। यह ह्रस्वीकरण तीन तरह से किया जाता है : (१) दीर्घ स्वर को ह्रस्व बनाकर, (२) व्यञ्जन द्वित्व का सरलीकरण करते हुए भी पूर्ववर्ती स्वर को दीर्घ न बनाकर, (३) अनुस्वार को अनुनासिक बनाकर। प्रा० .० से इस प्रवृत्ति के उदाहरण ये हैं : (अ) दीर्घ स्वर का ह्रस्वीकरण : लख (१.१५७ लाख), सुहइ (१.१५८-सोहइ), जणइ (१.१९९ जाणइ), सरिर (२.४०=सरीर), कआ (२.१३४ काआ), पराहिण (२.१३६=पराहीण), तिसुलधर (२.१३८ तिसूलधर), चंदमल (२.१९०=चंदमल < चंद्रमाला), जिवण (२.१९३=जीवण), हमिर (२.२०४=हमीर) । (आ) व्यञ्जन द्वित्व का सरलीकरण : वढइ (१.१२० वड्डइ<वर्धते), जुझंता (२.१८३ जुझंता), सल (२.२०४=सल्ल < शल्य), विपख (२.२०४-विपक्ख < विपक्ष), णचंता (२.१८३=णच्चंता), णिसास (२.१३४-णिस्सास), णचइ (१.१६६=णच्चइ), वखाणिओ (२.१९६ वक्खाणिओ)। (३) अनुस्वार का अनुनासिकीकरण :-इस प्रवृत्ति के उदाहरण बहुत कम मिलते हैं :-सँतार (१.९-संतार), सँजुत्ते (१.९२ संजुत्ते)। स्वर-परिवर्तन ६ ६१. पदांत दीर्घ स्वर का ह्रस्वीकरण : तद्भव शब्दों में उदात्त स्वर (accent) का स्थान परिवर्तन होने के कारण अपभ्रंश में आकर आकारांत, ईकारांत, ऊकारांत शब्द अकारांत, इकारांत, उकारांत हो गये, अर्थात् अपभ्रंश की एक विशेषता पदांत दीर्घस्वर का ह्रस्वीकरण है। न० भा० आ० में आकर तद्भव शब्दों में मूल आकारांत स्त्रीलिंग शब्द तक अकारांत हो गये हैं। 'गंगा', 'यमुना' जैसे शब्दों के मूल तद्भव रूप 'गंग', 'जमुन' ही हैं, अन्य रूप या तो तत्सम है या स्वार्थे-क वाले रूपों के विकास जान पड़ते हैं । प्रा० पैं. की भाषा से इस प्रवृत्ति के कतिपय निदर्शन ये हैं : भास (१.२ भासा < भाषा), तरुणि (१.४<तरुणी), गाह (१.३६<गाहा), संख (१.४५<संखा <संख्या), गिव (१.९८ <गीवा-ग्रीवा), दिस (१.१८९८ दिसा < दिशा), विग्गाह (१.५१८ विगाथा) मत्त (१.१३८<मात्रा), गोरि (१.२०९<गौरी), डाकिणि (१.२०९<डाकिनी), केअइ (२.१९७<केतकी), मंजरि (२.१९७<मंजरी), रेह (२.१९६८रेखा), विओइणि (२.२०३ <वियोगिनी), सुंदरि (२.२११< सुंदरी) । ऋ-ध्वनि का विकास ६२. प्राकृत-काल में ही 'ऋ' ध्वनि का उच्चारण लुप्त हो गया था, इसके अ, इ या उ रूप पाये जाते हैं। प्रायः द्वयोष्ठय ध्वनियों से परवर्ती होने पर ऋ का उ रूप होता है, वैसे इसके अपवाद भी मिलते हैं; अन्यत्र इसका अ या इ होता है। कुछ स्थानों पर इसका 'रि' रूप भी मिलता है, जैसे 'ऋ' का 'इसी-रिसी' दुहरा विकास देखा जाता है । हेमचंद्र ने अपभ्रंश में 'ऋ' का अस्तित्व माना है :-तृणु, सुकृदु, किंतु ऐसा जान पड़ता है कि अपभ्रंश में इसका उच्चारण 'रि' था । प्रा० पैं० में ऋ का विकास विविध रूपों में देखा जाता है, कुछ हस्तलेखों में 'ऋद्धि' (१.३६) में. 'ऋ' चिह्न मिल भी जाता है, किंतु अधिकांश हस्तलेख इस लिपि चिह्न का प्रयोग नहीं करते । प्रा० पैं० में 'ऋ' का निम्न विकास देखा जाता है:१. Bhavisattakaha (Intro.) $ 16. (2), Sanatkumaracaritam (Intro.) $ 3-I. Sandesarasaka (Study) $ 17 R. Bhavisattakaha $ 10. Sandesarasaka (Study) $ 8 $ 41 (d) ३. The -a termination is lost to all tadbhava forms in NIA.-Chatterjea : O. D. B. L. Vol. 1877 B.p. 161 ४. S. P. Pandit : हेमचन्द्र-प्राकृत व्याकरण ८.४.३२९ तथा वृत्ति । Page #464 -------------------------------------------------------------------------- ________________ ध्वनि- विचार ४३९ अ-ऋ-मईदह (१.२९- मृगेंद्र ), विसज्ज (१.३६ विसृज्यते) घरणि (१.३८ - गृहिणी), कआवरहो (१.५५८ कृतापराधः ), णचइ (१.१६६ - नृत्यति ) । आ काण्ड (१.९८कृष्ण) । इ <ऋ- दिट्ठ (१.२२<दृष्टं); अमिअ (१.२९ - अमृत), भिच्च (१.३५ – भृत्य), उकिट्ठा (१.४४ < उत्कृष्टा), विट्टि (१.७२ < वृष्टि), किअउ (१.९२ - कृत: ), घित्ता (१.१३० < घृत) । ई < ऋ - माई (१.३ < मातृ-), तीअ (१.५४ < *तिईअ < तृतीय), धाई (१.६० < धातृ - ), दीसए (१.८८ <* दिस्सए < दृश्यते) । 2 इन उदाहरणों में द्वितीय तथा चतुर्थ में मूलतः ऋ का ह्रस्व इ ही होता है, जो संधि तथा पूर्ववर्ती स्वर के दीर्घीकरण के कारण 'ई' हो गया है । उ ऋ - वुड्डओ (१.३ < वृद्धकः), कुणइ (१.३ < कृणोति), पुहवी (१.३४ - पृथिवी), पुच्छल (१.४९ Page #465 -------------------------------------------------------------------------- ________________ ४४० गुणसंबंधी स्वर- परिवर्तन प्राकृतपैंगलम् $ ६४. स्वरों के गुण-संबंधी परिवर्तन के कतिपय उदाहरण ये हैं : अ < उ—मुणहु (१.३६ < / मन्- ) । इ> उ-दुण्णा (१.४२ - द्विगुण) । ई ऊ विहूणं (१.११ विहीनं) । > अकत्थवि (१.४ - कुत्रापि ) । ऊ एडर (१.२१ ८ नूपुर) । ए> इ (ई) इआलिस) (१.१५९ एकचत्वारिंशत् ) सुरिंद (१.२८ सुनरेंद्र) मइन्दह (१.२९ < मृगेंद्र), केसु (२.१७९ - किंशुक), जहिच्छं (१.६९ < यथेच्छं ), णिवाला (१.१९८ < नेपाल) । ऐ इधिज्जं (१.४ < धैर्यं) । ऐ > अइ - वइरि (१.३७ < वैरी), भइरव (१.१९० < भैरव) । ओ सुहइ (१.८६ शोभते । ओ (औ) अजुव्वण (१.१३२ - जोव्वण यौवन) । इन परिवर्तनों को देखने से पता चलता है कि ये समीकरण, विषमीकरण, विपर्यय (metathesis) जैसी ध्वन्यात्मक प्रक्रियाओं के कारण पाये जाते हैं । यथा 'मुणहु' में अ का उ सं० 'मनुते' की उ-ध्वनि का स्थान - विपर्यय करने से रैं हुआ । 'विहूणं' मे द्वितीय 'ई' ध्वनि को विषमीकरण के द्वारा ऊ बना दिया है। सुणरिंद, जुव्वण जैसे स्थलों में ए. ओ (<औ) का इ, उ रूप 'मात्रा नियम' का प्रभाव है। 'सुहइ' में संभवतः पदाद्यक्षर के बलाघात के स्थान परिवर्तन के कारण 'ओ' का 'उ' हो गया है। प्रा० पै० में सोहई' रूप भी मिलता है, किंतु 'सुहइ' को केवल छन्दोनिर्वाहार्थ ह्रस्वीकरण न मानकर कथ्य भाषा की विशेषता मानना होगा। कथ्य राजस्थानी में यह 'उ' जो मूल धातु (शुभ) में भी है, 'सोहइ' के साथ साथ वैकल्पिक रूप 'सुवाबो' (= *सुहाबो) में देखा जाता है । उद्वृत्त स्वरों की स्थिति $ ६५ संस्कृत की स्वरमध्यग अल्पप्राण स्पर्श ध्वनियाँ प्राकृत में लुप्त हो गई थीं । डा० चाटुर्ज्या की मान्यता है कि ये ध्वनियाँ पहले सोष्म ग़, ज़, द की स्थिति से गुजरी होंगी । इस प्रकार सं० क > > > अ; ग > ग़ > अ; च > ज > ज़ अ; ज> > अ के क्रम से इनका लोप संभव है । इन ध्वनियों का लोप होने पर प्राकृत में एक साथ दो स्वर ध्वनियों की विवृत्ति (Hiatus) पाई जाने लगी। इन दो स्वर ध्वनियों के एक साथ उच्चारण की तीन तरह की प्रक्रिया हो सकती थी, (१) या तो इन्हें उद्वृत्त या विवृत्त रूप में सुरक्षित रखा जा सकता था, परिनिष्ठित प्राकृत ने इसी पद्धति को अपनाया है; (२) या दोनों स्वरों के बीच किसी श्रुति (य या व) का प्रयोग किया जाता जैन महाराष्ट्री तथा अपभ्रंश ने य- श्रुति वाले रूपों का विकास किया है; (३) या दोनों स्वरों में सन्धि कर दी जाती । पिछली प्रक्रिया के कुछ छुटपुट बीज प्राकृत तथा अपभ्रंश में भी मिल जाते हैं। संस्कृत में नियत रूप से ऐसे स्थलों पर सन्धि पाई जाती है। पद में सन्निहित दो स्वर ध्वनियों की यह प्रक्रिया शुद्ध ध्वन्यात्मक है तथा प्राकृत अपभ्रंश या भारतीय भाषावर्ग की ही विशेषता न होकर सामान्यतः ध्वनिविज्ञान का महत्त्वपूर्ण तथ्य है।" } १. चाटुर्ज्या भारतीय आर्यभाषा और हिन्दी पृ० ९१ 3. When in a speech form or phrase two vowels are made contiguous at the boundary between two syllables, several things are possible. A syllable may be lost by contraction, or crasis, or diphthongization, or a hiatus may be produced. A hiatus may be relieved by an intervocalic glide or by a linking consonant. -Heffner : General phonetics $7.553, p. 184 : Page #466 -------------------------------------------------------------------------- ________________ ध्वनि-विचार ४४१ प्रा० पैं० में य-श्रुति वाले रूप नहीं मिलते, केवल एक निदर्शन 'जणीयो' है। प्राकृत की भाँति यहाँ विवृत्ति को सुरक्षित रखा गया है। विवृत्त स्वरों के उच्चारण की स्थिति में दोनों स्वरों के बीच उच्चारणकर्ता स्फोट का निरोध करता है, फलतः दोनों के बीच कण्ठनालिक स्पर्श (glottal stop; glottal occlusion) का प्रयोग पाया जाता है । प्रा० पैं. से उद्वृत्त स्वरों की विवृत्ति के अनेक उदाहरण दिये जा सकते हैं :-साअर (१.१), णाओ (१.१.), रूए (१.३), हेओ (१.३), वुड्डओ (१.३), मिलिआ (१.५), होइ (१.५), पअ (१.७), तुरिअ (१.८), पढिओ (१.८), तुलिअं (१.१०), पढइ ((१.११), जाणेइ (१.११), तिलोअणा (१.७७), सुरअरु (१.७९), लोआणं (१.८४), जुअल (१.८६), मिअणअणि (१.८६), पिअइ (१.७८), तिहुअण (१.८७) हंसीआ (१.८९) । प्रा० पैं० में कई स्थानों पर उद्वृत्त स्वरों के संधिज रूप भी मिलते हैं : अंधार (१.१४७ < अंधआर), कहीजे (१.१०० < कहिज्जइ), किज्जे (१.१९५ < किज्जइ), खाए (२.१८३ < खाअइ), थक्के (२.२०४ < थक्कइ) । इन संधिज रूपों के लिए विशेष दे० % ३७ । व्यंजन-परिवर्तन ६६. असंयुक्त व्यंजनों का विकासः-प्राकृत-काल में संस्कृत व्यञ्जन ध्वनियों के विकास की कहानी बड़ी मजेदार है। असंयुक्त व्यञ्जन ध्वनियों की स्थिति में विचित्र परिवर्तन दिखाई पड़ता है। म० भा० आ० में पदादि स्पर्श व्यंजन ध्वनियों की यथास्थित सुरक्षा पाई जाती है, किंतु स्वरमध्यग अल्पप्राण स्पर्श ध्वनियों एवं य तथा व ध्वनि का लोप हो जाता है। स्वरमध्यग महाप्राण स्पर्श ध्वनियों का विकास 'ह' के रूप में पाया जाता है । यह अल्पप्राण ध्वनियों का लोप तथा महाप्राण ध्वनयिों के स्पर्शीश का लोप कैसे हुआ, इस विषय में विद्वानों ने कुछ कल्पनायें की हैं । डा० चाटुा ने बताया है कि म० भा० आ० की प्रथम स्थिति में उक्त स्पर्श ध्वनियों तथा य, व, का विकास सोष्म व्यंजनो (Spirants) के रूप में हो गया था । अगली स्थिति में आकर ये सोष्म व्यंजन लुप्त हो गये तथा इनके स्थान पर उद्वृत्त स्वर पाये जाने लगे। उदाहरणार्थ-प्रा० भा० आ० द्यूत-, द्विगुण-, शुक-, ताप, हृदय-, दीप-, शाब-' का विकास न० भा० आ० में 'जूआ, दूना, सुआ, ता (ताअ), हिआ, दिआ, छा' होने के पहले ये म० भा० आ० में "जूद, दिगुण, सुरा, ताब, हिदअ, दिबा, छाब', की स्थिति से जरूर गुजरे होंगे । इसी तरह इनके महाप्राण स्पर्शों में भी यह विकास 'मुख > मुघ > मुघ < मुह; लघु > लघु > लहु; कथयति > कधेदि > कधेदि > कहेइ, कहे; वधू > वधू > वहू, बहू; शेफालिका > * शेभालिगा >* शेभालिग़ा >* शेहालिअ> मध्य-बँगला, शिहली > नव्य बँगला, शिउलि; गभीर < गभीर > गहीर (हि० गहरा, गहिरा) इस क्रम से हुआ जान पड़ता है। प्रा० पैं० की भाषा ने तद्भव शब्दों में इसी विकास-प्रक्रिया को अपनाया है; किंतु यहाँ कई शब्दों में स्वरमध्यग स्थिति में स्पर्श व्यञ्जन ध्वनियों का अस्तित्व भी पाया जाता है तथा उनका लोप नहीं मिलता । प्रा० ० के समय की कथ्य भाषा में शब्दों का तत्सम-बाहुल्य होने लगा था और आगे चलकर मध्यकालीन हिंदी में तत्सम तथा अर्धतत्सम शब्दों का आधिक्य पाया जाता है। इन रूपों में स्वरमध्यग स्पर्श व्यञ्जन ध्वनियाँ पाई जाने लगी । जैसा कि डा० चाटुा ने संकेत किया है कि संस्कृत (या जैसे उर्दू के संबंध में फारसी-अरबी) शब्दों के ग्रहण तथा नये शब्द-निर्माण के कारण इस ध्वन्यात्मक प्रक्रिया (अल्पप्राण स्पर्श ध्वनियों के लोप तथा महाप्राण स्पर्श के 'ह' वाले रूप) का विशेष महत्त्व नव्य भारतीय आर्य भाषाओं के लिये नहीं रहा ।५ फलतः जहाँ कहीं स्वरमध्यगत 8. Hiatus involves the chest arrest of one vowel followed by the even or stopped release of the next, with a cessation of sound between the two vowels. Almost inevitably the cessation of sound is achieved by a glottal occlusion. -ibid p. 184 २. कगचजतद्वपयवां प्रायो लोपः" (प्राकृतप्रकाश २.२) । ३. खघथघभां हः ॥ (प्रा० प्र० २, २७) । ४. Chatterjea : 0. D. B. L. Vol. I $ 135. p. 253-53 4. But owing to the NIA. languages having largely replenished themselves by borrowings from Sanskrit (Or Perso-Arabic, as in the case of urdu) and by new formations, the full significance and importance of this change in the history of IA. is not fully recognised.-0.D. B. L. $135.p. 252. (साथ ही दे०) Bloch : La Langue Marathes 14,81 www.jainelibrary.com Page #467 -------------------------------------------------------------------------- ________________ ४४२ प्राकृतपैंगलम् vvvv vvv स्पर्श ध्वनि न० भा० आ० में ठीक वही पाई जाती है, जो संस्कृत में, तो वह शब्द शुद्ध तद्भव कभी नहीं माना जा सकता, वह या तो तत्सम है या अर्धतत्सम । प्रा० पैं० की भाषा के तद्भवों में इस प्रक्रिया के ये रूप मिलते हैं :'क' > ० सअल (१.१११ < सकल), कणअ (१.१० < कनक), केअइ (२.९७ < केतकी), कोइल (२.८७ < कोकिल) वाउल (२.१९७ < व्याकुल) *ग > 0 साअर (१.१. < सागर), उरअ (२.१९०<उरग), णाअरि (२.१०५ < नागरी), जुअल (१.२०२ < युगल). 'च' > ० "वअणि (२.५७ < वचना), लोअण (२.१६३ < लोचन). > ० भूअ (=भुअ १.११ < भुजा), गअ (१.१९३ < गज) राआ (१.१६९ < राजा). 'त° > ० माई (१.३ < मातृ-), 'जुओ (१.२ < 'युतः), पाडिओ (१.२ < पातितः), अमिअ (२.५७ < अमृत), गइ (२.१२० < गति) पिअरि (१.१६६. < पीत+री) भेअ (१.१२ < भेद), पअ (१.९२ < पद), सरिस (१.११७ < सदृश), आइ (२.८६ < आदि), 'वअणा (१.९९ < 'वदना), कुमुअ (२.२०१ < कुमुद). 'प° > ० रूए (१.३ < रूपेण), कामरूअ (२.१११ < कामरूप), कोइ (२.१६१ < कोपि) चाउ (२.१६१ < चाप:). 'य° > विलअ (२.२१२ < विलय), णअण (२.२१५ < नयन), समअ (२.२१३ < समय), सअण (२.२१३ < शयन), खत्तिअ (२.२०७ < क्षत्रिय), कालिअ (१.२०७ < कालिय). 'व' > ० देओ (१.३ < देवः) कइ (१.९७ < कवि) अट्ठाइस (१.१०५ < अष्टाविंशत्). महाप्राण स्पर्शों का विकास :'ख° > ह सेहरो (१.१६ < शेखरः), सुह (१.३६ < सुख), विमुह (१.८७ < बिमुख) । 'घ° > ह लहु (१.२ < लघु), दीहो, (१.२ < दीर्घः), मेहो (१.२८ < मेघः) । 'थ° > ह जूह (२.१५७ < यूथ), रह (१.१९३ < रथ), अणहा (१.१०५ < अन्यथा), कहइ (२.१९० < कथयति)। °घ° > ह विविह (१.१ < विविध), वसुहाहिव (१.२५ < वसुधाधिप) पअहर (१.२५ < पयोधर), बुहअण (१.२५ < बुधजन) । °भ° > ह करही (१.१३५ < करभिका), खुहिअ (१.१५१ < क्षुभित क्षुब्ध), वल्लहो (१.५५ < वल्लभः), सुरही (१.७९ < सुरभिका)। म० भा० आ० में आकर टवर्गीय अघोष ध्वनियों का नियत रूप से सघोषीभाव (voicing) मिलता है। वैसे अपभ्रंश में 'क, च, त, प' तथा 'ख, छ, थ, फ' के भी सघोषीभाव के संकेत मिलते हैं। प्रा० पैं० में टवर्ग से इतर ध्वनियों में सघोषीभाव के सिर्फ छुटपुट उदाहरण मिलते हैं, तथा 'मअगल (२.९९ < मदकल) आणीदा (२.१८९ < आनीता), अब्भुद (२.१८९ < अद्भुत) । 'प' के 'व' वाले रूप अनेक मिलते हैं, जो सम्भवतः प < ब<व के क्रम से विकसित हुए जान पड़ते हैं । सघोषीभाव के उदाहरण ये हैं । कोडी (१.५० < कोटि, कोटिका), खडा (२.५२ < षट्), गुडिआ (१.६७ < गुटिका), कडक्ख (१.४ < कटाक्ष)। 'ठ', (<थ) > ढ पढम (१.१ तथा अनेकश: <*पठम <प्रथम) पढइ (१.८ < पठति) । 'प° >*ब *व >व णीवा (१.१६१ < नीपाः), परिठवहु (१.१४ < परिस्थापयत), सुरवइ (१.१९ < सुरपति), अवर (१.१३४ < अपर), कविला (२.९७ < कपिलाः), किवाण (२.१६९ < कृपाण), कुविअ (२.१९७ < कुपित) । इसी तरह कई स्थानों पर 'त' का प्रतिवेष्टितीकरण (retroflexion) कर तब सघोषीभाव मिलता है :-पाडिओ (१.२ <*पाटिओ < पातितः), पडु (१.६, पडु <पडिअ-<*पटिअ पतितः) । Page #468 -------------------------------------------------------------------------- ________________ ध्वनि- विचार ४४३ इसी प्रक्रिया से संबद्ध वह प्रक्रिया है, जहाँ त (ट) डल तथा डल वाले रूप भी मिलते हैं । म० भा० आ० में स्वरमध्यग 'ड' का उत्क्षिप्त प्रतिवेष्टित 'ड़' हो गया था। वैभाषिकरूप में इसके 'र' तथा 'ल' विकास पाये जाते हैं । प्रा० पैं० में कुछ स्थानों पर यह 'ल' रूप मिलता है :- 'पअल (१.८६ < प्रकट) । पलिअ (१.१३५ < पडिअ पतितः), णिअलं (१.१६६ निकट) । स्पर्शेतर व्यञ्जन ध्वनियों में दन्त्य 'न' तथा सोष्म स, श ष' ध्वनियों का विकास आता है। शौर० महा० प्राकृत में पदमध्यगत 'न' का प्रतिवेष्टितीकरण हो गया था। वैयाकरणों ने पदादि 'न' का भी णत्व-विधान माना है, किंतु संभवतः कथ्य म० भा० आ० में पदादि 'न' (दन्त्य या वत्स्य) सुरक्षित था। जैन महाराष्ट्री के हस्तलेखों में यह सुरक्षित है। परि० प्राकृत तथा अपभ्रंश के हस्तलेखों में पदादि तथा स्वरमध्यग दोनों स्थिति में 'णत्व - विधान' पाया जाता हैं। प्राकृत पैं० में इसका विकास यों पाया जाता है : न° > ण° णाम (१.१०१ < नाम), णहपह (१.१०६ < नभः पथ), णिअम (१.१३९ - नियम), णाअराआ (१.१५६ < नागराज ) । ''ण' अणंग (१.१०४८ अनंग), दाणव (१.१५५ ८ दानव), गण (१.१६६ - गगन), णअण (१.६९८ नयन)। प्रा० पै० की भाषा में केवल दन्त्य 'स' ध्वनि ही मिलती है, तालव्य 'श' तथा मूर्धन्य 'ष' नहीं मिलते। इन दोनों का विकास 'स' ( पदादि तथा पदमध्य दोनों में) पाया जाता है। 'ष' का विकास कुछ स्थलों पर (संख्या शब्दों में) 'छ' भी होता है। साव (२.८७ - शाव), सअण (२.२१३ < शयन), संता (२.४८ < श्रान्त) | °°°स° अंसू (१.६९ < अश्रु), सरिस (१.११७ - सदृश), अस (१.२५ - अश्व), असणि (१.२४ < अशनि), देसा (१.२८ ८ देश:) वंसा (२.२१५८ वंश) कासीस (१.७७८ काशीश ) । सट्टि (१.१३१ - पष्टि), श° > स° ष<°स° ष < "छ ष° < ख ष <°स° म० भा० आ० में कहीं भी पदादि य ध्वनि नहीं पाई जाती न० भा० आ० के तद्भव शब्दों में भी यही प्रक्रिया पाई जाती है। डा० चाटुर्ज्या ने बताया है कि म० भा० आ० में आकर प्रा० भा० आ० की 'य' ध्वनि सोष्म 'ज़' हो गई थी। यह प्रक्रिया शहबाजगढी के अशोक लेख (तीसरी शती ई० पू०) में स्पष्ट हैं । यही 'ज़' म० भा० आ० में 'ज' के रूप में सुरक्षित है, किंतु पदमध्य में अन्य स्पर्श व्यञ्जनों की तरह लुप्त हो गया है । प्रा० पैं० में पदादि 'य' नियत रूप से 'ज' मिलता है : य > ज° छअ (२.४३ < षट्). खडा (२.५२ - षट्). दोस (१.११६ - दोष), विसं (२.१२० - विषं), असेस (१.५ < अशेष). जसु (१.१५७८ यशः), जमअ (१.९५ ८ यमक), जमल (१.१८० ८ यमल), जइ (१.१९४८ यदि, जहिच्छं (१.६९ < यथेच्च ), जाइहि (२.१४४ < यास्यति ) । स्वरमध्यग 'म' का 'वँ' विकास अपभ्रंश की खास विशेषता है, तथा यह राज०, ब्रज० आदि न० भा० आ० में भी पाया जाता है। प्रा० पै० में यह विशेषता नियमतः नहीं परिलक्षित होती। प्रायः ऐसे स्थानों पर 'म' ही पाया जाता है, किंतु दो स्थानों पर कुछ हस्तलेख अननुनासिक 'व-ब' लिखते हैं मैंने अपने संपादित संस्करण में केवल इन्हीं दो स्थलों पर 'व' पाठ लिया है तथा इसे हस्तलेखों की प्रवृत्ति का संकेत करने के लिए ही 'व' नहीं बनाया है। 1 > 'व' (०) भाविणिअं (१.२०८ भामिनि), सावर (२.१३६ श्यामल) 2. Chatterjea: O. D. B. L. vol. I § 133, p. 249 Page #469 -------------------------------------------------------------------------- ________________ v ४४४ प्राकृतपैंगलम् असंयुक्त व्यंजन-संबंधी अन्य छुटपुट परिवर्तन ये हैं : हिंदू (१.१५७ < सिंधु) (विदेशी शब्द). °श >स<°ह दह पंच (१.५४ < दस पंच < दश पंच). बारह (१.५४ < द्वादश), चउद्दह (१.१७३ < चतुर्दश) 'द° > र सतरह (१.५० < सप्तदश) बारह (१.५४ < द्वादश), तेरह (१.७८ < त्रयोदश) । 'द° > 'ल° कलंबअ (<कदंबक) । 'त° > 'र' सत्तरि (१.१२१ < सप्तति), एहत्तरि (१.११७ < एकसप्तति) । धाला (१.१९६ < धारा), चमल (१.२०४ चमर) । 'ल° > * दरमरु (१.९२ < दलमलित) । द° > ड डाहु (२.२१५ < /दह्) । इस संबंध में इतना संकेत कर दिया जाय कि र-ल ध्वनियों का परस्पर-विनिमय वैदिक भाषा तक की विशेषता है तथा म० भा० आ० तथा न० भा० आ० में भी पाया जाता है । 'स' का 'ह' परिवर्तन म० भा० आ० तथा न० भा० आ० की वैभाषिक प्रक्रिया है। गुजराती तथा पश्चिमी राजस्थानी की यह एक खास विशेषता है। मेवाड़ी में पदादि 'स' सर्वत्र 'ह' हो जाता है; किंतु इसका उच्चारण सघोष 'ह' न होकर अघोष सुनाई देता है। उदा० हिन्दी 'सहेली' मेवाड़ी में 'हे'ली सुनाई देता है। मेवाड़ी ने स्पष्टतः सघोष तथा अघोष प्राणध्वनियों के भेद को सुरक्षित रक्खा है, जो इन दो शब्दों की तुलना से स्पष्ट हैं : मेवा० हीरो (hiro) (खड़ी बोली हीरा)-'रत्नविशेष' । मेवा० हीरो (hiro) (पूरबी राज० सीरो)-'हलवा' ।। प्रा० पैं० की भाषा में अघोष प्राणध्वनि के कोई संकेत नहीं मिलते जान पडते, क्योंकि पूरबी राजस्थानी, ब्रज तथा खड़ी बोली में 'स' का छुटपुट विकसित रूप 'ह' भी सघोष ही पाया जाता है, मेवाड़ी-मारवाड़ी तथा गुजराती की तरह अघोष नहीं । संयुक्त व्यञ्जनों का विकास ६७. म० भा० आ० में संस्कृत संयुक्त व्यञ्जन ध्वनियों का विकास महत्त्वपूर्ण विषय है। जहाँ संस्कृत में २५० से भी ऊपर संयुक्त व्यंजन ध्वनियाँ पाई जाती है, वहाँ म० भा० आ० में इनकी संख्या बहुत कम रह गई है। संस्कृत में पदादि में भी अनेक संयुक्त व्यञ्जन ध्वनियाँ पाई जाती हैं, किंतु म० भा० आ० में ण्ह, म्ह, ल्ह, तथा विभाषाओं की दृष्टि से व्यञ्जन+रेफ (र) के अतिरिक्त कोई संयुक्त व्यंजन ध्वनि नहीं पाई जाती । पदमध्यग स्थिति में म० भा० आ० में केवल चार तरह की संयुक्त प्वनियाँ मिलती है : (१) व्यञ्जन द्वित्व वाले रूप (क, ग्ग, त्त, ६, प्प, व्व आदि रूप) तथा सवर्गीय महाप्राण से युक्त अल्पप्राण वाली संयुक्त व्यंजन ध्वनियाँ (क्ख, ग्घ, च्छ, ज्झ आदि); (२) ण्ह, म्ह, ल्ह ध्वनियाँ; (३) विभाषाओं में व्यञ्जन + रेफ (र); (४) सवर्गीय अनुनासिक व्यंजन + स्पर्श व्यञ्जन ध्वनि । कहना न होगा, रेफ वाले संयुक्त व्यञ्जनों का अस्तित्व ब्राचड अपभ्रंश की खास विशेषता रहा है, तथा कुछ स्थानों में यह परिनिष्ठित अपभ्रंश में भी पाया जाता है जहाँ कभी कभी निष्कारण रेफ का प्रयोग भी देखा जाता है। प्रा० मैं० में रेफ की यह सुरक्षा या निष्कारण रेफ प्रयोग नहीं पाया जाता, इसका अपवाद केवल 'हृ' ध्वनि है, जहाँ प्रा० पैं० में व्यञ्जन + रेफ का उदाहरण पाया जाता है :-सुंदरिहदहिँ (१.७<सुंदरीहृदे) । पदादि में ण्ह, म्ह, ल्ह के भी निदर्शन प्रायः नहीं पाये जाते, केवल एक स्थान पर 'ह' ध्वनि मिलती है :-हाणकेलिट्ठिआ (२.१८९) । सवर्गीय अनुनासिक व्यंजन + स्पर्श व्यञ्जन १. Kale, M. R. : The Higher Sanskrit Grammar $ 12 (e) pp. 9-11 २. Pischel : Prakrit Sprachen $ 268 3. ibid $ 261 ४. दे० अभूतोपि क्वचित् । (हेम० ४.८.३९९) अपभ्रंशे क्वचिदविद्यमानोपि रेफो भवति । Jant Education International Page #470 -------------------------------------------------------------------------- ________________ ध्वनि-विचार ४४५ ध्वनि वाले उदाहरणों में हस्तलेखों में से अधिकांश अधिकतर स्थलों पर अनुस्वार + व्यञ्जन का ही प्रयोग करना ठीक समझते हैं तथा मैंने भी इसी पद्धति को संपादित पाठ में अपनाया है ।। प्रा० पैं. की भाषा में 'ह' वाले उपर्युक्त एकमात्र उदाहरण को छोड़कर कहीं भी पदादि संयुक्त व्यंजन ध्वनि नहीं पाई जाती । कहना न होगा, न० भा० आ० में भी तद्भव शब्दों में प्रायः पदादि संयुक्त व्यंजन ध्वनि नहीं पाई जाती। प्रा० पैं० की भाषा में न० भा० आ० की प्रक्रिया ही पाई जाती है, जहाँ स्पर्श व्यंजन + अंत:स्थ; अथवा सोष्मध्वनि स्पर्श व्यंजन का विकास केवल स्पर्श व्यंजन ध्वनि के रूप में पाया जाता है; अंत:स्थ तथा सोष्मध्वनि का लोप कर दिया जाता है। कतिपय उदाहरणे ये हैं : गहिलत्तणं (१.३ < ग्रहलत्वं), बंजण (१.५ < व्यंजन), ठाणे (१.१४ < स्थाने), बंभ (१.१५ < ब्रह्मा, ब्रह्मन्), धुअ (१.१८ < ध्रुव), बीए (१.२७ < द्वि), मेच्छ (१.७१ < म्लेच्छ), कोहे (१.९२ < क्रोधेन), गिव (१.९८ < ग्रीवा), बासट्ठि (१.९९ < द्वाषष्टि), थप्पिअ (१.१२८ < स्थापिता), णेहलुकाआ (१.१८० < स्नेहलकायः) । विविध स्पर्श ध्वनियों के विजातीय संयुक्त व्यंजन वाले रूपों का म० भा० आ० में सर्वथा अभाव है। संस्कृत में पदमध्यग स्थिति में हमें तीन, चार, पाँच संयुक्त ध्वनियों के भी उदाहरण मिल जाते हैं, जिसमें तीन व्यंजन वाले शब्द अनेक हैं। इनके उदाहरण उज्ज्वल, अर्घ्य, तार्क्ष्य, कात्य॑ दिये जा सकते हैं। म० भा० आ० में सिर्फ दो व्यञ्जनों वाली संयुक्त ध्वनियाँ ही पाई जाती हैं, इससे अधिक व्यंजनों के संयुक्त उच्चारण का यहाँ सर्वथा अभाव हो गया है तथा यह प्रवृत्ति न० भा० आ० में भी वहीं से आई है। इसके साथ ही यहाँ विजातीय व्यंजन ध्वनियों के संयुक्त उच्चारण का सर्वथा अभाव है; अपवाद केवल 'न्ह, म्ह, ग्रह, ल्ह' ही है, जिन्हें अनेक भाषाशास्त्री संयुक्त ध्वनियाँ न मानकर शुद्ध महाप्राण ध्वनियाँ (न, म, ण, ल) के महाप्राण रूप मानना ज्यादा ठीक समझते हैं। व्यंजन ध्वनियों का यह विकास एक महत्त्वपूर्ण ध्वनिवैज्ञानिक तथ्य है तथा इस तरह का विकास अनेकों भाषाओं में होता देखा जाता है। रोमांस वर्ग की यूरोपीय भाषाओं में यह प्रवृत्ति देखी जाती है तथा लातिनी भाषा की विजातीय संयुक्त व्यञ्जन ध्वनियों को इतालवी भाषा में सजातीय द्वित्व बना दिया जाता है, यथा लातिनी actus, strictus, septem के इतालवी भाषा में atto, stretto, sette रूप पाये जाते हैं। इस परिवर्तन का मूल कारण उच्चारण-सौकर्य तथा ध्वनिशास्त्रीय तथ्य है । . डा० चाटुा ने बताया है कि छांदस संस्कृत की संयुक्त स्पर्श व्यञ्जन ध्वनियों में प्रथम स्पर्श ध्वनि का पूर्ण स्फोट (explosion) पाया जाता था। इस तरह 'भक्त, लिप्त, दुग्ध, भग्न' में स्पष्टतः दोनों का स्फोट होता था। इस काल तक उच्चारणकर्ता के मानस में इन शब्दों के प्रकृति-प्रत्यय-विभाग का स्पष्ट ज्ञान था, किन्तु बाद में चलकर धातुविषयक बोध या धात्वाश्रयी धारणा का लोप हो गया । फलतः दोनों व्यंजनों का स्फोट न होकर केवल अन्तिम व्यञ्जन का स्फोट होने लगा, प्रथम स्पर्श व्यंजन का केवल 'अभिनिधान' या संधारण' (implosion) किया जाने लगा । “इस प्रक्रिया के फल स्वरूप स्वरों के ह्रस्व-दीर्घत्व, स्वराघात (stress accent) सभी में परिवर्तन हो गया ।" अभिनिधान-युक्त उच्चारण परवर्ती वैदिक-काल की वैभाषिक प्रवृत्ति में ही चला पड़ा था, इसके संकेत प्रातिशाख्यों में मिलते हैं। ऋक्प्रातिशाख्य तथा अथर्वप्रातिशाख्य इसका संकेत करते हैं : "अभिनिधानं कृतसंहितानां स्पर्शान्त:स्थानां अपवाद्य रेफ संधारणं संवरणं श्रुतेश्च स्पर्शोदयानां । अपि चावसाने ।" (ऋक्प्राति० ६.१७-१८) (रेफ के अतिरिक्त स्पर्शों तथा अंत:स्थों के स्पर्श ध्वनि के द्वारा संहित होने पर, अभिनिधान पाया जाता है, अर्थात् श्रुति (ध्वनि) का संधारण (implosion) किया जाता है। यह पदांत में भी होता है ।) "व्यञ्जनविधारणमभिनिधानः पीडितः सन्नतरो हीनश्वासनादः । स्पर्शस्य स्पर्शोऽभिनिधानः । आस्थापितं च ।" (अथर्वप्राति० १.४३-४४; १.४८). (अभिनिधान का अर्थ व्यञ्जन के उच्चारण को रोकना, धारण करना, अर्थात् उसे पीडित तथा श्वास एवं नाद से हीन बना देना है। यह प्रक्रिया स्पर्श ध्वनि के बाद स्पर्श ध्वनि आने पर पाई जाती है। इसे 'आस्थापित' (ठहराया हुआ, रोका हुआ) भी कहते हैं ।) १. दे०-अनुशीलन $ ४८ २. डा० चाटुा : भारतीय आर्यभाषा और हिन्दी पृ० ८६-८९, तथा डा० प्र० बे० पंडितः प्राकृत भाषा पृ० ४८-४९ Page #471 -------------------------------------------------------------------------- ________________ ४४६ प्राकृतपैंगलम् इससे स्पष्ट है कि 'अभिनिधान' का तात्पर्य व्यञ्जन ध्वनि, विशेषतः स्पर्श व्यंजन के स्फोट-निरोध से हैं, जब कि बाद में कोई अन्य स्पर्श ध्वनि पाई जाती है; इसी को फ्रेंच भाषाशास्त्रीय परिभाषा में 'आँल्पोज़िओँ' (implosion) कहा जाता है। जब हम किसी व्यंजन का उच्चारण करते हैं, तो दो प्रक्रियायें पाई जाती है :-अभिनिधान तथा स्फोट । पहले क्षण, जिह्वा अंदर से बाहर आते वायु को रोक कर तालु के किसी भाग या मुख-विवर के किसी भाग के साथ चिपकी रहती है। दूसरे क्षण वह उस वायु को मुक्त करने के लिए अपने स्थान पर आ जाती है। पहली प्रक्रिया को 'अभिनिधान' (implosion) तथा दूसरी को स्फोट (explosion) कहा जाता है। पहली प्रक्रिया मं ध्वनि श्राव्य नहीं हो पाती, उसका श्रवण तभी हो पाता है, जब दूसरे क्षण स्फोट व्यक्त किया जाय । इन दोनों प्रक्रियाओं के मध्य प्रो० वाँद्रे ने वायु को रोकने की तीसरी प्रक्रिया को भी माना है :-(१) जीभ का तत् स्थान से सटना, (२) कम या ज्यादा समय तक वायु का अवधारण, (३) वायु का मोक्ष या स्फोट । इन तीनों स्थितियों का अनुभव असंयुक्त व्यंजन ध्वनि में न होकर संयुक्त व्यञ्जन-द्वित्व ध्वनियों में स्पष्ट होता है। प्रो० वाँद्रे व्यञ्जन-द्वित्वों को दो व्यंञ्जन ध्वनियाँ न मानकर दीर्घ व्यञ्जनोच्चारण ही मानते हैं। आगे चलकर अन्य स्थान पर ध्वनि-परिवर्तन के संबंध में प्रो० वाँद्रे ने बताया है कि संयुक्त स्पर्श ध्वनियों में प्रथम ध्वनि की तीनों प्रक्रिया पूरी नहीं हो पाती । उदाहरण के लिये 'अक्त' (akta) में 'क्' केवल अभिनिहित ध्वनि है तथा स्फोट ध्वनि त् की अपेक्षा इसका अवधारण कम होता है। फलत: इस संयुक्त व्यञ्जन ध्वनि का विकास दो तरह से हो सकता है, या तो उच्चारणकर्ता उच्चारण-सौकर्य के लिये 'क' का संनिकर्ष (articulation) करना भुला दे और 'अभिनिधान' की स्थिति के ठीक बाद जीभ को 'त्' की स्थिति में लाकर तब स्फोट या वायु का मोक्ष करे, निधान' की स्थिति के ठीक बाद जीभ को 'त्' की स्थिति में लाकर तब स्फोट या वायु का मोक्ष करे, अथवा वह 'क्' का पूर्ण स्फोट कर तब 'त्' का उच्चारण करे । प्रथम स्थिति में भाषावैज्ञानिकों की 'सावर्ण्य' या समीकरण' वाली दशा होगी, द्वितीय स्थिति में 'स्वरभक्ति' वाली । उदाहरणार्थ, सं० 'भक्त' की 'क्त' संयुक्त ध्वनि का विकास प्रथम ध्वनिवैज्ञानिक प्रक्रिया के अनुसार 'भत्त' होगा; द्वितीय प्रक्रिया के अनुसार '>भकत' (भगत)। हिंदी में 'भक्त' के ये दोनों विकास पाये जाते हैं, पहला 'चावल' अर्थ में-भक्त >* भत्त > भात; दूसरा 'उपासक' अर्थ में-भक्त >*भकत > भगत । (अ) संयुक्त व्यञ्जनों की सावर्ण्य-प्रक्रिया :-म० भा० आ० में संयुक्त व्यञ्जनों की प्रक्रिया प्रायः निम्न प्रकार की पाई जाती है :-स्पर्श व्यञ्जन+अंत:स्थ स्पर्श व्यंजन+सवर्ण स्पर्श व्यंजन, सोष्म व्यंजन स्पर्श व्यंजन सवर्ण स्पर्श 8. This refers to the non-release of a consonant, more particularly a stop, when followed by a stop, and parallels the French term 'implosion.' -W. S. Allen : Phonetics in Ancient India. $ 3.120, p. 71. २. Thus, in every occlusive consonant, there are three distinct stages :a closure or implosion, a retention of longer or shorter duration, and a release or explosion. In pronouncing a simple consonant, for example, the explosion follows immediately upon the implosion, and the retention is reduced to a scarcely appreciable fraction of time. On the other hand, the three periods are clearly marked in what we call the double consonants, which are merely long consonants pronounced with greater force than the short ones. -J. Vendryes : Language. p. 23 (Forth Imp. 1952) ३. Acluster like 'akta' has an implosive 'k' which is less restraint than the explosive 't' which follows it. Two opposing tendencies may operate, the result of which will be modification of the cluster. Out of Sheer laziness, the speaker may omit to articulate the 'k' and immediately after the implosion bring the tip of his tongue to the position for 't'; the final result will be 'atta' with a long 't'..... Or, again, in his desire to do justice to 'k' the speaker may follow the implosive 'k' with an explosion articulated lightly at the same point before passing to the 't' explosion. -J. Vendryes : Language p. 59 (साथ ही दे०) Heffner : General Phonetics $ 7.52. p. 176. (1952). Page #472 -------------------------------------------------------------------------- ________________ ध्वनि-विचार ४४७ व्यंजन+स्पर्श व्यंजन, सोष्म व्यंजन+अंतस्थ सोष्म व्यंजन सोष्म व्यंजन, सबल स्पर्श व्यंजन+निबल स्पर्श व्यंजन-सबल स्पर्श व्यंजन द्वित्व, निर्बल स्पर्श व्यंजन+सबल स्पर्श व्यंजन सबल स्पर्श व्यंजन द्वित्व, निर्बल स्पर्श व्यंजन-सबल स्पर्श पर्श व्यंजन द्वित्व । ठीक यही प्रक्रिया हिंदी के तद्भव शब्दों की संयुक्त ध्वनियों के विकास में भी पाई जाती है। इस संबंध में इतना संकेत कर दिया जाय कि तवर्गीय ध्वनियों का म० भा० आ० में विशेष विकास देखा जाता है। त्, द् के परे य होने पर तथा त् के परे स् होने पर इनमें तालव्यीकरण की प्रक्रिया (process of palatalization) पाई जाती है। सं० सत्य, विद्या का विकास संभवतः >*सच्य > सच्च, *विज्या > विज्जा के क्रम से हुआ जान पड़ता है। इसी तरह सं० वत्स का विकास *वत्श >*वच्श > वच्छ के क्रम से मानना होगा । यहाँ उक्त कल्पित प्रक्रियायें केवल ध्वनिवैज्ञानिक प्रक्रिया को स्पष्ट कर रही है, ऐतिहासिक पुनर्निर्मित रूप नहीं है। इसी तरह 'त्' के बाद 'म्' होने पर 'आत्मन्' शब्द के विकास में विकल्प से ओष्ठ्यीकरण (labialization) की प्रक्रिया भी पाई जाती है, आत्मन् (आत्मा)>*अप्मा (या>अत्पा)>अप्पा । इसका वै० रू. 'अत्ता' भी प्राकृत में देखा जाता है। 'त्म' के इस दुहरे विकास के लक्षण तद्धित प्रत्यय 'त्वन्' (त्वं) में भी देखे जाते हैं, जिसके प्राकृत में '-तण', '-प्पण' दुहरे रूप मिलते हैं । इसमें दूसरा विकास ही राज० -पण (भोळपण), खड़ी बोली -पन (भोलापन) में देखा जाता है। प्रा० पैं० में निम्न संयुक्त ध्वनियों का विकास पाया जाता है। क्क < क्र विक्कम (१.१२६८ विक्रम), चक्क (१.९६८ चक्र)>वक्क (>वंक १.२<वक्र) । <त्क उक्किट्ठ (२.१९<उत्कृष्ट) । <क्त उक्कि (२.२११<उक्ति) (यह उदाहरण अपवाद रूप है)। <ष्क चउक्कल (१.१८९< चतुष्कल) ।। क्ख <क्ष विपक्ख (१.१४७< विपक्ष), कडक्ख (१.४८ कटाक्ष) । रत्क्ष उक्खित्त (१.१६८<उत्क्षिप्त) । *ख्यविक्खाअ (१.५९ < विख्यात). ग्ग <ग्र जग्गंतो (१.७२ < जाग्रत्). < मग्गा (२.१७५ < मार्ग), वग्ग (१.१६९ < वर्ग), सग्गा (२.१७५ (स्वर्ग). <द्ग उग्गाहा (१.६८ < उद्गाथा). <ग्न अग्गी (१.१९० < अग्नि), लग्गंता (१.१८० < लग्नाः) । ग्घ <य॑ अग्घ (२.२०१ < अर्ध्य) ।। च्च <त्य भिच्च (१.२९ <भृत्य), सच्चं (१.७० < सत्यं), *णच्चइ (<णचइ १.१६६ < नृत्यति). च्छ <च्छअच्छ (२.१३४ < अच्छ), उच्छलइ (१.१९३ < उच्छलति). <क्ष रिउवच्छ (२.२०७ <रिपुवक्ष). ' <त्सउच्छव (१.११९ < उत्सव). <क्ष्मलच्छी (१.५९ < लक्ष्मी). त्स्य मच्छ (१.११२ < मत्स्य). <श्च पच्छा (२.१९५ < पश्चात्). ज्ज <य(कर्मवाच्य) अणुणिज्जइ (१.९५ < नीयते). <र्ज अज्जिअ (२.१०१ <अजयित्वा), आवज्जिअ (१.१२८ < आवर्ज-). <र्य कज्ज (१.२६ < कार्य). १. Kellogg : AGrammar of Hindi Language $103. p. 61 (Reprint 1965) २. निया प्राकृत तथा उत्तरकालीन खरोष्ठी लेखों की प्राकृत की यह खास विशेषता है । दे०-प्र० बे० पंडितः प्राकृत भाषा पृ. २७ Page #473 -------------------------------------------------------------------------- ________________ ४४८ AAAA प्राकृतपैंगलम् <द्य विज्जा (१.६० <विद्या), विजुरि (१.१६६ < विज्जुरि (विद्युत). <ज्ज्व उज्जल (१.१८५ < उज्ज्वल). <ज्यरज्ज (१.१२८ < राज्य). ज्झ <ध्यमज्झे (१.११ < मध्ये), बुज्झहु (१.४१ < बुध्यध्वम्). ट्ट <र्त (प्रतिवेष्टितीकरण) वट्टउँ (१.१०६ < वर्ते), कट्टिएउ (२.७१ < कर्तिताः). टु <ष्ट अट्ठ (<अष्ट). <ष्ठ कोष्ठ (१.४४ < कोष्ठ), पिट्ठी (२.१७५ < पृष्ठ). रस्थ (प्रतिवेष्टितीकरण) उट्ठइ (१.१८० < उत्थाय). ड्ड रडु उड्डाविअ (१.१९८ < उड्डापिता:). <ड्य जड्डा (२.१९५ < जाड्यं). 8 <द्ध (प्रतिवेष्टितीकरण) वुड्डओ (१.३ <वृद्धकः). <र्ध वड्डइ (१.८८ < वर्धते). कड्डिअ (१.१३८ <कृष्ट्वा Page #474 -------------------------------------------------------------------------- ________________ ध्वनि-विचार ४४९ V V V hEEEE V V V अमर V V ण्ह <ष्ण काण्ह (१.९ < कृष्ण). चिण्ह (१.१८ < चिह्न). उम्मंता (२.६७ < उन्मत्ता). कुम्भ (१.२०१ < कूर्म). अम्मह (२.१३६ < अस्माकं). स्म (ष्म) अम्हाणं (२.१२ < अस्माकं), तुम्हाणं (२.१२ <*तुष्माकं), गिम्ह (१.१२३ < ग्रीष्म). < व्य कव्व (१.३६ < काव्य). <र्व गव्व (२.१९९ < गर्व). उव्वासइ (१.१४४ < उद्वासयति). ल्ह < ल्ल उल्हसंत (१.७ < उल्लसंत्). ल्ल < ल्य सल्ल (२.२०० < शल्य). < स्य जस्स (२.५३ < यस्य) कस्स (१.५५ < कस्य), तसु (२.५३ < तस्सु < तस्य). < स्व सरस्सई (२.३२ < सरस्वती). < श्र *विस्साम (>विसाम १.१८९ < विश्राम). अन्य विकास :र <र्य तूर (१.१९ < तूर्य).' म्भ < ह्म बंभ (१.१५, १.१०८, १.११४ ब्रह्मा).२ (आ) संयुक्त व्यञ्जनों के बीच स्वरभक्ति की प्रक्रिया-प्राकृत अपभ्रंश में ही दुरुच्चारित संयुक्त व्यञ्जनों के बीच स्वरभक्ति पाई जाने लगी है। प्रा० पैं० में भी इस प्रक्रिया के कतिपय उदाहरण मिलते हैं : पुहवी (१.३४ < पृथ्वी), वरिसइ (१.७२ < वर्षति), परसमणि (१.७९ < स्पर्शमणि), सलहिज्जइ (१.१४६ श्लाघ्यते), गरास (२.१३४ < ग्रास), सिविअण (२.१०३ <स्वप्न), परसण्णा (२.४८ < प्रसन्न) । व्यञ्जन द्वित्व का सरलीकरण ६८. जैसा कि हम बता चुके हैं (दे०६ ३५), न० भा० आ० की खास विशेषता व्यंजन द्वित्व का सरलीकरण है । यह दो तरह से पाया जाता है : (१) पूर्ववर्ती स्वर का दीर्धीकरण-सहित, (२) पूर्ववर्ती स्वर का दीर्घकरण-रहित । इस विषय में विस्तार से विवेचन किया जा चुका है। प्रथम प्रक्रिया में अक्षर-भार (syllabic weight) की रक्षा के लिये पूर्ववर्ती स्वर को दीर्घ बना देते हैं। प्रा० पैं० से इसके उदाहरण ये हैं : ___ जासु (१.८२), तासु (१.८२), भणीजे (१.१००), कहीजे (१.१००), पभणीजे (१.१०४), धरीजे (१.१०४), दीसा (१.१२४ <*दिस्सइ), लाख (१.१५७), तीणि (१.१२५), आछे (२.१४४), ठवीजे (२.२०२), णीसंक (१.७२ < णिस्संक)। द्वितीय प्रक्रिया में व्यञ्जन-द्वित्व का तो सरलीकरण तो कर दिया जाता है, किंतु पूर्ववर्ती स्वर को दीर्घ नहीं बनाया जाता । प्रा० पैं० के ये उदाहरण हैं : वखाणिओ (२.१९६), जुझंता (२.१२३), णचंता (२.१८३ < णच्चंता), सव (२.२१४ < सव्वु), लख (१.१५७ लक्ख), विजुरि (१.१६६ < विज्जुरि). ६९. प्रा० पैं० की भाषा की अन्य संध्यात्मक विशेषतायें (Prosodic features) :__ (अ) सघोषीभावः-पढम (१.१ <प्रथम), मअगलु (१.७५ < मदकल), गिंदू (१.१५७ < कंदुकं (*गेदुकं). १. तूर्यधैर्यसौंदर्याश्चर्यपर्यन्तेषु रः । (प्राकृतप्रकाश ३.१८) २. म्हो म्भो वा । (हेम० ४.८.४१२) ३. दे० अनुशीलन पृ० १०० Page #475 -------------------------------------------------------------------------- ________________ ४५० प्राकृतपैंगलम् (आ) प्रतिवेष्टितीकरणः-पढम (१.१ < प्रथम), पडु (१.६ < पतितः), ढिल्ली (१.१४७ < दिल्ली) (इ) निष्कारण अनुनासिकता :-वंक (१.२ < वक्र), अंसू (१.६९ < अश्रु) दंसण (१.४ < दर्शन), जंप (२.१६८ तथा अनेकशः < जल्प). (ई) महाप्राणीकरण-खंधआ (१.७३ < स्कंधक). वर्णविपर्यय-दीहरा (१.१९३ < दीर्घ), प्राणताविपर्यय-घरिणि (१.१७१ < गृहिणी). अक्षरलोप-णिम्म (१.१८९ < णिअम) (छन्दोनिर्वाहार्थ), हत्ति (२.१४७-हअ त्ति < हत इति). (ए) अक्षरागम-तिअभंगी (२.२१४ < त्रिभंगी). (छन्दोनिर्वाहार्थ), (ऐ) सम्प्रसारण-तुरिअ (१.८ < त्वरित). ७०. यद्यपि प्रा० पैं० की भाषा ने म० भा० आ की अधिकांश ध्वन्यात्मक विशेषताओं को सुरक्षित रक्खा है, तथापि न० भा० आ० की विविध ध्वन्यात्मक विशेषताओं के बीज यहाँ पाये जाते हैं। उद्वृत्त स्वरों की संधि, व्यंजनद्वित्व का सरलीकरण तथा पूर्ववर्ती स्वर का दीर्धीकरण कुछ खास विशेषतायें हैं । प्रा० पैं० के तद्भव शब्दों में प्रायः यही प्रक्रिया पाई जाती है तथा अपभ्रंश की तरह य-श्रुति का प्रयोग नहीं मिलता । किंतु इसकी भाषा में अनेक तत्सम तथा अर्धतत्सम शब्द ऐसे भी चल पड़े हैं, जहाँ स्वरमध्यग अल्पप्राण स्पर्शों को सुरक्षित रक्खा गया है। कतिपय उदाहरण ये हैं : णदिहिँ (१.९=णइहिँ), णाअक (१.६३=णाअअ < नायक), मंडूक (१.८० मंडूअ), दुरित्त (१.१०४ दुरिअ < दुरित), पिक (१.१३५, २.१७९=पिअ) समाज (१.१६९), सेवक (१.१६९), दीपक्क (१.१८१-दीवअ < दीपक), डाकिणी (१.२०९=डाइणि < डाकिनी), कालिक्का (२.४२ कालिआ-कालिअ < कालिका), पाप (२.१४८=पाअ-पाव), भूत (२.१८३), वेताल (२.१८३) । किसी भी भाषा की अपनी एक निश्चित ध्वन्यात्मक संघटना (phonological structure) होती है। मोटे तौर पर वैयाकरणों ने प्राकृत तथा अपभ्रंश की ध्वन्यात्मक संघटना में कोई खास भेद नहीं माना है, किन्तु कथ्य भाषाओं में यह भेद स्पष्ट रहा होगा । इसी तरह न० भा० आ० की ध्वन्यात्मक संघटना अपभ्रंश की संघटना से भिन्न है । प्रा० पैं० की भाषा एक निश्चित ध्वन्यात्मक संघटना का परिचय न देकर अनेक तत्त्वों का परिचय देती है। यहाँ प्राकृत, अपभ्रंश तथा न० भा० आ० के विविध ध्वन्यात्मक तत्त्व एक साथ दिखाई पड़ते हैं, जो इसकी कृत्रिम साहित्यिक शैली के लक्षण हैं। इतना होने पर भी न० भा० आ० की ध्वन्यात्मक संघटना के सभी खास खास लक्षण यहाँ दृग्गोचर होते हैं । Page #476 -------------------------------------------------------------------------- ________________ ४५१ ४५१ पद-विचार ६७१. म० भा० आ० का पदरचनात्मक विकास ध्वन्यात्मक विकास से कहीं अधिक महत्त्वपूर्ण है, किंतु इस परिवर्तन का मूलाधार भी ध्वनिव्यवस्था का परिवर्तन ही है । जैसा कि डा० पंडित ने कहा है :-"जब ध्वनिव्यवस्था पलटती है, तब अपने आप व्याकरण व्यवस्था भी पलटती है। जब कोई एक वर्ण पलटता है, तब जहाँ जहाँ वह वर्ण आयगा वहाँ सब जगह पलटा होगा, और यह परिवर्तन सारे व्याकरणतंत्र को भी पलटा देगा । इस दृष्टि से यदि हम प्राकृतों के व्याकरणी तंत्र पर दृष्टिपात करेंगे तो मालूम होगा कि उसके परिवर्तित व्याकरणी तंत्र का सारा आधार उसके परिवर्तित ध्वनितंत्र पर ही है।"१ प्राकृत-काल में हलंत शब्दों का अभाव, मूलतः अंत्य व्यंजन ध्वनियों के लोप के कारण हुआ। इसी तरह अपभ्रंश काल में पदांत स्वर के बलाघात के लोप के कारण दीर्घ आकारांत, ईकारांत, ऊकारांत शब्द ह्रस्वांत हो गये । ऐ-औ ध्वनियों का म० भा० आ० में लोप होने के कारण ही द्विवचन का लोप हो गया, क्योंकि -औ के -ओ परिवर्तन के कारण ए० व० तथा द्विवचन रूपों में कोई भेद न रहा, फलतः द्विवचन को हटा देना पड़ा । न० भा० आ० में नपुंसक लिंग के लोप का कारण भी मूलतः ध्वन्यात्मक प्रक्रिया ही जान पड़ता है। अपभ्रंश में अकारांत पुल्लिंग कर्ता-कर्म ए० व० का विभक्ति-चिह्न -उ, -अउ था; नपुंसक लिंग कर्ता-कर्म ए० व० का -उं-अउं । किंतु अपभ्रंश में ही सार्वनामिक नपुंसक लिंग के रूपों में केवल 'उ' पाया जाता था-पु० सो, जो, नपुं० सु, जु । संभवत: गुर्जर अपभ्रंश ने नपुंसक रूपों में यह सानुनासिक उच्चारण सुरक्षित रक्खा था तथा इसके प्रमाण गुजराती में आज भी सुरक्षित सानुनासिक उकारांत नपुंसक रूप हैं। किंतु अरावली पर्वतमाला के पूर्व की मध्यदेशीय अपभ्रंश में इसका अनुनासिक तत्त्व धीरे धीरे लुप्त हो गया जान पड़ता है। फलतः मध्यदेशीय अपभ्रंश-विभाषाओं में '-उ' -पु० तथा नपुं० दोनो में पाया जाने लगा। -उ <उं <प्रा० अं< सं० अं के विकास के साथ ही अरावली पर्वतमाला से पूर्व की उत्तर अपभ्रंशकालीन विभाषा में पुल्लिंग नपुंसक लिंग का भेद न रहा, नपुंसक लिंग को सदा के लिये पूरबी राजस्थानी, ब्रज, खड़ी बोली आदि की पुरानी कथ्य विभाषाओं से बिदा लेना पड़ा । पश्चिमी राजस्थानी में गुजराती की तरह १४-१५वीं शती तक नपुंसक लिंग रहा जान पड़ता है, लेकिन बाद में पश्चिमी हिंदी के प्रभाव से वहाँ भी लुप्त हो गया । इस प्रकार ध्वन्यात्मक विकास के फल-स्वरूप रचनात्मक प्रत्ययों, उपसर्गों, सुप् तथा ति विभक्ति चिह्नों, सर्वनाम तथा संख्यावाचक शब्दों, क्रियाविशेषणों और अव्ययो में रूप-परिवर्तन होता देखा जाता है । पद-संघटना (morphological structure) या व्याकरणी तंत्र (grammatical structure) के समस्त परिवर्तन के बीज इस तरह किसी न किसी ध्वन्यात्मक परिवर्तन में निहित दिखाई पड़ते हैं। रचनात्मक प्रत्यय ६ ७२. प्रा० ० की भाषा में तद्धित तथा कृदंत दोनों तरह के निम्न प्रत्यय मिलते हैं । (१) -अ (-अउ) (स्वार्थे) <सं०-क । लहुअ (१.१४, १.५६ < लघुक), कलंबअ (१.१८८ < कदंबक), णंदउ (१.७६ < नंदकः), मोरउ (२.१८१ < मयूरकः) । (२) -अ, -आ < आअ <-आका (स्वार्थे स्त्रीलिंग) । कलअ (१.१४९ < कलाआ < *कलाका), चंडिआ (२.७७ < चंडिआअ < चंडिकाका) । (३) -इ, -ई (<-इअ < -इका) (स्वार्थे स्त्रीलिंग) । लइ (२.१५३ <लइअ <लतिका), कित्ती (१.१२८ < कित्तिअ< कीर्तिका), चंदमुही (१.१३२ < चंदमुहिअ < चंदमुखिका), णारी (१.१२० <णारिअ< नारिका), भूमी (१.१५७ < भूमिअ < भूमिका)। (४)-अण <प्रा० -अण <-अन (भाववाचक संज्ञा) । लक्खण (१.११ < लक्षण), वंटण (१.४३ ८ वर्तन), जीवण (१.१६९ < जीवन), पिंधण (१.२०९ < पिधान), गमण (२.२६ < गमनं) । १. डा० प्र० बे० पंडित : प्राकृत भाषा पृ० ५१ Page #477 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् (५) - आर < -कार । ( कर्त्रर्थ में), अंधार (१.१४७ - अंधआर - अंधकार ) । (६) –आरी < –आरिका < -कारिक ( - कार + इक) । पूर्वोक्त प्रत्यय का ही विस्तृत रूप है। भिखारी (२.१२० < भिक्खाआरिअ < भिक्षाकारिक) । (७) -कर, करु (<-कर ४५२ 'विनाशकरः) । उ) < सं० करः । सुक्खकरा (१.१७४ = सुखकर), 'विणासकरु (१.१०१ < (८) -वाल < -पाल, (स्वाम्यर्थ में) गोवालो (१.२५ ८ गोपालः) । (९) ण <*ड (< (स्वार्थे) खुल्लण (१.७ < क्षुद्र + णः) । (१०) –ल < -ल (स्वार्थे) पिअला (= पिअल १. १६६ - प्रिय+ल), हिअला (१.१६६ < हृदय + लः), हिअलु (२.१९१ < हृदय+लः), पिअला (= पिअल १.९७ < पीत+लः - 'पीले रंग वाले), सीअल (१.१४० < शीत+लः) । (११) - लिआ <ल+इका (स्वार्थे स्त्रीलिंग) विज्जुलिआ (१.१८८ < विद्युत्+ल+इका), बहुलिआ (२.८३ < वधू + ल+इका) । (१२) र < -ल (स्वार्थे) सावर (१.१३६ < श्यामलः) । रि<<ल+ई (स्वार्थे स्त्रीलिंग) विजुरि (१.१६५ < विद्युत्+ल+ई) मुंदरि (२.२०९ < मुद्रा+ल+ई) । (१३) - णि-णी, <- णिअ< सं० नी, णी, अनी, -निका डाकिणि (१.२०९ < डाकिनी), खत्तिणी (१.८३ * क्षत्रियाणी), गुव्विणी (१. गुर्विणी) । (१४) - वंत < सं० वत् (विशेषणबोधक) पुणवंत (१.१७१ - पुण्यवत्), गुणवंत (२.४४ – गुणवत्) । (१५) -वंति < सं० वत् + ई (स्त्रीलिंग), गुणवंति (१.१७१ - गुणवती) 1 (१६) –मत्त < सं०-मत् (वत्) 'ससिमत्त (१.१८२ < शशिमत् (वत्) । (१७) -तणं <- त्वन् (त्वं ) ( भाववाचक संज्ञा ) गहिलत्तणं १.३ ग्रहिलत्वं । (१८) - < त्वं (भाववाचक संज्ञा) कवित्त (२.३२ < कवित्वं), तरुणत्त (२.८५ < तरुणत्वं), बहुत्त (१.९५ < बहुत्वं । (१९) -ल <स०-ल ( तत्संबद्धार्थे) उवरल (१.३९ < उपरि + ल), पुच्छल (१.४० < पुच्छ+ल-हि० पिछला ) । प्रा० पैं० की भाषा में निम्न असमापिका क्रियागत कृदंत प्रत्यय पाये जाते हैं । (१) - अन्त ( - अन्तो, अन्तर < शत्रर्थ - अन् वर्तमानका० कृदन्त पु० ) । (२) - अन्ती ( वर्तमानकालिक कृदन्त स्त्री० ) (३) –इअ, इउ, (४) – इआ, इ, -इओ (<क्तः, भूतकालिक कृदन्त पु० ) । ई (निष्ठा स्त्रीलिंग), ( ५ ) - हउ ( <न्नः भूतकालिक कृदंत प्रत्यय), (६) -ल (<*ल, भूतकालिक कृदन्त प्रत्यय), (७) -आ (< अउ इउक्तः के ब० व० रूप), (८) - ब (<तव्य, भविष्यत्कालिक कृदंत), (९) - ऊण (< -त्वन् (त्वानं), पूर्वकालिक कृदंत), (१०) - इअ (< -व्य ( - ल्यप्), पूर्वकालिक कृदन्त ), (११) - ई < -इअ (सं० १० से विकसित पूर्वकालिक रूप) इन कृदन्त प्रत्ययों के ऐतिहासिक विकास तथा उदाहरणों के लिये- दे० 88 ११२ - ११५ । For Private Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ पद- विचार $ ७३. प्राकृतपैंगलम् की पुरानी हिंदी में निम्न उपसर्ग पाये जाते हैं : (१) अ. 'निषेधार्थक' < प्रा० भा० 'अ', 'अन्' । अबुह (१.११), असइ (२.८३), असेसेहिँ (१.३२) अचलु (१.८७), असेसं (१.५), असुद्धउ (१.११६), असरणा ( १.९६) । अकंटअ (२.२११) । (२) अइ < प्रा० भा० आ० 'अति' । अइचल (२.१०३) । (३) अणु < प्रा० भा० आ० 'अनु' । अणुणिज्जइ (१.५५), अणुसर (१.२०५) । (४) अव < प्रा० भा० आ० 'अव', 'अप' । अवअरु (१.१६३), अवछंदं (१.१०), अवतरिअ (२.२१३), अवलोआअं (२.१९४), अवसिट्ठउ (१.३५), अवसिष्टे (१.४९) (५) अभि (केवल तत्सम एवं अर्धतत्सम शब्दों में) । अभिमत (२.१३८), अभिणउसंता (२.४८ ) = अभिनयश्रान्तः । ४५३ (६) आ < प्रा० भा० आ० 'आ' । आइ (१.४० ) = आयाति, आइ ( २.१५९ ) = आगत्य, आइअ (१.१९३ ) = आयातानि आउ ( २.१९८ ) = आयाति, आणहु - आणय, आणिज्जसु (१.४२ ) = आनयत, आवज्जिअ (१.१२८) = आवर्ज्य | (७) उ< प्रा० भा० आ० 'उत्' । उअइ (२.७३ ) = उदेति, उआसीण (१.३५ ) = उदासीनः, उक्किट्ठउ (१.९९ ) = उत्कृष्टं, उगो (२.५५) = उद्गतः, उग्गाहा, उग्गाह, उग्गाहो (१.५१, १६८ ) = उद्गाथा, उच्छलइ (१.१९३ ) = उच्छलति, उट्ठवहु ( १. ११८ ) = उत्थापयत, उट्ठइ (१.१६०) = उत्तिष्ठति, उण्णाअक (अर्धतत्सम) (१.२५ ) = उन्नायक, उद्दंड - उद्दंडा (१.१२६ ) = उद्दंड:, उद्दिट्ठ - उद्दिट्ठा (१.३९, ४१) = उद्दिष्टं, उप्पेक्ख (२.५१) = उत्प्रेक्षस्व, उव्वासइ (१.१४४ ) = उद्वासयति । (८) णि < प्रा० भा० आ० 'नि', 'निर्' । णिक्कंता (२.६७ ) = निष्कांता, णिट्ठविअ ( २.१९० ) = निष्ठाप्य णिदंसेइ (१.५३ ) = निदर्शयति णिद्दअ ( २.१३४ ) = निर्दयः णिप्पंद (१.१३६ ) = निष्पन्नानि । णिबडिदा ( २ . १५१ ) = निपतिता णिबद्ध (१.१०७ ) = निबद्धा:, णिबलिअ ( १.१५१ ) = निर्बलीकृत्य णिवसइ (१.१११), णिम्भअ ( २.२११), णिम्मला (२.१५८) णिरुत्त (१.१४६ ) = निरुक्तं, निसंक ( १.४३ ) = निःशंक | (१०) प< प्रा० भा० आ० 'प्र' | पआ (२.४५ ) = प्राप्त, पआणा (२.१४५ ) = प्रयाणं, पआसइ (१.९७) पआसेइ (१.२३) = प्रकाशयति, पअलि ( १. १६१) = प्रकटीकृत्य, पअलिअ (२.१०८ ) = प्रकटित, पअलिउ ( २. २१२ ) = प्रकटिता । (११) पइ < प्रा० भा० आ० 'प्रति' । पइकण्णहि (२.२०९ ) = प्रतिकर्णे, पइगणं (१.२२ ) = प्रतिगणं । (१२) पडि < पटि प्रा० भा० आ० 'प्रति' (केवल एक बार ) । पडिवक्खो (१. ११३ ) = प्रतिपक्ष: । (१३) परि < प्रा० भा० आ० 'परि' (अनेकों उदाहरण हैं, कुछ ये हैं) परिकरु (१.१८० ) = परिकरः, परिगुणहु ( १ . ११७ ) = परिगणयत, परिचलइ (१.१८९ ) = परिचलति परिठवहु (१.१४) = परिस्थापयत, परिफुल्लिअ ( २.१४४ ) = परिपुष्पितं, परिमल (२.२०५), परिहरिअ (१.८७ ) = परिहृत्य । (१४) वि (पूर्वी हस्तलेखों तथा कलकत्ता संस्करण में 'बि' < प्रा० भा० आ० 'वि') (इसके भी अनेकों उदाहरण ये हैं) : हैं, कुछ For Private Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ ४५४ प्राकृतपैंगलम् विअसंत (२.९१) विकसत्, विआण-विआणहु (१.७६, १.७३) विजानीहि, विजानीत, विआरि (१.८१, १.१३४) =विचारय, विचार्य, विणास (१.२०७) विनाशः, विवरीअ (१.७०)-विपरीतां, विमल (अनेकों स्थान पर), विरमइ (१.१३३)-विरमति, विलसइ (१.१११) विलसति, विसज्जइ (१.३६) विसर्जयति । (१५) दु-<प्रा० भा० आ० 'दुः' (दुर्) । दुब्बल (१.११६) दुर्बल, दुरंत (२.२२) दुरंत, दुरित, दुरित्त, दुरित्तं (१.१११, १०४) दुरित, दुक्खाइ (२.२०) =दुःखानि । (१६) सं (सँ) < प्रा० भा० आ० 'सम्'-(अनेकों उदाहरण हैं, कुछ ये हैं) : संठवह (१.९५) संस्थापयत, सँतार (१.९) संतारं, संपलइ (१.३६) सम्पादयति, संभलि (१.११८)=सम्भाल्य, संहार (१.२०७)=संहारः । (१७) कु < प्रा० भा० आ० 'कु' । कुगइ (१.९) कुगति । (१८) सु < प्रा० भा० आ 'सु' (अनेकों उदाहरण, दिङ्मात्र निम्न हैं)। सुअणा (१.९४)-सुजनाः, सुकइ (१.१२९)-सुकविः, सुकंत (२.२२) सुगंध (१.१८८)-सुगंधाः, सुपसिद्ध (१.१३३) सुप्रसिद्धं सुमुहि (१.६९) सुमुखि (सम्बोधन कारक)। प्रातिपदिक : ७४. प्रा० भा० आ० के हलंत प्रातिपदिक म० भा० आ० में ही आकर अजन्त हो गये थे। इस तरह प्रा० त् (गच्छन्), राजन्, आत्मन् आदि के प्राकृत में गच्छन्तो, राआ, अप्पा रूप मिलते हैं । प्रा० भा० आ० के मूल हलंत शब्दों के अजंत रूप प्रा० पैं. की भाषा में कई शब्दों में पाये जाते हैं, कुछ उदाहरण ये हैं : धj (१.६७) < धनुः (कर्म कारक ए० व० रूप, प्रातिपदिक 'धणु' < धनुष), णामं (१.६९) < नाम (कर्म कारक ए० व० रूप प्रातिपदिक ‘णाम' < नामन्), जस (१.८७) < यशस्, संपअ (१.१९८, २.१०१) < संपत्, सिर (१.१०४) < शिरस्, णह (-पह) (१.१०६, १.१४७) नभस्, सुरसरि (१.१११) < सुरसरित्, साण (१.१२२) < श्वन्, सरअ (१.१२२) < सरस्, मणउ (१.१२३) < मनस्, दिग (१.१४७) < दिक्, पअ (-हर) (१.१६१) < पयस्, पाउस (१.१८८) < प्रावृष् (लिंगव्यत्यय), सरअ (२.२०५) < शरत् (लिंगव्यत्यय) । प्रा० पैं० की पुरानी पश्चिमी हिन्दी में संज्ञा प्रातिपदिक, अन्य शब्दों की तरह स्वरांत ही हैं, व्यंजनांत नहीं । संस्कृत के हलन्त म० भा० आ० में ही अदंत हो गये थे, यह हम देख चुके हैं। पुरानी पश्चिमी हिन्दी के अकारांत प्रातिपदिकों में भी पदांत 'अ' का उच्चारण पाया जाता है, वह लुप्त नहीं हुआ था, पश्चिमी हिन्दी तथा उसकी विशेषताओं में पदांत 'अ' का उच्चारण बहुत बाद तक-यहाँ तक कि १७ वीं शती तक-पाया जाता है । इस दृष्टि से न० भा० आ० भाषा में पदान्त 'अ' के लोप की प्रवृत्ति में बँगला सबसे आगे रही है। बँगला ने पदांत 'अ' तथा (किन्हीं विशेष परिस्थितियों में) मध्यग स्वरों का लोप १५वीं शताब्दी में ही कर दिया गया था। इसके विपरीत उड़िया में पदांत 'अ' आज भी सुरक्षित है। पश्चिमी हिन्दी में पदांत 'अ', 'इ', 'उ' का प्रयोग १७ वीं शती तक सुरक्षित रहा है । पदांत 'अ' के लोप के कारण आज पश्चिमी हिन्दी की विभाषाओं में तथा राजस्थानी में भी-हलंत प्रातिपदिक भी पाये जाते हैं। हिन्दी के कुछ हलंत प्रातिपदिकों के उदाहरण ये हैं : नाक्, राख्, साग, बाघ, जहाज, बाँझ्, राँड्, खेत्, हाथ्, कान्, साँप, बरफ्, काम्, बेल् । १. Dr. Chatterjea : Origin and Development of Bengali Language, $$ 146-47. pp. 299-300 २. डा० तिवारी : हिन्दी भाषा का उद्गम और विकास २९५. पृ० ४३०-३१ Page #480 -------------------------------------------------------------------------- ________________ पद - विचार ४५५ यहाँ इस बात का संकेत कर दिया जाय कि इन हलंत शब्दों को वर्तनी में अकारांत ही लिखा जाता है (नाक, राख, साग, बाघ, आदि) किन्तु पदांत अ का उच्चारण नहीं होता । इस तरह आधुनिक पश्चिमी हिन्दी में अकारांत को छोड़कर अन्य स्वरांत शब्द ही पाये जाते हैं । अपभ्रंश में आकर प्रा० भा० आ० तथा प्राकृत के स्त्रीलिंग आकारांत, ईकारांत, ऊकारांत शब्द ह्रस्वस्वरांत (अकारांत, इकारांत, उकारांत) हो गये हैं । प्राकृतपैंगलम् की पुरानी पश्चिमी हिंदी में भी ये रूप आ गये हैं। इनके साथ ही यहाँ स्त्रीलिंग आकारांत, ईकारांत, ऊकारांत शब्द भी पाये जाते हैं, जिन्हें हम 'क- स्वार्थे' वाले रूपों से उद्भूत मान सकते हैं। संदेशरासक की भूमिका में प्रो० भायाणी ने इस बात की ओर ध्यान आकृष्ट किया है कि अप० के वास्तविक रूप ह्रस्वस्वरांत ही है। अल्सदोर्फ के अनुसार अपभ्रंश के समस्त एकाक्षर तथा अनेकाक्षर शब्दों में पदांत दीर्घ स्वर का ह्रस्वीकरण पाया जाता है । भायाणी ने संदेशरासक के 'मंजरी' शब्द पर विचार करते हुए बताया है कि सं० 'मंजरी' का अप० रूप 'मंजरि' होगा; किंतु 'अहिययर तविय णवमंजरीहि' (संदेश० २१० / २) का 'मंजरी' रूप सं० 'मंजरी' से विकसित नहीं है, अपितु इसके 'क- स्वार्थे' वाले रूप से 'मंजरिका' प्रा० मंजरिआ > अप० मंजरिय> मंजरी' क्रम से विकसित है। भायाणी ने 'छायंती, झंपंती, विहसंती, जंपंती, धरंती, तुट्टी, चडी, पिंजरीहि' आदि के दीर्घ ईकारांत शब्दों को इसी क्रम से विकसित माना है । ठीक यही बात हम आकारांत, ऊकारांत रूपों के विषय में भी कह सकते हैं, जिन्हें 'स्वार्थेक' वाले रूपों से ही विकसित मानना होगा; जैसे गाहा, माला, वरिसा, मही, सही, बहू, विज्जू । प्रा० पैं० के स्वरांत प्रातिपदिक ये हैं : पु० नपुं० प्रतिपदिक : अकारांत - वसंत, कंत, चंद, हर, अमिअ, समर, गुण, हत्थ, मलअ, भमर, घर, वित्त, कुंद, कर, पवण, अप्प, पास ( = पाशः) । आकारांत - राआ, अप्पा | इकारांत - अग्गि, अहि, गिरि, ससि, मुणि, साहि, विहि । उकारांत - महु, अणिपहु, गुरु, लघु । स्त्रीलिंग प्रातिपदिक : अकारांत - मत्त, रेह, गाह, खंज (< खंजा), बंझ (<वन्ध्या), सेण (<सेना) । आकारांत - (क- स्वार्थे वाले रूप ) - गाहा, माला, चंडिआ, बरिसा, सेणा । इकारांत - महि, मालइ कामिणि, धरणि, कित्ति, पिट्ठि (<पृष्ठं, लिंगव्यत्यय), ससिवअणि, गअगमणि, सहि, असइ, घरिणि, विजुरि, गुणवंति, पुहवि, सुंदरि, गुज्जरि णारि, गोरि, डाकिणि, कंति (=कांति), जणणि । ईकारांत (क- स्वार्थे वाले रूप) - मही, सही, तरुणी, रमणी । उकारांत - हु, तणु । ऊकारांत (क- स्वार्थे वाले रूप) - वहू, विज्जू । लिंग-विधान $ ७५. पुरानी पश्चिमी हिन्दी में लिंग अंशतः प्राकृतिक तथा अंशतः व्याकरणिक है । स्वयं प्रा० भा० आ० में हीलिंग अंशतः व्याकरणिक था तथा कलत्र, मित्र जैसे शब्द नपुंसक तथा दार जैसे शब्द पुल्लिंग पाये जाते हैं । प्रा० भा० आ० का लिंग-विधान प्राकृत में अपरिवर्तित रहा, किन्तु अपभ्रंश में आकर इसमें परिवर्तन हो गया है तथा हेमचन्द्र को यह कहना पड़ा था कि अपभ्रंश मं लिंग का निश्चित नियम नहीं है; 'लिंगमतन्त्रम्' (८४.४४५) । पिशेल ने भी 'ग्रामातीक देर प्राकृत स्प्राखेन' में अपभ्रंश की इस विशेषता का संकेत किया है। पिशेल ने लिंगव्यत्यय के उदाहरण हेमचन्द्र तथा प्राकृतपैंगलम् से दिये हैं, जहाँ यह लिंगव्यत्यय पाया जाता है। उदाहरण ये हैं १. Bhayani : Sandesarasaka (study) $ 28, $ 41 (d) - Page #481 -------------------------------------------------------------------------- ________________ ४५६ प्राकृतपैंगलम् जो पाहसि (पाठ 'चाहसि' है) सो लेहि यत् प्राप्स्यसे तत् लभस्व (१.५), मत्ता' (१.५१) <मात्राः, रेहाइँ (१.५२) रेखाः, विक्कम (१.५६)< विक्रमः, भुअणे <भुवनानि (कर्मकारक ब० व० १.६२); गाहस्स (१.१२८) < गाथायाः, सगणाई (१.१५२) <सगणान्; कुंभइँ (हेमचन्द्र ४.३४५) < कुम्भान्, अंबडी (हेम० ४.४४५.३) < अन्त्रं, डालइँ (हेम० ४.४४५.४)=सं० शाखाः, हि० डालियाँ, खलाई ('रअणाई' की तुक के लिये, हेम० ४.४३४) <खलान्, विगुत्ताई=<विगुप्ता: विगोपिताः (हेम० ४.४२१.१), णिच्चितइँ हरिणइँ (हेम० ४.४२२.२०) निश्चिन्ताः हरिणाः; अम्हइँ (अम्मे के अतिरिक्त) (हेम० ४.३७६) =अस्मे ।। प्राकृतपैंगलम् की भाषा में अपभ्रंश की यह लिंगव्यत्यय वाली प्रवृत्ति देखी जा सकती है। प्राकृतपैंगलम् की पश्चिमी हिंदी में कछ प्राकत नपंसक शब्द रूपों को छोडकर लिंग नहीं मिलता । प्राकृतपैंगलम् में नपुंसक लिंग के ये रूप मिले हैं, जो प्रायः कर्ता-कर्म ब० व० के रूप हैं : ___ मत्ताइँ (१.५७), रेहाइँ (१.५८), सत्ताईसाई (=सत्ताईसाइँ १.६६), कुसुमाइँ (१.६७), णअणाइँ (१.६९), वअणाइ (१.७१), पअणि (१.८६) <पदानि, णामाई (=णामाइँ १.८९), अट्ठाइँ, (१.१००), दहपंचाइ (१.१४१) सोलहाइँ, (२.१७२) । इनके अतिरिक्त प्राकृत पद्यों में कतिपय नपुंसक ए० व० (-अं) के रूप भी मिलते हैं (दे० २.१६७) । पुरानी पश्चिमी राजस्थानी की भाँति प्राकृतपैंगलम् की भाषा में नपुंसक लिंग रूपों का प्राचुर्य नहीं है, तथा ऐसा जान पड़ता है कि इस काल में ही पुरानी पश्चिमी हिंदी में नपुंसक लिंग लुप्त हो चुका था। नव्य भारतीय आर्य भाषाओं में केवल गुजराती तथा कोंकणी में नपुंसक लिंग बचा है। यहाँ तक कि गुजराती से घनिष्ठतया संबद्ध मारवाड़ी में भी यह लुप्त हो चुका है। पुरानी पश्चिमी राजस्थानी में टेसिटोरी ने नपुंसक लिंग का संकेत किया है, जो उँ अँ अंत वाले रूपों में पाये जाते हैं : आरोगपणउँ (शीलोपदेशमाला ३), माथउँ (श्रावकाचार), युक्तउँ (इन्द्रियपराजयशतक ११)। ज (कल्याणमंदिरस्तोत्र अवचूरि) < सं० यत् । हूय (दशवैकालिकसूत्र टीका) <सं० भूतं । दे० टेसिटोरी $ ५७ (३)) । पुरानी पश्चिमी राजस्थानी से नपुंसक रूपों के अन्य उदाहरण ये हैं :(१) जिणि यमुनाजल गाहीउं (कान्हडदेप्रबंध १.३), (२) नइ दीधउं फुरमाण (वही २.८८) । 'ढोला मारू रा दोहा' की भाषा में नपुंसक लिंग के कुछ छुटपुट उदाहरण मिलते हैं, जैसे 'पूगळ देस दुकाल थियँ' (दोहा २), 'पावस मास प्रगट्टिउँ' (दो० २५८), 'प्रहरै-प्रहर ज ऊतयु' (दो० ५९०) । किंतु 'ढोला' की भाषा की इन्हें निजी विशेषता न मानकर संपादको ने पुराना प्रभाव ही माना है। इससे स्पष्ट है कि मारवाड़ी में भी नपुंसक लिंग १५ वीं शताब्दी के पूर्व ही सर्वथा लुप्त हो चुका था । वचन ७६. प्रा० भा० आ० में तीन वचन पाये जाते हैं, जो आदिम भा० यू० की वचन-प्रवृत्ति का रूप है । प्राकृत में आकर द्विवचन लुप्त हो गया है। अशोक के शिलालेखों में द्विवचन के लिए ब० व० का प्रयोग पाया जाता है :'दुवे मऊला' (=द्वौ मयूरो)। पुरानी पश्चिमी हिन्दी में ए० व० तथा ब० व० रूपों का स्पष्ट भेद पाया जाता है, तथा आधुनिक मागधी भाषाओं की भाँति यहाँ समूहवाचक संज्ञा शब्द को जोड़कर ब० व० रूप नहीं बनाये जाते । भोजपुरी में ब० व० के प्रत्यय हैं, किन्तु साथ ही समूहवाचक शब्दों से जुड़े ब० ब० रूप भी पाये जाते हैं। इतना होने पर भी प्रा० पैं० की भाषा में ए० व०, ब० व० दोनों में प्रातिपदिक रूप भी चल पड़े हैं। इसलिए कहीं कहीं वचन के विषय में निश्चित मत नहीं बन पाता । प्रा० पैं० के इन स्थलों में कुछ ऐसे हैं, जहाँ स्वयं टीकाकार ही एकमत नहीं हैं, एक उसे ए० ब० १. Pischel : Prakrit Sprachen 8359 p. 246 (German ed.) २. दे० ढोला मारू रा दोहा (भूमिका) पृ० १४२ (ना० प्र० सभा, काशी) ३. डा० तिवारी : भोजपुरी भाषा और साहित्य $ ३१८ Page #482 -------------------------------------------------------------------------- ________________ पद-विचार ४५७ रूप मानता है, दूसरा ब० व० जैसे, उवजाइ (२.११९) एक टीकाकार के मत से कर्म ए० ब० 'उपजाति', अन्य के मत से कर्ता ब० व० 'उपजातयः' । कण्णरंधा (कण्णरंध का दीर्घ रूप २.१८३), एक टीकाकार के मत से 'कर्णरन्ध्र', दूसरे के मत से 'कर्णरंध्राणि' । करपाआ (करपाअ का दीर्घ रूप २.१५), एक टीकाकार के मत से समस्त पद 'करपादं' (एक वचन रूप), अन्य के मत से 'करपादौ' (ब० व० रूप) । कोकिलालाववंधा (बंध का दीर्घ रूप २.१६५), एक मत से 'कोकिलालापबंधः' (एक वचन), अन्य के मत से 'कोकिलापबन्धाः' (ब० व०) । गुणमंत पुत्ता (पुत्त का दीर्घ रूप २.११७), एक के मत से 'गुणवंतः पुत्राः' (ब० व०) दूसरे के मत से 'गुणवत्पुत्रं' (ए० व०)। जुअलदल (१.१६१), एक के मत से 'द्वितीयदलं' (ए० व०), अन्य मत से 'युगलदलयोः' (ब० व० रूप-सं० द्वि० व०) । णीव (२.१३६), एक के मत से 'नीपः' (ए० व०), अन्य के मत से 'नीपाः' (ब० व० )। देहा ('देह' का दीर्घरूप २.११७), एक के मत से 'देहः' (ए० व०), अन्य के मत से 'देहाः' (ब० ब०) । पुत्त पवित्त (२.९५), एक के मत से 'पुत्रः पवित्रः' (ए० व०), अन्य के मत से 'पुत्राः पवित्राः' (ब० व०)। विसुद्ध (२.११७), एक के मत से 'विशुद्धः' (ए० व०), अन्य के मत से 'विशुद्धाः' (ब० व०) । भम्मर (२.१३६), एक के मत से 'भ्रमरः' (ए० व०), अन्य के मत से 'भ्रमराः' (ब० व०)। मत्था (मत्थ का दीर्घ रूप २.१७५) एक के मत से 'मस्तकं' (ए० व०), अन्य के मत से 'मस्तकानि' (ब० व०)। इनके अतिरिक्त कुछ और भी स्थल देखे जाते हैं । कर्ता कारक ए० व० ७७. प्रा० भा० आ० में कर्ता ए० व० के ये सुप् विभक्ति चिह्न पाये जाते हैं :-(१)-स्, पुल्लिंग स्वरांत शब्दों तथा स्त्रीलिंग स्वरान्त शब्दों (आ, ई, ऊ अन्त वाले शब्दों को छोड़कर) के साथ; (२)-अम्, अकारांत नपुंसक लिंग शब्दों के साथ; (३) शून्य विभक्ति (जीरो), आ-ई-ऊकारांत स्त्रीलिंग, इकारांत-उकारांत नपुंसक लिंग तथा सब प्रकार के हलंत शब्दों के साथ । म० भा० आ० में आकर प्रा० भा० आ० के सभी हलंत शब्द अजंत या स्वरान्त हो गये हैं। म० भा० आ० की प्रथम स्थिति (अर्थात् प्राकृत) में हमें कर्ता कारक ए० व० में निम्न सुप् चिह्न मिलते हैं : (१)-ओ, जिसका विकास संस्कृत (प्रा० भा० आ०) 'स' से हुआ है। यह सदा अकारांत शब्दों के साथ ही पाया जाता है। पुत्तो < पुत्रः, (यह महाराष्ट्री-शौरसेनी का रूप है)। (२) -ए, इसका प्रयोग केवल मागधी तथा अर्धमागधी में पाया जाता है, पुत्ते < पुत्रः । (३) -अम्, यह अकारांत नपुंसक शब्दों में पाया जाता है। (४) स्वर का दीर्धीकरण; इकारांत, उकारांत शब्दों के रूपों में, अग्गी < अग्गिः, वाऊ < वायुः । (दे० पिशेल $ ३७७-३७८). (५) शून्य विभक्ति (जीरो); आकारांत शब्दों में (इनमें वे शब्द भी सम्मिलित हैं, जो मूलतः प्रा० भा० आ० में ऋकारांत तथा नकारांत थे) पु० भट्टा <भर्ता (भर्तृ-) पिआ (महा०), पिदा (शौर०, माग०) < पिता (पितृ-), राआ <राजा (राजन), अप्पा < आत्मा (आत्मन्), स्त्री०-माला < माला । म० भा० आ० की द्वितीय स्थिति या अपभ्रंश में, जैसा कि हम देख चुके हैं, प्रातिपदिक रूपों में फिर से एक परिवर्तन हुआ है। प्राकृत के आ, ई, ऊ अंत वाले स्त्रीलिंग रूप यहाँ आकर ह्रस्व स्वरांत (अ, इ, उ अन्त वाले) बन बैठे हैं। इस तरह स्त्रीलिंग अकारांत, इकारांत, उकारांत यहाँ आकर पुल्लिंग अकारांत, इकारांत, उकारांत शब्दों की तरह २७८). Page #483 -------------------------------------------------------------------------- ________________ ४५८ प्राकृतपैंगलम् ही सुप् प्रत्ययों का प्रयोग करने लगे हैं। दूसरी ओर अपभ्रंश में आकर नपुंसक लिंग का प्रयोग बहुत कम हो गया है, वे प्रायः पुल्लिंग शब्दों में ही लीन हो गये हैं, यद्यपि नपुंसक के कतिपय चिह्न अपभ्रंश में स्पष्ट परिलक्षित होते हैं । इस तरह अपभ्रंश में आकर कर्ता कारक ए० व० के निम्न सुप् चिह्न पाये जाते हैं : (१) -ओ -अओ (यह अपभ्रंश सुप् चिह्न न होकर प्राकृत रूप हैं)। (२) -उ, अकारांत पुल्लिंग नपुंसक लिंग शब्दों में, णिसिअरु (विक्रमोर्वशीय) < निशाचरः, णाहु <नाथः, कुमरु <कुमारः, घडिअउ घटितकः, नपुंसक-ठाणु <स्थानं, कमलु <कमलं, तणु रतनुः (प्रा० भा० आ० स्त्रीलिंग)। (३) शून्यरूप (जीरो), शेष सभी शब्दों में । इस प्रकार स्पष्ट है कि अपभ्रंश में ही शून्य रूपों की बहुतायत है, किंतु वहाँ अकारांत शब्दों में शून्य रूप प्रायः नहीं पाये जाते । न० भा० आ० में आकर प्रातिपदिक का प्रयोग खूब चल पड़ा है। प्राकृतगलम् में वैसे प्राकृत के ओ-वाले तथा ए-वाले रूप एवं अपभ्रंश के उ-वाले रूप भी मिलते हैं, पर अधिक संख्या शुद्ध प्रातिपदिक या शून्य विभक्ति (जीरो) वाले रूपों की ही है । (१) -ओ, -अओ, विभक्ति वाले रूपः-यह कर्ता कारक ए० व० का चिह्न प्रा० पैं० में प्रायः प्राकृत शब्दों में अधिक पाया जाता है । इसका प्रयोग प्रा० पैं० की भाषा में या तो (क) उस स्थान पर पाया जाता है, जहाँ शुद्ध परिनिष्ठित प्राकृत के उदाहरण हैं, या (ख) जहाँ छंदोनिर्वाह के लिए दीर्घ स्वर अपेक्षित है, अथवा चरण के अंत में तुक के लिए '-ओ' की अपेक्षा होती है, या (ग) मात्रिक तथा वर्णिक छंदों तथा गणों के नाम के साथ इसका प्रयोग पाया जाता है, जिनकी संख्या ऐसे ओकारांत रूपों में सबसे अधिक है, या (घ) यत्-तत् के रूप 'जो'-'सो के साथ । इस संबंध में इस बात का संकेत कर दिया जाय कि अकेला 'सो' ही प्राकृतपैंगलम् में ४० से अधिक बार प्रयुक्त हुआ है, तथा सो-जो दो तीन स्थान पर कर्म कारक ए० व० में भी प्रयुक्त हुए हैं, जिसका संकेत हम यथावसर करेंगे । ओवाले रूपों के उदाहरण ये हैं : पत्तो (१.१) < प्राप्तः, णाओ (१.१) <नागः, पाडिओ (१.२) < पातितः हिण्णो (१.३) < हीनः, जिण्णो (१.३) <जीर्णः, बुड्डओ (१.३) < वृद्धकः, वण्णो (१.४) < वर्णः, सूरो (१.१५) < सूरः, चन्दो (१.१५ (चन्द्रः, कुसुमो (१.१६) (लिंगव्यत्यय) < कुसुमं, मेहो (१.२८) < मेघः, खरहिअओ (१.६७) < खरहृदयः, कामो (१.६७) < कामः, हम्मीरो (१.७१) < हम्मीरः, जग्गंतो (१.७२) < जाग्रत् (हलंत का अजंतीकरण), णलो (१.७४) < नलः, वल्लहो (१.८३) < वल्लभः, कंपिओ ) कम्पितः झंपिओ ९१.१५५) < झम्पितः (आच्छादितः), संकरो (२.१४) < शंकरः, पुत्तो (२.२८) < पुत्रः, धुत्तो (२.२८) < धूर्तः, कण्हो (२.४९) < कृष्णः, तरणिबिंबो (२.७३) < तरणिबिंब (लिंगव्यत्यय), एसो (२.८५) < एषः, तरुणत्तवेसो (२.८५) < तरुणत्ववेषः, कोलो (२.१०७) < कौलः (कर्पूरमंजरी का उदाहरण), धम्मो (२.१०७ < धर्मः, रम्मो (२.१०७) < रम्यः (ये दोनों भी कर्पूरमंजरी के उदाहरण के शब्द हैं), गुरुप्पसाओ (२.११५) < गुरुप्रसादः (कर्पूरमंजरी का उदाहरण), रुद्दो (२.२०१) (कर्पूरमंजरी का उदाहरण)। उपर्युक्त उदाहरण प्रायः छंदों के उदाहरण के रूप में उपन्यस्त पद्यों से लिये गये हैं; लक्षण पद्यों में ओ-वाले रूप अधिक हैं, उन्हें साभिप्राय छोड़ दिया गया है। कर्मवाच्य भूतकालिक कृदंत के-ओ रूपों के लिए दे० ६ ११३। (२) -ए वाले रूप :-हम देख चुके हैं कि मागधी तथा अर्धमागधी प्राकृत में अकारांत शब्दों के कर्ताकारक ए०व० में-ए वाले रूप पाये जाते हैं । अर्धमागधी में पद्य भाग में तो -ओ (पुत्तो) रूप ही मिलते हैं। (दे० पिशेल ६ ३६३) अपभ्रंश में आकर पश्चिमी तथा पूर्वी दोनों विभाषाओं में -उ रूप मिलने लगे हैं । दोहाकोष की भाषा में -ओ, -उ के साथ ही यह सुप् चिह्न पाया जाता है, जिसके –'ए' -अए –'ये' (य-श्रुतियुक्त रूप) पाये जाते हैं । इसका प्रयोग यहाँ अविकारी कारक (कर्ता-कर्म) ए० व० में पाया जाता है। डा० शहीदुल्ला की गणना से स्पष्ट है कि ७०० ई० की पूर्वी अपभ्रंश में -'ए' का प्रयोग ७.१४% तथा -अए, -अये रूपों का प्रयोग १४.२८% पाया जाता है, १. Tagare : 88 80 A, 80 B Page #484 -------------------------------------------------------------------------- ________________ ४५९ पद- विचार किन्तु १००० ई. की पूर्वी अपभ्रंश में ये रूप बहुत कम पाये जाते हैं, इनकी गणना क्रमशः ५.२२% तथा २.९८ % है। इससे स्पष्ट है कि ए वाले रूप फिर भी इस वर्ग में अधिक है। दोहाकोष से इनके उदाहरण निम्न है : उएसे, भंगे, सहाबे, परमत्थये, रोहिये । " प्राकृतपैंगलम् में, ए वाले रूप नगण्य हैं, किन्तु पूर्वी म० भा० आ० की प्रवृत्ति के छुटपुट निदर्शन होने के कारण प्रा० ० में ये अपवाद स्वरूप होने से यहाँ संकेतित किये गये हैं। प्रा० ० से इनके उदाहरण ये है :जुत्ते (१.९१) युक्तः, उत्ते (१.९१) उक्तः, एके (१.९१) एक:, गअजूहसँजुते (१.९२) गजयूथसंयुक्त: ( यह रूप वस्तुतः 'पुत्ते' (करण कारक का रूप) की तुक पर पाया जाता है), छंदे (१.१९६) - छंदः, वंदे (१.१९६) < 'वंदितं ('छंदे' से तुल मिलाने के लिए) कंपए (२५९) कम्पितः झंपए (२.५९) झंपित (आच्छादितः) । इन रूपों के प्रयोग का अध्ययन करने पर पता चलता है कि ये सब छन्दोनिर्वाहार्थं प्रयुक्त हुए हैं। या तो इनका प्रयोग वहाँ हुआ है, जहाँ दीर्घ अक्षर (लोंग सिलेबिल) अपेक्षित है, या वहाँ जहाँ तुक मिलाना आवश्यक है । (३) उ, अउ वाले रूप ये मूलतः अपभ्रंश के रूप हैं; प्राचीन हिंदी में ये शुद्ध प्रातिपदिक रूपों के साथ साथ अधिक संख्या में प्रयुक्त होते हैं तथा इनके अवशेष मध्यकालीन हिंदी काव्य तक में देखे जा सकते हैं। उ वाले रूप अपभ्रंश तथा अवहट्ट में कर्म कारक ए० व० में भी पाये जाते हैं। हम यहाँ केवल कर्ता ए० व० वाले रूपों के ही उदाहरण दे रहे हैं : घणु (१.३७) - घनं णंदउ (१.७५) - नंदकः, भद्दउ (१.७५) < भद्रकः, गअणु (१.७५) - गगनं, सरहु (१.७५) शरभः, भामरु (१.८०) ८ भ्रामरः, मक्कड़ (१.८०) < मर्कटः, वाणरु (१.८०) ८ वानर, अहिअरु (१.८०) - अहिवरः, अचलु (१.८७) - अचलः, किअउ (१.९२ ) < कृतः, गणेसरु (१.९३ ) < गणेश्वरः, महिहरु (१.९६ ) < महीधरः, संकरु (१.१०१) < शंकरः, संकरचरणु (१.१०४) - शंकरचरणः, धुत्तउ (१.१६९) धूर्तकः, 'जुत्तउ (१.१६९) < °युक्तकः; भत्त (२.६१) ८ भक्तः (= भक्तकः), पुत्तउ (२.६१ ) < पुत्रकः, पुणवंतउ (२.६१) पुण्यवान्, गुणमंतउ (२.१४९) < गुणवान्, हसंत (२.१४९) हसन् वंझउ (२.१४९) वंध्या (स्त्रीलिंग), मोरउ (२.१८१ ) < मयूरः, भम्मरु (२.१८१) < भ्रमरः, हिअलु (२.१९१) < हृदयः । इनके अतिरिक्त और कई उ वाले रूप हैं। कर्मवाच्य भूतकालिक कृदंत के -उवाले उदाहरणों के लिए विशेष दे० ६ ११३ (४) शून्य विभक्ति (जीरो) अविकारी कारकों के ए० व० में शुद्ध प्रातिपदिक या शून्य रूपों का प्रयोग अपभ्रंश में ही प्रचलित हो गया है। दोहाकोष की भाषा में ये रूप विशेष पाये जाते हैं। इसमें एक ओर अकारांत पुलिंग, नपुं०, स्त्रीलिंग शब्दों के रूप आते हैं, दूसरी और अन्य स्वरांत रूप अकारांत शब्दों में कारक ए० व० में आ विभक्ति वाले रूप भी मिलते हैं, जिनका संकेत दोहाकोष की भाषा में डा० शहीदुल्ला ने किया है। ये आ वाले रूप दोहाकोष की प्राचीन विभाषा में नहीं मिलते, किंतु १००० ई० के पास की विभाषा में १२.६८% हैं । ये प्रयोग कण्हपा के दोहों या पदों में नहीं पाये जाते सरहपा के दोहों में ये पाँच अंतिम पद्यों में पाये गये हैं। हेमचन्द्र में भी आ वाले रूप देखे गये हैं :'घोडा' (एइति घोडा), 'भल्ला हुआ जो मारिया, आदि। ये आकारांत सबल रूप, जिनका प्रचार खड़ी बोली में पाया जाता है, मूलतः अकारांत शब्दों के ही प्ररोह हैं। प्रश्न हो सकता है, क्या ऐसे स्थलों पर 'आ' सुप् विभक्ति मानी जाय ? हमारी समझ में यहाँ आ सुप् विभक्ति नहीं मानी जा सकती, क्योंकि ये शुद्ध प्रातिपदिक रूप ही है :घोटक:> घोडओ घोडउ घोडअ घोड़ा। इसी से संबंद्ध वे रूप हैं, जहाँ अकारांत शब्दों के अविकारी कारक ए० व० में शुद्ध प्रातिपदिक रूप (अ रूप या जीरो फोर्म) के साथ ही साथ 'आ' वाले रूप भी पाये जाते हैं। 'आ' वाले रूपों को सुविधा की दृष्टि से डा० शहीदुख ने अलग वर्ग में रख दिया है। इस वर्ग में प्राय: छन्दोनिर्वाहार्थ विकृत प्रातिपदिक रूप मिलते हैं, जहाँ कर्ता कर्म ए० व० में भी छन्द के कारण प्रातिपदिक के पदांत 'अ' को दीर्घ १. M. Shahidullah : Les Chants Mystiques (Introduction) p. 34 २. M. Shahidullah : Les Chants Mystiques (Introduction) p. 36 Page #485 -------------------------------------------------------------------------- ________________ ४६० प्राकृतपैंगलम् बना दिया गया है । छन्द की दृष्टि से इन्हें 'आ' रूप माना जा सकता है, किंतु भाषाशास्त्रीय दृष्टि से इन्हें 'अ' रूप ही मानना होगा, क्योंकि कथ्य भाषा में ये कभी आकारांत न रहे होंगे । जहाँ तक शब्दों के आकारांत सबल रूपों का प्रश्न है, जिनकी व्युत्पत्ति संस्कृत के स्वार्थे (प्लेओनिस्टिक) 'क' प्रत्यय वाले रूपों से हुई है, उनके साथ हम इस नियम को लागू नही कर रहे हैं । प्रा० पैं० के शून्य विभक्ति वाले रूपों को हम तीन कोटियों में बाँट रहे हैं : (क) अकारांत प्रातिपदिक रूप, (ख) अकारांत प्रातिपदिक के दीर्धीकृत रूप (आ-रूप), (ग) अन्य प्रातिपदिक रूप। (क) प्रा० पैं० की भाषा में अकारान्त प्रातिपदिक के कर्ता ए० व० रूपों के निम्न उदाहरण हैं : फल (१.६) < फलं, कंत (१.६) < कांतः, भुअंगम (१.६) < भुजंगमः, वक्कल (१.७९) < वक्कलः, पासाण (१.७९) < पाषाणः जस (१.८७) < यशः, तिहुअण (१.८७)< त्रिभुवनं, तरणिरह (१.९२) < तरणिरथः, पिट्ठ (१.९२)(स्त्रीलिंग) < पृष्ठं (लिंगव्यत्यय), हम्मीर वीर (१.९२) < हम्मीर: वीरः, कुम्म (१.९६) < कूर्मः, चक्क (१.९६) < चक्र, पिंधण (१.९८) < पिधानं, अणल (१.९८) अनलः, रणदक्ख (१.१०१) < रणदक्षः, जज्जल (१.१०६) < जज्जलः, पवण (१.१३५) < पवनः, मणोभवसर (१.१३५) < मनोभवशरः, सरीर (१.१४७) < शरीरं, अमिअ (१.१६०)< अमृतं, वसंत (१.१६४) < वसंतः, जल (जलं), घण (घनः) (१.१६६), सेवक (१.१६९) < सेवकः, लुद्ध (१.१६९) < लुब्धः, जीवण (२.१३०) < जीवनं, णिद्दअ (२.१३४) < निर्दयः, काम (२.१३४) कामः, मेह (२.१३६) < मेघः, पाउस (२.१३६) < प्रावृष् (लिंगव्यत्यय), वम्मह (२.१३६) < मन्मथः, णाअराअ (२.१५९) < नागराजः, पिअ (२.१९१) < पिकः, दिण (२.१९१) > दिनं, हिअअ (२.१९३) < हृदयं, पिअ (२.१९३) < प्रियः, समअ (२.२०५) < समयः, णराअण (२.२०७) < नारायणः । (ख) प्रा० पैं० की भाषा से कर्ता० ए०व० में अकारांत प्रातिपदिक के दीर्घाकृत रूप के उदाहरण निम्न हैं : चंदा (१.७७) < चन्द्रः, हारा (१.७७) < हारः, तिलोअणा (१.७७) < त्रिलोचनः, केलासा (१.७७) < कैलासः, तिहुअणा (१.६९) < त्रिभुवनं (तुक के लिये), भवाणीकंता (१.९८) < भवानीकांतः (छंदोनिर्वाहार्थ तथा तुक के लिये), मोक्खा (१.११९) < मोक्षः (प्राप्यते), देसा (१.१२८) < देशः, मालवराअकुला (१.१८५) < मालवराजकुलं (कर्मवाच्य भूतकालिक कृदंत का कर्म रूप), दीहरा (१.१९३) < दीर्घः, धणेसा (१.२१०) < धनेशः, गिरीसा (१.२१०) < गिरीशः, सहावा (१.२१०) < स्वभावः, कंता (२.५८) < कांतः, संता (२.४८) < संत (अव०) < सन् (प्रा० भा० आ०), सग्गा (२.५२) < स्वर्गः, जणद्दणा (२.७५) < जनार्दनः, पुणवंता (२.९३) < पुण्यवान्, पिअला (२.९७) < *प्रियल: (प्रियः), कलत्त (२.११७) < कलत्रं, वीसा (२.१२३) < विषं, चम्मा (२.१२३) < चर्म, दक्खा (२.१८१) < दक्षः, णाएसा (२.११२) < नागेशः । (ग) अन्य प्रकार के शब्दों के उदाहरण ये हैं : आ (स्त्री० तथा पुं०) -गंगा (१.११९), माला (२.१२१), चंडिआ (२.६९) < चंडिका; सबल पु० - जड्डा (१.१९५), मत्था (२.१७५) । इ (पुं० तथा स्त्री०) - महि (१.९६) < मही, गोरि (१.९८) < गौरी, अहि (१.१६०) < अहिः, ससि (१.१६०) शशी (शशिन्), विजुरि (१.१६६) घरिणि (१.१७१) < गृहिणी, गुज्जरि (१.१७८) < गुर्जरी, धूलि (२.२०३) < धूलिः । उ (पु० स्त्री०) -पसु (१.७९) < पशुः, वाउ (२.२०३) < वायुः, वहु (२.६१) < वधूः, महु (१.१६३) < मधूकः । ई-गोरी (१.३) < गौरी, कित्ती (१.७७) < कीर्तिः, घरणी (१.१७४) < गृहिणी । ऊ-वहू (२.१९३) < वधूः, विज्जू (२.१८१) < विद्युत् । परवर्ती अपभ्रंश तथा अवहट्ठ की अन्य कृतियों से तुलना करने पर पता चलता है कि यद्यपि प्रा० पैं० में प्रातिपदिक का कर्ताकारक ए० व० बाला प्रयोग सबसे अधिक पाया जाता है, तथापि -ओ एवं -उ वाले रूप भी संख्या में कम नहीं है। संदेशरासक में -अ (शुद्ध-प्रातिपदिक या जीरो-फोर्म) तथा -3 वाले रूपों का बाहुल्य है, किन्तु वहाँ भी प्राकृत गाथाओं में -ओ रूप मिलते हैं। उदाहरण के लिए हम निम्न दो गाथाएँ उपस्थित कर सकते हैं, जहाँ ये रूप पाये जाते हैं । १. Bhayani : Sandesarasaka (study)$53 Page #486 -------------------------------------------------------------------------- ________________ पद- विचार 'पच्चासि पहूओ पुव्वपसिद्धो य मिच्छदेसोत्थि । तह विसए संभूओ आरद्दो मीरसेणस्स ॥ तह तणओ कुलकमलो पाइयकव्वेसु गीयविसयेसु । अद्दहमाणपसिद्धो संनेहरासयं रइअं || (संदेश० ३-४) किन्तु 'संनेहयरासय' की भाषा में ये रूप नगण्य है तथा इस दृष्टि से प्राकृतपैंगलम् की भाषा अधिक रूढिवादी जान पड़ती है । पर हम बता चुके हैं कि उदाहरण पद्यों की भाषा का अधिकांश संदेशरासक की भाषा से आगे बढ़ी प्रवृत्ति का संकेत करता है और यही प्रा० पैं० की सच्ची प्रकृति है । उक्तिव्यक्तिप्रकरण की भाषा में प्राकृत रूप नहीं मिलते । यहाँ प्राचीन न० भा० आ० वाले प्रातिपदिक रूप तथा शौरसेनी अपभ्रंश के अवशेष 'उ वाले रूप ही मिलते हैं । (दे० डा० चाटुर्ज्या $ ५९) वर्णरत्नाकर में शौरसेनी अपभ्रंश की इस विभक्ति का निशान नहीं मिलता। (दे० चाटुर्ज्या (भूमिका) (२३) इस तुलनात्मक अध्ययन से यह निष्कर्ष निकलता है कि प्रा० पैं० की भाषा, जिस रूप में इन उदाहरणों में मिलती है, प्राचीन पूरबी हिन्दी की कृतियों - उक्तिव्यक्ति और वर्ण - रत्नाकर - से अधिक रूढिवादी तथा 'आर्केक' दिखाई देती है। किन्तु ऐसा जान पड़ता है कि यह रूढिवादिता उसके छन्दोबद्ध होने के कारण हैं, कथ्य भाषा में इतनी रूढिवादिता नहीं रही होगी । संबोधन ए० व० ७८. प्रा० भा० आ० में संबोधन ए० व० में निम्न रूप पाये जाते हैं * (१) शून्य रूप (जीरो), अकारांत तथा हलंत शब्दों में; (२) पदांत स्वर का ह्रस्वीकरण; स्त्रीलिंग के ईकारांत, ऊकारांत शब्दों में, (३) - ए; स्त्रीलिंग आकारांत तथा पुल्लिंग स्त्रीलिंग इकारांत रूपों में, (४) - ओ; पु० स्त्री० उकारांत रूपों में । म० भा० आ० की प्रथम स्थिति (प्राकृत) में संबोधन ए० व० में निम्न रूप पाये जाते हैं :- (१) शून्य रूप, प्रायः सभी तरह के शब्दों में; (२) - आओ रूप, (आ, महाराष्ट्री- अर्धमागधी दोनों में 'पुत्ता', ओ केवल अर्धमागधी में, पुतो ये रूप केवल अकारांत शब्दों में पाये जाते हैं ।) (३) पदांत स्वर का दीर्घीकरण (ये इकारांत उकारांत शब्दों के वैकल्पिक रूप हैं, अग्गि-अग्गी, वाउ वाऊ । दे० पिशेल ६ ३७७-७८) । (४) – ए रूप, ये आकारांत स्त्रीलिंग शब्दों के वैकल्पिक रूप हैं :- माला - माले। अपभ्रंश में भी प्राकृत वाले रूप पाये जाते हैं, किंतु यहाँ इकारांत - उकारांत शब्दों के रूपों में पदांत स्वर का दीर्घीकरण नहीं पाया जाता अपितु शुद्ध प्रातिपदिक रूप ही पाये जाते हैं। अकारांत रूपों में यहाँ आ, उ तथा शून्य रूप पाये जाते हैं, इनमें आ वाले रूपों की संख्या शून्य रूपों से अधिक नहीं है, फिर भी वे बहुलता से पाये जाते हैं। उ वाले रूप अपभ्रंश में परवर्ती जान पड़ते हैं। वैसे दोहाकोष में –इए, ओ, - ऐ, - ए - ये वाले रूप भी मिलते हैं। इस विवेचन से यह जान पड़ता है कि संबोधन ए० व० में शून्य रूप सदा प्रमुख रहे हैं । प्रा० पैं० की भाषा में ये रूप ही प्रचलित हैं, प्राकृत रूपों में यहाँ पदांत ई के ह्रस्व वाले रूप भी मिलते हैं, जिन्हें परिनिष्ठित प्राकृत पद्यों से इतर स्थलों पर शुद्ध प्रातिपदिक ही माना जायगा, क्योंकि अप० में आकर ईकारांतऊकारांत स्त्रीलिंग शब्दों के रूप वस्तुतः ह्रस्वस्वरांत स्वतः हो गये थे । संबोधन ए० व० के कुछ उदाहरण ये हैं -- काह (१.९) < कृष्ण, कासीस (१.७७) < काशीश, गुज्जर (२.१३० ) < गुर्जर, गोड (२.१३२) < गौड, पिअ (१.१३६) प्रिये, पहिअ (२.१९३) < पथिक, सहि (२.२०५) सखि, सुमुहि (१.१८८) - सुमुखि, तरलणअणि (२.७२) < तरलनयने, < < गअवरगमणि (१.१५८) < गजवरगमने । मध्यकालीन हिंदी तथा आधुनिक हिंदी की विभाषाओं में भी ये शून्यरूप सुरक्षित हैं। खड़ी बोली में आकारांत सबल शब्दों के संबोधन ए० व० में - ए पाया जाता है - घोड़ा घोड़े, लड़का-लड़के । यह वस्तुतः वहाँ ए० व० का तिर्यक् या विकारी रूप है। राजस्थानी में संबोधन ए० व० में आ रूपों का विकास हुआ है छोरो-छोरा ; घोड़ोघोड़ा, कुत्तो- कुत्ता । 2. Pischel $363 ३. Tagare: Historical Grammar of Ap. $ 94 For Private ४६१ २. ibid $ 374 8. ibid § 80 (b) Personal Use Only 11 Page #487 -------------------------------------------------------------------------- ________________ ४६२ कर्म कारक ए० व० $ ७९. प्राचीन भारतीय आर्य भाषा में कर्म कारक ए० व० के निम्न चिह्न है :- (१) — अम्, - म्, प्रायः सभी तरह के शब्दों के साथ, (२) शुद्ध प्रातिपदिक रूप, अकारांत नपुंसक लिंगो को छोड़कर अन्य सभी नपुंसक लिंग शब्दों के साथ प्रथम म० भा० आ० (प्राकृत) में दूसरी कोटि के रूप नहीं पाये जाते केवल अम् रूप ही मिलते हैं, आकारांत, इ उकारांत स्त्रीलिंग शब्दों के रूपों में पूर्ववर्ती स्वर को हस्व कर दिया जाता है :- मालं मालां गई नदी बहुं < वधूं । परवर्ती म० भा० आ० या अपभ्रंश में आकर कर्ता-कर्म-संबोधन ए० व० के रूप एक दूसरे में घुलमिल गये हैं । यहाँ कर्म ए० व० के रूप (प्राकृत -अम् वाले रूपों को छोड़कर) कर्ता कारक ए० व० के रूपों की तरह -उ सुप् विभक्ति का प्रयोग करते देखे जाते हैं। इस तरह अपभ्रंश में कर्म ए० व० में दो तरह के रूप पाये जाते हैं :(१) - उ वाले रूप, (२) शून्य रूप (जीरो) या प्रातिपदिक रूप । इनके अतिरिक्त प्राकृत सर्वस्व में - इ वाले कर्ताकर्म ए० व० के अस्तित्व का संकेत भी अपभ्रंश में मिलता है। मार्कण्डेय ने अपने प्राकृतसर्वस्व (१७.१२) में इस विभक्ति चिह्न (इ) का संकेत किया है। अपभ्रंश की उपलब्ध कृतियों में इ वाले रूप कहीं नहीं मिलते, यहाँ तक कि पूर्वी अपभ्रंश में, कण्ह और सरह के दोहाकोष में जहाँ इस सुप् विभक्ति का होना अपेक्षित है; वहाँ भी यह नहीं पाई जाती। इसका मुख्य कारण यह है कि अपभ्रंश काल में पश्चिमी (शौरसेनी अपभ्रंश ही परिनिष्ठित साहित्यिक अपभ्रंश रही है, और पूरब का अपभ्रंश साहित्य भी उससे प्रभावित है। यहाँ तक कि पूरी हिन्दी की कथ्य प्रकृति को विकसित करने में भी उसका हाथ रहा है। इस सम्बन्ध में इस -इ पर थोड़ा विचार कर लिया जाय। मूलतः यह -इ कर्ताकारक ए० व० का चिह्न है, ठीक वैसे ही जैसे उ भी मूलतः कर्ताकारक ए० व० का चिह्न है प्रा० भा० आ० के कर्ता कारक ए० व० काम० भा० आ० में दो तरह का विकास पाया जाता है, एक ओ, दूसरा -ए। इन्हीं से अपभ्रंश में क्रमश: - उ तथा -इ को विकसित किया गया है, पर इ वाले रूप चाहे कथ्य भाषा में रहे हों, साहित्यिक भाषा में दृष्टिगोचर नहीं होते । 1 प्रा० भा० आ० पुत्रः { प्राकृतपैंगलम् म० भा० आ० पुत्ते (महा०, म० भा० आ० पुत्ते (मा०, इस इ वाले रूप का संकेत एक स्थान पर डा० चाटुर्ज्या ने भी किया है। उक्तिव्यक्तिप्रकरण की भाषाशास्त्रीय 'स्टडी' में पुरानी कोसली (उक्तिव्यक्ति की भाषा) के कर्ता ए० व० का विचार करते समय, डा० चाटुर्ज्या ने बताया है कि यदि पुरानी कोसली सचमुच अर्धमागधी से विकसित हुई है, तो यहाँ हमें वाले रूप मिलने चाहियें (पुत्र पुत्ते पुत्ति पूति), किंतु ये - इ वाले रूप यहाँ नहीं मिलते । ये इ वाले रूप भोजपुरी तथा पश्चिमी बँगला में भी नहीं पाये जाते । पूरबी बँगला, असमिया तथा उड़िया में अवश्य इनका अस्तित्व है, और पुरानी बँगला में भी यह सुप् प्रत्यय मिलता है । प्रा० पैं० की भाषा में कर्म ए० व० में ये चिह्न पाये जाते हैं : (१) म् रूप ये रूप परिनिष्ठित प्राकृत रूप है, जिनका प्रयोग प्राकृत पद्यांशों में मिलता है। वैसे कुछ अवहट्ठ पद्यांशो में भी ये रूप मिलते हैं, किंतु वहाँ या तो इन्हें प्राकृतीकृत (प्राकृताइज्ड) रूप मानना होगा, या छन्दोनिर्वाहार्थ; अथवा संस्कृत की गमक लाने के लिए पदांत अनुस्वार का प्रयोग माना जा सकता है। इसके उदाहरण ये हैं :पारं, गहिलत्तणं (१.३) < ग्रहिलत्वं, संभुं (१.३) शंभु, रूअं (१.५३) < रूपं, माणं (१.६७) धनुः णामं (१.६९) नाम, पाअं (१.७१) ८ पादं सरीरं (१.७१) शरीरं गिरिं (१.७४) सौख्यं मज्जं (२.१०७) मद्यं मंसं (२.१०७) मांस, सिरिमहुमहणं (२.१०९) श्रीमधुमथनं, शौर० ) > पुत्तु (अप० ) > पुत्त (अव० ) > पूत (हि० ) । अर्धमा० ) > *पुत्ति (मार्कण्डेय का 'इ' वाला रूप) । , पारं (१.१) < मानं, घणुं (१.६७) < गिरिं सावखं ( २.३४) णाहं (२.१७५) नार्थ (२) उ रूप ये रूप अपभ्रंश के अवशेष हैं। प्रा० पै० की भाषा से दिमात्र उदाहरण ये हैं :हअगअबलु (१.८७) - हयगजबलं, घणु (१.१२८) < धनं, अप्पर (१.१३५) - आत्मानं, राअसेणु (१.१४२ ) 2. Pischel § 374 ३. डा० तिवारी : भोजपुरी भाषा और साहित्य ६ ३२२ । २. Chatterjea Uktivyaktiprakarana (Study) 863 %. Chatterjea: ODBL § 497 Page #488 -------------------------------------------------------------------------- ________________ पद-विचार ४६३ < राजसेनां, जसु (१.१५०) < यशः, सोटुउ (१.१७०) < सौराष्ट्र, मलु (२.६) < मलं, चेउ (२.३८) < चेतः, सुवासउ (२.६०) < सुवासं । यहाँ इतना संकेत कर देना होगा कि प्रा० ० की भाषा में -उ वाले कर्म कारक ए० व० के रूप बहुत कम पाये जाते हैं। (३) शून्य रूप; ये ही सबसे अधिक है । कुछ उदाहरण ये हैं : कुगति (तत्सम रूप १.९) < कुगति, सँतार (तत्सम १.९) < संतारं, संपअ (१.९८) < संपदं, सुह (१.९८) < सुखं, सण्णाह (१.१०६) < सन्नाहं, पक्खर (१.१०६) (=पाखर को), वअण (१.१०६) < वचनं, दुरित (१.१११) < दुरितं, अभअ वर (१.१११) < अभयं वरं, पओहर (१.२५) < पयोधरं, परक्कम (१.१२६) < पराक्रम, घित्ता (१.१३०) < घृतं (प्रातिपदिक 'घित्त' का छन्दोनिर्वाहार्थ दीर्घरूप), चउबोल (१.१३१), चंचल जुव्वण (१.१३२) <चंचलं यौवनं, चित्त (१.१३५) < चित्तं, कइ (१.१४४) < कर्वि, कइत्त (१.१५३) < कवित्वं, गिंदू (१.१५७) < कंदुकं, विमल (१.१५७) < विमलं (विशेषण है), जीवण (१.१६९) < जीवनं, घर (१.१६९) < गृहं, सरिर (२.४०) < शरीरं, संकट (१.२४) < संकटं, दुज्जणथप्पणा (२.९१) < दुर्जनस्थापनां, कुंजर (२.१३०) < कुंजरं, हिअअ (२.२०५) < हृदयं । संदेशरासक की अपभ्रंश में इसके -उ तथा -अ (जीरो) वाले रूप मिलते हैं । (दे० भायाणी ६ ५२) । उक्तिव्यक्ति में अधिकांश 'जीरो' रूप ही है, किंतु -3 वाले रूप भी पाये जाते हैं । उक्तिव्यक्ति में पदांतस्वर की सानुनासिकता वाले भी कुछ रूप कर्म ए० व० में मिलते हैं। इन वाले रूपों के लिए डा० चाटुा का मत है कि या तो ये म० भा० आ० कर्म ए० व० विभक्ति (< प्रा० भा० आ० -म्) से विकसित हैं, या म० भा० आ० का केवल साहित्यिक प्रभाव कहे जा सकते हैं । इन रूपों के उदाहरण ये हैं :- 'कापर्डे (४०.१५), रूखं (३८.२३), मुहँ (६.१९ साथ ही 'मुह (४४.६) भी), बेटि (५१.६ यह कर्म ए० व० है या ब० व० यह संदिग्ध है), खातिँ (१०.१७), भातँ माँसँ लोण घिउ (४६.१५)। न० भा० आ० के परवर्ती पश्चिमी विकास में प्रातिपदिक रूपों के ही अविकारी रूप चल पड़े हैं । आकारांत सबल शब्दों को छोड़कर सर्वत्र हिंदी में कर्म ए० व० में प्रातिपदिक रूपों का ही प्रयोग पाया जाता है, 'लड़की को', 'धोबी को', 'बहू को', 'नाई को', 'हाथी को' । आकारांत सबल रूपों में अवश्य विकारी -ए रूप के साथ 'को' का प्रयोग होता है, 'लड़के को', 'कुत्ते को' । राजस्थानी में भी ओकारांत सबल शब्दों के कर्म ए० व० में विकारी रूप '-आ' के साथ परसर्ग का प्रयोग होता है। पूरबी राज० 'छोरा नै' (लड़के को), "कुत्ता नै' (कुत्ते को)। करण कारक ए० व० ६८०. प्रा० भा० आ० में करण कारक ए० व० में निम्न सुप् प्रत्यय पाये जाते हैं :- (१) -एन, अकारांत पुल्लिंग नपुंसकलिंग शब्दों के साथ, देवेन, धनेन; (२) -आ, अधिकांश शब्दों के साथ जिनमें हलंत शब्द भी सम्मिलित हैं; रुच्या, नद्या, गच्छता, जगता; (३) -ना; इकारांत-उकारांत पुल्लिंग-नपुंसक लिंग शब्दों के साथ; कविना, वायुना, वारिणा, मधुना । प्रथम म० भा० आ० (प्राकृत) में करण कारक ए० व० के चिह्न ये हैं :- (१)-एण, -एणं (केवल अर्धमागधी, राष्ट्री में) < प्रा० भा० आ० -एन: पत्तेण-पत्तेणं (अर्धमा०, जैनमहा०); (२) -आए, -आइ, -आअ. ये वैकल्पिक रूप केवल आकारांत स्त्रीलिंग रूपों में होते हैं; मालाए, मालाइ, मालाअ (दे० पिशेल ६ ३७४-७५); (३) –णा < प्रा० भा० आ० -ना (-णा) । प्रायः सभी प्रकार के अन्य शब्दों में, अग्गिणा, वाउणा, पिउणा (< पित्रा), रण्णा-राइणा (महा०) < राज्ञा, (जैनमहा० राएण-राणा-राअणा; मागधी लञा, पैशाची रञा-राचित्रा )। परवर्ती म० भा० आ० (अपभ्रंश) में करण ए० व० में हमें निम्न प्रत्यय मिलते हैं (१) -एण (प्राकृत रूप); (२) -इण; यह-एण का दुर्बल रूप है अथवा इसे लेखों में 'ए' को 'इ' लिखने की प्रवृत्ति माना जा सकता है; (३) -एं, -एँ, -ए रूप, जो अपभ्रंश के वास्तविक करण ए० व० के प्रत्यय हैं (साथ ही अधिकरण ए० व० में भी पाये जाते हैं, क्योंकि अपभ्रंश में करण-अधिकरण ए० व० रूपों का सम्मिलन हो गया है); (४) –इं, -इँ, -इ रूप भी मूलतः अधिकरण ए० व० के प्रत्यय है, जो अपभ्रंश में छुटपुट रूप में करण ए० व० में भी पाये जाते हैं; (५) -एहि, १. Chatterjea : Uktivyakti (study) $ 59 (2) Page #489 -------------------------------------------------------------------------- ________________ ४६४ प्राकृतपैंगलम् - एहिँ, - हि जो मूलतः अधिकरण ए० व० के प्रत्यय हैं ( - एहिँ, हि प्रा० भा० आ० - स्मिन्, किन्तु डा० चाटुर्ज्या इसे प्रा० भा० आ० *ध से जोड़ते हैं)। प्राकृतपैंगलम् की भाषा में इन अपभ्रंश करण अधिकरण ए० ० रूपों के साथ ही शुद्ध प्रातिपदिक रूप भी करण ए० व० में पाये जाते हैं। जो अवहट्ठ और पुरानी हिन्दी की निजी प्रकृति का संकेत करते हैं । प्रा० पैं० की भाषा के करण ए० व० के प्रत्यय ये हैं ::- (१) एण (शुद्ध प्राकृत रूप) (२) णा तथा आइ (शुद्ध प्राकृत रूप); (३) ए ए रूप, (४) ३ रूप, (५) हि, हं रूप (६) शून्य रूप (१) एण ये शुद्ध प्राकृत रूप है तथा इनके उदाहरण ये हैं : वणणेण (१.११०) पिंगलेण (२.३५), कामावआरेण (२.५० ) < कामावतारेण, गुणेण (२.६८), णाअराएण (२.७६ ) < नागराजेन केण (२.१०१) < केन, रूपण (२.१२७) < रूपेण, वीरवग्गेण (२.१३२) < वीरवर्गेण । 'एणं' वाले रूप प्रा० पै० में नहीं मिलते। (२) - णा ये भी प्राकृत रूप हैं तथा प्राकृतपैंगलम् में नगण्य है :- ससिणा (२.१८) < शशिना, पइणा (२.१८) < पत्या । - आई रूप का उदाहरण 'लीलाइ' (१.७४) लीलया है, जो सेतुबंध से उदाहत पद्य में मिलता है। (३) –एँ, - ए वाले रूप; इनको लेने के पूर्व इन रूपों की व्युत्पत्ति पर विचार करना आवश्यक होगा । ज्यूल ब्लॉख के मतानुसार इनकी व्युत्पत्ति सं० इन से जोड़ी जा सकती है। डा० चाटुर्ज्या का भी यही मत है :- 'पूतें' (प्रा० कोसली) < अप० पुर्वे म० भा० आ० पुर्ते पुत्तेण - < प्रा० भा० आ० पुत्रेण । प्रो० टर्नर ने गुजराती 'ए' का सम्बन्ध संस्कृत — अकेन अप० अएं प्रा० प० राज० अइँ से जोड़ा है। ग्रियर्सन –एँ – ए का सम्बन्ध म० भा० आ० अधिकरण ए० व० के प्रत्यय अहिं अहिं से जोड़ते हैं। डा० टगारे ग्रियर्सन के मत के पक्ष में हैं।' जैसा कि अपभ्रंश साहित्य के अध्ययन से पता चलता है, एण, एणं इण वाले रूप बहुत कम पाये जाते है। यहाँ तक कि पुष्पदन्त जैसे रूढिवादी कवि में भी एं वाले रूप अधिक हैं, तथा अल्सदोर्फ के अनुसार एं, - एण रूपों की संख्या क्रमशः ५८० तथा ३५५ है पूरबी अपभ्रंश में तो एण वाले रूप पाये ही नहीं जाते । प्रा० पैं० की भाषा से ए वाले रूपों के उदाहरण निम्न हैं: - - रूए (१.३) < रूपेण, सप्पाराए (२.१०६) - सर्पराजेन गाछे (२.१४४ ) = वृक्षेण, कित्तिए (१.२०१ ) < कीर्त्या । = (४) – इ, ( ण् + इ णि) वाले रूप यह भी मूलतः अधिकरण ए० व० का रूप है। इसकी व्युत्पत्ति सं० ए (देवे, रामे) से मानी जाती है। करण ए० व० में इसका प्रयोग १५ बार कुमारपालप्रतिबोध में पाया जाता है, जहाँ अल्सदोर्फ ने इको करण ए० व० का प्रत्यय ही माना है। इससे भी पहले भविसत्तकहा में भी इ वाले करण ए० व० के रूप पाये जाते हैं। :- संबंधि< संबंधेन, जणि< जनेन, पउरि < अतिक्लेशेन । (दे० टगारे पृ० ११९) इसके प्रयोग जसहरचरिउ के 'कालि पौरेण, महायणि महाजनेन, अइकिलेसि कालेन, सखि सुखेन, दंसणि दर्शनेन' के रूप में भी देखे जा सकते हैं। प्रा० पैं० की भाषा में ये रूप भी देखे जा सकते हैं। प्रा० पैं० की भाषा में ये रूप बहुत कम पाये जाते हैं। जिणि (१.१२८) येनः सुपुणि (२.५७) < सुपुण्येन । इसमें 'जिणि' में बहुतः दो विभक्तिचिह्न 'ण् + इ = (५) - हिँ, - हि; यह भी मूलतः अधिकरण ए० ब० का ही रूप है। इसकी व्युत्पत्ति प्रायः सं० - स्मिन् (तस्मिन्, यस्मिन्) से जोड़ी जाती है। इस तरह इसका विकास -स्मिन् म्हि हि हि माना जाता है । प्रा० भा० आ० - स्मिन् म० भा० आ० के काल में प्राचीन पूर्वी म० भा० आ० (अशोककालीन प्राकृत) में -स्सिँ, -स्सि पाया जाता है, जब कि मध्यदेशीय प्राकृत में पहले यह म्हि हुआ, फिर म्मिहिं का विकास म्हि से माना जा सकता है, १. Jules Bloch : La Langue Marathe $ 193 २. Chatterjea Uktivyakti (study) 863, p. 41 3. Tagare: Historical Grammar of Ap. § 81, p. 119 - णि' का योग है । -- Page #490 -------------------------------------------------------------------------- ________________ पद-विचार ४६५ किंतु डा० चाटुा ने इसकी व्युत्पत्ति प्रा० भा० आ० -*धि (जिसका समानांतर रूप 'थि' ग्रीक में पाया जाता है, ग्रीक 'पोथि < आ०भा० यू० *क्वोधि > प्रा० भा० आ० कधि (कहाँ) से मानी है। इस तरह उनके मत से घरहिँ-घरहि का विकास 'घृध-घि, घृघ-घि से मानना होगा। **घृघधि (आ० भा० आ०) > *गृह-धि > गर्ह-धि > म० भा० आ०, न० भा० आ० घरहि । प्राकृतपैंगलम् में -हिँ, -हि वाले रूप अधिकरण ए० व० में ही अधिक प्रचलित हैं, करण ए० व० के एक आध उदाहरण मिलते हैं : दप्पहि (१.१९८) < दर्पण । (६) शून्य सुप् चिह्न या शुद्ध प्रातिपदिक; प्रा० पैं० की पुरानी हिंदी में इसके अनेकों उदाहरण हैं, कुछ ये हैं : भअ (१.१४५) < भयेन, पाअभर (१.१४७) < पादभरेण, घाअ (१.१५५) < घातेन, णाअराअ पिंगल (१.१७०) < नागराजेन पिंगलेन, दल (१.१८५) < दलेन, बल (१.१८५) < बलेन, दप्प (१.१९९) < दर्पण, धूलि (२.५९) < धूल्या, विहि (२.१५३) < विधिना, कोह (२.१६९) < क्रोधेन, वाह (२.१७१) < वाहेन । संबंध कारक ए० व० ६ ८१. प्रा० भा० आ० में सम्बन्ध कारक ए० व० के निम्न सुप् प्रत्यय पाये जाते हैं : (१) -स्य; संस्कृत के अकारांत पु० नपुं० शब्दों के साथ (देवस्य, ज्ञानस्य); ये मूलतः सर्वनाम के षष्ठी ए० व० के चिह्न थे (तस्य, यस्य, कस्य), वहाँ से ये अकारांत पु० नपुं० शब्दों में भी प्रयुक्त होने लगे। (२) अस्:-यह प्रा० भा० आ० में अकारांतेतर समस्त शब्दों के पंचमी-षष्ठी ए० व० का चिह्न है, जिसका स्त्रीलिंग के इकारांत, उकारांत सब शब्दों में विकल्प से (धेन्वाः-धेनोः, रुच्याः-रुचे:) तथा दीर्घ स्वरांत शब्दं रूपों में नित्य रूप में 'आस्' पाया जाता है (रमायाः, नद्याः, वध्वाः ) । यह हलंत शब्दों का भी अपादान-संबंध ए० व० का प्रत्यय है, (गच्छतः, शरदः, जगतः)। इसका विकास आ० भा० यू० *ओस् (ग्रीक 'पादास्' (सं० पद:)), *एस् (लातिनी 'इस्', 'पेदिस्' (सं० पदः) से माना जाता है। प्रथम म० भा० आ० (प्राकृत) में आकर प्रा० भा० आ० का सम्प्रदान (चतुर्थी सम्बन्ध कारक में समाहित हो गया है, तथा यहाँ सम्प्रदान-सम्बन्ध कारक के रूप एक हो गये हैं। प्राकृत सम्बन्ध कारक ए० व० के चिह्न ये हैं :(१) "स्स (मागधी 'श्श); सभी प्रकार के पुल्लिंग नपुं० शब्दों के साथ; पुत्तस्स, अग्गिस्स, वाउस्स, पिउस्स (पितुः), भत्तुस्स (भर्तुः), इसका विकास स्स (श्श) < स्य के क्रम से हुआ है । (२) •णो, अकारांत पुल्लिंग नपुं० को छोड़कर सभी पु० नपुं० लिंग शब्दों के साथ, यथा अग्गिणो, वाउणो, पिउणो, भत्तुणो, इसका विकास संस्कृत के नकारांत शब्दों के सम्बन्ध ए० व० रूपों से मानना होगा :- 'धनिनः, करिणः' यहाँ का 'नः', प्रा० णो होकर अन्य शब्दों में भी प्रयुक्त होने लगा है । (३) -अ, -इ, -ए; स्त्रीलिंग शब्दों के सम्बन्ध ए० व० में प्रयुक्त वैकल्पिक रूप, मालाअ-मालाइमालाए, णईअ-णईइ-णईए, वहूअ-वहूइ-वहूए (दे० पिशेल ६ ३८५) । परवर्ती म० भा० आ० (अपभ्रंश) में आकर अपादान के रूप भी सम्प्रदान-अपादान-सम्बन्ध कारक जैसे एक कारक की स्थिति मानी जाती है । (दे० टगारे ६७८) टगारे के मतानुसार १००० ई० के लगभग अप० अपादान-सम्प्रदान-संबंध कारक में लुप्त हो गया था। इसी अप० सम्प्रदानअपादान-संबंध कारक ने आगे जाकर न० भा० आ० के विकारी या तिर्यक् रूपों को जन्म दिया है। अपभ्रंश में इसके प्रत्यय ये हैं :- (१) °स्स-स्सु-सु ये तीनों प्राकृत रूप हैं; इनका सम्बन्ध सं० 'स्य' से है, (२) 'ह' वाले संबंध कारक ए० व० के प्रत्यय, जिनके -ह, -हो, -हु, -हि, -हे रूप मिलते हैं (दे० टगारे $ ८३ बी, $ ९४, १९७), ये वास्तविक अपभ्रंश रूप हैं; (३) शून्य रूप; जिसका संकेत हेमचन्द्र ने किया है, किन्तु अल्सदोर्फ अपभ्रंश सम्बन्ध कारक में शून्य रूपों का अस्तित्व मानने को तैयार नहीं, वे ऐसे स्थलों पर विश्रृंखल समस्त पद ही मानते हैं। प्राकृतपैंगलम् की भाषा में हमें इसके निम्न रूप मिलते हैं :- (१) "स्स, सु, “स, णो वाले रूप, (२) 'ह वाले रूप, (३) शून्य रूप, (४) परसर्ग युक्त रूप । (१) स्स', 'सु, “स वाले रूप निम्न हैं :१. Chatterjea : Uktivyakti (study) $ 63, pp. 44-45 २. व्यास : संस्कृत का भाषाशास्त्रीय अध्ययन पृ० १६४ Page #491 -------------------------------------------------------------------------- ________________ ४६६ प्राकृतपैंगलम् णीवस्स (१.६७) < नीपस्य, जस्स (१.६९) < यस्य, जासु, तासु (१.८२) < यस्य, तस्य; कस्स (२.१०७) < कस्य, कामराअस्स (२.१२६) < कामराजस्य । -णो वाले रूप : णो वाले रूप प्राकृत गाथाओं में देखे जा सकते हैं :- चेइवइणो (१.६९) < चेदिपतेः । (२) -ह वाले रूपों के उदाहरण निम्न हैं : चंडालह (१.८४) < चंडालस्य, घत्तह (१.१०२) < घत्तस्य (घत्तायाः) (घत्ता का), कव्वह (१.१०९) < काव्यस्य, कव्वलक्खणह (१.११७) < काव्यलक्षणस्य, फणिदह (१.१२९) < फणींद्रस्य, कंठह (१.१२९) < कंठस्य, सूरह (१.१४७) < सूर्यस्य, अमिअह (१.२१०) < अमृतस्य, कणअह (१.७२) < कनकस्य, चूअह गाछे (२.१४४) < चूतस्य वृक्षण, माणह (२.१६३) < मानस्य । (३) शून्य रूप के उदाहरण निम्न हैं । इस संबंध में यह कह दिया जाय कि ये रूप कम मिलते हैं। उल्लाल (१.१०९) < उल्लालस्य (=उल्लालाका), कण्ण (१.१२६) < कर्णस्य, दोहा (१.१४८) (दोहा के), णाअर (२.१८५) < नागरस्य। (४) परसर्ग वाले रूप :- गाइक घित्ता (२.९३); ताका पिअला (२.९७) (तस्याः प्रियः), मेच्छहके पुत्ते (१.९२) (म्लेच्छानां (पुत्रैः), कव्वके (१.१०८क) ( काव्यस्य), देवक लक्खिअ (२.१०१) (देवस्य लिखितं), सम्प्रदान अर्थ में 'धम्मक अप्पिअ' (१.१२८, २.१९१) । इन परसर्गों की व्युत्पत्ति के लिए दे० % ९९ । अधिकरण ए० व० ८२ प्रा० भा० आ० में अधिकरण ए० व० के चिह्न ये हैं :- (१)-इ, अकारांत शब्दों के साथ इसका ए रूप मिलता है (रामे, ज्ञाने), यह अन्य शब्द रूपों में भी मिलता है; (२)-आम्-स्त्रीलिंग रूपों में (रमायाम्, नद्याम्, रुच्याम्, धेन्वाम्, वध्वाम्); (३) पु० स्त्री० इकारांत, उकारांत रूपों में अन्तिम स्वर के 'औ' वाले रूप, कवी, गुरौ, रुचौ, धेनौ । प्रथम म० भा० आ० में अधिकरण कारक ए० व० के चिह्न ये हैं :- (१) -ए; अकारांत शब्दों के साथ, पुत्ते । (२) -म्मि (अर्धमागधी) वैकल्पिक रूप -सि (पुत्तम्मि-पुत्तंसि, अग्गिम्मि-अग्गिसि; प्रायः सभी पु० नपुं० शब्दों के साथ, (३)-अ, इ, -ए वाले रूप, स्त्रीलिंग शब्दों के साथ; ये ठीक वही हैं, जो संबंध कारक ए० व० के स्त्रीलिंग रूपों में पाये जाते हैं। इस तरह स्त्रीलिंग शब्दों में प्राकृत में करण, अपादान, सम्बन्ध (जिसमें सम्प्रदान भी सम्मिलित है) तथा अधिकरण के ए० व० में प्रायः समान रूप पाये जाते हैं। परवर्ती म० भा० आ० (अपभ्रंश) में अधिकरण ए० व० में निम्न प्रत्य पाये जाते हैं : (१) -ए, जो संस्कृत -ए से सम्बद्ध है, (२) -इ, यह -ए का ही दुर्बल रूप है इसका विकास -इ < -ऐ <-ए के क्रम से माना जायगा; अप० में प्रा० भा० आ० तथा प्राकृत -ए ह्रस्व -ए हो गया था, तथा लिपि-संकेत में 'इ' के द्वारा व्यक्त किया जाने लगा था; (३) -अहिं, -अहिँ, -अहि ये वास्तविक अप० प्रत्यय हैं, जिनका विकास प्रा० भा० आ० '-स्मिन्' से जोड़ा जाता है (४) -एँ (पूर्वी अप०), -इँ (पश्चिमी अपभ्रंश), डा० टगारे से इन दोनों का सम्बन्ध भी 'स्मिन्' से ही जोड़ा है। उन्होंने -इँ को -एँ का ही दुर्बल रूप माना है। -एँ का विकास ग्रियर्सन के मतानुसार -अहिँ से जोड़ा जा सकता है तथा -अहिँ का ही समाहृत रूप-एँ है; पूर्वी अप० में इसके उदाहरण रसें, अंधार, पढमे देखे जा सकते हैं । डा० चाटुा ने भी पुरानी मैथिली के -एँ, -ए रूपों तथा बँगला-उड़िया के -ए रूपों की उत्पत्ति हिँ, -हि से ही मानी है, किन्तु वे इसका मूलस्रोत '-स्मिन्' न मानकर प्रा० भा० आ० *धि मानते हैं । बँगला 'घरे' तथा 'हिए' का विकास वे क्रमशः प्रा० भा० आ० *धृष-धि > *गृहधि > *गर्हधि > म० भा० आ० घरहि > पु० बँगला घर-इ > आ० बँगला घरे; तथा प्रा० भा० आ० *हृद-धि > म० भा० आ० हिअहि > पु० बँगला हिअहि > आ० बँगला हिए - इस क्रम से मानते हैं। (५) डा० शहीदुल्ला ने अधिकरण ए० व० में दोहाकोष में ""इत' प्रत्यय का भी संकेत किया है :- 'बाहेरित' (पक्कसिरिफले अलिअ जिम बाहेरित भूम्यंति)१, किन्तु राहुल जी ने इस पंक्ति का पाठ 'पक्कसिरिफले अलिअ जिम बाहेरीय १. M. Shahidullah : Les Chants Mystiques p. 43 Page #492 -------------------------------------------------------------------------- ________________ पद-विचार ४६७ भमंति' माना है ।१ संम्भवतः यही पाठ ठीक है तथा 'इत' को पूर्वी अप० का अधिकरण ए० व० का प्रत्यय मानना ठीक नहीं । (६) डा० शहीदुल्ला ने पूर्वी अप० में दो प्रातिपदिक रूपों का प्रयोग भी अधिकरण ए० व० के अर्थ में संकेतित किया है, पास (=पार्श्वे) (कण्हपा दोहा २३), तड (-तटे) (सरहपा दोहा २) । ये रूप न० भा० आ० में अधिकरणार्थे प्रयुक्त शून्य रूपों के बीज का संकेत कर सकते हैं । प्राकृतपैंगलम् की भाषा में निम्न प्रत्ययों का प्रयोग अधिकरण एक वचन में पाया जाता है। (१) -ए वाले रूप; (२) -म्मि वाले रूप । (३) -इ वाले रूप, (४) -हिँ, -हि वाले रूप (५) -ह वाले रूप, (६) शून्य रूप, (७) परसर्ग वाले प्रयोग । (१) -ए रूप, यह प्राकृत तथा प्रा० भा० आ० का अधिकरण ए० व० का चिह्न है । ये रूप प्राकृतीकृत (प्राकृताइज्ड) रूपों में या प्राकृत पद्यों में मिलते हैं। पुव्वद्धे (१.५२) < पूर्वार्धे, उत्तद्धे (१.५२) < उत्तरार्धे, बीए (१.५४) < द्वितीये, तीए (१.६२) < तृतीये, चउत्थए (१.६२) चतुर्थे, दल < दले, भुअणे (१.७२) < भुवने, समुद्दे (१.७४) < समुद्रे (सेतुबंध का उदाहरण), सीसे (१.८२) < शीर्षे, पंचमे (१.१३१), मणे (१.१७९) < मनसि, जुज्झे (२.४) < युद्धे, साणए (१.१८८)< शाणके, ण < नगरदाहे, कंठए (२.१२४) < कंठके, कडक्खे (२.१२६) < कटाक्षे । (२)-म्मि वाले रूप; ये शुद्ध प्राकृत रूप है तथा प्रा० पैं० में एक आद्य उदाहरण मिलते हैं। पुव्वद्धम्मि (१.५७) < पूर्वार्धे, परद्धम्मि (१.५७) < परार्धे । (३) इ वाले रूप - ये °ए वाले प्राकृत रूपों के दुर्बल रूप हैं। ये भी बहुत कम ही मिलते हैं । उदाहरण गंथि गंथि (१.१०७) < ग्रन्थे ग्रन्थे, ठावि (१.१९२) < स्थाने । (४) हि-हिँ वाले रूप - इनके उदाहरण अधिक हैं, किंतु शून्य रूपों की अपेक्षा कम हैं। उदाहरण ये हैं। हृदहिँ (१.७) < हृदे, पढमहिँ (१.८४) < प्रथमे, सीसहिँ (१.९८) < शीर्षे, आइहिँ (१.१०३, १८७) < आदौ, चउत्थहिँ (१.१३१) < चतुर्थे, पढमहि (१.१४८)< प्रथमे, दलहि (१.१७३) <दले, ठामहि (१.१९१) < स्थाने, “वंसहि (२.१०१) < वंशे, सिरहि (२.८४) < शिरसि, णइहि (१.९) < नद्यां ।। (५) ह-यह मूलत: संबंध ए० व० का चिह्न है, जिसका प्रयोग कुछ स्थानों पर अधिकरण ए० व० में भी पाया जाता है। पअह (१.१४३) < पदे, अंतह (२.१४३) < अंते, काअह (२.१९५) < काये । (६) शून्य रूप :- प्राकृतपैंगलम् की भाषा में अधिकरण ए० व० में शून्य रूपों का प्रयोग अत्यधिक महत्त्व रखता है। कुछ उदाहरण ये हैं : चरण (१.६) < चरणे, पाअ (१.८४) < पादे, विसम (१.८५) < विषमे, पढम पअ (१.९४) < प्रथमे पादे, कण्ण (१.९६) < कर्णे, कुम्म (१.९६) < कूर्मे, महि (१.९६) < मह्यां, चक्कवइ (१.९६) < चक्रपतौ, रण (१.१०६, २.१३०) <रणे, णहपह (१.१०६)< नभ:पथे, णअण (१.१११)< नयने, सिर (१.१११) < शिरसि, दिअमग (१.१४६) < दिङ्मार्गे, णह (१.१४७) < नभसि, सीस (२.३०) < शीर्षे, सग्ग (२.९५) < स्वर्गे, गअण (१.१६६) < गगने, दिस विदिस (१.१८९) < दिशि विदिशि, दिगंत (२.२२) < दिगंते, धरणी (१.१८०)< धरण्यां, थणग्ग (२.१८५)< स्तनाग्रे । (७) परसर्ग वाले रूपों के लिए दे० परसर्ग ६ ९९ । कर्ता-कर्म-संबोधन बहुवचन ६८३. प्रा० भा० आ० में इन तीनों में अकारांत पु० शब्दों के ए० व० तथा नपुंसक शब्दों के रूपों को छोड़कर प्रायः एक से रूप पाये जाते हैं । वहाँ इनके प्रत्यय ये हैं :- (१) अस् (नपुंसक शब्दों के ब० व० रूपों को तथा १. राहुल सांकृत्यायन : हिन्दी काव्यधारा पृ० १४६ Page #493 -------------------------------------------------------------------------- ________________ ४६८ प्राकृतगलम् अकारांत शब्दों के कर्म ब० व० रूपों को छोड़ कर) । (२) °आन् (आ० भा० यू० *ओन्स्; सं० वृकान् <आ० भा० यू० *व्लुकोन्स्), अकारांत पुल्लिंग शब्दों के केवल कर्म कारक ब० व० में; (३) °आनि, नपुंसक लिंग शब्दों के कर्ताकर्म-संबोधन ब० व० में । प्रथम म० भा० आ० (प्राकृत) में भी इन तीनों कारकों में ब० व० के रूप प्रायः एक से होते हैं, वैसे अकारांत पुल्लिंग रूपों में कर्ता-संबोधन ब० व० के रूप एक होते हैं, कर्म कारक के भिन्न । प्राकृत में इनके प्रत्यय ये हैं :- (१) प्रातिपदिक के पदांत स्वर का दीर्घ रूप 'पुत्ता, अग्गी, वाऊ, (पुत्राः, अग्नयः, वायवः)'; (२) -णो, -ओ, -अओ, -अउ, अकारांतेतर पुल्लिंग शब्दों के साथ ही; अग्गिणो-वाउणो, अग्गीओ-वाऊओ, अग्गओवाअओ, अग्गउ-वाअउ, जैसे रूप । इनमें -णो के अतिरिक्त अन्य रूप -ओ, -उ तथा दीर्घ रूप स्त्रीलिंग शब्दों में भी पाये जाते हैं । माला-मालाओ-मालाउ, कत्तीओ (कृत्तयः), रिद्धीओ (ऋद्धयः), णईओ, णारीओ, इनमें -उ वाले रूप केवल पद्य की भाषा में मिलते हैं । (३) -आई, नपुंसक लिंग शब्दों में, इसका विकास प्रा० भा० आ० 'आनि' से हुआ है, फलाई, जैनमहा० जैन शौर० तथा अर्धमागधी में -आणि' रूप भी मिलते हैं, -फलाणि । (४) -ए यह केवल अकारांत पुलिंग का कर्म कारक ब० व० का चिह्न है, पुत्ते (=पुत्रान्) । अपभ्रंश में इसके तीन चिह्न पाये जाते हैं :- (१) अकारांत शब्दों में पदांत स्वर का दीर्घ रूप (आ- वाले रूप), (२) शून्य रूप; (३)-ए, -एँ (कर्म कारक में), -एउ (कर्ता कारक में), ये रूप केवल पूर्वी अपभ्रंश में पाये जाते हैं, यथा जप-होम, केसें (केशान्) बरणाल (कर्म कारक रूप), चउब्बेउ (कर्ता कारक) < चतुर्वेदिनः; (४) - इँ वाले रूप; नपुंसक में-दव्वइँ, दुहइँ, पुण्णइँ (द्रव्याणि, दुःखानि, पुण्यानि) । (५) -हु; ये रूप अन्य रूपों के साथ संबोधन ब० व० के वैकल्पिक रूप है, जोइय-हु (हे योगिनः), पंडिअ-लोअ-हु (हे पंडिताः, हे पंडितलोकाः) ।। प्रा० ० की भाषा में निम्न चिह्न पाये जाते हैं :- (१) -आईं रूप, जो शुद्ध प्राकृत के रूप हैं, तथा इनके अपभ्रंश -अइँ रूप । इनका प्रयोग लिंगव्यत्यय के कारण पुल्लिंग तथा स्त्रीलिंग अकारांत रूपों में भी मिल जाता है। साथ ही इनके अननुनासिक रूप -आइ, -आई भी । (२) दीर्घ रूप; (३) 'ह' वाले रूप; (४) शून्य रूप, (५) ए रूप । (१) -आइँ, -आइ, -आई वाले रूपों के उदाहरण ये हैं : कुसुमाइँ (१.६७) < कुसुमानि, मत्ताइँ (१.५७, ६६) मात्राः (लिंगव्यत्यय), रेहाइँ (१.५८) < रेखाः (लिंगव्यत्यय), सत्ताईसाई (१.६६) < सप्तविंशति, णअणाइँ (१.६९)< नयनानि, वअणाइ (१.७१) < वदनानि, णामाई (१.८९) < नामानि, अट्ठाइँ (१.१००) < अष्ट, दहपंचाइ (१.१४१) < दशपंच (=पन्द्रह), दुक्खाइँ (२.२०) < दुःखानि, समग्गाइँ (२.२२५) < समग्राणि, हत्थिजूहाइं (२.१३२) < हस्तियूथानि, पाइक्कवूहाई (२.१३२) < पदातिव्यूहानि । -णि वाला नपुंसक लिंग रूप केवल एक बार पाया जाता है, पअणि (१.८६) (< पआणि < पदानि) । (२) आ वाले रूप (दीर्घरूप) :- इसके कतिपय उदाहरण ये हैं : सजणा (१.९४) < सज्जनाः, चरणा (१.९४)< चरणान्, मत्ता (१.१३९) मात्राः, बुहअणा (१.१५३) < बुधजनाः, कइअणा (१.१३५) < कविजनाः, णीवा (१.१६६)< नीपाः, गुरुआ (१.१८७) < गुरून्, कइत्तआ (२.३२) < कवित्वानि, गुणा (२.५३) गुणाः, करा (२.५५) < कराः, छेआ (२.११६) < छेकाः । (३) -ह रूप, ये वस्तुतः संबंध कारक के रूप हैं, जिनका प्रयोग कर्ता कारक ब० व० में पाया जाता है । ये -ह वाले रूप संदेशरासक में भी मिले हैं । (दे० भायाणी ६ ५१ (३)) संदेशरासक से इनके उदाहरण ये दिये जा सकते हैं :- अबुहत्तणि अबुहह णहु पवेसि (अबुधत्वेन बुधाः न खलु प्रवेशिनः, २१); पयहत्थिण किय पहिय पयहि पवहंतयह (पादत्राणहस्ताः कृताः पथिकाः पयसि (अथवा, पथि) प्रवहन्तः (=संचरन्तः, १४१)। पुरानी मैथिली में भी 'आहअह' रूपों का कर्ता कारक ब० व० में प्रयोग देखा गया है । (दे० वर्णरत्नाकर की भूमिका ६ २६) डा० चाटुा ने इन्हें अपभ्रंश के सम्बन्ध कारक ए० व० के -ह वाले रूपों से जोडा है। प्रा० पैं० में इनके उदाहरण कम हैं : राअह (१.१८०) < राजानः, मेछह (१.२०७) < म्लेच्छाः , मत्तह (२.१७०) < मात्राः । १. Pischel : $8367-68,8372, $8 380-81 २. ibid:8387 Page #494 -------------------------------------------------------------------------- ________________ पद-विचार ४६९ राअह (१.१८०) < राजानः, मेछह (१.२०७) < म्लेच्छाः , मत्तह (२.१७०) < मात्राः । (४) शून्य रूप इसके कई उदाहरण मिलते हैं, कुछ ये हैं : भमर (१.१३८) < भ्रमराः, अरविंद (१.१३८) < अरविंदानि, बुहअण (१.१४६) < हे बुधजनाः, मेच्छसरीर (१.१४७) < म्लेच्छशरीराणि, विपक्ख (१.१४७) < विपक्षान्, दाणवदेव (१.१५५) < दानवदेवाः, विअक्खण (१.१८६) < विचक्षणाः, कअंबअ (१.१८८) < कदंबकाः, कोइलसाव (२.८७) < कोकिलशावाः, पओहर (२.९१) < पयोधराः, दीण (१.१९३) दीनाः, केसुअसोअचंपअ < किंशुकाशोकचम्पकानि, केसुकाणणपाणवाउल < किंशुककाननपानव्याकुलाः, अइचल (२.१०३) < अतिचलानि, कुंजर (२.१३०) < कुंजरान्, मत्त (२.१६९), < मत्ताः । (५) -ए रूप; भुअणे (१.६२) < भुवनानि, पले (२.१९२) < पतितान् । (६) -एउ रूप; कट्टिएउ (२.७१) < कर्तिताः । करण-अधिकरण ब० व० ८४. प्रा० भा० आ० में करण कारक ब० व० का सुप् प्रत्यय "भिस्' है । यह आ० भा० यू. सुप् प्रत्यय है तथा इसका 'फि' रूप ग्रीक में पाया जाता है, 'नाउफि' (nauphi), सं० नौभिः । अवेस्ता में इसका 'बिश्' रूप मिलता है, 'मज़िविश्' (सं० महीभिः) । बोस्तोस्लाविक तथा जर्मन शाखा में यह 'भ' 'म' हो गया था, लिथुआनियन, 'सूनुमिस्' (सं० सूनुभिः) । संस्कृत में अकारांत शब्दों में 'भिस्' के स्थान पर 'ऐस्' पाया जाता है:-देवैः । वैसे वैदिक संस्कृत में 'देवेभिः' रूप भी पाये जाते हैं। प्रा० भा० आ० में अधिकरण ब० व० का सुप् प्रत्यय 'सु' है, जो भा० यू० प्रत्यय है। इसका 'सि' रूप ग्रीक में पाया जाता है, 'पोस्सि' (possi) (सं० पत्सु, पद् + सु), इसका 'छु' रूप स्लावोनिक में पाया जाता है । प्राकृत में करण तथा अधिकरण के अलग अलग प्रत्यय पाये जाते हैं। करण ब० व० में वहाँ हि, हिँ, हिं प्रत्यय पाये जाते हैं, जिनका विकास प्रा० भा० आ० 'भिस्' से हुआ है। ये सभी तरह के शब्दों के साथ पाये जाते हैं। अधिकरण ब० व० में वहाँ 'सु, सुं, सुँ प्रत्यय पाये जाते हैं, जिनका विकास प्रा० भा० आ० 'सु' से हुआ है। अपभ्रंश में आ कर करण तथा अधिकरण परस्पर एक दूसरे में समाहित हो गये हैं। मजे की बात तो यह है कि जहाँ अपभ्रंश के करण ए० व० के रूपों को बनाने में अधिकरण ए० व० के रूपों ने योग दिया है, वहाँ अपभ्रंश के अधिकरण ब० व० के रूपों को बनाने में करण ब० व० के रूपों का हाथ है । अपभ्रंश में दोनों के लिए ब० व० में एक ही तरह के प्रत्यय- हि, हिँ का प्रयोग पाया जाता है, जिनका उद्गम प्राकृत करण ब० व० “हि, हिँ, हिं तथा संस्कृत 'भिस्' से है। प्राकृत के 'सु' वाले रूप अप० में नहीं मिलते । मोटे तौर पर अपभ्रंश में तीन तरह के करण-अधिकरण ब० व० के सुप् प्रत्यय पाये जाते हैं :- (१) हि, हिँ, हिं वाले रूप; जिनका करण ब० व० के रूपों से साक्षात् संबंध है; (२) °ए वाले रूप जो केवल अधिकरण के लिए पूर्वी अपभ्रंश (दोहाकोष की भाषा) में मिलते हैं। इनका संबंध अधिकरण ए० व० के °ए प्रत्यय से है; -आअम-वेअ-पुराणे (कण्हपा २) < पुराणेषु (३) °ह वाले रूप, जो मूलतः अपभ्रंश के संबंध कारक के रूप हैं। प्रा० .० की भाषा में ये रूप पाये जाते हैं, (१) सु वाले रूप, जो केवल अधिकरण ब० व० में पाये जाते हैं। ये परिनिष्ठित प्राकृत पद्यों में पाये जाते हैं । (२) "ह वाले रूप, ये भी केवल अधिकरण ब० व० में ही मिलते हैं; (३) हि-हिँ (एहि-एहिँ) वाले रूप, ये करण ब० व० तथा अधिकरण ब० व० दोनों में पाये जाते हैं । (४) इनके अतिरिक्त चौथे रूप वे हैं जहाँ करण अधिकरण ब० व० में शून्यरूप पाये जाते हैं। (१) अधिकरण ब० व० के 'सु-सुं' वाले रूपों के उदाहरण बहुत कम हैं। ये निम्न हैं : "पणदिसु (२.२०१) < प्रणतिषु (कर्पूरमंजरी का उदाहरण), पएसुं (२.११४) < पादेषु, दिसेसुं (२.१६५) < दिशासु। (२) °ह वाले अधिकरण ब० व० के रूप; ये मूलतः संबंध कारक से संबद्ध हैं । इनका प्रयोग पश्चिमी अपभ्रंश में ही पाया जाता है, जहाँ इनका 'हँ-हं रूप मिलता है। दे० 'णर णरयहं णिवडंति' (पाहुडदोहा ५), 'मनुष्य नरकों में १. T. Burrow : Sanskrit Language p. 259 Page #495 -------------------------------------------------------------------------- ________________ ४७० प्राकृतपैंगलम् गिरते हैं;' 'कुंजरु अण्णहं तरुवरहं कुड्डेण घल्लइ हत्थ' (हेमचंद्र ८.४.४२२) 'हाथी उत्सुकतासे अन्य पेड़ों पर अपनी सँड डालता है" । इसी का प्रा० पैं० में 'ह' रूप है। - अट्ठह (२.२०८) < अष्टसु, पाअह (२.१९४) < पादेषु । (३) हिँ - हि वाले रूप. (१) करण ब० व० के रूपः तीसक्खराहि (१.५९)<त्रिंशदक्षरैः, वंकेहिँ (१.९३) < वः, वण्णहि (२.२०६)< वर्णैः, गअहि (१.१९३)< गजैः, तुरअहि (१.१९३)> तुरगैः, रहहि (१.१९३)< रथैः, दोहिं (२.२०१)> द्वाभ्यां, धूलिहि (१.१५५)<धूलिभिः, परहणेहिँ (१.३०) < प्रहरणैः, विप्पगणहि (१.१९९) < विप्रगणैः, लोअहि (२.१८४) < लौकैः, जाइहिँ (२.११८)< जातिभिः । - (२) अधिकरण ब० व० के रूप - ठामहि (१.१९६) < स्थानेषु । (४) शून्यरूपः(१) करण ब० व० ०चावचक्कमुग्गरा (वस्तुतः 'मुग्गर' का छन्दोनिर्वाहार्थ दीर्घ रूप, २.१९६ < 'मुद्गरैः, खुर (१.२०४) < खुरैः, णवकेसु (१.१३५) < नवकिंशुकैः, पत्तिपाअ (२.१११) < पदातिपादैः, हत्थि (२.१३२) < हस्तिभिः, मणिमंत (१.६) < मणिमंत्राभ्यां, खेह (२.१११) < धूलिभिः । (२) अधिकरण ब० व० काअरा (वस्तुतः ‘काअर' का छन्दोनिर्वाहार्थ दीर्घरूप) < कातरेषु, सव पअ (१.२०२) < सर्वेषु पादेषु, सव दीस (२.१९७) । सव्व दिस (२.२०३) < सर्वदिक्षु, वसु (१.२०२) < वसुषु. (५) इनके अतिरिक्त एक उदाहरण 'ए वाला भी करण ब० व० में मिलता है :- पुत्ते (१.९२) < पुत्रैः । सम्प्रदान-संबंध ब० व० ६ ८५. प्रा० भा० आ० में संबंध कारक ब० व० का चिह्न 'आम्' है; जिसका विकास आ० भा० यू० *ओम् से माना जाता है । अवेस्ता में यह 'अम्', (अवेस्ता अपम्-सं० अपाम्; अवेस्ता 'बअर-अज़तम्' -सं० बृहताम्), ग्रीक में 'ओन्' ('लोगोन्' - 'शब्दों का'), लैतिन में 'उम्' ('मेन्सुम' - टेबिल का) पाया जाता है। भारतेरानी वर्ग में यह 'आम्' अदंत शब्दों के साथ 'नाम्' पाया जाता है, जो आ० भा० यू० *नोम् से विकसित है। आरंभ में यह केवल अदन्त स्त्रीलिंग शब्दों का संबंध ब० व० का सुप् प्रत्यय था, क्योंकि ग्रीक तथा लैतिन में इसके चिह्न केवल स्त्रीलिंग रूपों में ही मिलते हैं। भारतेरानी वर्ग में यह स्त्रीलिंग शब्दों में न पाया जाकर केवल अदन्त पुल्लिंग नपुं० शब्द-रूपों ही में मिलता है। इसका अवेस्ता वाला प्रतिरूप 'नम्' है :- अवे० मश्यानम् (सं० माणाम्), अवे० गइरिनम् (सं० गिरीणाम्), अवे० वोहुनम् (सं० वसूनाम्) । प्रा० भा० आ० का यह -आम् तथा -नाम्, प्राकृत में आकर –ण-णं, -पाया जाता है, जो सभी तरह के पु०, नपुं०, स्त्री० शब्दों के साथ व्यवहृत होता है। प्राकृत में सम्प्रदान-संबंध कारक के एक हो जाने से यह सम्प्रदानार्थे भी प्रयुक्त होने लगा है। अपभ्रंश में सम्प्रदान-संबंध ब० व० का चिह्न -आह-आह-आह, -अहं-अहँ-अह हैं । पिशेल ने इसकी व्युत्पत्ति प्रा० भा० आ० '-साम्' में मानते हुए कहा है - "अप० में संबंध कारक ब० व० का सुप् चिह्न आहँ तथा उसका ह्रस्व रूप-अहँ हैं, जिनकी उत्पत्ति सर्वनाम शब्दों के संबंध ब० व० सुप् प्रत्यय 'साम्' (तेषाम्, येषाम्) से मानी जा सकती है।"३ अप० में अपादान कारक भी सम्प्रदान-संबंध में समाहित होने से अपादान का -हुँ प्रत्यय भी संबंध ब० व० में प्रयुक्त होने लगा है। पिशेल ने अपादान ब० व० के 'हुँ' की उत्पत्ति प्रा० भा० आ० अपादान द्विवचन प्रत्यय 'भ्याम्' से मानी है। डा० टगारे ने इसे मान्यता नहीं दी है, वे इसे संबंध ए० व० 'ह' के संबंध ब० व० १. भोलाशंकर व्यासः संस्कृत का भाषाशास्त्रीय अध्ययन पृ० ७५ तथा पृ० १७५ २. हेमचंद्र : प्राकृत व्याकरण ८.४.३३२ ३. Pischel : 8370, कोष्ठक के उदाहरण-'तेषाम, येषाम्' मेरे हैं, पिशेल ने नहीं दिये हैं। ४. ibid : $369 Page #496 -------------------------------------------------------------------------- ________________ कर्ता पद-विचार ४७१ 'हँ' रूप के सादृश्य पर अपादान ए० व० 'हु' को विकसित अपादान ब० व० का 'हुँ' रूप मानते हैं। यह मत ज्यादा ठीक ऊँचता है । इस तरह अप० में सम्प्रदान-अपादान-संबंध ब० व० के चिह्न ये हैं :- "हं, "हँ, "ह, हु, हुँ; शून्य रूप; इनमें शून्यरूपों का संकेत टगारे ने १२०० ई० के लगभग की अपभ्रंश में किया है ।। प्राकृतपैंगलम् की भाषा में इस कारक में निम्न रूप पाये जाते हैं :(१) णं वाले रूप (जो प्राकृत रूप हैं); (२) हँ-ह वाले रूप । (१) णं वाले रूप शुद्ध प्राकृत रूप हैं, इसके उदाहरण निम्न हैं : गणाणं (१.१५) < गणानां, पंकेरुहाणं (२.२०१) < पंकेरुहयोः (सम्प्रदानार्थे, कर्पूरमंजरी का उदाहरण), बुहाणं (१.११) < बुधानां, लोआणं (२.१७४) < लोकानां । . (२) -हँ -ह वाले रूपों के उदाहरण निम्न हैं :ट्ठडढाणह (१.१२) < टठडढाणानां, मेच्छह(-के) (१.९२) < म्लेच्छानां । ८६. उपर्युक्त विश्लेषण के आधार पर अकारांत शब्द रूप प्रा० पैं० की भाषा में इस प्रकार पुनर्निर्मित किये जा सकते हैं। ए० व० ब० व० पुत्तो (प्रा०), पुत्तु, पुत्त, (पूत) पुत्ता, पुत्तह, (पुत्ते), पुत्त, (पूत) कर्म पुत्तं (प्रा०), पुत्तु, पुत्त, (पूत) पुत्ता, पुत्तह, (पुत्ते), पुत्त, (पूत) करण पुत्तेण (प्रा०), पुर्ते-पुत्ते, पुत्तहि, पुत्त, (पूत) पुत्तेहिँ, पुत्ते, पुत्त, (पूत) सम्प्रदानसंबंध पुत्तस्स, (प्रा०) पुत्तह, पुत, (पूत) पुत्ताणं (प्रा०), पुतहँ, पुत्त, (पूत) अधिकरण पुत्ते, पुत्तम्मि (प्रा०), पुत्ते, पुत्तहि, पुत्तह, पुत्तेसु-सुं (प्रा०), पुत्तहिँ, पुत्तह, पुत्त, (पूत) पुत्त, (पूत) संबोधन अरे, रे, हे पुत्त, (पूत) अरे, रे, हे पुत्ता, पुत्ते, पुत्त, (पूत) यहाँ कोष्ठक का 'पूत' जो सभी विभक्तियों के ए० व०, ब० व० रूपों में पाया जाता है; प्रा० पैं० की भाषा के समय के कथ्य रूप का संकेत करता है, जहाँ व्यंजन द्वित्व के पूर्ववर्ती स्वर को दीर्घ बनाकर उसे सरल कर दिया गया है, पुत्रः > पुत्तो > पुत्तउ > पुत्त > पुत । यद्यपि प्रा० पैं० में ऐसे रूप बहुत कम मिलते हैं, किंतु इन रूपों का सर्वथा अभाव नहीं है। जैसा कि हम देख चुके हैं, प्रा० पैं० की पुरानी पश्चिमी हिंदी (या अवहट्ठ) में शून्य रूप (जीरो फोर्म) या प्रातिपदिक रूप प्रायः सभी कारकों के ए० व०, ब० व० रूपों में पाये जाते हैं। ऊपर के 'पुत्त' (पूत) इसी का संकेत करते हैं। जहाँ कोष्ठक में प्रा० लिखा है, वे प्राकृत के रूप हैं तथा प्रा० पैं. की भाषा की निजी प्रवृत्ति नहीं हैं। शेष रूप अपभ्रंश अवहट्ठ में समान रूप से प्रचलित हैं। विशेषण : ८७. प्राचीन भारतीय आर्य भाषा तथा म० भा० आ० में संज्ञा एवं विशेषण में कोई खास फर्क नहीं दिखाई देता । उनके रूप प्रायः संज्ञा रूपों की तरह ही चलते हैं तथा विशेषण लिंग, वचन, विभक्ति में विशेष्य का ही अनुकरण करता है। अपभ्रंश में भी यही स्थिति पाई जाती है। न० भा० आ० में आकार केवल दो विभक्तियाँ (मूल विभक्तिरूप तथा तिर्यक् रूप) एवं दो लिंग (पुल्लिंग तथा स्त्रीलिंग) के बच जाने के कारण विशेषण के विविध रूप नहीं नज़र आते । नियमतः विशेष्य के अनुसार उनका सविभक्तिक रूप नहीं मिलता, किंतु यदि विशेष्य स्त्रीलिंग है तो विशेषण के साथ स्त्रीप्रत्यय जोड़ दिया जाता है, तथा यदि विशेष्य तिर्यक् रूप है तो विशेषण के साथ भी तिर्यक् चिह्न (एँ > ए) जोड़ 8. Tagare : $ 86, p. 148 २. ibid : p. 150 Page #497 -------------------------------------------------------------------------- ________________ ४७२ प्राकृतपैंगलम् दिया जाता है। पश्चिमी हिंदी की यह खास विशेषता है, किंतु आधुनिक कोसली या अवधी आदि में यह विशेषता या तो नहीं पाई जाती या बहुत सीमित है। केलोग ने हिंदी विशेषण के विषय में तीन नियमों का आलेखन किया है : (१) निर्विभक्तिक विशेषण अंग्रेजी के विशेषणों की तरह सभी तरह के विशेष्यों के साथ अपरिवर्तित रहते हैं। (२) सविभक्तिक अकारांत विशेषण कर्ता ए० व० विशेष्य के साथ अपरिवर्तित रहते हैं । (३) सविभक्तिक अकारांत विशेषण अन्य कारकों में विशेष्य के पूर्व 'आ' को 'ए' (तिर्यक् रूप) में परिवर्तित कर देते हैं। (४) सविभक्तिक आकारांत विशेषण स्त्रीलिंग विशेष्य के साथ 'आ' को 'ई' में परिवर्तित कर देते हैं । प्रा० पैं० में म० भा० आ० के अनेक सविभक्तिक विशेषणों के अतिरिक्त निर्विभक्तिक तथा तिर्यक् वाले न० भा० आ० प्रवृत्ति के अनेक विशेषण रूप भी मिलते हैं । कुछ उदाहरण ये हैं : (१) म० भा० आ० प्रवृत्ति के सविभक्तिक रूप : बिंदुजुओ (१.२), पाड़िओ (१.२), अण्णो (१.२) हिण्णो, जिण्णो (१.३), वुड्डओ, णिव्वुत्तं (१.४), खुडिअं (१.११), कआवराहो (१.५५), पत्ते (अधि० ए० व० १.५५), वल्लहो (१.५५), जग्गंतो (१.७२), "विणासकरु (१.१०१), 'भअंकरु (१.१०१). (२) स्त्रीलिंग रूपः कामंती (१.३), सरिसा (१.१४), लोलंती (१.११९), चंदमुही, (१.१३२), खंजणलोअणि (१.१३२), पिअरि (१.१६६ < पीता), कलहारिणी (१.१६९), गुणवंति (१.१७१), तरुणी (१.१७४), सुंदरि (१.१७८). (३) निविभक्तिकरूप : वलंत (१.७) उल्हसंत (१.७), छोडि (१.९), दिढ (१.१०६), शुद्ध (१.१०८), विमल (१.१११), अतुल (१.१११) उदंड (१.१२६), सुत्थिर (१.१२८), रंक (१.१३०), चंचल (१.१३२), णव (१.१३५), सिअल (१.१३५) । (४) आकारांत रूप, निष्ठा प्रत्यय वाले विशेषण :पाआ (१.१३०), पावा (२.१०१) मेटावा (२.१०१) । (५) एकारांत तिर्यक् रूप, निष्ठा प्रत्यय वाले विशेषण : चले (१.१४५, १.१९०), पले (१.१४५, १.१९०), भरे (१.१९०), करे (१.१९०) । सर्वनाम ८८. उत्तम पुरुष वाचक सर्वनाम :- इसके निम्न रूप प्रा० पैं० की पुरानी पश्चिमी हिंदी में मिलते हैं। ए० व० ब० व० हउ (२.१२०), हऊ (२.१४७), मइ (१.१०६) हम (२.१९३) कर्म मुज्झे (२.१४२) करण (मइ) सम्प्रदान-संबंध मम (२.६), मे (२.४६), मह (मह्यं २.१५५), अम्मह (२.१३६), हम्मारो (२.४२), ___ महि (=मा) (२.१३८) हमारी (२.१२०), अम्हाणं (२.१२) अधिकरण र (१) 'हउ-हउँ' का विकास प्रा० भा० आ० अहं >म० भा० आ० प्राकृत अहकं (स्वार्थे-क वाला) रूप > परवर्ती म० भा० आ० हकं, हअं, हवें > अप० हउँ-हउ के क्रम से माना जाता है। १. Chatterjea : Ukktivyaktiprakaran. 865, pp. 45-46 २. Kellogg : Hindi Grammar $ 199, p. 134 कर्ता X Page #498 -------------------------------------------------------------------------- ________________ ४७३ पद-विचार इसी का विकास ब्रजभाषा में 'हौं' तथा गुजराती-राजस्थानी में 'हूँ' पाया जाता है। संदेशरासक तथा उक्तिव्यक्ति में भी यह रूप पाया जाता है। (२) 'मइ' का विकास प्रा० भा० आ० करण ए० व० मया > म० भा० आ० मइ-मइँ के कम से माना जाता है। प्रा० पैं० में इसका कर्ता कारक ए० व० में भी प्रयोग मिलता है, जिसका विकास आगे खड़ी बोली हि० 'मैं' के रूप में पाया जाता है । करण में इसका प्रयोग उक्तिव्यक्ति में भी मिलता है। (३) 'हम' कर्ता कारक ब० व० का विकास *अस्म-> अम्ह-> हम, के क्रम से हुआ है। (४) 'मुज्झे' का विकास, जो हिंदी में तथा प्रा० पैं० में भी कर्म ए० व० में पाया जाता है, मूलतः 'मां' से हुआ है। मां > मज्झ-मज्झं > अप० मज्झु । अप० में 'मज्झ-मज्यु' अपादान-संबंध ए० व० में पाया जाता है। संदेशरासक में यही रूप मिलता है :- "मइ जाणिउ पिउ आणि मज्झ संतोसिहइ" (१९७ अ) । इसीके 'मज्झु' रूप की उ-ध्वनि का वर्णविपर्यय होने पर 'मुज्झ' (हि० मुझ) रूप बनेगा, जिसका तिर्यक् रूप 'मुझे' है। (५) 'मम, मे' शुद्ध प्रा० भा० आ० रूप हैं, मह-महि का संबंध 'मां' से जोड़ा जाता है । (६) 'अम्हाणं' का विकास * अस्मानां > अम्हाणं के क्रम से माना जाता है । 'अम्मह' में 'ह' अपभ्रंश संबंध ब० व० का विभक्ति चिह्न 'अम्म < अम्ह < अस्म-, के साथ जोड़ दिया गया है। 'हम्मारो-हम्मारी' का विकास इस क्रम से हुआ है :अस्म-कर > अम्ह-अर > हम्म-अरउ > हम्मारो, अस्म-करी > अम्ह-अरी > हम्म-अरी > हम्मारी, इसी के खड़ी बोली में हमारा हमारी, तथा राज० में म्हारो-म्हारी रूप पाये जाते हैं। पिशेल ने इनका विकास *म्हार > *महार > *हमार के क्रम से माना है । ६८९. मध्यम पुरुष वाचक सर्वनाम :- प्रा० पैं० की पुरानी हिन्दी में इसके ये रूप मिलते हैं । ए० व० ब० व० तुहु (२.९१), तुहुँ (१.७), तइ (१.९) तुअ (१.१५७), तुमा (२.८) करण सम्प्रदान-संबंध तुअ (तुभ्यं २.१३०, तव २.१५५, तुम्ह (२.२०७), तुम्हा (२.६५), २.१९१), तुह (तुभ्यं २.१०५), तुज्झे तुम्हाणं (२.१२) (२.४), ते (२.१३२), तोहर (२.२४) अधिकरण (१) 'तुह-तुहँ' का विकास 'त्वं' से मानने में यह दिक्कत आती है कि वहाँ 'ह' नहीं पाया जाता । अतः ऐसा जान पड़ता है कि यह 'ह' ध्वनि 'अस्म-' के मिथ्यासादृश्य पर बनाये गये कल्पित रूप *तुष्म का विकास है :- अस्म: अह-: : * तुष्म-:तुह- ।। (२) 'तइ' इसका विकास करण ए० व० त्वया + -एन > तइँ -तइ के कम से हुआ है। (३) 'तुअ, तुह,' का विकास *तुष्म से हुआ है तथा यह मूलतः सम्बन्ध कारक का रूप हैं किन्तु कर्म में भी प्रयुक्त होने लगा है । इसका अप० में तुहु रूप मिलता है। सन्देशरासक में इसके अप० 'उ' वाले रूप तुहु के साथ १. Tagare : Historical Grammar of Apabhramsa $119 A., p. 207 २. Pischel : Grammatik $418, p. 294 3. Pischel : $ 434 कता कर्म Page #499 -------------------------------------------------------------------------- ________________ ४७४ प्राकृतपैगलम् साथ तुह, तुअ, तुय जैसे वैकल्पिक रूप मिलते हैं ।' 'संदेशसडउ सवित्थरु तुहु उत्तावलउ' (९२ स), 'कावालिय कावालिणि तुय विरहेण किय' (८६ द), फलु विरहग्गि पवासि तुअ' (११४ अ ) । (४) 'तब ते' शुद्ध प्रा० भा० आ० रूप हैं । > (५) 'तुज्झे' का विकास 'मुज्झ' के सादृश्य से प्रभावित है। इसे डा० टगारे ने 'महां' के मिथ्या सारस्य पर निर्मित पालि रूप 'तुह्यं' तुज्झु तुज्झ के क्रम से विकसित माना है। अप० में इसके तुझ, तुज्नु, तुझ, तु रूप मिलते हैं।' 'तुज्झे' वस्तुतः 'तुज्झ' (हि० तुझे) का तिर्यक् रूप है। (६) 'तोहर' का विकास तो कर *तो - अर> तोहर के क्रम से हुआ है, इसी का समानान्तर रूप 'तोर' उक्तिव्यक्ति में मिलता है :- "अरे जाणसि एन्ह मांझ कवण तोर भाइ" (१९.३० ) । पिशेल ने इसका विकास ताम्हार > तोहार > तोहर के क्रम से माना है। = (७) तुम्ह, तुम्हा, तुम्हाणं संबंध व व० के रूप है। इनमें तुम्हाणं < *तुष्माणां - *युष्माणां - युष्माकं का विकास है। शेष रूप *तुष्म> तुम्ह के विकास हैं । इसी से मराठी तुम्हि - तुम्हा; गुज० तमे, ब्रज तुम्हौ, खड़ी बोली तुम्ह— (तुम्हारा तुम्हारे तुम्हारी) संबद्ध हैं। $ ९०. अन्य पुरुष वाचक या परोक्ष उल्लेखसूचक :- इसके ये रूप मिलते हैं। (तीनों लिंग के रूप) कर्ता कर्म करण संप्र० 4 ए० व० स (२.१२०), सो (२.१०२), सा (स्त्री० २.१०६), सोइ (२.६३), सोई (२.१२३), सोड (२.१०१) तं (१.७६, २.१४१) तेण (२.१६९), तहि (१.९१ ) संबंध तसु (१.३६), तासु (२.१४९) X X X ब० व० तहि (१.१५७) स, सो पुलिंग रूप है, सा स्त्रीलिंग रूप प्राकृत अपभ्रंश में सो नियत रूप से चलता - अधिकरण (१) 'स, सो, सा, रहा है तथा अप० में इसका सउ रूप भी मिलता है। अन्य पुरुष ए० व० सउ प्रा० पैं० में नहीं मिलता इसका प्रायः 'सो' रूप ही मिलता है, जो कुछ स्थानों पर शुद्ध प्राकृत रूप है, किन्तु कुछ स्थानों पर राज० - ब्रजभाषा के सः > सो > सउ > सो वाले विकसित रूप का संकेत करता है । (२) 'सोइ, सोई, सोठ' अन्य पु० कर्ता ए० व० में पाये जाते हैं। सोइ सोई का विकास स एव' से हुआ है। सोठ की उत्पत्ति 'सो+उ' (अप० कर्ता कर्म ए० व० विभक्ति) से हुई है। (३) 'तं’—का प्रयोग कर्ता ए० व० में नपुंसक लिंग के लिए पाया जाता है तथा कर्म ए० व० में पुल्लिंग स्त्रीलिंग ( तां) दोनों में भी पाया जाता है। ता (१.५९), तासू (-तासु २.१२१), तसु (१.१८१) (४) 'तेण तहि' करण ए० व० के रूप हैं। 'तहि' का विकास डा० चाटुर्ज्या के मतानुसार 'तण् हि' • तहि से मानना होगा, जो षष्ठी ब० व० के 'आनां (ण) तथा तृतीया ब० व० - भि' (हि) के योग से बना है।* इसका 'न्हि' रूप वर्णरत्नाकर में तथा इसका 'नि' रूप तुलसी में मिलता है। ब्रजभाषा का ब० व० चिह्न 'न' भी इसी से जोड़ा जाता है । यह रूप ए० व० में होने पर भी मूलतः ब० व० रूप (आदरार्थे ) जान पड़ता है। २. Tagere: $120, p. 214 १. Sandesarasaka : (study) § 57, p.33 ३. Pischel : 8434 ४. Chatterjea Varnaratnakara (Study) $ 27 (साथ ही प्राकृतपैंगलम् (मात्रावृत्त) टिप्पणी (१.९१) पृ० ८१ . Page #500 -------------------------------------------------------------------------- ________________ कर्ता कर्म पद-विचार ४७५ (५) 'तसु-तासु-तासू' संबंध ए० व०, ब० व० का विकास 'तस्य > तस्स > तस्सु > तसु-तासु के क्रम से हुआ है। तसु-तासु का 'उ' अपभ्रंश भाषा की विशेषता है। यह मूलतः ए० व० का रूप है किंतु ब० व० में भी प्रयुक्त होने लगा है। (६) तहि-अधिकरण ए० व० का रूप है । इसका विकास त+हि (भिः) से हुआ है । 'हि' जो मूलतः करण ब० व० का चिह्न है, अधिकरण में भी प्रयुक्त होने लगा है। यह रूप संदेशरासक में भी मिलता है :- 'किं तहि दिसि णहु फुरइ जुन्ह णिसि णिम्मलचंदह' (क्या उस दिशा में निर्मल चन्द्र की चन्द्रिका रात में नहीं दमकती) । ६ ९१. सम्बन्धवाचक :- प्रा० ० में इनके निम्न रूप मिलते हैं : (तीनों लिंग) ए० व० ब० व० जो (१.१), जं (१.९३) जा जे (२.१८७) (स्त्री० २.३६), जे (२.१४९), जु (१.१५८) जे (१.१९८), जेण (२.७१, २.१०५), जिण (२.२०७) जिणि (२.१११), जहि (१.१२८). सम्प्र० सम्बंध जस्स (२.१६८), जसु (२.१०५), जासु (२.१२३), जस्सा (=यस्याः , स्त्री० १.८४) अधिकरण जस्समि (=यस्यां स्त्री० १.५८), जाम (=यस्मिन् २.१३३) जेसं (२.१५१) जहि (२.१६२); जहिँ (२.१७०), जहा (२.१८३) (१) 'जो, जा, जं' (कर्ता कर्म ए० व०); यः, या, यत् से संबद्ध हैं । अव्यय के रूप में एक स्थान पर उपलब्ध 'जु' भी इसीसे संबद्ध है । 'बुहअण मण सुहइ जु जिम ससि रअणि सोहए' (१.१५८) । 'जु' का अव्यय के रूप में प्रयोग संदेशरासक में भी सिर्फ एक जगह देखने को मिलता है : कंत जु तइ हिअअट्ठियह, विरह विडंबइ काउ । सप्पुरिसह मरणाअहिउ, परपरिहव संताउ । (संदेश० १.७६) (हे प्रिय अगर तुम्हारे दिल में रहते हुए भी विरह (मेरे) शरीर को परेशान करता है, (तो तुम्हें ही लज्जित होना चाहिए), क्योंकि सत्पुरुषों का परकृत पराभव तथा तज्जनित संताप मौत से भी बढ़ कर होता है।) (२) 'जेण, जिण, जिणि, जहि' करण ए० व० के रूप हैं । 'जिणि' का विकास 'ज + इण + इ' से माना गया है। 'इणि' वाले विभक्त्यंत रूप 'तत्-यत्' (तिणि-जिणि) के तो मिलते हैं, "किं' (*किणि) के नहीं । ये रूप केवल इन्हीं दो सर्वनामों तक सीमित हैं। डा० टगारे 'इणि' के 'इ' का विकास स्पष्ट नहीं कर पाये है। संभवत: 'जिणितिणि' का संबंध '*जण्हि-तण्हि' से है तथा 'इ' सावर्ण्यजनित जान पड़ता है अथवा यह 'जेण-तेण' के 'ए' का दुर्बलीभाव है । 'जहि' का 'हि' (< भि:) मूलतः ब० व० का चिह्न है जो ए० व० में भी प्रयुक्त होने लगा है। (३) 'जस्स, जसु, जासु, जासू, जस्सा' का विकास यस्य > जस्स > जस्सु > जसु-जासु तथा यस्याः > जस्सा (स्त्री०) की पद्धति से हुआ है। (४) 'जस्सम्मि, जाम, जहि-जहिँ, जहा, जेसुं-अधिकरण ए० व० ब० व० के रूप हैं । 'जहि-जहिँ अप० रूप हैं । इन्हीं से संबद्ध 'जहा–जहाँ हैं । 'जहि-जहिँ' का संबंध वस्तुतः 'य+भिः' से जोड़ा जाता है । 'जाम्ह' का प्रयोग केवल परवर्ती ग्रंथ 'कुमारपालप्रतिबोध' (४८.२)' में मिलता है । इसीसे 'जाम' का संबंध दिखाई पड़ता है । 'जेसु' अधिकरण ब० व० में 'जेसु' (< येषु) का वैकल्पिक रूप है। १. Tagare : Historical Grammar of Apabhramsa. 8 123, pp. 222-223 २. Tagare : $ 126 A (i), p. 263 Page #501 -------------------------------------------------------------------------- ________________ ४७६ प्राकृतपैंगलम् $ ९२. प्रत्यक्ष उल्लेखसूचक सर्वनाम :- इसके प्रा० पैं० में ये रूप मिलते हैं : (तीनों लिंगों में) ए०व०. ब० व० कर्ता ए (२.१६८), एउ (१.१७६), एह (१.७८), एहु ए (२.६५) (२.११०), इह (एषा, इयं =१.८६), एसो (२.१७४) एअ (एषा २.११०), ओ (२.१५) करण इम (२.७४), एहि (१.१२४), इण्णि (अनया २.१६०) हिण्णि (अनया २.१७२) संबंध अधिकरण इत्थि (अस्यां (१.९) इसके अधिकांश रूप इदं से, तथा एषः-एषा-एतत् से सम्बद्ध हैं। इत्थि तथा इण्णि दोनों का विकास उल्लेखनीय है। इत्थि का प्रयोग अधिकरण में पाया जाता है । 'त्थ' विभक्ति चिह्न जो मूलतः 'त्र' प्रत्यय (तत्र, यत्र, अत्र) का विकास जान पड़ता है, सप्तम्यर्थ में प्राकृत में ही प्रयुक्त होने लगा है। किन्तु हेमचन्द्र ने 'इदं' शब्द के साथ इसका निषेध किया है। ऐसा जान पड़ता है, परिनिष्ठित प्राकृत में, 'स्थ' का प्रयोग विहित न होने पर भी कथ्य प्राकृत में *इत्थ रूप चलता रहा होगा । अपभ्रंश में इससे मिलते 'त्र' प्रत्यय (>त्थ) वाले रूप मिलते हैं : जइ सो घडइ प्रयावदी केत्थु वि लेप्पिणु सिक्खु । जेत्थु वि तेत्थु वि एत्थु जगि भण तो तहि सारिक्खु ॥ (हेम० ८.४.४०४) वस्तुतः 'इत्थि' का विकास 'इत्थ' (< इदम्+त्र) या एत्थ (< एतत्+ < त्र) के साथ अधिकरण ए० व० चिह्न 'इ' जोड़कर माना जा सकता है :- 'इत्थ+इ' (< इदं या एतत् + त्र + इ)। इससे मिलता आज भी पंजाबी में बोला जाता है। 'इण्णि' (करण ए० व०) का संबंध 'एण्हि-इण्हि' से जोड़ा जा सकता है। ६ ९३. प्रश्नसूचक :- प्रा० पैं० में इसके निम्नलिखित रूप हैं :ए० व० ब० व० को (२.१३०), का (स्त्री० २.१२०), किं (१.६), के (२.११७) कि (२.१३४), की (किं २.१३२), काइ-काइँ (१.६), काहा (२.१८१), के (२.११७). करण केण (२.१०१), कमण (=कवण १.१६७), किम (१.१३५) संबंध कस्स (२.१५३), काहु (२.१८५) (१) को < कः, का < का (स्त्री०), किं-कि-की (< कि), काइ-काइँ (< कानि), के <के, ब० व० रूप)। (२) केण < केन, कमण (=कवण < कउण < कः पुनः) । (३) कस्स < कस्य, 'का' में 'आह-आहु' अपभ्रंश संबंध ए० व० का विभक्ति चिह्न है। ९४. अनिश्चयसूचक :- इसका प्रा० पैं० में केवल 'कोइ' (१.१२६, १५७, १९९, २.१६१) रूप मिलता है। इसकी उत्पत्ति प्रा० भा० आ० 'कः + अपि' (कोऽपि) से हुई है। प्रा० भा० आ० कोऽपि > म० भा० आ० कोवि > अप० कोइ । हिंदी राज में इसका दीर्घ रूप 'कोई मिलता है। प्रा० पैं० की भाषा में इसके तिर्यक् रूप नहीं मिलते । हिंदी में इसके तिर्यक् रूप 'किसी' तथा 'किन्ही' हैं, जिनकी उत्पत्ति क्रमश: 'कस्यापि > कस्सवि > कस्सइ > हि० किसी १. उ. सि-म्मि-त्थाः । (८.३.५९) सर्वादेरकारात्परस्य डे स्थाने स्सि म्मि त्थ एते आदेशा भवन्ति । सव्वस्सि, सव्वम्मि, सव्वत्थ । - हेमचन्द्र ८.३.५९ सूत्र तथा वृत्ति २. न स्थः । (८.३.७६) इदमः परस्य 'डे स्सि-म्मि-त्थाः' (८.३.५९) इति प्राप्तः त्थो न भवति । इह, इमस्सि, इमम्मि । - वही, ८.३.७६ सूत्र तथा वृत्ति कर्ता Page #502 -------------------------------------------------------------------------- ________________ पद- विचार ४७७ (रा० कस्या); केषामपि > *कानामपि म० भा० आ० काणंपि, काणंवि > काणइ किन्हीं ('नहीं' के लिए देखिये, 'तहि' यहाँ वस्तुतः 'हि' अंश करण का है तथा 'न' अंश संबंध का) के क्रम से हुई है। ९५. साकल्पवाचक:- इसके प्रा० पै० में निम्न रूप मिलते हैं : सव सव्व सव्यु सव्वउ, सव्वा, (प्रातिपदिक तथा कर्ता ए० व० रूप) सब्बे, सख्खाए, सव्वहि सव्वेहिँ (सविभक्तिक रूप) 1 इन सभी की उत्पत्ति सं० सर्व सव्वसव (हिंदी राज० सब) के क्रम से मानी जाती है। इसके अतिरिक्त 'सअल' भी मिलता है, जिसका 'सअला' रूप भी है। इसकी उत्पत्ति सं० 'सकल' से हुई है । यह साकल्यवाचक शब्द तत्समरूप (सकल) में मध्यकालीन हिंदी में प्रयुक्त होता है। खड़ी बोली हिन्दी में इसका प्रयोग कम होता है । राजस्थानी में इसका प्रयोग अधिक मिलता है, जहाँ इसका अर्धतत्सम रूप 'सगळा' पाया जाता है 1 पारस्परिक संबंध वाचक ६ ९६. प्रा० पैं० की भाषा में ये जो सो, जेत्ता तेत्ता हैं। इसके उदाहरण ये हैं : जो चाहसि सो लेहु (१.९); जेता जेता सेता तेत्ता कासीस जिण्णिआ ते कित्ती (१.७७) । इनकी उत्पत्ति *यकः > जओजउ जो; *सकः सओ सउ सो के क्रम से मानी जा सकती है। आत्मसूचक सर्वनाम $ ९७. प्रा० ० की पुरानी पश्चिमी हिंदी में इसके निम्न रूप मिलते हैं ब० व० कर्ता कर्म करण अधिकरण ए० व० अप्पा (२.१९५) अप्पं (१.५३), अप्पठ (१.३५) अप्पणा (२.९१) अप्पी (२.१९५) X X X X इसकी उत्पत्ति संस्कृत 'आत्मन्' से हुई है, जिसका 'त्म' प्राकृत में विकल्प से 'त्त-प्प' प्राकृत में अत्ता, अप्पा ये दो रूप मिलते हैं। 'अत्ता' का विकास केवल असमिया में ही 'आता' मिलता है। अन्य भाषाओं में 'अप्पा' वाला विकास ही पाया जाता है। हि० राज० 'आप' (आत्मन् ( अप० तथा प्रा० पैं०) > आप ) । सार्वनामिक विशेषण होता है । इस तरह (पिता) के रूप में अप्पा > अप्प $ ९८. प्राकृतपैगलम् में इनके बहुत कम रूप मिलते हैं। (१) एरिसं, एरिस, एरिसि, एरिसिअ, हरिसिअं, एरिसही (= एतादृशैः); इन सबकी उत्पत्ति सं० एतादृक्-एतादृश > म० भा० आ० एदिस एइस (हि० ऐस ऐसा ) के क्रम से होनी चाहिए थी; किंतु प्रा० पैं० में एइस रूप नहीं मिलता । अतः स्पष्ट है कि उपर्युक्त 'र' वाले रूपों का विकास एतादृश* एआरिस एरिस के क्रम से मानना होगा । (२) कमण (= कवँण) ( < कः पुनः) । इसकी उत्पत्ति 'कीदृक्' से मानी गई है, अप० में 'कीदृक्' का 'कवण' हो जाता है। हेमचंद्र ने 'कर्वण' को 'किं' के स्थान पर आदेश माना है :- 'किम का कवणी वा (८.४.३६७) किंतु हमें इसकी व्युत्पत्ति कः पुनः क उण > कवँण के क्रम से होती जान पड़ती है । सार्वनामिक क्रियाविशेषणों के लिए दे० क्रियाविशेषण ६ ११६ परसर्ग $ ९९. आधुनिक भारतीय आर्य भाषाओं में आकर प्रा० भा० आ० तथा म० भा० आ० कारक-विभक्तियाँ धीरेधीरे लुप्त हो गई हैं। म० भा० आ० के परवर्ती रूप अपभ्रंश में ही कई परसर्ग प्रयोग में चल पड़े हैं। एक ओर शुद्ध Page #503 -------------------------------------------------------------------------- ________________ ४७८ प्राकृतपैंगलम् प्रातिपदिक रूपों तथा दूसरी ओर परसर्गों के प्रयोग ने न० भा० आ० भाषाओं को एक नया रूप दे दिया है। प्रा० पैं० की अवहट्ट में, यद्यपि संक्रांतिकालीन भाषा होने के कारण, प्राकृत तथा अपभ्रंश (म० भा० आ०) के सविभक्तिक रूप भी अवशिष्ट है, किंतु हम देख चुके हैं कि यहाँ कर्ता, कर्म, करण-अधिकरण, सम्प्रदान-संबंध प्रायः सभी में निर्विभक्तिक प्रातिपदिक रूपों का प्रयोग धड़ल्ले से पाया जाता है । प्रा० पैं० की भाषा की यही निजी प्रकृति कही जा सकती है। प्रातिपदिक रूपों के प्रयोग के कारण कुछ परसर्गों का प्रयोग भी आवश्यक हो गया है। प्रा० पैं० में निम्न परसर्ग पाये जाते हैं : १. सउ-प्रा० पैं० में यह करण तथा अपादान दोनों के परसर्ग के रूप में प्रयुक्त हुआ है। इन दोनों का एकएक उदाहरण पाया जाता है। 'एक सउ' (१.४६) (एकेन समं), संभुहि सउ (१.११२) (शंभुमारभ्य) । कुछ टीकाकारों ने इस दूसरे उदाहरण को भी करण कारक का ही माना है (शंभुना साध) । 'सउ' की व्युत्पत्ति सं० 'सम' से हुई है। 'सउ' का प्रयोग संदेशरासक में भी करण कारक में पाया जाता है :- गुरुविणएण सउ (७४ ब), विरहसउ (७९ अ), कंदप्पसउ (९९ ए) । इसका 'सिउँ' रूप प्रा० प० रा० में मिलता है। इसीसे संबद्ध पुरानी मैथिली का सञो, सँ है। मृत्युसत्रो कलकल करइतें अछ (मृत्यु के साथ कलकल (झगड़ा) कर रहा है, वर्णर० ४१ अ), इंदु माधव सजो खेलए (विद्यापति ३८ ए), मासु हडहि सञो खएलक (विद्या० १५ ब)। अपादान वाला प्रयोग अन्यत्र कहीं देखने में नहीं आया। 'सिउँ' रूप उक्तिव्यक्ति में भी मिलता है (दे०६६० (१०))। दूजणे सउं सब काहु तूट (३७/२३) । २. सह-प्रा० पैं० में इसका प्रयोग भी करण के परसर्ग के रूप में पाया जाता है-पाअ सह (२.१६१) । यह संस्कृत का 'सह' है, जिसका प्रयोग संस्कृत में तृतीया के साथ पाया जाता है। ३. कए-इस परसर्ग का प्रयोग केवल एक बार सम्प्रदान के अर्थ में हुआ है, पर इसके साथ संबंध कारक का सविभक्तिक रूप भी पाया जाता है-तुम्ह कए (१.६७) । यह संस्कृत के 'कृते' का विकसित रूप है। हिंदी के सम्प्रदानवाचक परसर्ग 'के लिए' का प्रथम अंश (के) इससे संबद्ध है :- कृते >कए >के । ४. लागी-सम्प्रदान का परसर्गः, उदा० 'काहे लागी' (१.१४२) । इसकी व्युत्पत्ति सं० 'लग्न' से है; लग्नं > लग्गिअ > लग्गी > लागी । ५. क, का, के - इन तीनों का संबंधकारक के परसर्ग के रूप में प्रयोग है :- गाइक घित्ता (२.९३), ताका पिअला (२.९७), मेच्छहके पुत्ते (१.९२), कव्वके (काव्यस्य १.१०८ क) देवक लिक्खिअ (२.१०१) । इन परसर्गों का संबंध सं० 'कृत' से जोड़ा जाता है। 'क' परसर्ग पूर्वी प्रवृत्ति का संकेत करता है। 'क' का संबंध कारक के परसर्ग के रूप में प्रयोग मैथिली में पाया जाता है। वर्णरत्नाकर में 'क' के ये प्रयोग देखे जाते हैं :-'मानुष-क मुहराव' (४७ अ), आदित्य-क किरण (४९ अ), गो-क संचार (३० ब) इत्यादि । (दे० वर्णरत्नाकर भूमिका ६ ३१) डा० सुनीति कुमार चाटुा ने 'क' की व्युत्पत्ति संस्कृत स्वार्थे 'क' प्रत्यय से मानी है। साथ ही यह भी हो सकता है कि द्रविड विशेषण प्रत्यय-'क्क' ने भी इसे प्रभावित किया हो । मैथिली के 'क' यही स्रोत जान पड़ता है। सं० 'कृत' से इस 'क' की व्युत्पत्ति मानने का डा० चाटुा ने खण्डन किया है। का-के रूप हिन्दी में भी पाये जाते हैं । 'के', 'का' का ही तिर्यक् रूप है । इन दोनों की व्युत्पत्ति 'कृत' से मानने में कोई आपत्ति नहीं जान पड़ती । प्रा० पैं० में एक स्थान पर 'क' परसर्ग का प्रयोग सम्प्रदान के अर्थ में भी पाया जाता है :- 'धम्मक अप्पिअ' (धर्माय अपितं' (१.१२८, २.१०१))। संभवतः इसका सम्बन्ध भी उपर्युक्त 'क' से ही है, क्योंकि डा० चाटुा के अनुसार 'कृत' या 'कृते' से इसकी व्युत्पत्ति नहीं मानी जा सकेगी। ६. मह-यह अधिकरण का परसर्ग है। प्रा० पैं० में इसका प्रयोग अन्य परसर्गों की अपेक्षा अधिक पाया जाता है-लोहंगिणिमह (१.८८), कोहाणलमह (१.१०६), सिरमह (१.१११) । १. Sandesarasaka : (Study) 873 7. Tessitori $ 71 3. Varnaratnakara (Intro) $ 36, Dr. Subhadra Jha : Vidyapati (Intro.) p. 153 8. Chatterjea : Origin and Development of Bengali Language vol. II p. 756 Page #504 -------------------------------------------------------------------------- ________________ पद-विचार ४७९ ब्लाख के मतानुसार इसकी व्युत्पत्ति *मध (अवेस्ता 'मद' (Moba) से हुई है, जो सं० 'मध्य' से ही मानी है। इसी से हि० 'माँहि, में' सम्बद्ध हैं। संदेशरासक में इसका सविभक्तिक रूप 'महि' भी परसर्ग के रूप में पाया जाता है - 'मणमहि' (मन में) । प्रा० प० रा० में 'माँ', 'माँहि' रूप मिलते हैं ।२ । प्रा० पैं० में प्रयुक्त अन्य शब्द जो परसर्ग के रूप प्रयुक्त हुए हैं, निम्न हैं : ७. उवस्-िइसका सम्बन्ध संस्कृत 'उपरि' से है । 'सअल उवरि' (१.८७) । यह अधिकरण के परसर्ग के रूप में प्रयुक्त हुआ है, इसीसे हि० 'पर' का विकास हुआ है। ८. उप्पर, उप्परि-ये भी सं० 'उपरि' से संबद्ध हैं तथा अधिकरण कारक के परसर्ग हैं; 'वाह उप्पर पक्खर दइ' (१.१०६) (हि. 'पर') । ९. मज्झ-मज्झे-यह परसर्ग भी अधिकरण कारक के अर्थ में प्रयुक्त हुआ है। उदाहरण, चित्तमज्झे (२.१६४), वग्गमज्झ (२.१६९), संगाम मज्झे (२.१८३) । इसकी व्युत्पत्ति सं० मध्ये से ही है। इसीसे प्रा० प० रा० परसर्ग मझारि, माझिरे, तथा अवधी माँझ, मँझिआरा, मझारी संबद्ध हैं। संख्यावाचक शब्द ६१००. संख्यावाचक विशेषण के गणनात्मक तथा क्रमात्मक दोनों तरह के रूप प्रा० पैं. की भाषा में मिलते हैं। (क) गणनात्मक संख्यावाचक विशेषण के निम्न रूप उपलब्ध हैं : १. एक्क, एक्को, एकं, एक्कु, एक्कउ, एक्के, एक्कइ, एक, एक्का. सविभक्तिक रूप. एक्केण, एक्के, एक्कक्के (< सं० एक). २. दु, दुइ, दुहुइ (< द्वौ द्वौ), दुअउ, दो, दुहु, बि, बिण्णि, बिण्णो, बिहु, बीहा, बे; समस्त पद में - दुक्कल. (< दु-बि < द्वौ, (द्वि-)). ३. तिअ, ति, तिज्जे, तिणि, तिण्णि, तिण्णिआ, तिण्ण, तिण्णो, ती, तिअ, तीणि. अधिकरण कारक ए० व० रूप 'तीए'. (< त्रि-त्रीणि (त्रि-)). ४. चउ, (चउकलउ, चउक्कल), चो (चोअग्गला), चारि. (< चतु-चत्वारि < चतुर्). ५. पंच (< पंच). ६. छअ, छआ, छउ, छह, छक्का, खडा; 'छ' समास में (छक्कलु, छक्कलो). ( < षष् (षट्)). ७. सत्त, सत्ता. (< सप्त). ८. अट्ठ, अट्ठा, अट्ठह, अट्ठए, अट्ठाइँ-अट्ठाइ; 'अठ' समास में (अठक्खरा, अठग्गल, अठतालिस, अठाइस) ( < अष्ट-अष्टौ). ९. णव (< नव). १०. दह, दहअ, दहा, (< दश). ११. एआरह, एआरहि, एआरहहि, एगारह, एग्गारह, एग्गाराहा, एगारहि, एग्गारहहि, इग्गारह, गारह, गारहाइँ; इह दह. (< एकदश, एकादश). १२. बारह, बारहा, बाराहा, बारहहि, बारहाइ. (<द्वादश). १३. तेरह ( < त्रयोदश). १४. चउदह, चउद्दह, चउद्दहही, चाउद्दाहा, चोद्दह, चोदह, दह चारि (< चतुर्दश). १५. पण्णरह, पण्णाराहा, दह पंच (< पंचदश). १६. सोलह, सोलहाइ, सोला ( < षोडश). १७. सत्तारह, दह सत्त (< सत्तरस-सत्तरह (प्रा०). < सप्तदश). १. Sandesarasaka : (Study) $ 73 (4) ३. Tessitori: 0. W. R. $ 68 २. Tessitori : 0. W. R. $ 68 ४. Saksena: Evolution of Awadhi $28 Page #505 -------------------------------------------------------------------------- ________________ ४८० प्राकृतपैंगलम् १८. अट्ठाराहा, अट्ठारह, अट्ठारहेहिँ, दहाई अट्ठ (< अष्टादश). १९. एऊणविसा, णव दह (< एकोनविंशत्-). २०. बीस, बीसआ, बीसए ( < विंशत्-). २१. एक्कबीसंती, एआईसेहि, एअबीसत्ता (< एकविंशत्-). २२. बाइस, बाइसही, बाईसा, सविभक्तिक 'बाईसेहिँ' (< द्वाविंशत-). २३. तेइस (< त्रयोविंशत्-) २४. चउवीस, चउवीसह, चऊसबीसए, चोबिह (< चतुर्विंशत्-). २५. पचीस (< *पचईस < *पंचईस < पंचवीसं < पंचविंशत्-). २६. छब्बीस, छब्बीसा, छहबिस, छहबीस, छहबीसउ, (< षड्-विंशत्-). २७. सत्ताइस, सत्ताईसा, सत्ताईसाइँ (< सप्तविंशत्-). २८. अट्ठाइस, अठाइस, ठाइस (< अष्टाविंशत्-). ३०. तीस, तीसा, तीसंति (< त्रिंशत्-). ३२. बत्तीस, बत्तिस, बत्तीसा, बत्तीसह, बतीसह (< द्वात्रिंशत्). ३७. सततीस, (सप्तत्रिंशत्). ४०. चालिस, चालीसा, (< चआलीसा < चत्तालीसा < चत्वारिंशत). ४१. इआलिस (< *इआलीसं < *एअआलीसं < एकचत्वारिंशत्). ४२. बाआलीसं, बेआल (< द्वाचत्वारिंशत्-). ४४. चउआलह, चउआलिस, चउआलीस, चोआलीसह (< चतुश्चत्वारिंशत्-). ४५. पचतालीसह (< पंचचत्वारिंशत्). ४८. अठतालिस (< अठतालिसा < अट्ठअत्तालिसा < अष्टचत्वारिंशत्). ५२. बावण, बावण्ण (< द्वापंचाशत्). ५४. चऊअण (< चतुःपंचाशत्). ५६. छप्पण (< षट्पंचाशत्). ५७. सतावणिअ, सतावण्णाइ (< सप्तपंचाशत्). ६०. सट्ठि (< सं० षष्टि). ६२. बासट्ठि (< द्वाषष्टि). ६४. चउसट्ठि (< चतुःषष्टि). ६८. अट्ठासट्ठि (< अष्टषष्टि). ७०. सत्तरि (< सप्तति). ७१. एहत्तरि, एहत्तरिहि (< एकसप्तति). ७६. छेहत्तरि (< षट्सप्तति). ८०. असी, असिअ (< अशीति). ८२. बेसाी (< द्वयशीति). ८४. चउरासी (< चतुरशीति). ८८. अट्ठासि (< अष्टाशीति). ९६. छाणवइ (< षण्णवति). १००. सअ, सउ (< शतं). १०००. सहस (< सहस्र). १०००००. लक्ख, लख (< लक्ष). १०००००००. कोडी (< कोटि). . Page #506 -------------------------------------------------------------------------- ________________ पद-विचार ४८१ (ख) क्रमात्मक संख्यावाचक विशेषण:पढम, पढम, पढमो, पढमे, पढमहि < सं० प्रथम, पहिल्लिअ. बीअ बीए, बीअम्मि < सं० द्वितीय, तीअ, तीअं, तीअओ, तिअलो, तीए < सं० तृतीय. चउठा, चउथो, चउत्थए, चउत्थहिँ < सं० चतुर्थ, साथ ही 'चारिम' जो 'पंचम' के सादृश्य पर बना है। पंचम, पंचमा, पंचमे < सं० पंचम. छट्ठ, छटुं, छट्ठहि, छट्ठम (< *षष्ठ–म) < सं० षष्ठ. सत्तम < सं० सप्तम. (ग) समानुपाती संख्यावाचक विशेषणः दुणा, दुण्ण, दुण्णा, दूण < सं० द्विगुणिताः तिगुण, तिण्णिगुणा < सं० त्रिगुणिताः ऊपर की तालिका में गणनात्मक संख्यावाचक विशेषणों तथा क्रमात्मक संख्यावाचक विशेषणों में से कई के सविभक्तिक रूप भी पाये जाते हैं। ये या तो कर्ताकारक के -ओ (प्राकृत रूप), उ (उदा० एक्क), कर्ता-कर्म कारक के 'अं' विभक्ति चिह्न (उदा० छटुं, एक्वं, तीअं आदि) से युक्त है, या करण-अधिकरण विभक्ति -ए, -हि -म्मि से निर्मित रूप हैं यथा बीए, पढमे, पंचमे, छ?हि, बीअम्मि, अट्ठारहेहिँ। एक आधरूपों पर नपुंसक कर्ता-कर्म ब० व० विभक्ति का प्रभाव है- अट्ठाइ-अट्ठाइं, सत्ताईसाइँ, सत्तावण्णाइ । कई रूपों में छंद की सुविधा के लिए किया परिवर्तन स्पष्ट परिलक्षित होता है। यहाँ ह्रस्व स्वर का दीर्धीकरण तथा दीर्घ स्वर का ह्रस्वीकरण पाया जाता है। उदा० दहा (दह का परिवर्तित रूप), एग्गाराहा (एग्गारह का परिवर्तित रूप), छब्बीसा (छब्बीस का परिवर्तित रूप) । 'दहचारि', 'दहपंच', 'दहसत्त', 'दहाअट्ठ', 'णवदह' क्रमशः १४, १५, १७, १८ तथा १९ के वैकल्पिक रूपों का संकेत करते हैं। धातु क्रियापद तथा गण १०१. प्रा० भा० आ० के कई धातु प्रा० पैं० की पुरानी पश्चिमी हिन्दी ने अपनाये हैं, किन्तु यहाँ आकर क्रियापदों ना में अपूर्व परिवर्तन दिखाई पड़ता है। हम देखते हैं कि प्रा० भा० आ० में धात् १० गणों में विभक्त थे, जिनमें द्वितीय गण (अदादि गण) को छोड़ कर-जिसमें केवल धातु रूप के साथ तिङ् विभक्तियाँ जुड़ती थी-अन्य सभी गणों में कोई न कोई विकरण धातु तथा तिङ् विभक्ति के बीच में जुड़ता था । म० भा० आ में आकर प्रा० भा० आ० का गणविधान समाप्त हो गया, तथा सभी धातुओं में प्रायः अ-विकरण वाले भ्वादि गण (प्रथम गण) के धातुओं की तरह रचना, होने लगी । इस प्रकार अ-विकरण वाले धातु ही म० भा० आ० के एक मात्र गण का संकेत करते हैं । म० भा० आ० में आकर एक महत्त्वपूर्ण बात यह भी हुई कि अकारान्त संज्ञापद अकारांत धातुओं के साथ घुलमिल गये तथा इस मिश्रण से उन्हें मजे में धातुरूप में प्रयुक्त किया जाने लगा। इस प्रकार म० भा० आ० में मूल प्रा० भा० आ० धातुओं के अतिरिक्त कई नाम धातु भी चल पड़े। इस प्रकार प्रा० पै० की भाषा ने म० भा० आ० की ही क्रियापद-रचना को ज्यों का त्यों अपनाया है, तथा यहाँ केवल अ-विकरण वाले धातु ही पाये जाते हैं। वैसे अपवाद रूप में हमें प्रा० पैं० की पुरानी पश्चिमी हिन्दी में प्रा० भा० आ० के चुरादिगण के अवशिष्ट रूप भी मिल जाते हैं। इनमें 'ए' (< सं० 'य') विकरण पाया जाता है। किन्तु ये रूप केवल छन्दोनिर्वाहार्थ प्रयुक्त हुए हैं तथा इनका प्रयोग वहाँ पाया जाता है, जहाँ दीर्घ अक्षर की आवश्यकता है। प्रा० पैं० की भाषा में इस तरह के -ए वाले रूप निम्न हैं। करेहु (तीन बार), कहेहि (एक बार), कहेहु (तीन बार), जाणे (दो बार = जानाति), जाणेइ (एक बार); जाणेहि (एक बार), जाणेहु (दो बार), जाणेहू (एक बार), ठवेहु (छह बार), ठावेहि (एक बार), पभणेइ (चार बार < प्रभणति), फुट्टेइ (एक बार), विआणेहु (तीन बार, < विजानीत), मुणेहु (पाँच बार), रएइ (एक बार सेतुबंध से उदाहृत प्राकृत पद्य में, < रचयति)। संदेशरासक की अपभ्रंश में भी कुछ ०ए विकरण वाले रूप मिले हैं :- करेइ, सिंचेइ (१०८), साहेइ (८२), हुवेइ (१०४), करेहि णिसुणेहु (१९) । प्रो० (अब डा०) भायाणी ने भी वहाँ इन्हें छन्दोनिर्वाहार्थ ही प्रयुक्त माना है ।' 8. Sandesarasaka (Study) $ 61 Page #507 -------------------------------------------------------------------------- ________________ ४८२ प्राकृतपैंगलम् ६१०२. प्रा० भा० आ० में दो पद मिलते हैं :- परस्मैपद तथा आत्मनेपद । प्राकृत में ही आत्मनेपद प्रायः कम व्यवहत होने लगा है। अपभ्रंश में आकर तो प्राकृत के रहे सहे आत्मनेपदी रूप लुप्त हो गये हैं। प्रा० पैं. की पुरानी पश्चिमी हिन्दी में आत्मनेपदी रूप भाषा की निजी विशेषता नहीं हैं। वैसे यहाँ अपवाद रूप में कतिपय आत्मनेपदी रूप देखे जाते हैं। ये आत्मनेपदी रूप छन्दोनिर्वाहार्थ प्रयुक्त हुए हैं तथा इनमें से अधिकांश प्रायः चरण के अंत में पाये जाते हैं, जहाँ किसी छंद विशेष के पादान्त में दीर्घ अक्षर की अपेक्षा होती है। प्रा० पैं० में निम्न आत्मनेपदी रूप मिलते सोहए (१.१५८), मोहए (१.१५८), दीसए (१.१८६), किज्जए (१.१८६), चाहए (१.१८६), मोहए (१.१८६), जाणए (१.१८८), दीसए (१.१८८), वरीसए (१.१८८), जाणिए, (२.१३१), लक्खए (१.१९९), पेक्खए (१.१९९), जाणीए (२.११), लेखिए (२.१३), जंपीए (२.८८), मुणिज्जए (२.१५८), भणिज्जए (२.१५८), दीसए (२.१६८), वट्टए (२.१६८)। संदेशरासक में भी प्रो० भायाणीने 'भणे' (९५; भणामि), 'दड्डए' (१२०), 'वड्डए' (१२०) जैसे आत्मनेपदी रूपों का संकेत किया है, तथा उन्हें छन्दोनिर्वाहार्थ ही प्रयुक्त माना है।' ६१०३. प्रा० पैं. की भाषा में हमें निम्न समापिका क्रियाएँ मिलती हैं :१. वर्तमान निर्देशक प्रकार (प्रेजेंट इंडिकेटिव) । २. आज्ञा प्रकार (इम्पेरेटिव) । ३. भविष्यत् (फ्यूचर)। ४. विधि प्रकार (ओप्टेटिव) प्रा० पैं० की भाषा में निम्न असमापिका किया रूप मिलते हैं :१. वर्तमानकालिक कृदंत (प्रेजेंट पार्टिसिपिल)।। २. कर्मवाच्य भूतकालिक कृदंत (पेसिव पास्ट पार्टिसिपिल) । ३. भविष्यत्कालिक कर्मवाच्य कृदंत (जीरंड)। ४. पूर्वकालिक असमापिका क्रिया (एब्सोल्यूटिव) । ५. तुमन्त रूप (इनफिनिटिव) । यहाँ व्यवहारतः तीन प्रकार (मूड्स) पाये जाते हैं :-१ निर्देशक प्रकार (इंडिकेटिव), २ आज्ञा प्रकार (इम्पेरेटिव) तथा ३ विधि प्रकार (ओप्टेटिव) । संयोजक प्रकार (सब्जेक्टिव मूड) का कोई अलग से रूप नहीं है। यहाँ निर्देशक प्रकार के साथ ही 'जई' ( < यदि) जोड़कर संयोजक प्रकार के भाव की व्यंजना कराई जाती है। जैसे, सेर एक्क जइ पावउँ घित्ता, मंडा बीस पकावउँ णित्ता (१.१३०); एका कित्ती किज्जइ जुत्ती जइ सुज्झे (२.१४२)। इस संबंध में इतना संकेत कर दिया जाय कि उक्तिव्यक्तिप्रकरण की पुरानी पूर्वी हिंदी (पुरानी कोसलो) में विधि प्रकार के रूपों का अभाव है। वहाँ विधि प्रकार की व्यंजना कराने के लिये वर्तमान निर्देशक प्रकार के साथ निषेधवाचक 'जणि' का प्रयोग किया जाता है; जैसे 'पापु जणि करसि' (११।११), 'सत्त मार्ग जणि छाटसि छाडसि' (१०।१२) २ वर्तमान निर्देशक प्रकार : १०४. पुरानी पश्चिमी हिंदी के वर्तमान रूप म० आ० भा० तथा प्रा० भा० आ० के वर्तमान निर्देशक प्रकार (वैयाकरणों के लट् लकार) से विकसित हुए हैं । १. Sandesarasaka (Study) 831 २. Uktivyakti (Study) $ 70 (3), p. 55 Page #508 -------------------------------------------------------------------------- ________________ पद-विचार ४८३ प्राकृतपैंगलम् में हमें निम्न रूप मिलते हैं :ए०व० ब० व० अन्य पुरुष १. अइ (करइ) १. अंति (कुणंति २.११२) २. ए. (करे) २. "ए (सद्दे २.७९) ३. शून्य रूप. (कर) ३. शून्य रूप (पल १.१५६) मध्यम पुरुष १. सि (दमसि १.१४७) x (इहि, हु). २. हि (जाणहि १.१३२) उत्तम पुरुष १. "मि, °आमि. (भणमि १.२०५) x (आहि- अहिं) २. °अउ (अ) (धसउ १.१०६) (१) अन्य पुरुष ए० व० अन्य पुरुष ए० व० में प्रा० ० की भाषा में तीन तिङ् विभक्ति चिह्न पाये जाते हैं। (१) अइ म० भा० आ० का चिह्न है, जिसका विकास प्रा० भा० आ० के प्र० पु० ए० व० चिह्न °ति (भवति, भरति, पठति आदि में प्रयुक्त) से हुआ है। अइ या 'इ का यह विकास प्राकृतकाल में हो गया था तथा इसकी स्थिति प्राकृत, अपभ्रंश तथा पुरानी हिंदी में अपरिवर्तित रूप में पाई जाती है। संदेशरासक (दे० भमिका ६ ६२), उक्तिव्यक्तिप्रकरण (दे० भूमिका ६७१), तथा वर्णरत्नाकर (दे० भूमिका ६ ४७) में यह इसी रूप में पाया जाता है; वैसे उक्तिव्यक्ति में शून्य या 'अ वाले रूप अधिक पाये जाते हैं जिनका उल्लेख हम आगे करेंगे, वहाँ अइ वाले रूप बहुत कम पाये जाते हैं । अइ वाले रूप बाद तक पुरानी पश्चिमी राजस्थानी में साथ ही पुरानी अवधी में भी पाये जाते हैं । पुरानी पश्चिमी राजस्थानी के उदाहरण ये हैं : (१) षान भणइ कुणि कारण आव्या, कहउ तुम्हारउं काज (कान्हडदेप्रबन्ध १.१४४) (२) निति काठगढ षाई करइ, राती वाहि निति उतरइ (वही २.१६२) (३) हियडा भीतर प्रिय वसइ, दाझणती डरपाहि । (ढोला मारू रा दोहा १६०) (४) जिणि दीहे पाळउ पडइ (वही २८३) पुरानी अवधी से °अइ वाले उदाहरण ये दिये जा सकते हैं :- सुख पावइ मानुस सबइ सबको होइ निबाह' (नूर मुहम्मद) ताको सरन ताकि जो आवइ (वही), बहइ न हाथु दहइ रिस छाती (तुलसी) । डा० सक्सेना ने बताया है कि जायसी तथा तुलसी में अइ वाले रूप कम मिलते हैं, जबकि इसके प्राणतावाले (एस्पिरेटेड) अहि वाले रूप अधिक । नूरमुहम्मद में केवल °अइ वाले रूप ही मिलते हैं । प्रा० पैं० में इसके अनेकों उदाहरण हैं, कुछ निम्न हैं : भणइ (१.९४), चलइ (१.९६), कहइ. (१.१०२), होइ (१.१०५), रहइ (१.१११), बढइ (१.१२०), कुणइ (१.१३४), भमइ (१.१३५), वहइ (१.१३५), हणइ (१.१३५), पलइ (१.१४४), पीडइ (१.१४४), संतासइ (१.१४४), लोलइ (१.१७८), लोट्टइ (१.१८०), पिट्टइ (१.१८०), लुलइ (१.१९०), टुट्टइ (१.१९०). (२) "ए वाले रूपों का विकास अइ वाले रूपों से ही हुआ है :- ए < 'अइ < 'ति । °ए वाले रूपों का संकेत तगारे ने अपभ्रंश में किया है । (दे० तगारे १३६ पृ० २८५) प्रा० पैं० में इसके उदाहरण निम्न हैं : आवे (२.३८), चलावे (२.३८), णच्चे (२.८१), जंपे (२.८८, २.११४), करे (१.१९०), (३) शून्य रूप; इसकी उत्पत्ति के विषय में दो मत हैं :-प्रथम मत के अनुसार इसे शुद्ध धातु रूप (स्टेम फोर्म) माना जा सकता है, द्वितीय मत के अनुसार इसका विकास °ति > °अइ° > °अ के क्रम से मानना होगा । डा० चाटुर्ध्या द्वितीय मत के पक्ष में हैं। उक्तिव्यक्ति प्रकरण के वर्तमान प्र० पु० ए० व० रूप 'कर' की उत्पत्ति वे यों मानते हैं : १. Saksena : Evolution of Awadhi 8301, p. 257 २. Utkivyakti : (Study) 871, p. 57 Page #509 -------------------------------------------------------------------------- ________________ ४८४ प्राकृतपैंगलम् प्रा० भा० आ० करोति, *करति > म० भा० आ० करइ > पुरानी कोसली करइ (जो कम पाया जाता है), कर. प्रा० ० में ये अ या शून्य वाले रूप बहुत मिलते हैं, कुछ ये हैं :- पसर (१.७६), हो (१.१८१, ९४), भण (१.१०८), देक्ख (१.१०८), णघ (१.११९), बुज्झ (१.१२६), फुल्ल (१.१३५), वह (२.४०), दह (२.४०), हण (२.४०), बरस (१.१६६), कर (२.१४). इनके अतिरिक्त एक उदाहरण उ वाला भी मिलता है :- कहु (१.१५६) < कथयति । इस उ का सम्बन्ध कर्ता कारक ए० व० के सुप् प्रत्यय °उ से मजे से जोड़ा जा सकता है, यह चिह्न मध्य अवधी में भी है। (२) अन्य पुरुष ब० व० अन्य पुरुष व० व० में प्रा० पैं० में °अन्ति, °ए, तथा शून्य रूप मिलते हैं। इनमें °ए तथा शून्य रूपों की उत्पत्ति अन्य पुरुष ए० व० के रूपों से भी मानी जा सकती है, जिनका प्रयोग ब० व० में भी होने लगा है। अन्त वाले रूप प्रा० भा० आ० °अंति (आ० भा० यू० *एन्ति, *आन्ति) से सम्बद्ध हैं । संदेशरासक में भी प्राकृत अंति वाले रूपों के साथ साथ अन्य पु० ब० व० में अइ वाले रूप भी मिलते हैं, वैसे इनका अनुपात २४ : १० है। उक्तिव्यक्तिप्रकरण में दोनों तरह के रूप नहीं मिलते, वहाँ इसका तिङ् चिह्न 'ति (करति) है। इस °ति का विकास डा० चाटुा ने प्रा० भा० आ० °अन्ति से माना है। प्रा० भा० आ० कुर्वन्ति, *करन्ति > म० भा० आ० करंति (प्रा० पै० में यह रूप है) > *करँति > पुरानी कोसली करति । वर्णरत्नाकर की पुरानी मैथिली का चिह्न सर्वथा भिन्न है। यह -'थि' (अछथि, छथि, हॉथि, होथि) है; इसका सम्बन्ध उक्तिव्यक्ति के 'ति' से जोड़ा जा सकता है, पर प्राणतांश (एस्पिरेशन) एक समस्या है। डा० चाटुा ने प्रश्न किया है कि क्या इसका कारण स्वार्थे अव्यय 'हि' तो नहीं है, जो अवधारण के लिए प्रयुक्त होता है? पुरानी पश्चिमी राजस्थानी में इसमें हि, अह प्रत्यय पाये जाते हैं, जो ए० व० ब० व० में समान रूप से प्रयुक्त होते हैं :- जाहि, खाहि, डरपाहि (ढोला मारू रा दोहा)। पुरानी अवधी में इसके सानुनासिक रूप मिलते हैं। वहाँ ए० व० तथा ब० व० के रूपों में यह भेद है कि ए० ब० में अनुनासिक रूप होते हैं, ब० व० में सानुनासिक - °अइ, 'अहि (साथ ही उ) (ए० ब०), 'अहिँ, 'अइँ (ब० व०) । इनमें जायसी में केवल हिँ वाले रूप मिलते हैं, तुलसी में हिँ वाले रूप अधिक पाये जाते हैं, "इँ वाले कम; नूरमुहम्मद में इँ वाले रूप अधिक हैं । कीन्हेसि पंखि उडहिँ जहँ चहहिँ (जायसी) : बसहि नगर सुंदर नर नारी (तुलसी) : मन कुपंथु पगु धरइँ न काउ (तुलसी) : । एक दिस बाँधे तुरइ विराज' (नूर महम्मद) : ब० व० में 'हिँ' वाले रूपों का विकास'-इ' के रूप में भी हो गया है, जहाँ ए० व० तथा ब० व० रूपों का कोई भेद नहीं रहा है। (दे० अनुशीलन ५५) प्रा० पैं. में इनके विकसित रूप 'हिँ >-इ> (अ) इ> ए विभक्ति चिह्न वाले ब० व० रूपों में देखे जा सकते हैं। प्रा० पैं० की भाषा से अन्य पु० ब० व० के विभिन्न उदाहरण ये हैं : (१)-न्ति, होंति (१.१३ तथा अनेकशः), पसंति (१.५२), वंदंति (१.६९), कुणंति (२.११७), रुंधति (१.६९), पढंति (२.१५०), चिट्ठति (२.१२१), घोलंति (१.१८१), थक्कंति (२.१३२) । (२) -ए। गज्जे (२.१८१ < गर्जन्ति), सद्दे (२.१८१ < शब्दायन्ते), फुले (२.१८३), खाए (२.१८३), सोहे (२.१८२ < शोभन्ते)। १. Uktivyakti : (Study) 871 २. Varnaratnakara : (Intro.) $ 16. p. 64 Page #510 -------------------------------------------------------------------------- ________________ पद-विचार ४८५ (३) मध्यम पुरुष ए० व० प्रा० भा० आ० में वर्तमान के म० पु० ए० व० का प्रत्यय 'सि (करोषि, पठसि, भवसि) था । म० भा० आ० में यह अपरिवर्तित रहा है। किंतु अपभ्रंश में "सि के साथ हि वाले रूप भी मिलते हैं। पिशेल ने 'ग्रामातीक देर प्राकृत स्प्राखेन' में हेमचंद्र से निम्न रूपों को उद्धृत किया है :- मरहि = *मरसि = म्रियसे; रुअहि = वैदिक, रुवसि = रोदिषि, लहहि = लभसे, विसूरहि = खिद्यसे, णीसरहि = निःसरसि' (हेम० ८.४.३६८, ३८३, १.४२२, २.१३१.४) । डा० टगारे ने बताया है कि पूर्वी अपभ्रंश में केवल सि वाले रूप ही मिलते हैं, जब कि दक्षिणी अपभ्रंश (स्वयंभू तथा पुष्पदंत की भाषा) में हि वाले रूप अधिक हैं; यहाँ 'सि तथा हि रूपों में २:२५ का अनुपात है, किंतु बाद में संस्कृत प्रभाव के कारण पुरानी मराठी में 'सि' चिह्न वाले रूप प्रमुख हो गये हैं । इन हि वाले रूपों का विकास प्रो० ज्यूल ब्लाख ने आज्ञा म० पु० ए० व० के '*धि' से जोड़ा है। किंतु आगे जाकर जहाँ साहित्यिक भाषा में सि, हि वाले रूप बचे खुचे रह गये हैं, कथ्य भाषा में ये लुप्त हो गये हैं। उक्तिव्यक्ति में सि (करसि) वाले रूप मिलते हैं, (दे० भूमिका पृ० ५७) तथा इनका अस्तित्व पुरानी अवधी में भी है। पुरानी राजस्थानी में इसके रूप °अइ वाले ही मिलते हैं तथा आधुनिक राजस्थानी में भी इसी का विकास रूप मिलता है। प्रा० पैं० में म० पु० ए० व० के वर्तमानकालिक रूप निम्न घल्लसि (१.७), कीलसि (१.७). जाणहि (१.१३२ < जानासि). खाहि (२.१२० < खादसि). चाहसि (१.१६९). (४) मध्यम पुरुष ब० व० प्राकृत में आकर यहाँ ह तिङ् चिह्न पाया जाता है, जो प्रा० भा० आ० °थ (पठथ, भवथ) से विकसित हुआ है। अप० में इसमें अहँ, अह, अहु तिङ् चिह्न पाये जाते हैं, जिनका संबंध ब्लाख तथा ग्रे वर्तमानकालिक म० पु० ब० व० *थस् (उत्तम पुरुष ब० व० - मस् के सादृश्य पर) से जोड़ते हैं, केवल 'थ' से नहीं, जिससे उत्पन्न प्राकृत "ह का संकेत हम अभी कर चुके हैं। साथ ही हम देखते हैं कि अप० में वर्तमान तथा आज्ञा के म० पु० ब० व० के रूप परस्पर घुलमिल गये हैं, क्योंकि दोनों स्थानों में अहु, 'अह वाले रूप पाये जाते हैं । इसी अह, अहु से आज्ञा के हि० °ओ (करो), गुज० राज० °ओ (करो), ब्रज० °उ (करु) की उत्पत्ति मानी जा सकती है। प्रा० पैं० में इसके उदाहरण नहीं मिलते । इनके आज्ञा ब० व० वाले रूप अनेक मिलते हैं, जिनका संकेत यथावसर किया जायगा। (५) उत्तम पु० ए० व० प्राकृत में इसके अमि, 'आमि रूप मिलते हैं, जो प्रा० भा० आ० मि ( आमि) से संबद्ध हैं। (दे० पिशेल $ ४५४) अपभ्रंश में अउँ, अउ रूप मिलते हैं :- कड्डा (हेम० ४.३८५) < कर्षामि, कज्जउँ (हेम० ४.३८५), जाणउँ (३.३९१) < जानामि, जोइज्जउँ (४.३५६) < विलोक्ये, पावउँ (पिंगल १.१०४) < प्राप्नोमि (दे० पिशेल पृ० ३२२) । इस °अउँ (°अउ इसी का वैकल्पिक अननुनासिक रूप है) का विकास डा० चाटुा ने इस क्रम से माना है : प्रा० भा० आ० °आमि > म० भा० आ० °आमि-अमि > परवर्ती म० भा० आ० या अपभ्रंश * अर्विं > *अउँइ > अउँ। 'करउँ' की व्युत्पत्ति का संकेत डा० चाटा ने यों किया है : प्रा० भा० आ० करोमि, करामि >म० भा० आ० करामि - करमि > परवर्ती म० भा० आ० करवं > करउँइ १. Pischel $ 455. p. 322 २. Tagare $ 136, p. 288 3. L'Indo-Aryen p. 247 8. Evolution of Awadhi $ 391, p. 255 ५. Tagare $ 136, p. 289 Page #511 -------------------------------------------------------------------------- ________________ ४८६ प्राकृतपैंगलम् > करउँ (दे० उक्तिव्यक्ति की भूमिका पृ० ५७) । इन. दोनों रूपों में मि वाले रूप प्राकृतीकरण हैं, "उँ–'उ वाले रूप अपभ्रंश के निजी रूप हैं । संदेशरासक में इन दोनों रूपों का अनुपात ३:२३ है, इससे स्पष्ट है कि वहाँ "उँ-"उ वाले रूपों का ही बाहुल्य है। उक्तिव्यक्तिप्रकरण में 'करउँ' जैसे उँ वाले रूप ही मिलते हैं। यह इस बात को सिद्ध करता है, कि १२ वीं शती में "मि वाले रूप कथ्य भाषा की विशेषता नहीं रहे थे । इससे यह भी पुष्ट होता है कि प्रा० पैं० में भी इनका अस्तित्व प्राकृतीकरण का प्रभाव है। अपभ्रंश के अउँ– अउ का ही विकास प्रायः न० भा० आ० भाषाओं के वर्तमान उत्तम पुरुष ए० व० के तिङ् चिह्न के रूप में हुआ है। प्राचीन पश्चिमी राजस्थानी में इसके उँ, तथा 'यूँ ("ऊँ का सश्रुतिक रूप) पाये जाते हैं। संभवत: यह भेद वैभाषिक है। कान्हडदेप्रबंध की लिपि-शैली में इसके वू, अयूँ (म) रूप भी मिलते हैं : (१) सरस बंध प्राकृत कवू द्यउ मुझे निर्मल मत्ति । (कान्हडदेप्रबंध, १.१) (२) वासुदेव धुरि वीनतूं जिम पाD मन रंग । (कान्हडदेप्रबन्ध, १.३) (३) हम्मीररायनी परि आदरूँ नाम अम्हारउं ऊपरि करउँ । (वही, ३.१७५) ढोला मारू रा दोहा में "उँ वाले रूप मिलते हैं, जो इसी रूप में कथ्य राजस्थानी की सभी भाषाओं में पाये जाते हैं :(१) सूती मंदिर खास, जाD ढोलइ जागवी । (ढोला, ५०७). (२) जद जागूं तद एकली, जब सोऊँ तब बेल । (वही, ५१०). (३) बाबा, बाळ देसड़उ, जिहाँ डूंगर नहि कोइ । (वही, ३८६). ब्रज तथा अवधि में भी इसके अउँ रूप मिलते हैं । अवधी में औं < अऊँ रूप भी पाये जाते हैं, जिसके कुछ रूप नूर मुहम्मद में मिलते हैं। तातें मइ तोहि बरजउँ राजा; आजु सहि मारउँ ओही (तुलसी)। 'बरनों राजा की फुलवारी' (नूर मुहम्मद). (दे० सक्सेना 8 ३०१, पृ० २५४-५५). खड़ी बोली के वर्तमान-आज्ञा के उत्तम पुरुष ए. व० रूपों का विकास इसी से हुआ है :-'मैं चलूँ' (पू० राज० म चालूँ, प० राज० हूँ चालूँ) । प्राकृतपैंगलम् की पश्चिमी हिन्दी में वर्तमान उत्तम पुरुष ए० व० के निम्न रूप हैं :(१) “मि वाले रूप :- पेक्खामि (१.६९), भणमि (१.२०५). (२) "उँ - उ वाले रूप :- पिंघउ (१.१०६), धसउ (१.१०६), उड्डुउ (१.१०६), भमउ ((१.१०६), झल्लउ (१.१०६), अप्फालउ (१.१०६), जलउ (१.१०६), चलउ (१.१०६), पावउँ (१.१३०), पकावउँ (१.१३०), वारिहउ (१.१३५), जिवउ (२.६३), तजउ (२.६३), परिपूजउ (२.१५५). __एक स्थान पर संस्कृत का शुद्ध रूप 'वंदे' (१.८२) (मैं वंदना करता हूँ) भी मिलता है, जो प्रा० पैं. की पुरानी हिन्दी की निजी विशेषता नहीं माना जा सकता । (६) उत्तम पुरुष ब० व० प्राकृत में इसका तिङ् विभक्ति चिह्न 'मो (< प्रा० भा० आ० °म: < आ० भा० यू० *मेस् - मास्) है, जिसका पद्य में ''मु' तथा 'म रूप भी मिलता है। (दे० पिशेल ४५५, पृ० ३२२) अपभ्रंश में इसका 'हुँ रूप मिलता है :वट्टहँ (=*वर्ताम:=वर्तामहे) । इस हुँ ( अहुँ) की उत्पत्ति के विषय में विद्वानों में बड़ा मतभेद हैं। होर्नली के मतानुसार 'अहुँ वस्तुतः °अउँ < प्रा० अमु का सप्राण रूप है, जहाँ इसे उत्तम पुरुष ए० व० के °अउँ से भिन्न रखने के लिए -ह जोड़ दिया गया है। साथ ही यह अन्य पुरुष अहिँ के सादृश्य का भी प्रभाव है। (होर्नली : कम्पेरिटिव ग्रामर आव् गौडियन लेंग्वेजेज ६ ४९७) कावेल ने अपभ्रंश में अम्हो- अम्ह (हसम्हो, हसम्ह) को उत्तम पु० ब० व० के वैकल्पिक १. Sandesarasaka : (Study) 862 २. Uktivyakti : (Study) $ 71, p. 56 Page #512 -------------------------------------------------------------------------- ________________ पद-विचार ४८७ रूप माना है, तथा 'अहुँ में -ह- इसीका प्रभाव जान पड़ता है। पिशेल ने उत्तम पुरुष ब० व० हुँ को समस्या माना है, उसने इसका संबंध अपादान कारक ब० व० चिह्न हुँ से जोडा है ।। डा० चाटुा ने इसे अउँ तथा म० पु० ब० व० *अह का सम्मिश्रण माना है। उन्होंने इसे यों स्पष्ट किया है :कुर्मः < *करामः > *करउँ (उत्तम पु० ब० व०) तथा म० पु० ब० व० *करथ > करह, के एक दूसरे से परस्पर प्रभावित होने से *करउँ + करह से दोनों में 'करहु रूप हो गया, जो म० पु० ब० व० तथा उत्तम ब० व० में एक सा है। मध्यम पुरुष ब० व० में वास्तविक रूप *करह होना चाहिए था, जब कि उत्तम पुरुष ब० व० में *करउँ । टगारे ने उत्तम पुरुष ब० व० अहुँ की व्युत्पत्ति के विषय में नवीन मत दिया है । हम देखते हैं कि अप० पदरचना में स्वर+स्म+स्वर स्वर+ह-सानुनासिक स्वर । इसके उदाहरण हम, तस्मात् > तहाँ, तस्मिन् > तहिँ के रूप में देख सकते हैं। इस तरह 'अहुँ का संबंध उत्तम पुरुष वाचक सर्वनाम के कर्ता ब० व० रूप 'अस्मक' (प्रा० भा० आ० रूप) से जोड़ा जा सकता है। पालि में हमें वत्तेयाम्हे-वत्तेयम्हे <वत्तेय् अम्हेआ, वत्तेय् अम्हेअ, रूप मिलते हैं । इसी से हु का विकास जोड़ा जा सकता है। अहुँ का अनुनासिक तत्त्व उत्तम पुरुष ए० व० अउँ का प्रभाव है । डा० टगारे ने डा० चाटुा की स्थापना का भी संकेत किया है कि यह भी संभव है कि '-ह' वाला तत्त्व मध्यम पु० ब० व० रूपों का प्रभाव हो । पुरानी तथा नव्य राजस्थानी में इसके आँ रूप मिलते हैं :- संदेसउ हन पाठवइ, जीवाँ किसइ अधारि (ढोला १३८) । हिन्दी में वर्तमान इच्छार्थक में उत्तम पु० ब० व० में ०एँ (हि० चलें) रूप पाये जाते हैं । इनकी व्युत्पत्ति संदिग्ध हैं । (दे० डा० तिवारी : हिन्दी भाषा का उद्गम पृ० ४९८) मेरी समझ में इनका विकास प्रथम पु० ब० व० चलहिँ > चलइँ > चलें के क्रम से मानना होगा। प्राकृतपैंगलम् में उत्तम पु० ब० व० के ये रूप हैं, जो प्राकृत रूप हैं :- पिआमो (२.११५), वजामो (२.११५) रमामो (१.११५), प्रा० पैं० में वर्तमान के लिए वर्तमानकालिक कृदंत रूपों का प्रयोग भी धड़ल्ले से पाया जाता है, जहाँ सहायक, क्रिया का आक्षेप कर लिया जाता है। इनके लिए दे०६ ११२ । खड़ी बोली हिंदी में घटमान वर्तमान के रूप इसी शतृ प्रत्यय वाले रूपों के साथ सहायक क्रिया जोड़ कर बनाये जाते हैं, जो प्रा० पैं० वाले वर्तमानकालिक क्रिया रूपों का ही विकास है :- हि० मैं खाता हूँ, वह खाती है, वे (हम) खाते हैं, तुम खाते हो', आदि जिनका विकास 'खादन् अस्मि, खादन्ती, खादन्तः सन्ति (स्मः), खादन्तः स्थ' से माना जायगा । दक्खिनी हिंदी में भी ये शत वाले रूप ही वर्तमानकालिक क्रिया के रूप में मिलते हैं, जहाँ कभी सहायक किया का प्रयोग नहीं भी होता, वह आक्षिप्त होती है :- 'होता सब खुदा भाता । देख्या जाता । दो दिल एक होंतें ।' दक्खिनी हिंदी के स्त्रीलिंग ब० व० रूप में हिन्दी (राज.) की तरह 'ती' न होकर 'त्याँ' होता है । 'असील औरतां अपने मरद बगैर दूसरे को अपना हुस्न देखलाना गुनाह कर जान्त्याँ हैं, अपने मरद को हर दो जहाँ में अपना दीन व ईमान कर पहचान्त्याँ हैं ।' राजस्थानी, ब्रजभाषा, कन्नौजी तथा बुन्देली में ये शतृ वाले रूप वर्तमानकालिक समापिका क्रिया के रूप में प्रयुक्त नहीं होते । वहाँ वर्तमानकालिक क्रिया रूपों का विकास सीधे म० भा० आ० तिङन्त रूपों से हुआ है : मारूँ (राज०), मारूं-मारौं (ब्रज०), मारूं-मारों (कन्नौजी), मारू (बुन्देली), किन्तु खड़ी बोली हि० –मारता हूँ। निश्चित वर्तमान (डेफिनिट प्रेजेंट) का बोध कराने के लिए राजस्थानी तथा ब्रजभाषा दोनों में ही उक्त संभाव्य वर्तमान रूपों के साथ सहायक क्रिया भी प्रयुक्त होती है। पश्चिमी राज० मारूँ हूँ; पूरबी राज० मारूँ छु, ब्रज मा हौं । इनका संबंध प्रा० भा० आ० *मारयामि भवामि' से जोड़ना पड़ेगा। इससे स्पष्ट है कि इस दृष्टि से कि जहाँ खड़ी बोली वर्तमानकालिक कृदंतों की बोली है, वहाँ राज०, १. Pischel $455, p.323 ३. Tagare $ 136, p. 290 २. Uktivyakti : (Study) 871, p. 57 ४. सक्सेनाः दक्खिनी हिंदी पृ० ४८ Page #513 -------------------------------------------------------------------------- ________________ ४८८ प्राकृतपैंगलम् ब्रज०, कन्नौजी, बुन्देली वर्तमान कालिक तिडन्तों की बोलियाँ है। प्रा० पैं० की भाषा में हमें दोनों तरह के रूप मिलते हैं । हाँ, राज० ब्रज आदि के निश्चित वर्तमान के समानान्तर *मारउँ हउँ' जैसे रूप प्रा० पैं० में नहीं मिलेंगे। आज्ञा प्रकार (इम्पेरेटिव मूड) १०५. प्राकृतपैंगलम् में इसके निम्न रूप मिलते हैं :ए० व० ब० व० प्रथम पुरुष १. "उ (करउ १. "न्तु (करन्तु) २. "ए (करे) ३. °ओ (करो) ४. शून्य रूप (कर) मध्यम पुरुष १. हि (करहि) १. ह (करह) २. सु (करसु) २. हु (करहु) ३. °उ (करु) ४. ओ (करो) ५. इ (करि) ६. शून्य (कर) उत्तम पुरुष प्राकृतपैंगलम् में आज्ञा उत्तम पुरुष ए० व० ब० व० के रूप नहीं मिलते । प्रथम पुरुष ए० व० (१) उ का विकास प्रा० भा० आ० आज्ञा प्र० पु० ए० व० "तु से हुआ है :- करोतु, *करतु > म० भा० आ० करउ । यह "उ प्राकृत तथा अपभ्रंश में भी पाया जाता है। (दे० पिशेल ४६९, टगारे १३८) शौरसेनी तथा मागधी में यह 'तु, 'दु हो गया है :- पसीददु < प्रसीदतु (शाकुन्तल)। संदेशरासक तथा उक्तिव्यक्ति दोनों में केवल *उ ('अउ) वाले रूप ही मिलते हैं । (दे० संदेशरासक ६ ६३, उक्तिव्यक्ति ७४). (२) °ए वाले रूपों का विकास वर्तमान निर्देशात्मक प्र० पु० ए० व० के रूपों से हुआ है। हिन्दी में यही रूप पाये जाते हैं :- चलति > चलइ > चले । यह रूप हिन्दी में वर्तमान इच्छात्मक तथा आज्ञा दोनों प्रकार के क्रियापदों में पाया जाता है । (३) °ओ वाले रूप हिन्दी में मध्यम पुरुष ब० व० के रूप हैं, जिनकी व्युत्पत्ति डा० तिवारी ने चलथ > चलह, चलह, > चलउ > चलो के क्रम से मानी है। यहाँ इसका सम्बन्ध मध्यम पुरुष वाले रूपों से न होकर प्र. पु० ए० व. के 'चलतु > चलउ > चलो से है। हिन्दी में ये रूप प्र० पु० ए० व० में नहीं पाये जाते । (४) शून्य रूप :- इसका विकास भी वर्तमान के रूपों से, चलति > चलइ > चल (ति > अइ > °अ) के कम से माना जाता है; अथवा यह आज्ञा म० पु० ए० व० रूपों का प्रभाव हो सकता है। इनके उदाहरण ये हैं : रक्खउ (१.१०१), देऊ (=देउ २.४), होउ (२.६९), पाउ (२.७७), वितरउ (२.१३८), थक्कउ (२.१४९), जाणे (२.२७), रक्खे (२.१२), रक्खो (२.२), संहारो (२.४२), हर (१.१११), वितर (१.१११), दे (१.११९) कर (२.९५) । प्रथम पुरुष ब० व० म० भा० आ० में इसका विभक्तिचिह्न अन्तु < प्रा० भा० आ० 'अंतु (पठन्तु, भवन्तु) है । (दे० पिशेल $ ४७१, पृ० ३३४; टगारे ६ १३८) अपभ्रंश में इसका हि रूप भी मिलता है, लेहिँ (हेम० ४.३८७) । प्रा० पैं० में °न्तु वाले रूप मिलते हैं। उदाहरण :- थकंतु (२.१३२), जुज्झंतु, (२.१३२) । १. डा० उदयनारायण तिवारी : हिन्दी भाषा का उद्गम और विकास ३८२, पृ० ४९४ Page #514 -------------------------------------------------------------------------- ________________ पद-विचार ४८९ मध्यम पुरुष ए० व० (१) "हि, इसकी उत्पत्ति प्रा० भा० आ० के विकरणहीन (एथेमेटिक) धातु के आज्ञा मध्यम पु० ए० व० तिङ् चिह्न -धि (जुहुधि, अद्धि, कृधि) से मानी जाती है । (२) "सु, इसकी उत्पत्ति प्रा० भा० आ० के आत्मनेपदी आज्ञा म० पु० ए० व० 'स्व' (ष्व) से है। पिशेल के अनुसार यही 'स्व' >सु हो गया है । (पिशेल $ ४६७) इसका विकास स्व > स्सु (पालि रूप) > सु के क्रम से हुआ है। (३) "उ इसका सम्बन्ध भी 'स्व' से ही जोड़ा जाता है। डा० चाटुा ने उक्तिव्यक्ति की भाषा के °उ (मध्यम पु० ए० व० आज्ञा) की व्युत्पत्ति यों मानी है। प्रा० भा० आ० 'कुरुष्व' > म० भा० आ० करस्सु > *करहु > करु ।। (४) °ओ को उक्त उ (३) का ही विकसित रूप मानना होगा, करहु > करउ > करो । (५) इ वाले रूप प्रा० पैं० में एक आध मिलते हैं। इनको "हि (१) वाले रूपों से विकसित माना जा सकता है। प्रा० भा० आ० धि > अपभ्रंश अवहट्ट "हि > °इ) (ठीक उसी तरह जैसे 'करहु' से 'करु' का विकास हुआ है)। (६) शून्यरूप :- इनका विकास प्रा० भा० आ० अ- (पत्-पठ, Vभू, भव) से माना जाता है। प्राकृतकाल में धातु के अदन्त होने के कारण यहाँ यह °अ > ०हो गया (Vकर + ० = कर, Vपढ + ० = पढ, Vहो + ० = हो)। अपभ्रंश तथा न० भा० आ० में भी ये रूप सुरक्षित हैं । न० भा० आ० चल < म० भा० आ० चल < प्रा० भा० आ० चल । इनके उदाहरण निम्न है : कुणेहि (१.९२), जाहि (१.१५७), कहेहि (१.१७३), भणहि (२.५६), करहि (२.१९०), सुणहि (२.१९३), देहि (१.९), लेहि (१.९), पेक्खहि (१.६७), मुंचहि (१.७१), जाहि (१.१५७), समप्पइ (१.१३२), लेक्ख उ (१.१२९), भणु 5 (२.४७), पाउ (२.१४), सुमरु (१.१५८), भणउ (२.६०), विआरु (१.१४८), कहु (२.८१), कहू (= कहू २.९४), परिहरु (१.१६९), बुज्झउ (१.१९६), मुणो (२.१२७), विआरि (१.८१), गुणि (२.५६), थप्पि (१.१५७), पढ (१.१०८ अ), बुज्झ (१.१०९), भण (१.११२), थप्प (२.६२), हर (२.६), रक्ख (२.५१), उपपेक्ख (२.५१) जाण (१.४६), विआण (१.९५), माण (२.७०) । मध्यम पु० ब० व० "ह 'हु-इनका संबंध ए० व० के रूप °स्व से ही जोड़ा जाता है, जो ब० व० के साथ भी प्रयुक्त होने लगा है। टगारे ने इसकी व्युत्पत्ति *अथु < प्रा० भा० आ० (अ) थ वर्तमान म० पु० ब० व० तथा -3 (< तु) से जोड़ी है। __कुणह (१.२०, १.५९), पणमह (२.१०९), पमाणह (१.१२१ < प्रमाणयत), जाणेहु (१.१८), जाणहु (१.३९), मुणेहु (१.४२), लिहहु (१.४६), पुरहु (१.४७), थप्पहु (१.४८) लुप्पहु (१.४८) । भविष्यत् काल ६ १०६. म० भा० आ० में भविष्यत् के दो प्रकार के रूप मिलते हैं :- (१) स्स रूप, (२) ह रूप । (दे० पिशेल $ ५२०, टगारे, $ १३९) । स्स का विकास प्रा० भा० आ० 'स्य' से हुआ है। ह वाले रूपों की व्युत्पत्ति संदिग्ध है। हिंदी में भविष्यत् के रूप वर्तमान के साथ ही 'गा-गे-गी' (गतः > गअ > गा, कर्मवाच्य भूतकालिक कृदंत) को जोड़ कर बनाये जाते हैं। अत: म० भा० आ० के रूप वहाँ विकसित नहीं हुए। राजस्थानी में -स वाले रूपों का विकास पाया जाता है। (१) पुण्यवंत प्रीति पामस्यइ, वली वंसि गढ ताहरइ हुस्यइ (कान्हडदे० ४.१९७) । (२) कहइ पीठि अम्हे जास्यूं आज (वही, ४.१९८) । (३) भीभल नयण सुर्वक धण, भूलउ जाइसि संग (ढोला, २२९) अवधी में भविष्यत् में एक ओर 'ह वाले रूप, दूसरी ओर ब (कर्मवाच्य भविष्यत्कालीन कृदंत 'तव्य' से विकसित ) रूप मिलते हैं। ब वाले कृदंत रूपों का १. Tagare $ 138, p. 297 २. Uktivyakti : (Study) $74, p. 59 Page #515 -------------------------------------------------------------------------- ________________ ४९० प्राकृतपैंगलम् भविष्यत्कालीन प्रयोग पूर्वी हिंदी की निजी विशेषता है। दक्खिनी हिंदी में अवश्य गा-गे-गी वाले रूपों के साथ ही साथ थोड़े-स वाले रूप भी मिलते हैं :- निकल , लेसँ, खुदा को इस नजर सों देखा न जासी । प्राकृतपैंगलम् में भविष्यत् के रूप बहुत कम मिले हैं । ये निम्न हैं : जइहि < यास्यति (२.१४४), प्र० पु० ए० व०. आविह < आगमिष्यति (२.९१). आवे ( < आवहि < आयास्यति २.८१). भूतकाल 6 १०७. प्राकृत में आकर प्रा० भा० के भूतकालिक तिङन्त रूप (लङ् लुङ् तथा लिट् वाले रूप) बहुत कम रह गये हैं। पिशेल ने भूतकाल के कतिपय तिडन्त रूपों का संकेत 'ग्रामातीक देर प्राकृत स्प्राखेन' के 88 ५१५, ५१६, ५१७ में किया है। पर हम देखते हैं कि प्राकृत में ही निष्ठा वाले कृदन्त रूपों के साथ साथ सहायक क्रिया जोड़ कर भूतकाल की व्यंजना कराई जाने लगी थी। इस प्रकार प्राकृत में ही सहायक क्रिया का भूतकालिक रूप 'आसि' निष्ठा रूपों के साथ जुड़ कर एक नई शैली को जन्म दे चुका था- 'तुम खु.... गदा आसि' (शौर०) (मृच्छकटिक) । अपभ्रंश में आकर निष्ठावाले रूपों का प्रयोग ही भूतकाल में पाया जाता है, जिसके साथ Vअस् या Vभू के भूतकालिक रूप को या तो स्पष्टतः जोड़ा जाता था, या वह आक्षिप्त रहता था। प्रायः उसका प्रयोग न कर आक्षेप ही किया जाता था। अपभ्रंश में जहाँ कहीं 'अहेसि' < अभूत् (सनत्कुमारचरित ४४७.८), णिसुणिउं < न्यश्रुण्वम् (महापुराण २.४.१२), सहु < असहे, जैसे रूप मिलते हैं, वे प्राकृत का ही प्रभाव हैं । प्राकृतपैंगलम् में भूतकाल के लिए निष्ठा प्रत्यय (या कर्मवाच्य भूतकालिक कृदंत) का ही प्रयोग पाया जाता है। इसके उदाहरणों के लिए दे० ६ ११३ । विधि प्रकार १०८. प्राकृत काल में प्रा० भा० आ० विधि प्रकार के चिह्न 'या' का (जो वस्तुतः विधि लिङ् का चिह्न न होकर आशीलिङ्का चिह्न है) दुहरा विकास पाया जाता है :- एय्य तथा एज्ज । परनिष्ठित प्राकृत तथा परिनिष्ठित अपभ्रंश में 'एज्ज' वाले रूप ही पाये जाते हैं। (दे० पिशेल ४५९) वैसे पिशेल ने करय्य, (६४६२) करेय्याम' (४६३) जैसे 'एय्य' रूपों का भी संकेत अवश्य किया है, जो वैभाषिक प्रवृत्ति का संकेत करते हैं । ये 'एय्य-एज्ज' ही 'इय्यइज्ज' के रूप में विकसित हो गये हैं, तथा अपभ्रंश में हमें -'इज्ज वाले रूप मिलते हैं। (दे० टगारे १४१) इस संबंध में इतना संकेत कर दिया जाय कि अपभ्रंश में आकर कर्मवाच्य तथा विधि प्रकार वाले रूप इतने सदृश पाये जाते हैं कि कभी कभी उनकी भेदक रेखा का पता नहीं चल पाता । हम देखते हैं, दोनों का विकास 'इज्ज पाया जाता है। कर्मवाच्य य > एय्य-एज्ज > इय्य-इज्ज विधि प्रकार L या > एय्य-एज्ज > इय्य-इज्ज विधि प्रकार के रूपों में प्राय: वे ही ति चिह्न जडते हैं, जो आज्ञा में पाये जाते हैं। अपभ्रंश में ये रूप प्रायः प्रथम तथा मध्यम पु० ए० व० के ही मिलते हैं : प्रथम पु० ए० व०; विरइज्जइ, संतोसिज्जइ, वंदिज्जइ. संदेशरासक में 'इज्जइ के स्थान पर इज्जउ रूप मिलते हैं :- लज्जिज्जउ ।। मध्यम पु० ए० व०; अच्छिज्जइ, अच्छिज्जहु, १. Uktivyaktis 77. तिवारी : भोजपुरी भाषा और साहित्य $ ५३६-३७, पृ० २७३ २. सक्सेना : दक्खिनी हिंदी पृ० ५९ 3. Tagare $ 140, p. 312 8. Bhayani : Sandesrasaka (Study) $ 65, p. 37 Page #516 -------------------------------------------------------------------------- ________________ भुंजेज्जसु, णिवसिज्जसु, जिणेज्जसु. (साथ ही संदेशरासक - पढिज्जसु कहिज्जसु ) । • दज्ज, कुमारपालप्रतिबोध में - 'इज्ज (केवल जीरो) वाले रूप भी प्र० पु० म० पु० ए० व० में पाये जाते हैं चइज्ज ( < त्यज्- ), भमिज्ज । प्रा० पैं० की भाषा में विधि प्रकार के रूप केवल प्र० पु० म० पु० ए० व० में ही मिलते हैं :- प्रथम पुरुष ए० व० 'उ रूप, म० पु० ए० व० 'हु, 'सु, ओ, शून्य रूप । पद- विचार प्राकृतपैंगलम् के विधि रूपों के विषय में संस्कृत टीकाकारों ने कई स्थानों पर भ्रांत दिशा का आश्रय लिया है, कुछ टीकाकार एक रूप को कर्मवाच्य से अनूदित करते हैं, दूसरे उसी रूप को आज्ञा से (अर्थात् वे उसे विधि रूप मानने के पक्ष में हैं)। कभी कभी सभी टीकाकार ऐसे स्थल पर जहाँ विधि रूप माना जाना चाहिए कर्मवाच्य मानते हैं। विधि के कुछ उदाहरण ये हैं : किज्जउ (१.९८), दिज्जउ (२.१०५). लिज्जउ (१.१३४), किज्जहु (१.१४९), दिज्जहु (१.१५३), ठविज्जसु (१.१९१), करिज्जसु (२.१३४), दिज्जसु (२.११८), मुणिज्जसु (२.११८), किज्जसु (२.११८), दिज्जो ( २.३७), मुणिज्जो (२.३७), करीज (१.१७७), दीज (१.१७७) ( टीकाकारों ने ये दोनों कर्मवाच्य रूप माने हैं - क्रियन्ते < दीयते), किज्जही (= किज्जहि) (२.५८), दिज्जही ( = दिज्जहि ) (२.५८) (टीकाकारों ने इन्हें भी कर्मवाच्य रूप माना है, < क्रियते < दीयंते). हैं ४९१ हिन्दी के आदरसूचक आज्ञा मध्यम पुरुष ए० व० के रूप इसी 'इज्ज' से संबद्ध हैं । हिन्दी के उदाहरण ये दीजिए, पीजिए, लीजिए । हिन्दी में 'इय्य वाले रूपों का भी विकास हुआ है ( प्राकृतपैंगलं मे० इय्य वाले रूप नहीं हैं) चलिए, खाइए, आइए । न० भा० आ० भाषाओं में आकर विधि वाले रूप आज्ञा प्रकार में ही मिल गये हैं। इसका संकेत हम उक्तिव्यक्तिप्रकरण की भाषा में ही पाने लगे हैं, जहाँ विधि प्रकार का कोई निजी रूप नहीं मिलता। कर्मवाच्य रूप : $ १०९, हम अभी संकेत कर चुके हैं कि मध्यकालीन भारतीय आर्य भाषा में कर्मवाच्य का चिह्न 'इय्य 'इज्ज (< ऐय्य, एंज्ज) < प्रा० भा० आ० 'य' है, दिज्जइ (म०, अर्धमा० जैनमहा०, अप०), दिज्जदि (शौर०), दे० पिशेल $ ५३५) । प्रा० पैं० में कर्मवाच्य के 'इज्ज तथा 'इय्य दोनों रूप मिलते हैं। संदेशरासक में 'इय, इज्ज तथा 'ईय (मेत्रि काजा, छंदोनिर्वाहार्थ) रूपों का अनुपात ३३ : १३ : ३ है । इस प्रकार स्पष्ट हैं कि संदेशरासक की भाषा इयविभाषा का संकेत करती है, जो मुलतान की तात्कालिक विभाषा का प्रभाव माना जा सकता है, जहाँ के निवासी अद्दहमाण ( अब्दुर्रहमान ) थे। प्राकृतपैंगलम् में भी 'इय (इअ), इज्ज (ईज) दोनों रूप मिलते हैं, किंतु यहाँ 'इय (जो प्राकृतपैंगलम् के हस्तलेखों की वर्तनी में 'इअ लिखा जाता है) वाले रूप मुश्किल से आधे दर्जन हैं, जब कि शेष सभी रूप 'इज्ज (ज) वाले हैं। यह तथ्य इस बात का संकेत करता है कि प्राकृतपैंगलम् की रचना 'इज्ज - ईज विभाषा से प्रभावित है। डा० चाटुर्ज्या ने उक्तिव्यक्ति की भूमिका में बताया है कि आधुनिक भारतीय आर्य भाषाओं को दो वगों में बाँटा जा सकता है :- (१) — इज्ज, –ईज भाषा वर्ग, जैसे राजस्थानी; (२) – ईअ, -इ भाषा वर्ग जैसे पंजाबी, पुरानी बँगला, पुरानी कोसली । इस प्रकार प्राकृतपैंगलम् के 'इय (इअ) रूपों को पंजाबी तथा खड़ी बोली हिंदी के प्राचीन रूप माना जा सकता है। वैसे ये 'इअ वाले रूप प्रा० पैं० में बहुत कम मिलते हैं । 2. Chatterjea: Uktivyakti § 70 (3) 3. Uktivyakti (Study) $ 72. p. 57 प्राकृतपैंगलम् से कर्मवाच्य के निम्न रूप उदाहृत किये जा सकते हैं :- इज्ज, ईज :- पाविज्जइ (१.४१), लविज्जइ (१.१०५), किज्जइ (१.१५२, २.९३), लिज्जइ (२.१९५), पभणिज्जइ (१.११६), सलहिज्जइ (१.१४६), मुणिज्जइ (२.१७०), किज्जए (२.६८), भणिज्जए (२.६८ ) (छन्दोनिर्वाहार्थ आत्मनेपदी रूप), ठवीजे (२.९२, करीजे (२.१००), कहीजे (२.१००), भणीजे (२.१००), धरीजे (१.१०१), दिज्जे (१.१०१), पाविज्जइ (१.४१ ). For Private Personal Use Only Page #517 -------------------------------------------------------------------------- ________________ ४९२ प्राकृतपैंगलम् °इअ-करिअ (२.१९२), करिअइ (२.२०३), करिए (१.५), पढिअइ (१.१४६) । इनके अतिरिक्त कुछ अपवाद रूप (irregular forms) भी पाये जाते हैं, जो संस्कृत कर्मवाच्य रूपों से बने हैं :दीसइ (१.१९६) < दृश्यते (दे० पिशेल $ १४१), जाणीए (२.११) < ज्ञायते (छन्दोनिर्वाहार्थ आत्मनेपद), लेखिए (२.१३) < लिख्यते (छन्दोनिर्वाहार्थ आत्मनेपद), जंपीए (२.८८) जल्प्यते (छन्दोनिर्वाहार्थ आत्मनेपद) । साथ ही केवल कर्मवाच्य धातु रूप 'दीस' (२.३०) < दीसइ < दृश्यते का प्रयोग भी संकेतित किया जा सकता है। णिजंत रूप ११०. प्रा० भा० आ० में णिजंत रूपों का चिह्न 'आय, अय (पाठयति, जनयति) तथा 'आपय, अपय (दापयति, स्नपयति) था । म० भा० आ० में आकर 'आय- अय वाले चिह्न का विकास °ए तथा 'आपय, अपय वाले चिह्न का विकास °आव- आवे (कभी कभी अव) पाया जाता है । (दे० ६ ५५१) कारेइ < कारयति, पाढेइ < पाठयति, हासेइ < हासयति, ठावेइ < स्थापयति, आखावेइ (अर्धमागधी) < आख्यापयति, णिव्वापेन्ति < निर्वापयन्ति (वही पृ० ३७६). अपभ्रंश में प्राय: ये ही रूप पाये जाते हैं । न० भा० आ० में आकर ये आव- आवे केवल आव्- आ रह गये हैं। संदेशरासक में केवल 'आव्, 'अव के रूप मिलते हैं, वैसे अपवाद रूप में 'सारसि' (स्मारयसि) रूप निम्न पंक्ति में मिलता है, जो संस्कृत का अर्धतत्सम रूप है। सारस सरसु रस्हि किं सारसि, मह चिर जिण्णदुक्खु किं सारसि । (संदेशरासक १५६) (सारस सरस शब्दों में कूजन कर (रस) रहे हैं, हे सारसि, क्या तू (मुझे) अपने पुराने (जीर्ण) दुःख का स्मरण करा रही है (सारसि = स्मारयसि)। प्रा० पैं० से णिजंत रूपों के उदाहरण निम्न हैं : (१) आव-वाले रूप :- दिखावइ (१.३८) < *दक्षापयति; चलावइ (१.३८) < *चलापयति, चलावे (२.३८) <*चलापयति । (२) धातु के मूलस्वर (radical vowel) को दीर्घ बनाकर निर्मित णिजंत रूप बहुत कम हैं। इनमें कुछ तो अर्थ की दृष्टि से प्रेरणा का भाव ही द्योतित नहीं करते, यद्यपि व्युत्पत्ति की दृष्टि से इनका संबंध प्रेरणार्थक रूपों से ही है : कारिज्जसु (१.४०) <*कारयस्व (यह वस्तुत: विधि म० पु० ए० व० का रूप है)। नाम धातु १११. प्रा० पैं० की भाषा में कुछ छुटपुट नाम धातु भी मिलते हैं। संस्कृत में नाम धातु में प्रायः -आय, -आपय् को जोड़ कर क्रिया पद बनाया जाता है तथा ये धातु चुरादिगणी होते हैं । प्राकृत में नाम धातुओं का विकास या तो इन्हीं चुरादिगणी रूपों से हुआ है, या कुछ नये भी बनाये गये हैं। न० भा० आ० में नाम धातुओं का प्रयोग बहुत बढ़ चला है, किन्तु प्रा० पैं० में बहुत कम नाम धातु पाये जाते हैं। (१) वेलावसि (२.१४२, Vवेलाव < *Vवेलापय्-) । (२) वखाणिओ (२.१७४, २.१९६ Vवखाण- <*/व्याख्यानयति-*व्याख्यानयते) । (३) जणमउ (१.१४९ /जणम < */जन्म, जन्मयते)। (४) डुलइ (२.१९३ Vडुल-*डुलाअइ < *डोलाअइ < *दोलाय, दोलायते) । Page #518 -------------------------------------------------------------------------- ________________ पद-विचार ४९३ वर्तमानकालिक कृदंत ११२. प्रा० भा० आ० में वर्तमानकालिक कृदंत परस्मैपदी धातुओं में 'अन्त' (शतृ) (< प्रा० भा० यू० *एन्त) तथा आत्मनेपदी धातुओं में मान-आन (शानच्) हैं। म० भा० आ० में आत्मनेपदी धातुओं के प्राय: लुप्त होने के कारण 'माण (< मान) वाले रूप भी कम पाये जाते हैं। प्राकृत अन् (अन्त) का अंतो रूप पाया जाता है :- हसंतो, पढंतो। स्त्रीलिंग में इसके °अन्ती रूप पाये जाते हैं :- संती (जैनमहा०), अपावंती < अप्राप्नुवंती; हुवंती, पेक्खंती, गच्छंती, भणंती। प्राकृत में °माण (पु०), 'माण-"माणी (स्त्री०) वाले रूप भी मिलते हैं। पिशेल ने इनके उदाहरण प्रायः अर्धमागधी तथा जैनमहाराष्ट्री कृतियों से दिये हैं, अत: ऐसा जान पड़ता है कि या तो ये किन्ही विभाषाओं में ही पाये जाते थे या जैन प्राकृतों के आर्ष (आर्केक) प्रयोगों का संकेत करते हैं। उदा०-पेहइ पेहमाणे, पासमाणे पासइ, सुणमाणे सुणइ, मुच्छमाणे मुच्छइ । संलवमाणी, उवदंसेमाणी, पच्चणुभवमाणी, परिहायमाणी; महाराष्ट्री-भणमाणा, जंपमाणा, मज्जमाणाए (< मज्जमानया)। अपभ्रंश में प्रायः अन्तवाले रूप ही मिलते हैं, 'माण-माणा वाले छुटपुट रूपों को टगारे ने प्राकृतीकृत (प्राकृताइज्ड) माना है। अल्सदोर्फ ने "हर वाले रूपों को कुमारपालप्रतिबोध में वर्तमानकालिक कृदंत का रूप माना है, पर टगारे ने उन्हें वर्तमानकालिक कृदंत नहीं माना है, अपितु वे 'ताच्छील्य'-बोधक प्रत्यय के रूप हैं। संदेशरासक में पु० में इसके अन्त ( अंतय स्वार्थे रूप) रूप तथा स्त्री० में अंती रूप मिलते हैं। (दे० भायाणी : संदेशरासक भूमिका ६ ६४) प्रा० पैं० में ये °अंत, अंती रूप मिलते हैं। कथ्य भाषा में इसके अत, अती रूप भी चल पड़े होंगे जिनका विकास अंत > अँत > अत, °अंती > अँती > अती के क्रम से माना जायगा । उक्तिव्यक्ति प्रकरण में °अंत तथा °अत दोनों तरह के रूप मिलते हैं :- 'करत, पढत, पयंत (=पचंत) (२० । ११), सोअन्त (२१ । ३), बाढत देंत (३४ । १), न्हात (३६ । २४) । (दे० डा०, चाटुा : उक्तिव्यक्ति (स्टडी) $ ८१). प्रा० पैं० की भाषा से इनके उदाहरण निम्न हैं। पुल्लिंग रूप :'अंतो (प्राकृत रूप):- जग्गंतो (१.७२), °अंतउ (अपभ्रंश कर्ता ए० व० रूप) :- दुक्कंतउ (१.१५५), उटुंतउ (१.१५५), हसंतउ (२.१४९), चलंतउ (१.१५९)। •अंत (प्रातिपदिक रूप) :- उल्हसंत (१.७), वलंत (१.७), चलंते (=चलतिं, अधिकरण ए० व० १.०६), फुरंता (=फुरंत < स्फुरन् १.१८), खेलंत (१.१५७), विअसंत (२.९२) । एक स्थान पर 'ए' वाला तिर्यक् रूप भी मिलता है :- होते (१.९१ < भवता, खड़ी बोली, होते) । छंदोनिर्वाहार्थ दीर्घाकृत रूप :- संता (२.५९), चलंतआ (२.५९), पलंतआ (२.५९), वाअंता (२.८१) । केवल एक स्थान पर नपुंसक रूप मिलता है, जिसे हम छन्दोनिर्वाहार्थ अनुस्वार वाला रूप समझना ज्यादा ठीक समझते हैं :- ‘होतं' (=हात < भवन् २.४१)। . स्त्रीलिंग रूप : 'अंती :जुझंती (२.४२) । पुरानी राजस्थानी में अंत, अंती वाले रूप मिलते हैं; किंतु साथ ही अत, अती वाले रूप भी पाये जाते हैं। इससे स्पष्ट है कि कथ्य भाषा में मध्यकालीन राजस्थानी में अत वाले रूप ही प्रचलित रह गये हैं, खड़ी बोली, ब्रज आदि में भी यही है । मध्यकालीन राजस्थानी के दोनों तरह के उदाहरण ये हैं : १. Pischel 8560 3. ibid $ 563 ५. ibid $147, p. 314 २. ibid $561 ४. Tagare $ 147, p. 314 Page #519 -------------------------------------------------------------------------- ________________ ४९४ प्राकृतपैंगलम् (१) काइ लवंतउ माठि करि, परदेसी प्रिउ आँणि । (ढोला दो० ३४) । (२) ताँह दिहाँरी गोरड़ी पडतउ झालइ आभ । (वही, २८२). (३) पंथी हाथ सँदेसड़इ धण विललंती देह । (वही, १३७). (४) जिणD सुपनैं देखती, प्रगट भए प्रिय आइ । (वही, ५५७). इस प्रकार स्पष्ट है कि राजस्थानी साहित्य में ये अंत वाले प्रयोग 'आर्केक' ही हैं। इस तरह के प्रयोग कभी कभी आज भी राजस्थानी लोकगीतों में अत वाले रूपों के साथ साथ पाये जाते हैं : 'पाळ चढंती (उ० छडंती) थरयर काँपूँ, पगत्या (उ० फगत्या) चढती (उ० छड़ती) धरपूँ' (राजस्थानी लोकगीत) कर्मवाच्य भूतकालिक कृदंत ६ ११३. प्रा० भा० आ० में इसका प्रत्यय 'त' (क्त) था, जिसका कतिपय स्थानों में 'न' वाला रूप भी मिलता है (जीर्ण, शीर्ण, भग्न आदि में) । म० भा० आ० में प्रा० भा० आ० के 'त (क्त) वाले रूपों का विकास प्रायः 'इअ (शौरसेनी में 'इद) पाया जाता है :- दुहिअ< दुग्ध, हणिअ< हत, जणिद (शौर०) < जनित, इच्छिद (शौर०) < इच्छित । (दे० पिशेल $ ५६५) प्रा० भा० आ० 'न' वाले निष्ठा रूपों का विकास कई प्रकार से हुआ है : खण्ण, खत्त (अर्धमा०, जैनमहा०), उक्खाअ, उक्खाअअ, समुक्खअ, (दे० पिशेल $ ५६६) । म० भ० आ० में 'न' > ण कई स्थानों में पाया जाने लगा है :- दिण्ण (महा०), दिन्न (जैनमहा०) <*दिन (=दत्त) । 'क्त' वाले निष्ठा रूपों (जैसे रिक्त, मुक्त रूपों) का विकास दुहरा पाया जाता है; रित्त, मुत्त-मुक्क । पिशेल ने 'मुक्क' की व्युत्पत्ति 'मुक्त' से न मानकर मुक् + न से मानी है । अपभ्रंश में प्रमुख कर्मवाच्य भूतकालिक कृदंत चिह्न 'इय ('इअ), "इउ ही हैं, यद्यपि प्राकृत के उक्त अन्य रूप भी पाये जाते हैं। पूरबी अपभ्रंश में कतिपय °ल वाले निष्ठा रूप भी मिलते हैं, जिनका संबंध सं० *ल से जोड़ा जाता है। डा० टगारे ने, उद्योतन की कुवलयमाला में भी, जो पश्चिमी अपभ्रंश का ग्रन्थ है, कुछ °ल रूप संकेतित किये हैं :- दिण्णले, (/दा-), गहिल्ले (Vग्रह) । पूर्वी अपभ्रंश की रचनाओं के °ल रूपों के उदाहरण ये हैं :- रुंधेला, आइला, गेला । (दे० टगारे ६ १४८, पृ० ३१७) संदेशरासक में इय, "इयउ वाले रूपों के अतिरिक्त ई (इय का समाहृत रूप) वाले स्त्रीलिंग रूप भी मिलते हैं, साथ ही कतिपय उदाहरण संस्कृत निष्ठा रूपों के ध्वनिनियमों के अनुसार परिवर्तित रूपों के भी मिलते हैं । प्रा० पैं० में निम्न निष्ठा प्रत्यय मिलते हैं :(१) "इओ; यह शुद्ध प्राकृत रूप है, जो पुलिंग रूपों में मिलता है : पआसिओ < प्रकाशितः (१.१४९), कहिओ (१.१६), झंपिओ (१.१५५) < झम्पितः, कंपिओ < कम्पितः (१.१६६). (२) इअ वाले रूप; इअ < इत (त) : थप्पिअ (१.१२८), अप्पिअ (१.१२८), झंपिअ (१.९२), टरपरिअ (१.१२), चलिअ (१.९२), कंपिअ (१.१९८), भासिअ (१.१०४), हणिअ (१.१७०), वंदिअ (१.१७०), कहिअ (१.१७०), वुल्लिअ (१.१३५), पल्लिअ (१.१३५), फुलिअ (१.१६३), दलिअ (१.१८५), चलिअ (१.१८५), मोलिअ (१.१८५), लुक्किअ (१.१९०), थक्किअ (१.१९०). 'इआ वाले रूप जिनमें कुछ ब० व० रूप है, अन्य छन्दोनिर्वाहार्थ दीर्धीकृत रूप हैं :- जिण्णिआ (१.७७), झंपिआ (२.१११), मोलिआ (२.१११), छोड़िआ (२.१६१), जाणीआ (=जाणिअ) (१.११२), माणीआ (=माणिअ) (२.११२), देक्खीआ (=देखिअ) (२.११३), पेक्खीआ (=पक्खिअ) (२.११३). (३) 'इआ (स्त्रीलिंग रूप) :रहिआ (१.८५), जाआ (१.१५६) < जाता, कंपिआ (कंपिता) (२.१६९), मंडिआ (२.१६९) < मंडिता । १. Sandesarasaka : (Study) $ 67 Page #520 -------------------------------------------------------------------------- ________________ पद-विचार ४९५ (४) ई (स्त्रीलिंग रूप) < "इअ < 'इत ("त) : इसका केवल एक रूप 'कही' (२.७, २.५२) < कहिअ < म० भा० आ० कहिआ < कथिता, मिला है। इस तरह के रूप संदेशरासक में भी मिले हैं :- 'चडी, विबुद्धी, तुट्टी' (दे० संदेशरासक $ ६७) । (५) °आ (तथा इसके तिर्यक् ए वाले रूप) :- °आ वाले बहुत कम रूप प्रा० पैं० में मिले हैं :- पाआ (१.१३०) < प्राप्तं, (टंकु एक्क जइ सेंधव पाआ (हि० पाया) । ये खड़ी बोली हिन्दी के °आ (या) वाले निष्ठा रूपों के बीज का संकेत कर सकते हैं । दक्खिनी हिन्दी में °आ (या) वाले निष्ठा रूप देखे जा सकते हैं : १. खुदा का हुआ खेल कैसा देखी । २. काम बहोत खास किया हूँ। ३. जिसे ख़ुदा दिया सफ़ाई उसे आई ॥ इसके तिर्यक् ("ए वाले) रूप भी प्रा० पैं० में मिलते हैं :- चले (१.१४५), पले (१.१४५) । ये ए वाले ब० व० के तिर्यक् रूप खड़ी बोली के निष्ठा तथा भूतकालिक रूपों की खास विशेषता है । दक्खिनी हिन्दी में इनके चिह्न देखे जा सकते हैं : साहब आस्मान जमीन ने फर्माये । हजूर बुलाय पान दिये और फर्माये । क्या वली क्या नबी सिजदा किये उस ठार सभी । उनो ने अपना नफा खींचे । (६) उ वाले रूप :- प्रा० पैं० में धातु के साथ °उ जोड़ कर बनाये गये निष्ठा रूप भी देखे गये हैं, इनका विकास अउ वाले अप० निष्ठा रूपों से हुआ है। उदाहरण ये हैं :- अवअरु वसंत (१.१६३ < अवतीर्णः वसंतः), हणु (१.१८५), पाउ (१.१८८), धाइउ (१.१९३), भउ (स्त्रीलिंग < भूता २.१३४), गेण्हु (< गृहीतः २.१४७), गढु (स्त्रीलिंग < घटिता २.१५३), ढुक्कु (२.१७३), लुकु (२.१७३), लग्गु (२.१७३), आउ (२.२०३) < आयातः । ___ (७) संस्कृत रूपों से ध्वनिनियमों के आधार पर विकसित अपवाद या अनियमित (इर्रेग्युलर) रूप, दिट्ठो (१.१८७, २.३३) < दृष्टः (प्राकृत रूप), दिट्ठ, (२.१९), उक्किट्ठ (२.१९) < उत्कृष्ट, पअट्ट (२.१५९) < प्रदष्ट, दिण्णा (२.११२) < दत्ता ("दिद्ना), संस्कृत से विकसित फुल्ल (१.१८७) < फुल्ल (इनके साथ ही दो रूप ऐसे भी मिले हैं, जो संस्कृत से विकसित अनियमित रूप ही हैं, पर उनमें अप० के इअ, 'अउ प्रत्यय भी लगे हैं : दि8िअ (२.९९) < दृष्टा (स्त्रीलिंग), विरुज्जउ (२.१४९) < विरुद्धः (ज्झ < द्ध) । __एक रूप नपुंसक लिंग का भी मिला है, जो संस्कृत रूप से ही विकसित है, भूअं (२.३३) < भूतं (अर्ध तत्सम रूप) । (८) °ल वाले रूप :- °ल वाले निष्ठा रूपों का संकेत हम पूर्वी अपभ्रंश के संबंध में कर चुके हैं। ये सब रूप पूर्वी न० भा० आ० भाषाओं की खास विशेषता है, किंतु ये मराठी, गुजराती, व राजस्थानी में भी हैं। वर्णरत्नाकर में ये रूप देखे जाते हैं :- 'भमर पुष्पोद्देशे चलल' (२९ बी), पथिक-जने मार्गानुसंधान कएल (३० ए), नायक पएर पखालल (७६ बी)। विद्यापति में भी ये रूप मिलते हैं :- कएल माधव हमे अकाज (१ बी), सुपुरुषे पाओल सुमुखि (५ ए), रयनि गमाओलि (४० ए)। यह 'ल वाली प्रवृत्ति निष्ठा रूपों में मैथिली में ही नहीं, भोजपुरी में भी पाई जाती है, 'सुनाइल्, पिटाइल, मराइल' । अवधी में जो छुटपुट 'ल रूप मिलते हैं, वै वस्तुतः बिहारी से लिये गये हैं। पर ल- वाले निष्ठा रूप पुरानी पश्चिमी राजस्थानी में भी मिलते हैं। १. सक्सेना : दक्खिनी हिन्दी पृ० ५६-५७ २. Varnaratnakara (Intro.) 846 (2), $52 (2) ३. Dr. Subhadra Jha : Vidyapati (Intro.) p. 168 ४. तिवारी : भोजपुरी भाषा और साहित्य ६ ६२५, पृ० २९३ ५. Saksena : Evolution of Awadhi $ 299, p. 254 Page #521 -------------------------------------------------------------------------- ________________ ४९६ प्राकृतगलम् होर्नली ने इसका सम्बन्ध द > ल से जोड़ा है, किन्तु यह व्युत्पत्ति संदिग्ध है। बीम्स ने इसका सम्बन्ध स्लाव भाषा-वर्ग के भूतकालिक (preterite) °ल से माना है। किन्तु टेसीटोरी ने चार्ल्स ल्याल, भंडारकर तथा कोनो के आधार पर इसका संबन्ध प्राकृत 'ल्ल' से जोड़ा है । प्राकृत का 'ल' (-इल्ल, एल्ल) वस्तुतः कृदन्त प्रत्यय न होकर तद्धित प्रत्यय है, पर इसका प्रयोग जैन महाराष्ट्री में भूतकालिक कृदन्तों में भी पाया जाता है, 'आगएल्लिआ' (आई), 'वरेल्लिया' (वरणाता), 'छडिपलयं' (छिन्न), आणिल्लिय (अर्धमागधी, लाया) । निष्ठा कृदन्त रूपों में -ल्ल का प्रयोग कथ्य प्राकृत की वैभाषिक विशेषता रहा है, यहीं से यह पूरबी भाषाओं में आया है तथा इसके छुटपुट बीज पुरानी राजस्थानी में भी मिल जाते हैं:सुणिल्ला, कीधलँ । (९) •ण्हउ वाले रूप :- इसके दो रूप मिले हैं :- दिण्हउ (१.१२८), लिण्हउ (१.१२८) । इनका संबंध 'ण < 'न वाले रूपों से है, जिनके ये सप्राण (एस्पिरेटेड) रूप हैं, °ण्हउ = °ण्ह + उ = "ण (+ह) + उ । इस तरह इसमें 'ण' तथा 'उ' दो प्रत्यय एक साथ मिलते हैं । इसका 'न्ह' (< ण्ह) रूप राज०, अवधी में भी मिलता है :'सगुणी-तणा सँदेसडा कही जु दीन्हा आणि' (ढोला मारू रा दोहा ३४४), दीन्हा उत्तर महीप वियोगी (नूरमुहम्मद पृ० २५) भविष्यत्कालिक कर्मवाच्य कृदन्त ११४. प्रा० पैं. की भाषा में भविष्यकालिक कर्मवाच्य कृदंत के केवल दो स्थल मिले हैं :(१) जाणिव्वउ (१.४९), (२) सहब (१.१६६) । 'व्वउ, "ब इन दोनों कृदंत प्रत्ययों का संबंध सं० तव्य > अव्व > व्वउ > ब-व के विकास से है। पूरबी हिंदी में 'ब' का प्रयोग भविष्यत्कालिक अर्थ-द्योतन के लिये पाया जाता है। (दे० प्राकृतपैंगलम् (१.१६६) की टिप्पणी पृ० १४४). पूर्वकालिक क्रिया (एब्सोल्यूटिव्ज़) ११५. प्रा० भा० आ० में इसके प्रत्यय 'त्वा' (अनुपसर्ग क्रियाओं के साथ) तथा 'ल्यप्' (य) (सोपसर्ग क्रियाओं के साथ) थे। प्राकृत में आकर 'त्वा' का विकास ''त्ता'; वंदित्ता (अर्धमा०), पिवित्ता, उद्वित्ता, (दे० पिशेल ५८२) के रूप में पाया जाता है, जो प्रायः जैनमहाराष्ट्री तथा अर्धमागधी में मिलता है। अर्धमागधी में °त्ताणं प्रत्यय भी पाया जाता है, जिसकी उत्पत्ति पिशेल ने कल्पित वैदिक रूप *°त्वानं से मानी है :- भवित्ताणं, वसित्ताणं, विदित्ताणं (दे० पिशेल ६ ५८३) । अर्धमागधी में इसका वैकल्पिक रूप "तुआणं भी मिलता है :- घेत्तुआणं, भेत्तुआणं, मोत्तुआणं (वही $ ५८४) । इसी *त्वानं से विकसित रूप महाराष्ट्री के तूण, ऊण तथा शौरसेनी के दूण माने गये हैं :- घेतूणघेऊण (म०); भोदूण, होदूण, पढिदूण (शौ०) आदि । वैसे संस्कृत नाटकों में शौरसेनी तथा मागधी में भी तूण-ऊण रूप मिलते हैं (दे० पिशेल ६ ५९३), साथ ही प्राकृत में इअ प्रत्यय भी जाते हैं । (दे० पिशेल $ ५९४) अपभ्रंश में पूर्वकालिक क्रिया में वैयाकरणों ने कई प्रत्यय माने हैं : १. एप्पि, एपि, -एप्पिणु, -एपिणु, -एविणु, -इवि, -अवि, -णि -पि, -वि, -पिणु (दे० पिशेल ६ ५८८, टगारे $ १५१), इन सबका संबंध त्वि०-त्वीनं से जोड़ा जाता है। २. “इअ (इय), "इउ, “इ-इनका संबंध 'य' (ल्यप्) से हैं। संदेशरासक में "इवि ३४, अवि २७, "एवि ५, एविणु ११, इ , इय २, “इउ १, 'अप्पि १, रूप पूर्वकालिक कियारूपों में पाये जाते हैं। इससे स्पष्ट है कि संदेशरासक में 'इवि, °अवि तथा °इ वाले रूप ही प्रमुख हैं। (दे० भायाणी : संदेशरासक भूमिका ६ ६८) उक्तिव्यक्तिप्रकरण की पुरानी पूर्वी हिंदी (रानी कोसली) में °इ वाले रूप पाये जाते हैं :धरि, देइ, छारि, न्हाइ, पूजि, पढि, ओलगि (११ । १३) । कुछ स्थानों पर यह 'इ, °अ में परिवर्तित हो गया है :- 'जिण' (३४ । ९) < जित्वा । प्रा० ० की भाषा में संदेशरासक की तरह पूर्वकालिक क्रिया के अनेक रूप नहीं मिलते । वस्तुतः संदेशरासक १. Tessitori : O. W. R. $ 126 (5) २. Uktivyakti : $80 (1) Page #522 -------------------------------------------------------------------------- ________________ पद-विचार ४९७ की भाषा अपभ्रंश का पल्ला नहीं छोड़ पाई है, जब कि प्रा० पै० की भाषा ने अपभ्रंश के कई पूर्वकालिक रूपों को नहीं अपनाया है । यद्यपि यहाँ 'इ वाले रूपों के अलावा अन्य रूप, ऊण वाले प्राकृत रूप तथा 'इअ वाले म० भा० आ० (प्राकृतापभ्रंश) रूप, भी मिलते हैं, किंतु प्रधानता 'इ-रूपों की ही है । प्रा० पैं० के पूर्वकालिक रूप निम्न हैं :(१) कण :- प्रा० पै० में यह केवल प्राकृत गाथाओं में मिलता है। इसके दो एक उदाहरण की है। 'ऊण की उत्पत्ति पिशेल ने *त्वानं से मानी है (दे० पिशेल $ ५८४) । इसके उदाहरण हैं : सोऊण (१.६९) < श्रुत्वा . हसिऊण (१.७१) < हसित्वा. (२) 'इअ :- हम प्राकृत में इस प्रत्यय का संकेत कर चुके हैं। इसका संबंध संस्कृत 'य ( ल्यप्) से है । प्रा० पैं० में इसके उदाहरण संख्या में दूसरे स्थान पर माने जा सकते हैं । उदाहरण निम्न हैं -- कप्पिअ (१.७१) < कल्पयित्वा आवज्जिअ (१.१२८ ) < आवर्ज्य, कट्टि (१.१३४) < कर्तित्वा, किअ (२.५६) कृत्वा, वज्जिअ (१.२०७ ) < वर्जित्वा. (३) इ :- इसका विकास डा० चाटुर्ज्या ने इस क्रम से माना है : प्रा० भा० आ० °य > म० भा० आ० °इअई इ. उदा० *कार्य (= कृत्वा) > म० भा० आ० करिअ > करी > करि ।" > जागी : प्रा० पै० में हमें दो उदाहरण इस मध्यवर्ती स्थिति ई के भी मिले हैं, जिनका संकेत पहले कर देना ठीक होगा :जाणी (२.२८), दई (२.५४) । इस तरह के °ई वाले पूर्वकालिक रूप ढोला मारू रा दोहा में भी मिलते हैं। हाथ मळेहि, बिलखी हुई, वल्लहा (दो० ३७८), जहाँ 'जागी' का विकास 'जागिअ' (= जाग कर) से हुआ है। प्रा० ० में के रूपों के अनेक उदाहरण है, प्रा० ० में ब्रजभाषा की तरह केवल 'इ रूप ही मिलते हैं; खड़ी बोली हिंदी के 'अ वाले रूप (यथा बोल कर हँस कर तथा पूर्वी राजस्थानी के भी 'अ वाले रूप (यथा बोल' र हँस' र, खा' र, पी' र, जहाँ 'र' वस्तुतः 'कर' से संबद्ध न हो कर राजस्थानी समुच्चयबोधक अव्यय (अर = हि० और) का हरवीभूत रूप है :- 'बोल' र जासी बोल अर जासी, रोटी खा'र पाणी (उ० फाणी) पीसी-रोटी खा अर पाणी पीसी) प्रा० पै० में नहीं मिलते हैं। इस दृष्टि से प्रा० पै० की भाषा पुरानी ब्रजभाषा का प्रतिनिधित्व करती है । = प्रा० पैं० से ये उदाहरण निम्न हैं < देइ (१.९), लोपि (१.४१), दइ (१.४२, २.९५ ) < देइ देइअ (दत्त्वा), लइ (१.४१, १०६, १३४ ) - लेइ < लेइअ (= लात्वा), पलट्टि (१.५१), रुवि (१.८५), करि (१.९७), धरि (१.९७), समदि (१.१०६) < संमर्द्य, ठेल्लि (१.१०६), पेल्लि (१.१०६), मुक्ति (१.१४५), कोप्पि (१.१५७) < *कुप्य (कुपित्वा), कइ (१.१३४) < कइअ ( = कृत्वा), विचारि (१.१३४), जाणि (१.१४९), संघारि (२.२० ) < संहृत्य, रचि (१.६०), साजि (१.१५७), जिणि (२.१११ ) < जित्वा सुसज्ज (२.१७१) ८ सुसज्ज्य धाइ (२.१५९) धावित्वा, आइ (२.१५९), पाइ (२.१५९), संतावि (१.१५४). -- इसके साथ ही दो एक उदाहरण प्रा० पै० में ऐसे मिले हैं, जो पूर्वकालिक क्रिया के संयुक्त रूप का संकेत करते हैं। खड़ी बोली हि० में हम 'कर' या 'के' का प्रयोग पूर्वकालिक किया रूप के साथ देखते हैं, यथा- 'वह पढ़ कर चला गया, वह खाना खाके बाजार गया इस तरह के प्रयोग दक्खिनी हिन्दी में भी मिलते हैं 'मिला के एक करे' 'तसलीम कर कर' । इस तरह के रूप ब्रजभाषा में भी मिलते हैं मारि, मारि कै, मारि करि (= हि० मार कर) । प्रा० पैं० में इससे मिलते जुलते रूप संठावि कइ ( १ . १५४ ) - संस्थाप्य कृत्वा' तथा 'कट्ठि कए (१.२०५ ) < कृष्ट्वा कृत्वा' मिले हैं। ये उदाहरण प्रा० पैं० की भाषा में हिंदी की आधुनिक प्रवृत्तियों के बीज का संकेत करते हैं। इस संबंध में इतना संकेत कर देना अनावश्यक न होगा कि यह प्रवृत्ति संदेशरासक की भाषा तक में मिली है, जहाँ : " १. Uktivyakti (Study) $ 80 २. सक्सेनाः दक्खिनी हिंदी पृ० ५९ - Page #523 -------------------------------------------------------------------------- ________________ ४९८ प्राकृतपैंगलम् भायाणी जी को एक स्थल मिला है :- 'विरहहुयासि दहेवि करि, आसाजल सिंचेइ' (विरह की अग्नि में दग्ध कर आशाजल से सींच रहा है) (१०८), जहाँ 'दहेवि करि' वस्तुतः 'दग्ध्वा कृत्वा' का रूप है। ढोला मारू रा दोहा में भी पूर्वकालिक क्रिया के संयुक्त रूप देखे जाते हैं, जहाँ कै, कइ, करि, नइ, नई जोड़े जाते. हैं ।' क्रियाविशेषण तथा अव्यय ६ ११६. प्राकृतपैंगलम् की भाषा में निम्न अव्ययों का प्रयोग पाया जाता है। (१) संबोधनबोधक अव्यय. अरे; अरेरे, अहो, रे हे. (२) निषेधवाचक अव्यय. ण. जणु. (३) स्वीकारवाचक अव्यय. अवसउ. (४) संबंधवाचक अव्यय (कन्जुगेशन्स) -अ, आ, च, अवरु (सं० अपरं; हि. और), इ, इअ, एअं. (५) अन्य अव्यय -इ, इअ, पुण, पुणु, पुणि, पुणो, किल, पुणवि, पुण विअ, पुणुवि, अह, अणहा, चिरं, हु, ण –णं (ननु), जु, अद्धा. (६) सार्वनामिक अव्यय (क) 'यत्' से संबद्ध-ज, जं, जत्थ, जव-जवउ, जाव (यावत्), जहिँ-जही-जेहा-जहा-जेहि, जिम-जिमिजेमं, जह, जइ (यदि). (ख) 'तत्' से संबद्ध-तं' तआ, तत्थ, तत्था, तह-तहअ-तहवि-तहविहु, तहा, तत. (ग) 'कि' से संबद्ध-कव, कवहु, कहुँ, काइँ, केसे, कहिआ (कदा). (घ) 'एतत्' से संबद्ध-एत्थ, एम. (७) संज्ञापदों से निर्मित अव्यय-खण, खणो, अहंणिसं, लहु. (८) अन्य पदों से निर्मित अव्यय-अज्जु, णिच्च-णित्ता (नित्यं), णिह-णिहुअ (निभृत), भित्तरि (अभ्यंतर), णिअल (निकटे), परहि (परतः), परि, पासे (पाधै), अग्गे (अग्रे), पुर (पुरतः), फुर, बहुत्त. (९) अनुकरणात्मक अव्यय-झत्ति (झटिति). (१०) उपमावाचक अव्यक-णाइ (हि० नाइँ). उपर्युद्धत अव्ययों में चार तरह के अव्यय पाये जाते हैं (१) किसी भी प्रत्यय चिह्न से रहित; (२) उ-अं प्रत्यय वाले अव्यय, जैसे पुणु, अज्जु, अहंणिसं आदि, (३) इ प्रत्यय वाले अव्यय, जैसे पुणि, जिमि, परि, आदि, (४) "ए प्रत्यय वाले रूप, जैसे 'पासे' । इनमें द्वितीय 'उ-अं' प्रत्यय क्रमशः अप० कर्ता-कर्म, प्रा० कर्म के प्रत्यय हैं; 'इ प्रत्यय अप० में करण-अधिकरण ए० व० का प्रत्यय है, तथा °ए प्राकृत (संस्कृत) अधिकरण ए० व० का प्रत्यय है। यह तथ्य इस बात का संकेत करता है कि कई अव्ययों का मूल विकास सविभक्तिक सुबंत रूपों से हुआ है । संस्कृत में भी उच्चैः, नीचैः, दूरात्, मध्ये, उपरि, आदि अव्यय मूलतः सविभक्तिक सुबंत रूप ही है, जो घिस-घिसा कर अव्यय रह गये हैं। समास ११७. संस्कृत में समास की जटिल प्रक्रिया पाई जाती है। प्राकृत में आकर यह प्रक्रिया सरल हो गई है। पिशेल ने 'ग्रामातीक देर प्राकृत स्प्राखेन६६०३' में बताया है कि संस्कृत समास-प्रक्रिया में प्राकृत में आकर परिवर्तन हो गया है। यही कारण है, कि प्राकृत में 'कृतधवलोपवीत' के लिए *कअधवलोअवीअ' रूप न मिल कर 'धवलक ओपबीअ रूप मिलता है। इसी तरह 'दुःसहविरहकरपत्रस्फाल्यमाने' का प्राकृत रूप “विरहकरपत्तदूसहफालिज्जंतम्मि', तथा 'कंचुकमात्राभरणः' के लिए 'कंचुआभरणमेत्तो' जैसे रूप मिलते हैं। प्राकृत काव्यो के सं० टीकाकारों ने सदा इस बात का संकेत किया है कि प्राकृत में संस्कृत की तरह समास में पूर्वनिपात के नियम की पाबंदी नहीं की जाती- “प्राकृते पूर्वनिपातानियमात्" । १. ढोला मारू रा दोहा (भूमिका) पृ० १६२. (ना० प्र० सभा, काशी) , Page #524 -------------------------------------------------------------------------- ________________ ४९९ पद-विचार जहाँ तक समास-प्रक्रिया का प्रश्न है, हम देखते हैं कि यद्यपि भा० यू० भाषाओं में समास-प्रक्रिया भी एक विशेषता है, तथापि यहाँ अधिक लंबे समास नहीं पाये जाते । ऋग्वेद तथा अथर्ववेद में दो या तीन पदों से बड़े समस्त पद नहीं हैं, तथा तीन पदों वाले भी बहुत कम हैं, जैसे-'पूर्व-काम-कृत्वन्' । ठीक यही बात ग्रीक तथा अवेस्ता जैसी भा० यू० भाषाओं में पाई जाती है, जहाँ भी लंबे समास नहीं पाये जाते । उदाहरण के लिए ग्रीक से 'मेत्रोपतोर' (माता का पिता), 'पत्रदेल्फोस्( पिता का भाई), 'देस्पोतेस्' (घर का पति, देस्पोतेस् सं० *दमस्पतिः) तथा अवेस्ता से 'वीरअम्जन्' (सं० *वीरंहन्, अलुक् समास); 'अहुरएब्य-मिथ्रएब्य' (असुरेभ्यो-मित्रेभ्यः, द्वन्द्व समास जहाँ दोनों पद ब० व० में हैं, तु० सं० देवताद्वन्द्व) जैसे समस्त पदों का संकेत किया जा सकता है। स्पष्टतः तीन पदों से अधिक लंबे समस्त पदों की रचना प्रा० भा० आ० भाषा की कथ्य प्रवृत्ति में कभी भी नहीं रही है, तथा प्राकृतों ने कथ्य रूप में इसी प्रवृत्ति को अपनाया होगा । किंतु ज्यों ज्यों हम कालिदास को छोड़ कर साहित्यिक (पाणिनीय) संस्कृत की परवर्ती शैली की ओर बढ़ते जाते हैं, हमें लंबे लंबे समासांत पद मिलते हैं । बाण, माघ, भवभूति, मुरारि आदि की भाषा के समासांत पद कृत्रिमता से लदे पड़े हैं । संस्कृत में इस प्रवृत्ति का संकेत कालिदास से भी पहले किया जा सकता है । रुद्रदामन् के शिलालेख का गद्य लंबे समासांत पदों से भरा पड़ा है। साहित्यिक संस्कृत का यही प्रभाव साहित्यिक प्राकृत पर भी पड़ा है, तथा आंध्र राजाओं की शिलालेखी प्राकृत में लंबे समासांत पद पाये जाते हैं। यही प्रवृत्ति साहित्यिक काल की प्राकृत रचनाओं, सेतुबंध, गउडबहो और कर्पूरमंजरी आदि में तथा परवर्ती संस्कृत नाटकों की प्राकृतों में (उदाहरण के लिए भट्टनारायण, भवभूति, मुरारि तथा राजशेखर के नाटकों का उल्लेख किया जा सकता है) पाई जाती है। भास, तथा कालिदास की प्राकृत फिर भी इस कृत्रिमता से बची रही है। जब हम अपभ्रंश साहित्य की ओर आते हैं, तो हमें अपभ्रंश में दो शैलियाँ मिलती हैं । बौद्ध चर्यापदों की भाषा कथ्य भाषा के अधिक नजदीक है तथा वहाँ समासांत पदों का कृत्रिम आलवाल नहीं मिलता | पश्चिमी तथा दक्षिणी क्षेत्रों के कवियों की अपभ्रंश रचनाएँ परम्परागत संस्कृत-प्राकृत काव्यशैली से प्रभावित हैं तथा स्वयंभू एवं पुष्पदंत में ही हमें लम्बे लम्बे समस्त पद मिलते हैं । यह दूसरी बात है कि स्वयंभू के समास अत्यधिक कृत्रिमता नहीं धारण करते तथा चार, पाँच या छ: पदों से लम्बे नहीं हैं। पुष्पदंत तो अपने 'घणघणउ' (समास) के लिए मशहूर हैं ही, इस दृष्टि से वे बाण के कदम से कदम मिलाते चलते हैं । उदाहरण के लिए पुष्पदंत के दो लम्बे समास ये हैं : (१) अविरल-मुसल-सरिस-थिरधारा-वरिस-भरंत-भूयलो (अविरलमुशलसदृशस्थिरधारावर्षभरद्भूतलः), (२) विवर-मुहोयरंत-जल-पवाहारोसिय-सविस-विसहरो (विवरमुखोदरांतजलप्रवाहारोषितसविषविषधरः) यद्यपि साहित्यिक शैली में यह कृत्रिमता पाई जाती है, तथापि कथ्य भाषा में इसका अभाव था । अवहट्ठकालीन साहित्य ने भी कुछ हद तक समस्त पदों की इस कृत्रिमता को अपनाया है। छन्दोबद्ध काव्य के लिए यह शैली विशेष उपयोगी भी समझी जाती थी। गद्य में भी जहाँ संस्कृत गद्यशैली का प्रभाव है, विद्यापति की कीर्तिलता के गद्य भाग तथा वर्णरत्नाकर की तत्तत् शब्दों या वर्ण्य विषयों की उद्धरणी में, समस्त पदों का प्रचुर प्रयोग हुआ है। पर यह तथ्य तात्कालिक न० भा० आं० भाषा की कथ्य प्रवृत्ति की ओर कोई संकेत नहीं करता । तत्कालीन कथ्य भाषा का वास्तविक रूप जानने के लिए हमें उक्तिव्यक्ति की भाषा (जो प्रा० पैं. के संग्रहकाल से लगभग १५० साल पहले की पूर्वी हिन्दी का कथ्य रूप है), तथा टेसिटोरी के द्वारा संकेतित प्रा०प० रा० गद्य को देखना होगा । हम देखते हैं कि वहाँ इस तरह के समासांत पदों का अभाव है। प्राकृतपैंगलम् की भाषा में उपलब्ध कुछ समासों का निर्देश आगे किया जा रहा है। इनमें से कई अंगभूत पदों का परस्पर परिवर्तन भी पाया जाता है, यह परिवर्तित कभी कभी छन्द की सुविधा के कारण किया गया है। इसमें से कई समासांत पद ऐसे भी हैं, जिन्हें संस्कृत टीकाकारों तथा लिपिकारों ने संस्कृत से प्रभावित होकर भूल से समस्त पद समझ लिया है। हम देखते हैं कि अवहट्ठ में शुद्ध प्रातिपदिक रूपों का प्रयोग अत्यधिक चल पड़ा है, कर्ता, कर्म, करणअधिकरण ही नहीं, यहाँ तक कि सम्बन्ध कारक में भी शुद्ध प्रातिपदिक रूपों का प्रयोग पाया जाता है ।२ १. भोलाशंकर व्यासः संस्कृत का भाषाशास्त्रीय अध्ययन पृ० १५०, पृ० १५३ २. Bhayani : Sandesarasaka : (Study) 875 Page #525 -------------------------------------------------------------------------- ________________ ५०० प्राकृतपैंगलम् प्राकृतपैंगलम् के कतिपय समस्त पद निम्न हैं : (१) वे समस्त पद जिनमें संबंधकारक का शुद्ध प्रातिपदिक रूप मानकर पदों की असमस्त प्रवृत्ति भी मानी जा सकती है। ये मूलतः संस्कृत के षष्ठी तत्पुरुष हैं। अंधअगंधविणासकरु, अंधआरसंहएण, अंबरडंबरसरिस, असुरकुलमद्दणा, असुरविलअकरु, कव्वलक्खणह, कमठपिट्ठ, कमलगण, कामरूअराअवंदि, कासीसराआसरासार, कुसुमसमअ, कुसुमाअरु, कुइलगण, केअइधूलि, तरुणिकडक्खम्मि, दोहाकक्खण, पंडिअअणचित्तहलो, पाइक्कवहा, पिअणिअलु, फणिराअ, फणीसरु, फणिसेहरा, भुअणभअकरणा, मलयगिरिकुहर, मलअणिवइ, विपक्खकुलकाल । (२) वे समस्त पद जिन्हें संस्कृत टीकाकारों ने द्वन्द्व समास माना है। हमारे मत से इन्हें समस्त पद नहीं मानना चाहिए तथा प्रत्येक पद को शुद्ध प्रातिपदिक रूप मानकर वाक्य में तत्तत् प्रसंग में इनका स्वतंत्र अन्वय करना ठीक होगा। इनमें कुछ तो नि:संदेह समास हैं ही, जहाँ सभी का अन्वय किसी उत्तर पद से होता है, जैसे 'अस-णर-गअवई' । अन्य समस्तरूप जिन्हें समास न मानना ठीक होगा, निम्न कोटि के हैं : किवाण बाण सल्ल भल्ल चाव चक्क मुग्गरा, केसु असोअ चंपअ, जोव्वण देह धणा, केअइ चारुचंपअ चूअ मंजरि वंजुला । ___इन समासों में अंतिम पद का 'आ' बहुवचन विभक्ति न होकर छन्द की सुविधा के लिए किया गया दीर्घरूप जान पड़ता है। (३) अन्य प्रकार के समस्त पद, जिन्हें वास्तविक समस्त पद माना जा सकता है, निम्न कोटि के हैं। इस कोटि में हम उपमित समास, बहुब्रीहि समास आदि को लेंगे। इस संबंध में इतना संकेत कर दिया जाय कि कर्मधारय समस्त रूपों को भी हम स्वतंत्र दो पद मान सकते हैं। कमलणअणि, कमलदलणअणि, गअवरगमणि-गमणी, खलिअथणवसणा, चलकमलणअणिआ, भिण्णमरट्ठो, सुरसेविअचरणं । प्रा० पैं० में 'अहिवरलुलिअं' जैसे अव्ययीभाव समास बहुत कम है, एक अन्य समास 'जहिच्छं' (यथेच्छं) है। Page #526 -------------------------------------------------------------------------- ________________ वाक्य- विचार $ ११८. किसी भी भाषा के व्याकरण का दो विभागों में विभाजन किया जाता है :- पद-रचना (morphology) तथा वाक्यरचना (syntax ) । वाक्यरचना से हमारा तात्पर्य शब्दों तथा सविभक्तिक पदों की वाक्यगत संयोजना के नियमों से है। कई भाषाओं में प्रायः पद-रचना तथा वाक्यरचना में कोई खास स्पष्ट विभाजक रेखा नहीं रहती । भारतीय आर्य भाषाओं में वाक्यरचना की एक निश्चित पद्धति पाई जाती है। संस्कृत की वाक्यरचना विशेष जटिल नहीं है। इसमें प्रत्येक पद का पारस्परिक संबंध विभक्ति के द्वारा व्यक्त किया जाता है। इसीलिए संस्कृत वाक्य में किसी पद का ठीक वैसा नियत स्थान नहीं होता, जैसा हिंदी आदि न० भा० आ० भाषाओं में यदि हमें अनवधारण वाले (non-emphatic) अर्थ का द्योतन कराना है, तो हम 'स पुरुषः तं श्वानमताडयत्', 'स पुरुषोऽताडयत्तं श्वानं', 'तं श्वानमताडयत् स पुरुषः ' कुछ भी कह सकते हैं। ठीक यही बात ग्रीक तथा लातिनी भाषाओं में पाई जाती है। किंतु इतना होने पर भी संस्कृत का कारक - प्रकरण विशेष जटिल है, कतिपय द्विकर्मक क्रियाओं का विधान तत्तत् कर्मप्रवचनीयों के साथ निश्चित विभक्ति का प्रयोग, संस्कृत वाक्यरचना को दूसरी दृष्टि से जटिल बना देता है । सारल्यप्रवृत्ति के कारण संस्कृत की वाक्यरचना तथा उसके कारकनियम धीरे धीरे सरलता की ओर बढ़ने लगे। प्राकृत ने फिर भी संस्कृत वाक्यरचना की परम्परा को कुछ सुरक्षित रक्खा, किंतु अपभ्रंश काल में ज्यों ज्यों सुप् चिह्नों का लोप, निर्विभक्तिक पदों का प्रयोग, परसर्गों का उदय होने लगा, त्यों त्यों भारतीय आर्य भाषा विश्लिष्ट प्रवृत्ति की ओर बढ़ने लगी और न० भा० आ० में आते आते संस्कृत वाक्यरचना का पूरा गुणात्मक परिवर्तन हो गया । यही कारण है कि संस्कृत की वाक्यरचना आज की भारतीय आर्य भाषाओं व बोलियों की वाक्यरचना से भिन्न दिखाई पड़ती है। " ११९. वाक्य में प्रयुक्त समस्त पदों को दो विभागों में बाँटा जाता है उद्देश्य तथा विधेय । वैयाकरणों ने प्रायः इन्हें दो भिन्न-भिन्न अंग (वाक्यांग) माना है, किंतु जैसा कि डेनिश भाषाशास्त्री येस्पर्सन ने कहा है, "उद्देश्य तथा विधेय दो अलग अलग वस्तु न होकर एक ही "अभिसंबंध" (nexus ) के दो अंशों की तरह, एक ही वस्तु के दो अंश हैं, ठीक वैसे ही जैसे एक सिक्के के दो पहलू । प्रत्येक अभिसंबंध वाक्य न होकर केवल एक समग्र तथा स्वतंत्र अभिसंबंध ही वाक्यरचना का मूल उपकरण है ।" यही कारण है कि वाक्य में स्पष्ट रूप में उद्देश्य तथा विधेय का उपादान जरूरी नहीं है, केवल उद्देश्य तथा केवल विधेय के उपादान वाले एकपद वाक्यों (one-member sentences) को भी वाक्य माना जाता है। पुराने वैयाकरण "गच्छ", "लिख", "जाओ", जैसे केवल विधेयपरक वाक्यों में 'उद्देश्य' (त्वं, तुम) का आक्षेप करते हैं; तब उद्देश्यपूर्ति मानकर इसकी वाक्यरचना की कल्पना करते हैं। किंतु येस्पर्सन ऐसे स्थलों पर एकपदात्मक वाक्यों को ही स्वीकार करते हैं। पर येस्पर्सन का यह मत उन स्थलों पर लागू नहीं होता, जहाँ काव्य - भाषा में छन्दोनुरोध से उद्देश्य या विधेय या उनके किसी एक टुकड़े को छोड़ दिया जाता है, तथा अर्थप्रत्यय के लिए एक अंश का आक्षेप करना जरूरी होता है। संदेशरासक में प्रो० भावाणी ने ऐसे स्थल संकेतित किये हैं, जहाँ आक्षेप के बिना अर्थप्रतीति नहीं हो पाती। श्री भायाणी ने एक उदाहरण यह दिया है : इत्थंतरि पुण पहिय सिज्ज इक्कल्लिया पिठ पेसिड मण दूअउ पिम्मगहिल्लिइ (१३६). (हे पथिक, इस समय सेज पर अकेली प्रेम में पागल (अथवा ग्रस्त ) मैंने मनरूपी दूत को प्रिय (के पास) भेज दिया ।) १. २. H. A. Gleason: An Introduction to Descriptive Linguistics. ch. 10, p. 128. भोलाशंकर व्यास: संस्कृत का भाषाशास्त्रीय अध्ययन पृ० २४७ Jesperson: The Philosophy of Grammar p. 306. ४. An old-fashioned grammarian will feel a certain repugnance to this theory of one-member sentence, and will be inclined to explain them by his panacea, ellipsis. Ibid p. 306. Page #527 -------------------------------------------------------------------------- ________________ (२) जिणि आ ५०२ प्राकृतगलम् इसमें श्रीभायाणी ने 'पिउ' के बाद 'प्रति' (प्रियं प्रति) का आक्षेप किया है। किंतु मुझे तो यहाँ 'प्रति' के आक्षेप की कोई जरूरत नहीं दिखाई देती । हम 'मण दूअउ' तथा "पिउ' दोनों को 'पेसिउ' (प्रेषितः) का कर्म क्यों न मान लें तथा इसका संस्कृत रूपान्तर 'प्रियं प्रेषितः मनोदूतः प्रेमग्रहिलया' करके 'प्रेषितः' पद को द्विकर्मक क्यों न समझें? प्रा० पै० की भाषा में छन्दोनुरोध से कई स्थानों पर क्रियादि वाक्यांशों का आक्षेप करना पड़ता है। टीकाकारों ने इसका संकेत किया है : (१) 'चउआलिस गुरु कव्वके, छहबीसउ उल्लाल' (१.१२०) में किया 'भवंति' (>होंति या होइ) का आक्षेप करना पड़ेगा । (२) 'छहबिस उल्लालहि' (१.११७) में 'षड्विंशति-गुरून् जानीहि इति शेषः' यह अर्थ करना पड़ेगा । (३) 'चउसट्ठि मत्त, पज्झलइ इंदु' में प्रथम वाक्य में 'होति' क्रिया का आक्षेप करना पड़ेगा । ये दोनों वस्तुतः 'पेरेंथेटिकल क्लाजेज' हैं, अर्थ होगा 'पज्झटिका में ६४ मात्रा होती हैं, इसे सुनकर चन्द्रमा प्रस्त्रवित होता है । कई स्थानों पर वाक्यार्थ अधूरा भी जान पड़ता है :(१) जसु हत्थ करवाल विप्पक्खकुलकाल । सिर सोह वर छत्त संपुण्णससिमत्त ।। (१.१८२) जिणि आसावरि देसा दिण्हउ सुत्थिर डाहररज्जा लिण्हउ । कालंजर जिणि कित्ती थप्पिअ धणु आवज्जिअ धम्मक अप्पिअ ॥ (१.१२८). $ १२०. प्रा० पैं. की भाषा में प्रायः छन्दोनुरोध से सत्तार्थक क्रिया का लोप पाया जाता है। वैसे न० भा० आ० में प्रायः सत्तार्थक क्रिया का लोप पाया जाता है तथा यह विशेषता द्राविड़ परिवार में भी है। यह लोप सत्तार्थक स्थलों के अतिरिक्त वर्तमानकालिक कृदंतों (वर्तमानकालिक समापिका क्रियागत प्रयोग) तथा निष्ठा प्रत्ययों के साथ प्रायः देखा जाता है। दो-चार उदाहरण दिये जा रहे हैं :(१) सत्तार्थक क्रिया का लोप : सो माणिअ पुणवंत जासु भत्त पंडिअ तणअ । जासु घरिणि गुणवंति सो वि पुहवि सग्गह णिलअ ॥ (१.१७१) उच्चउ छाअण विमल घरा तरुणि घरिणी विणअपरा । वित्तक पूरल मुद्दहरा वरिसा समआ सुक्खकरा ॥ (१.१७४) (२) वर्तमानकालिक कृदंत का सत्तार्थक सहायक क्रिया रहित प्रयोग : (क) चलंत जोह मत्त कोह रण्ण कम्म अग्गरा । (२.१६९) (ख) णं सग्गा मग्गा जाए अग्गा लुद्धा उद्धा हेरंता । (२.१७५) (ग) बाला वुड्डा कंपंता । (२.१९५) (घ) वह पच्छा वाअह लग्गे काअह सव्वा दीसा झंपंता । (२.१९५) निष्ठा प्रत्यय का सत्तार्थक सहायक क्रिया रहित प्रयोग :(क) पाउस पाउ, घणाघण सुमुहि वरीसए । (१.१८८) (ख) भअ लुक्किअ थक्किअ वइरि तरुणि जण (१.१९०) (ग) गअ गअहि दुक्किअ तरणि, लुक्किअ, तुरअ तुरअहि जुज्झिआ । (१.१९३) सत्तार्थक क्रिया के लोप का एक और उदाहरण यह है : सुरअरु सुरही परसमणि, णहि वीरेस समाण । ओ वक्कल ओ कठिणतणु, ओ पसु ओ पासाण ॥ (१.७९) ? Sandesarasaka : (Study) $ 76, pp. 53-54 २. The omission of copula is preferred by both IA. and Dravidian. -0. D. B. L. Vol. I882. p. 177 Page #528 -------------------------------------------------------------------------- ________________ वाक्य-विचार ५०३ ६ १२१. न० भा० आ० की कथ्य प्रवृत्ति में प्रायः कर्ता + कर्म + क्रिया वाली वाक्यरचनात्मक प्रवृत्ति पाई जाती है। विशेषण प्रायः विशेष्य के पूर्व प्रयुक्त होता है, किंतु विशेषण 'विधेयांश' होने पर बाद में प्रयुक्त होता है। प्रा०पै० में छन्दोनुरोध से भाषा का सहज रूप तो नहीं मिलता, किंतु इस नैसर्गिक वाक्यप्रक्रिया के कई छुटपुट उदाहरण दिये जा सकते हैं : ससहर सिर णिवसइ (१.१११), सुरसरि सिरमह रहइ (१.१११) सो तुम्हाणं सुक्ख दे (१.११९) जहि आसावरि देसा दिण्हउ (१.१२७) सिअल पवण लहु वहइ (१.१३५), सोद्धा भअ पाअ पले (१.१४५), पत्थर वित्थर हिअला पिअला णिअलं ण आवेइ (१.१६६) । किंतु कई स्थानों पर पदक्रम की इस प्रक्रिया में जो उलटफेर दिखाई पड़ता है, वह केवल छन्दोनिर्वाहार्थ न होकर अवधारण (emphasis) के लिये गया जान पड़ता है। अवधारण के लिये कई बार किया को अथवा कर्म आदि अन्य वाक्यांशों को आदि में प्रयुक्त किया गया है। (१) अवधारणार्थ समापिका क्रिया या पूर्वकालिक किया का वाक्यादि में प्रयोग : कोलसि उण उल्हसंत (१.७), अरेरे वाहहि काण्ह णाव छोडि (१.९), किअउ कट्ठ हाकंद मुच्छि मेच्छहके पुत्ते (१.९२), पिंधउ दिढ सण्णाह वाह उप्परि पक्खर दइ (१.१०६), भमइ महुअर फुल्ल अरविंद (१.१३५), थप्पि जसु विमल महि (१.१५७), जिणइ णहि कोइ तुह तुलक हिंदु (१.१५७) सहब कह, सुणु सहि, णिअल णहि कंत (१.१५६) । (२) अवधारणार्थ क्रियाभिन्न तथा कर्तृभिन्न अन्य पदों का आदि में प्रयोग : कालंजर जिणि कित्ती थप्पिअ (१.१२८), सेर एक्क जइ पावउ चित्ता (१.१३०), टंकु एक्क जउ सैंधव पाआ (१.१३०), सव्व देस पिकराव वुल्लिअ (१.१३५), चित्त मणोभव सर हणइ (१.१३५) । ६ १२२. अपभ्रंश तथा न० भा० आ० में षष्ठी का कर्म-अधिकरण आदि कारकों में भी प्रयोग होने लगा है। प्रा० पैं० में अधिकरण में षष्ठी वाले-ह रूपों का प्रयोग छुटपुट देखा गया है : हारव पलिअ रिउगणह काअरा (१.१५१ = हारवः पतितः रिपुगणे कातरे), वह पच्छा वाअह लग्गे काअह (२.१९५ = वहति पश्चिमो वातः लगति काये) । भावे सप्तमी के छुटपुट रूप प्रा० पैं० में निम्न हैं :कण्ण चलते कुम्म चलइ (१.९६), कुम्म चलंते महि चलइ (१.९६), महि अ चलते महिहरु (चलइ) (१.९६), चक्कवइ चलंते चलइ चक्क तह तिहुवणा (१.९६) । १२३. कर्मवाच्य निष्ठा प्रत्ययों का भूतकालिक क्रियागत प्रयोग : प्राकृत काल में ही निष्ठा प्रत्ययों का भूतकालिक समापिका क्रिया के लिये प्रयोग चल पड़ा है। न० भा० आ० में वर्तमान कृदंतों तथा निष्ठा कृदंतों का समापिका क्रियार्थे प्रयोग खास विशेषता है। विद्वानों ने इसे आर्य भाषा-परिवार Page #529 -------------------------------------------------------------------------- ________________ ५०४ प्राकृतपैंगलम् की विशेषता न मानकर द्राविड़ भाषा-परिवार का प्रभाव माना है। द्राविड़ भाषा-परिवार में क्रिया का विशेषणवत् प्रयोग पाया जाता है तथा वहाँ वर्तमान आदि के क्रिया रूपों का विकास कृदंतों से हुआ है । प्रा० पै० में कहीं भी भूतकालिक तितों का प्रयोग नहीं मिलता, वे अप० में भी नहीं पाये जाते भूतकालिक कर्मवाच्य कृदंत के लिये संस्कृत- प्राकृत में तृतीयांत कर्ता पाया जाता है, किंतु प्रा० पैं० में इसका प्रयोग कर्तृवाच्य में भी होने लगा है। दोनों तरह के उदाहरण ये हैं (१) (२) कर्मवाच्य प्रयोग :पिंगले कहिओ (१.१६), फणिदे भणीओ (२.१५), पिंगलेण वखाणिओ (२.१९५), सव्व लोअहि जाणिओ (२.१९६), रह धुल्लिअ पिअ (१.९२), किअउ कट्ठ हाकंद मुच्छि मेच्छहके पुत्ते (१.९२), धूलिहि गअण झंपिओ (१.१५६) । भाववाच्य तथा कर्तृवाच्य प्रयोग :मेरु मंदर सिर कंपिअ (१.९२), सव्व देस पिकराव वुल्लिअ (१.१३५), एम परि पलिअ दुरंत (१.१३५), भंजिअ मलअ चोलवइ णिवलिअ गंजिअ गुज्जरा ( १.१५१), गिरिवर सिहर कंपिओ (१.१५५), फुलिअ महु (१.१६३), अवअरु वसंत (१६३), कमठ पिट्ठ टरपरिअ (१.९२), चलिअ हम्मीर (१.९२), फुल्लिआ णीवा । (१.१६६) १२४. संयुक्त वाक्य:- प्रा० ० से संयुक्त वाक्यों के कतिपय स्थल ये है (१) जो चाहहि सो लेहि । (१.९) (२) सेर एक जइ पावउँ घित्ता, मंडा वीस पकावउँ णित्ता । (१.१३०) (३) जो हठ रंक सोइ हउ राआ । (१.१३०) (४) सो माणिअ पुणवंत, जासु भत्त पंडिअ तणअ । (१.१७१). (५) जसु चंद सीस पिघणह दीस। सो संभु एठ तुह सुब्भ देउ ॥ (१.१७६) इन वाक्यों में प्राय: संबंधवाचक (relative ) वाक्य को पहले रक्खा जाता है। संबंधवाचक वाक्य ( relative sentence) को निर्देशात्मक वाक्य (indicative sentence) से पूर्व रखने की प्रणाली को काल्डवेल ने न० भा० आ० पर द्राविड़ प्रभाव माना है । १. Caldwell Comparative Grammar of the Dravidian Languages. p. 55 (1913 ed.) २. “... and herein there is a possible influence of Dravidian, for in Dravidian the verb has an adjectival force, it being really a noun of agency with reference to the subject. The Dravidian tenses developed out of participles; and in the development of Aryan, we find a gradually increasing employement of the participle forms, to the exclusion of the IE. finite verbal forms. - O. D. B. L. Vol. I. § 81 (d), p. 174 ३. Compurative Grammar of Dravidian Languages. p. 55 Page #530 -------------------------------------------------------------------------- ________________ ५०५ शब्द-समूह ६ १२५. न० भा० आ० का शब्द-समूह अनेकों तत्त्वों से संवलित है। इसमें जहाँ संस्कृत के तत्सम, अर्धतत्सम तथा तद्भव शब्द पाये जाते हैं, वहाँ अनेक देशी तथा विदेशी शब्द भी पाये जाते हैं। प्रा० पैं० की भाषा में विदेशी शब्द भी पाये जाते हैं। प्रा०पैं० की भाषा में विदेशी शब्दों की बहुतायत है। संस्कृत के तत्सम, अर्धतत्सम तथा तज्जनित तद्भव शब्दों में सभी भा० यू० शब्दावली न होकर अनेक स्रोतों की देन है। संस्कृत के अनेक शब्द मुण्डा परिवार तथा द्राविड़ परिवार की देन हैं । उदाहरणार्थ, उंदुरु, जंबाल, कास, मातंग, अंगना, तांबूल, जैसे शब्द मुण्डा भाषा-परिवार से संस्कृत में आये हैं। द्राविड़ भाषा-परिवार ने संस्कृत शब्दावली को कहीं अधिक समृद्ध बनाया है। कुछ द्राविड़ शब्दों का नमूना यह है : अर्क, कंक, कज्जल, कटु, कठिन, करीर, कलुष, कुटी, कुटिल, कुण्ड, कुन्तल, कोटर, कोण, केतक, कोरक, गण्ड, गुड, दण्ड, निबिड, पेटिका (<पेट्ट), पंडित, बल, बिडाल, मयूर, माला, मीन, मुकुट, वलय । वैदिक भाषा में अनार्य भाषाओं के शब्द कम मिलते हैं, किंतु परवर्ती परिनिष्ठित संस्कृत में बढ़ते गये हैं तथा प्राकृत-काल में अधिकाधिक संख्या में खप गये हैं। इसीलिए न० भा० आ० के जिन शब्दों का मूलस्रोत ज्ञात नहीं होता, उन्हें अनार्य स्रोत से लिया मान लिया जाता है। जैसा कि बीम्स ने कहा है :- "फलतः संस्कृत में ही कुछ ऐसे शब्द मिलते हैं, जिनकी आकृति अनार्य जान पड़ती है, तथा ऐसे शब्दों की संख्या न० भा० आ० में और अधिक है; इसीलिए (भाषा वैज्ञानिकों में) उन शब्दों को अनार्य स्रोत से संबद्ध करने का लोभ पाया जाता है, जिनका उद्भव आर्य परिवार के आरंभ से जोड़ा जाना कठिन है।"३ मूर्धन्य ध्वनि से आरंभ होने वाले सभी संस्कृत शब्द तथा न० भा० आ० शब्द भा० यू० नहीं है । 'टंक, टंकार, टीका, टिप्पणी, डमर, डमरु, डाकिनी, डिंडिम, डिंब, डिंभ, ढक्का, ढुंढि, /ढौक, ढोल' जैसे शब्द या तो द्राविड़ (अथवा मुंडा) हैं, या इनमें कुछ ध्वन्यनुकरणात्मक (onomatopoetic) शब्द हैं । प्रायः सभी आरंभिक मूर्धन्य ध्वनि वाले न० भा० आ० शब्दों के साथ वही बात लागू होती है, जो ट्रम्प ने अपने "सिंधी भाषा के व्याकरण" में सिंधी शब्दों के लिए कही है :- "मूर्धन्य ध्वनि से आरंभ होने वाले लगभग तीन-चौथाई सिंधी शब्द किसी आदिम अनार्य भाषा से लिये गये हैं, जिसे इधर सीथियन कहा जाने लगा है, लेकिन उसे तातार कहना ज्यादा ठीक होगा ।"४ $ १२६. प्राकृत तथा न० भा० आ० में ध्वन्यनुकरणात्मक शब्दों की संख्या अधिकाधिक बढ़ती गई है। वैदिक संस्कृत में ये शब्द कम मिलते हैं, परिनिष्ठित संस्कृत में ये वस्तुतः कथ्य म० भा० आ० का प्रभाव है। मुण्डा भाषापरिवार की यह खास विशेषता है तथा संभवतः यह आर्य भाषा-परिवार पर कोल या मुण्डा भाषा-परिवार का प्रभाव है। वैसे ध्वन्यनुकरणात्मक शब्दों की बहुतायत द्राविड़ भाषा-परिवार में भी पाई जाती है। वैदिक संस्कृत में इस कोटि के शब्दों की अत्यधिक न्यूनता तथा म० भा० और न० भा० आ० में उनकी अभिवृद्धि' निश्चित रूप में बाहरी प्रभाव है। प्रा० पैं० में निम्न ध्वन्यनुकरणात्मक शब्द मिलते हैं : १. "T. Burrow : Sanskrit Language, p. 378 २. Ibid : pp. 380-86 3. "There are consequently to be found even in Sanskrit some words which have a very non-Aryan look, and the number of such words is much greater in the modern languages, and there exists, therefore, a temptation to attribute to non-Aryan sources any words whose origin it is difficult to trace from Aryan beginnings." - Beames: A Comparative Grammar of the Modern Aryan Languages of India $ 3, p. 9 (London. 1872) 8. Trumpp: Grammar of the Sindhi Language. quoted by Caldwell p. 60 4. Vedic is remarkably poor in onomatopoetics; as we come down to MIA., and NIA., the number and force of onomatopoetics is on the increase. -0. D. B. L. Vol. IS 81 (e), p. 175 Page #531 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् डगमग (१.९), ढोल्ला, (१.१४७), झंकार (२.२१३), झंझणक्कइ (२.१८५), झणज्झणिअ (२.१७७), रणरणत (२.१७७), हलहलिअ (१.८७), टरपरिअ (१.९२), फंफाइ (१.१०८), धह धह (१.१९०), उच्छलइ (१.१९३) < सं० Vउच्छल्, धिक्कदलण (१.२०१), थोंगदलण (१.२०१), तक्क (१.२०१), णं ण णु कट, (१.२०१), दिगदुकट (१.२०१), हक्क (१.२०१), खुदि खुदि (१.२०४), घघर (१.२०४), णणगिदि (१.२०४), टटगिदि (१.१०४), टपु (१.२०४ = घोड़े की टाप), चकमक (१.२०४), दमकि दमकि (१.२०४), घुलकि घुलकि (१.२०४). प्रा० ० के तत्सम तथा अर्धतत्सम शब्द ६ १२७. जैसा कि हम संकेत कर चुके हैं, प्रा० पैं. की भाषा में अनेक तत्सम तथा अर्धतत्सम शब्द पाये जाते हैं । वैसे इनका अनुपात मध्यकालीन हिन्दी की अपेक्षा बहुत कम है, किन्तु यह इनकी बढ़ती हुई संख्या का संकेत कर सकता है । निदर्शन के लिए कुछ तत्सम तथा अर्धतत्सम शब्द निम्न हैं : (क) तत्सम : सहज (१.७), कुगति (१.९), वीर (१.६९), वंदे (१.८३), कमठ (१.९२), परिकर (१.१०४), कलेवर (१.१०६), गरल (१.१११), विमल (१.१११), दुरित (१.१११), अतुल (१.१११), चंचल (१.१३२), अरविंद (१.१३५), पिकराव (१.१३५), कुहर (१.१३५), दुरंत (१.१३५), दिगंतर (१.१३५), किरण (१.१६२), वसंत (१.६३), समाज (१.१५९), सेवक (१.१५९), अभिमत (२.१३८), लोभ (२.१५५), देव (२.१५५), अंधकार (२.१७३), पिक (२.१७९), वितर (२.१७९), भूत (२.१८३), वेताल (२.१८३), भुज (२.२१५) । (ख) अर्धतत्सम : णदिहिँ (१.९), सँतार (१.९), णाअक (१.६३ < नायक), मणोभव (१.१३५), सेविअ (१.९५), मुणिगण (१.१९५), भवभअहरणं (१.१९५), गिरिवर (१.९५), डाकिणि (१.२०९), सहावा (१.२०९ < स्वभावः), कालिक्का (१.४२), दूरित्ता (१.४२), अभिणउ (१.४८ < अभिनय), सोक (२.१५५ < शोक), दुरित्त (२.१५५), चंदकलाभरणा (२.१५५), मेणक्का (२.१५५), मेणक्का (२.१५५ < मेनका), णीलाकारउ (२.१८१), कोतुक (२.१९७ < कौतुक)। प्रा० ० के तद्भव शब्द १२८. प्रा० पैं० की भाषा के शब्दकोष में अधिक अनुपात तद्भव शब्दों का ही है, जो प्राकृत-अपभ्रंश के ध्वन्यात्मक नियमों की पाबन्दी करते हुए प्रा० भा० आ० शब्दों के ही विकास हैं । इस कोटि के शब्दों के कतिपय उदाहरण ये हैं : मत्त (१.१ < मात्रा, राज० मात), साअर (१.१ < सागर; मध्य हि० सायर), पढम (१.१ < प्रथम), वंक (१.२ < वक्र, हि० बाँका), जिण्णो (१.३ < जीर्णः, राज० गुज० जूनो < *जुण्णो), वुड्डओ (१.३ < वृद्धकः, हि० बूढा), कडक्ख (१.४ < कटाक्ष), काइँ (१.६ < कानि), भुअंगम (१.६ < भुजंगम), उल्हसंत (१.७ < उल्लसत्), जीहा (१.८ < जिह्वा), कान्ह (१.९ < कृष्ण), णाव (१.१० < नौ), कणअ (१.१ < कनक), कव्व (१.११ < काव्य), सीस (१.११ < शीर्ष), अप्प (१.१४ < आत्म-), सरिसा (१.१४ > सदृशा, राज० स्त्री० सरीसी), लक्ख (१.५० < लक्ख), कोडी १.५० < कोटि), चंदण (१.५३ > चंदन), रूअ (१.५३ < रूप), कित्ती (१.५३ < कीर्तिः), विणा (१.५५ < विना, हि० बिना, पू० राज० बना), वल्लहो (१.५ < वल्लभः), णअर (१.५५ < नगर), डाह (१.५५ < दाह), अग्गी (१.५५ < अग्निः , हि० राज० आग-आगि), लच्छी (१.५९ < लक्ष्मी), हिअअ (१.६७ < हृदय), गेण्हइ (१.६७ < गृह्णाति), णीव (१.६७ < नीप), णअण (१.६९ < नयन), मुह (१.६९ मुख, हि० मुँह, राज० मूं), खग्ग (१.७१ < खड्ग), विट्ठि (१.७२ < वृष्टि), भुअण (१.७२ < भुवन), सुरही (१.७९ < सुरभिका), परसमणि (१.७९ < स्पर्शमणि), वक्कल (१.७९ < वल्कल), पव्वई (१.८३ < पार्वती), पिट्ठ (१.९२ < पृष्ठ, हि० राज० पीठ), कोह (१.९२ < क्रोध), कट्ठ (१.९२ < कष्ट, राज० क'ट, अर्थ 'दुःख') गिव (१.९८ < ग्रीवा), ससहर (१.१११) < शशधर), वाउलउ (१.११६ < वातुल:), बहिर (१.११६ < बधिरः, रा० ब'रो, हि० बहरा), दुब्बल (१.११६ < दुर्बलः, हि० दुबला, राज० दूबळो), काणा (१.११६ < काण:), जुव्वण (१.१३२ राज० जीवन), कंत (१.१३५ < कांतः, राज० कंत), पिअ (१.१५७ प्रिय, ब्रज० राज० प्रिय), महु (१.१६६ < मधु), रअणिपहु (१.१६२ < रजनी-प्रभुः), सहि (१.१६३ < सखि संबो.), घण (१.१६६ < घन:), Page #532 -------------------------------------------------------------------------- ________________ ५०७ शब्द-समूह विजुरि (१.१६६ < विद्यूत् ली (री)), पत्थर (१.१६६ < प्रस्तर, राज० पाथर), भत्त (१.१७१ < भक्त), पंडिअ (१.१७१ < पण्डित), घरिणि (१.१७१ – गृहिणी), माआ (१.१८० < माया, अर्थ 'दया'), कवित्त ( २.३२ < कवित्व), वंझउ (२.१४९ < वन्ध्या), वड (२.१९३ < वृद्ध > *वड्ढ वड, हि० बड़ा, राज० बड़ो), जड्डा (२.१९५ < जाड्यं) । प्रा० पै० में देशी शब्द तथा धातु $ १२९. म० भा० आ० में ही ऐसे अनेक शब्द पाये जाते हैं, जिन्हें किन्ही संस्कृत शब्दों के तद्भव रूप नहीं माना जा सकता । वैयाकरणों ने इन शब्दों को देशी या देशज शब्द कहा है। इन शब्दों में प्रायः ऐसे शब्द हैं, जिनकी व्युत्पत्ति का पता नहीं है। ऐसे शब्दों में अधिकांश शब्द, वे जान पड़ते हैं, जो म० भा० आ० की कथ्य बोलियों में द्राविड़ भाषाओं या आग्नेय - परिवार की भारत में बोली जानेवाली भाषाओं से आ गये हैं । प्राकृत वैयाकरणों ने इन्हें देशी घोषित किया है तथा हेमचन्द्र की 'देशीनाममाला' में ऐसे अनेक शब्द हैं, जिनकी शोध खोज होने पर उनके मूल कां पता द्राविड़-परिवार तथा आग्नेय परिवार की शब्दावली में मिल सकता है । प्रा० पैं० में उपलब्ध देशी शब्दों में कतिपय निम्न हैं Vघल्ल, घल्लसि (१०७), 'देना, फेंकना' राज० घालबो, गुज० घालवुं. खुल्लणा (१.७). 'क्षुद्र,' राज० 'खोळ्लो'. Vछोडि (१.९), 'छोटी', राज० हि० 'छोटी'. खुड़, खुड़िअं (१.११) 'खुटना, पीड़ित होना'. हे (१.१४ - अधस्तात्) 'यहाँ पर, नीचे'. गुड़िआ (१.६७). 'गोली'. Vझंप, झंपिअ (१.९२) 'झाँपना, ढाँकना'. पक्खर (१.१०६), 'पाखर, हाथी घोड़े की झूल', राज० हि० 'पाखर'. Vठेल्ल (१.१०६) ' ठेलना' हि० ठेल-पेल. Vपेल्ल (१.१०६), 'पेलना' हि० ठेल-पेल. खोड (१.११६), 'लँगड़ा', राज० 'खोड्यो'. डेरउ (१.११६), 'टेढ़ी आँख वाला', राज० ढेय्रो'. मंडा (१.१३०), 'मोटी रोटी', राज० 'मँड़क्यो'. टंकु (१.१३०), 'आधा छटाँक', राज० 'टका भर' (वजन). रंक (१.१३०), 'गरीब', हि० 'रंक'. छइल (१.१३२), 'रसिक युवक', हि० 'छैला', राज० 'छैलो'. Vलुक्क, लुक्किअ (१.१५१, हि० लुकना), लुक्कु (२.१७३), 'छिपना'. Vगंज, गंजिअ ( १ . १५१). 'पराजित होना' 'राज० 'गँज जाबो' (बीमारी में परेशान होना). Vढुक्क, दुक्कंतउ (१.१५५, राज० संज्ञा 'ढोक'), ढुक्कु (२.१७३), 'मिलना'. Vखास, खसइ ( १ . १६० ). 'खिसकना' राज० 'खसकबो'. Vघुम, घुमइ (१.१६० हि० घूमना), राज० 'घूमबो'. Vघस, धसइ (१.१६०, हि० धँसना), राज० 'धसबो'. छाअण (१.१७४), हि० 'छाजन', राज० 'छावँण', 'छावणी'. लोर (१.१८०), 'आँसू', पूरबी हिंदी 'लोर'. V लोट्ट, लोट्टई (१.१८०) हि० रा० 'लोटना, लोटबो'. Page #533 -------------------------------------------------------------------------- ________________ ५०८ प्राकृतपैंगलम् Vपिट्ट, पिट्टइ (१.१८०) हि० रा० 'पीटना, पीटबो'. Vउड्ड, उड्डाविअ (१.१९८), 'उड़ना'. Vमोड, मोडिअ (१.१९८), मोड़ना'. Vचाह, चाहणा (२.७५), 'चाहना'. छाल (छाला) (२.७७), 'छाल'. वप्पुड़ा (२.९१), 'बेचारा', राज० 'भापड़ो'. ओग्गर (२.९३), 'खास प्रकार का भात'. मोइणि (२.९२) 'खास प्रकार की मछली'. णालिच (२.९३), 'एक प्रकार की हरी साग'. गच्छा (२.९३), गाछ (२.१४४), 'पेड़' (क्या यह सं० गुच्छ का विकास है, किंतु संभवत: गुच्छ शब्द भी सं० बाहर की देन है।) णोक्खा (२.१०५), 'अच्छा'. Vखुंद, खुंदी (२.१११), 'खूदना' राज० ' दबो'. खेह (२.११०), 'धूल', हि० 'खेह'. Vछोड़, छोड़िआ (२.१११), 'छोड़ना', राज० 'छोड़बो'. Vथक्क, थकंतु (२.१३२), 'थकना', राज० 'थाकबो' Vवुल्ल, वुल्लउ (२.१३६), 'बोलना'. Vल-ले, लेहि (१.९), लउ (२.१३६), लिज्जिअ (२.१४४), 'लेना'. Vसुज्झ, सुज्झे (२.१४२), 'सूझना' (क्या यह सं० 'शुध्य्' का तद्भव रूप है ?) Vओड्ड, ओड्डो (२.१४७), 'हटना, परे होना'. Vहर, हेरंता (२.१७५), 'देखना' राज०, ब्रज० 'हेरबो'. Vफुट्ट, फुट्टइ (२.१८३), 'फूटना'. Vटुट्ट, टुट्ट (२.१८३), 'टूटना'. णाइ (२.१६९), हि० राज. नाइँ, 'समान, उपमावाचक शब्द'. टोप्परु (२.२०९), 'टोप'. वप्प, वप्पह (२.२११), 'बाप, पिता'. म० भा० आ० में ऐसे भी अनेक शब्द मिलेंगे, जिन्हें प्राचीन वैयाकरणों ने किन्ही संस्कृत रूपों का आदेश मान लिया है। प्रश्न है, ऐसे धातुओं को देशी माना जाय या नहीं ? प्राचीन प्राकृत वैयाकरण संभवतः इन्हें तद्भव मानने के पक्ष में न थे, और इनकी गणना देशज श्रेणी में ही करते होंगे'; किन्तु भाषावैज्ञानिक दृष्टि से इनमें से कई देशज शब्द तथा धातु न होकर तद्भव रूप ही जान पड़ते हैं । जैसे 'Vकृ (करोति)' का 'Vकुण'२ रूप वस्तुत: 'कृ' के नवम गण वाले रूप 'कृणाति' > कुणइ' का विकास है। इसी तरह 'जि' (जयति) का 'जिण' रूप भी 'जि' के नवम गण वाले रूप 'जिनाति > जिणई' का विकास है। भले ही ये रूप नवम गण के अंतर्गत पाणिनीय संस्कृत में न रहे हों, पर वैदिक काल की कथ्य भाषा में मौजूद थे तथा वहीं से ये म० भा० आ० में भी आये हैं । अतः इन्हें शुद्ध तद्भव मानना ही ठीक होगा। इसी तरह ' जल्प्' धातु का '/जंप' रूप (जंपइ) वैयाकरणों के मतानुसार आदेश हो, भाषावैज्ञानिक के मत से इजल्प >*जप्प >*जंप के क्रम से विकसित शुद्ध तद्भव रूप है, जहाँ अनुस्वार का प्रयोग 'ल' > 'प' के १. दे०-हेम० ८.४.२-२११ २. कृगे: कुणः । - वही ८.४.६५ Page #534 -------------------------------------------------------------------------- ________________ शब्द- समूह ५०९ स्थान पर अक्षरः भार की क्षतिपूर्ति के लिये पाया जाता है। '√जुज्झ', 'बुज्झ' जैसे धातु रूप य-विकरण युक्त रूप 'युध्यते, बुध्यते' जैसे रूपों का विकास हैं, जहाँ मूल धातु V+युध्य्- V-बुध्य्- मानना होगा। इसी तरह 'क', 'वड्ड' भी मूलतः तद्भव रूप ही हैं, जिनका विकास कृष्, वधू के निष्ठा रूपों "कृष्ट > *कट्टु > कह वृद्ध > वढ्ढ से मानना होगा । कहना न होगा, म० भा० आ० ने निष्ठा रूपों को ही धातु रूप बना लिया है । लग्ग, भग्ग जैसे धातु रूप भी निष्ठा प्रत्यय जनित रूपों की ही देन है; लग्-लग्न लग्ग, √भञ्ज-भन्न भग्ग इसी तरह पलह पेर पेल्ल जैसे धातुओं का संबंध भी प्रा० भा० आ० परा+ √वृत्> परावर्तते > *पलाअट्टइ पलट्टइ - पल्लट्टइ, प्र + ईर् प्रेरयते > पेल्लइ - पेरइ से जोड़ा जा सकता है। म० भा० आ० तथा उससे विकसित न० भा० आ० धातुज आदेशों की कहानी बड़ी मजेदार है। इनका विस्तृत भाषावैज्ञानिक अध्ययन अपेक्षित है। यहाँ प्रा० चैं० की भाषा के संबंध में इस विशेषता पर केवल दिङ्मात्र निर्देश किया गया है । प्रा० पैं० में विदेशी शब्द 8] १३० प्रा० पै० की भाषा में विदेशी शब्दों का अस्तित्व नगण्य है। केवल आधे दर्जन के लगभग विदेशी शब्द मिलते हैं । सुलताण (१.१०६), अरबी सुलतान. खुरसाण (१.१४७), खुरासाण (१.१५७) खुरासान देशनाम ओल्ला (१.१४७), अरबी 'उलामा'. साहि (१.१५७), फारसी 'शाह'. हिंदू (१.१५७), फा० हिंदू (<सं०] सिंधु). तुलुक (१.१५७) तु० तुर्क णिक (२.१९१) फा० 'नीकह' (हि० नीका, राज० नीको) I पुरानी हिन्दी के ग्रन्थों में विदेशी शब्दों की दृष्टि से प्रा० ० अत्यधिक दरिद्र है। उक्तिव्यक्तिप्रकरण में भी विदेशी शब्द बहुत कम हैं, इनकी संख्या केवल ७ है। वर्णरत्नाकर में अवश्य अधिक शब्द हैं, इनकी संख्या कुछ अधिक है। विदेशी शब्दों की दृष्टि से पुरानी हिन्दी की समृद्धतम रचना कीर्तिलता है अरबी और फारसी के कई शब्द कीर्तिलता में पाये जाते हैं, जो तद्भव और तत्सम शब्दों की ही भाँति प्रत्ययादि का ग्रहण करते हैं। प्रा० पै० का 'पाइक्क' (१.१३४ तथा आधे दर्जन बार प्रयुक्त) शब्द मूलतः विदेशी है, किन्तु यह पुरानी फारसी से ही म० भा० आ० में आ गया था तथा इसका प्रयोग प्राकृतकवि राजशेखर तक ने किया है। प्रा० पै० में 'पाइक' शब्द सीधे फारसी से न आकर म० भा० आ० से ही आया है । १. Uktivyakti (Study) $48. pp. 22-23 3. Varnaratnakara: (Intro.) § 59, P. Ix-lxi ३. डा. बाबूराम सक्सेना कीर्तिलता (भूमिका) पृ० ४३-४५ (नागरीप्रचारिणी सभा, काशी). * : Page #535 -------------------------------------------------------------------------- ________________ ५१० प्राकृतपैंगलम् का छन्दःशास्त्रीय अनुशीलन प्रास्ताविक १३१. मानव संस्कृति और सभ्यता के अध्ययन के अंतर्गत कविता के विकास की कहानी बड़ी मजेदार है। आज का वैज्ञानिक युग इस बात को मानने को कतई तैयार न होगा कि पुराने कवियों (ऋषियों) के समक्ष कोई दैवी शक्ति अवतीर्ण होकर उन्हें काव्य-रचना की प्रेरणा देती थी। काव्य की विषय-वस्तु तथा भाव, अभिव्यंजना शैली, भाषा, पद-विन्यास, छन्दोविधान तथा लय उसी ने सँजोयी-सँवारी थी। आज का तर्कबुद्धि मानव अभिनवगुप्तपादाचार्य के "सरस्वत्येवैषा घटयति यथेष्टं भगवती" को ज्यों का त्यों मानने को प्रस्तुत न होगा, वह हर मसले का कोई न कोई बौद्धिक हल जो चाहता है । भाषा, काव्य, संगीत, नृत्य, छन्दोविधान और लय इन सभी को वह मानव को दयापूर्व भीख के रूप में दी हुई अति-मानव या दैवी शक्ति की दान-वस्तु नहीं स्वीकार करता, बल्कि इन्हें मानव की अपनी विकासशील स्थिति में, खुद की महेनत मशक्कत से पैदा की हुई या विकसित स्वार्जित सम्पत्ति घोषित करता है। मानव को भाषा कब मिली, कैसे मिली, यह मसला भी आज तक पूरी तौर पर हल नहीं किया जा चुका है, लेकिन इतना तो तै है कि जिस दिन मानव ने भाषा को व्यक्त रूप दिया, जिस दिन उसके विकसित ध्वनियंत्रों ने वैखरी को रूपायित किया, उसी दिन भाषा ही नहीं, भाषा के साथ-साथ प्रथम काव्य, प्रथम संगीत, तथा प्रथम वाक्-लय (speech rhythm या नृत्य) का आविर्भाव हुआ था । भाषा और उसके इन तीन सहयोगियों का विकास आदिम मानव के 'सामूहिक श्रम' को देने है या नहीं, इस विवाद में हमें नहीं पड़ना है, पर यह तो निश्चित है कि काव्य, संगीत तथा नृत्य, आदिम मानव के व्यावहारिक जीवन की आवश्यकता की पूर्ति के लिये विकसित हुए थे, बाद की मानव सभ्यता की तरह उनका महत्त्व केवल मनोरंजन या मन बहलाव की चीज के रूप में न था । इसीलिये जर्मन समाज-शास्त्री ब्यूचर ने संगीत तथा काव्य का श्रम से घनिष्ठ संबंध जोड़कर आदिम विकास-स्थिति में उन्हें एक ही प्रेरणा की देन माना है। प्राचीन युग के साहित्य में सर्वत्र काव्य तथा संगीत एक ही सिक्के के दो पहलू हैं, वहाँ संगीतरहित काव्य तथा काव्यरहित संगीत जैसी चीज नहीं मिलती और एडम स्मिथ जैसे समाजशास्त्रियों की मान्यता है कि इनके साथ तीसरा तत्त्व-नृत्य-भी नियत रूप से संलग्न था।' काव्य को, छन्दोविधान तथा लय वस्तुत: संगीत एवं नृत्य की ही देन हैं, और 'छन्द' काव्य का वह अंग है, जो इसका संकेत करता है कि आरंभ में काव्य तथा संगीत में कोई भेद न था । प्रो० थॉम्सन ने जो बात ग्रीक कविता के लिये कही है, वह वस्तुतः सभी देशों की प्राचीन कविता (लिखित, अलिखित, सभ्य तथा आदिम) के साथ लागू होती है कि, "प्राचीन ग्रीस में कविता का संगीत के साथ गठबंधन हो गया था । वहाँ वाद्य संगीत - शब्दहीन संगीत-जैसी चीज नहीं पाई जाती, तथा उत्कृष्ट कविता का अधिकांश संगीत के सहयोग के लिये निबद्ध किया जाता था ।"३ यह बात आज भी लोक-साहित्य के काव्यों के साथ पूरी तरह लागू होती है, तथा जैसा कि हम संकेत करेंगे प्राकृत और अपभ्रंश के छन्दों के विकास की कहानी भी इस मान्यता की पुष्टि ही करती है। अपभ्रंश भाषा में निबद्ध काव्यों के तालच्छंद इस बात पर जोर देते हैं कि अपभ्रंश कवि को कुशल संगीतज्ञ होना चाहिए । हिंदी का मध्ययुगीन भक्तिकाव्य भी संगीत के आलवाल में लिपटा हुआ है। संगीत तथा छन्द दोनों की वास्तविक आत्मा "लय" है। "लय" के अभाव में न तो काव्य का छन्दोविधान ही होगा, न संगीत ही । संस्कृत आचार्यों ने काव्य को सर्वथा पद्यबद्ध न मानकर गद्यबद्ध रागात्मिकावृत्ति वाली कृतियों १. "that in the first stage of their development, work, music, and poetry were most intimately connected with one another, but that the basic element of this trinity was work, while the other two elements had only a subordinate significance." - Buecher quoted by Plekhanov (Art and Social Life p. 49). २. Egerton Smith : The Principles of English Metre pp. 5-6 3. "One of the most striking differences between Greek and English poetry is that in ancient Greece poetry was wedded to music. There was no purely instrumental music - music without words; and a great deal of the finest poetry was composed for musical accompaniment." - George Thompson : Marxism and Poetry, p. 1 Page #536 -------------------------------------------------------------------------- ________________ ५११ प्राकृतपैंगलम् का छन्दः शास्त्रीय अनुशीलन को भी काव्य माना, तथा कालरिज ने भी काव्य का प्रतियोगी (विरोधी) गद्य को न मानकर 'विज्ञान' को माना था; फिर भी काव्य का छन्दोबद्धता से घनिष्ठ संबंध रहा है तथा समस्त पुराना काव्य ही नहीं, विश्व के काव्य साहित्य का अधिकतम भाग छन्दोबद्ध ही है । यह इसलिये कि छन्द स्वतः काव्य के प्रेषणीय भाव को तदनुरूप 'लय' में अभिव्यक्त करता है। वैसे तो 'लय' गद्य की भाषा तथा बोलचाल की भाषा तक में पाई जाती है, फिर भी तत्तत् छन्द की 'लय' का खास काव्यगत महत्त्व है तथा गद्य कवियों तक ने कई बार पद्य या छन्द की 'लय' को पकड़कर भाव को अधिक प्रभावशाली, तीव्र तथा प्रेषणीय बनाने के लिये 'वृत्तिगंधि गद्य' का प्रयोग किया है । छन्द की 'लय' जहाँ स्वर के दीर्घ या हस्वोच्चारण की दृष्टि से संगीत से संबद्ध है, वहाँ उसका उतार-चढाव, यति, तुक (अनुप्रास तथा यमक) आदि का संबंध नृत्य के अंग-संचालन से है। अतः यहाँ छन्दोयोजना तथा लय पर दो शब्द कह देना जरूरी होगा । छन्दोयोजना और लय है $ १३२. लय का संबंध नृत्य से इसलिये जोड़ा जाता है कि इसे नृत्य की खास भेदक विशेषता माना जाता । नृत्य की प्रमुख विशेषता तत्तत् अंगोपांगादि का एक निश्चित लयात्मक क्रम से संचालन है। अंग संचालन नृत्य का खास लक्षण है, किंतु उस विशिष्ट अंग-संचालन को ही नृत्य कहा जा सकता है, जिसमें निश्चित क्षणों के अनुसार अंगों का संचालन आरोहावरोहमूलक लय में आबद्ध हो। अतः जर्मनी समाजशास्त्री ई० ग्रोस के शब्दों में "लवरहित नृत्य की कल्पना ही नहीं की जा सकती; एक भी नृत्य ऐसा नहीं है जो लयहीन हो" ।" जिस तरह नृत्य की लय निश्चित क्रम में आवद्ध होती है, वैसे ही छंद की लय भी स्वर लहरी के निश्चित एवं कमिक आरोहावरोह तथा समय-सीमा के अनुरूप संयोजन से समन्वित होती है। विभिन्न भावों की अभिव्यंजना में हमारी स्वर लहरी विभिन्न लयस्थितियों का संकेत करती है। क्रोध की दशा में हमारी वाणी भिन्न लय की सूचना देती है, प्रेम, घृणा, शोक आदि की दशा में सर्वथा भिन्नभिन्न प्रकार की । संभवतः विभिन्न छन्दों की तत्तत् लय के भेद में मूलतः तत्तत् मनोभाव की भेदकता निहित है। तत्तत् वर्णिक तथा मात्रिक छंदों में तत्तत् वर्णिक या मात्रिक गणों का विधान, लघु-गुरु नियम, तुक आदि, लय तथा उसके द्वारा प्रेषणीय तत्तत् मनोभाव मनोभाव से ही संबंध रखते हैं । छन्द की लय से हमारा तात्पर्य यह है कि किसी छन्द में सबल तत्त्व तथा दुर्बल तत्त्वों का परस्पर विनिमय तथा उनकी स्थिति कैसी है, इन सबल तथा दुर्बल तत्त्वों के विनिमय तथा संयोजन का विधान किस तरह का है, तथा इनके तत्तत् वर्गों का उक्त छंद में क्या संबंध है ? 'लय' से हमारा तात्पर्य विभिन्न उच्चरित ध्वनियों या अक्षरों के क्रमिक उतार-चढाव से है जो अक्षरों के उतार-चढाव के साथ ही साथ काव्यार्थ या भाव को गतिमान् बनाते हैं, उसके भी उतारचढाव का संकेत करते हैं। यह उतार-चढाव प्रत्येक छंद में एक निश्चित समय सीमा में आबद्ध रहता है। साथ ही लयात्मक उतार-चढाव की इस समय-सीमा के प्रत्येक अंश के आरंभ तथा अंत में स्पष्टतः परिदृश्यमान कोई न कोई तत्त्व अवश्य होता है। जैसे द्रुतविलंबित के द्वितीय गण में नगण के बाद भगण का प्रथम दीर्घ अक्षर स्पष्ट इसका संकेत करता है। द्रुतविलंबित न भ भ २. लललगाललगाललगालगा इस छन्द की गति में प्रथम तीन अक्षरों के ह्रस्वोच्चारण के कारण पाठक द्रुत गति का आश्रय लेता है, तब चढाव, फिर दो क्षण उतार, फिर चढाव, फिर दो क्षण उतार और फिर एक एक क्षण बाद क्रमशः चढाव, उतार चढाव होने से छंद की गति में ‘विलंबन' पाया जाता है। इसीलिये इसका नाम द्रुतविलंबित पड़ा है। किसी भी छंद को कोमल, ललित और मधुर अथवा धीर, गंभीर और उद्धत बनाने का काम इसी उतार-चढ़ाव युक्त उच्चारण की विविध संघटना से है। वियोगिनी छंद करुण रस के लिये प्रसिद्ध है। ध्यान से देखने पर पता चलेगा कि उसकी सारी जान प्रत्येक चरण के आरंभ में प्रयुक्त दो लघु तथा एक गुरु वाला सगण है। सगण से शुरूआत ही इस छंद को करुण बना देती है। 2. A distinguishing feature of the dance is the rhythmic order of movements. There is not a single dance without rhythm. - E. Grosse: quoted by Plekhanov (Art and Social Life p. 107) Page #537 -------------------------------------------------------------------------- ________________ ५१२ प्राकृतगलम् स स ज ग स भ र लग वियोगिनी : ललगाललगालगालगा, ललगागाललगालगालगा इसी तरह मालिनी छंद की आरंभिक दो नगण वाली योजना इसे कोमल भावों - शृंगार, करुण, शांत, प्रात:काल वर्णन आदि की व्यंजना के उपयुक्त बना देती है, किंतु उद्धत भावों की व्यंजना में यह छंद निकम्मा ही साबित होगा। छंद की गति स्वयं किसी मदमंथर गति से पदन्यास करती नायिका का चित्र सामने खींच देती है। ArranMA, AAMA मालिनी न न म य य ललललललगागागालगागालगागा मन्दाक्रान्ता छंद को विरहव्यंजना का सशक्त अस्त्र माना गया है, संभवत: इसकी सारी गति आरंभ में चार दीर्घ अक्षरों में एक साथ उफन कर तब पाँच अक्षरों तक सिसकियाँ भरते विरही या विरहिणी का चित्र खींच सकती है। उसके बाद दो दीर्घ तथा एक ह्रस्व अक्षरों का क्रमिक उतार-चढाव, भाव की क्रमशः उतरती-चढती गति की रूपरेखा उपस्थित करते हैं । चार, छ: तथा सात की यति पर रुक रुक कर छंद का आगे बढ़ना भी इसमें योग देता है। AAAA,aaaaa AAMANA म भ न त ग ग मन्दाक्रान्ता : गागागागा, लललललगा, गालगागालगागा मन्दाक्रान्ता की सारी जान बीच के पाँच लघु उच्चारण हैं । ये सभी छंद उद्धत भावों की व्यंजना में सफल नहीं होंगे, जब कि भुजंगप्रयात, शार्दूलविक्रीडित, स्रग्धरा जैसे छन्दों की गति स्वयं ही औद्धत्य की परिचायिका है। भुजंगप्रयात MAMA MAMA स्रग्धरा AAMAMMorporaMamam म र भ न य य य शार्दूलविक्रीडित AMARAMom AM-MA- इन छंदों में मगण (555) रगण (15), तथा यगण (155) खास तौर पर शक्तिशाली गण है। भुजंगप्रयात में बिना किसी यति के एक क्षण उतार के बाद दो क्षण चढाव के चार आवर्तक उसकी गति को साँप की गति की तरह तेज बना देते हैं। इसी तरह स्रग्धरा का लंबा विस्तृत परिवेश, म, र तथा अंत में एक साथ तीन यगण की योजना इसे भी प्रबल तथा तेजी से हृदय में उठते उद्धत भावों के अनुरूप सिद्ध करते हैं । शार्दूलविक्रीडित की १२ अक्षरों को एक साँस में पढ़ने की गति ही उसे उद्धतता दे देती है; इस छंद का वीरादि रसों में सफल प्रयोग हुआ है, वैसे कुछ कवियों ने इसका शृंगार में भी कुशल प्रयोग किया है, ठीक वैसे ही जैसे घनाक्षरी शृंगार और वीर दोनों में एक साथ कुशलता से प्रयुक्त हुआ है। घनाक्षरी की गति दोनों के अनुरूप इसलिये भी हो सकी है कि उसमें वर्णिक गणों की नियत योजना नहीं पाई जाती, वह मुक्तक वर्णिक वृत्त जो है। फिर भी हिंदी के शृंगार तथा वीर रसों में प्रयुक्त घनाक्षरियों की जाँच पड़ताल करने पर पता चलेगा हि जहाँ शृंगार रस में सफलतया प्रयुक्त घनाक्षरियों में लघ्वक्षरों के उच्चरित की मात्रा अधिक होगी, वहाँ वीरादि रसों में प्रयुक्त घनाक्षरियों में गुर्वक्षरों के उच्चरित की मात्रा अधिक मिलेगी । देव और घनानन्द जैसे कवियों की घनाक्षरियों की तुलना भूषण की घनाक्षरियों से करने पर संभवतः यह अनुमान सत्य निकले । सवैया छंद की गति (cadence) तथा लय (rhythm) स्वयं वीरादि रसों के अनुपयुक्त हैं; मूल वणिक सवैया या तो सगण (15) Page #538 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् का छन्द: शास्त्रीय अनुशीलन ५१३ या भगण (SII) पर आधृत है, बाकी शेष भेद उसी के प्ररोह हैं। इन गणों की रचना स्वयं लघूच्चारण बाहुल्य के कारण उद्धत वृत्ति के भावों के उपयुक्त नहीं जान पड़ती। मेरी जानकारी में इस छंद का उद्धत भावों में बहुत कम प्रयोग किया गया है और जो है वह सफल नहीं कहा जा सकता । मतलब यह है कि छन्द के 'पैटर्न' में लघु गुरु उच्चारण की मात्रा तथा नियत स्थान पर योजना का छन्द को गति देने में खास हाथ रहता है और छंद की गति और लयात्मक "पैटर्न" इसी पर टिके रहते हैं। समग्र छंद की लय की व्यवस्था के लिए कई तत्त्व जिम्मेदार होते हैं। प्रत्येक वर्णिक या मात्रिक छंद के अंतर्गत हर चरण को कई टुकड़ों में बाँटा जा सकता है। यह विभाजन वर्णिक छंदों में वर्णिक गुणों तथा मात्रिक छंदों में द्विकलादि मात्रिक गणों के अनुसार किया जाता है। तत्तत् टुकड़े की निजी स्वर-लहरी तथा उसका अन्य गत तथा आगत टुकड़ों की तत्तत् स्वर-लहरी के संयोग से मिलकर प्रस्तुत समग्र एकतानता, सम्पूर्ण चरण की लय की व्यवस्था में महत्त्वपूर्ण योग देती है। इसी तरह एक ही चरण में विविध स्थानों पर यति की संस्थापना का भी इसमें हाथ रहता है। इतना ही नहीं, पूरे छंद के चरणों की गति भी समग्र छंद की गति या 'कैडेंस' में नवीनता ला देती है। यह बात सभी प्रकार के द्विपात्, चतुष्पात् या अधिक चरणों वाले छंदों पर लागू होती है। मिश्र छंदों में भी जब दोहा तथा रोला, रोला तथा उल्लाला, दोहा तथा गाथा, मात्रा तथा दोहा जैसे अनेक छन्दों के संकीर्ण छंदों की रचना की जाती है, तो उनकी गति सर्वथा नवीन संगीत को जन्म देती है। कुंडलिया छंद की लय वस्तुतः केवल दोहा तथा रोला छंदों की गतियों का योग (sum total) मात्र नहीं है, न छप्पय छंद की लय केवल रोला तथा उल्लाला छन्दों की गतियों का योग ही है। इतना ही नहीं, मात्रिक छंदों में एक ही छंद के विविध भेदों में भी गति तथा लय का संगीतात्मक विभेद स्पष्ट मालूम पड़ता है। दोहा, रोला, छप्पय, आदि छंदों के छन्दः शास्त्रियों ने लघु गुरु अक्षरों की गणना के अनुसार अनेक भेद किये है। ये भेद वैसे तो अंकगणित के खयालीपुलाव जान पड़ते हैं, पर इनका केवल इतना ही महत्त्व नहीं है। मात्रिक छंदों के बारे में यह स्पष्ट है कि जिन छंदों में लघ्वक्षरों की संख्या जितनी अधिक होगी, वे उतने ही अधिक श्रवणमधुर, रमणीय तथा कलात्मक होंगे। तुलसीदास की निम्न दो चौपाइयों और दोहों की तुलना से यह स्पष्ट हो जायगा । मात्राओं की संख्या दोनों में स्थान होने पर भी उनकी संगीतात्मक गति और गूँज में स्पष्ट भेद हैं : (१) (२) (३) (२) कंकन किंकिनि नूपुर धुनि सुनि । कहत लखन सन राम हृदयँ गुनि || ( मानस : बालकाण्ड) काचे घट जिमि डारौं फोरी । सकउ मेरु मूलक जिमि तोरी ॥ (वही) तमकि धहि धनु मूढ नृप उतई न चलहि लजाइ । मनहुँ पाइ भट बाहुबल अधिकु अधिकु गरुआ || ( वही ) हिरन्याच्छ भ्राता सहित मधु कैटभ बलवान । जेहिं मारे साइ अवतरेठ कृपासिंधु भगवान ॥ (वही, लंकाकांड) उक्त चौपाइयों में प्रथम अर्धाली की प्रथमपंक्ति में ३ ग १० ल तथा द्वितीय पंक्ति १ ग १४ ल है; जब कि द्वितीय अर्धाली की प्रथम पंक्ति में ६ ग, ४ल; तथा द्वितीय पंक्ति में ४ ग, ८ ल हैं। इस लघु गुरु अक्षरों की विविध योजना से इनकी गति में क्या फर्क पड़ता है, यह स्वतः संवेद्य है । इसी तरह पहले दोहा में ५ गुरु तथा ३८ लघु (४८ मात्रा) पाये जाते हैं; जब की दूसरे में ११ गुरु तथा २६ लघु है। यहाँ 'जहिं सोह, अवतरेठ' में क्रमशः 'ए, ओ, ए' का उच्चारण एक मात्रिक (ह्रस्व) ही है, द्विमात्रिक नहीं । छन्दः शास्त्रियों के मतानुसार पहला दोहा 'अहिवर' नामक भेद है, दूसरा 'चल' नामक भेद । दोनों की गति या 'कैडन्स' का फर्क कुशल पाठकों और श्रोताओं को स्पष्ट मालूम पड़ जायगा । वर्णिक छंदों में विविध गणों की मैत्री, शत्रुता, उदासीनता आदि का विचार भी वस्तुतः छंदों की गति या लय को श्रवणमधुर बनाने के दृष्टिकोण से ही किया गया है। जहाँ तक तत्तत् गणों के एक साथ नियोजित करने पर उसके सुखदुःखादि फलों का प्रश्न है, छन्दः शास्त्र का यह अंश वैज्ञानिक नहीं जान पड़ता, उसका वही नगण्य महत्त्व है, जो Page #539 -------------------------------------------------------------------------- ________________ ५१४ प्राकृतपैंगलम् फलित ज्योतिष का; किंतु एक गण के बाद अमुक गण ही अच्छा रहेगा, अमुक गण नहीं, इसका वस्तुतः सूक्ष्मातिसूक्ष्म संगीतात्मक तत्त्व से संबंध जान पड़ता है। इन मैत्र्यादि संबंधों का छन्दःशास्त्र में ठीक वही महत्त्व जान पड़ता है जो संगीतशास्त्र में वादी, संवादी, अनुवादी तथा विवादी स्वरों का परस्पर माना जाता है । यदि किसी एक स्वर के साथ अन्य वाद्य पर विवादी स्वर बजाया जाय या उसके ठीक बाद उसी वाद्य पर विवादी स्वर बजाया जाय तो भी, वह कटु मालूम पड़ेगा, किंतु संवादी स्वर ऐसी दशा में मधुर लगेंगे । इसीलिये कुशल संगीतज्ञ इसे जरूरी समझते हैं कि "एक के बाद एक स्वरों का ऐसा प्रबंध होना चाहिए, जो रसों और भावों को उद्दीप्त करके चित्त को प्रसन्न करे ।"२ स्वरों के इसी क्रमबद्ध उतार-चढ़ाव को पारिभाषिक शब्दावली में 'संक्रम' कहा जाता है, जो अंगरेजी शब्द 'मेलोडी' का समानांतर है। भारतीय छन्दःशास्त्र में भी तत्तत् गणों के मैत्र्यादि-विधान तथा तत्तत् छंदों में वर्णिक या मात्रिक गणों की निश्चित क्रमबद्ध व्यवस्था का मूल यही 'संक्रम' भावना है। इस बात पर जोर दिया जा चुका है कि 'लय' छंद की ही नहीं स्वयं काव्य की आत्मा है। यही कारण है कि लयरहित काव्य की कल्पना करना ही असम्भव है। कुछ नये हिंदी कवियों ने छन्दोबंधन से मुक्ति पाने का जिहाद छेड़ने वक्त इस बात का खयाल नहीं रखा कि काव्य सब कुछ बर्दाश्त कर सकता है, लयात्मक अराजकता नहीं । स्वच्छन्द या मुक्त छंदों (Vers libre) का विकास फ्रेंच रोमैंटिक कवियों की स्वातन्त्र्य-लिप्सा का एक उदाहरण है, फिर भी जैसा कि मैंने अन्यत्र इसका संकेत किया है, छन्दोबंधन से मुक्ति की आवाज को बुलन्द करने वाले इन कवियों ने 'लय' की सदा रक्षा की है। "भाषा की भाँति प्रतीकवादी कवियों ने छन्द को नवीन रूप दिया । इन कवियों की यह छन्द:प्रणाली 'स्वच्छन्द छंद' (बेर लिब्र) के नाम से प्रसिद्ध है। प्राचीन रूढिगत छंदों का त्याग समस्त रोमैंटिक कवियों की एक विशेषता रही है। बोदेलेर ने 'पेती पोएम आँ प्रोज' लिखकर छंदबंध का अंत किया। कितु यह छन्दबंध का विरोध ‘ल वेर ओफीसिए' (अधिकृत छंद) का ही था, अर्थात् जहाँ तक प्रवाह का प्रश्न है, ये 'बेर लिब्र' भी उससे युक्त थे । इन छंदों में 'संगीतात्मकता' कवि तथा पाठक के बीच वही कार्य करती है, जो रूढ छन्दों में । यह दूसरी बात है कि कुछ कवियों के हाथ पड़ कर यह छन्द लावण्यहीन हो जाते हैं, किंतु इसके लिए दोषी कवि है, छन्द नहीं।"१ अमरीकी कवि वाल्ट व्हीटमैन ने मुक्त छन्दों का धड़ल्ले से प्रयोग करने पर भी लय का ध्यान नहीं रक्खा, संभवतः इसीलिये उसकी कविताओं को इज़रा पाउन्ड ने “Nauseating pills' कहा था। ___ वस्तुतः मात्रिक-वर्णिक, तुकांत-अतुकांत, शास्त्रीय-अशास्त्रीय, बद्ध-मुक्त सभी तरह के छन्दों की मूल इकाई, उसका 'न्यूक्लियस' यही 'लय' या 'रिदमिक पैटर्न' है । मुक्त छन्द मुक्त होने पर भी लय के बंधन से मुक्त नहीं, इसे सभी न भूलना होगा। दूसरे शब्दों में हम यह कह सकते हैं कि स्वच्छन्द छन्द में छन्दोमुक्ति होने पर भी छन्दोबद्धता अवश्य है। इसे दूसरे ढंग से हिंदी कवि श्री सूर्यकान्त त्रिपाठी निराला ने भी स्वीकार किया है - "मुक्त छन्द तो वह है, जो छंद की भूमि में रह कर भी मुक्त है ।"५ 'छन्द की भूमि में रहना' मुक्त छन्द के लिए भी लाजमी है, नहीं तो उसमें और गद्य में कोई भेद न रहेगा । आंग्ल कवि टी० एस० इलियट ने इसी बात पर जोर देते कहा था - No Verse is free for the man who wants to do a good job. स्वच्छन्द छन्दों में भी कुशल कवि अनुप्रास, वीप्सा, पदमध्यग तुक तथा पादांत तुक की योजना इसलिये करते देखे जाते हैं कि इससे छंद में 'लय' की सृष्टि हो जाती है। निराला इसके लिये खास तौर पर मशहूर हैं। "काँप रही थी वायु, प्रीति की प्रथम रात की नवागता, पर प्रियतम-कर पतिता सी प्रेममयी, पर नीरव अपरिचिता-सी पर भी लय स्वच्छन्द छत त्रिपाठी १. ललितकिशोर सिंह : ध्वनि और संगीत पृ० ८७ २. वही पृ० १०३ ३. समालोचनाङ्क (साहित्यसंदेश, १९५२) में मेरा 'पाश्चात्य साहित्यशास्त्र के कुछ प्रमुख बाद' लेख पृ० १७० ४. परिमल (भूमिका) पृ० २१ 4. The Music of Poetry (T. S. Eliot : Selected Prose) p. 65 Page #540 -------------------------------------------------------------------------- ________________ "बिखरा पराग राग फाग की गुलाल लाल भौरों के झौर अंध किरण बालिकाएँ लहरों से खेल रही थीं अपने ही मन से, पहरों से । खड़ी दूर सारस की सुन्दर जोड़ी क्या जाने क्या क्या कह कर दोनों ने ग्रीवा मोड़ी ॥ (निराला : तट पर ) कवि 'द्वैपायन' की निम्न कविता में लय के लिये अनुप्रास तथा पादमध्य एवं पादांत तुक की योजना की गई है। युवकों के वृंद अंध गंध मंदिर प्रकृति - नटी झूम उठी स्खलित चरण व्यस्त वसन आवरण पानिप की नदी चढ़ी वह चला प्रणयि - मन ।" प्राकृतपैंगलम् का छन्दः शास्त्रीय अनुशीलन ५१५ छन्द की लय वस्तुतः तीन तत्त्वों से संबद्ध है :- (१) छन्द में तत्तत् स्थान पर प्रयुक्त उदात्त अनुदात्त का स्वरप्रयोग या लघु-गुरु उच्चारण; इसी से विभिन्न प्रकार के लघु-गुरु उच्चारण के आरोहावरोह क्रम से विभिन्न 'रिदमिक पैटर्न' का जन्म होता है, इसका संकेत किया जा चुका है। (२) छन्द की विविध आरोहावरोहमूलक अक्षर-संघटना ( syllabic pattern) के बीच में या पादांत में यति का प्रयोग, तथा (३) पादांत में कखकख, कग-खघ, कखगघ, आदि किसी भी निश्चित क्रम से तुक (rime) की योजना । छन्दों की विशाल अट्टालिका की नींव के पत्थर यही तीनों हैं, इसलिये छन्दः शास्त्र की शुरूआत यहीं से माननी पड़ती है । अक्षर और मात्रा का लघु-गुरु विधान $ १३३. संस्कृत छन्दः शास्त्रियों ने छन्दों का विभाजन दो वर्गों में किया है- अक्षरवृत्त तथा मात्रावृत्त । अक्षरवृत्तों को वर्णवृत्त भी कहा जाता है। अक्षरवृत्तों में अक्षरों की निश्चित गणना का महत्व है, मात्रावृत्तों में मात्रा की निश्चित गणना का उदाहरण के लिये वसंततिलका वृत्त में प्रत्येक चरण में निश्चित वर्णिक गणों के क्रमसे १४ वर्णों का अस्तित्व पाया जाता है, तो गाथा (आय) वृत्त में प्रथम तृतीय चरण में १२, द्वितीय में १८ और चतुर्थ में १५ मात्रा पाई जाती हैं। इस प्रकार गाथा में अक्षरों की संख्या का निश्चित नियम नहीं है इतना होने पर भी प्राकृत मात्रावृत्तों में भी अक्षर की ह्रस्वता तथा दीर्घता का महत्त्व अवश्य है, क्योंकि उसी के आधार पर मात्रा का आकलन किया जाता है। अक्षर से तात्पर्य एक साथ उच्चरित स्वर या स्वर-व्यंजन समूह से है। अक्षर का मेरुदण्ड स्वर है, तथा स्वर का उच्चारण बिना किसी अन्य ध्वन्यात्मक तत्त्व की सहायता के किया जा सकता है, अतः अक्षर में एक स्वर का होना आवश्यक है। व्यंजन ध्वनि का उच्चारण बिना किसी स्वर की सहायता के नहीं हो पाता, अतः व्यंजन के उच्चारण के लिए पूर्व में या पर में स्वर का होना सर्वथा आवश्यक है। शुद्ध स्वररहित व्यंजन का स्वयं का अक्षर-संघटना में कोई महत्त्व नहीं है। स्वर-ध्वनियों के उच्चारण-भेद से स्पष्ट है कि ये दो तरह की पाई जाती हैं। कुछ स्वरों के उच्चारण में एक मात्रा (क्षण) लगती है, जैसे अ, इ, उ, ऋ, ए, आ; जब कि कुछ के उच्चारण में दो मात्रा का समय लगता है, जैसे आ, ई, ऊ, (ॠ) ए ओ वर्णिक वृत्तों के मगेण, नगण आदि गणों का विधान अक्षरों की इसी स्वर-दीर्घता तथा स्वरहस्वता से संबद्ध है, तथा मात्रिक वृत्तों की मात्रा गणना में भी इसका ध्यान रखना पड़ता है, क्योंकि वहाँ प्रायः ह्रस्व अक्षर (स्वर) की एक मात्रा तथा दीर्घ अक्षर की दो मात्रा मानी जाती है। संस्कृत वैयाकरणों ने तीन प्रकार के स्वरोच्चारण का संकेत किया है। :- ह्रस्व (एक मात्रिक), दीर्घ (द्विमात्रिक), तथा प्लुत (त्रिमात्रिक)। किंतु छन्दः शास्त्र में प्लुत उच्चारण की तीन मात्रायें नहीं मानी जातीं तथा संस्कृत वर्णिक वृत्तों में पादांत में उच्चरित प्लुत को भी द्विमात्रिक ही माना जाता है, इसका संकेत हम अनुपद में करेंगे। 1 Page #541 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् शुद्ध दीर्घ स्वरों के अतिरिक्त अन्य स्थिति में भी अक्षर को द्विमात्रिक माना जाता है। छन्दःशास्त्रियों ने बताया है कि "दीर्घ अक्षर, संयुक्त व्यंजन से पूर्व का (ह्रस्व) अक्षर, प्लुत, व्यञ्जनांत, ऊष्मान्त (जिह्वामूलीय तथा विसर्गान्त उपध्मानीय), सानुस्वार, तथा कहीं-कहीं पादांत लघु को भी गुरु (द्विमात्रिक) माना जाता है।" संस्कृत वर्णिक वृत्तों में इस नियम की पूरी पाबन्दी की जाती है तथा हिंदी कवियों ने भी संस्कृत वर्णिक वृत्तों के प्रयोग में इसका पालन किया है : 'बाष्प-द्वारा बहु विधि-दुखों वद्धिता-वेदना के, बालाओं का हृदय नभ जो है समाच्छन्न होता । तो नि ता तनिक उसकी म्लानता है न होती, पर्जन्यों सा यदि न बरसें वारि हो, वे दृगों से ॥ (प्रियप्रवास १४.९) इस उदाहरण में 'ष्प', 'व', 'च्छ', 'ज' को संयुक्ताद्य दीर्घ ही माना गया है। संस्कृत पद्यों के उच्चारण में प्रायः पादांत अनुस्वार तथा विसर्ग का उच्चारण प्लुत ही किया जाता है किंतु छन्दःशास्त्री इसकी गणना दीर्घ के साथ ही गुरु के रूप में करते हैं । यथा, (१) अमूर्विमानान्तरलम्बिनीनां, श्रुत्वा स्वनं कांचनकिङ्किणीनाम् । प्रत्युव्रजन्तीव खमुत्पतन्त्यो, गोदावरीसारसपङ्क्तयस्त्वाम् ॥ (२) इमां तटाशोकलतां च तन्वीं, स्तनाभिरामस्तबकाभिनम्राम् । त्वत्प्राप्तिबुद्ध्या परिरब्धुकामः, सौमित्रिणा साश्रुरहं निषिद्धः ।। (रघुवंश १३ सर्ग) इन दोनों उदाहरणों में पादांत उच्चारण क्रमश: “णीनाऽऽम्', 'स्त्वाऽऽम्', 'नम्राऽऽम्' तथा 'निषिद्धऽऽह' सुनाई पड़ता है । प्लुतोच्चारण प्रायः द्वितीय तथा चतुर्थ चरण (अर्धाली) के अंत में ही पाया जाता है, प्रथम-तृतीय के अंत में नहीं । पादांत लघु को विकल्प से दीर्घ मानने का विधान किया गया है, किंतु संस्कृत वर्णिक छन्दों में सर्वत्र पादांत में गुरु पाये जाने के कारण सदा उन्हें गुरु माना जाता है। उद्गता जैसे मिश्रित छन्दों में जो मूलतः संस्कृत वृत्त न होकर प्राकृत वृत्तों से प्रभावित जान पड़ते हैं, प्रथम पाद के अंत का अक्षर लघु ही पाया जाता है तथा यहाँ इसे गुरु नहीं गिना जाता । जैसे अथ वासवस्य वचनेन, रुचिरवदनस्त्रिलोचनम् । क्लातिरहितमभिराधयितुं, विधिवत्तपांसि विदधे धनंजयः ॥ (भारवि, १२ वाँ सर्ग) इस पद्य में 'वचनेन' का 'न' लघ ही है। $ १३४. उक्त नियम के अपवादः - संस्कृत छन्दःशास्त्रियों ने ही कुछ ऐसे स्थल दिये हैं, जहाँ संयुक्त व्यंजन के पूर्व होने पर ह्रस्व स्वर का नित्य-दीर्घत्व, नहीं होता तथा उसे एकमात्रिक या लघु भी गिना जाता है। पिंगलछन्दःसूत्र के 'ह्रप्रोरन्यतरस्याम्' सूत्र के अनुसार 'हृ' तथा 'प्र के पूर्व का ह्रस्व स्वर लघु भी गिना जा सकता है, तथा काव्यों में इस तरह के अनेकों उदाहरण मिलते हैं : (१) “सा मंगलस्नानविशुद्धगात्री, गृहीतप्रत्युद्गमनीयस्त्रा ।" (कुमारसं० ७.११) (२) प्राप्य नाभिह्रदमज्जनमाशु, प्रस्थितं निवसनग्रहणाय ॥ (माघ १०.६०) १. दीर्घ संयोगपरं तथा प्लुतं व्यञ्जनान्तमूष्मान्तम् । सानुस्वारं च गुरुं क्वचिदवसानेऽपि लघ्वन्तम् ॥ पिंगलछन्दःसूत्र पर हलायुधवृत्ति १.१ २. 'प्रे हे वा इति पुनः पिंगलमुनेर्विकल्पविधायकं सूत्रम् ।" (छन्दोमंजरी पृ० १३) Page #542 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् का छन्दःशास्त्रीय अनुशीलन ५१७ इन दोनों स्थलों में क्रमशः 'गृहीतप्रत्युद्गमनीय' का 'त' तथा 'नाभिहद' का 'भि' संयुक्ताद्य होने पर भी लघु ही माने गये हैं। इसी तरह 'साकेत' काव्य के निम्न छंद में 'किन्तु' का 'तु' भी लघु ही है : सखि, देख, दिगन्त है खुला, तम है किन्तु प्रकाश से धुला ।। यह तारक जो खचे रचे, निशि में वासर-बीज से बचे ॥ (साकेत १०.१०) || संयुक्ताद्य (संयुक्तपर) वर्ण को कहीं-कहीं लघु मानने का विधान प्रा० पैं० में भी मिलता है : कत्थवि संजुत्तपरो, वण्णो लहु होइ दंसणेण जहा । परिल्हसइ चित्तधिज्जं, तरुणिकडक्खम्मि णिव्युत्तम् ॥ (प्रा० पैं० १.४) इसी तरह वहाँ सानुस्वार इकार तथा हिकार, शुद्ध अथवा व्यंजनयुक्त एकार तथा ओकार, और संयुक्त रेफ तथा हकार से पूर्व का वर्ण, इन सभी को विकल्प से गुरु मानने का विधान भी किया गया है । संस्कृत वर्णिक वृत्तों में पादांत को विकल्प से गुरु मानने का विधान पाया जाता है, किंतु मात्रिक वृत्तों तथा तालवृत्तों में प्रा० पैं० में इस नियम की पाबंदी नहीं मिलती। वैसे नंदियड्ड, स्वयंभू, हेमचन्द्र आदि पुराने छन्दःशास्त्रियों में इसके चिह्न मिलते हैं । उदाहरणार्थ, दोहा छंद के लक्षण में वे प्रथम तृतीय पाद में १४ तथा द्वितीय चतुर्थ में १२ मात्रा मानते है, जब कि प्रा० पैं० तथा पिछले खेवे के छन्दःशास्त्रीय ग्रंथों में इसका लक्षण १३:११, १३:११ है। नंदियड्ड आदि पुराने प्राकृतापभ्रंश छन्दःशास्त्रियों के उदाहरण देखने से पता चलता है कि वे पादांत लघु को गुरु (द्विमात्रिक) मानते हैं। विशेष विवरण के लिये आगे दोहा के संबंध में ऐतिहासिक तथा शास्त्रीय अनुशीलन देखिये । पादांत लघु को विकल्प से गुरु मानने के संबंध में संस्कृत छन्दःशास्त्रीयों की भी कुछ शर्ते थीं। वे केवल द्वितीय तथा चतुर्थ चरण के अंत में ही पादांत लघु को गुरु मानने का नियमतः विधान करते थे, जो सभी वर्णिक वृत्तों के साथ लागू होता था; किंतु प्रथम एवं तृतीय पाद के अंत में स्थित लघु को कुछ खास खास छंदों में ही गुरु मानने की रियायत थी । ये छन्द केवल उपेन्द्रवज्रा, इन्द्रवज्रा, उपजाति तथा वसन्ततिलका ही हैं । इसीलिये साहित्यशास्त्रियों ने इन छंदों से इतर छंदों में प्रथमतृतीय पादों में लघु होने पर उसे गुरु मानने से इन्कार किया है और उस स्थल में 'हतवृत्तत्त्व' दोष माना है । जैसे, 'विकसित-सहकार-भार-हारि-परिमल एष समागतो वसन्तः' में साहित्यदर्पणकार ने 'हतवृत्तत्व' दोष माना है तथा पाठ को 'हारिप्रमुदित-सौरभ आगतो वसन्तः' के रूप में शुद्ध किया है। केशवदास ने रामचन्द्रिका में एक स्थान पर वसन्ततिलका के चारों चरणों में पादांत लघु को गुरु माना है : सीता समान मुखचन्द्र विलोकि राम, बूझ्यौ कहाँ बसत हौ तुम कौन ग्राम । माता पिता कवन कौनेहि कर्म कीन, विद्या विनोद शिष कौनेहि अस्त्र दीन ॥ (रामचन्द्रिका ३८.३) इस छंद में पादांत 'म, म' 'न, न' गुरु माने गये हैं। साथ ही 'कौन ग्राम', "कौनेहि, कौनेहि" इन तीनों पदों में क्रमशः 'न', 'ने', 'ने' का उच्चारण लघु पाया जाता है। संयुक्ताद्य 'न' को 'ग्राम' के पूर्व गुरु नहीं माना गया है तथा अन्य पदों में 'ए' का उच्चारण 'ए' पाया जाता है। १. इहिकार बिंदुजुआ, एओ सुद्धा अ वण्णमिलिआ वि लहू । रहवंजणंसंजोए परे असेसं वि होइ सविहासं ॥ प्रा० पैं० १.५ २. चउदह मत्त दुन्नि पय, पढमइ तइयइ हुँति । बारह मत्ता दो चलण, दूहा लक्खण कंति || गाथालक्षण ८४ ३. उपेन्द्रवज्रा, इन्द्रवज्रा, उपजातयः, वसन्ततिलकमित्येतेषामेव तावत् प्रथमतृतीयपादांतवर्णेषु लघुत्वस्य विकल्पेन गुरुत्वं न त्वन्येषामिति भाष्यादौ स्थितम् । द्वितीयचतुर्थपादान्तवर्णेषु विकल्पस्तु सर्वेषामपि वृत्तानां सर्वसम्मत एव । वृत्तवार्तिक टीका पद्य ५९, पृ० ३२. यत्पादान्ते लघोरपि गुरुभावः उक्तः, तत्सर्वत्र द्वितीयचतुर्थपादविषयम् । प्रथमतृतीयपादविषयं तु वसन्ततिलकादेरेव । - साहित्यदर्पण, सप्तम परिच्छेद. Page #543 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् $ १३५. संस्कृत छन्दः शास्त्रियों ने हस्व अक्षर को दीर्घ तथा दीर्घ को ह्रस्व बना देने की छूट प्रायः नहीं दी है। वैसे 'अपि माषं मषं कुर्याच्छन्दोभंगं न कारयेत्' वाले नियम को फिर भी अच्छा नहीं माना जाता था । अतः संस्कृत काव्यों में दीर्घ का ह्रस्व बनाकर पढ़े जाने वाले स्थल प्रायः नहीं मिलते। महाकवि भट्टि के 'रावणवध' में एक स्थल अवश्य पाया जाता है. ५१८ निकृत्तमत्तद्विपकुंभमांसैः संपृक्तमुक्तैर्हरयोऽग्रपादैः । आनिन्यिरे श्रेणीकृतास्तथान्यैः परस्परं वालधिसन्निबद्धाः ॥ (१९-४२). 1 यहाँ ' श्रेणीकृताः' में च्चि-प्रत्यय होने के कारण व्याकरणिक दृष्टि से यही रूप शुद्ध है, किंतु छन्दोभंग के कारण उच्चारण में 'श्रेणिकृताः ' पढ़ना होगा। अपभ्रंश में आकर दोर्घ अक्षर को हस्व तथा ह्रस्व को दीर्घ बना देने की प्रवृति प्रमुख छन्दोगत विशेषता बन बैठी है अपभ्रंश छन्दों के मूलतः लोकगीतों की गेय प्रवृत्ति से प्रभावित होने के कारण उनमें अक्षर की व्याकरणिक ह्रस्वता या दीर्घता का इतना महत्त्व नहीं है, जितना उसकी उच्चारणगत ह्रस्वता या दीर्घता का । तत्तत् छन्द की ताल की संयोजना के लिये अपभ्रंश कवि, जो स्वयं कुशल गायक भी था, लिखित अक्षरों के ह्रस्व-दीर्घत्व में आवश्यकतानुसार हेर फेर कर सकता था। प्रा० पै० में भी इस छूट का संकेत मिलता है: इस नियम में न केवल दीर्घ अक्षर को लघु पढ़ने की ही छूट दी गई है, बल्कि अनेक (दो-तीन) वर्णों को एक ही मात्रा में पढ़कर एक ही वर्ण मानने की भी रियायत दी गई है। इसी के आधार 'अरेरे वाहहि काण्ह णाव छोडि डगमग कुगति ण देहि' में 'अरेरे' तथा 'डगमग' का त्वरित उच्चारण ही माना गया है।" ३ आधुनिक भारतीय भाषाओं में हिंदी ने कुछ स्थानों में इस प्रकार की छूट मानी अवश्य है, किंतु प्राय: इस प्रकार की छूट को हिंदी विद्वान् दोष ही मानते हैं तथा यह छूट केवल मात्रिक वृत्तों और सवैया, घनाक्षरी जैसे मुक्तक वर्णिको में ही पाई जाती है । संस्कृत वर्णिक वृत्तों में हिंदी कवियों ने इस रियायत का प्रयोग करना दोष माना है । जब कि गुजराती कविता ने इस छूट को नियमतः स्वीकार किया है तथा वहाँ संस्कृत वर्णिक छंदों में भी हस्व को दीर्घ, तथा दीर्घ को ह्रस्व बना देने की व्यवस्था पाई जाती है । छन्दों में यति-नियम $ १३६. वर्णिक छन्दों का यति विधानः - संस्कृत वर्णिक वृत्तों में यति का नियम अत्यधिक महत्त्वपूर्ण है तथा प्रायः सभी छन्दशास्त्री इस नियम की अवहेलना को छन्दोदोष मानते हैं। वैदिक वर्णिक वृत्तों के लक्षणों में, प्रातिशाख्यों में भी, यति का संकेत मिलता है। वैदिक मंत्रों में ग्यारह वर्ण के त्रिष्टुप् छंद में चतुर्थ या पंचम वर्ण के बाद यति का नियमतः अस्तित्व पाया जाता है ।" इन्हीं चौथे वर्ण वाली यति के त्रिष्टुप् छन्दों का विकास शास्त्रीय संस्कृत छन्दः परम्परा में शालिनी के रूप में, तथा पाँचवें वर्ण वाली यति के त्रिष्टुप् छन्दों का विकास इन्द्रवज्रा - उपेन्द्रवज्रा के रूप में हुआ १. २. ३. ४. I जइ दीहो विअ वण्णो लहु जीहा पढइ होइ सो वि लहू वो वि तुरिअपढिओ दोत्तिणि वि एक्क जाणेहु ॥ (१.८) ५. " a poet singer may take liberties with pronunciation of short and long letters, or may squeeze several letters within a group of Matras, which ordinarily would admit the pronunciation of only half of them, but in any case he would not do it in an awkward manner". Velankar: Apabhramsa Metres. (Radhakumud Mukherji comm. Vol. Part II p. 1068). दे० प्रा० ० मात्रावृत्त १.९ की व्याख्या पृ० ११-१२ भिखारीदास छन्दार्णव (२.१) 10 "गुजरातीमां कविने लघुनो गुरु अने गुरुनो लघु करवानी जे हद विनानी छूट मलायेली छे, ते गुजरातीने प्राकृत अपभ्रंशना वारसामां मलेली छे. नवा उच्चारशुद्धिना आग्रहथी कविए एने अंकुशमां लेवानी छे अने कर्णकटुत्वना दोषथी तेने बचाववा सदा जागृति राखवानी छे." रा० वि० पाठक: बृहत् पिंगल पृ० ४६ Verses of eleven syllables have caesure, which follows either the fourth or the fifth syllable." - Macdonell : Vedic Grammar p. 440 Page #544 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् का छन्दःशास्त्रीय अनुशीलन ५१९ है। शास्त्रीय संस्कृत के छन्दःशास्त्रीयग्रंथों में इन छन्दों में सर्वत्र यति का विधान नहीं मिलता, किंतु कई छन्दों में नियमत: यति का उल्लेख किया जाता है। जैसे, शालिनी में ४, ७ पर यति होने का उल्लेख पिंगलछन्द:सूत्र में मिलता है :- "शालिनी म्तौ त्गौ ग् समुद्रऋषयः" (६.१९) । संस्कृत छन्दःशास्त्रियों में यति के नियम के संबंध में दो मत पाये जाते हैं। पादांत यति को प्रायः सभी आचार्य स्वीकार करते हैं, किंतु वृत्तरत्नाकर के टीकाकार नारायण ने बताया है कि भरत यति का कोई संकेत नहीं करते । 'शुल्काम्बरादयस्तु पादान्त एव यतिमाहुः । भरतादयस्तु यति नेच्छन्ति ।' स्वयंभू के अपभ्रंश छन्दःशास्त्रीय ग्रंथ 'स्वयंभूच्छन्दस्' में भी यति-संबंधी विभिन्न मतों का संकेत मिलता है : जयदेवपिंगला सक्कयंमि दुच्चिय जई समिच्छन्ति । मंडव्वभरहकासवसेयवपमुहा न इच्छन्ति ॥ (स्वयंभूच्छन्दस् १.१४४) स्पष्ट है कि छन्दःशास्त्रियों का एक दल संस्कृत वर्णिक वृत्तों में यति का पालन करना जरूरी समझता था, इस दल के प्रमुख आचार्य पिंगल तथा जयदेव (संभवतः गीतगोविंदकार से भिन्न) हैं। दूसरा दल, जिसके प्रमुख आचार्य मांडव्य, भरत, काश्यप तथा सैतव हैं, यति को संस्कृत वृत्तों में सर्वथा आवश्यक नहीं मानता । किंतु ऐसा जान पड़ता है कि यह मतभेद केवल पादमध्यगत 'यति' के बारे में ही रहा होगा, पादांत यति को तो सभी आचार्य स्वीकार करते होंगे। भरत ने नाट्यशास्त्र के छन्दःप्रकरण में अधिकांश लक्षणों में 'यति' का निर्देश नहीं किया है, उदाहरण के लिये शार्दूलविक्रीडित का लक्षण ले लें । किंतु तत्तत् छन्दों के उदाहरणों को देखने पर पता चलता है कि वहाँ नियत रूप से यति पाई जाती है। जैसे, शार्दूलविक्रीडित के निम्न उदाहरण में १२ वें वर्ण के बाद नियत रूप से यति का विधान है : नानाशस्त्रशतघ्नितोमरहताः, प्रभ्रष्टसर्वायुधा, निभिन्नोदरबाहुवकानयना, नित्सिताः शत्रवः । धैर्योत्साहपराक्रमप्रभृतिभि, स्तैस्तैर्विचित्रैर्गुणै, वृत्तं ते रिपुघाति भाति समरे, शार्दूलविक्रीडितम् ॥ (नाट्यशास्त्र १६.९०) वैसे छिटपुट लक्षणों में भरत के नाट्यशास्त्र में भी पादमध्यगत 'यति' का संकेत मिल जाता है । जैसे षष्ठं च नवमं चैव लघु स्यात् त्रैष्टभे यदि । चभिरा_विच्छेदः सा ज्ञेया शालिनी यथा ॥ (नाट्यशास्त्र १६.३६). यहाँ शालिनी के लक्षण में इस बात का संकेत भरत ने ही किया है कि इस छन्द में पहले चार वर्णों के बाद पदमध्यगत यति (विच्छेद) पाई जाती है। इससे यह स्पष्ट होता है कि भले ही भरत ने प्रायः लक्षणों में यति का संकेत न किया हो, वे इसको स्वीकार अवश्य करते थे तथा यति-विधान न मानने वाले लोगों की सूची में भरत का नाम डाल देना अनुचित है। संस्कृत वर्णिक छन्दों में यति का विधान मधुरता के लिये किया जाता है; समग्र चरण को एक साँस में पढ़ने से छन्द में जो कटुता आ जाती है, उसे हटाकर उसमें गेय तत्त्व का समावेश कर माधुर्य पैदा करना ही वणिक वृत्तों की 'यति' का लक्ष्य जान पड़ता है। संस्कृत छन्दों की गति में 'यति' का विशेष हाथ है तथा कभी कभी एक ही वर्णिक गणप्रक्रिया वाले छन्दों में विविध यति-विधान से भेद हो जाता है, उन की गूंज और गति (cadence) बिलकुल भिन्न हो जाती है। उदाहरण के लिए प्रा० पैं० में 'न न न न स' वाले वर्णिक छन्द को 'शरभ' कहा गया है, जिसे संस्कृत छन्दःशास्त्री 'शशिकला' भी कहते हैं । इस छन्द में पदमध्यगत 'यति' नहीं है, किंतु इसी गण-प्रक्रिया वाले छन्द में ६, ९ पर यति करने पर 'स्रक्' छन्द तथा ८, ७ पर यति करने पर 'मणिगुणनिकर' छन्द हो जाता है। यति के इस विभिन्न विधान से छन्द की गति में कितना परिवर्तन आ जाता है, यह तीनों छन्दों के निम्न उदाहरणों से स्पष्ट हो जायगा :(१) शरभ :- अमलकमलदलरुचिधरनयनो, जलनिधिमधिफणिपतिफणशयनः । दनुजविजयसुरपतिनतिमुदितो, हरिरपहरतु दुरितततिमुदितः ॥ १. दे० भरत : नाट्यशास्त्र १६.८८-८९. २. एवं यथा यथोद्वेगः सुधियां नोपजायते । तथा तथा मधुरतानिमित्तं यतिरिष्यते ॥ वृत्तरत्नाकर Page #545 -------------------------------------------------------------------------- ________________ ५२० प्राकृतपैंगलम् (२) स्रक :- अपि सहचरि, रुचिरतरगुणमयी, म्रदिमवसति, रनपगतपपरिमला । स्रगिव वसति, बिलसदनुपमरसा, सुमुखि मुदित-, दनुजदलहृदये ॥ (३) मणिगुणनिकर :- नरकरिपुरवतु, निखिलसुरगति- रमितमहिमभर-, सहजनिवसतिः । अनवधिमणिगुण-, निकरपरिचितः, सरिदधिपतिरिव, धृततनुविभवः ॥ छन्दों की गति के आधार पर ही कई संस्कृत वर्णिक वृत्तों का नामकरण तक पाया जाता है, द्रुतविलम्बित, भुजंगप्रयात, हरिणीप्लुता, मंदाकान्ता, शार्दूलविक्रीडित जैसे नाम तत्तत् छन्द की गति (cadence) के आधार पर ही दिये गये हैं । शार्दूलविक्रीडित का यह नाम इसलिये रक्खा गया है कि जैसे शेर की छलांग बारह हाथ की होती है, वैसे ही इस छन्द के प्रत्येक चरण में बारह वर्गों को एक साँस में पढ़ने के बाद, तब पाठक यति का प्रयोग कर बाकी सात वर्ण पढ़ता है। संस्कृत छन्दःशास्त्रियों ने यति के विषय में यह नियम बना दिया है कि यति का निर्वाह सविभक्तिक पद के बीच न किया जाय, ऐसा न हो कि पद को तोड़कर उसके बीच यति का प्रयोग किया जाय । इसी तरह किसी संधि के स्थलों पर भी जहाँ दो स्वर मिलकर एकाक्षर हो जायँ, वहाँ भी यति का प्रयोग न किया जाय; किंतु समासान्त पद के पूर्व पद तथा उत्तर पद के बीच यति का विधान अवश्य किया गया है। इसका स्पष्टीकरण निम्न दो उदाहरणों से हो सकता है : (१) संतुष्टे तिसृणां पुरामपि रिपो कंड्रलदोर्मण्डलीलीलालूनपुन:प्ररूढशिरसो वीरस्य लिप्सोर्वरम् । याच्यादैन्यपराञ्चि यस्य कलहायन्ते मिथस्त्वं वृणु, त्वं वृण्वित्यभितो मुखानि स दशग्रीवः कथं कथ्यताम् ॥ साध्वी माध्वीक चिन्ता न भवति भवतः शर्करे कर्कशासि, द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीर नीरं रसस्ते । माकन्द कन्द कान्ताधर धरणितलं गच्छ यच्छन्ति यावद् भावं शृङ्गारसारस्वतमिह जयदेवस्य विष्वग्वचांसि ।। इन दोनों पद्यों में क्रमशः 'कलहा-यन्ते', दश-ग्रीवः' 'शृंगारसारस्वत', 'जयदे-वस्य' इन स्थलों पर यति-विधान पाया जाता है। इनमें 'दश-ग्रीवः' यति समास के कारण निर्दुष्ट है, क्योंकि 'दश' पर पूर्वपद समाप्त हो जाता है। 'सारस्वत' में यद्यपि यति का प्रयोग प्रकृति (सारस् < सरस्) तथा प्रत्यय (वत्) के बीच पाया जाता है, फिर भी यह श्रवणकटु लगती है तथा भाषा के व्याकरणिक ज्ञानवाले व्यक्ति को भी खटकती है । 'कलहा-यन्ते', 'जयदे-वस्य' इन दो पदों को बीच में तोड़कर यति का विधान तो छन्द के समस्त माधुर्य को ही समाप्त करता जान पड़ता है। प्रा० पैं० के लक्षण पद्यों में वर्णिक छंदःप्रकरण में प्रायः यति का संकेत नहीं किया गया है, किन्तु उदाहरणों में यति की रक्षा पाई जाती है । भिखारीदास ने छन्दार्णव में वर्णिक वृत्तों की यति का प्रायः सर्वत्र उल्लेख किया है । उदाहरणार्थ, मालिनी के प्रसंग में : नगन नगन कर्नो, मो यगंनो यगंनो, विरति रचित आठै, और सातै बरंनो । सुमन गुननि लैक, हारही डालिनी है, सरस सुरस बेली, पालिनी मालिनी है ।। (१२.५२)२ १. 'व्याघ्रस्य प्लुतिर्द्वादशहस्तेति प्रसिद्धादशाक्षरेषु यतिमच्छार्दूलविक्रीडितम् ।" पिंगलछन्दःसूत्र (प्रस्तावना) पृ० ७ (निर्णयसागर, १९३८) २. साथ ही दे०- छन्दार्णव १२.५८, ६६, ७०, ७२, ७४, ९२, १०६ आदि । Page #546 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् का छन्दःशास्त्रीय अनुशीलन पद्माकर के पौत्र कवि गदाधर ने 'छन्दोमंजरी' के वर्णिक वृत्त प्रकरण में लक्षणों में 'यति' का संकेत नहीं किया है, किन्तु वहाँ भी उदाहरणों में इसकी पाबंदी पाई जाती है। श्रीधर कवि कृत 'छंदोविनोद' तथा नारायणदास वैष्णव कृत "पिंगलछंदसार' में भी लक्षण में 'यति' का कोई संकेत नहीं है। ऐसा जान पड़ता है, मध्ययुगीन हिन्दी छन्दशास्त्रियों ने लक्षण में यति का संकेत करना सर्वथा आवश्यक नहीं समझा है, पर लक्ष्य में सदा उसका ध्यान रक्खा है। हिन्दी कवियों ने प्रायः इन स्थलों पर 'यति' का प्रयोग अवश्य किया है। हरिऔध, अनूप शर्मा, मैथिलीशरण गुप्त सभी द्विवेदी-युगीन कवियों ने यति की पाबंदी का ध्यान रक्खा है, यह दूसरी बात कि क्वचित्-कदाचित् इसका उल्लंघन हो गया हो । अनूप शर्मा की शिखरिणी में नियतरूप से ६, ११ वर्णों पर पदमध्यगत यति का संनिवेश किया गया है : धरा छोडूंगा मैं, अतलखनि है जो अनय की, अभी मैं त्यागूंगा, धन-विभव जो हेतु दुख का । तनँगा नारी जो, विषयतरु की मूल दृढ है, अभी मैं जाऊँगा, जगत-हित के हेतु गृह से ।। (सिद्धार्थ महाकाव्य) मात्रिक छन्दों में यति-विधान १३६. प्राकृत के गाथावर्ग के मात्रिक छन्दों में यति का कोई खास नियम नहीं जान पड़ता । जहाँ तक गाथा का सम्बन्ध है, ऐसा जान पड़ता है, गाथा मूलतः चतुष्पदी छन्द न होकर द्विपदी छन्द है । इसके लक्षणों में भी कुछ ग्रन्थकार केवल प्रथम एवं द्वितीय अर्धालियों के अनुसार ही मात्राओं की गणना का संकेत करते हैं । प्रा० पैं० में गाथा के उलटे छंद विगाथा के लक्षण में चारों चरणों की अलग अलग मात्रा न देकर प्रथम तथा द्वितीय दल की मात्राओं की ही गणना दी है, यह इसके द्विपदीत्व का संकेत कर सकता है। ऐसा जान पड़ता है, आरंभ में गाहा (गाथा) में प्रथम अर्धाली में ३० तथा दूसरी अर्धाली में २७ मात्रा का विधान था, तथा यह शिखा और माला जैसे मात्रिक छन्दों की तरह विषमा द्विपदी थी। इसके दोनों पदों में १२वी मात्रा पर उच्चारण की दृष्टि से विराम (यति) पाया जाता था, जो तालवृत्तों वाली 'तालयति' की तरह का विश्राम न होकर केवल उच्चारणकृत विश्राम था । धीरे धीरे यह यति पाद-पूर्ति का चिह्न मान ली गई और नन्दियड्ड के पहले ही इसे चतुष्पदी माना जाने लगा था । नन्दियड्ड, जो प्राचीनतम प्राकृत छन्दःशास्त्री हैं, गाथा का लक्षण १२:१८, १२:१५ ही मानते हैं । गाथा छंद की यह (१२ वी मात्रा वाली) यति, जो बाद में प्रथमतृतीय पादांत यति बन बैठी, नियत रूप से सभी गाथाओं में नहीं पाई जाती थी, तथा इस यति का न होना दोष नहीं माना जाता था । ऐसी भी गाथायें पाई जाती हैं, जिनमें यह यति नहीं पाई जाती । ज्योंही गाथा में 'यति' का नियमतः १. मगण सगण जगणे सगण तगण तगण गरु अन्त । शारदूलविक्रीडिताहिँ छन्द कहत मतिवन्त ॥ छन्दोमंजरी (वर्णवृत्त प्रकरण ५१) पृ० १८६ मगण रगण भगणै नगण यगण तीन फिर जान । छन्द स्रग्धरा जानिये पिंगल करत बखान || (वही, ६७) पृ० १८९ नगन जुगल जो है मो गना साथ सो है, यगन यगन दोऊ तासु आगे कियो है। छह गुरु नव लो जो पंद्रहै वर्न कंदा, कविवर इमि ठानो मालिनी नाम छंदा ॥ - छंदविनोद ७८, पृ० २५ वरन सुषट् लघु दोइ गुरु दोय रगण गुरु अंत । छंद मालिनी कहत कवि जे पिंगल मतवंत ॥ - पिंगलछंदसार ४० पृ० १३ There are however a few points which help to decide in favour of its being considered a Dvipadi. Velankar: Apabhramsa Metres II (Journal. Bomb. Univ.) Nov. 1936, p. 51 विग्गाहा पढम दले सत्ताईसाइँ मत्ताइँ । पच्छिम दले अ तीसा इअ जंपिअ पिंगलेण णाएण || - प्रा० पैं० १.५६ पढमो बारहमत्तो बीओ अवारसासु मत्तासु । जह पढमो तह तइओ पन्नरसविभूसिया गाहा । - गाथालक्षण १६ ? Page #547 -------------------------------------------------------------------------- ________________ ५२२ प्राकृतपैंगलम् अस्तित्व स्वीकार कर उसे चतुष्पदी करार दे दिया गया, १२वी मात्रा पर निश्चित यति का निर्वाह न करनेवाली गाथा को विशेष वर्ग में डाल दिया गया; पथ्या तथा विपुला वाला गाथा-भेद इसी यति की धारणा की ही देन है। विपुला मूलतः वह गाथा थी, जहाँ दोनों दलों में १२वी मात्रा पर यति नहीं पाई जाती तथा इससे स्पष्ट है कि १२ वी मात्रा पर यति केवल उच्चारण विश्राम था, तथा इसे पादांत यति नहीं माना जा सकता । नन्दियड्ड द्वारा उदाहृत विपुला में १२वी मात्रा पर यति का न होना इसका प्रमाण है। जरमरणरोगकलिकलुसविविहसंसारसागराहि नरं । तारिज्ज नवरि जिणसत्थवाहवयणं तरी विउला ॥ (गाथालक्षण २२) (जरामरणरोगकलिकलुषविविधसंसारसागरान्नरम् । तारयेत्केवलं जिनसार्थवाहवचनं तरी विपुला ||) पिछले खेवे के संस्कृत तथा प्राकृत छन्दःशास्त्रियों ने विपुला का लक्षण भिन्न माना है । कुछ के मतानुसार वह गाथा जहाँ प्रथम-तृतीय चरणों में क्रमश: १३, ११ मात्रा तथा द्वितीय-चतुर्थ चरणों में क्रमशः १७, १६ मात्रा हों, विपुला है । हिंदी के मध्ययुगीन छन्दःशास्त्रियों में से कुछ ने इसी लक्षण को माना है । भिखारीदास इसी मत के हैं। प्रथम पाय कल तेर है, सत्रहै मत्त हैं बिये गाथा । तिसरे पय ग्यारहै, चौथे सोलह विपुला गाथा ॥ (छन्दार्णव ८.११) किंतु हिंदी के अन्य छन्दःशास्त्री विपुला का लक्षण १४ (१२+२) : १६, १४ (१२+२) : १३ मानते हैं। कवि गदाधर का यही मत है तथा उनका उदाहरण इसकी पुष्टि करता है । परमेश्वर मधुरिपु सु देव; = १४ मात्रा माधौ यादौ गिरि धरन भूप । = १६ मात्रा ३० मात्रा जगतारन प्रभु हौ अभेव, = १४ मात्रा २७ मात्रा तुम ही सब के अनुरूप ॥ = १३ मात्रा इस सब विवेचन से यह तो स्पष्ट होगा ही कि विपुला गाथा के बारे में (पादांत) यति का संकेत न होना इस बात की पुष्टि करता है कि मूल रूप में शुद्ध प्राकृत छन्दों में यति पर कोई खास जोर नहीं दिया जाता था । अपभ्रंश छन्दों में 'यति' का खास महत्त्व है, संस्कृत के वर्णिक छन्दों की 'यति' से भी कहीं अधिक महत्त्वपूर्ण । अपभ्रंश के वे छन्द जो मूलतः तालच्छन्द हैं, निश्चित ताल गणों के बाद 'ताल-यति' का प्रयोग करते हैं । इस 'तालयति' का प्रयोग केवल उच्चारण-सौकर्य के लिये न कर इसलिये किया जाता है कि तत्तत् ताल गण के बाद ताल दी जाती है। जैसा कि तालच्छन्दों के संबंध में हम संकेत करेंगे कि अपभ्रंश के तालच्छन्द निश्चित मात्राओं की ताल में गाये जाने वाले गेयच्छन्द हैं । दोहा, पद्धडिया, अरिल्ल, आभीर, मधुभार, प्लवंगम, हीर, हरिगीतिका, मरहट्ठा, लीलावती, मदनगृह, त्रिभंगी जैसे छन्द निश्चित तालों में गाये जाते थे तथा इनमें प्रयुक्त तत्तत् तालयति का संगीतात्मक महत्त्व था। यह दूसरी बात है कि बाद के उन कवियों के हाथों इन छन्दों के पड़ने पर, जिन्हें संगीत का ज्ञान न था, ये छन्द 'तालयति' का महत्त्व खो बैठे और जब हिंदी के मध्ययुगीन कवियों तथा छन्दःशास्त्रियों के हाथों गुजरे, तो इनके उदाहरणों तथा लक्षणों में 'तालयति' का कोई संकेत नहीं पाया जाता, फलतः ये शुद्ध मात्रिक वृत्त ही बन बैठे। तालच्छन्दों के सामान्य विभाग तथा तत्तत् छन्दों के अनुशीलन में इस विकास की कहानी द्रष्टव्य है। हिंदी के छन्दःशास्त्रियों ने भी कई छन्दों में यति . १. Besides, the variety of Gatha called Vipula-where a word does not end with the first quarter, but runs up into the second-shows that the pause after the 12 Matra was originally a narrative pause and did not amount to a metrical pause occuring at the end of a Pada. - Velankar : ibid p. 51. २. प्रथम तृतिय बारह कला दो मात्रा अधिकाय । तीस सताइस दुहु दलनि विपुला छन्द बनाय ॥ - छन्दोमंजरी (मात्रा छन्द, ५७) पृ० ६९. ३. कवि गदाधरने इस उदाहरण में पादांत लघु को गुरु नहीं माना है। Page #548 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् का छन्दःशास्त्रीय अनुशीलन ५२३ का संकेत किया है, जैसे रोला में ११, १३, पर यति स्वीकार की गई है। सवैया छन्द के मूल रूप में १०, ८, १४, या १२, ८, १२ मात्रा पर ताल यति पाई जाती थी, किंतु हिन्दी के छन्दःशास्त्रीय ग्रंथों में इसका कोई संकेत नहीं मिलता। घनाक्षरी में अवश्य यति का संकेत मिलता है, जहाँ ८, ८, ८, ७ वर्णों पर यति होना चाहिए, यदि न हो सकें, तो १६ और १५ पर तो यति का विधान अवश्य ही हो । मध्ययुगीन हिंदी कवियों ने ८, ८, ८, ७ की यति का सदा ध्यान नहीं रखा है, पर १६, १५ पर नियत यति पाई जाती है । सवैया तथा घनाक्षरी का यतिसंबंधी विवेचन तत्तत् प्रसंग में द्रष्टव्य है। __ छन्दःशास्त्रीय पादान्त यति तथा पादमध्य यति के अतिरिक्त विद्वानों ने छन्द में पाठ्य यति (epic caesura) या नाट्य यति (dramatic caesura) को भी स्वीकार किया है। पाश्चात्य विद्वानों ने प्रायः उस स्थान पर यह यति मानी है, जहाँ बलाघात हीन अक्षर के बाद भी यति इसलिये पाई जाती है कि छन्द:पंक्ति दो वक्ताओं की उक्तियों में विभक्त होती है । इस प्रकार की यति का उदाहरण केशवदास की रामचंद्रिका से दिया जा सकता है, जहाँ यह नाटकीय यति पाई जाती है : कौन के सुत, बालि के, वह कौन बालि न जानिये ? काँखि चाँपि तुम्हें जो सागर सात न्हात वखानिये ।। है कहाँ वह, वीर अंगद देव लोक बताइयो । क्यों गये, रघुनाथ बान विमान बैठि सिधाइयो । (राम० १६.६) संस्कृत वर्णिक वृत्तों की भाँति पश्चिमी छन्दों में भी प्रायः उदात्त अक्षर (या दीर्घोच्चारित अक्षर) के बाद ही यति पाई जाती है, जिसे वहाँ सबल यति (masculine caesura) कहा जाता है; किंतु कुछ स्थलों पर पाठ्य यति तथा नाटकीय यति का विधान बलाघातहीन अक्षर के बाद भी मिलता है । इसे वहाँ दुर्बल यति (weak or feminine caesur) कहा जाता है। संस्कृत के उद्गता छंद के प्रथम चरण के पादांत में यही दुर्बल यति पाई जाती है, साथ ही संस्कृत के कुछ छन्दों में पदमध्य दुर्बल यति भी देखी जाती है, जो अपवाद रूप जान पड़ते हैं, यथा, कुमारललिता (II, II55), पणव (5551, 555), वृत्त (III, III555), नवमालिनी (15 51, IIS5), चन्द्रावर्ता (IIIII, IIIs), ऋषभगजविलसित (5|ऽ।ऽI, IIII5), क्रौंचपदा (॥ऽऽ, Iss, I II, IIIs), अपवाहक (555||IIII, IIIIII, IIIII, ||555), वरतनु (IIIISI, ISISIS), कुटिला (5555, III, 5ऽऽऽ), शैलशिखा (5051, 5151, ISIS) । हिंदी के नये कवियों ने यति के प्रयोग में आवश्यकतानुसार हेरफेर किया है तथा अनेक कवियों ने प्रायः भावयति (emotional caesura) का प्रयोग किया है, जो नाटकीय यति का ही एक प्रकार है। रोला में ११ पर लध्वंत मध्ययति मानने का विधान मिलता है, किंतु नये हिन्दी कवियों में कहीं तो यह अपने आप बन जाती है, कहीं पाठप्रवाह में इसके स्थान पर अन्य यति (८, ८, ८) माननी पड़ती है, जैसे पंत की 'परिवर्तन' कविता के रोला में 'तुम नृशंस नृप । से जगती पर । चढ अनियंत्रित; (८, ८, ८) करते हो सं- । सृति को उत्पी- । डित पदमर्दित, नग्न नगर कर । भग्न भवन प्रति- । माएँ खंडित, हर लेते हो । विभव, कला, कौ- । शल चिर संचित । (पंतः परिवर्तन) हिन्दी के मात्रिक छन्दों में प्रायः २४ मात्रा तक के छन्दों को बिना मध्ययति के ही प्रयुक्त किया जा सकता है, किन्तु गीति (२६ मात्राएँ), विष्णुपद (१६, १० मात्राएँ), सरसो (१६, ११ मात्राएँ), सार (१६, १२ मात्राएँ) ताटंक (१६, १४ मात्राएँ), मत्तसवाई (१४, १६ मात्राएँ) जैसे बड़े मात्रिक छन्दों में पादमध्ययति का होना नितांत आवश्यक है। १. जगन्नाथप्रसाद भानु : छन्दःप्रभाकर पृ० २१५. २. E. Smith : Principles of English Metre. ch. XI $ 13. p. 33. ३. 'छन्द:सूत्र' की हलायुधटीका ६.३, ६.१०, ६.२३, ६.४३, ७.११, ७.१५, ७.२९, ७.३१, ८.३, ८.१०, ८.११. ४. डा० पुत्तूलाल शुक्ल : आधुनिक हिंदी काव्य में छन्दोयोजना पृ० २१२. Page #549 -------------------------------------------------------------------------- ________________ ५२४ तुक अथवा अन्त्यानुप्रास १३७. संस्कृत वर्णिक वृत्तपरंपरा तथा प्राकृत मात्रा छन्दों में तुक अथवा अन्त्यानुप्रास नियमतः नहीं पाया जाता। ये छंद मूलतः अतुकांत छंद है, किंतु अपभ्रंश छन्दः परम्परा में छंदों की तुकांतता पहली विशेषता है। अपभ्रंश छंदों में अतुकांत छंद प्रायः नहीं मिलते। 'कुमारपालचरित' के अष्टम सर्ग के पद्य संख्या १४ से ८३ तक प्रयुक्त अपभ्रंश छन्दों में सर्वत्र हेमचंद्र ने तुक का निबंधन किया है । नंदियङ्क, विरहांक, स्वयंभू तथा हेमचन्द्र के अपभ्रंश छन्दः प्रकरण में भी उदाहरणों में नियमतः तुकांतता देखी जाती है । पिशेल के 'मातेरियाल्येन त्सूर केन्निस् देस अपभ्रंश' में उद्धृत दो पद्य (३६५.२, ४४६) अतुकांत है, किंतु इन दोनों पद्यों को याकोबी ने अपवाद माना है। ये दोनों पद्य वस्तुतः प्राकृत छंद हैं, मूल अपभ्रंश नहीं अपभ्रंश छंदः परम्परा की यह तुकांत प्रवृत्ति संभवतः भारतीय काव्य में ईसवी तीसरी चौथी शती से पुरानी नहीं है, और इसका सर्वप्रथम दर्शन हमें कालिदास के विक्रमोर्वशीय के अपभ्रंश पद्यों में मिलता है। भरत के नाट्यशास्त्र के बत्तीसवें अध्याय में प्रयुक्त प्राकृत भाषा निबद्ध धुवागीतियों तक में प्रायः पादांत तुक नहीं मिलती, अपवाद रूप में एक आध ध्रुवा में मिल जाती है, किंतु वहाँ भी अपूर्ण तुक देखी जाती है। अतः भरत के नाट्यशास्त्र के संग्रहकाल तक उत्तरी भारत में प्रचलित संगीतपद्धति तक में तुकांत पदों की व्यवस्था नहीं दिखाई पड़ती है। इससे यह धारणा पुष्ट होती है कि तुकांत गीतियों की पद्धति न तो भारत यूरोपीय या वैदिक ही है, न द्राविड ही यह अनुमान करना गलत न होगा कि इस प्रकार के तुकांत गीतों की पद्धति आभीरों के लोक-काव्य से आई है, जिन्हों ने अपभ्रंश भाषा तथा साहित्य को समृद्ध बनाने में अपूर्व योग दिया है । दोहा जैसे तुकांत छन्द इन्हीं के यहाँ से आये जान पड़ते हैं । अपभ्रंश की यह छन्दः परम्परा उत्तरी भारत में ईसवी चौथी शती के आसपास शुरू हुई होगी । प्रो० याकोबी ने तुक या अन्त्यानुप्रास का विकास 'यमक' नामक शब्दालंकार से माना है । पादांत यमक अलंकार वाल्मीकि रामायण के सुंदरकाण्ड में चंद्रोदय वर्णन में उपलब्ध है', तथा अश्वघोष, कालिदास आदि ने भी इसका प्रयोग किया है। भामह तथा दण्डी जैसे आलंकारिकों ने ही नहीं, प्राचीनतम आलंकारिक भरत ने भी यमक को प्रधान अलंकार मानकर उसका विस्तार से वर्णन किया है। प्रो० याकोबी संस्कृत काव्य में 'यमक' का महत्व मानते हुए, उसके पादांत यमक' वाले भेद से तुक का विकास मानते हैं। इस प्रकार की पादांत यमकयोजना प्राकृत काव्य 'सेतुबंध' में भी मिलती है, जहाँ कुछ 'गलितक' छंदों में यह देखी जाती है, किंतु 'सेतुबन्ध' के 'गलितक' छन्दों को हेमचन्द्र ने प्रक्षिप्त घोषित किया है। हमें भी हेमचन्द्र की यह धारणा ठीक जँचती है। अगर ऐसा ही है, तो यह कहा जा सकता है कि पादांतयमक वाले 'गलितक' छंद भी मूल प्राकृत छंद न होकर अपभ्रंश छन्दः परम्परा का प्रभाव है। सेतुबंध के केवल दूसरे, तीसरे तथा सातवें सर्ग में ही ये मिलते हैं तथा वहाँ समग्र सर्ग 'गलितकों' में निबद्ध नहीं हैं अपितु इन छंदों की बीच बीच में छौंक पाई जाती है। इन तीनों सर्गों के मूल पद्य अतुकांत स्कंधक छंद ही हैं। हमारा कहने का मतलब सिर्फ इतना है कि प्रो० याकोबी का 'यमक' शब्दालंकार से 'तुक' का विकास मानना हमें अभीष्ट नहीं हमें 'तुक' की विकासभूमि १. प्राकृतपैंगलम् Bhavisattakaha (Intro). Versification, B. Rime. (Eng. Trans.). p. 186. (J. O. I. Univ. of Baroda, Vol. VI No. 2-3) २. सोसउ म सोसउ च्चिअ उअही वडवाणलस्स किं तेण । जं जल जले जलगो आएण वि किं न पज्जतं ॥ (हेम० सूत्र ८.४.४६५ में उद्धृत). सीसि सेहरु खणु विणिम्मविदु खणु कण्ठि पालंबु किउ रदिए । विहिदु खणु मुण्डमालिऍ जं पणएण तं नमहु कुसुमदाम कोदण्डु कामहो । (वही सूत्र ८.४.४४६ में उद्धृत) ३. ४. ५. रामायण सुन्दरकाण्ड, सर्ग ५. सेतुबंध के दूसरे, तीसरे और सातवें आश्वासक में ऐसे पादांतयमित अनेक 'गलितक' पाये जाते हैं, एक उदाहरण यह है :मलअचन्दणल आहरे संभरमाणओ निअअमहणदुक्खं मिव संभरमाणओ रसइ सेलसिहराहिहओ सरिआवई दहमुहस्स दोसेण समोसरिआवई ॥ ( सेतु० ७.४१ ) (मलयचन्दनलतागृहान् संविभ्राणो, निजकमधनदुःखं इव संस्मरन् । रसति शैलशिखराभिहतः सरित्पतिः, दशमुखस्य दोषेण समवस्तृतापत् ॥ ) गलितकानि तु तत्र कैरपि विदग्धमानिभिः क्षिप्तानीति तद्विदो भाषन्ते ॥ काव्यानुशासन पृ० ३३७ 165 D:\Sheel\Panga8.pm5/new Page #550 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् का छन्दःशास्त्रीय अनुशीलन ५२५ संगीतात्मक जान पड़ती है, तथा एक-सी पादांत आवर्तक ध्वनियों से अनुगुंजित लोकगीतों में ही 'तुक' का मूल खोजना पड़ेगा । बाद में चलकर परिनिष्ठित पंडितों में 'तुक' या अन्त्यानुप्रास का दुहरा प्रयोग चल पड़ा हो । संस्कृत अलंकारशास्त्र के 'पादान्त यमक' के साथ इसका गठबंधन बाद की ही कल्पना जान पड़ती है, जब कुशल विद्वान् कवि छंदों के तत्तत् पादांत में केवल तुक का निर्वाह न कर विभिन्न अर्थों वाले समान स्वर-व्यंजन-समूह (यमक) तथा 'अनुप्रास' का विविध प्रकार की तुकांत स्थितियों के लिये प्रयोग किया जाने लगा । हेमचन्द्र की परिभाषाओं में यह स्पष्ट भेद परिलक्षित है। पिछले दिनों 'यमक' तथा 'अनुप्रास' की यह भेद-कल्पना लुप्त हो गई और प्राकृतपैंगलम् जैसे ग्रंथो में केवल 'तुक' (हेमचन्द्र के मत से अनुप्रास) के लिये भी 'यमक' (जमअ) का प्रयोग देखा जाता है । संस्कृत काव्यों में 'तुक' जैसी चीज का बहुत कम प्रयोग देखा जाता है। वैसे शंकराचार्य के कई पद्यों में 'तुक' पाई जाती है तथा गीतगोविन्द के पदों में 'तुक' का खास प्रयोग है। किन्तु गीतगोविन्द पर तो अपभ्रंश काव्य-परंपरा का पर्याप्त प्रभाव है, इससे कोई इन्कार न करेगा। सं० वणिक वृत्तों में भी आगे चलकर अपभ्रंश तथा भाषा कवि तुक का प्रयोग करने लगे थे, इसके चिह्न सर्वप्रथम स्वयंभू के 'स्वयंभूच्छन्दस्' में ही मिलते हैं। संदेशरासक में तीन सं० वर्णिक वृत्त मिलते हैं : मालिनी (छन्द १००), नंदिनी (छन्द १७१), भ्रमरावली (छंद १७३) । इनमें प्रथम उदाहरण में अतुकांत योजना है, किंतु अंतिम दोनों छंदों में 'कख, गघ' वाली तुकांत योजना पाई जाती है । प्रा० पैं० के वर्णिक वृत्त प्रकरण में भी लक्षण पद्यों तथा उदाहरण पद्यों में से अधिकांश में 'कख, गघ' वाली तुक पाई जाती है। केवल कतिपय प्राकृत पद्य, जो प्रायः कर्पूरमंजरी सट्टक से उद्धृत है, तुकांत नहीं है। संस्कृत वर्णिक वृत्तों में भी 'तुकांत' पादों की व्यवस्था कर 'कख, गघ' वाली तुक-योजना हिंदी की मध्ययुगीन कविता में चल पड़ी है तथा केशवदास की रामचन्द्रिका में प्रयुक्त सभी संस्कृत वर्णिक वृत्त तुकांत है । भिखारीदास आदि हिंदी छन्दःशास्त्रियों ने भी इन वर्णिक वृत्तों को तुकांत ही निबद्ध किया है। द्विवेदीयुगीन कवियों में स्वयं द्विवेदी जी, हरिओध जी तथा अनूप शर्मा ने इन्हें असली अतुकांत रूप में अपनाया है; किंतु मैथिलीशरण गुप्त ने इन वृत्तों का प्रयोग प्रायः 'कख, गघ' वाली तुक की योजना के साथ ही किया है, जैसे निम्न मंदाक्रांता में दो वंशों में प्रकट करके पावनी लोक-लीला, सौ पुत्रों से अधिक जिनकी पुत्रियाँ पूतशीला । त्यागी भी हैं शरण जिनके जो अनासक्त गेही, राजा-योगी जय जनक वे पुण्यदेही, विदेही ।। (साकेत : नवम सर्ग, १) गुजराती कविता में भी संस्कृत वर्णिक वृत्तों को प्राय: तुकांत (कख, गघ तुक) रूप में ही अपनाया गया है। नये गुजराती कवियों में भी कलापी जैसे कवियों ने इनका प्राय: तुकांत प्रयोग ही किया है, वैसे कुछ नये कवि इनका अतुकांत प्रयोग करते भी देखे गये हैं। पाश्चात्य छन्दःशास्त्र में तुक (rime) पर विशेष रूप से विचार किया गया है । 'तुक' को वहाँ छंद की गौण लय (secondary rhythem) में माना गया है। छन्द की मुख्य लय (primary rhythm) में तत्तत् प्रकार की चरणगत गणव्यवस्था मानी जाती है । 'तुक' का प्रयोग छन्द के पादान्त में तीन दृष्टि से किया जाता है : (१) संघटनात्मक : (अ) इसके द्वारा छंद के विविध चरणों के अंत का संकेत किया जाता है; (ब) इसके द्वारा छन्दों के विविध चरणों के वर्गीकरण की व्यवस्था संकेतित की जाती है। १. दे० स्वयंभूच्छन्दस् पद्य संख्या १.२, १४, १६, २०, २६, ३०, ३४, ४२, ४६ आदि अनेक पद्य । २. दे० नमूने के तौर पर, केशवदास : रामचन्द्रिका. पद्यसंख्या ११.१०२, ११.२, ११.३, ११.६, ११.७, आदि. ३. भिखारीदास : छन्दार्णव. १२वीं तरंग पृ०. १४७-२६६. ४. हिंदी अतुकांत वर्णिक वृत्तों का एक नमूना यह है :- . गत हुई अब थी द्वि-घटी निशा, तिमिर पूरित थी सब मेदिनी । बहु विमुग्धकरी बन थी लसी, गगन मण्डल तारक-मालिका ।। (प्रियप्रवास २.१) ५. दे० - दलपतपिंगल, प्रकरण ३, पृ. २८-६१. तथा बृहत् पिंगल पृ०. ७२-९४ Page #551 -------------------------------------------------------------------------- ________________ ५२६ प्राकृतपैंगलम् (२) लयात्मक : इसमें प्रस्तुत समान आवर्तक ध्वनियों से पाठक तथा श्रोता को आनन्द प्राप्त होता है । (३) भाषणशास्त्रीय तथा भावात्मक : इसके द्वारा प्रमुख शब्दों पर स्वाभाविक अवधारण (emphasis) व्यक्त कर उसके द्वारा किन्हीं विशिष्ट भाव-तन्त्रियों को झंकृत किया जाता है ।। बँगला लेखक श्री कालिदास राय का कहना है कि "कविता में तुक-व्यवस्था से ताल, मान, लय, यति, विरति सभी नियमित हो जाते हैं। तुक के द्वारा पद्य की गद्यात्मकता से रक्षा होती है, कवि की लेखनी को विश्राम देकर संयत कर दिया जाता है, आवृत्तिकाल में पाठक के कण्ठस्वर को उठाने में सहायता होती है, स्नेहाक्त करके पाठक के वाग्यत्न को बिना किसी विशेष प्रयास के चलने में गतिमान कर दिया जाता है । तुक रचना की गतिक्लिष्टता का अपहरण करती है, सुर को बारम्बार नवीभूत करती है, ध्वनिक्लान्त वर्ण की क्लान्ति का अपनोदन कर उसे नवनवोत्तेजना प्रदान करती है, तथा दीर्घ छन्द के मार्ग में ठीक वही काम करती है, जो दूर की मंजिल तै करनेवाले पांथ के मार्ग में सराय या पान्थशाला।" श्री राय ने यहाँ तुक की विविध छन्दोगत प्रक्रियाओं पर संक्षेप में सटीक प्रकाश डाला है। 'तुक' का तात्पर्य उन एक-सी आवर्तक ध्वनियों से है, जो गुणात्मक दृष्टि से एक-सी होने पर भी पूर्णतः अभिन्न नहीं होती तथा प्राय: छन्द के चरणों के अन्त में इसलिए प्रयुक्त होती है कि इनकी योजना से छन्द एक निश्चित कलात्मक संस्थान (artistic pattern) में आबद्ध हो जाता है। जहाँ तक 'तुक' में प्रयुक्त इन समान आवर्तक ध्वनियों का प्रश्न है, 'तुक' का पूर्ण रूप ही प्रशस्त माना जाता है। अपूर्ण तुक को प्रायः कलात्मक तथा छन्दःशास्त्रीय दृष्टि से दोष माना जाता है । पूर्ण तुक के लिए निम्न लक्षणों का होना आवश्यक है : १. पादांत में प्रयुक्त अन्तिम उदात्त स्वर ध्वनि सभी आवर्तक तुकों में पूर्णतः अभिन्न हो, अर्थात् तुक वाले शब्द की स्वर ध्वनियाँ गुण तथा उदात्तादि स्वर (accentuation) की दृष्टि से समान हों । २. उक्त आवर्तक स्वर ध्वनि से बाद की समस्त व्यञ्जन या स्वर ध्वनियाँ भी परस्पर अभिन्न हों । ३. उक्त आवर्तक स्वरध्वनि की पूर्ववर्ती व्यञ्जन ध्वनि भिन्न हो । इन तीनों बातों का ध्यान रखने पर ही परिपूर्ण 'तुक' की योजना हो पाती है, अन्य प्रकार से 'तुक' योजना करने पर वह अपूर्ण तुक कहलाती है। जैसे 'निसंक-मयंक' 'मृदंग-विहंग' की तुक परिपूर्ण है, किन्तु 'वण्ण-दिण्ण', 'दीओसु-देसु', 'वेद-विनोद' जैसी तुक अपूर्ण तथा दुष्ट है। पूर्ण तुक को ही फ्रेंच भाषा में 'समृद्ध तुक' (Rime riche) कहा जाता है । 'तुक' के पुनः दो भेद किये जाते हैं : (1) पुरुष (या पुरुष) तुक (Male Rime)- वह तुक जहाँ केवल एकाक्षर तुक (one-syllabic rime) पाई जाती है, जैसे, बँधी महावट से नौका थी, सूखे में अब पड़ी रही । उतर चला था अब जलप्लावन और निकलने लगी मही ॥ (२) कोमल (या ललित) तुक (female rime)-वह तुक जहाँ व्यक्षर-त्र्यक्षर (bisyllabic or trisyllabic rime) तुक पाई जाती है, जैसे अबधेस के द्वारे सकारे गई सुत गोद कै भूपति लै निकसे । अवलोकि हाँ सोच विमोचन को ठगि सी रहि जे न ठगे धिक-से ॥ हिन्दी कवियों ने व्यक्षर तथा त्र्यक्षर तुक को अधिक पसंद किया है। प्रा० पैं० में दोनों तुकें हैं, पर ललित १. Egerton Smith : The Principles of English Metre pp. 172-73. २. मिलइ कवितार ताल, मान, लय, यति, विरति सबइ नियमित करे । पद्य गद्यात्मकता होइते रक्षा करे, कविवर लेखनी के विराम देयओ संयत करे, आवृत्तिकाले पाठकेर कंठस्वर के उठानामार साहाय्य करे, स्नेहाक्त करिया ताहार वाग्यत्न के अबाध चलिबार बेगमान करे । मिल रचनार गतिक्लिष्टता हरन करे, सुरके बारम्बार नवी भूत करिया देये, ध्वनिक्लान्त वर्णेर क्लान्ति अपनोदन करिया नव नव उत्तेजना देये, दीर्घ छन्देर पथे 'मिल' गुलि येन मिलनेर पान्थनिवास । - साहित्येप्रसङ्ग पृ० १२९. ३. Shipley : Dictionary of World Literary Terms. p. 346. (1955). Page #552 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् का छन्दः शास्त्रीय अनुशीलन तुक ही अधिक पाई जाती है, दोनों के कुछ उदाहरण ये हैं : (१) कंत - मंत (१.६), (२) वलंत - उल्हसंत (१.७), (३) देहि-लेहि (१.९), (४) झंपिअ - कंपिअ (१.९२), (५) संजुत्तेपुत्ते (१.९२), (६) असरणा-भअकरणा-असुरअणा-तिहुअणा (१.९६) (७) 'हारा - संसारा; फुरंता - कंता (१.९८), (८) धरणु- चरणु (१.१०४), (९) दिण्हउ - लिहड, थप्पिअ-अप्पिअ (१.१२८), (१०) चले - पले-बले - पले (१.१९८) । अपूर्णक के निदर्शन बहुत कम हैं, कुछ उदाहरण 'चंदमुही- काइणही' (१.१३२), 'धारा - मोरा' (२.८९), 'अहीसुमुही' (२.१०२), 'वाईसा णाएसा' (२.११२) हैं । मध्ययुगीन हिंदी कवियों ने प्रायः तुक की पाबंदी का सदा ध्यान रक्खा है। तुलसीदास के समग्र मानस में केवल एक स्थान पर अपूर्ण तुक 'वेद - विनोद' (लंकाकांड, दोहा ११७) देखने में आती है। हिंदी कवियों ने प्रायः सानुस्वार अ, इ, उ, ऋ का परस्पर तुक में अभेद माना है। तुलसी के मानस से इसके उदाहरण ये हैं :- 'कंज-पुंज' (बालकांड दो० ५), 'वृंद - कंद' (वही, दो० १०५), 'वृंद-मुकुंद (लं० का० दो० १०३ ) । इसी तरह सानुनासिक स्वर तथा अननुनासिक स्वरों को भी तुक में अभिन्न माना गया है । तुलसी तथा बिहारी से दोहों के कतिपय उदाहरण ये हैं । तुलसी (मानस) – पिसाच साँच (बा० दो० ११४), भाँति-जाति (वही. दो० २१३), 'साँव - राजीव (उत्तर का दो० १९). बिहारी हाति-भाँति (दो० २६), विनासु-माँसु (२७३), माहिँ - लाहि (२६६), भेंट - समेटि (५४२), खरौँटखोट (६१० ). बिहारी सतसई के लाला भगवानदीन वाले संस्करण में 'जोति-होत ' (१३४), 'राति-जात' (४९०), 'टारि-मार' (५५३) की तुक भी पाई जाती है, जो इनके 'जोत, रात, टार' या 'होति, जाति, मारि' जैसे वैकल्पिक उच्चारणों का संकेत करती हैं। अन्यत्र वहीं 'राति जाति' (४९७), 'जोति- होति' (३६०) जैसी तुक भी देखने को मिलती है । सवैया तथा कवित्त में तुक व्यवस्था का खास महत्त्व है । प्रायः कविगण सवैया तथा कवित्त में द्वयक्षर या त्र्यक्षर तुक को ही पसंद करते हैं। सवैया तथा कवित्त में एकाक्षर तुक बड़ी भद्दी तथा कर्णकटु लगती है। तुलसी की कवितावली की कुछ तुकों की तुलना से यह स्पष्ट हो सकेगा कि द्वयक्षर या त्र्यक्षर तुकें अधिक संगीतात्मक तथा कलात्मक बन पड़ी हैं : सवैया की तुक : (१) लै-है-कै-मै (अयोध्या० १३ ). द्वै-वै-है- च्वै (अयो० ११) (२) माहीँ - पढाहीँ - छाही - नाहीँ (बाल० १७). जाको-ताको - साको-काको (बाल. १७). पाई - लुगाई - सुहाई - नाई ( अयो० १ ). (३) निकसे-धिकसे - (जा) तक से विकसे (बाल. १) (४) पहरी है - हरी है-बहरी है-हहरी है. (लंका० २९) कवित्त की तुक :- (१) गही कही-सही रही (बाल. १९). घेरी-फेरि टेरि-हेरि (अयो० १० ). (२) पालि री - दालि री-कालि री- आलि री ( बाल० १२ ) . गावती - सिखावती - पावतीँ लावतीँ (बाल० १३). उदार हैं-केहार है - कुमार हैं - चित्रसार हैँ (अयो० १४ ). पलु गो- कुल गो-बलु गो- अचलु गो (किष्कि० १). (३) जटनि के पटनि के छटनि के घटनि के ( अयो० १६). खलक मेँ - हलक में छलक में पलक मेँ (लंका० २५). १. बिहारी के दोहों की क्रमांक संख्या लाला भगवानदीन वाले ५२७ For Private संस्करण से दी गई है। - Personal Use Only लेखक Page #553 -------------------------------------------------------------------------- ________________ ५२८ प्राकृतगलम् सवैया तथा कवित्त में प्रायः प्रथम कोटि की तुक कम पसंद की जाती है। अन्य भक्तिकालीन तथा रीतिकालीन कवियों ने अनेकाक्षर तुकों की ही अधिक पसंद किया है । सेनापति के 'कवित्तरत्नाकर' में अधिकांश तुकें ऐसी है, जिसमें एक समान स्वर ध्वनि के बाद दो अक्षर बिलकुल अभिन्न पाये जाते हैं, जो तुलसी की नं० २ वाली तुक से मिलती हैं । कुछ उदाहरण है : नियरात है-ललचात है-सिरात है-अघात है (कवित्तरत्नाकर २.१) तरौना है-छौना है-टोना है-खिलौना है (वही २.२) काज के-समाज के-साज के-रितुराज के (वही ३.२). तुक की कुशल योजना से जहाँ एक ओर छंद में संगीतात्मकता संक्रांत हो जाती है, वहाँ दूसरी ओर कविउक्ति में भाव अधिक प्रेषणीय हो उठता है। शर्त यही है, महज तुकबंदी जोड़ने के लिये इधर उधर से संबद्ध आवर्तक ध्वनियों को यों ही न जुटा लिया जाय; तुक के लिये प्रयुक्त आवर्तक ध्वनि वाले शब्द सहज तथा स्वाभाविक रूप में प्रयुक्त हुए हों, तभी वे भाव को प्रेषणीय बना पाते हैं। अन्यथा इतस्ततः भाव से असंबद्ध तुक वाले शब्दों को जुटा लेने पर तुक की प्रभावोत्पादकता नष्ट हो जाती है तथा आलोचक प्रायः ऐसे पद्यों की खिल्ली उड़ाया करते हैं। तुक की इस तरह की अकुशल योजना ने ही नये हिन्दी कवियों को इस बंधन का विरोध करने को बाध्य किया है। जहाँ तक अपभ्रंश छन्दः परम्परा से विरासत में मिले मात्रिक छन्दों का प्रश्न है, ये छन्द तुक के अभाव में कलात्मक श्रवणमधुर तथा प्रभावोत्पादक नहीं बन पाते । श्री मन्नन द्विवेदी ने इसका संकेत करते समय बहुत पहले लिखा था - "यहाँ यह बतला देना बहुत आवश्यक है, जो बेतुकांत कविता लिखे, उसको चाहिए कि संस्कृत के छन्दों को काम में लाये। मेरा ख्याल है कि हिन्दी पिंगल के छन्दों में बेतुकान्त कविता अच्छी नहीं लगती ।"१ वैसे आधुनिक हिंदी कवियों ने अतुकांत मात्रिक छन्दों की योजना की है। उदाहरण के लिये पन्त ने 'ग्रन्थि' में मात्रिक पीयूषवर्ष (१९ मात्रा प्रतिचरण) का अतुकांत प्रयोग किया है। संस्कृत के वर्णिक वृत्तों में तुकांत पद्धति का नियमतः प्रचार क्यों नहीं पाया जाता, इस पर श्री सुमित्रानंदन पंत ने 'पल्लव' की भूमिका में भावात्मक शैली में, किन्तु सटीक संकेत किया है :- "छन्द का भाषा के साथ घनिष्ठ सम्बन्ध है। संस्कृत का संगीत समास-संधि की अधिकता के कारण शृंखलाकार, मेखलाकार हो गया है, उसमें दीर्घ श्वास की आवश्यकता पड़ती है । इसके शब्द एक दूसरे का हाथ पकड़े, कन्धे से कन्धा मिलाकर मालाकर घूमते हैं, एक के बिना जैसे दूसरा नहीं रह सकता; एक शब्द का उच्चारण करते ही सारा वाक्य मुँह से स्वयं बाहर निकल आना चाहता है, एक कोना पकड़ कर हिला देने से सारा चरण जंजीर की तरह हिलने लगता है। शब्दों की इस अभिन्न मैत्री, इस अन्योन्याश्रय ही के कारण संस्कृत में वर्णवृत्तों का प्रादुर्भाव हुआ । उसका राग ऐसा सान्द्र तथा संबद्ध है कि संस्कृत के शब्दों में अन्त्यानुप्रास की आवश्यकता नहीं रहती, उसके लिये स्थान ही नहीं मिलता । वर्णिक छन्दों में एक नृपोचित गरिमा मिलती है, वह तुक के संकेतों तथा नियमों के अधीन होकर चलना अस्वीकार करती है, वह ऐरावत की तरह अपने ही गौरव में झूमती हुई जाती है, तुक का अंकुश उसकी मान-मर्यादा के प्रतिकूल है।"२ १. मर्यादा (पत्रिका) ज्येष्ठ सं० २९७०, पृ० ९६ २. पन्तः पल्लव (प्रवेश) पृ० २१-२२. Page #554 -------------------------------------------------------------------------- ________________ वैदिक छन्दः परम्परा $ १४१. यद्यपि वैदिक संहिता -भाग के सभी छंद वर्णिक है, तथापि एक दृष्टि से परवर्ती शास्त्रीय संस्कृत छन्दों से इनमें भेद पाया जाता है। संस्कृत की शास्त्रीय छन्दः परम्परा में प्रायः सभी छंद चतुष्पात् होते हैं, जब कि वैदिक छंदों में कई छंद त्रिपात् तथा पंचपात् भी पाये जाते हैं। उदाहरण के लिये गायत्री, उष्णिक्, पुरुउष्णिक् तथा ककुप् छंद त्रिपात् होते हैं, जब कि पंक्ति छंद पंचपात् होता है। बाकी छंद चतुष्पात् हैं। शौनक के ऋक् प्रातिशाख्य के १६ वें, १७ वें तथा १८ वें पटल में वैदिक छंदों का विस्तार से वर्णन किया गया है। आरंभ में वैदिक छंदों को सात प्रकार का माना गया है :- गायत्री (त्रिपात् छंद, प्रत्येक चरण ८ वर्ण), उष्णिक् (त्रिपात् छंद, प्रथम द्वितीय चरण ८ वर्ण, तृतीय चरण १२ वर्ण), अनुष्टुप् (चतुष्पात् छंद, प्रत्येक चरण ८ वर्ण), बृहती ( प्रथम द्वितीय - चतुर्थ चरण ८ वर्ण, तृतीय चरण १२ वर्ण), पंक्ति (पंचपात्, प्रत्येक चरण में ८ वर्ण), त्रिष्टुप् (चतुष्पात् छंद, प्रत्येक चरण ११ वर्ण), तथा जगती (चतुष्पात् छंद, प्रत्येक चरण में १२ वर्ण) ।' इन्हीं में उष्णिक् के अवांतर भेद पुरुउष्णिक् तथा ककुप्, बृहती के अवांतर भेद सतो बृहती, तथा पंक्ति के अवांतर भेद प्रस्तार पंक्ति की गणना की जाती है। इनको लेकर वैदिक छंद कुल मिलाकर ११ होते हैं। कभी-कभी एक छंद के कुछ चरणों के साथ अन्य छन्द के चरण मिलाकर छन्दः सांकर्य भी उपस्थित किया जाता है। इस छंद: सांकर्य को प्रगाथ कहते हैं । ऋक्प्रातिशाख्य में इस छन्दोमिश्रण का विवरण दिया गया है। लौकिक संस्कृत के कुछ छन्द वैदिक छंदों से विकसित माने जा सकते हैं, जैसे वैदिक अनुष्टुप् त्रिष्टुप् तथा जगती का विकास लौकिक संस्कृत के क्रमशः अनुष्टुप् इंद्रवज्रा - उपेंद्रवज्रा (तथा उपजाति) वर्ग, एवं वंशस्थ - इन्द्रवंशा वर्ग के रूप में हुआ है। इतना होते हुए भी वर्ण तथा गणों का जो रूढ़ नियम हमें लौकिक संस्कृत के छंदों में मिलता है, वह वैदिक छंदों में नहीं मिलता। वैदिक छंद केवल अक्षर गणना पर ही नियत रहते हैं, उनमें वर्णिक गणों या तत्तत् अक्षर के गुरु-लघु होने का कोई विशेष नियम नहीं रहता । कभी-कभी तो वैदिक छंदों में ऐसे भी छंद मिल जाते हैं, जिनमें एक या दो वर्ण न्यून या अधिक पाये जाते हैं। उदाहरण के लिये गायत्री छंद में ८ x ३ = २४ वर्ण होते हैं, किंतु किसी किसी गायत्री में एक चरण में केवल ७ ही वर्ण मिलते हैं, तथा इस प्रकार कुल २३ वर्ण होते हैं। इसी प्रकार कभी-कभी किसी एक चरण में ९ वर्ण होते हैं और पूरे छंद में २५ वर्ण । इस प्रकार न्यून या अधिक वर्णवाले छंद क्रमशः 'निचत्' या 'भुरिक्' कहलाते हैं । २३ वर्ण की गायत्री निचृत् गायत्री है, २५ वर्ण की गायत्री भुरिक् गायत्री । कभी दो अक्षर न्यून या अधिक भी हो सकते हैं। दो अक्षर न्यूनवाली (२२ वर्ण ) गायत्री 'विराट् गायत्री' कहलाती है, दो अक्षर अधिक वाली 'स्वराट् 'गायत्री' । ऋग्वेद में सबसे अधिक ऋचाएँ त्रिष्टुप् तथा गायत्री छंद में निबद्ध हैं। ऋग्वेद का तीसरा अधिक प्रचलित छंद जगती है। इन छंदों के अतिरिक्त कुछ अन्य अप्रसिद्ध छंद भी मिलते हैं, जो प्रतिचरण में १२ से अधिक वर्णवाले हैं । इनका प्रयोग ऋग्वेद में बहूत कम हुआ है । इनमें प्रमुख अतिजगती (१३ वर्ण का चतुष्पात् छंद), शक्वरी (१४ वर्ण का चतुष्पात् छंद), अतिशक्वरी (१५ वर्ण का चतुष्पात् छंद), अष्टि (१६ वर्ण का चतुष्पात् छंद) तथा अत्यष्टि (१७ वर्ण का चतुष्पात् छंद) हैं । संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दः परम्परा वैदिक छंदों में प्राचीनतम छंद कौन-सा है, इसके विषय में मतभेद हैं। आर्नोल्डने प्राचीनतम वैदिक छंद अनुष्टुप् माना है तथा गायत्री को उसी का भेद घोषित किया है। त्रिपात् गायत्री की रचना चतुष्पात् अनुष्टुप् के ही एक चरण को कम करने से हुई है। त्रिपात् छंद की रचना मूलतः द्विपात् या चतुष्पात् (दो द्विपात्) छंद का ही विकास है। वैसे ग्रीक साहित्य के विद्वान प्राध्यापक जार्ज थाम्सन का मत है कि त्रिपात् गेय पदों का प्रचलन लोकगीतों में द्विपात् की १. गायत्र्युष्णिगनुष्टुप् च बृहती च प्रजापतेः । पंक्तिस्त्रिष्टुभ् जगती च सप्तच्छदांसि तानिह ॥ - शौन० ऋक्प्राति० १६-१ । E. V. Arnold: Vedic Metre P. 7 २. ३. Gayatri on the whole appears to be later then Anustubh. This is first suggested by the form of stanza; for the whole balance of the Indo-European Structure of metres is based upon duality, and the stanza of three verses seem to a reduction from the normal stanza of four. - Vedic Metre p. 171. For Private Personal Use Only Page #555 -------------------------------------------------------------------------- ________________ ५३० प्राकृतपैंगलम् अपेक्षा अधिक पाया जाता है तथा सैफो (ग्रीक कवयित्री) के मुक्तक काव्यों में उन्होंने त्रिपात् वृत्तों के प्रयोग का यही कारण माना है। इस प्रकार 'गायत्री' का विकास संभवतः गेय लोकगीतों से हुआ हो, जिनमें त्रिपात् वृत्तों का प्रचलन द्विपात् (या दो द्विपात्) की अपेक्षा अधिक था । "गायत्री" शब्द की व्युत्पत्ति भी इसके गेयत्व की पुष्टि करती है। गायत्री जैसे पुराने वैदिक छंदों का विकास आर्यों के भारत आने से पहले ईरान में या मेसोपोतामिया में ही हो चुका था। गायत्री तथा अनुष्टुप् जैसे श्लोकबद्ध तथा वृत्तबद्ध (Stanzaic) छंदों की तुलना एक और अवेस्ता, प्राचीन नोर्स, प्राचीन आइरिश तथा पुरानी लिथुआनी कविता से तथा दूसरी और होमर के षड्गण (hexameter) छंदों से कर प्रो० मेये इस निष्कर्ष पर पहुँचे थे कि वेदों की छन्दःप्रणाली भी भारोपीय छन्दोरीति की ही परम्परा का विकास है। शास्त्रीय संस्कृत छंदःपरंपरा १४२. शास्त्रीय संस्कृत छंदःपरंपरा का विकास मूलतः वैदिक छंदों के ही आधार पर हुआ है, किंतु दोनों की प्रकृति में पर्याप्त अंतर दिखाई पड़ेगा । वैदिक वर्णिक छंदों में वर्गों की नियत संख्या ही प्रधान भेदक तत्त्व थी, जब कि शास्त्रीय वर्णिक छंदः परंपरा में लघुत्व गुरुत्व को ध्यान में रखकर एक ही वैदिक छंद के अनेक प्ररोह निकल पड़े। इस परंपरा का प्राचीन निदर्शन हमें पिंगल छन्दःसूत्र तथा भरत के नाट्यशास्त्र के पन्द्रहवें और सोलहवें अध्यायों में मिलता है । यहीं भरत ने एकाक्षर छंद 'उक्त' से लेकर छब्बीस अक्षरवाले छंद 'उत्कृति' तक के विविध प्रस्तारों का संकेत किया है । छब्बीस से अधिक अक्षर वाले छंदों को भरत ने 'मालावृत्त' कहा है, बाद में यह दण्डक कहलाने लगे हैं। बाद के संस्कृत छन्दःशास्त्रीय ग्रंथों के मूल आधार ये ही दोनों ग्रंथ हैं । व्यावहारिक दृष्टि से संस्कृत छंद: परंपरा का उदय सर्वप्रथम वाल्मीकिरामायण में दिखाई पड़ता है, यद्यपि साहित्यिक संस्कृत छंदों के पूर्वरूप कठोपनिषद् जैसे परवर्ती उपनिषदों में भी मिल जाते हैं। वाल्मीकिरामायण का प्रधान छंद अनुष्टुप् होते हुए भी वहाँ इन्द्रवज्रोपेन्द्रवज्रा वर्ग के छंद', और वंशस्थ भी विशेषतः प्रयुक्त हुए हैं। रामायण तथा महाभारत में अन्य छंद भी मिलते हैं । रामायण में त्रिष्टुप्, जगती आदि के मिश्रण से बने अर्धसम वृत्त भी मिलते हैं। उदाहरण के लिये वाल्मीकिरामायण में 'अपरवक्त्र' (विषम : न न र ल गा; सम : न ज ज र) का निम्न निदर्शन लिया जा सकता है। भृशमसुखममर्षिता यदा, बहु विललाप समीक्ष्य राघवम् । व्यसनमुपनिशाम्यता महत्सुतमिव बद्धमवेक्ष्य किंनरी ।। (अयोध्याकांड २०-५५) रामायण में 'रुचिरा' छंद का भी निदर्शन मिलता है, जिसकी गणव्यवस्था ‘ज भ स ज ग' तथा यति व्यवस्था ४, ९ (१३ वर्ण) है। प्रसादयन्नरवृषभः स मातरं, पराकमाज्जिगमिषुरेव दण्डकान् । अथानुजं भृशमनुज्ञास्य दर्शनं, चकार तां हृदि जननी प्रदक्षिणम् ॥ (अयोध्याकांड २१-६४) अश्वघोष तथा कालिदास में प्रयुक्त छंदों की विविधता अधिक द्रष्टव्य है, कालिदास के काव्य में कुल १९ छंद प्रयुक्त मिलते हैं, किंतु उनसे खास छंद ७ ही हैं। भारवि तथा माघ में अनेक प्रकृति के छंद देखने को मिलते हैं, किंतु वहाँ भी भारवि ने १२ छंदों का तथा माघ ने १६ छंदों का खास तौर पर प्रयोग किया है, शेष छंद या तो सर्वांत में हैं या फिर उस सर्ग में जहाँ कवि का लक्ष्य विविध छन्दःप्रदर्शन रहा है । पुराणों में परंपरागत छंदों के अतिरिक्त अनेक मिश्रित छंद भी मिलते हैं। कुछ ऐसे भी छंद वहाँ मिलेंगे जिसका संकेत पिंगलछन्दःसूत्र या बाद के किसी छन्दःशास्त्रीय ग्रंथ में नहीं मिलता । उदाहरणार्थ मत्स्यपुराण के १५४ वें अध्याय में ऐसे अनेक छंद हैं, जिनका नामकरण छन्दःशास्त्रीय परंपरा में नहीं मिलता । नमूने के तौर पर हम तीन छंद ले सकते हैं - १. George Thompson : Maxism and Poetry p. 18-20. २. चाटुा : भारतीय आर्यभाषा और हिंदी पृ० ३०. ३. भरत : नाट्यशास्त्र १५.४१-४७, तथा १५.६०-८२ । ४. अतोधिकाक्षरं यत्तु मालावृत्तं तदिष्यते । -१५-४७ । ५. उदा० किष्किधाकांड अध्याय-३० । ६. उदाहरणार्थ, अरण्यकांड १३-२५, ३७-२५, ३८-३३ आदि । Page #556 -------------------------------------------------------------------------- ________________ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दःपरम्परा १. ७ तगण+गुरु (२२ अक्षर) (मत्स्य० १५४-५५३, ५५५) २. ८ रगण (२४ अक्षर) (वही १५४-५५६-५७५) ३. ८ यगण (२४ अक्षर) (वही १५४-५७६, ५७७) वस्तुतः समय समय पर संस्कृत कवियों ने कई नये छंदों की ईजाद की है। पुराने कवियों के द्वारा प्रयुक्त छंदों में ही कुछ हेर फेर कर नई गूंज और नई लय देकर नये छंद बनाये जाते रहे हैं। उदाहरण के लिये मंदाक्रांता में थोड़ा हेर फेर कर हरिणी तथा भाराक्रांता छंद बनाये गये हैं। मंदाक्रांता के ४, ६, ७ वाली यति को ६, ४, ७ कर देने से तथा तृतीय यत्यंश में कुछ परिवर्तन करने से हरिणी छंद बन जाता है। मन्दाक्रांता के प्रथम यत्यंश 5 5 5 5 को द्वितीय अंश बना देने पर तथा द्वितीय यत्यंश 15 को प्रथम अंश बना देने पर तथा चरण के तृतीयांश को ऽ।ऽऽ।ऽऽ के स्थान पर ISISIS कर देने पर हरिणी छंद हो जायगा। भाराकांता के प्रथम और द्वितीय यत्यंश ठीक वही हैं, जो मंदाक्रांता के; तृतीय अत्यंश में यहाँ ।ऽ।ऽ।ऽ होता है । इसी तरह स्रग्धरा के तृतीय यत्यंश में ही थोड़ा हेरफेर कर देने से सुवदना छंद बन जाता है। पिछले संस्कृत कवियों ने इस तरह के कई छंद बनाये हैं। भट्टिकाव्य में नर्दटक और जलोद्धतगति के मिश्रण से नया छंद बनाया गया है, जिसे अश्वललित छंद कहा जाता है। विलुलितपुष्परेणुकपिशं प्रशान्तकलिकापलाशकुसुम कुसुमनिपातचित्रवसुधं सशब्दनिपतद्रुमोत्कशकुनम् । शकुननिनादनादितकबुब्विलोलविपलायमानहरिणं हरिणविलोचनाधिवसतिं बभंज पवनात्मजो रिपुवनम् ॥ (भट्टिकाव्य '८-१३१) इस छंद पर विचार करते हुए श्री रामनारायण पाठक लिखते हैं- "आमां नर्दटक अने जलोद्धतगतिनुं मिश्रण छे पण मिश्रणनो प्रकार उपरना मिश्रणो करतां भिन्न छे, अने परिणाम सुमेळवाळु आव्युं नथी । जलोद्धतगतिने में मुख्य वृत्तोमां स्थान आप्युं नथी, कारण के मारी दृष्टिए ए सुन्दर नथी, अने कविओए बहु वापरेलुं पण नथी ।"१ माघ के शिशुपालवध में भी धृतश्री (३.८२), मंजरी (४-२४), अतिशायिनी (८.७१), रमणीयक (१३.६९) जैसे अप्रसिद्ध छंद मिलते हैं। इनमें से उक्त चारों छंदों को विद्वानों ने माघ की ही ईजाद माना है। मंजरी छंद की उट्टवणिका (लगाल, ललगा, लगागा, लगा) संकेत करती है कि इसमें प्रमिताक्षरा तथा पृथ्वी के यतिखंडों को लेकर रचना की गई है। इसी तरह रमणीयक (गालगा लललगा ललगा ललगा लगा) में रथोद्धता और द्रुतविलंबित के यतिखंडों को लेकर रचना की गई है। हेमचंद्र ने 'प्रभद्रक' छंद का उल्लेख किया है, जो वस्तुतः नर्दटक और रथोद्धता के यतिखंडों से बना है। इस छंद की उट्टवणिका यों है : ललललगा लगा लललगा लगालगा । इसमें अंतिम अंश (लगालगा) रथोद्धता का अंतिम टुकड़ा है, शेष तीन टुकड़े नर्दटक के शुरू के तीन टुकड़े हैं। प्रभद्रक छंद का संकेत हिंदी छन्दःशास्त्री भिखारीदास ने भी छंदार्णव के बारहवें तरंग के ५६-५७ वें छंदों में किया है। संस्कृत छंदःपरंपरा का विस्तृत विवरण देना हमारा लक्ष्य नहीं है, यहाँ तो हम प्रसंगतः केवल संस्कृत छंद: परंपरा की मूल प्रकृति का संकेत करते हुए यह बताना चाहते थे कि संस्कृत में छंदों की विविधता में मूल प्रवृत्ति क्या थी। संस्कृत वर्णिक छंदों को तीन कोटियों में विभक्त किया जाता है : - १. सम वृत्त, जिनके प्रत्येक चरण में समान अक्षर हों, २. अर्धसम वृत्त, जिनके सम पदों में समान और विषम पदों में समान वर्णिक गणव्यवस्था हो, ३. विषम वृत्त, जिसके प्रत्येक चरण की अक्षरसंख्या और वर्णिकगण व्यवस्था भिन्न हो । संस्कृत के अधिकांश छंद सम वृत्त है। अर्धसम वृत्तों १. बृहत् पिंगल पृ० २५२. २. वही पृ० २४७-२४८. इसका उदाहरण 'छंदोनुशासन' के अनुसार यह है :जयति जगत्त्रयोपकृतिकारणोदयो जिनपतिभानुमान्परमधाम तेजसाम् । भविकसरोरुहां गलितमोहनिद्रकं भवति यदीयपादलुठनात् प्रभद्रकं ॥ Page #557 -------------------------------------------------------------------------- ________________ ५३२ प्राकृतपैंगलम् : में विशेष प्रसिद्ध हरिणीप्लुता (विषम स स न लगा, सम न भ भ ) अपरवका (विषम न न र ल ग, सम न ज ज र), पुष्पिताग्रा (विषम: नन र य, समः न ज ज र गा), और वियोगिनी (विषम: स स ज ग, सम : स भर लगा) हैं। विषम वृत्तों में उद्गता प्रसिद्ध है, जिसके अनेक भेद पाये जाते हैं। इन दोनों कोटि के छंदों की रचना सम वृत्तों के ही मिश्रण से हुई है। प्राकृत छन्दः परम्परा I ४ १४३ यद्यपि प्राकृत साहित्य ने बाद में चलकर अपनी अलग से छंदः परम्परा का विकास किया है, तथापि वैदिक संस्कृत के वर्णिक छंदों की ही परम्परा प्राकृत के आरंभिक काल में चलती रही है। संस्कृत छंदों की परम्परा मूलतः मात्रिक छंदों की नहीं है तथागत के प्राचीन मागधी में निबद्ध वचन वर्णिक छंदों में ही मिलते हैं तथा पालिजातकों की गाथायें मूलतः वर्णिक वृत्तपरम्परा पर ही टिकी है। धम्मपद में अनुष्टुपों त्रिष्टुपों और जगती छंदों की अधिकता है।" धम्मपद के त्रिष्टुपों में परवर्ती इन्द्रवज्रादि जैसी गण व्यवस्था नहीं मिलती तथा ऐसे भी पद्य अनेक मिलते हैं, जिनके कतिपय चरणों में ११ से कम या अधिक भी वर्ण मिलते हैं। जैसे निम्न पद्य में प्रथम तीन पाद त्रिष्टुप् के हैं, चतुर्थ जगती का सव्वत्थ वे सप्पुरिसा चजन्ति, न काम कामा लपयन्ति सन्तो सुखेन फुट्टा अथवा दुखेन, न उच्चावचं पंडिता दस्सयन्ति ॥ ( धम्म० ६-८ ) त्रिष्टुप् वर्ग का ही एक खास प्रकार का भेद धम्मपद में ऐसा देखा जाता है, जिसके कुछ चरणों में दस वर्ण हैं, कुछ में ११: में ११: इनकी गूंज स्पष्टतः परवर्ती संस्कृत छंद 'वियोगिनी' जैसी है इस तरह के 'वियोगिनी' की गूंज वाले छंद धम्मपद में बहुसंख्यक है; जिन्हें मैं वैदिक छंदों के त्रिष्टुप् वर्ग का ही भेद मानना चाहूँगा । वस्तुतः शुद्ध वियोगिनी भी मूलत: ‘विराट् त्रिष्टुप् छंद ही है । धम्मपद से इस ढंग के छंद का एक उदाहरण यह है : उदकं हि नयन्ति नेत्तिका, उसुकारा दमयन्ति तेजनं । दारुं दमयन्ति तच्छका, अत्तानं दमयन्ति पंडिता || (धम्म० ६-५) कालिदासादि के 'वियोगिनी' छंद की जड़ यहीं है; जहाँ प्रथमार्ध स्पष्टतः 'वियोगिनी' की अर्धाली (स सजग, सभ र ल ग है; द्वितीयार्ध के दोनों चरणों में गण व्यवस्था भिन्न अवश्य है। इससे इतना तो संकेत मिलेगा ही कि प्राकृत के प्रारंभिक काल में वैदिक छन्दः परम्परा ही सुरक्षित थी तथा परवर्ती संस्कृत छन्दः परम्परा की तरह वर्णिक छंद निश्चित अक्षरसंख्या तथा गणव्यवस्था में नहीं जकड़े गये थे। पालि साहित्य से ही जगती छंद का एक उदाहरण यह है; जहाँ विषम पद जगती (१२ वर्ण) के हैं, सम पद अतिजगती (१३ वर्ण) के यदा नभे गज्जति मेघदुन्दुभी, धाराकुला विहगपथे समन्ततो । भिक्खु च पब्भारगतो व झायति, ततो रतिं परमतरं न विन्दति ॥ ( थेरगाथा ५२२ ). जैन प्राकृत साहित्य के प्राचीनतम काव्य विमलदेवसूरिकृत 'पठमचरिय' (ईसवी तीसरी शती) से पता चलता प्रचुर प्रयोग मिलता है। है कि यहाँ भी सं० वर्णिक वृत्तों को ही लिया गया है। अनुष्टुप् या श्लोक, इन्द्रवज्रा - उपेन्द्रवज्रा, वसंततिलका छंदों का यहाँ परिनिष्ठित प्राकृत कवियों में राजशेखर की 'कर्पूरमंजरी' तथा रामपाणिवाद के 'कंसवहो' (जो परवर्ती रचना है) जैसी कृतियों में वर्णिक छंदों का शास्त्रीय पद्धति के ही अनुरूप प्रयोग मिलता है। किंतु यह प्राकृत की निजी छन्दः परम्परा नहीं है । 2 १. वाग्वल्लभ पृ. २८३ - २८४ । २. दे० धम्मपद अनुष्टुप् (१ - १, २, ३, ४, ५, ६, ७, ८, ९, १०, आदि अनेक) त्रिष्टुप् (१-१५, १६, १७, १८, १९, २० आदि अनेक) । ४. विमलदेवसूरि के 'पउमचरिय' से वसंततिलका का एक उदाहरण यह है : एवं भवंतरकरण तवोबलेण, पार्वति देवमणुए महंत सोक्खं । को एत्थ दड्ढनीसेसकसायमोहा, सिद्धा भवंति विमला मलपंकमुक्का ॥ (प० ९-५-१७१) यहाँ तृतीय चरण में एक वर्ण की कमी है, शुद्ध शास्त्रीय दृष्टि से 'दडविनिसेस०' पाठ करने पर यह दोष दूर हो जायगा । Page #558 -------------------------------------------------------------------------- ________________ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दःपरम्परा प्राकृत की निजी छन्दःपरम्परा तो अतुकांत मात्राच्छन्दों या जातिच्छन्दों की है, जिनका प्रमुख प्रतिनिधि छंद 'गाहा' (गाथा) है। इस परंपरा के छंदों का विकास हमें बुद्ध के समय में नहीं मिलता, यहाँ तक कि भरत के नाट्यशास्त्र में भी ध्रुवा-गीतियों में प्रयुक्त गेय पदों की रचना भी मात्रिक पद्धति की न होकर वणिक पद्धति की ही है । नाट्यशास्त्र के बत्तीसवें अध्याय में विवेचित प्राकृत भाषा की ध्रुवा-गीतियाँ प्रायः गायत्री, उष्णिक्, बृहती, पंक्ति, त्रिष्टुप्, जगती, अतिजगती आदि वर्णिक छंदों की ही मूलभित्ति पर आधृत है । (दे० भरत : नाट्यशास्त्र ३२, ४७-३२४) इससे ऐसा पता चलता है कि प्राकृत में प्रचलित आर्यावर्ग के छंद भरत के समय तक विशेषत: मान्य न हो पाये थे, किंतु कालिदास के समय 'गाहा' तथा उसके भेदोपभेद अत्यधिक प्रचलित हो गये हैं । शाकुंतल में प्राकृत तथा संस्कृत दोनों भाषाओं में इस छंद के शुद्ध तथा अन्य रूपों का अनेकशः प्रयोग मिलता है । कालिदास के शाकुन्तल के उद्गाथा (गीति भेद) का उदाहरण यह है : तुज्झ ण जाणे हिअअं, मम उण कामो दिवावि रत्तिम्मि । णिग्घिण तवइ बलीअं, तुइ वुत्तमणोरहाइँ अंगाई ।। (अभि० ३-१३) वहीं से संस्कृत भाषा में निबद्ध 'गाथा' (आर्या) का उदाहरण यह है : उत्सृज्य कुसुमशयनं, नलिनीदलकल्पितस्तनावरणम् । कथमातपे गमिष्यसि, परिबाधापेलवैरङ्गैः ॥ (वही ३-१९) । हमारा ऐसा अनुमान है, गाथा-वर्ग के मात्रिक जातिच्छंद मूलतः लोक-गीतों के छंद रहे हैं, जिनकी जन्मभूमि आन्ध्र या महाराष्ट्र जान पड़ती है। संभवतः गाथा वैदिक या आर्य परम्परा का छंद न होकर द्रविड़ परंपरा की देन है। इस छंद का प्रचलन भी सर्वप्रथम महाराष्ट्री प्राकृत के लोकगीतों में हुआ जान पड़ता है। वहीं से यह कालिदास को भी मिला है। हाल की गाथाओं में ही इस छंद (गाहा) का प्राचीनतम प्राकृत रूप देखने को मिलता है । यही 'गाहा' छंद प्राकृत के अधिकांश मात्रिक छंदों का मूलस्रोत है। प्राकृत के अन्य छंद गाहा, विगाहा, उग्गाहा (उद्गाथा), गाहिनी, सिंहिनी, खंधअ (स्कंधक) सभी प्रायः इसी के मात्रिक गणों को हेर फेर करने से या पूर्वदल या उत्तर दल के हेर फेर से बने हुए हैं। प्रवरसेन के 'सेतुबंध' का खास छंद 'स्कंधक' है, जो गाथा का ही प्रस्तारभेद है। प्रवरसेन के प्राकृत महाकाव्य के सभी आश्वासक (सर्ग) स्कंधक छन्दों में ही निबद्ध है। सिर्फ द्वितीय, तृतीय तथा सप्तम आश्वासक में ही कुछ भिन्न छन्दोबद्ध पद्य मिलते हैं। इन पद्यों का छंद 'गलितक' है; किंतु इन पद्यों को हेमचन्द्र ने प्रक्षिप्त घोषित किया है ।' वाक्पतिराजने अपने 'गउडवहो' काव्य में केवल 'गाहा' छंद को ही चुना है। अपभ्रंश काल में 'गाहा' छंद जैन धार्मिक साहित्य में विशेष आदरणीय रहा है; अपभ्रंश काव्यों में कवियों ने इनका प्रयोग किया तो है, किंतु बहुत कम । हेमचन्द्र के 'कुमारपालचरित' में प्रथम सात सर्गों में 'गाहा' तथा उसके प्ररोहों का ही प्रयोग किया गया है; आठवें सर्ग के आरंभिक अंश में भी, प्राकृत भाषा वाले अंश में, प्राकृत छंद ही अपनाये गये है, शेष अंश में (८-१४ से ८-८३ तक) अपभ्रंश छंदों को लिया गया है। इससे ऐसा पता चलता है कि अपभ्रंश कवि प्रायः अपभ्रंश भाषा में लिखते समय प्राकृत छंद नहीं अपनाते, तथा गाहादि प्राकृत छंदों का प्रयोग करते समय वे भाषाशैली की दृष्टि से भी प्राकृत का ही प्रयोग करते हैं। हम देखते हैं कि 'संदेशरासक' तक में 'गाहा' छंदों की भाषा-शैली प्राकृत या प्राकृतनिष्ठ है और यह परंपरा हमें पुरानी हिंदी के कवियों ही नहीं परवर्ती डिंगल कवियों (जैसे सूर्यमल्ल) तक में दिखाई पड़ती है। वैसे हिंदी के आधुनिक कवियों तक में एक आध ने गाथा छंद का प्रयोग किया है, पर असलियत तो यह है कि प्राकृत छन्दःपरम्परा के अतुकांत मात्रिक जातिच्छन्द खड़ी बोली हिंदी में (या ब्रजभाषा में भी) नहीं फबते । यह एक वर्ण की कमी तथा 'निसेस' में 'नी' का दीर्घ होना जहाँ ह्रस्व अक्षर चाहिए प्राकृत कवियों की वर्णिक छंदों में भी बरती गई स्वतन्त्रता का संकेत करता है। किंतु यह छूट प्रायः बौद्ध तथा जैन धार्मिक कवियों में ही मिलती है, राजशेखरादि परिनिष्ठित प्राकृत कवि गणव्यवस्था की पूरी पाबंदी करते देखे जाते हैं। १. दे० अनुशीलन 8 १३७. . 174 D:IShecNPanga8.pm5/new Page #559 -------------------------------------------------------------------------- ________________ ५३४ अपभ्रंश छन्दः परम्परा $ १४४. भारतीय छन्दः शास्त्र में अपभ्रंश छन्दः परम्परा का अपना निजी महत्त्व है। वैदिक एवं शाखीय संस्कृत छन्दों की परंपरा वर्णिक अथवा अक्षरात्मक है, जिसके प्रत्येक चरण में नियतसंख्यक अक्षरों की निश्चित गणात्मक क्रम में अवस्थिति पाई जाती है । वर्णिक गणव्यवस्था के कारण संस्कृत छन्दों में अक्षर-भार के साथ ही साथ मात्राभार भी नियमित हो जाता है । प्राकृत छन्दः परम्परा का उदय अपने समय के लोकगीतों से अवश्य हुआ है, किन्तु ये छन्द ताल और तुक के अभाव के कारण अधिक संगीतात्मक नहीं बन पाए हैं। वैसे संस्कृत नाटकों में सर्वप्रथम इन छन्दों का प्रयोग गीतों के लिए मिलता है। प्राकृत छन्द आरम्भ से ही मात्रिक छन्द हैं, जिनमें अक्षरों की अपेक्षा मात्राभार की ओर अधिक ध्यान दिया जाता है। प्राकृत कवियों ने मात्राभार का सिद्धान्त लोक संगीत से ग्रहण किया था जब प्राकृत भाषा साहित्यिक परिनिष्ठित भाषा बन गई तो पिछले खेवे के कवियों ने प्राकृत छन्दों को इतना अधिक रूढ़ बना दिया कि वे संगीतात्मक न रह पाए। यही कारण है कि जब हम अपभ्रंश छेदः परम्परा का विचार करने बैठते हैं तो हमें ध्यान रखना होगा कि अपभ्रंश छंद उस काव्य परम्परा के अभिन्न अंग हैं, जो जन सामान्य के लिए विकसित हुई थी और जिसका परिवेश लोकगीतों की संगीतात्मकता से समृद्ध है । अनेक अपभ्रंश छंदों में इसीलिए मूलतः विभिन्न प्रकार की तालों का नियमन पाया जाता है और ये छंद किसी न किसी वाद्ययंत्र के साथ गाये जाते रहे हैं, जिनमें मात्रा और ताल के नियामक यन्त्रों का महत्त्वपूर्ण हाथ रहा है हमारे कहने का मतलब यह नहीं कि अपभ्रंश के सभी छंदों में तालनियमन पाया जाता है; ऐसे भी अपभ्रंश छंद मिलते हैं, जो शुद्ध मात्राभार पर ही टिके हुए हैं। इस आधार पर छन्दों को सर्व प्रथम दो वर्गों में विभक्त किया जा सकता है; मात्रावृत्त और तालवृत्त । प्रथम कोटि के अपभ्रंश छन्द सिद्धान्ततः प्राकृत के मात्रिक छन्दों के समान ही हैं, उन्हीं की तरह इनमें मात्रा गणना को प्रक्रिया पाई जाती है; भेद केवल इतना भर है कि इन अपभ्रंश मात्रिक छन्दों में नियमित तुक का निर्वाह पाया जाता है, जो प्राकृत के निजी छन्दों में अनावश्यक है। ताल छन्दों में, जैसा कि हम आगे बतलाने जा रहे है, ताल के नियामक विविध मात्रासमूहों का महत्त्व है, जिनकी अवहेलना करने पर छन्द की गति, लय और गूँज ही टूटती नजर आयेगी। यह दूसरी बात है कि पिछले दिनों लोकसंगीत से अपरिचित लोगों के हाथों गुजरने पर ये ताल-छन्द भी अपना वास्तविक रूप खोकर महज मात्रिक छंद बन बैठे और मध्ययुगीन हिन्दी कविता में दोहा, सोरठा, अडिल्ल, रोला, हरिगीतिका, दुर्मिला जैसे अनेकानेक तालछन्दों में मध्यकालीन कवि केवल मात्राएँ गिनकर रचना करने लगे । I प्राकृतपैंगलम् अपभ्रंश छन्दों का विचार करते समय हमें यह समझ लेना होगा कि मात्रिक गण दो प्रकार के हो सकते हैं, एक शुद्ध मात्रिक गण, जिन्हें द्विमात्रिक, त्रिमात्रिक, चतुर्मात्रिक, पञ्चमात्रिक, षण्मात्रिक कहा जाता है, और ये उलटे क्रम से टगण, ठगण, डगण, इगण, णगण अथवा छ प च त द कहलाते हैं। स्वयंभू और हेमचन्द्र ने इन्हें द्वितीय पारिभाषिक नामों से अभिहित किया है। इस सामान्य मात्रागणों के अतिरिक्त संगीतात्मक अपभ्रंश छन्दों में दूसरे ढंग के गणों की आवश्यकता होगी, जिन्हें हम 'तालगण' कह सकते हैं, क्योंकि इन गणों का प्रयोग विविध मात्रासमूहों की तालगत प्रक्रिया के लिए परमावश्यक है । ताल से तात्पर्य किसी विशेष छन्द के चरण में एक नियतकाल सीमा के आधार पर, किन्हीं निश्चित क्षणों पर विश्राम लेना है, जिसकी सूचना उस मात्रा पर जोर देकर (ताल देकर ) की जाती है । यह यतिसूचक ताल, स्वर के उदात्तीकरण के साथ ही साथ 'करताल' (हाथ की ताली) के द्वारा अथवा तबले जैसे किसी वाद्ययन्त्र के द्वारा दी जाती है। इस ताल योजना से छन्द की गति और लय में एक नया चमत्कार उत्पन्न हो जाता है। संस्कृत वृत्तों की यतिसम्बन्धी धारणा से इस तालयति सम्बन्धी धारणा में समानता सिर्फ इतनी है कि ये दोनों छन्द का पाठ करनेवाले कवि या पाठक की स्वर लहरी को बीच में विश्राम प्रदान करती है, किन्तु जहाँ संस्कृत वृत्तों में यह विश्राम छन्दः शास्त्र की अपनी मान्यताओं से आबद्ध हैं, वहाँ अपभ्रंश छन्दों में इनका नियमन संगीतात्मक विश्राम के द्वारा किया जाता है ', 1 टट्टुडढणाह मझे, गणभेआ होति पंच अक्खरओ छपचतदा जहसंखं उप्यंच चउत्तिदुकलासु ॥ प्रा० पै० १.१२६) . २. HD. Velankar : Apabhramsa Metres 1. $ 9. (J. U. B. 1933, Vol. II, pt III, p. 44) Page #560 -------------------------------------------------------------------------- ________________ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दःपरम्परा संगीत में प्रायः ४, ५, ६ और ७ मात्रा के मात्रासमूहों को लेकर ताल-व्यवस्था की जाती है। इसके अतिरिक्त ८ मात्रा की ताल की भी व्यवस्था पाई जाती है, जिसे कभी तो ४-४ मात्रा के दो टुकड़ों में विभक्त कर दिया जाता है, कभी नहीं । ८ मात्रा या उसके गुणित मात्रासमूह वाले छन्द प्रायः 'धूमाली ताल' में गाये जाते हैं, जिनमें चार-चार मात्रा के अथवा आठ-आठ मात्रा के तालगणों की व्यवस्था की जाती है। अडिल्ला, पादाकुलक, पज्झटिका, जैसे १६ मात्रा वाले छन्द इसी ताल के अन्तर्गत आते हैं। पादाकुलक और पज्झटिका दोनों आठ-आठ मात्रा की ताल में गाये जाने पर भी, परस्पर इस दृष्टि से भिन्न हैं कि पादाकुलक में प्रथम और नवम मात्रा पर ताल दी जाती है, जब कि पज्झटिका में पहली दो मात्रा छोड़कर, तीसरी मात्रा पर तदनन्तर ११ वी मात्रा पर ताल दी जाती है । इसका स्पष्ट कारण पादाकुलक और पज्झटिका के लक्षण-भेद से भी ज्ञात होता है। पादाकुलक छन्द में प्रत्येक चरण में १६ मात्रा का विधान है किन्तु यहाँ किसी प्रकार का लघु गुरु का नियम नहीं पाया जाता', जबकि पज्झटिका के प्रत्येक चरण के अन्त में 'जगण' का विधान पाया जाता है जो यह संकेत करता है कि जगण के आरंभ के पूर्व की मात्रा से पहले (अर्थात् ११ वी मात्रा पर) ताल पड़ेगी जो चरण में दूसरी ताल होगी और इसके अनुसार पहली ताल चरण की तृतीय मात्रा पर होगी। उदाहरण के लिए निम्न छन्द में पहली ताल क्रमशः 'गंजिय' के 'गं', 'उदंड' के 'दं', 'गुरुविक्कम' के 'वि', 'कण्ण' के 'क' पर और दूसरी ताल 'गोडाहिवई' के 'हि', 'भअ' के 'भ', 'जिणिअ' के 'जि' और 'कोई' के 'को' पर पड़ेगी। जे गंजिअ गोडाहिवइ राउ उदंड ओडु जसु भअ पलाउ । गुरुविक्कम विक्कम जिणिअ जुज्झ ता कण्ण परक्कम कोई बुज्झ ॥ (प्रा० पैं० १-१२६) पाँच, छै और सात मात्रा समूहों वाली तालों को संगीतशास्त्र में क्रमशः 'झम्पा', 'दादरा' और 'दीपचन्दी' नाम दिया गया है । इन तालों में क्रमशः ५, ६ और ७ मात्रा के बाद ताल दी जाती है। प्रथम ताल प्रायः पहली या तीसरी मात्रा से शुरु होती है और संगीतज्ञ अधिकांश रूप में तीसरी मात्रा से ताल शुरू करते देखे जाते हैं । लम्बे छन्दों में तालखण्डों को प्रायः 'यमक' अलंकार अथवा 'अनुप्रास' के द्वारा संकेतित करने की परम्परा अपभ्रंश छन्दों की खास विशेषता रही है, जिसका संकेत हम 'पद्मावती', 'लीलावती', 'दुर्मिला', 'जलहरण', 'मदनगृह', 'मरहट्ठा' और 'त्रिभंगी' जैसे छन्दों पर विचार करते समय करेंगे । १४ मात्रावाले छन्द प्रायः दीपचन्दी ताल में गाये जाते हैं, किन्तु कई छन्द इस वर्ग के ऐसे भी है, जिनमें गायक दो मात्रा का प्रस्तार देकर उसे षोड़शमात्रिक बना लेता है। उदाहरण के लिए 'हाकलि' छन्द १४ मात्रा का होने पर भी उसके प्रत्येक चरण के गाने में षोड़शमात्रिक प्रस्तार बढ़ा कर उसकी पहली और नवी मात्रा पर ताल दी जाती है। तालगण की व्यवस्था के साथ ही अपभ्रंश तालछन्दों का यह खास नियम है कि जहाँ जिस मात्रा पर ताल पाई जाती है उसे किसी अन्य मात्रा के साथ, गत मात्रा के साथ, संयुक्त नहीं किया जाता, कुशल लेखक प्रायः ऐसे स्थानों पर ऐसे गुरु अथवा दीर्घ अक्षर का प्रयोग नहीं करते जो पूर्ववर्ती तालगण की मात्रा से आगत गण की प्रथम मात्रा को संयुक्त कर दे। उदाहरण के लिए आठ-आठ मात्रा वाले तालखण्डों के षोडशमात्रिक छन्द में कुशल अपभ्रंश कवि नवीं मात्रा के स्थान पर ऐसे अक्षर की योजना न करेगा जिसमें ८वीं और ९वीं दोनों मात्राएँ शामिल हो जायें। अपभ्रंश काल तक कवियों ने ताल गणों की इस व्यवस्था पर पूरी तरह ध्यान दिया है, किन्तु मध्ययुगीन हिन्दी कविता में आकर यह व्यवस्था लुप्त हो गई है। इसीलिए तुलसीदास की चौपाइयों में ऐसे अनेक निदर्शन मिल जायेंगे जहाँ चरण की आठवीं और नवी मात्रा को - गत तालखण्ड की अन्तिम मात्रा के साथ आगत ताल खण्ड की प्रथम मात्रा को - गुरु अक्षर की नियोजना कर संयुक्त कर दिया गया है । इस सम्बन्ध में हम तुलसी की निम्न अर्धाली ले सकते हैं : "मुनि तव चरन देखि कह राऊ । कहि न सकौं निज पुन्य प्रभाऊ ॥" यहाँ प्रथम चरम में 'देखि' के 'दे' में ८वीं और ९वीं दोनों मात्राएँ संयुक्त हैं, जब कि दूसरे चरण में 'निज' के 'ज' की मात्रा ८वीं है और पुण्य के 'पु' की ९वीं । इस दृष्टि से अपभ्रंश छन्दःपरम्परा के अनुसार दूसरी पंक्ति में तालखण्डों १. प्रा० पैं० १-१२९ । २. प्रा० पैं० १-१२५ ।। ३. Velankar : Apabhramsa Metres I$ 18 (J. U. B. 1933 Vol. II. pt. III). Page #561 -------------------------------------------------------------------------- ________________ ५३६ का विभाजन ठीक है, पहली पंक्ति में नहीं । ताल छन्द प्रायः तीन वर्गों में विभक्त किए जा सकते हैं - द्विपदी, चतुष्पदी और षट्पदी । इन शुद्ध तालवृत्तों के मिश्रित रूप भी उपलब्ध होते हैं, जो कुण्डलिया, छप्पय, त्रिभंगी जैसे अपभ्रंश छन्दों के रूप में देखे जा सकते हैं। अपभ्रंश के मुक्तक पद्मों में इनमें से किसी भी प्रकार के छन्द का प्रयोग किया जा सकता है, किन्तु वर्णनात्मक अथवा इतिवृत्तात्मक अपभ्रंश प्रबन्धकाव्यों में सन्धि (सर्ग) के 'कड़वकों' का मूलभाग प्रायः चतुष्पदी की विविध संख्याओं में निबद्ध होता है, जिनके आरंभ और अन्त में किसी द्विपदी अथवा षट्पदी छन्द का 'घत्ता' दिया जाता है। 'कड़वक' के मूल भाग की ये चतुष्पदियाँ किन्हीं भी समसंख्यक मात्रा वाले चार चरणों में निबद्ध पाई जाती हैं, जो पंचमात्रिक, षण्मात्रिक या अष्टमात्रिक तालखण्डों में निबद्ध होते हैं। स्वयंभू ने ऐसी अनेक चतुष्पदियों का संकेत अपने छन्दः शास्त्र के छठे अध्याय में किया है। जैसा कि डा० वेलणकर ने संकेत किया है कि यह जरूरी नहीं है कि किसी अपभ्रंश प्रबन्ध काव्य के सभी 'कड़वक' एक सी ही ताल लय वाली चतुष्यदियों में निबद्ध हों। उदाहरण के लिए पुष्पदन्त के 'जसहरचरिउ' की द्वितीय सन्धि का १५वाँ कड़वक अष्टमात्रिक ताल में है, जब कि उसके ठीक बाद वाले दो कड़वक पंचमात्रिक ताल में और फिर अगला कड़वक' अष्टमात्रिक ताल में है । 'घत्ता' के रूप में प्रयुक्त द्विपदी और षट्पदी छन्दों में यह भेद पाया जाता है कि द्विपदी छन्द सालहीन मात्रिक छन्द है, जिनके गाने के समय कोई ताल नहीं दी जाती जब कि षट्पदी छन्दों को प्रायः उसी ताल में गाया जाता है जिसमें मूल कड़वक । प्राकृतपैंगलम् अपभ्रंश तालछन्दों का सर्वप्रथम प्रयोग हमें कालिदास के 'विक्रमोर्वशीय' के चतुर्थ अंक में मिलता है, जहाँ अनेक लोकगीतात्मक छन्द प्रयुक्त हुए हैं, जिन्हें हम परवर्ती अलि जैसे षोड्शमात्रिक छन्दों का आदिरूप कह सकते हैं। उदाहरण के लिए निम्न पद्य लिया जा सकता है : परहुअ मधुरपलाविणि कंती गंदणवण सच्छंद भमंती । जड़ पड़ें पिअअम सा महु दिट्ठी ता आअक्खहि महु परपुट्टी | (विक्रमो० ४.२४) इस छन्द के अतिरिक्त चतुर्दशमात्रिक' पञ्चदशमात्रिक तथा और भी अनेक प्रकार के द्विपदीखण्ड और चतुष्पदियाँ वहाँ उपलब्ध है। दोहा छन्द भी सर्वप्रथम विक्रमोर्वशीय में उपलब्ध है, जहाँ १३ ११ मात्रा वाला तुकान्त दोहा निबद्ध किया गया है । मह जाणिअ मिअलोअणी णिसिअरु कोइ हरेइ । जाव णु णवतडिसामली धाराहरु वरिसेइ ॥ ( वही ४.८ ) इतना ही नहीं यहाँ २४ मात्रावाला ऐसा छन्द भी मिलता है, जिसे कुछ विद्वानों ने रोलाछन्द का आदिम रूप मान लिया है। विक्रमोर्वशीय के द्वितीय अंक के निम्न प्राकृत पद्य को हमारे मित्र पं० शिवप्रसाद मिश्र 'रुद्र' रोला छन्द का आरम्भिक रूप मानते हैं : सामिअ संभावितआ जह अहं तु अमुणिआ तह अ अणुरतस्स सुहअ एअमेअ तुह । णवरि अह मे ललिअपारिआ असअणिज्जम्मि होंति सुहा णंदणवणवाआ वि सिहिव्व सरीरे ॥ ( वही २.१२) यह छन्द वस्तुतः चतुर्विंशतिमात्रिक छन्द है किन्तु इस छन्द में रोला जैसे परवर्ती छन्द की सी तालयति का निर्वाह साथ ही पादान्त तुक नहीं मिलती, जो रोला के अपभ्रंशकालीन रूप वस्तुक छन्द में नियत रूप से पाई जाती है। अपभ्रंश छन्दः परम्परा का स्पष्ट विकास हमें बौद्ध सिद्ध कवियों की रचनाओं में उपलब्ध होता है, जिन्होंने अपभ्रंश के विशिष्ट छन्द दोहा के अतिरिक्त सोरठा, पादाकुलक, अरिल्ल, द्विपदी, उल्लाला, रोला आदि का भी प्रयोग किया है । इसके अतिरिक्त बौद्ध सिद्धों ने लोकगीतों की पदों वाली परम्परा का भी सूत्रपात किया है । साहित्य में गेयपदों का सर्वप्रथम प्रयोग करनेवाले, जहाँ तक हमारी जानकारी है, बौद्ध सिद्ध ही हैं। बौद्धों की इस छन्दः परम्परा ने संस्कृत साहित्य को भी प्रभावित किया हो, तो कोई आश्चर्य नहीं । जयदेव के 'गीतगोविन्द' में इस प्रभाव को ढूँढ़ा जा सकता है । बाद में १. विक्रमो० ४ / ६२ २. विक्रमो० ४/७० Page #562 -------------------------------------------------------------------------- ________________ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दःपरम्परा ५३७ तो यह परम्परा एक ओर विद्यापति, चण्डीदास और हिन्दी के सूर, तुलसी, मीरा जैसे सगुण कवियों में और दूसरी ओर नाथसिद्धों की वाणियों से गुजरती कबीर जैसे निर्गुणियों के पदों में प्रकट हुई है। ___अपभ्रंश जैन कवियों ने अपने प्रबन्ध काव्यों में अनेक प्रकार के छन्दों का प्रयोग किया है। जैन अपभ्रंश प्रबन्ध काव्यों को देखने पर पता चलता है कि वे सर्वप्रथम 'सन्धियों' में विभक्त होते हैं। 'महापुराण', 'पउमचरिउ', 'खिणेमिचरिउ', 'भविसयत्तकहा' आदि काव्य 'सन्धियों' में ही विभक्त हैं । 'करकण्डुचरिउ' में सन्धियाँ 'परिच्छेउ' के नाम से अभिहित की गई हैं। प्रत्येक 'सन्धि' या 'परिच्छेद' पुनः 'कड़वकों' में विभक्त होता है, जिन्हें पुराने संस्कृत अलंकारशास्त्रियों ने गलती से महाकाव्य के सर्ग शब्द का पर्यायवाची मान लिया है। वस्तुत: जैन प्रबन्ध काव्यों के सर्ग 'सन्धि' हैं, 'कड़वक' नहीं । संभव है 'कड़वकों' के अन्त में 'घत्ता' देने की प्रथा को देखकर विद्वानों में इसे ही सर्ग मानने की प्रथा चल पड़ी है, जो ठीक नहीं ऊँचती । घत्ता तो वह विश्राम है, जो पाठक को एक ही छन्द की ऊब से बचाने का नुस्खा है। इतना ही नहीं 'घत्ते' की योजना का अन्य कारण गायक की वह सुविधा भी है, जिसके द्वारा वह काव्य पठन या गायन के समय श्रोताओं के समक्ष प्रभावोत्पादकता का समाँ बाँध सकता है। प्रत्येक कड़वक के अन्त में प्रयुक्त 'घत्ता' घत्ता नामक छन्द में ही रचित हो यह आवश्यक नहीं है। आरम्भ और अंत में प्रयुक्त घत्ता, जैसा कि हम पहले बता चुके हैं, किसी भी द्विपदी या षट्पदी छन्द में हो सकता है । पुष्पदन्त के महापुराण के प्रथम खण्ड में चौथी से दसवीं सन्धि तक कवि ने 'कड़वक' के आरंभ में प्रत्येक सन्धि में क्रमश: 'जम्भेटिया' (प्रत्येक चरण में आठ मात्रा), 'रचिता', (पूर्वार्द्ध तथा उत्तरार्द्ध दोनों २८-२८ मात्रा), 'मलयविलसिया' (प्रत्येक चरण में आठ मात्रा), 'खण्डय' (प्रत्येक चरण में १३ मात्रा), 'आवली' (प्रत्येक चरण में २० मात्रा), 'हेला' (प्रत्येक अर्धाली में २२ मात्रा), 'दुवइ' (प्रत्येक अर्धाली में २८ मात्रा) का प्रयोग किया है। तब 'कड़वक' का विशिष्ट छन्द है, तब घत्ता। पुष्पदन्त ने 'कड़वक' के छन्द के पदों की किसी निश्चित संख्या का समग्र काव्य में निर्वाह नहीं किया है। कभी-कभी तो एक ही सन्धि के अलग-अलग 'कड़वकों' की अर्धालियों की संख्या भिन्न-भिन्न पाई जाती है, जैसे पुष्पदन्त के 'हरिवंशपुराण' की ८३ वी सन्धि के १५ वें कड़वक में १० अर्धालियों (५ चतुष्पदियों) के बाद घत्ता है, और उसी संधि के १६ वें कड़वक में १२ अर्धालियों (६ चतुष्पदियों) के बाद 'घत्ता' है; स्वयंभू ने प्रायः ८ अर्धालियों (४ चतुष्पदियों) के बाद 'घत्ता' का प्रयोग किया है और इसी पद्धति का पालन उसके पुत्र त्रिभुवन की रचना में भी मिलता है। अपभ्रंश की इसी छन्दःपरम्परा का विकास हमें भक्तिकालीन सूफी प्रबन्धकाव्यों में और गोस्वामी तुलसीदास के रामचरितमानस में मिलता है। हम देखते हैं कि पिछले दिनों प्रबन्धकाव्यों में चौपाई का 'कड़वक' बनाकर दोहे का 'घत्ता' देने की प्रथा चल पड़ी। इस परम्परा की लपेट से 'ढोला मारूरा दोहा' जैसी रचना भी नहीं बच पाई। कुशललाभ (१७वीं शती पूर्वाद्ध) ने 'ढोला मारूरा दोहा' में हर दोहे के पहले चौपाई के 'कड़वक' डालकर उसे पूरे प्रबन्धकाव्य का रूप दे दिया । कुतबन, मंझन, जायसी, शेखनबी आदि सूफी कवियों ने चौपाई और दोहे का कड़वक निबद्ध किया है। इसी पद्धति को तुलसी ने भी अपनाया है । जायसी और तुलसी के 'कड़वकों' की अर्धालियों की संख्या में भेद है। जायसी ने प्रत्येक 'कड़वक' में प्रायः सात अर्धालियाँ रखी हैं, तुलसी ने प्रायः आठ । पिछले दिनों तो सूफी कवि नूरमुहम्मद (१९ वीं सदी पूर्वार्द्ध) ने 'अनुराग-बाँसुरी' में दोहे के स्थान पर 'बरवै' छन्द का भी 'घत्ता' दिया है, जो हिन्दी की अपनी लोकगीतात्मक परम्परा का छन्द है। इस सम्बन्ध में एक बात और कही दी जाय कि अपभ्रंश साहित्य में प्रबन्ध काव्यों के 'कड़वकों' में दोहा छन्द का घत्ता प्रायः नहीं मिलता, केवल जिनपद्मसूरि के 'थूलिभद्द फागु' में ही उसका 'घत्ता' मिलता है। अपभ्रंश काव्य-परम्परा में दोहा मुक्तक काव्यों में ही प्रयुक्त होता रहा है, प्रबन्ध काव्यों में नहीं । मध्ययुगीन हिन्दी साहित्य में आकर इसने प्रबन्ध और मुक्तक दोनों क्षेत्रों में समान रूप से आधिपत्य जमा लिया है जिसका एक रूप जायसी और तुलसी के प्रबन्धकाव्यों में, दूसरा रूप बिहारी और मतिराम के शृंगारी मुक्तकों में और रहीम के नीतिपरक मुक्तकों में दिखाई पड़ती है। डिंगल साहित्य में दोहा अत्यधिक आदृत छन्द रहा है, किन्तु वहाँ इसका प्रयोग प्रायः 'मुक्तक राजस्तुतियों' या 'वीरप्रशस्तियों' के रूप में मिलता है। अपभ्रंश के उपर्युक्त ताल छन्दों की परम्परा हमें बौद्ध सिद्धों से लेकर अद्दहमाण के 'संदेशरासक' और उसकी समसामयिक कृतियों तक धारावाहिक रूप में उपलब्ध होती है । इसके बाद यह परम्परा पूर्वमध्ययुगीन राजस्थानी-गुजराती Page #563 -------------------------------------------------------------------------- ________________ ५३८ प्राकृतपैंगलम् काव्यों में जिन्हें 'जूनी गुजराती' या 'जूनी राजस्थानी' की रचनाएँ कहा जा सकता है, स्पष्ट रूप में उपलब्ध होती है । इसका स्पष्ट प्रमाण तो यह है कि पिछले दिनों के गुजराती छन्दःशास्त्र के ग्रंथों तक में इन छन्दों की ताललय का संकेत मिलता है । आदिकालीन हिन्दी काव्यों में ये छन्द 'प्राकृतपैंगलम्' और 'कीतिलता' जैसी प्राचीन कृतियों में प्रयुक्त हुए हैं, किन्तु ऐसा जान पड़ता है, धीरे-धीरे ये छन्द अपनी गेयता खोते जा रहे थे और पंडित कवियों के हाथों इनका ताललयात्मक रूप समाप्त होकर शुद्ध मात्रिक रूप होता जा रहा था । मध्ययुगीन हिन्दी कविता तक आते-आते ये अपभ्रंश ताल छन्द पूरी तरह शुद्ध मात्रिक छन्द बन गये थे, किन्तु फिर भी कुछ छन्दों में इनके ऐसे अवशेष बचे रह गये थे, जिनसे इनके प्राचीन तालछन्दत्व का संकेत मिल जाता है। उदाहरण के लिए 'चोपैया', 'लीलावती', 'मरहट्ठा', 'त्रिभंगी' जैसे छन्दों में निबद्ध 'आभ्यन्तर तुक', जो मुलत: तालयति का संकेत करती थी, तुलसी के मानस के चौपैया छन्दों में; केशव, भिखारीदास और दूसरे रीतिकालीन कवियों के उक्त छन्दों में उपलब्ध होती है । इस विशेषता का विस्तृत संकेत हम इन छन्दों के विवरण के अवसर पर आगे करेंगे । अपभ्रंश कवियों ने संस्कृत के वर्णिक वृत्तों का प्रयोग प्रायः कम किया है, यद्यपि स्वयंभूछन्दस् तथा अन्य दूसरे अपभ्रंश छन्दःशास्त्रीय ग्रंथों में संस्कृत वर्णिक वृत्तों का लक्षण निबद्ध है। अपभ्रंश कवि प्रायः उन्हीं अक्षरवृत्तों या वर्णवृत्तों का प्रयोग करते देखे जाते हैं जो किसी न किसी 'तालगण' में गाए जा सकें, उदाहरण के लिए पुष्पदन्त के 'जसहरचरिउ' में 'वितान' (भ, स, ल, ग), 'पंक्तिका' (र, य, ज, ग), 'भुजंगप्रयात' (चार यगण), 'चित्रा' (र, ज, र, ज, र, ग), 'स्रग्विणी' (चार रगण), विभावरी (ज, र, ज, र) जैसे वर्णवृत्तों का प्रयोग हुआ है, जिन्हें तालछन्दों के रूप में मजे से गाया जा सकता है । 'वितान' छन्द में पहली और ७ वी मात्रा को एक साथ गुरु अक्षर के द्वारा न निबद्ध कर अलग-अलग रक्खा जाता है। इसी प्रकार 'चित्रा' और 'विभावरी' भी षण्मात्रिक ताल में गाये जाते रहे हैं। 'पंक्तिका' छन्द आठ मात्रा की ताल में और 'स्रग्विणी' तथा 'भुजंगप्रयात' पांच मात्रा की ताल में गेय छन्द हैं। 'भुजंगप्रयात' अपभ्रंश और 'अवहट्ट' कवियों का प्रसिद्ध छन्द है, जिसका युद्ध वर्णन में सफल प्रयोग देखा जाता है। इन छन्दों के अतिरिक्त और भी वर्णिक छन्द ऐसे मिलते हैं, जिन्हें अपभ्रंश कवियों ने प्रयुक्त किया है और जो तालच्छन्दों के रूप में गाये जा सकते हैं । 'सन्देशरासक' में 'मालिनी', 'नन्दिनी' और 'भ्रमरावली' का प्रयोग हुआ है। इनमें मालिनी छन्द ८ मात्रा के तालखण्डों में मजे से गाया जा सकता है। इस छन्द में आरम्भ में आठ मात्रा के बाद १४ मात्रा के दो टुकड़ों (७–७ मात्रा के एकएक टुकड़े को) को एक-एक अधिक मात्रा का प्रस्तार देकर गाये जाने की प्रथा रही होगी । इसे स्पष्ट करने के लिए हम सन्देशरासक के निम्न छन्द को लेकर उसके तालखण्डों का विभाजन संकेतित कर सकते हैं । 'जइ विरहविरा- / मे णठ्ठसो-5 । हो मुणंतीs, सुहय तइय रा- / ओ उग्गिलं-5 । तोसणेहोऽ । भरवि नवयरं- । गे इक्कु कुं-5 | भो धरतीs, हियउ तह पडि-। ल्लो बोलियं-5 / तो विरत्तोऽ ॥ (संदेशरासक २.१००) द्वितीय और तृतीय तालखण्डों की अंतिम ध्वनि को एक मात्रा का अधिक प्रस्तार देकर गाया जायेगा । संस्कृत वैयाकरण की शब्दावली में इन खण्डों के अंतिम गुर्वक्षर का प्लुप्त उच्चारण किया जायगा । इसी तरह संदेशरासक के 'नंदिनी' (४ सगण, संस्कृत तथा बाद के छन्दःशास्त्रियों का 'तोटक') और 'भ्रमरावलि' (५ सगण) को एक एक सगण (IIS, चार मात्रा) के तालखण्डों में बाँट कर मजे से चतुर्मात्रिक ताल में गाया जा सकता है। पुरानी हिंदी कविता में भी प्रायः वे ही वर्णिक छंद अधिक प्रयुक्त हुए हैं, जो मात्रिक तालच्छंदो की प्रकृति के साथ मजे से खप सकते हैं। हिंदी छन्दःपरंपरा १४५. प्राकृतपैंगलम् के मात्रिक छंदों का अनुशीलन करते हुए हम इस बात का बार-बार संकेत करेंगे कि प्राकृतपैंगलम् वह पहला ग्रन्थ है, जिसमें हिंदी छन्दःपरंपरा का उदय सर्वप्रथम दिखाई पड़ता है। जैसा कि स्पष्ट है, हिंदी भाषा और साहित्य का उदय, अपने पूर्व की संस्कृत, प्राकृत और अपभ्रंश की भाषासंबंधी और साहित्यिक विरासत को लेकर हुआ है। यह बात साहित्य (या काव्य) के बाह्य परिवेश 'छंद' पर भी पूरी तरह लागू होती है। हिंदी की छंद:परम्परा, शास्त्रीय संस्कृत की वर्णिक वृत्तपरम्परा, प्राकृत की मात्रिक जातिच्छंदों की परम्परा और अपभ्रंश के लोकगीतात्मक Page #564 -------------------------------------------------------------------------- ________________ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दःपरम्परा तालच्छंदों की परम्परा को एक साथ आत्मसात् कर सामने आई है, किंतु इनमें भी हिंदी की काव्यपरंपरा का विशेष झुकाव अपभ्रंश के तालच्छंदों की ही ओर जान पड़ता है। इतना होते हुए भी अपभ्रंश के कुछ तालच्छंदो का एक भिन्न कोटि का विकास भी हिंदी काव्यपरम्परा में होने लगा है। कई मात्रिक तालच्छंदों को वर्णिक वृत्तों के साँचे में ढालकर उनके मात्रिक भार के साथ ही साथ वर्णिक भार (syllabic weight) को भी नियमित करने की चेष्टा दिखाई पड़ने लगती है। इस चेष्टा के बीज तो कुछ तालच्छंदों के संबंध में हेमचन्द्र के यहां भी मिल जायेंगे, जहाँ कतिपय छंदों में कुछ स्थानों पर 'वर्णिक गणों' (सगण, जगण आदि) के प्रयोग या वारण का संकेतित किया गया है। पर वहाँ प्रत्येक चरण की मात्राओं को निश्चितसंख्यक वर्गों की बंदिश में बाँधने की व्यवस्था का उदय नहीं हुआ है। पुरानी हिंदी के भट्ट कवियों के यहाँ ही यह शुरूआत हुई जान पड़ती है। फलतः मात्रिक छंदों का वणिक वृत्तों के रूप में कायाकल्प हो गया है। मेरा तो यहाँ तक अनुमान है कि हिंदी का मुक्तक वर्णिक वृत्त 'घनाक्षरी' (कवित्त) भी मूलत: मात्रिक तालच्छंद का ही वह प्ररोह है, जो भट्ट कवियों की पिछली पीढ़ी (अकबर के समसामयिक कवियों गंग, नरहरि आदि) के यहाँ वणिक रूप धारण कर चुका है । घनाक्षरी में संस्कृत वणिक वृत्तों की सी किसी निश्चित लगात्मक पद्धति का अभाव ही इस तथ्य की पुष्टि करता है कि यह मूलत: वर्णिक छंद नहीं रहा होगा । सूर और तुलसी के पदों के अंतरों के रूप में घनाक्षरी का अस्तित्व भी इसका सबल प्रमाण है। मात्रिक तालच्छन्दों को वर्णिक साँचे में भी ढाला जाना इस बात का संकेत करता है कि पुरानी हिन्दी की स्थिति से ही हिन्दी कवियों पर संस्कृत साहित्य का फिर से काफी प्रभाव पड़ने लगा है। यह प्रभाव हिन्दी के मध्ययुगीन कवियों की उस श्रेणी पर विशेष दिखाई पड़ेगा, जो अपनी काव्यरचना लोक-सामान्य के लिए न कर राजदरबारों के लिए कर रहे थे। हिन्दी के जनकवियों ने प्रायः पदों या अपभ्रंश तालच्छन्दों को ही चुना । इस कोटि के कवियों में कबीर, सूर, तुलसी, मीरा आदि मध्ययुगीन हिन्दी कवि आते हैं । दोहा मुक्तक काव्य का प्रबल माध्यम अपभ्रंश में ही बन चुका था और रीतिकाल के शृंगारी मुक्तकों और नीति काव्यों में इसे चुना गया । शृंगारी मुक्तकों के लिये सवैया के नवीन वर्णिक रूप और मुक्तक वर्णिक घनाक्षरी और वीररसात्मक या राजस्तुति मुक्तकों के लिये भट्ट कवियों के पेटेंट छन्द छप्पय और घनाक्षरी चुने गये। इस राज-कवियों के यहाँ दोहा, सवैया, छप्पय और घनाक्षरी अपना मूल तालच्छन्द वाला रूप खो चुके थे, वे केवल पाठ्य छन्द बन चुके थे, गेय छन्द नहीं रहे थे। स्पष्ट ही यह प्रभाव संस्कृत वृत्तों की परम्परा का है, जो मूलतः पाठ्य छंद ही है। शुद्ध संस्कृत वर्णिक छन्दों की परम्परा मध्ययुगीन हिन्दी कविता में उसका प्रधान लक्षण नहीं मानी जा सकती। केवल केशवदास, गुमान मिश्र जैसे वैचित्र्यप्रेमी कवि ही इन वणिक संस्कृत वृत्तों पर हाथ आजमाते दिखाई पड़ते हैं । मध्ययुगीन हिंदी की छंद: परंपरा के पेटेंट छंद एक और दोहा-चौपाई, दूसरी ओर दोहा, सवैया, छप्पय, घनाक्षरी और तीसरी और गेय पद तक ही सीमित है। आधुनिक काल में जब आचार्य महावीर प्रसाद द्विवेदी संस्कृत वर्णिक वृत्तों की परंपरा हिंदी में लाये तो उसके साथ 'हरिगीतिका' वाली मूल मात्रिक छंदों की परम्परा भी खड़ी बोली हिंदी कविता में जीवित रही और छायावादी कवियों ने फिर से हिंदी कविता में मात्रिक छंदों की नई साजसज्जा और नये परिवेश के साथ प्रतिष्ठापना की । आचार्य द्विवेदी संस्कृत वर्णिक वृत्तों की छन्दःपरम्परा को, मेरी समझ में मराठी काव्यपरम्परा से प्रभावित होकर, हिंदी में ला रहे थे। मराठी और गुजराती काव्यों पर मात्रिक तालच्छंदों के साथ साथ संस्कृत वर्णिक वृत्तपरम्परा भी काफी हावी दिखाई पड़ती है, और यहाँ तक कि हमारे छायावादी कवियों के समानांतर मराठी और गुजराती रोमैंटिक कवि तक अभी हाल तक संस्कृत वर्णिक वृत्तों में रोमैंटिक भावना की कवितायें लिखते दिखाई पड़ते हैं। तो, मेरे कहने का मतलब यह है कि मध्ययुगीन हिंदी काव्यपरम्परा का मूल छान्दस परिवेश मात्रिक ही रहा है। यह अवश्य है कि ये छंद, जो मूलतः अपभ्रंश काव्यपरम्परा में ताल के साथ गाये जाते थे, प्राकृतपैंगलम् के समय ही अपना गेयत्व खोने लगे थे, पर उसकी गेयता के अनेक चिह्न प्राकृतपैंगलम् में फिर भी सुरक्षित हैं । ताल-यति के स्थान पर 'यमक' (तुक या अनुप्रास) की योजना यहाँ मिलती है । कई छंदों में यह विशेषता मध्ययुगीन हिंदी काव्यपरंपरा में भी सुरक्षित है, पर कई में लुप्त हो गई है। ३२ मात्रा वाले मात्रिक छंद के परिपूर्ण वर्णिक सवैया के रूप में परिवर्तित होने पर उसके तालखंडों की नियामक तुक-योजना भी समाप्त कर दी गई है। इसी तरह चार चार मात्रा के चतुष्कलों में विभाजित षोडशमात्रिक छंद 'पज्झटिका' आदि के नवीन रूप में 'चौपाई' बन जाने पर प्रत्येक चतुष्कल को दूसरे Page #565 -------------------------------------------------------------------------- ________________ ५४० प्राकृतपैंगलम् से न मिलाने की व्यवस्था भी ढीली पड़ गई है। उसका नियमतः परिपालन अनावश्यक समझा जाने लगा और 'चौपाई' की एकमात्र लाक्षणिक विशेषता प्रति चरण १६ मात्रा की योजना मानी जाने लगी है। जहाँ गुजराती काव्यपरंपरा में इन अपभ्रंश तालच्छंदों की मूल प्रकृति पूर्णत: सुरक्षित रही है, वहाँ हिंदी कवियों के हाथों इनका दूसरे ही ढंग का विकास हो गया है। प्राकृतपैंगलम् से लेकर भिखारीदास तक कहीं भी कोई भी छंदःशास्त्री इन छंदों की तालव्यवस्था का संकेत नहीं करता, उनके लक्षण केवल मात्रा-भार, कहीं कहीं मात्रिक गण व्यवस्था और किन्हीं किन्हीं विशेषछंदों में लगात्मक व्यवस्था का ही संकेत करते हैं । जब कि दूसरी ओर गुजराती के पिंगल ग्रंथों में इन छंदों के लक्षणों में स्पष्टत: तालव्यवस्था का भी संकेत मिलता है। कौन छंद किस ताल में गाया जायगा, छंद की किस किस मात्रा पर ताल पड़ेगी, तालखंडों का विभाजन किस ढंग से होगा, इसका स्पष्ट उल्लेख 'दलपतपिंगल' जैसे गुजराती ग्रंथों में मिलता है, जो इसका संकेत करता है कि मध्ययुगीन गुजराती कवियों ने अपने यहाँ इन छंदों की मूल गेय प्रकृति को सुरक्षित रक्खा है। मध्ययुगीन हिंदी पद-साहित्य में अपभ्रंश तालच्छंदों की परम्परा सुरक्षित रही है। पदों के अंतरों के रूप में अनेक मात्रिक छंदों और उनके विविध मिश्रित स्वरूपों को देखा जा सकता है। अपभ्रंश में ही सरहपा, कण्हपा और दूसरे अनेक बौद्ध सिद्धों के चर्यापदों में चौपाई (अरिल्ल) आदि छंद मिलते हैं। जयदेव के गीतगोविंद के पदों में अंतरे किन्हीं अपभ्रंश तालच्छंदों के ही मिश्रित रूप है। उदाहरण के लिए निम्न पद के अंतरे २८ मात्रा वाली द्विपदियाँ है, जो मूलतः ८, ८, १२, मात्रा छ: चरणों से बनी षट्पदियाँ जान पड़ती हैं। यह छंद परवर्ती 'हरिगीतिका' के ढंग पर है : विगलितवसनं, परिहृतवसनं, घटय जघनमपिधानं । किशलयशयने, पङ्कजनयने, निधिमिव हर्षनिधानं ॥ धीरसमीरे, यमुनातीरे, वसति वने वनमाली ॥२ संत कवि कबीर के यहाँ पदों में चौपाई और अन्य अनेक मात्रिक छंद मिलते हैं। निदर्शन के लिये हम २६ मात्रा वाले 'हरिगीत' (या चर्चरी) छन्द की द्विपदियों के अंतरे देख सकते हैं, जो 'राग मालीगौड़ी' में गाये जाने वाले पद के अंश है : 'पंडिता मन रंजिता, भगति हेत ल्यौ लाइ रे, प्रेम प्रीति गोपाल भजि नर, और कारण जाइ रे ॥टेक।। रांम छै पणि काम नाही, ग्यांन छै पणि धंध रे । श्रवण छै पणि सुरति नांहीं, नैंन छै पणि अंध रे ॥ जाकै नाभि पदम सु उदित ब्रह्मा, चरन गंग तरंग रे। कहै कबीर हरि भगति बांछू, जगत गुर गोब्यंद रे ॥ स्पष्टतः अंतरा के छन्द में १४, १२ पर यति पाई जाती और यह २६ मात्रा वाला तालच्छन्द है। यह ठीक वही छन्द है जिसका संकेत हम 'चर्चरी' के रूप में आगे करेंगे । सूर और तुलसी के यहाँ तो चौपाई, दोहा (दोहे के विकसित रूप), सवैया और घनाक्षरी तक पदों के अंतरों के रूप में मिलते हैं। चौपाई का तो प्रचुर प्रयोग कई भक्त कवियों के पदों में मिलता है, दोहे के समचरणों में दो या तीन मात्रा बढ़ाकर दोहे के ही विशिष्ट भेद के आधार बने अंतरों के इस पद को कीजिये, जो तुलसीदास की गीतावली से उद्धत है। यह पद 'राग आसावरी' में गाया जाता है।" १. उदाहरण के लिये सरह के निम्न 'पद' (राग गुंजरी) के अंतरों में अरिल्ल छंद है : अपणे रचि रचि भव निव्वाणा । मिच्छे लोअ बँधावइ अपणा ।। अक्खें ण जाणहु अचिंत जोई । जाम-मरण भव कइसन होई ॥ (हिंदी काव्यधारा पृ. १६) इसी तरह 'राग भैरवी' में निबद्ध कण्हपा के निम्न चर्यापद के अंतरों को ले सकते हैं, जो भी अरिल्ल में ही निबद्ध है :भव-णिब्बाणे पडइ माँदला । मन-पवन-बेण्णि करेउँ कसाला ।। जअ जअ दुन्दुहि सद्द उछलिला । काण्हे डोम्बि-विवाहे चलिला । (वही पृ० १५२) गीतगोविंद सर्ग ५, पद २. ३. कबीरग्रंथावली पद ३९०, पृ. १८६ ४. गीतावली, बालकांड, पद १९. (तुलसीग्रंथावली २ पृ. २३३) Page #566 -------------------------------------------------------------------------- ________________ ५४१ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दःपरम्परा कनक-रतन मय पालनो, रच्यो मनहुँ मार सुतहार । बिबिध खेलौना किंकिनी, लागे मंजुल मुकुताहार ॥ रघुकुल-मंडन राम लला ॥१॥ जननि उबटि अन्हवाइकै, मनिभूषन सजि लिये गोद । पौढाए पटु पालने, सिसु निरखि मगन मन मोद ।। दसरथनंदन राम लला ||२|| मात्रिक सवैया के अंतरे सूरके निम्न पद (राग सूही) में देखे जा सकते हैं, जहाँ १६, १६ मात्रा के दो यतिखंडों में प्रत्येक पंक्ति को बाँटा गया है। प्रात समय आवत हरि राजत । रतन-जटित कुंडल सखि स्रवननि, तिनकी किरनि-पूर-तनु लाजत । सातै रासि मेलि द्वादस मैं, कटि मेखला-अलंकृत साजत । पृथ्वी-मथी पिता सो लै कर, मुख समीप मुरली-धुनि बाजत । जलधि-तात तिहिं नाम कंट के, तिनकैं पंख मुकुट सिर भ्राजत ॥ सूरदास कहै सुनहु गूढ हरि, भगतनि भजत अभगतनि भाजत ॥ 'घनाक्षरी' का विवेचन करते समय हम आगे बतायँगे कि सूर और तुलसी के पदों में घनाक्षरी छन्द के अनेक अंतरे मिलते हैं। कहीं कहीं तो इन अंतरों के किसी चरण में पूरे ३१ वर्ण है, उसके अन्य संबद्ध चरण में २८, २९ या ३० वर्ण मिलते हैं, किंतु उनका प्रवाह एक सा है । कई स्थानों पर सम्पूर्ण अंतरा परिपूर्ण वर्णिक संख्या का पालन करता देखा जाता है। सूरके निम्न पद को लीजिये, जो राग देवगंधार' में गाया जाता है। पूरा पद एक घनाक्षरी में निबद्ध है। मैं जाने हौं जू नीकैं तुम्हें ए हो प्यारे लालन, नहीं सिधारिए जहाँ, लाग्यो नयो नेहरा । मुख की भलाई तुम, मोह सों करन आए, जानी जी की तुम बिनु, सूनो वाको गेहरा ।। निसि के सुख कौं कह, देत हैं अधर नैन, उर नख लागे अति, छबि भई देहरा । बेगि सवारो पाँव, धारो सूर स्वामी न तु, भीजैगो पियरो पट, आवत है मेहरा ।। स्पष्ट है, उक्त पद के दो चरणों में ८, ८, ८, ७ वर्गों पर यति भी पाई जाती है, चतुर्थ चरण में यह यतिव्यवस्था ७, ८, ८, ७ हो गई है, जहाँ पूरे ३१ वर्ण न होकर केवल ३० वर्ण ही मिलते हैं, किन्तु उसका प्रवाह अक्षुण्ण है, साथ ही प्रथम चरण में यतिव्यवस्था १६, ८, ७ (या १६, १५) है। किन्तु इससे उक्त पद के घनाक्षरीत्व में कोई आँच नहीं आती। आल्हा छन्द हिन्दी काव्यपरम्परा में अभी तक समस्या बना हुआ है। जगनिक की रचना को विद्वान् परवर्ती मानते हैं और इसका पुराना रूप कहाँ है, इसके बारे में स्पष्ट निर्देश नहीं किया जा सकता । गोस्वामी तुलसीदास को इस छन्द का पता नहीं था और यदि उन्हें इसका पता होता, तो वे इसमें भी रामकथा कहते, यह कहकर कुछ हिन्दी लेखकों ने यह निर्णय-सा दे दिया है कि तुलसीदास के काल में आल्हा छन्द का प्रचार नहीं था। मुझे तुलसीदास के ही समसामयिक अष्टछाप–कवि परमानन्द के पदों में 'आल्हाछन्द' (वीर छंद) मिला है। एक उदाहरण निम्न है : आज अमावस दीपमालिका बड़ी पर्वणी है गोपाल । घर घर गोपी मंगल गावे सुरभी वृषभ सिगारो लाल ।। १. सूरसागर, दशमस्कंध पद १८०९, पृ. ८७७ २. सूरसागर, दशमस्कंध पद २५३७, पृ. ११०० ३. डा० हजारीप्रसाद द्विवेदी, हिन्दी साहित्य का आदिकाल पृ. ११२ ४. परमानन्ददास : वर्षोत्सवकीर्तनसंग्रह भाग २ पृ. ९ । Page #567 -------------------------------------------------------------------------- ________________ ५४२ प्राकृतपैंगलम् कहत यशोदा सुनो मनमोहन अपने ताल की आज्ञा लेहु । बारो दीपक बहुत लाडिले कर उजियारो अपने गेहु || हँस ब्रजनाथ कहत माता सों धोरी धेनु सिंगारो जाय । 'परमानन्ददास' को ठाकुर जग भावत है निशि दिन गाय ॥ १ स्पष्ट है कि सोलहवीं शताब्दी में 'वीर छन्द प्रचलित था, भक्त कवियों के पदों में उसका प्रयोग किया जा रहा था, भले ही आल्हाकाव्य उस समय तक प्रसिद्ध न रहा हो या न रचा गया हो। सम्भवतः ढूँढ़े जाने पर तुलसी की विनयपत्रिका और गीतावली के पदों में भी कहीं 'वीर छन्द' नजर आ जाय मध्ययुगीन हिन्दी पद-साहित्य अनेक मात्रिक छन्दों के उत्स और विकास का संकेत कर सकता है, किन्तु यह स्वतन्त्र गवेषणा का विषय है; प्राकृतपैंगलम् के मात्रिक छन्दों के अनुशीलन के सम्बन्ध में इस बिन्दु का प्रसंगवश विवेचन कर दिया गया है। इस विषय का अधिक विवेचन यहाँ अप्रासंगिक ही होगा । १. परमानन्ददास : वर्षोत्सवकीर्तनसंग्रह भाग २ पृ. ९ । Page #568 -------------------------------------------------------------------------- ________________ संस्कृत प्राकृतापभ्रंश और हिन्दी छन्दःशास्त्र संस्कृत छन्दःशास्त्र १४६. भारतीय छन्दःशास्त्र की परम्परा बड़ी पुरानी है। शौनकीय श्रौतसूत्र, निदानसूत्र, ऋक्-प्रातिशाख्य, तथा कात्यायनरचित ऋग्वेदानुक्रमणिका तथा यजुर्वेदानुक्रमणिका में वैदिक छन्दों का विवेचन पाया जाता है। वेद के छह अंगों में छन्दःशास्त्र का भी समावेश किया जाता है, तथा भारतीय छन्दःशास्त्र का प्राचीनतम ग्रन्थ 'पिंगल' के 'छन्द:सूत्र' हैं। डा० कीथ के मतानुसार 'पिंगल' के 'छन्दःसूत्र' निश्चितरूपेण भरतमुनि के 'नाट्यशास्त्र' से पुराने हैं। पिंगल ने 'छन्दःसूत्रों' में बीजगणितात्मक (algebraic) पद्धति अपनाई है, यथा 'लघु' के लिये 'ल', 'Sss' (मगण) के लिये 'म' आदि । वर्णिक छन्दों में तीन तीन अक्षरों के तत्तत् वर्णिक गणों का विधान सर्वप्रथम यहीं मिलता है। भरत के नाट्यशास्त्र में भी छन्दों का विवेचन १५ तथा १६ वें अध्यायों में मिलता है। भरत के छन्दोविवेचन का आधार 'पिंगल' के 'छन्दःसूत्र' ही हैं, किन्तु भरत के लक्षण सूत्रों में न होकर अनुष्टप् में हैं, जो सम्भवतः भरत के स्वयं ही के हैं, इनके उदाहरण भरत ने विभिन्न स्रोतों से दिये होंगे । भरत के द्वारा दिये गये उदाहरणपद्यों में कई में छन्दोनाम के साथ मुद्रालंकार भी पाया जाता है । 'श्रुतबोध', जिसे महाकवि कालिदास की रचना माना जाता है, पुरानी कृति अवश्य जान पड़ता है, किंतु उसे कालिदास की कृति मानना संदिग्ध है। भरत के 'नाट्यशास्त्र' तथा 'श्रुतबोध' के लक्षण 'बीजगणितात्मक पद्धति' में न होकर किसी अमुक छंद के तत्तत् लघु या गुरु अक्षरों की स्थिति से सम्बन्ध रखते हैं । लक्षण की इन विभिन्न पद्धतियों का संकेत हम अनुपद में करने जा रहे हैं । वराहमिहिर की 'बृहत्संहिता' में भी एक अध्याय छन्दों पर मिलता है, जहाँ ग्रहों की गति के साथ-साथ छंदों का विवेचन पाया जाता है। कहा जाता है कि वररुचि, भामह तथा दण्डी ने भी छन्दःशास्त्र पर ग्रन्थ लिखे थे पर वे उपलब्ध नहीं है। मध्ययुगीन रचनाओं में सर्वप्रथण 'क्षेमेन्द्र' का 'सुवृत्ततिलक' है। यह ग्रन्थ तीन अध्यायों में विभक्त हैं। प्रथम अध्याय में छन्दों के लक्षण हैं तथा क्षेमेन्द्र ने स्वयं के ही उदाहरण दिये हैं। द्वितीय अध्याय में अनेक उदाहरण देते हुए छन्दोदोषों का संकेत किया गया है। तृतीय अध्याय में विविध विषयों, भावों, प्रसंगों में किन किन छन्दों का प्रयोग किया जाय, इसका संकेत करते हुए बताया गया है कि कुछ कवियों ने खास खास छंदों के प्रयोग में सिद्धहस्तता व्यक्त की है, यथा पाणिनि ने उपजाति के, कालिदास ने मंदाक्रान्ता के, भारवि ने वंशस्थ के, भवभूति ने शिखरिणी के, रत्नाकर ने वसन्ततिलका के। पिछले खेवे के संस्कृत छन्दःशास्त्रों में हेमचन्द्र का 'छन्दोनुशासन' (संस्कृत छन्दों वाला भाग) केदार भट्ट का 'वृत्तरत्नाकर' तथा गंगादास की 'छन्दोमंजरी' विशेष प्रसिद्ध हैं । दामोदर मिश्र का 'वाणीभूषण' भी संस्कृत का छन्दःशास्त्रीय ग्रन्थ है, किंतु यह प्रा० पैं० का ही संस्कृत अनुवाद सा है, इसका संकेत किया जा चुका है। पिछली शती के अन्तिम दिनों में काशी के प्रसिद्ध कवि-पंडित श्रीदुःखभंजन कवि ने 'वाग्वल्लम' नामक छंदोग्रन्थ की रचना की है, जिसमें अनेक छंदों का विस्तृत विवरण है । संस्कृत छन्दःशास्त्र की लक्षण-पद्धतियाँ __ संस्कृत के सभी छन्दःशास्त्रीय ग्रन्थों ने लक्षणों में एक ही पद्धति नहीं अपनाई है। पिंगल की पद्धति सूत्रबद्ध थी, जहाँ सूक्ष्म गद्यात्मक सूत्रों में तत्तत् छन्दों के लक्षण निबद्ध हैं, किन्तु बाद में लक्षण को और अधिक स्पष्ट करने की इच्छा तथा लक्षण के साथ साथ तत्तत् छंद के उदाहरण देने की प्रवृत्ति ने भिन्न भिन्न पद्धतियों को जन्म दिया है। इस तरह मोटे तौर पर संस्कृत छन्दःशास्त्रीय ग्रन्थों में चार प्रणालियाँ मिलती है : (१) गद्यात्मक सूत्रपद्धति - इस पद्धति में पिंगलसूत्र की रचना हुई है जिसमें 'म' आदि गण तथा ल (लघु) और 'ग' (गुरु) के संकेत द्वारा लक्षण निबद्ध किया गया है। जैसे वसन्ततिलका के इस लक्षण में - 'वसन्ततिलका त्भौ जौ गौ' (७.८) (त भ ज ज गा गा)। (२) छन्द का उदाहरण देते हुए पद्यात्मक सूत्रपद्धति - इस पद्धति में तत्तत् छंद के एक चरण में ही सूत्रात्मक पद्धति से लक्षण निबद्ध किया जाता है । लक्षण में म, न, ल, ग जैसे बीजगणितात्मक प्रतीकों का प्रयोग कर, अंकों के विभिन्न पर्यायवाची शब्दों के द्वारा यति का भी संकेत किया जाता है। जैसे १. Keith : A History of Sanskrit Literature. p.416 Page #569 -------------------------------------------------------------------------- ________________ ५४४ प्राकृतपैंगलम् 'न न म य य युतेयं मालिनी भोगिलोकैः' (न न म य य, ८/७) 'रसै रुद्रैश्छिन्ना यमनसभलागः शिखरिणी' (य य न स भ ल ग, ६/११). 'मन्दाक्रान्ताम्बुधिरसनगैर्माभना तौ गयुग्मम्' (म भ न त त ग ग, ४/६/७). 'सूर्याश्वैर्यदिमः सजौ सततगाः शार्दूलविक्रीडितम्' (म स ज स त त ग, १२७) (३) लघु-गुरु-निर्देश-पद्धति - इस लक्षण पद्धति में किस छंद में कौन कौन अक्षर लघु होंगे, अथवा कौन कौन गुरु इसका संकेत करते हुए तथा यतिविधान बताते हुए, कभी तो भिन्न छंद में या कभी उसी छंद में लक्षण निबद्ध किया जाता है । भरत ने नाट्यशास्त्र में छन्दों का लक्षण अनुष्टुप् में निबद्ध करते समय यही पद्धति अपनाई है। जैसे 'चतुर्थमन्त्यं दशमं सप्तमं च यदा गुरु । भवेद्धि जागते पादे तदा स्याद्धरिणीप्लुता ॥ (१६.४८) 'जहाँ जगती छंद के चरण (१२ वर्ण) में ४, ७, १० तथा १२ वें वर्ण गुरु हों, तो वह हरिणीप्लुता छंद होता है।' ‘पञ्चादौ पञ्चदशकं द्वादशैकादशे गुरु । चतुर्दशं तथाऽन्त्ये द्वे चित्रलेखा बुधैः स्मृता ।। (१६.८६) 'जहाँ पहले पाँच वर्ण, ग्यारहवाँ, बारहवाँ, चौदहवाँ, पन्द्रहवाँ तथा अन्तिम दो (सतरहवाँ और अठारहवाँ) वर्ण गुरु हो, वह चित्रलेखा छन्द है।' ___ यह चित्रलेखा मन्दाक्रान्ता का ही विस्तार है । मंदाक्रान्ता के पहले चार गुरु वर्णों की जगह पाँच गुरु वर्ण कर अठारह वर्णके छंद में ५, ६, ७ पर यति होते ही चित्रलेखा छंद बन जायगा । 'श्रुतबोध' ने भी इसी पद्धति को अपनाया है। कवि या छन्दःशास्त्री अपनी प्रिया को संबोधित कर लघु या गुरु वर्णों का संकेत करते हुए उसी छन्द में लक्षण निबद्ध करता है। छन्दःशास्त्रीय ग्रंथों में प्रिया को संबोधित कर छन्द का लक्षण कहने की पद्धति सबसे पहले 'श्रुतबोध में ही मिलती है। यह पद्धति विरहांक के 'वृत्तजातिसमुच्चय' तथा 'प्राकृतपैंगलम्' जैसे प्राकृताभ्रंश छन्दःशास्त्रीय ग्रन्थों में भी मिलती है। 'श्रुतबोध' की लक्षणपद्धति का निदर्शन निम्न है : "यस्यामशोकाङ्करपाणिपल्लवे वंशस्थपादा गुरुपूर्ववर्णकाः । तारुण्यहेलारतिरङ्गलालसे तामिन्द्रवंशां कवयः प्रचक्षते ॥ 'यस्यां त्रिषट्सप्तममक्षरं स्याद् ह्रस्वं सुजंघे नवमं च तद्वत् । गत्या विलज्जीकृतहंसकान्ते तामिन्द्रवज्रां ब्रुवते कवीन्द्राः ॥" ४. द्विकलादि मात्रिक गणों के पारिभाषिक शब्दों वाली पद्धति-कुछ लक्षणकारों ने मात्रिक छंदों तथा वर्णिक वृत्तों के लक्षणों में एक ही पद्धति अपनाई है। वे द्विकलादि मात्रिक गणों के ही तत्तत् पारिभाषिक शब्दों का प्रयोग वर्णिक वृत्तों के लक्षणों में भी करते हैं । वृत्तजातिसमुच्चय तथा प्रा० पैं० ने भी वर्णिक वृत्तों के लक्षणों में मगण, नगण, ल, ग जैसी वर्णिक गणों की पद्धति न अपनाकर कर्ण, करतल, पयोधर, योध, पदाति, तुरंग जैसे तत्तत् मात्रिक गणों का ही संकेत किया है । यही पद्धति दामोदर मिश्रने 'वाणीभूषण' के वर्णिक वृत्त प्रकरण में अपनाई है । जैसे, "कर्णः कुण्डलसंगतः करतलं चामीकरणेनान्वितं, पादान्तो रवनूपुरेण कलितो हारौ प्रसूनोज्ज्जवलौ । गुर्वानन्दयुतो गुरुय॑ति भवेत्तन्नूनविंशाक्षरं नागाधीश्वरपिंगलेन भणितं शार्दूलविक्रीडितम् ॥" (वाणीभूषण, वर्णवृत्त प्रकरण) इस लक्षण में कर्ण, कुण्डल, करतल, चामीकर, नूपुर, हार, प्रसून ये सब तत्तत् मात्रिक गण की पारिभाषिक शब्दावली है। इसी संबंध में इतना और संकेत कर दिया जाय कि इन मात्रिक गणों के लिये स्वयंभू तथा हेमचंद्र ने द, त, च, प, छ जैसे बीजगणितात्मक प्रतीकों का प्रयोग किया है, जो 'प्राकृतापभ्रंश छन्दःशास्त्र' के प्रसंग में द्रष्टव्य है। Page #570 -------------------------------------------------------------------------- ________________ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दःशास्त्र ५४५ प्राकृत तथा अपभ्रंश छन्दःशास्त्र १४७. संस्कृत वर्णिक वृत्तों से संबद्ध प्रमुख छन्दःशास्त्रीय ग्रन्थों का विवरण दिया जा चुका है, जिन्होंने प्राकृत के कतिपय छन्दों को भी आर्या-परिवार के मात्रिक वृत्तों के रूप में अपने ग्रन्थों में स्थान दिया है। किंतु आर्या-परिवार के छन्दों के अतिरिक्त मध्यकालीन भारतीय साहित्य में दो प्रकार की अन्य छन्दः परम्परायें भी प्रचलित रही हैं, जिन्हें क्रमशः मात्राछंदों की परम्परा तथा तालच्छंदों की परम्परा कहा जाता है । इनमें 'तालच्छंदों' की परम्परा का मूलस्रोत देश्य गेय पद है, तथा उनका मूल तात्कालिक लोकगीतों में ढूँढना पड़ेगा । ये 'तालच्छंद' अपभ्रंशकाल में आकर साहित्यिक मान्यता प्राप्त कर चुके हैं, तथा इनका प्राचीनतम साहित्यिक उपयोग विक्रमोर्वशीय के चतुर्थ अंक में उपलब्ध अपभ्रंश पद्यों में पाया जाता है, जहाँ सबसे पहले हमें भारतीय कविता में छन्दों में तुक का नियत प्रयोग मिलने लगता है । ये छन्द एक तीसरी ही छन्दः परम्परा का संकेत करते हैं । हेमचन्द्र तक इस परम्परा का विशाल आलवाल परिलक्षित होता है, तथा हेमचन्द्र ने अपभ्रंश छंदों के विविध आयामों का विस्तार से वर्णन किया है। अपभ्रंश छंदों की दो परम्पराएं प्रचलित हैं, एक परम्परा का संकेत हमें स्वयम्भू, हेमचन्द्र आदि के ग्रन्थों में मिलता है, दूसरी परम्परा का व्यवहार राज-घरानों के बंदीजनों की कविताओं में रहा जान पड़ता है, जिसका हवाला 'प्राकृतपैंगलम्' तथा रत्लशेखर का 'छन्द:कोश' देते हैं । इनको हम क्रमशः अपभ्रंश छंदों की (१) शास्त्रीय परम्परा, तथा (२) भट्ट परम्परा (या मागध परम्परा) कहना ठीक समझते हैं। इन दोनों परम्पराओं के छंदोग्रन्थ हमें उपलब्ध हैं, तथा इस गवेषणा का अधिकांश श्रेय डा० एच० डी० वेलणकर को है, जिन्होंने 'प्राकृतपैंगलम्' के अतिरिक्त अन्य सभी एतत्संबन्धी ग्रन्थों को अन्धकार से निकालकर प्रकाश दिया है। इतना ही नहीं, अपभ्रंश छंदों पर सर्व प्रथम मार्ग-दर्शन भी हमं डा० वेलणकर के गवेषणापूर्ण लेखों में ही उपलब्ध होता है । प्राकृत तथा अपभ्रंश से सम्बद्ध छंदःशास्त्र के ८ ग्रन्थ अब तक प्रकाश में आ चुके हैं। ये ग्रन्थ निम्न हैं : (१) नंदिताढ्य (नंदियड्ड) का 'गाथालक्षण' (डा० वेलणकर द्वारा एनाल्स आव् भंडारकर ऑरियन्टल रिसर्च इंस्टीट्यूट, १९३३ में प्रकाशित)। (२) विरहाङ्क का 'वृत्तजातिसमुच्चय' (डा० वेलणकर द्वारा बॉम्बे ब्रांच आव् रॉयल एशियाटिक सोसायटी के १९२९, १९३२ के जर्नल में प्रकाशित) । (३) स्वयम्भू का 'स्वयम्भूच्छन्दस्' (उन्हीं के द्वारा बॉ० ब्रा० रा० ए० सी० के जर्नल १९३५ में (परिच्छेद १-३) तथा बॉम्बे यूनिवर्सिटी जर्नल नवंबर १९३६ में (परिच्छेद ४-९) (प्रकाशित) (४) राजशेखर का 'छन्दःशेखर' (उन्हीं के द्वारा बॉ० ब्रा० रा० ए० सो० के जर्नल १९४६ में प्रकाशित) (५) हेमचन्द्र का 'छन्दोनुशासन' (परिच्छेद ४-९) (उन्हीं के द्वारा बॉ० ब्रा० रा० ए० सो० के जर्नल १९४३४४ में प्रकाशित) (६) अज्ञात लेखक का 'कविदर्पण' (भंडारकर रिसर्च इंस्टीट्यूट के एनाल्स में उन्हीं के द्वारा १९३५ में प्रकाशित) (७) प्राकृतपैंगलम् (८) रत्नशेखरका 'छन्द:कोश' (उन्हीं के द्वारा बॉम्बे यूनिवर्सिटी जर्नल नवंबर १९३३ में प्रकाशित) उक्त तालिका इन ग्रन्थों के रचनाकाल की दृष्टि से दी गई है। इस दृष्टि से नंदियड्ड का 'गाथालक्षण' प्राचीनतम रचना है, जब कि 'रत्नशेखर' का 'छन्द:कोश' प्राकृतपैंगलम् के संग्रह के भी बाद की रचना है। वैसे इस संबंध में हम भरत के नाट्यशास्त्र का भी संकेत कर सकते हैं, जहाँ ३२ वें अध्याय में उन्होंने कतिपय प्राकृत छंदों का विवेचन किया है। किंतु जैसा कि हम संकेत कर चुके हैं, भरत के ये छन्द वस्तुतः अक्षरगण वाले वर्णिक वृत्त ही हैं, तथा उनका वर्णन भी उन्होंने अनुष्टुप्, त्रिष्टुप्, जगती आदि के तत्तत् भेदों के रूप में ही किया है । यहाँ हम संक्षेप में उक्त ग्रन्थों का विवरण दे रहे हैं । (१) नंदिताढ्य का 'गाथालक्षण' १४८. नंदियड्ड या नंदिताढ्य का 'गाथालक्षण' उपलब्ध प्राकृतापभ्रंश के छन्दःशास्त्रीय ग्रन्थों में प्राचीनतम है। लेखक का विशेष परिचय नहीं मिलता, किंतु ग्रंथ के मंगलाचरण से पता चलता है कि लेखक जैन है। डा० वेलणकर का अनुमान है कि नंदिताढ्य नाम प्राचीन जैन यति-परंपरा का संकेत करता है तथा लेखक के द्वारा इस ग्रंथ में जिन 186 D:\Sheel\Panga8.pm5/new Page #571 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् छंदों को चुना गया है, वे सिर्फ जैन आगमों में उपलब्ध छंद ही हैं; इस तथ्य से यह पता चलता है कि लेखक अधिक प्राचीन रहा है। हेमचन्द्र के छन्दोनुशासन में इस ग्रन्थ के पद्य ४०-४२ उद्धृत मिलते हैं, यद्यपि हेमचन्द्र ने ग्रंथ तथा लेखक का संकेत नहीं किया है । नंदिताढ्य के ग्रंथ से इस बात का पता चलता है कि उसके समय तक प्राकृत अधिक आहेत थी तथा अपभ्रंश को हेय दृष्टि से देखा जाता था । लेखक ने बताया है कि 'जैसे वेश्याओं के हृदय में स्नेह नहीं होता, कामुकजन के यहाँ सत्य नाम की चीज नहीं होती, वैसे ही नंदिताढ्य की प्राकृत में 'जिह, किह, तिह, जैसे शब्दों की छौंक न मिलेगी। इससे इतना संकेत मिलता है कि नंदीताढ्य के समय तक 'जिह, किह, तिह,' जैसे शब्द, जो निश्चित रूप से अपभ्रंश रूप है, साहित्यिक परिनिष्ठित भाषा में अशुद्ध प्रयोग माने जाते थे । स्पष्ट है, नंदिताढ्य के समय तक अपभ्रंश को पंडित-मंडली में साहित्यिक मान्यता न मिल पाई थी। इसी आधार पर डा० वेलणकर ने अनुमान किया है कि 'गाथालक्षण' का रचयिता ईसा की आरंभिक शताब्दियों में था ।२ नंदिताढ्यने अपने ग्रन्थ में 'गाथा' छंद का लक्षण निबद्ध करने की प्रस्तावना की है, किंतु गाथा वर्ग के छंदों के अतिरिक्त पद्धडिया, चंद्रानना (मदनावतार), द्विपदी, वस्तुक, सार्धच्छन्द, दूहा, उवदूहा (उपदोहा) तथा सिलोय (अनुष्टुप) छंदों का भी वर्णन किया है। इस प्रकार 'गाथालक्षण' में संस्कृत छन्दःपरम्परा का केवल एक ही वर्णिक छंद संकेतित है - सिलोय (श्लोक), जो प्राकृत-अपभ्रंश के कवियों के द्वारा भी प्रयुक्त होता रहा है। गाथा-वर्ग के शुद्ध प्राकृत छंदों - गाथा, गाथ, विगाथा, उद्गाथा, गाथिनी तथा स्कन्धक - के अतिरिक्त अन्य ७ छंद अपभ्रंश वर्ग के तालच्छंद है। इस प्रकार 'गाथालक्षण' में कुल १४ छंदों का ही वर्णन किया गया है । ग्रंथ में 'गाथा' के विविध भेदों का विस्तार से वर्णन किया गया है। नंदिताढ्य का प्रमुख लक्ष्य गाथा-वर्ग के विविध छंदों का विस्तार से वर्णन करना है। आरंभ में लगभग ५७ छंदों (६-६२), गाथा छंद के ही विविध भेदों का संकेत किया गया है। 'गाथा' छंद के लक्षण में नंदिताढ्य ने 'मात्रागणों' को नियत स्थिति का संकेत करते हुए बताया है कि यहाँ सोलह अंश होते हैं, प्रथम १३ चतुर्मात्रिक, तदनंतर दो द्विमात्रिक, । तब एकमात्रिक । इस प्रकार गाथा की गणप्रक्रिया यों है : - १३ x ४ + २४ २ + १ = ५७।५ गाथा प्रकरण में यह भी बताया गया है कि यहाँ विषम गणों में मध्यगुरु चतुर्मात्रिक (ISI) (अर्थात् जगण) प्रयुक्त नहीं होता तथा २१वीं, २४वीं तथा ५१ वी मात्रा लघु हों। गाथा के द्वितीया का छठा गण केवल एकमात्रिक ही होता है। नंदिताढ्य के कई गाथासंबंधी लक्षणपद्य प्राकृतपैंगलम् में हूबहू मिलते हैं। गाथासामान्य के लक्षण के बाद इसके पथ्या, विपुल, सर्वचपला, मुखचपला, जघनचपला, गीति, उद्गीति, उपगीति तथा संकीर्णा भेदों का विवरण दिया गया है। तदनंतर इसके विप्रा, क्षत्रिया, जैसे जातिगत भेद कर तब विस्तार से गाथा की भेदगणना की प्रक्रिया का संकेत किया गया है। इसी प्रसंग में विकल्प से दीर्घ अक्षरों को कहाँ लघु माना जाय इसका उल्लेख ७ छंदों (५६-६२) में किया गया है। तदनंतर गाथा-वर्ग के अन्य ६ छंदों का एक-एक कर लक्षणोदाहरण दिया गया है। अपभ्रंश छंदों में वर्णित पहला छंद पद्धडिया है । सोलसमत्तउ जहिं पउ दीसइ । अक्खरमत्तु न किंपि गवीसइ । पायउ पायउ जमक विसुद्धउ । पद्धडिय तहिं छंद पसिद्धउ ।। (७६) (जहाँ चरण में १६ मात्रा दिखाई दें, अक्षरों की गणना की गवेषणा कुछ न हो, प्रत्येक चरण में यमक हो, वहाँ प्रसिद्ध छंद पद्धडिया होता है।) स्वयम्भू या हेमचंद्र की भाँति नंदिताढ्यने भी दोहा छंद की मात्रा-गणना १४, १२ : १४, १२ मानी है, अर्थात् पादांत ह्रस्व की गणना गुरु की है। वस्तुक या काव्य (रोला) छंद के अंतर्गत नंदिताढ्य केवल २४ मात्रिक चरणों की १. जह वेसाजण नेहो, जह सच्चं नत्थि कामुयजणस्स । तह नंदियड्डभणिए जिह किह तिह पाइए नत्थि ॥ - गाथालक्षण पद्य ३१ २. Velankar : Gathalakshana of Nanditaddhya, (Intro.)-Annals of B.O.R.I. (1932-33) Vol. XII. p. 16 ३. वही गाथा ७ ४.५.६. वही गाथा ८-९-१० ७. चउदहमत्ता दुनि पय, पढमइ तइयइ हुंति । बारहमत्ता दो चलण, दूहालक्खण कंति ॥ - वही ८४ Page #572 -------------------------------------------------------------------------- ________________ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दःशास्त्र ५४७ स्थापना ही पर्याप्त न मानकर उनकी स्थापना २ x ४ + २ x ३ + २ x ४ + २ इस क्रम से मानी है, तथा छप्पय या दिवड्ड छंद (सार्धच्छन्दस्) के अंतिम दो चरणों में नियत रूप से २८-२८ (१५ + १३) मात्रा मानी है। नंदिताढ्य के 'गाथालक्षण' का अपभ्रंश छंदों के अध्ययन में इसलिये महत्त्व है कि यह इन छंदों की प्राचीनतम छन्दःशास्त्रीय परम्परा का संकेत करता है। (२) विरहाङ्क का 'वृत्तजातिसमुच्चय १४९. विरहाङ्क का 'वृत्तजातिसमुच्चय' नंदिताढ्य के 'गाथालक्षण' की अपेक्षा अधिक शास्त्रीय पद्धति पर लिखा गया है । ग्रन्थ छ: नियमों (परिच्छेदों) में विभक्त है। प्रथम परिच्छेद प्रास्ताविक है। इसमें वर्णित छंदों की तालिका तथा मात्रागणों की द्विविध संज्ञायें दी गई हैं। द्वितीय तथा तृतीय नियमों में उन द्वीपदी छंदों का क्रमश: उद्देश तथा लक्षणोदाहरण दिया गया है, जो ध्रुवा या ध्रुवका के रूप में प्रयुक्त होती हैं । इन द्विपदियों का जिक्र प्राचीन छन्दःशास्त्रियों भुजगाधिप, शातवाहन, तथा वृद्धकवि के अनुसार किया गया है। द्वितीय परिच्छेद में ३७ सममात्रागण द्विपदियों के साथ ७ अन्य सममात्रागण द्विपदियों की और तालिका दी गई है। इस तरह कुल ४४ सममात्रागण द्विपदियों के बाद ८ अर्धसमा द्विपदियों की तालिका है। तृतीय नियम में इन्हीं ५२ द्विपदियों के लक्षणोदाहरण इस तरह एक एक छंद में दिये गये हैं कि उक्त छंद में तत् द्विपदी का लक्षण तथा उदाहरण दोनों है, जैसे 'सुमंगला' द्विपदी का लक्षणोदाहरण निम्न है : 'वारणजोहरहतुरंगमएहि, विरमपद्धिविअविहूसणएहिं । पाओ दूरं सुमणोहरिआए, होइ अ सोम्ममुहि सुमङ्गलिआए ॥ (३.१६) (हे सौम्यमुखि प्रिये, मनोहर सुमंगला द्विपदी का प्रत्येक चरण पादांत (विराम) में स्थित गुरु से युक्त वारण, योध, रथ, तथा तुरंगम (अर्थात् चार चतुर्मात्रिक गण) से संयुक्त होता है अर्थात् सुमंगला द्विपदी के प्रत्येक चरण में १७ मात्रा ( ४ x ४ + 5) होती हैं ।) चतुर्थ नियम के आरंभ में संक्षेप में गाथा, स्कंधक, गीति तथा उपगीति का संकेत किया गया है। तदनंतर ८० के लगभग मात्रावृत्तों का विवरण दिया गया है, जिनमें से निम्न छंद ही ऐसे हैं, जिनका प्रचलन अपभ्रंश तथा बाद के काव्यों में अधिक पाया जाता है :- अडिला (४.३२), उत्फुल्लक (४.६३), खडहडक (४.७३-७४), ढोसा (४.३५), द्विपथक या दूहा (४.२७), मात्रा (४.२९-३१), रड्डा (४.३१), रासक (४.३७-३८), तथा रास (४, ८४) । प्रा० पैं० में इनमें से केवल अडिला, दूहा, मात्रा तथा रड्डा ये चार ही छंद पाये जाते हैं । ढोसा छंद गाथा का ही एक भेद है, जहाँ चौथा चतुर्मात्रिक गण सामंत (151) या द्विज (II) पाया जाता है, और गाथा की रचना मारवाड़ी अपभ्रंश में की जाती है। विरहांक ने रासक की दो तरह की परिभाषायें दी हैं। (१) वित्थारिअआणुमएण कुण । दुवईछन्दोणुमएव्व पुण ॥ इअ रासअ सुअणु मणोहरए । वेआरिअसमत्तक्खरए ॥ (४.३७) (हे सुतनु, विस्तारित अथवा द्विपदी छंद के अंत में विचारी का प्रयोग करने पर सुंदर रासक छंद होता है)। (२) अडिलाहिं दुवहएहिंव मत्ताराहि तह अ ढोसाहि । बहुएहि जो रहज्जई सो भण्णइ रासऊ णाम ।। (४.३८) . भुअआहिवसालाहणबुड्डकई(हिं) णिरूविअं दइए । णिहणणिरूविअधुवअम्मि वत्थुए गीइआ णत्थि ।। भुअआहिवसालाहणबुडकइणिरूविआण दुवईण । णामाई जाई साहेमि तुज्झ ताइंविअ कमेण ॥ - वृत्तजातिसमुच्चय २, ८-९) २. वही २.१०-१३. ३. वही २.१४ ४. वही २.१५ ५. जइ ब्राह्मणि तिण्हु चउत्थु देहि हू कुञ्जराहु सामन्तु । भासा तो भ्रोहिअ मारवाइऊ गाह ढोसत्ति - वृत्तजाति० ४.३५ Page #573 -------------------------------------------------------------------------- ________________ ५४८ प्राकृतपैंगलम् (अनेक अडिला, द्विपदी, मात्रा तथा ढोसा के द्वारा जिस की रचना की जाती है, वह रासक है)। इस प्रकार स्पष्ट है कि विरहांक की रासकसंबंधी परिभाषा 'रासक या आभाणक' नाम से प्रसिद्ध २१ मात्रावाले छंद से सर्वथा भिन्न है, जिसका जिक बाद के छंदःशास्त्रियों ने किया है। ग्रंथ के पंचम नियम में विरहांक ने उन ५२ वर्णिक छंदों का लक्षण दिया है, जो प्राय: संस्कृत कवियों द्वारा प्रयुक्त किये जाते थे। इस नियम के लक्षण-भाग की भाषा संस्कृत ही है । षष्ठ नियम में प्रस्तार, नष्ट, उद्दिष्ट, लघुक्रिया, संख्यका तथा अध्वा इन छ: प्रकार के छन्दःप्रश्रयों की गणनप्रक्रिया पर विस्तार से प्रकाश डाला गया है। प्रस्तार के अंतर्गत (१) सूची, (२) मेरु, (३) पताका, (४) समुद्र, (५) विपरीत-समुद्र, (६) पाताल, (७) शाल्मकी तथा (८) विपरीत-शाल्मली इन आठों भेदों की गणनप्रक्रिया का उल्लेख है । विरहांक के ग्रंथ में दो बातें ध्यान देने योग्य हैं। प्रथम तो वह 'यति' संबंधी उल्लेख कहीं नहीं करता । अतः ऐसा जान पड़ता है कि विरहांक उस सम्प्रदाय का छन्दःशास्त्री था, जो छंदों में 'यति' पर जोर नहीं देता, छंद में उसका अस्तित्व जरूरी नहीं मानता । दूसरे संस्कृत के वर्णिक छंदों के लक्षणों में वह कहीं नगण, मगण जैसे वर्णिक गणों का जिक्र न कर उन्हीं पारिभाषिक शब्दों का प्रयोग करता है, जिसकी तालिका प्रथम नियम में ही दी गई है। विरहांक के समय के विषय में पूरी जानकारी नहीं मिलती । वृत्तजातिसमुच्चय में जिन पुराने छन्दःशास्त्रियों तथा कवियों का उल्लेख मिलता है, वे है :- पिंगल (४.१३), भुजगाधिप (२.८-९, ३.१२), विषधर (१.२२, २.७), वृद्धकवि (२.८-९, ३.१२), सालाहण (२.८-९) तथा हाल (३.१२) । किंतु यह तालिका इतना ही संकेत कर सकती है कि विरहांक स्वयंभू तथा हेमचन्द्र से प्राचीन है। इस ग्रन्थ पर गोपाल की टीका मिलती है तथा डा० वेलणकर को उपलब्ध ताडपत्र हस्तलेख ११९२ सं० का है। फलतः विरहांक का समय इससे २००-३०० वर्ष पुराना होना ही चाहिए । डा० वेलणकर का अनुमान है कि विरहांक ९वीं या १०वीं शती में या और पहले मौजूद था । (३) स्वयम्भूका 'स्वयम्भूच्छन्दस्' १५०. स्वयम्भू की छन्दःशास्त्रीय कृति 'स्वयम्भूच्छन्दस्' महत्त्वपूर्ण ग्रंथ है, जिसका उल्लेख हेमचंद्र (१.१०६) ने छन्दोनुशासन में तथा कविदर्पण के वृत्तिकार ने कई स्थानों (१.८, २.३२, ४.१०३) पर किया है । अतः स्वयम्भू इनसे अधिक प्राचीन छन्दःशास्त्री है। संभवत: स्वयंभू जैन साधु था तथा कई विद्वानों ने इसे 'पउमचरिउ' तथा 'हरिवंशपुराण' के रचयिता स्वयंभू से अभिन्न माना है जो ध्रुव धारावर्ष (७८०-९४ ई०) के मंत्री रयडा धनंजय का आश्रित था । किंतु अन्य विद्वान् दोनों स्वयंभू को भिन्न भिन्न मानते हैं। डा० वेलणकर ने स्वयंभू को अनुमानतः १० वीं सदी ईसा का माना है, किंतु यदि दोनों स्वयंभू एक हैं, तो उसकी तिथि आठवीं-नवीं सदी मानना होगा । स्वयंभू ने अपने ग्रंथ में ५८ कवियों के उदाहरण दिये हैं, इनमें से १० अपभ्रंश कवि हैं। इन अपभ्रंश कवियों में गोविंद तथा चतुर्मुख विशेष प्रसिद्ध हैं, जिनके पाँच पाँच छंद यहाँ उद्धत किये गये हैं। संभवतः गोविंद ने श्रीकृष्ण के जीवन से संबद्ध कोई काव्य (हरिवंशपुराण) लिखा था तथा चतुर्मुख का काव्य श्रीराम के जीवन से संबद्ध था । यदि यह चतुर्मुख ‘पउमचरिउ' वाले चतुर्मुख स्वयंभू ही हैं, तो फिर छन्दःशास्त्री स्वयंभू कवि चतुर्मुख से भिन्न है। वैसे प्रेमी जी तथा डा० हीरालाल जैन कवि स्वयंभू तथा चतुर्मुख को भी भिन्न भिन्न व्यक्ति मानते हैं । कवि चतुर्मुख का श्लिष्ट संकेत अद्दहमाण ने भी 'संदेशरासक' में किया है, ऐसा पं० हजारीप्रसाद द्विवेदी का मत है । ऐसा जान पड़ता है, गोविंद तथा चतुर्मुख भी जैन कवि थे। १. दे० - Sandesarasaka : (study). Metres $5. p. 53 २. वृत्तजाति० ६-४-२८ ३. Velankar : Vrittajatisamuccaya of Virahanka. J. R.A.S. (Bomb. Br.) Vol. V(1925) p.32 ४. राहुल सांकृत्यायनः हिंदी काव्यधारा पृ० २२-२३. ५. नाथूराम प्रेमी : जैन साहित्य का इतिहास पृ० ३७३. ६. जा जस्स कव्वसत्ती सा तेण अलज्जिरेण भणियव्वा । जइ चउमुहेण भणियं ता सेसा मा भणिज्जंतु ॥ (संदेश० १७) यहाँ पं० द्विवेदी 'चतुर्मुख' में श्लेष मानकर 'ब्रह्मा' तथा 'अपभ्रंश कवि चतुर्मुख' दोनों अर्थ मानते हैं। Page #574 -------------------------------------------------------------------------- ________________ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दःशास्त्र स्वयंभू का छन्दोग्रन्थ आठ अध्यायों में विभक्त है। इनमें तीन अध्याय संस्कृत छंदों से संबद्ध हैं तथा ये बाम्बे ब्रांच आव् रायल एशियाटिक सोसायटी के १९३५ के जर्नल में प्रकाशित हुए हैं। शेष पाँच अध्याय अपभ्रंश छंदों से संबद्ध हैं जिनका प्रकाशन बम्बई यूनीवर्सिटी के जर्नल १९३६ में हुआ है। स्वयंभू ने अपने ग्रंथ को पंचांशसारभूत, बहुलार्थ तथा लक्षलक्षणविशुद्ध कहा है तथा प्रत्येक अध्याय की परिसमाप्ति में इसका संकेत मिलता है। स्वयम्भूच्छन्दस् का प्रथम अध्याय अधूरा मिलता है, उसका आरंभिक अंश त्रुटित मिला है। इस अंशमें शक्वरी (१४ वर्ण) कोटि के वर्णच्छंदों से लेकर उत्कृति (२६ वर्ण) वर्ग के छंदों तथा अंत में विभिन्न दण्डकों का विवरण मिलता है। छंदों के लक्षणोदाहरण प्रायः प्राकृत भाषा में निबद्ध हैं। द्वितीय अध्याय में १४ विषम वृत्तों का विवरण दिया गया है। तृतीय अध्याय में उद्गता तथा उसके विविध भेदों का, विषम वृत्तों का वर्णन है तथा यहीं वृत्त, सुवृत्त, पथ्या, पथ्यावृत्त जैसे श्लोक-भेदों के लक्षणोदाहरण दिये गये हैं। चतुर्थ अध्याय से अष्टम तक स्वयंभू ने विस्तार से अपभ्रंश छंदों का विवेचन किया है। चतुर्थ अध्याय में उत्साह, दोहा तथा उसके भेद, मात्रा और उसके भेद, रड्डा, वदन, उपवदन, मडिला, अडिला, सुंदरी, हृदयिनी (हिआलिआ), धवल तथा मंगल का विवरण है। इनमें से कुछ का विवरण प्रा० पैं. के तुलनात्मक अध्ययन में द्रष्टव्य है। पाँचवे अध्याय में २४ षट्पदियों का वर्णन है। छठे अध्याय में ११८ चतुष्पदी छंद (११० अर्धसम, ८ सर्वसम) तथा ४० द्विपदी छंदों के लक्षण दिये हैं, इनमें केवल कुछ ही छंदों के अलग से उदाहरण दिये गये हैं । सप्तम अध्याय में और १० द्विपदियों के लक्षण दिये गये हैं, जो चार से १० मात्रा तक की है :- विजआ (४ मात्रा), रेवआ (५ मात्रा), गणदुवई (गणद्विपदी) (६ मात्रा), सुरदुवइआ (७ मात्रा, ४ + ३), अच्छरा (अप्सरा) (७ मात्रा, ५ + २), मंगलावई (मंगलावती) (८ मात्रा, ५ + ३), मअरभुजा (मकरभुजा) (८ मात्रा, ४ + ४), मलअविलसिआ (८ मात्रा, ६ + २), जंभेट्टिआ (९ मात्रा, ४ + ५), ललअअत्ति (ललयवती) १० मात्रा, ५ + ५) । अष्टम अध्याय में उत्थक, मदनावतार, ध्रुवक तथा ७ छडुणिकाओं, ३ घत्ताओं, पद्धटिका तथा द्विपदी छंदों का विवरण मिलता है, जो वस्तुत: अपभ्रंश प्रबंध काव्यों (पुराण या चरित काव्यों) की सन्धि में छंदों का प्रयोग किस तरह किया जाय इस दृष्टि से दिया गया है। डा० वेलणकर के अनुसार स्वयंभू के छंदोग्रन्थ में प्राकृतापभ्रंश छंदों के विवरण में कुछ निजी विशेषतायें पाई जाती हैं, जो अन्य छंदःशास्त्रियों से मेल नहीं खातीं । उसने अक्षर गण वृत्तों तथा मात्रागण छंदों में कोई खास भेद नहीं किया है। विरहांक की भाँति स्वयंभू ने भी संस्कृत वणिक वृत्तों के लक्षणों में मगण, नगण जैसे वर्णिक गणों का प्रयोग न कर मात्रिक गणों का ही प्रयोग किया है। किंतु इसका यह अर्थ नहीं कि ये दोनों लेखक उनसे अपरिचित हैं, उन्होंने वस्तुतः उनको विशेष महत्त्व नहीं दिया है। स्वयंभू ने इन मात्रिक गणों के लिये भी अपनी ही पारिभाषिक संज्ञायें दी हैं :-द, दआर (द्विमात्रिक गण), त, तगण, तआर, तंश (त्रिमात्रिक), च, चगण, चआर, चंअ (चतुर्मात्रिक), प, पगण, पआर, पंस (पंचमात्रिक), छ, छगण, छआर, छंस (षण्मात्रिक गण) । इनके अतिरिक्त लघु के लिये 'ल' तथा गुरु के लिये 'ग' का प्रयोग किया गया है। इस तरह 'पता पुब्वला' (१.१७) का अर्थ है, "लघ्वादि पंचकल तथा लघ्वादि त्रिकल" । स्वयंभू ने केवल संस्कृत वृत्तों को प्राकृत वृत्तों के रूप में ही लिया है, उन वास्तविक प्राकृत मात्रिक वृत्तों को नहीं लिया है, जिनका संकेत हेमचंद्र के छन्दोनुशासन में तथा विरहांक के वृत्तजातिसमुच्चय (अध्याय ३-४) में मिलता १. पंचंससारहुए बहुलत्थे लक्खलक्खणविसुद्धे । एदि सअंभुच्छन्दे अद्धसमं परिसमत्तमिणम् ।। (स्वयंभूच्छन्दस्, २.३०). २. स्वयंभूच्छन्दस् ४.३४. ३. वही ४.३५ ४. वही ४. ३६-४० ५. पद्धडिआ पुणु जेइ करेन्ति । ते सोडह मत्तउ पउ धरेन्ति ॥ विहिं पअहिं जमउ ते णिम्मअन्ति । कउवअ अट्ठहिं जमअहिं रअन्ति ।। (स्वयंभू० ८.३०) ६. संधिहि आइहिं घत्ता, दुवई गाहाडिल्ला । मत्ता पद्धडिआए, छड्डुणिआवि पडिल्ला ।। (८.३५) घत्ताछडुणिआहिं पद्धडिआ (हिं) सुवण्णरूएहिं । रासाबन्धो कव्वे जणमणअहिरामओ होइ ॥ (८.४९) Page #575 -------------------------------------------------------------------------- ________________ ५५० प्राकृतपैंगलम् है। स्वयंभू ने अपभ्रंश छंदों में द्विपदियों तथा त्रिपदियों को उतना महत्त्व नहीं दिया है; जितना अन्यत्र मिलता है। साथ ही मिश्र अपभ्रंश छंदों में स्वयंभू ने केवल 'रड्डा' (४.२५) का ही संकेत किया है। स्वयंभू के ग्रंथ का विशेष महत्त्व इसलिये भी हैं कि इसमें अनेक प्राकृत कवियों द्वारा प्राकृतभाषानिबद्ध वर्णिक छंदों के उदाहरणों में 'अन्त्य यमक' पाया जाता है, जो अपभ्रंश छन्दःपरम्परा की खास विशेषता माना जाता है। डा० वेलणकर का अनुमान है कि इन प्राकृत कवियों पंडित-मंडली के न होकर साधारण समाज के व्यक्ति जान पड़ते हैं । इन सभी दृष्टियों से 'स्वयंभूच्छन्दस्' का प्राकृतापभ्रंश साहित्य तथा छन्दःशास्त्र के अध्येता के लिये कम महत्त्व नहीं है। (४) राजशेखरका छन्दःशेखर १५१. यह ग्रन्थ संस्कृत, प्राकृत तथा अपभ्रंश तीनों छन्द:परम्पराओं का विवेचन उपस्थित करता है । इसके प्रथम चार अध्यायों में संस्कृत तथा प्राकृत छंदों का विवरण दिया गया है तथा अंतिम पाँचवें अध्याय में अपभ्रंश छन्दों का विवेचन है । 'छन्दःशेखर' की रचना किसी जैन राजशेखर के द्वारा की गई है, जो ठक्कुर परिवार के यश का प्रपौत्र, लाहट का पौत्र तथा दुद्दक का पुत्र था । इसकी माता का नाम नागदेवी था । राजशेखर के इस ग्रन्थ की भोजराज ने बड़ी कद्र की थी। संम्भवतः ये भोजदेव धारानरेश ही थे और इस तरह राजशेखर का समय १००५ ई० से १०५४ ई० के बीच पड़ता है, जो भोज का शासनकाल है। 'छंद:शेखर' के प्रकाशित अंश का आधारभूत हस्तलेख सं० ११७९ में चित्तौड़ (चित्रकूट) में लिखा गया था । अतः यह ग्रंथ वैसे भी ११ वीं शती का सिद्ध होता है। ये राजशेखर बाद के राजशेखरसूरि से भिन्न हैं। राजशेखर का 'छन्द:शेखर' निश्चित रूपसे हेमचन्द्र के 'छन्दोऽनुशासन' से पुराना है, तथा इसकी रचना पर स्वयम्भू के 'स्वयम्भूच्छन्दस्' का पर्याप्त प्रभाव परिलक्षित होता है। छन्दों का वर्गीकरण तथा विवरण स्वयंभू के अनुसार ही है तथा कहीं कहीं तो राजशेखर के पद्य स्वयंभू के ही प्राकृत छन्दों का संस्कृत उल्था जान पड़ते हैं । छन्दःशेखर में पद्य संख्या ७-२६ तक प्रायः उन्ही छंदों का विवरण पाया जाता है, जो स्वयम्भूच्छन्दस् के चतुर्थ अध्याय में वर्णित है। इनमें दो नये छंदों को जोड़ दिया गया है; वस्तुवदनक (पद्य संख्या १७) तथा भ्रमरधवल (पद्य संख्या २४)। इसके बाद पद्यसंख्या ३० से ३४ तक षट्पदजाति का प्रकरण है, तथा पद्यसंख्या ३७ से १६४ तक अन्तरार्धसमा या अर्धसमा चतुष्पदी छन्दों का विवरण दिया गया है, जिसमें ११० अर्धसम मात्रिक छंदों का वर्णन है। तथा उनके "ललित' भेद भी तत्संख्यक है। तदनन्तर पद्यसंख्या १६५ से १७४ तक सर्वसमा चतुष्पदी का प्रकरण है, जिसमें शशांकवदना (१० मात्रा ४ + ४ + २), मारकृता (११ मात्रा, ४ + ४ + ३), महानुभावा (१२ मात्रा, ६ + ४ + २ अथवा ४ + ४ + ४), अप्सरोविलसित (१३ मात्रा, ६ + ४ + ३ अथवा ४ + ४ + ५), गन्धोदकधारा (१४ मात्रा, ५ + ५ + ४ अथवा ४ + ४ + ४ + २), पारणक (१५ मात्रा, ४ + ४ + ४ + ३ अथवा ६ + ४ + ५), पादाकुलक (१६ मात्रा, मात्रिकगण अनियमित), संकुलक (१६ मात्रा, ६ + ४ + ४ + २), पद्धडिका (१६ मात्रा, ४ + ४ + ४ + ४), तथा रगडाध्रुवक (१७ मात्रा, ४ + ४ + ४ + ५ अथवा ६ + ४ + ४ + ३), केवल इन दस सममात्रिक चतुष्पात् छंदों का विवरण दिया है। इसके बाद पद्य संख्या १७५ से २२४ तक २८ मात्रा से लेकर ४० मात्रा तक की बड़ी द्विपदियों का विवरण दिया है। ४० से ऊपर की द्विपदी के पक्ष में राजशेखर नहीं है। अन्त में ४ से ९ मात्रा वाली दस छोटी द्विपदियों का विवरण दिया गया है। विजया (४ मात्रा), रेवका (५ मात्रा), द्विपदीगणा (६ मात्रा), स्वरद्विपदी (७ मात्रा, ४ + ३), अप्सरा (७ मात्रा, ५ + २), १. यस्यासीत्प्रपितामहो यस इति श्रीलाहटस्त्वार्यक स्तातष्ठकुरदुद्दकः स जननी श्रीनागदेवी स्वयम् । स श्रीमानिह राजशेखरकविः श्रीभोजदेवप्रियं छन्दःशेखरमाहतोऽप्यरचयत्प्रीत्यै स भूयात्सताम् ।। - Journal. B.B.R.A.S. (1946) p. 14. २. एवं दशोत्तरशतं ललिताभिधानैर्भेदैरिहान्तरसमासमाऽपि तद्वत् ।। किंतु द्वितीयचरणः प्रथमेन तुल्यस्तुर्यस्तृतीयसदृशोऽर्धसमासु कार्यः ॥ [५.१६२] ३. सर्वसमा दशधैषा कथिता । - (५-१७५). ४. ह्यतः परं सूरयो न ध्रुवकाणि योजयन्ति । - (५.२२४). Page #576 -------------------------------------------------------------------------- ________________ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दःशास्त्र वसु-द्विपदिका (८ मात्रा), मकरभुजा (८ मात्रा, ४ + ४), मदनविलसिता (८ मात्रा, ५ + ३), जंभिष्टिका (९ मात्रा, ४ + ५), लवली (९ मात्रा, ५ + ४) का विवरण दिया गया है, जो स्वयम्भूछन्दस् के सप्तम अध्याय के अनुसार ही है। इस प्रकार राजशेखर ने अन्तरसमा तथा सर्वसमा चतुष्पदियों का विवरण विस्तार से दिया है, जो स्वयंभू के अनुसार है, जब कि हेमचन्द्र की पद्धति कुछ भिन्न है। वैसे अर्धसमा के कतिपय नामकरण जो राजशेखर में मिलते हैं, स्वयम्भू के दिये नामों से भिन्न हैं । यथा, विषमचरण ८, मात्रा समचरण ७ मात्रा (स्वयम्भू-सुमणोपमा, राजशेखर-सुमनोरमा), विषम ७. सम १० (स्वयम्भू-वम्हण, राजशेखर-मल्हणक), विषम १२, सम ७. (स्वयम्भू-भमररिंछोली, राजशेखर-भ्रमरावली)। कहीं २ स्वयम्भू तथा राजशेखर के क्रम में भी विपर्यय हो गया है। जैसे, राजशेखर ने पहले मधुरकरललित (विषम ७, सम १६) का विवरण दिया है, तब शशिशेखर (विषम १६, सम ७) का । जब कि स्वयम्भू में पहले 'ससिसेहर' (१६, ७) है, तब महुअरविलसिअ (७, १६)। इतना होने पर भी स्वयंभू की तालिका से राजशेखर की तालिका तथा छन्दो-नाम एवं लक्षण प्रायः मिलते हैं। (५) हेमचन्द्र का “छन्दोनुशासन" । १५२. कलिकालसर्वज्ञ श्वेताम्बर जैन आचार्य हेमचन्द्र सूरि का परिचय देना विशेष आवश्यक न होगा। इनका समय ईसा की १२वीं शताब्दी है तथा ये गुजरात के सोलंकी राजा सिद्धराज जयसिंह के भतीजे कुमारपाल के गुरु थे। ये अपने समय के प्रसिद्ध जैन आचार्य थे तथा दर्शन, साहित्यशास्त्र, व्याकरण, काव्य-रचना अनेक क्षेत्रों में इनकी अप्रतिहतगति थी। जिस प्रकार इनके व्याकरण का अष्टम अध्याय प्राकृत तथा अपभ्रंश के व्याकरणविषयक ज्ञान की खनि है, वैसे ही इनके 'छन्दोनुशासन' का उत्तरार्ध प्राकृत तथा अपभ्रंश के वृत्तों का महान् आकरग्रंथ है। हेमचन्द्र ने अपने समय तक प्रचलित समस्त प्रसिद्ध तथा अप्रसिद्ध प्राकृत एवं अपभ्रंश छन्दोविधाओं का विस्तार से विवेचन दिया है, तथा उन्हें स्वोपज्ञ उदाहरणों से उदाहृत भी किया है, जिनमें सर्वत्र छन्दोनाम एवं 'मुद्रालंकार' का प्रयोग किया गया है। जैसा कि बताया जा चुका है, हेमचन्द्र का छन्दोविवरण एक छन्दःशास्त्री का विवरण है तथा उन्होंने समस्त संभाव्य छन्दःप्रकारों को अपने ग्रंथ में समेटने की कोशिश की है। वैसे अपभ्रंश के मिश्रछन्दों (strophes) के संबंध में अवश्य वे विस्तार नहीं करते, तथा इतना ही संकेत करते हैं कि ये अनेक बनाये जा सकते हैं। आचार्य हेमचन्द्र का यह प्रसिद्ध ग्रंथ आठ अध्यायों में विभक्त है जिसमें साढे तीन से अधिक अध्यायों में संस्कृत में प्रचलित वर्णिक वृत्तों का विवरण है। चतुर्थ अध्याय के उत्तरार्ध में प्राकृत छंदों का विवरण दिया गया है। सभी प्रकार के प्राकृत छंदों को चार वर्गों में बाँट दिया गया है - आर्या, गलितक, खञ्जक तथा शीर्षक । आर्या वर्ग के अंतर्गत २५ छंदों का वर्णन किया गया है, जो गीति के ही विविध प्रकार है, जबकि किसी स्थान पर कोई खास मात्रिक गण प्रयुक्त किया जाता है, जैसे गीति छंद में ही अष्टम गुरु के स्थान पर चतुर्मात्रिक गण कर देने पर 'स्कन्धक' छन्द हो जाता है ।३ गलितकप्रकरण में २३ छन्दों का विवरण है, जिसमें वास्तविक 'गलितक' २१ मात्रा (२ x ५ + २ x ४ + ३) का चतुष्पात् छन्द है। इस वर्ग के सभी छन्दों में 'यमक' पाया जाता है, यदि यह 'यमक' विषम-सम (१, २) पादों में है, तो 'गलितक' होता है, विषम-विषम, (१, ३) सम-सम (२, ४) में होगा तो वह 'अन्तर्गलितक' होगा; किन्तु चारों चरणों में 'यमक' मिलने पर यही छंद 'विगलितक' कहलायेगा । गलितकप्रकरण में अन्य मात्रिक वर्णो का भी उल्लेख हैं, जिसमें सबसे छोटा वृत्त 'मुक्तावली' (१६ मात्रा, ४+३+४) है। डा० वेलणकर इसे तालवृत्त घोषित कर शुद्ध मात्रिकवृत्त नहीं मानते । संभवत: डा० वेलणकर यहाँ ८+८ की ताल का प्रयोग मानते हैं, ठीक वैसे ही जैसे पादाकुलक, अडिल्ला १. राजशेखर के ग्रंथ में 'चगणष (प) गणाभ्यां किल जंभिष्टिका' (५.२३५) पाठ है, जो वस्तुतः 'ष' न होकर 'प' है । तु० 'चपंसजुआ किर । जंमेट्ठिअआ' (स्वयंभू ७.१३) ।। २. दे० स्वयंभूच्छन्दस् ६.२२-२३, तथा छन्दःशेखर ५.५३-५४. ३. चेष्टमे स्कन्धकम् ।। (४.५). गीतिरेवाष्टमस्य गुरोः स्थाने चगणे कृते स्कन्धकम् । xxx यथा, तुह रिउरायपुरेसुं तरुणीजणलालियम्मि किंकेल्लिवणे ।। संपइ अरण्णमहिसाण खंधकंडूयणं पयट्टेइ दढम् ॥ - Journal B.B.R.A.S. (1943) P. 31 ४. पौ चौ तो गलितकं यमितेछौ ।। (४.१७) द्वौ पञ्चमात्रौ द्वौ चतुर्मात्रावेकस्त्रिमात्रो गणो गलितकम् । अंघ्रौ पादे यमिते सति ॥ - वही P. 36. ५. तीचौ मुक्तावली (४.३८) चत्वारस्त्रिमात्राश्चतुर्मात्रैको मुक्तावलीगलितकं । - वही p. 43 ६. The Muktavali is surely a Tala vrtta. -- वही, p. 27 Page #577 -------------------------------------------------------------------------- ________________ ५५२ प्राकृतपैंगलम् या पद्धडिया कोटि के षोडशमात्रिक तालच्छंदों में होता है । वस्तुतः 'गलितक' एक ऐसा पारिभाषिक छन्द है, जिसमें अनेक प्रकार के वे सभी छन्द (आर्या तथा दण्डक को छोड़कर) आ जाते हैं, जिसमें किन्हीं दो अथवा चारों चरणों में 'यमक' का प्रयोग पाया जाता है। 'गलितक' में ही जब यमक के स्थान पर केवल अनुप्रास (तुक) हो, तो ये छन्द 'सञ्जक' वर्ग के अंतर्गत आते हैं । इस वर्ग में खञ्जक आदि ३० वृत्तों का विवरण दिया गया है। उदाहरणार्थ, खञ्जक २३ मात्रा का छंद है, जिसमें मात्रिक गणों की स्थिति २ x ३ + ३ x ४ + ३ + 5 (गुरु) के क्रम से होती है, तथा चारों चरणों में 'तुक' मिलती है । इसी प्रकरण में २८ मात्रावाले द्विपदी छंद के भी चतुष्पात् रूप का वर्णन किया है, तथा वहाँ इस द्विपदी के अनेक प्रकार भेदों का विविध नामों से वर्णन मिलता है। (दे० ४.५६-७४) इस प्रकरण के अंत में मदनावतार (४४५), मधुकरी (५४५), नवकोकिला (६४५), कामलीला (७-५), सुतारा (८४५), तथा वसंतोत्सव (९४५) जैसे विविधसंख्यक पंचमात्रिक गणों वाले पाँच मात्रिक छंदों का विवरण मिलता है। शीर्षक प्रकरण में उन समस्त 'खञ्जक' वृत्तों को लिया गया है, जिन्हें कवि इच्छानुसार बढ़ा कर नये वृत्त का रूप दे देता है । (खञ्जकं दीर्धीकृतं शीर्षकम् । ४.७६) इसके दो भेद माने गये हैं समशीर्षक तथा विषमशीर्षक । इसी प्रकरण के अंत में हेमचन्द्र ने मिश्रित छंदों-द्विभंगी तथा त्रिभंगी-के अनेक प्रकारों का संकेत किया है। द्विभंगी में दो छंदों का मिश्रण पाया जाता है, त्रिभंगी में तीन छंदों का । द्विभंगी तथा त्रिभंगी के भेदों के उदाहरणों में मुद्रालंकार न पाये जाने के कारण डा० वेलणकर का अनुमान है कि ये उदाहरण हेमचन्द्रने अन्यत्र से उद्धृत किये हैं । छन्दोनुशासन के शेष ४ अध्यायों में प्रथम तीन (५ से ७ तक) में अपभ्रंश छन्दों का विवरण दिया गया है। पंचम अध्याय में उत्साह आदि चतुष्पदी सममात्रिक छंदों का वर्णन है । पहले उत्साह (२४ मात्रा) का संकेत है । इसके बाद २० से अधिक मात्रा वाले रासक तथा अन्य आठ छंदों का लक्षणोदाहरण पाया जाता है। तदनंतर सम-विषम मात्रिक छंदों का विवरण है । इसमें वर्णित प्रमुख छंद ये हैं : उत्साह (२४ मात्रा, ६x४ छ: चतुर्मात्रिकगण, जगण (निषिद्ध), रासक (२१ मात्रा, १८+ (नगण), यति १४ मात्रा पर)', मेघ (२८ मात्रा, रगण+४ मगण), विभ्रम (१७ मात्रा, तगण+रगण+यगण+लघु+गुरु), रास (विषमचरण ७ मात्रा, सम १३ मात्रा)६, वस्तुक (२५ मात्रा, २४४+२x5। (लघ्वंतत्रिमात्रिक)+२४४+३), रासावलय (२१ मात्रा, ६+४ (जगणेतर गण)+६+५), वदनक (१६ मात्रा, ६+४+४+२) उपवदनक (१७ मात्रा, ६+४+४+३), १. दण्डकार्यादिभ्योऽन्यच्च सयमकं गलितकमित्येके । - वही p. 43 २. तौ चितगाः खञ्जकम् । (४.४२) त्रिमात्रगणद्वय चतुर्मात्रत्रयं त्रिमात्रो गुरुश्चायमकं सानुप्रासं खञ्जकं यथा मत्तमहुअमंडलकोलाहलनिब्भरेसुं, उच्छलंतपरहुअकुटुंबपंचमसरेसुं। मलयवायखंजीकयसिसिरिवया घणेसुं, विलसइ कावि चित्तसमयंमि सिरी वणेसुं ॥ ३. दामात्र नो रासको ढैः ॥ (५.३) दा इत्यष्टादशमात्रा नगणश्च रासकः द्वैरिति चतुर्दशमात्राभिर्यतिः । - वही p. 62 ४. रोमीर्मेधः (५.१३) रगणो मगण चतुष्टयं च मेघः । - वही p. 64 ५. त्रयलगविभ्रमः (५.१४) तगणरगणयगणा लघुगुरू च विभ्रमः । वही p. 65 ६. ओजयुजोश्छडा रासः (५.१६) विषमसमयोः पादयोः यथासंख्यं छा इति सप्त डा इति त्रयोदश मात्रा यत्र स रासः ।।-वही p. 65 ७. चौ लान्ततौ चौ तो वस्तुकम् ।। (५.२४) चगणद्वयं द्वौ च लघ्वन्तौ चगणद्वयं तगणश्च पादे चेत्तदा वस्तुकं चतुर्भिः पादैः ।। - वही p. 61. ८. पंचचाद्दो वदनकम् (५.२८) ॥ षचचेभ्यः परो द्विमात्रश्चेत्तदा वदनकम् ।। ९. त उपवदनकम् (५.२९) ॥ षचचेभ्यः परस्त्रिमात्रश्चेत्तदोपवदनकम् ।। Page #578 -------------------------------------------------------------------------- ________________ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दःशास्त्र अडिला (वदनक तथा उपवदनक ही पादांत में यमक होने पर अडिला होगा) इसी को कुछ लोग दो चरणों में यमक होने पर 'अडिला' तथा चारों में होने पर 'मडिला' कहते हैं । इनमें 'मेघ' तथा 'विभ्रम' ये दोनों छन्द: मूलतः वर्णिक वृत्त है, मात्रिक वृत्त या ताल वृत्त नहीं, किंतु इनका प्रयोग अपभ्रंश में भी पाया जाता है। इसी परिच्छेद के अंत में 'धवल', 'मंगल' तथा 'फुल्लडक' नामक छन्दोभेदों का वर्णन किया गया है। उक्त सभी छन्दों के ये चारों भेद होते हैं, जो वस्तुतः वर्ण्य विषय से संबद्ध है। 'उत्साह' छंद में राजाओं की स्तुति की रचना करने पर वह 'उत्साहधवल' कहलाता है, तथा मंगलगान की रचना करने पर वह 'उत्साहमंगल' कहलाता है । यदि 'उत्साह' छंद में 'देवगान' निबद्ध हो, तो वही 'उत्साहफुल्लडक' कहलाएगा । साथ ही यह भी स्पष्ट है कि 'अडिला-मडिला' नाम वस्तुतः किसी भी षोडशमात्रिक या सप्तदशमात्रिक छंद के हो सकते हैं, जिनके अंत में दो या चारों चरणों में 'यमक' का प्रयोग हो । अतः ये नाम मूलतः तत्तत् छंद के धवल, मंगल या फुल्लडक वाले भेद विषयवस्तु से संबद्ध है तथा ये कोई स्वतन्त्र छंद न होने पर भी विषयानुसार नाम बदल लेते हैं । षष्ठ अध्याय में 'घत्ता' के अनेक प्रकार वर्णित है । 'घत्ता' वस्तुत: किसी एक छन्दोविशेष का नाम न होकर, किसी भी छन्द का नाम हो सकता है, जब कि वह संधि के आरंभ या कडवक के अंत में छन्दःपरिवर्तनार्थ प्रयुक्त किया जाय । इसके प्रत्येक चरण में ७ से १७ तक मात्रा हो सकती है तथा यह द्विपदी, चतुष्पदी एवं षट्पदी रूपों में से कोई सा हो सकता है । इनमे से जहाँ कडवक के अंत में प्रारब्ध अर्थ का उपसंहार किया जाय, चतुष्पदी या षट्पदी 'घत्ता' को दूसरा नाम भी दिया गया है, इस स्थिति में यह 'छड्डणिका' कहलाता है। इसी अध्याय में आगे ११० अन्तरसमा चतुष्पदियों का लक्षणोदाहरण निबद्ध हैं, तदनंतर ९ से १७ मात्रा तक की सर्वसम चतुष्पदियाँ वर्णित हैं । इसी अध्याय के अंत में 'पद्धडिका' (१६ मात्रा, ४+४+४+४) तथा 'रगडाध्रुवक' (१७ मात्रा, ३४४+५ या ६+२४४+३) का लक्षण दिया गया है। सप्तम अध्याय में द्विपदी छंद का विस्तार से वर्णन है। इसमें प्रथम कुंकुम तथा कर्पूर नामक द्विपदियों का वर्णन है, जो मागध छन्द-परम्परा में 'उल्लाला' कहलाते हैं । अपभ्रंश छंदःपरम्परा में इसके ये ही नाम प्रसिद्ध हैं। कर्पूर (२८ मात्रा, २x२+४+२x२+। (एक लघु) + २; २+४+२x२+।।। (तीन लघु), १५ मात्रा पर यति). कुंकुम (२७ मात्रा, २४२+४+२४२+। (एक लघु) + २, २+४+२+२+।। (दो लघु), १५ मात्रा पर यति)५. इसी सम्बन्ध में तीन और द्विपदी छंद महत्त्वपूर्ण हैं, जिनका संबंध हिंदी के सवैया छंद के विविध मात्रिक रूपों (वर्णिक भेदों से भी) से है। स्कन्धकसम (३२ मात्रा, ८४४ (चतुर्मात्रिकगण), १०, ८, १४ यति) मौक्तिकदाम (३२ मात्रा, ८x४ (चतुर्मात्रिकगण), १२, ८, १२ यति) नवकदलीपत्र (३२ मात्रा, ८x४ (चतुर्मात्रिकगण), १४, ८, १० यति) १. ते यमितेऽन्तेऽडिला (५-३०) ॥ ते वदनकोपवदनके चतुर्णा पादानां द्वयोर्द्वयोर्वान्ते यमकिते सत्यडिला । २. इसकी पुष्टि राजशेखर के 'छन्दःशेखर' से भी होती है - उत्साहहेलावदनाडिलाधैर्यद् गीयते मंगलवाचि किंचित् । तद्रूपकाणामभिधानपूर्वं छन्दोविदो मंगलमामनन्ति ।। तैरेवधवलव्याजात् पुरुषः स्तूयते यदि । तद्वदेव तदानेको धवलोप्यभिधीयते ॥ (छन्द:शेखर ५.२७-२८) । तथा 'इअ धवलमंगलाई जेहिं चिअ लक्खणेहिं बज्झन्ति । ताई चिअ णामाई भणिआई छन्दवित्तेहिं ।। (स्वयंभू ४.४१) साथ ही छन्दोनुशासन ५.३९-४१ । ३. एतौ उल्लालको मागधानाम् – छन्दोनुशासन ( ७.३ की वृत्ति) ४. दाचदालदाचदालि कर्पूरो णैः (७.२) । द्वौ द्विमात्रौ चतुर्मात्रो द्वौ द्विमात्रौ लघू द्वौ द्विमात्रौ चतुर्मात्रो द्वौ द्विमात्रौ लघुत्रयं च कर्पूरः । णैरिति पञ्चदशभिर्मात्राभिर्यतिः ।। ५. सोऽन्त्यलोन: कुंकुमः (७.३) ॥ स एव कर्पूरः अन्त्यलघुना ऊनः कुंकुमः ॥ Page #579 -------------------------------------------------------------------------- ________________ ५५४ प्राकृतपैंगलम् इन छंदों का विशेष विवरण अनुशीलन के 'हिंदी सवैया का उद्भव और विकास' शीर्षक अंश में द्रष्टव्य है। डा० वेलणकर के मत से हेमचन्द्र द्वारा वर्णित अनेक बड़ी द्विपदियाँ मूलतः षट्पदियाँ हैं तथा वे तालवृत्तों के रूप में मजे से गाई जा सकती हैं। अंतिम परिच्छेद में हेमचन्द्र ने छ: प्रकार के छन्दःप्रत्ययों का विवरण दिया है, जो हमारे लिये विशेष महत्त्व के नहीं जान पड़ते । हेमचन्द्र के छन्दोविवरण से ज्ञात होता है कि वे मात्रिक वृत्तों तथा तालवृत्तों में कोई भेद नहीं करते। वस्तुतः सभी प्राकृत तथा अपभ्रंश छन्दःशास्त्रियों ने इस भेद पर ध्यान नहीं दिया है, यद्यपि व्यावहारिक रूप में अपभ्रंश गायकों या बंदीजनों के द्वारा यह भेद माना जाता था । वैसे अपभ्रंश के छंदों में मूल तालच्छंद बहुत कम थे तथा धीरे धीरे वे मात्रिक छन्दों में ही अन्तर्भुक्त हो गये और उनकी निजी विशेषतायें लुप्त हो गई । (६) अज्ञात लेखक का “कविदर्पण" १५३. कविदर्पण के रचयिता का परिचय अप्राप्त है, किंतु यह रचना हेमचन्द्र के बाद की जान पड़ती है। डा० वेलणकर ने इसे जिनप्रभसूरि के द्वारा 'अजितशांतिस्तव' की टीका में उद्धृत छन्दोग्रन्थ 'कविदर्पण' से अभिन्न बताया है, तथा वहाँ उद्धृत छन्दोलक्षण संबंधी पद्य इसमें प्राप्त हैं । 'कविदर्पण' प्राकृत भाषा में निबद्ध है तथा इसके साथ संस्कृत वृत्ति भी उपलब्ध है। डा० वेलणकर ने मूल लेखक तथा वृत्तिकार को भिन्न भिन्न माना है । मूलग्रंथ में चूड़ालादोहक (२.२३) के प्रकरण में जिनसिंहसूरि; श्रीधवल (२.५७) के प्रकरण में हेमचन्द्र; द्विभंगी (२.५९) के प्रकरण में सूरप्रभसूरि, इसी छंद के प्रकरण में (२.६३) तिलकसूरि, तथा द्विपदीखंड (२.६५) के प्रकरण में रत्नावलीकार हर्षवर्धन को उद्धृत किया है। स्पष्ट है कि कविदर्पणकार हेमचन्द्र से परवर्ती है। टीकाकार ने हेमचन्द्र के 'छन्दोनुशासन' से अनेक लक्षणोदाहरण उद्धृत किये हैं, तथा एक अप्राप्त छन्दोग्रन्थ "छन्दःकन्दली" (२.२८, २९, ३२) से कतिपय पद्य उद्धृत किये हैं। यह ग्रन्थ "प्राकृतापभ्रंश छन्दःपरम्परा" का ग्रन्थ था । इसके अतिरिक्त वहाँ शूर, पिंगल, त्रिलोचनदास जैसे संस्कृत छन्द:शास्त्रियों तथा स्वयंभू, पादलिप्त तथा मनोरथ जैसे प्राकृत कवियों व छन्दःशास्त्रियों का भी संकेत मिलता है। कविदर्पण का रचनाकाल ईसा की १३वीं शती माना जा सकता है। सम्पूर्ण ग्रन्थ छ: उद्देशों में विभक्त है। प्रथम उद्देश्य में आरम्भ में पाँव मात्रागणों तथा आठ वर्णगणों का लक्षण है। इसी संबंध में वर्गों के गुरुत्व और लघुत्व और 'यति' के नियम का संकेत किया गया है। इसी संबंध में टीकाकार ने 'यति' के विषय में एक महत्त्वपूर्ण संकेत किया है। उसने बताया है कि संस्कृत वर्णवृत्तों में माण्डव्य, भरत, काश्यप तथा सैतव 'यति' का विधान आवश्यक नहीं मानते, किंतु जयदेव तथा पिंगल इसे आवश्यक मानते हैं । कविदर्पणकार स्वयं संस्कृत वृत्तों में 'यति' का विधान मानने के पक्ष में है। कविदर्पण का सबसे लंबा और महत्त्वपूर्ण उद्देश्य द्वितीय उद्देश है । इस उद्देश में मात्रावृत्तों का प्रकरण है । कविदर्पणकार ने स्वयम्भू तथा हेमचन्द्र की भाँति प्राकृत तथा अपभ्रंश मात्रावृत्तों को अलग अलग न लेकर उन्हें एक नये ढंग से वर्गीकृत किया है। उसने समस्त मात्रिक वृत्तों को चरणों में आधार पर ११ वर्गों में बाँटा है - द्विपदी, चतुष्पदी, पञ्चपदी, षट्पदी तथा अष्टपदियों को शुद्ध मात्रिक वृत्तों में लिया गया है; सप्तपदी, नवपदी, दशपदी, एकादशपदी, द्वादशपदी तथा षोडशपदी इन ६ भेदों को मिश्र छंदों (strophes) में लिया है, जहाँ एक से अधिक (दो या तीन) छंदों के मिश्रित f. Many of them are easily divisible into Satpadis of different length and are capable of being sung as the Tala vrttas. - Velankar : J. B. B. R. A. S. (1943) p. 29. २. Dr. Velankar : Apabhramsa Metres. (Matra Vrttas and Tala Vrttas). (Radha Kumuda Commemoration Volume. Part II) p. 1076 ३. यत्स्वयंभूः जयदेवपिंगला सक्कयंमि दुच्चिय जई समिच्छंति । मंडव्वभरहकासवसेयवपमुहा न इच्छंति ।। तत्र प्राकृतापभ्रंशच्छन्दसोः सर्वसम्मतैव यतिः । संस्कृतच्छन्दसि तु जयदेवपिंगलावेवेच्छतो यतिं माण्डव्यभरतकाश्यपसैतवादयस्तु नेच्छंति ॥ - Annals. B.O.R. (1934-35) p. 61 Page #580 -------------------------------------------------------------------------- ________________ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दः शास्त्र ५५५ छंदों का समूह पाया जाता है।" मिश्र छंद अपभ्रंश छंद: परंपरा की खास विशेषता है, तथा यहाँ हम यथावसर इसका विवेचन करेंगे। कविदर्पणकार ने द्विपदी प्रकरण में केवल तीन प्रकार की द्विपदियों का ही जिक किया है। उल्लाला), कर्पूर (२८ मात्रा वाला उद्याला) तथा मुत्तियदाम (मौक्तिकदाम) (३२ मात्रा १२, ८, कविदर्पणकार का लक्ष्य अत्यधिक प्रयोग में आनेवाले तथा उस समय कवियों के द्वारा प्रायः व्यवहत छन्दः प्रकारों का ही विवेचन करना है। कविदर्पणकार का दृष्टिकोण व्यावहारिक अधिक है, हेमचन्द्र की भाँति सर्वथा शास्त्रीय नहीं, जिन्होंने अपने समय प्रचलित - अप्रचलित, सभी तरह के प्रसिद्ध- अप्रसिद्ध, अतीत और वर्तमान अपभ्रंश छन्दः प्रकारों का विवरण उपस्थित किया है । चतुष्पदी प्रकरण में सर्वप्रथम गाथा के विविध प्रकारों, गीति, उपगीति आदि आर्या वर्ग (गाथा वर्ग) के प्राकृतछन्दों का विस्तार से विवरण है। इसके बाद अर्धसम चतुष्पदियों में पंचाननललित (विषम १२ मात्रा सम १० मात्रा) मलयमारुत (विषम ९ मात्रा, सम १० मात्रा), दोहक (दोहा) (विषम १३, सम ११) तथा उसके विविध भेदों तथा मागधिका (विषम १४ मात्रा, सम १६ मात्रा) का विवरण मिलता है। दोहक प्रकरण में कविदर्पणकार ने इसके अन्य पाँच प्रकारों का भी वर्णन किया है । कुंकुम (२७ मात्रावाला १० पर यति । वस्तुतः अवदोहक (प्रा० ० का सोरङ), (विषम ११, सम १३ मात्रा); उपदोहक (विषम १२ मात्रा सम ११ मात्रा), संदोहक (छन्दः कोश का उद्गाथक; विषम १५ मात्रा, सम ११ मात्रा), उदोहक (विषम सम १३ मात्रा, सम चतुष्पाद), चूडालदोहक (छन्दः कोश तथा प्रा. पैं० का चूलिका छन्द; विषम १३ मात्रा सम १४ मात्रा) । हेमचन्द्र ने इन अर्धसम चतुष्पदियों में से प्रथम तीन को अन्तरसमा चतुष्पदी घत्ता में लिया है। वैसे हेमचन्द्र का दोहा कविदर्पण, छन्द: कोश तथा प्रा० पै० के दोहालक्षण से पूरी तरह नहीं मिलता। वहीं विषम चरणों में १४ तथा सम चरणों में १२ मात्रा पाई जाती हैं। किंतु यह भेद विशेष महत्त्वपूर्ण इसलिये नहीं जान पड़ता कि हेमचन्द्र पदांत ह्रस्व को द्विमाजिक गिनते जान पड़ते हैं । कविदर्पणकार के समय से ही उसे एकमात्रिक गिनने की परम्परा दोहे में चल पड़ी जान पड़ती है, जो प्रा० पैं० में भी है तथा मध्यकालीन हिंदी साहित्य में भी इसी रूप में विकसित हुई है। 'कविदर्पण' ही पहला ग्रन्थ है, जिसमें दोहे का विस्तार से वर्णन मिलता है। हेमचन्द्र ने विशेष महत्त्व 'मात्रा' छंद को दिया है, जब कि कविदर्पण, छंद: कोश तथा प्रा० पै० में 'मात्रा' छंद गौण बन गया है। वस्तुतः हेमचन्द्र के समय से ही अपभ्रंश साहित्य में दोहे का महत्त्व बढ़ने लग गया था तथा हेमचन्द्र के बाद यह अपभ्रंश तथा पुरानी हिंदी का प्रधान छंद बन बैठा । 'मागधिका' छंद मूलतः वैतालीय वर्ग का मात्रिक छंद है तथा इसका प्रयोग 'मागधी भाषा' में करने पर यह छंद 'मागधिका' कहलाता था । 'मागधिका' का उल्लेख हेमचन्द्र ने संस्कृत वृत्त प्रकरण में किया है, तथा चतुष्पदी घत्ता प्रकरण में भी 'वसन्तलेखा' के नाम से इसका संकेत किया है। इसके बाद ११ सममात्रिक षोडशमात्रिक चतुष्पदियों का विवरण हैं। इनमें प्रत्येक वृत्त भिन्न है, क्योंकि उनमें विविध मात्रिक गणों का उपादान पाया जाता है। इस सम्बन्ध में इतना संकेत कर देना आवश्यक होगा कि प्रत्येक मात्रागण १. एकारसजाईओ मत्ताच्छंदे हुवंति एयाओ । बिचउसरछमुणिवसुनवदसहररविसोलसपइ ति ॥ (२.१) | २. कदुगं टो कदुगलहू कदुगं टो कदुगदुलहुणो दोसु । पाए कुंकुमो, तह कप्पूरो एगलघुबुढो || पन्नरसकलाहिं जई, उल्लालयत्ति बंदीण । तं मुत्तियदामं जत्थ अनु य बारस जई ॥ (२.२-३) ३. समे द्वादश ओजे चतुर्दश दोहकः । यथा पिअहु पहारिण इकिनवि सहि दो हया पर्हति ॥ संनद्धओ असवारभडु । अनु तुरंगु न भंति ॥ (हेम० छन्दो० ६.१००) ४. ओजे चतुर्दश सम षोडश वसन्तलेखा । यथाकुविदो मयणो महाभझे वणलच्छी अ वसंतरेहिआ । कह जीवउ मामि विरहिणी । मिउमलयानिलफंसमोहिआ || (छन्दोनुशासन ६.५४ ) Page #581 -------------------------------------------------------------------------- ________________ ५५६ प्राकृतपैंगलम् को अन्य से स्वतन्त्र रखना आवश्यक है, अतः एकगण के अंत तथा द्वितीयगण के आरम्भ में ऐसे द्विमात्रिक अक्षर (गुरु) का प्रयोग नहीं होना चाहिए, जो विभक्त होकर दोनों गणों का संपादन करे। अतः प्रत्येक गण का आरंभ नवीन अक्षर से होना अत्यावश्यक है। कविदर्पण में वर्णित इन ११ षोडशमात्रिक चतुष्पदियों में से छ: निम्न हैं : (१) मात्रासमक (प्रत्येक चरण १६ (४४४) मात्रा, नवम मात्रा में लध्वक्षर तथा अंत में गुरु) (१) विश्लोक (१६ (४४४) मात्रा; पंचम तथा अष्टम मात्रा लध्वक्षरयुक्त) (३) चित्रा (१६ (४४४) मात्रा; पंचम, अष्टम तथा नवम मात्रा लघ्वक्षरयुक्त) (४) वनवासिका (१६ (४४४) मात्रा, नवम तथा द्वादश मात्रा लघ्वक्षरयुक्त) (५) उपचित्रा (१६ (४४४) मात्रा, नवम तथा दशम मात्रा के लिए गुरु अक्षर) (६) पादाकुलक (१६ (४४४) मात्रा; उपर्युक्त किन्हीं भी छंद की चार पंक्तियों से युक्त) इन सभी छंदों में एक नियम यह है कि चरण के आदि में 'जगण' (151) - मध्यगुरु चतुर्मात्रिक गण - का प्रयोग न किया जाय । डा० वेलणकरने इन छहों छन्दों को शुद्ध मात्रावृत्त इसलिये नहीं माना है कि इनमें विशेष अक्षरों की मात्रा का नियम पाया जाता है। शेष पाँच चतुष्पदियाँ निम्न हैं (७) मुक्तावलिका (१६ मात्रा (४४४)) (८) वदन (१६ मात्रा (६+४४२+२)) (९) मडिला (१६ मात्रा (४x४), चारों चरणों में तुक) (१०) अडिला (१६ मात्रा (४४४), चारों चरणों में तुक) (११) पज्झटिका (१६ मात्रा (४x४), प्रथम तथा तृतीय चतुर्मात्रिक गण 'जगण' न हों)३ । पज्झटिका मूलतः शुद्ध मात्रिक वृत्त है, किन्तु इसमें भी उपर्युक्त वृत्तों की तरह 'जगण' का निषेध कर दिया गया है, जो संगीत के उपादानार्थ किया गया है। सममात्रिक चतुष्पदी-प्रकरण में अन्य १० वृत्तों का भी उल्लेख मिलता है : खण्ड (१३ मात्रा, ४+४+५), मदनावतार (२० मात्रा, ५x४), गलितक (२१ मात्रा, ५४२+४४२+३), खंजक (२३ मात्रा, ३४२+४४३+३+२), रासक (२३ मात्रा, ४४५+१+२), चित्रलेखा (२६ मात्रा, ६+४४४+२+२), द्विपदी (२८ मात्रा, ६+४४५+२), रासावलय (२१ मात्रा, ६+४+६+५), वस्तुक या वस्तुवदनक (२४ मात्रा, ६+४४३+६), उत्साह (२४ मात्रा, ४x६)। इनमें से प्रा० पैं० में खंजक, द्विपदी तथा वस्तुक ये तीन छंद ही मिलते हैं। अंतिम छंद (वस्तुक) को वहाँ 'रोला' कहा गया है, तथा यही नाम मध्यकालीन हिंदी काव्य में प्रयुक्त होता है। पञ्चपदी प्रकरण में केवल मात्रा छंद का उल्लेख है। कविदर्पण में हेमचंद्र के छन्दोनुशासन की भाँति मात्रा के अनेक प्रकार नहीं मिलते । कविदर्पण के संस्कृत वृत्तिकार ने अवश्य इन भेदों का उल्लेख करते हुए हेमचन्द्र तथा छन्द:कन्दली से उद्धरण दिये है। मात्रा का स्वरूप यों हैं : प्रथम, तृतीय तथा पंचम चरण. ५४२+४+१; द्वितीयचतुर्थचरण ४४२+३; तृतीय-पंचम चरणों में तुक'. १. टा चउरो जो ण मुहे गुरु च्चियं तिल्लओ लहू नवमो । मत्तासमयं, पंचमअट्ठमलहुणो उ विसिलोओ ।। चित्ता नवमो विहु, वाणवासिया नवमबारसा लहुणो । नवमगुरू उवचित्ता, पायाउलयं इमाण पाएहिं ॥ (कविद्० २.१९-२०) २. Annals. B.O.R.I. (1934-35) p. 49 ३. चउचा टगणो मुत्तावलिका, पो(षो)टदुगका पुणो वयणं । तं चउसु अंतजमिय मडिला, पाएसु दुसु दुसु अ अडिला ॥ पज्झडिया टचउक्कं चरमे टे मज्झका, न विसमे जो ।। (कविद० २-२१-२२) ४. H. D. Velankar : Apabhramsa Metres, Para 18. ५. कविदर्पण २.२७-२८ Page #582 -------------------------------------------------------------------------- ________________ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दः शास्त्र ५५७ | प्रा० प्रा. पै० में 'मात्रा' छंद का स्वतन्त्र रूप से कोई संकेत नहीं है, किंतु 'मात्रा' छन्द के अनेक प्रकारों के साथ 'दोहा' छंद को मिलाकर बनाये गये 'रड्डा' छंद के भेदों का वर्णन पाया जाता है। संभवतः प्रा० पै० के समय तक 'मात्रा' के शुद्ध रूप का प्रयोग कम हो चला था, किंतु दोहे के साथ उसके मिश्रित 'नवपदी' वाले रूप के विविध प्रकार प्रचलित थे। भिखारीदास ने भी अपने 'छन्दार्णव' मं रङ्गा के इन (मात्रा दोहा वाले) विविध भेदों का संकेत किया है।" षट्पदी प्रकरण में कविदर्पणकार ने 'घत्ता' के छः प्रकारों का उल्लेख किया है, जिनमें से प्रत्येक षट्पदी का पूर्वार्ध तथा उत्तरार्ध (तीन तीन पाद) समान होते हैं ये क्रमश: (१०, ८, १३), (१२, ८, १३) (८, ८, ११) (१०, ८, ११), (१२, ८, ११), (१२, ८, १२) है पै० में इनमें से केवल प्रथम 'घत्ता' का संकेत मिलता है, जबकि वहाँ ११, ७, १३ वाले अन्य भेद 'घत्तानंद' का भी उल्लेख है, जो कविदर्पण में नही है । कविदर्पणकार ने 'घत्ता' को षट्पदी माना है, द्विपदी नहीं तथा उनके प्रथम द्वितीय (a, b) तृतीय षष्ठ, (c, f) तथा चतुर्थ - पंचम (d, e), चरणों में क्रमशः परस्पर 'तुक' (अनुप्रास) मानी है। इसी घत्ता को 'धुवा' भी कहते हैं, तथा कडवक के अंत में निबद्ध होने पर वही 'छट्टणिका' भी कहलाता है। इसी प्रकरण में षट्पद मिश्रछन्द का भी संकेत किया है, जो वस्तुवदनादि चतुष्पदी के साथ उल्लाला जोड़ कर बनाया जा सकता है। इस 'षट्पद' छंद को 'सार्थच्छन्द' या 'काव्य' भी कहा गया है। टीकाकार ने इसके कई भेद बताये हैं:- १. वस्तुक :- १. वस्तुक + उल्लाला २. रासावलय + कुंकुम, ३. रसावलय कर्पूर ४. १/२ वस्तुवदनक + १/२ रासावलय + कुंकुम ५. १ / २ वस्तुवदनक + १/२ रासावलय + कर्पूर, ६. १ / २ रासावलय + १/२ वस्तुवदनक + कुकुंम ७ १/२ रासावलय १/२ वस्तुवदनक कर्पूर ८. वदनक + कर्पूर ८. वदनक कुंकुम ९. वदनक कर्पूर। स्पष्ट है, ये सब भेद विविध प्रकारां के मेल से बनाये गये हैं। प्राकृतपैंगलम् में इसका केवल एक ही रूप पाया है:रोला + उल्लाला । " + + सप्तपदी प्रकरण में केवल एक भेद पाया जाता है, फुलक, जो मात्रा' (पाँच चरण) तथा उल्लाला (दो चरण) का मिश्रच्छन्द है। हेमचन्द्र में इस प्रकार का मिश्रछन्द नहीं मिलता। अष्टपदी प्रकरण में दो चतुष्पदियों के विविध मिश्रित छंदों का विवरण दिया गया है। दो छंदों के मिश्रित छंद द्विभंगी' कहलाते हैं। अष्टपदी में एक शुद्ध छंद का भी संकेत किया गया है। यह छंद है, श्रीधवल (प्रथम, तृतीय, पंचम, सप्तम चरण ४४३+२ मात्रा, द्वितीय, चतुर्थ, षष्ठ, अष्टम चरण ४x२= मात्रा) इस छंद का उल्लेख हेमचन्द्र ने भी किया है। इस छंद में विषम सम चरणों में अर्थात् प्रथम द्वितीय (ab), तृतीय- चतुर्थ (c d) इस कम से 'अनुप्रास' (तुक) पाया जाता है। हेमचंद्र ने बताया है कि इसे कुछ लोग 'वसंतलेखा' भी कहते हैं। नवपदी के अन्तर्गत मात्रा दोहा वाले 'रा' छंद का उल्लेख है, जिसे कुछ विद्वान् 'वस्तु' भी कहते हैं। दशपदी में दोहा (चार चरण) घत्ता (छ चरण) के मिश्रित छंद का उल्लेख है, जो 'द्विभंगी छंद है। एकादशपदी 'त्रिभंगी छंद है, जिसमें तीन छंदों का मिश्रण पाया जाता है। कविदर्पणकार ने इसमें उल्ला (दो चरण) मात्रा (पाँच चरण) दोहा ( चार चरण) के मिश्र (strophe ) भेद का उल्लेख किया है। द्वादशपदी भी 'त्रिभंगी छंद है, जो तीन चतुष्पात् छंदों के २. भिखारीदासः छन्दार्णव ८.२२-२४ १. प्राकृतपैंगलम् १.१३३-१४३. ३. दस अट्ठतेरसहि वा इह बारस अट्ठतेरसहिं अहवा । अगारसहिं दसट्टएकारसहिं वावि ॥ बारस अगारसहिं वा रविवसुरवीहि य कलाहि । तिसु तिसु पएसु कमसो दलजुयले बहुवि भत्ता ॥ एसा कडवयनिणे दृणिया इत्थ पढमवियाण तहयच्छ्द्वाण चउत्थपंचमाणं च अणुपासो ॥ ( कविदर्पण २.२९ ३१ ) ४. वत्थुवयणाइ उल्लाल संजुयं छप्पयं दविढछंदं । कव्वं वा; (कवि० २.३३) ***** ५. अह मत्ताउल्लालयसंगया फुल्ला ।। ( २.३३) 1 ६. विसमेसु टतिगकेहिं समेसु टदुगणेण चसु सिरिधवलं विसमसमपयणुपासं...... ॥ (२.३४) जे चिदी सम चौ श्रीधवलम् ॥ ( ५.३३) तत्र धवलेषु मध्ये ६. चद्वयं यत्र तच्छ्रीधवलम् । वसन्तलेखेत्यन्ये (छन्दोनुशासन ५-३३) धवले विषमेषु पादेषु चत्रयं द्विमात्रश्चैकः समेषु पादेषु , Page #583 -------------------------------------------------------------------------- ________________ ५५८ प्राकृतपैंगलम् मिश्रण से बनता है, अथवा इसका 'द्विभंगी' भेद भी पाया जा सकता है, जहाँ दो घत्ताओं (षट्पदों) का संकर हो । हेमचन्द्र ने इस प्रकार के समस्त संकर छंदों को 'शीर्षक' संज्ञा दी हैं । षोडशपदी के अन्तर्गत कविदर्पणकार ने पज्झटिका या तत्कोटिक चार छन्दों का पूरा कड़वक लिया है। अगले तीन उद्देशों में वर्णिक वृत्तों का प्रकरण है, जिनमें पंचम उद्देश्य में वैतालीय कोटि के छंद है । अंतिम उद्देश में 'प्रस्तार' तथा छः प्रत्ययों, नष्ट, उद्दिष्ट आदि का संक्षेप में संकेत कर ग्रंथ समाप्त किया गया है। ( ७ ) प्राकृतपैंगलम् | $ १५४. प्रस्तुत ग्रंथ प्राकृतपैंगलम् में दो प्रकरण है मात्रावृत्त प्रकरण तथा वर्णवृत्त प्रकरण मात्रावृत्त प्रकरण में प्रा० पै० के संग्राहक ने उन्हीं छंदों को लिया है, जो अधिकाधिक रूप में बंदीजनों या भट्ट कवियों में व्यवहत होते थे। प्रा० पै० का छन्दः सम्बन्धी दृष्टिकोण शास्त्रीय की अपेक्षा व्यावहारिक अधिक है, अतः विविध मात्राओं के या संकर कोटि के समस्त संभाव्य भेदों को प्रा० पै० के संग्राहक ने नहीं लिया है। यही कारण है, स्वयम्भू, हेमचन्द्र तथा राजशेखर में जो लंबी छन्दः सूची हमें मिलती है, उसमें से बहुत कम प्रा० पै० में उपलब्ध है, समस्त छन्द नहीं संकर कोटि के छंदों में भी रड्डा, छप्पय, कुंडलिया जैसे प्रसिद्ध एवं उस काल में अत्यधिक प्रयुक्त छन्दों को ही लिया गया है, ठीक यही स्थिति 'त्रिभंगी' की है, जो वस्तुतः यहाँ स्वतन्त्र छन्द बनकर आता है। इतना ही नहीं, जैसा कि हम विस्तार से अगले पृष्ठों में संकेत करेंगे, इस काल में कई मात्रावृत्त कोटि के छन्द, जो वस्तुतः मूलरूप में तालच्छन्द थे, वर्णिक वृत्त प्रकरण में भी घुले मिले दिखाई पड़ते हैं, सुन्दरी, दुर्मिला, किरीट, तथा त्रिभंगी नाम से वर्णित वर्णिक वृत्तों की कुछ ऐसी ही कहानी है। प्रा० पै० में वर्णित मात्रिक छन्दों के विकास को हम विस्तार से लेने जा रहे हैं, अतः यहाँ प्रा० पैं० के छन्दोविवरण पर विशेष प्रकाश डालना अनावश्यक जान पड़ता है I (८) रत्नशेखर का 'छन्द: कोश' $ १५५. रत्नशेखर का 'छन्दः कोश' ७४ पद्यों का छोटा-सा ग्रंथ है, जिसमें केवल उन्हीं छन्दों का विवरण पाया जाता है, जो अपभ्रंश के कवियों के द्वारा अधिकांश रूप में प्रयुक्त होते थे । इस तरह रत्नशेखर का लक्ष्य भी केवल व्यावहारिक दृष्टि से ही प्रमुख छन्दों का लक्षण निबद्ध करना है । इन लक्षणों में से अनेक ऐसे हैं, जो रत्नशेखर के स्वयं के न होकर पुराने छन्दोग्रंथकारों के जान पड़ते हैं। रत्नशेखर ने तीन प्राचीन आचार्यों का संकेत किया है तथा नागराज ( ४, ४५) ९, गोसल या गुल्हु (६, १२, १४, १८, २६, २९) २, तथा अर्जुन या अल्हु (१०, ११, १५, १९, २७, ३०, ३४, ३५, ४१) पिंगल नाग तो छन्दः शास्त्र के आचार्य के रूप में प्रसिद्ध हैं ही, गोसल तथा अर्जुन संभवतः अपभ्रंश के पुराने छन्दः शास्त्री हैं, जिनके कोई ग्रन्थ नहीं मिलते। जिस प्रकार स्वयंभू, हेमचन्द्र तथा रत्नशेखर अपभ्रंश छन्दः शास्त्र की शास्त्रीय परम्परा के प्रतिनिधि है, उसी प्रकार गोसल तथा अर्जुन "भट्ट कवियों की अप० छन्दः परम्परा " (bardic tradition of Ap. Metrics) के आचार्य जान पड़ते हैं, जिनकी परंपरा प्रा० ० के संग्राहक तथा 'छन्द: कोश' के रचयिता रत्नशेखर ने अपनाई है, तथा छन्दों की यही व्यावहारिक परंपरा हिन्दी गुजराती की मध्ययुगीन कविता में भी प्रचलित रही है । रत्नशेखर के लक्षणों में अपभ्रंश काव्य को हेय समझने वाले संस्कृत तथा प्राकृत पंडितों पर व्यंग्य भी मिलता है, जो अपभ्रंश या देशी काव्य की बढ़ती लोकप्रियता का संकेत करता है । छन्दः कोश की भाषा-शैली को देखते हुए पता चलता है कि पद्य १-४ तथा पद्य ५१-७४ परिनिष्ठित प्राकृत में निबद्ध है, जब कि पद्य ५-५० भिन्न शैली में निबद्ध हैं, इनकी भाषा परवर्ती अपभ्रंश शैली की परिचायिका है। डा० वेलणकर का अनुमान है कि इनमें से अधिकांश को रत्नशेखर ने अन्य ग्रंथकारों से उद्धृत किया है ।" अल्हु तथा गुल्हु १. नायाणं इसेणं उत्तो (४), भासह पिंगलु एओ (४५) रत्नशेखर : छन्दः कोश । २. सुगुल्ह पप मुत्तिअदाम (६) गुल्हकवि एरिस वुत्तठ (१२), नारायनाम सोमकांत गोसलेण दिओ (१४), आदि । ३. अज्जुणो जंपर कामिणीमोहणं (१०), छंदपि मेणाउलं अल्हु जंपेइ (११), नरायनाम अज्जुणेण भासियो सु तत्थ पंचचामरो (१५), आदि । ४. छन्दः कोश पद्य १२ तथा २९ । ५. From all these facts, it is therefore permissible to conclude that most of these stanzas ie. vv. 5-50 were not composed by Ratnasekhara, but merely reproduced by him from earlier works. - H. D. Velankar : Apabhramsa Metres I, Journal of Univ. of Bom. Nov. 1933, p. 52 Page #584 -------------------------------------------------------------------------- ________________ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दःशास्त्र के नाम से संकेतित लक्षण पद्यों के अलावा और पद्य भी यहाँ ऐसे हैं, जो रत्नशेखर की कृति नहीं जान पड़ते । ये लक्षण पद्य थोड़े हेर फेर से या ज्यों के त्यों प्रा० पैं० में भी मिलते हैं । यथा छप्पय छंद के प्रकरण में रत्नशेखर का लक्षण पद्य (१२) प्रा० पैं० के लक्षण पद्य (१.१०७) से हूबहू मिलता है। प्रा० पैं० में रत्नशेखरवाले 'गुल्ह कवि एरस वुत्तउ' पाठ को बदलकर 'सेसकवि वत्थु णिवुत्तउ' कर दिया गया है । मैंने अनुशीलन में इस बात का संकेत किया है कि प्रा० पैं. के पद्य संख्या १.१०७ तथा १.१०८ बाद के प्रक्षेप हैं, तथा इन प्रक्षेपांशों का समय मिथिला के राजा हरिसिंहदेव का राज्य-काल है। प्रक्षेप्ता संभवत: हरिब्रह्म है। इस लक्षणपद्य के उभयत्र मिलने से यह पुष्ट होता है कि प्रा० पैं० के वास्तविक संग्राहक का दिया गया छप्पय लक्षण १.१०५ है, तथा उदाहरण पद्य १.१०६ तथा इसके रूपान्तर के समय 'गुल्ह' वाला उक्त छप्पयलक्षण 'सेसकवि' की छाप देकर बाद में जोड़ दिया गया है। यह लक्षण पद्य रूपान्तर के समय गुल्ह के अनुपलब्ध छन्दोग्रंथ से लिया गया था, या रत्नशेखर के 'छन्दःकोश' से, इसके बारे में निश्चित रूप से कुछ नहीं कहा जा सकता । अनुमान होता है, संभवत: यह पद्य गुल्ह से ही लिया गया हो, 'छन्दःकोश' से नहीं । डा० वेलणकर प्रा० पैं० को रत्नशेखर के 'छन्दःकोश' से प्रभावित मानते हैं तथा उसे परवर्ती रचना घोषित करते हैं। उन्होंने 'छन्दःकोश' का समय १४वीं शती का अंत माना है, क्योंकि इसके रचयिता, वज्रसेन के शिष्य तथा हेमतिलकसूरि के पट्टाधिकारी, नागपुरीय तपागच्छ के जैन साधु रत्नशेखर का जन्म पट्टावली के अनुसार १३१५ ई० (१३७२ वि०) है। प्रा० पैं० को परवर्ती रचना मानना हमें अभीष्ट नहीं । हम अन्त:साक्ष्य तथा बहिःसाक्ष्य के आधार पर बता चुके हैं कि प्रा० पैं० को चौदहवीं सदी ईसवी के प्रथम चरण (१३०१-१३२५) से बाद की कृति कथमपि नहीं माना जा सकता । रत्नशेखर को भले ही प्रा० पैं. के संग्रह का पता न हो, किंतु रत्नशेखर का 'छन्दःकोश' निश्चित रूप से परवर्ती रचना है तथा गुल्ह वाला छप्पय लक्षण प्रा० पैं० (१.१०७) को 'छन्दःकोश' की देन नहीं जान पड़ता, बल्कि साक्षात् गुल्ह से या किसी अन्य स्रोत से लिया गया है। इस बात का संकेत स्वयं वेलणकर ने भी किया है कि मूल प्रा० पै० में यह लक्षणपद्य (१.१०७) नहीं था । इस लक्षणपद्य के अतिरिक्त छन्दःकोश (१६) तथा प्रा० पैं० (२.२०८) वाला डुमिला (दुर्मिला) का लक्षण भी हूबहू मिलता है। यह भी दोनों जगह कहीं से लिया गया है। इसी तरह छन्द:कोश (२५) तथा प्रा० पैं० (१.१७०) वाला सोरठालक्षण; तथा छन्दःकोश (३१) तथा प्रा० पैं० (१४६) वाला कुंडलियालक्षण भी मिलते हैं । छन्दःकोश में इन दोनों पद्यों में कोई छाप नहीं मिलती, प्र० पैं० में "पिंगल नागराज' की छाप दी गई है। इसी तरह छन्दःकोश (४६) तथा प्रा० पैं० (२.६९) और छन्दःकोश (५०) तथा प्रा० पैं० (१.१४४) के नाराच तथा पद्मावती छंदों के लक्षणपद्य भी क्रमशः हूबहू मिलते हैं । स्पष्ट है कि ये सभी लक्षणपद्य दोनों जगह किसी अन्य स्रोत की देन हैं। डा० वेलणकर ने प्रा० पैं० को परवर्ती रचना मानने का खास प्रमाण यह माना है कि 'पिंगल' के नाम से 'रत्नशेखर' के ग्रंथ में उपलब्ध कुछ लक्षणपद्य प्रा० पैं० में भिन्न रूप से है; जैसे पद्य ४ का सोमकांत छंद; जिसे प्रा० पैं० में यह नाम न देकर विद्युन्माला नाम दिया गया है; पद्य ४५ का हक्का छंद, जिसे प्रा० पैं० में यह नाम न देकर विद्युन्माला नाम दिया है; पद्य ४५ का हक्का छंद, जहाँ ३० मात्राएँ (१०, ८, १२) प्रत्येक चरण में पाई जाती है, जिसे प्रा० पै० में हक्का छंद न कह कर चउपइया (चतुष्पदी) (प्रा० पैं० १.९७) कहा गया है। अत: ऐसा अनुमान किया गया है कि पिंगल का यह ग्रंथ रत्नशेखर को अज्ञात था । इस अंश को तो हम भी मानते हैं कि रत्नशेखर को संभवत: प्रा० पैं० का पता १. दे० अनुशीलन ५ (ऊ), पृ०. १५ २. Both appear to have been composed towards the close of the 14th century A.D., but the cchandahkosa is perhaps the earlier of the two. - Velankar : Apabhramsa Metres I. (J.U.B. NOV. 1933, p. 34) ३. Ibid p. 53. ४. नायाणं ईसेणं उत्तो, सव्वेहिं दीहेहिं युक्तो। ममंगंगं पाठिज्जतो, एसो छंदो सोमक्कतो || - छन्दःकोश ४. ससिमत्तपछिउ अंसगरिढुउ मुत्तिउ अग्गलि जासु, जणबंधहं सारी सव्वपियारी निम्न लक्खण तासु । जणु पंडिउ बुज्झइ तासु न सुज्झइ हक्क विमाणउ तेओ (भेओ), सुवि जंपिवि नत्तहं चिंतवयंतहं भासइ पिंगल एओ ॥ - छन्दःकोश ४५. Page #585 -------------------------------------------------------------------------- ________________ ५६० प्राकृतपैंगलम् न था, तथा पिंगल के नाम से उद्धृत पद्यों का स्रोत प्रा० पैं० न होकर भिन्न है, किंतु इतने भर प्रा० पै० के नाम से संगृहीत लक्षणोदाहरणों का संग्रह परवर्ती तो सिद्ध नहीं हो पाता । वस्तुतः छन्दोलक्षणों को पिंगल के नाम से चला देने की परिपाटी तो बड़ी पुरानी है और यह 'छाप' ही नहीं, हमारे विवेच्य ग्रंथ 'प्राकृतपैंगलम्' का नामकरण तक इसी परिपाटी की देन है । प्रा० पैं० में ४० मात्रा छंदों का वर्णन किया गया है, किंतु छन्दः कोश में सिर्फ ३० ही शुद्ध मात्रा छंद मिलते हैं। छन्द: कोश के नवीन मात्रा छंद निम्न है : (१) विजयक ( प्रत्येक चरण ८ मात्रा, चतुष्पदी) (२) एकावली (प्रत्येक चरण १० मात्रा, ५+५, पाँचवी - छठी मात्रा के स्थान में दीर्घ अक्षर के निषेध, चतुष्पदी) (३) लघुचतुष्पदी (प्रत्येक चरण १५ मात्रा, अंतिम पाँच मात्रा पंचमात्रिक गण की हों, चतुष्पदी) (४) चतुष्पदी ( ३० मात्रा, ७x४ + २, चतुष्पदी; किंतु यह प्राकृतपैंगलम् के चौपइया (१.९७) से भिन्न छंद है) (५) कामिनीमोहन ( २० मात्रा ८ दीर्घ, शेष ह्रस्व अक्षर, चतुष्पदी) (६) मालती (१६ मात्रा, केवल त्रिमात्रिक तथा पंचमात्रिक गण हों, चतुर्मात्रिक गण का निषेध, चतुष्पदी) (७) मडिला (१६ मात्रा, अडिला का भेद जब प्रथम द्वितीय गण हों, चतुर्मात्रिक गण का निषेध, चतुष्पदी) (८) आभाणक ( २१ मात्रा, पंचमात्रिक गण का निषेध, अंतिम मात्रा लघु अक्षर की हो, चतुष्पदी) (९) दंडक (३२ मात्रा, ८x४ आठ चतुर्मात्रिक, चतुष्पदी, चतुर्मात्रिक प्रायः 'पयोधर' (ISI) होते हैं) (१०) वेरालु (३/४ दोहा + १/४ ( गाथा का चतुर्थ चरण) (११) चूड़ामणि ( १ / २ दोहा (पूर्वार्ध) + १ / २ गाथा (उत्तरार्ध) ) २ (१२) उपचूलिका (दोहा की प्रत्येक अर्धाली में १० मात्रा अधिक) (१३) उद्गाथक (? उद्दोहक) (विषम चरणों में दोहा में २ मात्रा अधिक) (१४) बेसर (प्रथम - द्वितीय चरण १६ मात्रा, तृतीय- चतुर्थ चरण १५ मात्रा ) ३ रत्नशेखर ने निम्न संकीर्ण या मिश्रित छंदों का प्रा० पैं० से अधिक संकेत किया है : (१) चन्द्रायणा ( दोहा + कामिनीमोहन) (३९) (२) रासाकुलक (आभाणक + अल्लाल) (२९) प्रा० पैं० के मात्रिक वृत्तों का ऐतिहासिक तथा तुलनात्मक अध्ययन प्रस्तुत करते समय हम शेष मात्रिक छंदों पर प्रकाश डालेंगे । प्राकृतपैंगलम् और हिंदी छन्दः शास्त्र $ १५६. प्राकृतपैंगलम् की स्थिति एक ऐसे संधिस्थल पर है, जहाँ एक ओर अपभ्रंश साहित्य की परम्परा समाप्त होने के साथ ही हिंदी साहित्य की परंपरा का उदय स्पष्ट परिलक्षित होने लगता है। इस तरह प्राकृतपैंगलम् दोनों भाषाओं की साहित्यिक तथा छन्दः शास्त्रीय परम्परा का प्रतिनिधित्व करता है। यह वह कड़ी है, जो स्पष्टतः मध्ययुगीन हिंदी छन्दःपरम्परा को अपभ्रंश की छन्दः परम्परा के साथ जोड़ कर भारतीय छन्दः शास्त्र की अखण्ड परम्परा के निर्वाह में महत्त्वपूर्ण योग देती है । जहाँ तक मध्ययुगीन हिंदी छन्दः परम्परा को प्राकृतपैंगलम् की देन का प्रश्न है, हम देखेंगे कि हिंदी के कई पुराने छन्दोग्रन्थकार 'प्राकृतपैंगलम्' से साक्षात् रूप से या केदार भट्ट के 'वृत्तरत्नाकर' एवं दामोदर के 'वाणीभूषण' के माध्यम से जो दोनों ग्रंथ खुद प्रा० पैं० से प्रभावित जान पड़ते हैं अप्रत्यक्ष रूप से प्रभावित हुए हैं । प्राकृतपैंगलम् १. दोहा छंद तिनिपय, पढमई सुद्ध पढेहु । पुणवि चउत्थइ गाहपउ, वेरालु वि तं वियाणेहु ॥ - छन्द: कोश ३३. २. पुव्वद्धउ पढि दोहडउ, पच्चद्धउ गाहाण | चूडामणि जाणिज्जहु मज्झे सयलाण छंदाण ॥ - वही ४८. ३. बिबि पय सोलस मत्त कहिज्जइ । पंचदहं पुण बेबि रइज्जइ || बासठि मत्तह जासु पमाणु । सो छंदउ फुडु बेसरु जाणु ॥ - वही २०. For Private Personal Use Only Page #586 -------------------------------------------------------------------------- ________________ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दःशास्त्र ५६१ का सबसे पहला प्रभाव इसके संग्रहकाल के लगभग ७५ वर्ष बाद रचित दामोदर के 'वाणीभूषण' में दिखाई पड़ता है, जो 'प्राकृतपैंगलम्' की ही पद्धति पर मात्रिक छंदों और वर्णिक वृत्तों का विवरण प्रस्तुत करता है। प्राकृतपैंगलम् के 'झुल्लणा' जैसे एक आध मात्रिक छंदों को 'वाणीभूषण' में छोड दिया गया है, पर अधिकांश छन्दों के विवरण का कम 'प्राकृतगलम्' के अनुसार ही है। हम बता चुके हैं कि दामोदर प्राकृतपैंगलम् के उपलब्ध प्राचीनतम टीकाकार रविकर के निकटतम संबंधी थे और मिथिला के राजा कीर्तिसिंह के आश्रित कवि थे। पुरानी हिंदी की भाट्ट छन्द:परंपरा का संस्कृत पंडितों को परिचय देने के लिये ही उक्त ग्रंथ लिखा गया था । इस बात का संकेत स्वयं दामोदर ने किया है। आगे तत्तत् मात्रिक छंद के लक्षणोदाहरण के संबंध में प्रस्तुत तुलनात्मक अध्ययन से स्पष्ट होगा कि दामोदर ने प्राकृतपैंगलम् के लक्षणों को देखकर ही छंदों के लक्षण निबद्ध किये हैं। साथ ही अनेक ऐसे छंद जो ऐतिहासिक दृष्टि से सर्व प्रथम इस रूप और नाम से प्राकृतपैंगलम् में ही मिलते हैं, उसके ठीक बाद किसी कृति में मिलते हैं, तो वह वाणीभूषण ही है। इन छंदों में मधुभार, दीपक, आभीर, हाकलि, सिंहावलोक, प्लवंगम, गंधानक (गंधाण), हीर, गगनांक, मात्रिक झुल्लणा, चौबाला, चौपैया, मरहट्टा, दंडकल, दुर्मिला, त्रिभंगी, जलहरण, लीलावती, मदनगृह जैसे छन्द है । ये छन्द प्राकृतगलम् के कुछ ही बाद की रचना, नागपुर (नागौर) राजस्थान के तपागच्छीय जैन साधु रत्नशेखर के 'छन्दःकोश' में नहीं मिलते; किन्तु वाणीभूषण में नाम-रूप में ज्यों के त्यों मौजूद है । इसके बाद तो प्राकृतपैंगलम् की छन्दःपरम्परा अपने वास्तविक रूप में मध्ययुगीन हिंदी, गुजराती, मराठी काव्यपरम्परा में भी मिलती है। प्राकृतपैंगलम् के समय तक पुराने हिंदी कवियों के यहाँ घनाक्षरी जैसा मुक्तक वर्णिक वृत्त नहीं आ पाया था, अन्यथा उसका उल्लेख यहाँ जरूर मिलता । 'वाणीभूषण' के समय तक भी घनाक्षरी का प्रयोग कवियों के यहाँ नहीं होने लगा था, क्योंकि दामोदर भी इसका कोई संकेत नहीं करते और न दामोदर के समसामयिक, पुराने हिंदी कवि विद्यापति ही अपनी देशी रचना 'कीर्तिलता' में इस छन्द का प्रयोग करते हैं। किंतु इस समय तक कई मूल मात्रिक छन्दों का वर्णिक छन्दों के रूप में कायाकल्प हो चुका था और चर्चरी, गीता, सुंदरी, दुर्मिला, किरीट, त्रिभंगी जैसे छंद जो वस्तुतः संस्कृत वर्णिक वृत्त नहीं है, वर्णिक वृत्तों के प्रकरण में स्थान पा चुके थे । इन छन्दों को प्राकृतपैंगलम् और वाणीभूषण दोनों ही वर्णिक वृत्तों में ही स्थान देते हैं। हम यथावसर इन छन्दों के मूल उत्स, विकास और कायाकल्प का संकेत करेंगे। मध्ययुगीन साहित्य में प्राकृतपैंगलम् के महत्त्व का सहज अनुमान इसी से लग सकता है कि बंगाल से गुजरात तक और दक्षिण में महाराष्ट्र तक इस ग्रन्थ का प्रचार रहा है। इसके प्रचार ने ही स्वयंभू, हेमचन्द्र, राजशेखर सूरि आदि जैन छन्दःशास्त्रियों के महत्त्वपूर्ण ग्रन्थों को मध्ययुग में एक प्रकार से अपरिचित बना दिया और अर्जुन, गोसल (गुल्ह) जैसे अनेक अपभ्रंश छन्दःशास्त्रियों के ग्रन्थों का आज भी पता नहीं है। मध्ययुगीन हिंदी, बँगला, गुजराती और मराठी कवियों के लिये प्राकृतपैंगलम् छन्दोज्ञान का महत्त्वपूर्ण साधन था । इस ग्रंथ के हस्तलेख इन सभी भाषाभाषी प्रदेशों में मिले हैं। १७वीं शताब्दी में यह ग्रन्थ मध्यदेश में ही नहीं, बंगाल में भी, काफी लोकप्रिय था और इस शताब्दी में इस पर बंगाली पंडितों द्वारा संस्कृत टीकायें लिखी जाने लगी थी। मध्ययुगीन हिंदी कवियों के लिये तो यह आकर ग्रन्थ था । जैन कवि राजमल्ल और केशवदास (दोनों मुगल सम्राट अकबर के समसामयिक हैं) को प्राकृतपैंगलम् का पता ही नहीं था, वे इससे काफी प्रभावित जान पड़ते हैं । राजमल्ल के अनेक लक्षणों में प्राकृतपैंगलम् के ही लक्षणों की छाया है । केशवदास के लक्षण भी भी प्राकृतपैंगलम् के ही ढंग पर है, और भूमिका-भाग के कुछ पद्य तो जैसे प्राकृतपैंगलम् से ही अनूदित है। उदाहरणार्थ, निम्न पद्यों को लीजिये । जम ण सहइ कणअतुला, तिल तुलिअं अद्धअद्धेण । तम ण सहइ सवणतुला, अवछंद छंदभंगेण ॥ (प्रा० पैं० १.१०) कनकतुला जो सहत नहि तोलत अधतिल अंग । श्रवनतुला तें जानियो 'के सव' छंदोभंग ॥ (छन्दमाला २.७) १. दे० प्रस्तुत अनुशीलन ६ ६ पृ० १६-१७ २. अलसधियःप्राकृतमधि सुधियः केचिद्भवन्तीह । कृतिरेषा मम तेषामातनुतादीषदपि तोषम् ॥ - वाणीभूषण १.३. Page #587 -------------------------------------------------------------------------- ________________ ५६२ प्राकृतपैंगलम् xxx अबुह बुहाणं मज्झे, कव्वं जो पढइ लक्खणविहूणं । भूअग्गलग्गखग्गहिं, सीसं खुडिअं ण जाणेइ ।। (प्रा० पैं० १.११) अबुध बुधनि में पढतहीं, निझुकत लक्षणहीन । भृकुटी अग्र खरग्ग सिर, कटतु तथापि अदीन || (छंदमाला २.८) भिखारीदास के 'छंदार्णव' में तो स्पष्टतः प्राकृत पैंगलम् का उल्लेख है और इसका 'अर र वाहहि' आदि पद्य (१.९) उद्धृत भी है। १५७. मध्ययुगीन हिंदी साहित्य में अनेक छन्दोग्रंथों का पता चलता है, जिनमें कई उपलब्ध भी है । इनमें प्राचीनतम रचना जैन कवि राजमल्ल का 'पिंगल' (या छंदःशास्त्र), केशवदास की 'छन्दमाला' और चिंतामणि त्रिपाठी का 'छन्दविचार' है। जैन पंडित राजमल्ल नागौर के श्रीमाल जैन राजा 'भारमल्ल' के आश्रित थे और इन्हीं के लिये उन्होंने 'पिंगल' की रचना की थी। इसके उदाहरणपद्यों में 'भारमल्ल' और मुगल सम्राट अकबर दोनों का उल्लेख मिलता है । यह ग्रंथ अप्रकाशित है, और इसका कुछ अंश श्री कामताप्रसाद जैन ने 'हिंदी जैन साहित्य' के परिशिष्ट (१) में प्रकाशित किया है। केशव की 'छन्दमाला' को सर्वप्रथम आचार्य विश्वनाथ प्रसाद मिश्र ने हिंदुस्तानी एकेडमी से संपादित 'केशवग्रंथावली' (खंड २) में प्रकाशित किया है। चिंतामणि का 'छन्दविचार' अप्रकाशित है। इसके बाद मतिराम के 'छन्दसार' ग्रंथ का भी नाम इतिहास-ग्रन्थों में मिलता है, पर वह भी अनुपलब्ध है। सुखदेव मिश्र के छन्दसंबंधी दो ग्रन्थों का पता आचार्य शुक्ल ने दिया है, 'वृत्तविचार' (संवत् १७२८); और 'छन्दविचार' । हमें ये दोनों ग्रंथ एक ही जान पड़ते हैं । शुक्लजी इनका कोई विवरण नहीं देते । सुखदेव मिश्र के बारे में वे लिखते हैं । :- 'छन्दशास्त्र पर इनका सा विशद निरूपण और किसी कवि ने नहीं किया' । सुखदेव मिश्र का पिंगल संबंधी एक ग्रन्थ दुर्गादत्त गौड ने काशी के लाइट छापेखाने से प्रकाशित कराया था, जो ४८ पृष्ठों में प्रकाशित हुआ है। वैसे सुखदेव का विवेचन अच्छा है, पर शुक्लजी का यह निर्णय कि छन्दःशास्त्र पर ऐसा विशद निरूपण किसी हिंदी कवि में नहीं मिलता, ठीक नहीं जान पड़ता। भिखारीदास का 'छन्दार्णव' हिंदी का सबसे अधिक प्रामाणिक, विस्तृत और वैज्ञानिक ग्रन्थ है। इसके बाद गदाधर की 'छन्दोमंजरी' का विवेचन भी काफी विशद कहा जा सकता है। हिंदी साहित्य के इतिहास में मनीराम मिश्र की 'छंदछप्पनी', रसिकगोविंद का 'पिंगल' और गुमान मिश्र की 'छंदाटवी' का उल्लेख है, किन्तु ये ग्रंथ हमें उपलब्ध नहीं हो सके हैं। इस विषय के मध्ययुगीन हिंदी ग्रंथों में श्रीधर कवि का 'छंदविनोद', नारायणदास वैष्णव का 'छंदसार' और भिखारीदास का 'छंदार्णव' काफी प्रसिद्ध हैं। ये तीनों ग्रंथ सर्व प्रथम संवत् १९२६ में बनारस लाइट छापेखाने से प्रकाशित हुए थे। 'छंदार्णव' का नवीन संस्करण आचार्य विश्वनाथ प्रसाद मिश्र ने 'भिखारीदास ग्रंथावली' के प्रथम खंड में प्रकाशित किया है। श्रीधर कवि का 'छंदविनोद' तीन परिच्छेदों में विभक्त है। प्रथम में गुरुलघ्वादि कथन है, द्वितीय में ४४ मात्राछन्दों का विवरण और तृतीय में ११० वर्ण वृत्तों का विवरण पाया जाता है । नारायणदास का 'छन्दसार' बहुत मोटा ग्रंथ है, जिसमें चुने हुए केवल ५१ छन्दों का निरूपण है, जिसमें मात्रिक और वर्णिक दोनों कोटि के छन्द हैं । भिखारीदास का १. प्राकृते, यथा अरर वाहहि कान्ह नाव (छोटि) डगमग कुगति न देहि । ते इथ नै संतारि दै जो चाहहि सो लेहि ॥ - भिखारीदास ग्रन्थावली (प्रथमखंड) (छंदार्णव) पृ०. १६७ २. नागौरदेसन्हि संघाधिनाथो सिरीमाल, राक्याणिवंसि सिरी भारामल्लो महीपाल || (पिंगल पद्य १६९) बर बंसह बब्बर साहि अकब्बर सब्बर किय सम्माणं । हिंदू तरिका णात उरिगाणा राया माणहि आणं ॥ (वही पद्य ११७) ३. हिन्दी जैन साहित्य का संक्षिप्त इतिहास परिशिष्ट (१) पृ० २३१-२३९. ४. दे० केशवग्रंथावली (खंड २) पृ० ४३१-४५६. ५. हिंदी साहित्य का इतिहास पृ० २६० Page #588 -------------------------------------------------------------------------- ________________ संस्कृत, प्राकृतापभ्रंश और हिंदी छन्दःशास्त्र ५६३ ग्रंथ विशाल योजना को लेकर लिखा गया है। उनकी विवेचन प्रणाली शास्त्रीय अधिक है, वे प्रचलित-अप्रचलित सभी तरह के छन्दों का निरूपण करते हैं। 'छन्दार्णव' १५ तरंगों में विभाजित ग्रंथ है, जिसके आरंभिक चार तरंगों में गुरुलघुकथन, मात्रिक एवं वर्णिक गणों का विवेचन और छन्दों के नष्ट, उद्दिष्ट, मेरु, मर्कटी, पताका आदि के द्वारा विविध प्रस्तारों का निरूपण है। पंचम तरंग में एक से लेकर ३२ मात्रा तक के विविध छन्दों का निरूपण है, छठे में मात्रा मुक्तक छन्द को। शेष तरंगों में क्रमशः जाति छन्द, प्राकृत छन्द, मात्रादंडक, वर्ण प्रस्तार, वर्ण सवैया, संस्कृत वर्णिक पद्य, अर्धसम वर्णिक वृत्त, मुक्तक वर्णिक छन्द, और वर्णिक दंडक, निरूपित किये गये हैं। भिखारीदास ने पंचम तरंग में मात्रिक छन्दों का निरूपण करते समय प्रायः संस्कृत के समवर्णिक छन्दों को मात्रिक प्रस्तार के छन्दों में स्थान दिया है। यह पद्धति वज्ञानिक दृष्टि से ठीक होने पर भी ऐतिहासिक विकास क्रम की दृष्टि से ठीक नहीं है, क्योंकि इससे यह भ्रांति उत्पत्ति होती है कि कमल, रतिपद, शेष, अमृतगति, मानवक्रीडा (संस्कृत का माणवकक्रीडित), लक्ष्मी, हरिणी, विद्युन्माला, जलोद्धतगति, जलधरमाला, वंशपत्र, ब्रह्मा जैसे छन्द मात्रिक है । वस्तुतः संस्कृत परंपरा के वर्णिक छन्दों को हिन्दी के मात्रिक छन्दों के साथ खतिया देना ठीक नहीं जान पड़ता । पिछले दिनों के दो महत्त्वपूर्ण ग्रंथ पद्माकर के पौत्र गदाधर की 'छन्दोमंजरी' और भारतेंदु हरिश्चन्द्र के पिता गिरिधरदास का 'छंदोवर्णन' है। द्वितीय ग्रंथ हमें उपलब्ध नहीं हो सका है। गदाधर की 'छन्दोमंजरी' में भी भिखारीदास के 'छन्दार्णव' की तरह विविध छन्दों का विशद निरूपण है । आधुनिक युग में इस विषय का प्रसिद्ध ग्रंथ श्री जगन्नाथप्रसाद 'भानु' का 'छन्दप्रभाकर' है। मध्ययुगीन हिंदी साहित्य में छंद-निरूपण विषयक ग्रंथों की एक दूसरी परंपरा भी उपलब्ध है, जिसे हम डिंगल ग्रंथों की परंपरा कहेंगे। इस परंपरा के ग्रन्थों में 'रूपदीपपिंगल', मंछाराम का 'रघुनाथरूपक (गीतां रो)' और कवि सूर्यमल्ल के दत्तक पुत्रक मुरारिदान का 'डिंगलकोश' प्रसिद्ध हैं । 'डिंगलकोश' वस्तुतः छन्दोविषयक ग्रन्थ न होकर कोश ग्रन्थ है, किंतु इसमें छन्दों का भी विवेचन मिलता है। इस प्रसंग को समाप्त करने के पूर्व डिंगल की विशिष्ट छन्दःपरम्परा पर कुछ संकेत कर देना अनावश्यक न होगा । मध्ययुगीन राजस्थानी चारण कवियों के डिंगल गीतों में जिस छन्दःपरम्परा का उदय हुआ है, वह मूलतः मात्रिक वृत्तों की ही परम्परा है। अपभ्रंश छन्दः परम्परा के जो मात्रिक तालच्छन्द हिंदी में आये हैं, उन्हीं का एक भिन्न प्रकार का विकास चारण कवि के डिंगल गीतों में मिलता है। डिंगल गीतों में कम से कम तीन पद्य होते हैं। इन पद्यों की कड़ी को वहाँ 'द्वाला' कहा जाता है। इन पद्यों के पहले द्वाले में मूल छन्द की अपेक्षा दो या तीन मात्रा अधिक आती है। इस प्रकार षोडशमात्रिक प्रस्तार के छन्द के आधार पर बने गीत के पद्य के प्रथम द्वाले में १८ या १९ मात्रा होती है, शेष में १६ । उदाहरण के लिये 'दुमेल' गीत की रचना षोडशमात्रिक प्रस्तार (अरिल्ल, पादाकुलक आदि के ढंग) के अनुसार है; किंतु प्रथम द्वाले में १८ मात्रा मिलती है : 'दशरथ नृप भवण हुआ रघुनंदण, कवसल्या उर दुष्ट निकंदण । रूप चतुरभुज प्रकटत रीधो, दरसण निज माता नैं दीधो || (रघुनाथरूपक पृ० ६०) इसी तरह षोडशमात्रिक प्रस्तार के आधार पर 'पालवणी', 'झडलुपत', 'ईलोल' जैसे और गीत भी बनाये गये हैं । 'पालवणी' और 'दुमेल' में यह भेद है कि 'दुमेल' में तुक विषम-सम पदों में मिलती है, पलवणी में चारों पदों में एक ही तुक होती है । 'झडलुपत' में तुक केवल पहले-दूसरे-चौथे चरण में ही मिलती है, तीसरा चरण अतुकांत होता है। 'ईलोल' चारों चरण में 'पालवणी' की तरह तुकांत होता है, किंतु फर्क यह है कि यहाँ चार चतुर्मात्रिक गणों १. दे० छंदार्णव (भिखारीदास ग्रंथावली, प्रथम खंड) पृ० १८२-२१४ २. भारत जीवन प्रेस, काशी से सन् १९०३ में प्रकाशित । ३. दुय दुय पदां दुमेल, मंछ कहै मोहरा मिलै । ___म्होरं चारां मेल, दाखै पालवणी दुझल || - रघुनाथरूपक (७.८) ४. यथा, खल खूनी है तो घण खायक, दुनिया दुज देवा दुखदायक । __ करुणा उर आणी इण कारण, निरखे कुल ब्राह्मण रघुनायक । - वही ८.६.२. Page #589 -------------------------------------------------------------------------- ________________ ५६४ प्राकृतपैंगलम् में अंतिम नियमतः 'सगण' ( 115 ) होता है', शेष तीन छंदों में ये चतुर्मात्रिक गण किसी भी तरह के हो सकते हैं । इन षोडशमात्रिक प्रस्तार के आधार पर रचित गीतों के अलावा डिंगल में अर्धसम मात्रिक गीत भी मिलते हैं । इनमें 'छोटो साँणोर' और इसके और कई भेद प्रसिद्ध हैं । 'छोटा साँणोर' के विषम पदों में १६ मात्राएँ और सम चरणों के अंत में गुरु हो तो १४ मात्राएँ और लघु हो तो १५ मात्राएँ होती हैं। प्रथम द्वाले के प्रथम पद में १९ मात्रा होंगी। जैसे, एक दिन अमर सकल मिल आया, करी अरज सांभल करतार । राज बिना मारै कुण रावण, भूरो कवण उतारै भार ॥ ( रघु० ४.४.१) स्पष्ट है कि यह गीत वक्ष्यमाण अर्धसम मात्रिक छन्द 'चौबोला, ( १६, १४ : १६, १४) के वजन पर बनाया गया है। प्रथम द्वाले के अतिरिक्त शेष पद्मों के प्रथम चरण में सर्वत्र १६ मात्रा ही होंगी, केवल उक्त पहले द्वाले में ही प्रथम चरण १९ मात्रा का है इन अधिक मात्राओं का कारण श्री रामनारायण पाठक गीत की ललकार मानते हैं। "डिंगलनी एक खासियत अहीं ज, नोंधवी जोईए. ते ए के तेमां घणा छंदोमां आद्य द्वालामां एटले कडीमां बे के त्रण मात्राओ वधारानी आवे छे. ए आद्य कडीमां ज आवे छे. पछीनी कडीओमां आवती नथी. गीतनो ललकार शरू करवा ए वधारानी मात्रा गद्यमा बोलाती हशे एम हुं मानुं छें २ अनेक मात्रिक छंदों का इसी क्रम से परिवर्तन विभिन्न नामों से डिंगल गीतों में प्रचलित है। उदाहरण के लिए 'गघ्घर निसाणी' नामक गीत ले सकते हैं । यह स्पष्टतः दुर्मिला और पद्मावती की तरह ३२ मात्रिक सम चतुष्पदी है, जिसमें उन्हीं की तरह १०, ८, १४ पर यति पाई जाती है। फर्क यह है कि 'गम्बर निसाणी' में अंतमें 'मगण' ( 355 ) की व्यवस्था आवश्यक है। यतिखंडों के स्थान पर आभ्यंतर तुक की व्यवस्था भी इस गीत में 'पद्मावती' और 'दुर्मिल' की ही तरह मिलती है । जिण पुर चुपराजै, अवरन गाजै, केवल मेघ घुरायंदा । सब रहे ठिकाणे, हुकम प्रमाणे, मारुत चले चलाइंदा ॥ कालाद अराणें, भय नहिं आणें, भय दुज दीना लायंदा । राघव राजिंदा, अवधति नंदा, अँसा राज दिया यंदा ॥ ४ डिंगल गीतों का विशद विवेचन करना यहाँ अप्रासंगिक होगा। हमारा संकेत सिर्फ इतना है कि अपभ्रंश के वे कई छन्द जो मध्ययुगीन काव्यपरंपरा में पाये जाते हैं, किसी दूसरे नाम या रूप में डिंगल गीतों में भी सुरक्षित हैं । १. यथा, दीसै भुज बीस सीसदसै, कह वर ज्यां लग राम कसै । दरसी भुज बीसे सीसदसै, कोपे जद केवल राम कैसे ॥ - २. बृहत् पिंगल पृ० ४७८ । ३. रघुनाथरूपक पृ० २७१ । ४. वही पृ० २७१ । वही ७.११.४ Page #590 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् के छन्दों का अनुशीलन प्राकृतपैंगलम् और वर्णिक वृत्तपरंपरा $ १५८. वर्णवृत्त प्रकरण में प्रा० पैं० के संग्राहक ने १०४ छन्दों का वर्णन किया है। शार्दूलविक्रीडित के दो नाम 'सद्दूलसट्टअ' तथा 'सद्दूलविक्कीडिअ' का भिन्न भिन्न लक्षणोदाहरण देने के कारण कुछ लोगों ने यह संख्या १०५ मानी है। प्राकृतपैंगलम् के वर्णवृत्त प्रकरण का आधार मूलत: संस्कृत छन्दःशास्त्र के ग्रन्थ ही हैं । स्वयम्भू, हेमचन्द्र, राजशेखर, कविदर्पण तथा छन्दःकोश में भी इन छन्दों का आधार संस्कृत के ग्रन्थ ही हैं, जिनमें "पिंगलछन्दःसूत्र' प्राचीनतम महत्त्वपूर्ण ग्रंथ है। स्वयम्भू, हेमचन्द्र तथा राजशेखर ने वणिक वृत्तों के संभाव्य भेदों में से अधिकांश का वर्णन किया है। कविदर्पणकार ने तृतीय तथा चतुर्थ उद्देशों में वर्णवृत्तों का विवेचन किया है तथा पंचम उल्लास में वैतालीय-कोटि के उभयच्छन्दों का विवरण है। कविदर्पणकार ने संस्कृत छन्दःशास्त्र के आधार पर ही वर्णवृत्तों को सर्वप्रथम एकाक्षर वृत्तों से लेकर २६ अक्षर के वृत्तों तक २६ कोटियों में विभक्त किया है, तथा प्रत्येक चरण में २६ से अधिक अक्षरवाले छन्दों को 'दण्डक' नाम दिया है। प्रा० पैं० में न तो इनका सामान्य संकेत ही मिलता है, न इन २६ कोटियों का नामकरण ही, तथापि यहाँ भी जिन छन्दों का विवरण दिया गया है, वे एकाक्षरप्रस्तार से चौबीस अक्षरप्रस्तार तक के वर्णिक छन्द हैं। पंचविंशत्यक्षर तथा षड्विंशत्यक्षर प्रस्तार के कोई छन्द प्राकृतपैंगलम् में नहीं हैं, किंतु दण्डक के दो भेद शालूर तथा वर्णिक त्रिभंगी का संकेत किया गया है। इन वर्णिक छन्दों में भी चतुर्विशत्यक्षरप्रस्तार के सुन्दरी, दुर्मिला तथा किरीट छन्द एवं वर्णिक त्रिभंगी का विकास मूलतः मात्रिक छन्दों से ही हुआ है, तथा इनका संबंध संस्कृत के किन्हीं भी वर्णिक छन्दों या दण्डकों से नहीं जोड़ा जा सकता । इन छन्दों में से प्रथम तीन का विशेष विवेचन हम ३२ मात्रा के मात्रिक छन्दों के संबंध में करेंगे तथा वणिक त्रिभंगी का विस्तृत विवरण मात्रिक त्रिभंगी से तुलना करते हुए मात्रिक वृत्तों के प्रकरण में ही किया जायगा। वर्णिक वृत्तों की दण्डकभिन्न २६ जातियों या कोटियों में प्रत्येक में गणना के अनुसार उत्तरोत्तर द्विगुणित भेद पाये जाते हैं। एकवर्णवृत्त में केवल २ भेद होते हैं; द्विवर्ण में ४ भेद, त्रिवर्ण में ८ भेद, चतुर्वर्ण में १६, पंचवर्ण वृत्त में ३२, पडवर्ण में ६४, सप्तवर्ण में १२८, अष्टवर्ण में २५६, नववर्ण में ५१२, दशम वर्ण में १०२४ । इस क्रम से षड्विंशत्यत्यक्षर प्रस्तार (उत्कृति कोटि) में ६७१०८८६४ भेद होते ह तथा कुल वर्णिक वृत्तों के भेद १३४२१७७२६ होते हैं। इन भेदों में दण्डक भेदों की गणना नहीं है। वस्तुतः ये सब भेद केवल अंकगणित के अनुसार शास्त्रीय दृष्टि से मान लिये गये हैं, किंतु व्यवहार में कतिपय शतसंख्यक वर्णिक छंद ही प्रयुक्त होते रहे हैं । संस्कृत कवियों में कालिदास की अपेक्षा भारवि, माघ तथा श्रीहर्ष ने अधिक छंदों का प्रयोग किया है। यद्यपि कालिदास ने १९ छंदों का प्रयोग किया है, किन्तु उनके खास छंद कुछ ही है :- इन्द्रवज्रा-उपेन्द्रवज्रा वर्ग; श्लोक, वंशस्थ, मंदाक्रान्ता, रथोद्धता, द्रुतविलंबित तथा वैतालीय । इस दृष्टि से भारवि के खास छन्द १२ हैं, माघ के १६ । भारवि ने औपच्छन्दसिक (वैतालीय कोटि का छन्द), अपरवक्त्र, जलोद्धतगति, चन्द्रिका, मत्तमयूर जैसे अप्रसिद्ध छन्दों का भी प्रयोग किया है, तो माघ में भी पञ्चकावली, पथ्या, मत्तमयूर, भ्रमरविलसित, वंशपत्रपतित, औपच्छन्दसिक, कुटजा, अतिशायिनी, महामालिनी जैसे अनेक अप्रसिद्ध छन्द मिल जाते हैं। इतना होने पर भी संस्कृत कवियों द्वारा व्यवहारतः प्रयुक्त वर्णिक छन्दों की संख्या सौ से कम ही होगी। हिंदी के कवियों में वर्णिक छन्दों का अधिकाधिक प्रयोग पृथ्वीराजरासो तथा केशव की 'रामचन्द्रिका' में मिलता है । पृथ्वीराजरासो में ३० वर्णिक वृत्तों का उपयोग मिलता है, जिनमें से कई छन्द छन्दोग्रन्थों में नहीं मिलते । केशव ने छन्दमाला में ७८ वर्णिक छन्दों का उल्लेख किया है, जिनमें दण्डक सम्मिलित हैं। रामचन्द्रिका में भी कई अप्रसिद्ध वर्णिक छन्द प्रयुक्त हुए हैं, तथा कुछ छन्द केशव ने स्वयं भी गढ़ लिये हैं; यथा१. 'चतुरधिकशतं वृत्तं जल्पति पिंगलराज:'- 'कृष्णीयविवरण' (टीका) Bid. Ind. ed. पृ० ५९३ २. कई पिंगल भणिअ पंचग्गल सउ सव्वा जाणहु । - प्रा० पैं० (निर्णयसागर सं०) पृ० २२७ ३. तेसु समे एगक्खरमुहछब्बीसक्खरंतचउपाई। छब्बीस हुंति आई, जो सेसं दंडया तत्तो ॥ - कविदर्पण ३-३ ४. डा० विपिन बिहारी त्रिवेदी : चन्दवरदायी और उनका काव्य पृ० २१७. (हिंदुस्तानी एकेडेमी १९५२) Page #591 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् सुगीत छंद (१.४) १८ वर्ण जगण, भगण, रगण, सगण, २ जगण । कुछ छन्द ऐसे भी हैं, जिन्हें 'केशव' के संपादक रीतिशास्त्र के नदीष्ण लाला भगवानदीन ने 'केशव की ईजाद' मान लिया है, पर दरअसल ऐसा है नहीं । प्रथम प्रकाश के ४४ वें छन्द - सिंहवलोकितको लाला जी ने वर्णिक वृत्त मानकर इसे केशव का बनाया बताया है । वस्तुतः यह १६ मात्रा का चतुष्पात् छंद है, तथा केशव के उक्त छंद में ही प्रथम द्वितीय चरण में १४ वर्ण हैं, तो तृतीय-चतुर्थ में १३ ही, किंतु चारों चरणों में १६ मात्रा बराबर हैं । इस छन्द का जिक्र प्रा० पैं० (१-१८४, १८५) तथा भिखारीदास के 'छन्दार्णव' (७.३५-३६) में भी मात्रावृत्तों के प्रकरण में ही मिलता है। इस छन्द का विशेष विवरण 'सिंहावलोकित' के प्रकरण में द्रष्टव्य है। भिखारीदास के 'छन्दार्णव' में वर्णिक वृत्तों का विस्तार से विवेचन दसवें तरंग से लेकर पन्द्रहवें तरंग तक मिलता है। इस दृष्टि से भिखारीदास का प्रयास शास्त्रीय दृष्टि से अधिक संपन्न है। हिन्दी के अन्य छन्दोग्रन्थों ने प्रायः व्यावहारिक दृष्टि से ही वर्णिक छन्दों का विवेचन किया है। $ १५९. एक से लेकर २६ वर्षों तक के वृत्तों की तत्तत् कोटि को क्रमशः उक्ता (१), अत्युक्ता (२), मध्या (३), प्रतिष्ठा (४), सुप्रतिष्ठा (५), गायत्री (६), उष्णिक् (७), अनुष्टुप् (८), बृहती (९), पक्ति (१०), त्रिष्टुप् (११), जगती (१२), अतिजगती (१३), शक्वरी (१४), अतिशक्वरी (१५), अष्टि (१६), अत्यष्टि (१७), धृति (१८), अतिधृति (१९), कृति (२०), प्रकृति (२१), आकृति (२२), विकृति (२३), संस्कृति (२४), अभिकृति (२५), उत्कृति (२६), संज्ञा दी जाती है। भिखारीदास के 'छन्दार्णव' में भी इस तालिका को दिया गया है, किंतु यहाँ २२ वर्ण तथा २५ वर्ण के छन्दों के लिए एक ही नाम 'अतिकृति' का प्रयोग पाया जाता है, जो ठीक नहीं जान पड़ता । वस्तुतः प्रथम 'आकृति' है, द्वितीय 'अभिकृति', 'अतिकृति' जैसा कोई नाम पुराने आचार्यों ने नहीं माना है। इन वृत्तों के मोटे पैमाने में विविध स्थानों पर लघु गुरु की बंदिश में परिवर्तन करने से ही अनेक छन्दोभेद की कल्पना की जाती है, जिनमें लघु गुरु के स्थान-भेद के कारण छन्द की गति, लय और गूंज में फर्क आ जाता है । इसी भेद को संकेतित करने के लिये गणों की व्यवस्था की गई है। प्राकृतपैंगलम् के प्रथम परिच्छेद के आरंभ में ही मात्रागणों और वर्णिक गणों का उल्लेख किया गया है। मात्रा गणों का यद्यपि मात्रिक छन्दों से अधिक संबंध है, किंतु प्राकृतपैंगलम् में संस्कृत छन्दःपरम्परा के वणिक छंदों के लक्षण में भी मात्रिक गणों का ही संकेत मिलता है। मात्रिक गण सर्वप्रथम द्विमात्रिक, त्रिमात्रिक, चतुर्मात्रिक, पञ्चमात्रिक एवं षण्मात्रिक भेदों में विभक्त हैं ।।। इनके क्रमश: दो, तीन, पाँच, आठ और तेरह भेद होते हैं, जो छन्दःशास्त्र में विविध परिभाषिक नामों से अभिहित किये जाते हैं। प्राकृतपैगलम् में इन गणप्रस्तारों के नाम प्रथम परिच्छेद के पन्द्रहवें छंद से बत्तीसवें छन्द तक दिये गये हैं और इन्हीं पारिभाषिक संज्ञाओं का प्रयोग मात्रिक एवं वर्णिक दोनों तरह के छंदो के लक्षणों में मिलता है। वर्णिक गण आठ है, जिनकी रचना व्यक्षर-समूह के विविध प्रकारों के अनुसार की जाती है। जैसे, त्रिगुरु मगण (555), त्रिलघु नगण (IN), आदिलघु यगण (155), आदिगुरु भगण (SI), मध्यगुरु जगण (151), मध्यलघु रगण (SIS), अंतगुरु सगण (15), अंतलघु तगण (55) । इन्हीं गणों की विविध प्रक्रिया के आधार किसी नियतसंख्यक छन्द के अनेक प्रस्तार होते हैं। १६०. प्राकृतपैगलम् में केवल उन्हीं प्रसिद्ध वर्णिक छंदों का उल्लेख मिलता है, जो भट्ट कवियों द्वारा प्रयुक्त होते रहते हैं । वंशस्थ, रुचिरा, प्रहर्षिणी, मंदाक्रांता, हरिणी, शिखरिणी जैसे अनेक प्रसिद्ध संस्कृत छंद यहाँ नहीं मिलते। साथ ही पुष्पिताग्रा, वियोगिनी, उद्गता जैसे विषम वर्णिक छंदों का भी यहाँ कोई संकेत नहीं है । वर्णिक छंदों के विषय में यहाँ कोई मौलिक उद्भावना या ऐतिहासिक अथवा साहित्यिक महत्त्व का तथ्य नहीं मिलता । संस्कृत छन्दों के लक्षणों १. दे० केशवकौमुदी १.४४. २. उत्त अइउत्त मज्झा पइट्ठ सुपइट्ठ तहय गाइत्ती । उण्ही अणुहुभ विहई पंती तिहुउ जगइ अइजगई ।। सक्करि अइसक्करिया अट्ठी अइअट्टि धिइअ अइधिइउ ।। किइ पाविसमभिउप्परकिई य जाईण नामाई ॥ (कविदर्पण ३.४-५) ३. छन्दार्णव (भिखारीदास ग्रंथावली, प्रथम खंड) पृ० २३६. (ना० प्र० सभा, काशी से प्रकाशित २०१३ वि०). ४. प्राकृतपैंगलम् १.१२. Page #592 -------------------------------------------------------------------------- ________________ ५६७ प्राकृतपैंगलम् के छन्दों का अनुशीलन को ज्यों का त्यों ले लिया गया है । जैसा कि हम संकेत कर चुके हैं यहाँ अतुकांत संस्कृत वृत्तों का भी तुकांत रूप मिलता है, जिसमें प्रथम-द्वितीय और तृतीय-चतुर्थ दोनों स्थानों पर भिन्न भिन्न तुक मिलती है। राजशेखर के कर्पूरमंजरी सट्टक से उद्धृत प्राकृत पद्य ही ऐसे हैं, जिनमें तुक नहीं मिलती । अन्यत्र सर्वत्र लक्षण-पद्य तथा उदाहरण-पद्य दोनों में तुक नियमतः पाई जाती है। यह प्रथा मध्ययुगीन हिंदी कविता में भी देखी जा सकती है और इसका एक रूप मैथिलीशरण गुप्त के तुकांत वणिक वृत्तों में भी मिलेगा । प्राकृतपैंगलम् के द्वितीय परिच्छेद में उल्लिखित वर्णिक छन्दों का विवरण निम्न है : उक्ता वर्ग - (१) श्री छन्द (एक गुरुऽ). अत्युक्ता वर्ग - (२) काम छन्द (गागा 55), (३) मधु छंद (ल ल ।) (४) मही छंद (ल गा 15), (५) सारु छन्द (गाल 5). मध्या वर्ग - (६) ताली छन्द (गा गा गा 555), (७) प्रिया (गा ल गा sis), (८) शशी (ल गा गा ।55), (९) रमण (ल ल गा ॥5), (१०) पंचाल (गा गा ल 5s), (११) मृगेंद्र (ल गा ल ।।), (१२) मंदर (गा ल ल ), (१३) कमल (ल ल ल II). प्रतिष्ठा वर्ग :- (१४) तीर्णा (मल), (१५) धारी (र ल), (१६) नगाणिका (ज ग). सुप्रतिष्ठा वर्ग :- (१७) संमोहा (म गा गा), (१८) हारी (त गा गा), (१९) हंस (भ गा गा), (२०) यमक (न ल ल), गायत्री वर्ग :- (२१) शेष (म म), (२२), तिल्ल या तिलका (स स), (२३) विज्जोहा (र र), (२४) चतुरंसा (न य), (२५) कामावतार (त त), (२६) शंखनारी (य य), (२७) मालती (ज ज), (२८) दमनक (न न). उष्णिक् वर्ग :- (२९) समानिका (र ज गा), (३०) सुवास (न ज ल), (३१) करहंच (न स ल), (३२) शीर्षरूपक (म म गा). अनुष्टुप् वर्ग :- (३३) विद्युन्माला (म म गा), (३४) प्रमाणिका (ज र ल गा), (३५) मल्लिका (र ज गा ल), (३६) तुंग (न न गा गा), (३७) कमल (न स ल गा). बृहती वर्ग :- (३८) महालक्ष्मी (र र र), (३९) सारंगिका (न य स) (४०) पाइत्ता (म भ स) (४१) कमल (न न स), (४२) बिंब (न स य), (४३) तोमर (स ज ज), (४४) रूपमाला (म म म). पंक्ति वर्ग :- (४५) संयुता (स ज ज गा), (४६) चंपकमाला (भ म स गा), (४७) सारवती (भ भ भ गा), (४८) सुषमा (त स भ गा), (४९) अमृतगति (न ज न गा). त्रिष्टुप् वर्ग :- (५०) बंधु (भ भ भ गा गा), (५१) सुमुखी (न ज ज ल गा) (५२) दोधक (भ भ भ गा गा), (५३) शालिनी (म त त गा गा), (५४) दमनक (न न न ल गा), (५५) सेनिका ( र ज र ल गा), (५६) मालती (म म म गा गा), (५७) इन्द्रवज्रा (त त ज गा गा), (५८) उपेंद्रवज्रा (ज त ज गा गा) (५९) उपजाति (इन्द्रवज्रा और उपेंद्रवज्रा का मिश्रण). जगती वर्ग :- (६०) विद्याधर (म म म म), (६१) भुजंगप्रयात (य य य य), (६२) लक्ष्मीधर (र र र र), (६३) तोटक ( स स स स), (६४) सारंगरूपक (त त त त), (६५) मौक्तिकदाम (ज ज ज ज), (६६) मोदक (भ भ भ भ), (६७) तरलदयनी (न न न न), (६८) सुंदरी (न भ भ र). अतिजगती वर्ग :- (६९) माया (म त य स गा), (७०) तारक (स स स स गा), (७१) कंद (य य य य गा), (७२) पंकावली (भ न ज ज ल). शक्वरी वर्ग :- (७३) वसंततिलका (त भ ज ज गा गा), (७४) चक्रपद (भ न न न ल गा). अतिशक्वरी वर्ग :- (७५) भ्रमरावली (स स स स स), (७६) सारंगिका (म म म म म), (७७) चामर (र ज र ज र) (७८) निशिपाल (भ ज स न र) (७९) मनोहंस (स ज ज भ र), (८०) मालिनी (न न म य य, ८७), (८१) शरभ (न न न न स, ८-७). अष्टि वर्ग :- (८२) नाराच (ज र ज र ज गा, ८-८), (८३) नील (भ भ भ भ भ गा), (८४) चंचला Page #593 -------------------------------------------------------------------------- ________________ ५६८ प्राकृतपैंगलम् (र ज र ज र ल), (८५) ब्रह्मरूपक (म म म म म गा). अत्यष्टि वर्ग :- (८६) पृथ्वी (ज स ज स य ल गा), (८७) मालाधर (न स ज स य ल गा). धृति वर्ग :- (८८) मंजीरा (म म भ म स म), (८९) क्रीडाचन्द्र (य य य य य य), (९०) चर्चरी (र स ज ज भ र). अतिधृति वर्ग :- (९१) शार्दूलसडक (म स ज स त त गा), (९२) शार्दूलविक्रीडित (शार्दूलसट्टक से अभिन्न है). (९३) चन्द्रमाला ( न न न ज न न ल), (९४) धवला (न न न न न न गा), (९५) शंभु (स त य भ म म गा). कृति वर्ग :- (९६) स्रग्धरा (स ज ज भ र स ल गा), (९७) गंडका (र ज र ज र ज गा ल). प्रकृति वर्ग :- (९८) स्रग्धरा (म र भ न य य य, ७-७-७), (९९) नरेंद्र (भ र न न ज ज य). आकृति वर्ग : (१००) हंसी (म म त न न न स गा). विकृति वर्ग :- (१०१) सुंदरी (स स भ स त ज ज ल गा). संस्कृति वर्ग :- (१०२) दुर्मिला (स स स स स स स स), (१०३) किरीट (भ भ भ भ भ भ भ भ). दण्डक वर्ग :- (१०४) शालूर (त न न न न न न न न ल गा), (१०५) त्रिभंगी (न न न न न न स स भ म स गा). उपर्युक्त १०५ छंदों में 'बंधु' तथा 'दोधक' नामक दोनों छंदों का लक्षण एक ही (भ भ भ गा) है, जो एक ही छंद का दो बार वर्णन है। इसी तरह ३७ वाँ अष्टवर्णिक छंद और ४१ वाँ नववर्णिक छंद दोनों एक ही संज्ञा 'कमल' से अमिहित किये गये हैं, साथ ही नववणिक ३९ वाँ छंद और पंचदशवणिक ७६ वाँ छंद दोनों को 'सारंगिका' नाम दिया गया है। यह इस बात का संकेत करता जान पड़ता है कि भट्ट छंदः परंपरा में दो भिन्न प्रकृति के छंदों को भी कभी एक ही नाम से पुकारा जाता रहा है। इस संबंध में पिछली परंपरा में इन चार विवादग्रस्त वर्णिक छंदों के नामकरण क्या मिलते हैं, इसका संकेत करना आवश्यक होगा । संस्कृत के पिंगलसूत्र में इन छंदों का कोई संकेत नहीं मिलता | हिंदी के मध्ययुगीन छन्दोग्रन्थों में केशवदास की 'छन्दमाला' में ये चारों छन्द नहीं हैं । भिखारीदास ने इनका संकेत अवश्य किया है, किंतु वहाँ इनका वर्णन पंचम तरंग में मात्रा-प्रस्तार के छंदों में किया गया है, वणिक छंदों के प्रकरण में नहीं । 'न स ल गा' वाले छन्द को भिखारीदास ने प्राकृतपैंगलम् की ही तरह 'कमल' कहा है, लेकिन 'न न स' वाले नवाक्षर छंद को, जो पहले की भाँति ही ग्यारह मात्राओं का छंद है, वे 'रतिपद' छंद कहते हैं। इन दोनों छन्दों का जिक्र संस्कृत के परवर्ती छन्दोग्रन्थ श्रीदुःखभंजन कवि रचित 'वाग्वल्लभ' में भी मिलता है, जहाँ प्रथम को 'कमल' और 'लसदसु' और द्वितीय को 'रतिपद' और 'मदनक' इन दो दो नामों से पुकारा गया है । 'न य स वाले छन्द को जिसे प्राकृतपैंगलम् में सारंगिका कहा गया है, भिखारीदास भी द्वादशमात्रिक छंदों के प्रकरण में 'सारंगिका' (सारंगिय) ही कहते हैं और वाग्वल्लभकार ने इसका दूसरा नाम 'मुखला' भी संकेतित किया है। 'म म म म म' संघटना वाली सारंगिका वाग्वल्लभ में नहीं मिलती, न इस संघटना वाला कोई छंद ही दूसरे नाम से भी मिलता है । भिखारीदाप्त ने इसे तीस मात्रावाले छन्दों में अवश्य स्थान दिया है। वे इसका निम्न उदाहरण देते हैं और इसे 'सारंगी' छंद कहते हैं । देखो रे देखो रे कान्हा देखादेखी धायो जू कालिंदी मैं कूद्यो कालीनागै नाथ्यो ल्यायो जू । नच्चें बाला नच्चैं ग्वाला नच्चैं कान्हा के संगी बज्जै भेरी नीदंगी तंबूरा चंगी सारंगी ॥ (छन्दार्णध ५-२२६) १. दे० छंदार्णव ५-७०, ५.७२ २. लसदसु नसौ लगौ । ... कमलमपि नामास्य । - वाग्वल्लभ पृ० १३२ मदनकमिति ननसम् । ... रतिपदमिति नामान्तरमस्य । -- वही पृ० १४४ ३. छन्दार्णव ५.८८ ४. नयसगणा: स्यान्मुखला... सारंगिकेति नामांतरमस्य ज्ञेयम् । - वाग्वल्लभ पृ० १४३ Page #594 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् के छन्दों का अनुशीलन ५६९ इससे स्पष्ट है कि दूसरा 'कमल' छन्द प्राकृतपैंगलम् में वस्तुतः ‘रतिपद' (या मदनक) है, जिसे संभवतः गलती से 'कमल' नाम दे दिया गया है, किंतु शेष दोनों छन्द कवियों के यहाँ क्रमशः 'सारंगिका' और 'सारंगी' इन दो नामों से पुकारे जाते हैं । प्रथम छन्द का नाम स्वार्थे क-प्रत्यय युक्त है, द्वितीय इस प्रत्यय से रहित है । प्राकृत 'पैंगलम् में दोनों को 'सारंगिका' कहा गया है, जो नामसाम्य के कारण हो गया है । प्राकृतपैगलम् के उपर्युक्त वर्णिक छन्दों में दो चार छंद ऐसे हैं, जो मूलतः मात्रिक छन्द हैं, किंतु परवर्ती अपभ्रंश के कवियों में उनका विकास इस तरह का हो गया है कि प्रत्येक चरण में मात्राओं के साथ साथ वर्णिक गणों की व्यवस्था भी एक सी निबद्ध की जाने लगी है। फलतः ये छन्द समवर्णिक छंद बन गये हैं। वैसे तो समकोटि के सभी संस्कृत वर्णिक छंदों में हर चरण में वर्णिक गणसंख्या और गणरचना समान होने के कारण स्वतः मात्राएँ बराबर हो ही जाती है और उन्हें मात्रिक छंदों के प्रस्तार में मजे से बिठाया जा सकता है। ऐसी चेष्टा हिंदी के रीतिकालीन आचार्य भिखारीदास के 'छंदार्णव' के पंचम तरंग में मिलती है, जहाँ संस्कृत के मूल वर्णिक छंदों को भी अनेक मात्रिक छन्दों के साथ एक मात्रा से लेकर बत्तीस मात्रा प्रस्तार के छंदों में भी स्थान दिया है। यहाँ हमारा तात्पर्य तो केवल उन छंदों से है, जो मूलतः अपभ्रंश के मात्रिक तालच्छंद है, किंतु प्राकृतपैंगलम् में वर्णिक छंदों के साथ निरूपित किये गये हैं। स्पष्टतः ऐसे छंदों में चर्चरी, गीता, सुन्दरी, दुर्मिला, किरीट और त्रिभंगी हैं। इनमें सुन्दरी, दुर्मिला और किरीट मध्ययुगीन हिंदी काव्यपरम्परा के वर्णिक सवैया हैं। इनके विलास के सम्बन्ध में स्वतंत्र रूप से आगामी पृष्ठो में विचार किया जायगा ।' गीता वस्तुतः 'हरिगीता' (२८ मात्रा वाले छंद) का ही २० वर्ण वाला भेद है, इसका विवेचन हम 'हरिगीता' के साथ तुलना करते हुए करेंगे । वर्णिक त्रिभंगी भी वस्तुतः ४२ मात्रा वाला (३४ अक्षर का) दण्डक छन्द है तथा इसका निरूपण मात्रिक त्रिभंगी के सम्बन्ध में द्रष्टव्य है, जहाँ तुलनार्थ इसका विवेचन किया जा रहा है । चर्चरी अवशिष्ट वर्णिक छंद है, जिसे हम उक्त छंदों की तरह की मूलतः मात्रिक छंद मानते हैं । प्राकृतपैंगलम् के अनुसार इस छंद की वणिक गणव्यवस्था र स ज ज भ र' है। इस प्रकार यह १८ वर्णों का २६ मात्रा प्रस्तार का छंद है। इसकी मात्रिक गण व्यवस्था हम यों मान सकते हैं :- 'पंचकल+४ चतुष्कल+पंचकल' । मध्य के दोनों चतुष्कल 'पयोधर' (151, जगण) होते हैं। पाद के आदि में 'गुरु' (5) और पादांत में 'लघु गुरु' (IS) की व्यवस्था पाई जाती है । यह छंद 'हरिगीतिका' की तरह क्रमश: तीन, चार, तीन, चार मात्रा के तालखंडों में गाया जाता है । इसकी समता हम २६ मात्रिक 'हरिगीत' से कर सकते हैं, जिसकी उत्थापनिका इसकी वर्णिक गणव्यवस्था में बिलकुल मिलती है। इस छंद का 'चर्चरी' नाम भी इस बात का संकेत करता है कि यह मूलतः 'चर्चरी' नृत्य के साथ गाया जाने वाला छंद है। 'चर्चरी' वस्तुतः 'चर्चरी' नृत्य के साथ साथे गाये जाने मात्रिक तालच्छंद की सामान्य संज्ञा है। यही कारण है कि विक्रमोर्वशीय में ऐसी कई चर्चरीगीतियाँ मिलती हैं, जो इस छन्द से समानता नहीं रखती। जिनदत्त सूरि ने पिछले दिनों 'चाँचरि' में जिस छन्द का प्रयोग किया है, वह प्रस्तुत 'चर्चरी' न होकर 'प्लवंगम' के वजन का २१ मात्रा का छन्द है। वस्तुतः जिस प्रकार अपभ्रंश 'रासक' छन्द भी अनेक तरह का था और यह 'रास' नृत्य से संबद्ध होने के कारण अनेक छन्दों की सामान्य संज्ञा हो गई थी, वैसे ही आरंभ में 'चर्चरी' भी छन्दों की सामान्य संज्ञा थी। धीरे धीरे भट्ट कवियों के यहाँ यह नाम केवल १८ वर्ण वाली विशेष वर्णिक गणप्रक्रिया के २६ मात्रिक छन्द के अर्थ में सीमित हो गया । प्राकृतपैंगलम् और मात्रिक छंद प्राकृतपैंगलम् का विशेष महत्त्व मात्रिक विवेचन की दृष्टि से है। यहीं हमें कुछ ऐसे छंदों का सबसे पहले पता चलता है, जो मध्ययुगीन हिंदी काव्यपरम्परा में काफी प्रचलित मिलते हैं । मात्रिक छन्दों का विवेचन करते समय प्राकृतपैंगलम् के संग्राहक ने केवल उन्हीं को चुना है, जो भट्ट कवियों के यहाँ प्रयुक्त होते रहे हैं और इस दृष्टि से यहाँ महज ४५ मात्रिक छंदों का लक्षणोदाहरण मिलता है । प्राकृतपैंगलम् के संग्राहक का दृष्टिकोण स्वयंभू और हेमचन्द्र की भाँति सभी मात्राप्रस्तारों के यावत् छन्दों की उद्धरणी देना न होकर केवल प्रायोगिक दृष्टिकोण है। यही कारण है यहाँ १. दे० अनुशीलन $ २०३ ३. दे० अनुशीलन $ १९३ २. दे० अनुशीलन $ १८५ ४. प्राकृतपैंगलम् २. १८४-१८५ Page #595 -------------------------------------------------------------------------- ________________ ५७० प्राकृतपैंगलम् 'गलितक, खञ्जक, शीर्षक' जैसे परवर्ती प्राकृत छन्द व उनके विविध मिश्रित रूपों का विवेचनं नहीं मिलता । अपभ्रंश छन्दों में भी प्राकृतपैंगलम् का संग्रह भट्ट कवियों के व्यवहार में अधिक आनेवाले छन्दों को ही चुनता है और इस दृष्टि से एक ही मात्रा प्रस्तार के उन अनेक छन्दों की जरूर लेता है, जिनका प्रयोग काफी प्रचलित था । जैसे ३२ मात्राप्रस्तार के पद्मावती जैसे ६ छन्दों का विवरण मिलेगा, किंतु कई मात्रा प्रस्तारों में छंदों का हवाला तक नहीं मिलता । मिश्रित छन्दों में भी केवल कुंडलिया और छप्पय इन्हीं दो छन्दों को चुना गया है। प्राकृतपैंगलम् के मात्रिक छन्दों को ऐतिहासिक विकास क्रम की दृष्टि से दो वर्गों में बाँटा जा सकता है; एक वे छन्द जो प्राकृत छन्दःपरम्परा से संबद्ध है, जैसे गाथा और उसके तालच्छन्द हैं, जैसे पादाकुलक, अरिल्ल, रोला, दुर्मिल, दोहा, सोरठा आदि । प्राकृतपैंगलम् के मात्रिक छन्दों का अनुशीलन हम इन्हीं दो वर्गों में बाँट कर करेंगे । Page #596 -------------------------------------------------------------------------- ________________ प्राकृत छंदःपरम्परा का दाय गाथा छंद तथा उसके प्ररोह ६ १६१. प्राकृत छन्दःपरम्परा का प्रमुख प्रतिनिधि छन्द 'गाथा' (गाहा) है; जिसके विविध प्ररोह ही गाहिनी, सिंहिनी, . विगाहा, उग्गाहा, खंधअ (स्कंधक) हैं । गाथा छन्द मूलतः वर्णिक छन्द न होकर मात्रिक छंद ही हैं, यद्यपि कुछ विद्वानों ने इसका संबंध संस्कृत वर्णिक वृत्त अनुष्टुप् से ही जोड़ने की चेष्टा की है। वैसे खास प्रकार के छन्दों के लिए 'गाथा' संज्ञा का प्रयोग वैदिक काल में ही प्रचलित रहा है, किंतु प्राकृत 'गाथा' को इन वैदिक गाथाओं से ज्यों का त्यों जोड़ देना ठीक नहीं जान पड़ता । 'गाथा' शब्द मूलतः वैदिक है, तथा इसका संबंध / गा धातु से है । ऋग्वेद में इसका ठीक वही अर्थ है, जो 'गातु' शब्द का, अर्थात् 'गेय छन्द' । किन्तु 'गाथा' मूलतः वे छंद थे, जो मन्त्रभाग न होकर देवस्तुतिपरक छन्द न होकर, 'नाराशंसी' तथा "रैभी" की तरह मनुष्यों की दानस्तुतियों या अन्य सामाजिक विषयों से संबद्ध थे। अथर्वसंहिता के भाष्यकारों ने कतिपय छंदों को गाथा ही कहा है। ऐतरेय आरण्यक में छंदों को ऋक्, कुंभ्या तथा गाथा, इन वर्गों में बाँटा गया है तथा वहीं ऋक् तथा गाथा का यह भेद किया गया है कि ऋक् दैवी है, गाथा मानुषी। प्राय: वैदिक ग्रंथों तथा विद्वानों का यही मत है कि गाथायें ऋक्, यजुष तथा साम से इसलिए भिन्न है कि वे मन्त्र नहीं हैं । यज्ञ के समय गाई जाने वाली 'यज्ञगाथाओं' तथा विवाह के समय गाई जाने वाली गाथाओं का संकेत मैत्रायणी संहिता में मिलता है। इसी तरह उदार दानी राजाओं की स्तुति में निबद्ध गाथाओं का भी जिक्र मिलता है, जिन्हें 'नाराशंसी' कहा जाता है। इतना होने पर भी यह स्पष्ट है कि वैदिक गाथायें मूलतः अनुष्टुप् जैसे वर्णिक वृत्तों की ही नींव पर टिकी हैं, वे मात्रिक नहीं हैं। अवेस्ता में भी मंत्र-भाग के छन्दों को 'गाथा' (Gapa) कहा जाता है, किन्तु अवेस्ता के 'गाथा' छंद भी वणिक ही हैं, मात्रिक नहीं। उदाहरणार्थ, अवेस्ता के नवम यस्न की प्रथम गाथा मूलतः अष्टवणिक अनुष्टुप् वृत्त की ही नींव पर टिकी है। "हावनीं आ रतूं आ हओमो उपाहत जरथुश्त्रम् । ऑत्रम् परि-यओजदथेंन्टॅम्, गाथास्च स्रॉवायन्सॅम् ।।''३ (मस्न ९.१) ऐसा जान पड़ता है, मात्रिक गाथायें मूलतः भारत-यूरोपीय छन्द या मूल वैदिक छन्द का प्ररोह न होकर वैदिक आर्यों से पूर्व भारत में रहने वाली जातियों के लोक-साहित्य की देन है। संभवतः 'गाथा' का मात्रिक रूप द्राविड जाति की देन हो । रामायण-महाभारत में इस तरह के मात्रिक छन्द का अभाव तथा बुद्धवचनों एवं प्राचीन बौद्ध साहित्य या जातकों में इसकी अनुपलब्धि इस बात की पुष्टि करती है कि उत्तरी भारत में मात्रिक गाथाओं का प्रचार ईसवीं सन् के शुरू के आसपास की देन हैं। धम्मपद की गाथा में मूलत: अनुष्टप या त्रिष्टप-जगती वर्ग के वर्णिक छन्द ही हैं। संभवतः द्राविड संपर्क के कारण आर्यों में प्रचलित मात्रिक गेय पदों को वैदिक नाम 'गाथा' से ही पुकारा जाने लगा हो, किंतु बहुत बाद तक यह छन्द केवल गीतों में प्रयुक्त होता रहा है। कालिदास के नाटकों में नटी आदि के गान का यह पेटेंट छन्द है। इस छंद का पहला विशद प्रयोग हमें हाल की 'गाहासत्तसई' की गाथाओं में मिलता है, जिसका मूल जन्मस्थान आन्द्र तथा महाराष्ट्र जान पड़ता है। संभवतः प्राकृत-काल के आरंभिक दिनों में ही द्राविड लोकगीतों का यह छन्द महाराष्ट्री प्राकृतभाषी जनता में लोकप्रिय हो चल हो और वहीं से इसने धीरे-धीरे समस्त मध्ययुगीन साहित्य को छेक लिया हो। प्राकृत-काल में गाथा छन्द का घनिष्ठ सम्बन्ध न केवल पद्य तथा गीतों से ही रहा है, बल्कि महाराष्ट्रो प्राकृत से भी इसका गठबंधन था, इसे प्राकृत साहित्य का प्रत्येक विद्यार्थी जानता है। १. Velankar : Apabhramsa Metras II.p.51. R. According to the usage of the Brahmanas and liturgical literature, as stated by St. Petersburg Dictianary, the Gathas are, though religious in content distinguished from Re, yajus, and Saman as non-vedic-that is, are not mantras. - A. Macdonell : Vedic Index. pp. 224-225. ३. उक्त गाथा में हओ, पाइ जैसी चिह्नित ध्वनियों को एकाक्षर ध्वनिसमूह मानना होगा तथा अक्षर पर अर्धचन्द्र (*) का चिह्न उदासीन स्वर का संकेत करता है। - लेखक Page #597 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् , अनुष्टुप् से मात्रिक गाथा का विकास कथमपि नहीं माना जा सकता। अनुष्टुप् मूलतः चतुष्पात् छन्द है, जब कि गाथा छन्द, भले ही बाद में संस्कृत पंडितों के हाथों पड़कर चतुष्यात् बन गया हो, असली रूप में विषम द्विपदीखण्ड था, जिसकी प्रथम अर्धाली में ३० तथा द्वितीय अर्धाली में २७ मात्रा होती थीं। बाद में संस्कृत पण्डितों ने इसे १२:१८ १२.१५ का विभाजन कर चतुष्यात् बना दिया है। इस छन्द का मात्रिक "पैटर्न" और द्विपदीत्व भी इसके लोकगीतात्मक उत्स का संकेत करते हैं । वस्तुतः गाथा को शिखा तथा माला छन्द की तरह विषम द्विपदी मानना डा० वेलणकर को भी अभीष्ट है। अपभ्रंश-काल के नवीन तुकान्त तालच्छन्दों के प्रचार ने साहित्य में गाथा छन्द की मर्यादा में कमी कर दो, पर फिर भी जैन अपभ्रंश के धार्मिक ग्रन्थों का यह आदरणीय छन्द बना रहा, और अपभ्रंश कवि भी यदा-कदा अपने काव्य में इस छन्द का प्रयोग करते रहे । शर्त यह थी कि गाता या गाथा वर्ग के छन्दों में वे प्रायः प्राकृतनिष्ठ शैली का प्रयोग करते थे । 'संदेशरासक' में अद्दहमाण ने तथा 'सनत्कुमारचरित' में हरिभद्र ने गाथा छन्द का प्रयोग करते समय प्राकृतनिष्ठ शैली ही अपनाई है। प्रा० पै० की गाथाओं में भी यही शैली पाई जाती है तथा मध्ययुगीन हिंदी में भी नन्ददास की 'रूपमंजरी', 'पृथ्वीराजरासो', सूर्यमल के 'वंशभास्कर' आदि की गाथायें प्राकृताभास शैली में निबद्ध हैं। वैसे हिंदी के मध्ययुग में आकर इस छन्द की रही सही प्रतिष्ठा भी कम हो चली थी। केशवदास के 'अजायबघर ' में इस छन्द के भी एक-आध नमूने देखने को मिल जायँगे, लेकिन यह एक प्रकार से भक्तिकाल तथा रीतिकाल का उपेक्षित छन्द रहा है । यह दूसरी बात है कि भिखारीदास, सुखदेव, गदाधर, नारायणदास आदि छन्दः शास्त्रियों ने इसका संकेत छन्दः शास्त्रीय ग्रन्थों में अवश्य किया है। आधुनिक युग में छन्दों के प्रयोग की दृष्टि से मैथिलीशरण गुप्त का नाम लिया जा सकता है, जिन्होंने प्रायः सभी तरह के वर्णिक, मात्रिक, तुकांत, अतुकांत छन्दों का प्रयोग किया है। गाधा और उसके गीति, उपगीति जैसे भेद भी उनसे नहीं बचपाये हैं। उनके द्वारा प्रयुक्त गोति-भेद का एक उदाहरण निम्न है : ५७२ 'करुणे क्यों रोती है, 'उत्तर' में और अधिक तू रोई । (१२. १८) 'मेरी विभूति है जो, उसको 'भव-भूति' क्यों कहे कोई ? (१२, १८) प्राकृत के गाथा वर्ग के छंद मूलतः अतुकांत हैं, किन्तु गुप्तजी ने संस्कृत तथा प्राकृत के उन छन्दों का भी तुकांत प्रयोग ही किया है। 'गाथा' या 'आर्या' छंद की मात्रिक गण प्रक्रिया मूलतः निम्न मानी गई है : ४+४+ ४ 1 8 +8 + + ४+ प्रथम दल द्विलीय दल ४ ४ ४ 3 ४ ४ + + ४ + — इस गणप्रक्रिया में प्रायः विषम गणों के चतुर्मात्रिक गण में जगण (-) का विधान नहीं किया जाता । दोनों दलों में तृतीय चतुर्मात्रिक के बाद यति होने पर उसे 'पथ्या गाथा' कहते हैं; जहाँ यह यति नहीं पाई जाती वह 'विपुला गाथा' कहलाती है। विपुला के भी तीन भेद किये जाते हैं। केवल प्रथम दल में यति न होने पर मुखविपुला, केवल द्वितीय दल में यति न होने पर 'जघनविपुला' तथा दोनों दलों में यति न होने पर 'सर्वविपुला' संज्ञा दी जाती है। मूलतः विपुला वह गाथाभेद है, जहाँ यति विधान नहीं पाया जाता, किंतु बाद में यह माना जाने लगा कि तीसरे गण का शब्द यदि कहीं १२वीं मात्रा के बाद भी १३वीं या १४वीं पर या बाद में भी समाप्त हो तो वहाँ यति मानी जाने पर विपुला गाथा होती है । हम बता चुके हैं, भिखारीदास तथा गदाधर इसी मत के हैं, यद्यपि उनके मतों में भी थोड़ा भेद अवश्य है । 'रणपिंगल' के लेखक ने भी इसी मत को माना है : - (साकेत नवम सर्ग) १. डा० वेलणकर इसका विकास अनुष्टुप् से जोड़ते हैं जो ठीक नहीं जँचता । २. Apabhramsa Metres II. p. 51 (Univ. of Bom. Jour. Nov. 1936). 3. Sandesarasaka (Metre) § 20, p. 70. ४. दे० अनुशीलन ६ १३६. ५. रणपिंगल पृ० १०६ 'त्रीजा गण केरो शब्द, ज्यां पुरो थाय त्यां विरति आणो । ( १३, १७) विपुला आर्या त्रण जातिनी, बने से खरू जाणो ॥ ' (१५, १२). Page #598 -------------------------------------------------------------------------- ________________ प्राकृत छंदः परम्परा का दाय ५७३ यहाँ यति १२वीं मात्रा या तृतीय चतुष्कल पर नहीं पड़ कर प्रथम दल में 'शब्द' के बाद १३वीं मात्रा पर तथा द्वितीय दल में 'जातिनी' के बाद १५वीं मात्रा पर पड़ती है। यह मत 'छन्दः शास्त्र', उसके टीकाकार हलायुध तथा हेमचन्द्र के मत से विरुद्ध है, जो विपुला का लक्षण केवल नियत यत्यभाव ही मानते हैं। संभवतः बाद के आचार्यों में जहाँ कहीं शब्द की समाप्ति हो वहीं यति मानना विपुला का लक्षण बन गया है । गाथा (आर्या) के विविध प्ररोह ही गाहू (उपगीति), विगाथा, उगाथा (गीति), गाधिनी (गाहिनी) तथा सिंहिनी हैं। गाहू : २७ मात्रा दोनों दलों में (१२, १५ : १२, १५) = ५४ मात्रा विगाथा : गाथा का उलटा, २७ : ३० (१२, १५ : १२ : १८) = ५७ मात्रा उद्गाथा : ३० मात्रा दनों दलों में (१२, १८ : १२, १८). = ६० मात्रा | गाथिनी : पूर्व दल में ३० मात्रा, उत्तर दल में ३२ (१२, १८ : सिंहिनी : गाथिनी का उलटा ३२, ३० (१२, २० : १२, १८) १२, २०). = ६२ मात्रा. = ६२ मात्रा. स्कंधक छंद भी मूलतः गाथा का ही भेद माना गया है, जहाँ प्रत्येक दल में ३२, ३२ मात्रा पाई जाती है। गाथिनी या सिंहिनी के दोनों दलों में समान मात्रायें (३२३२ मात्रायें कर देने पर स्कंधक छंद हो जाता है। नंदिताढ्य ने 'गाथालक्षण' में, जो सबसे पुराना प्राकृत छंदशास्त्रीय ग्रंथ हैं, 'सिंहिनी' के अलावा प्रायः इन सभी गाथा - प्ररोहों का संकेत किया है । विरहाङ्क के 'वृत्तजातिसमुच्चय' में गाथा, स्कंधक, गीति तथा उपगीति का ही उल्लेख है, अन्य छंदों का नहीं; तथा गाहू और उद्गाथा को वहीं संस्कृत पंडितों की संज्ञा 'उपगीति' तथा 'गीति' के नाम से ही पुकारा गया है। जैसे 'गीति' तथा 'उपगीति' के लक्षण वहाँ यो दिये है, जो श्रुतबोध के लक्षणों का ही उल्था सा जान पड़ते हैं। गाहापुव्वद्धं विअ जीअ सुअणु पुव्वपच्छिमद्धाई । सा पिंगलेण गीइति दाविआ सव्वछन्दवित्ताणमू ।। ( ४.१३) जहाँ पूर्वार्ध तथा पश्चिमार्ध दोनों गाथा के पूर्वार्ध की तरह ही हो, उसे पिंगल ने समस्त छंदों के जानने वाले लोगों के समक्ष गीति प्रदर्शित किया है ।) (हे सुतनु गाहापच्छद्ध विय पुव्वद्धं पच्छिमद्धं च । जीसे सा सवगीई तेणं चिअ लक्खणे भणिआ ।। (४.१४) (गाथा के पाक्षिमार्थ की तरह जहाँ पूर्वार्ध तथा पश्चिमार्धं दोनों हो उसे उन्हीं (पिंगल नाग) ने लक्षण में उपगीति कहा है ।) प्रा० पैं० के संग्राहक ने प्राकृतापभ्रंश छन्दः परम्परा के अनुसार गाथा के इन छंदों को प्राकृत संज्ञा ही दी है। स्कन्धक (खंधक) ६ १६२. मूलतः स्कंधक छंद भी गाथा का ही प्ररोह है। इश छंद की प्रत्येक अर्धाली में ३२ मात्रा तथा समग्र छंद में ६४ मात्रा होती है । नंदियड्ड ने इसके लक्षण में ६४ मात्रा का संकेत कर निम्न उदाहरण दिया है। : नमह भुयइंदभासुर, वियडफडाडोयखलियविसह रसलिलं । ( १२, २०) पहयमुइदामुहलय णागिणिगिज्जंतमंगलं पासजिणं ॥ (१२, २०) (गाथालक्षण ७१ ) (भुजगेन्द्र ( शेषनाग ) के भासुर विकट, फटाटोप (कणों) से स्खलित विषधर जल (से सिंचित ) तथा प्रहतमृदंग मुखरित नागिनियों के द्वारा गीयमान- मंगल पार्श्वजिन को प्रणाम करो ।) प्रवरसेन के 'सेतुबंध' का यह खास छंद है और संस्कृत काव्यों में भी भट्टिने 'रावणवध' के त्रयोदश सगँ में इसी छंद को चुना है।" १. गाहो च उबन्ना सत्तावन्नाएण्य भन्नाए गाहा । विवरिया य विगाहा उग्गाहो सठ्ठिमत्तो य ॥ गाहिणि बासडीए चउसठ्ठीए य खंधओ भणिओ ए ए छव्व विगप्पा गाहाउंदे विनिाि ॥ २. कंटइअणूमिअंगी थोआत्थोओसरंतमुद्धसहावा । ( १२, २०) रइअरचुंबिज्जंत ण णिअत्तेइ णलिणी मुहं विअ कमलं ॥ ( १२.२० ) (सेतु०) ३. चारुसमीरणरमणे, हरिणकलंक किरणावलीसविलासा । (१२, २०) आवद्धराममोहा, वेलामूले विभावरी परिहीणा ॥ (१२, २०) ( भट्टि० १३.१ ) - गाथा लक्षण ६४.६५. Page #599 -------------------------------------------------------------------------- ________________ ५७४ प्राकृतपैंगलम् अपभ्रंश कवियों ने इस छंद का प्रयोग बहुत कम किया है। संदेशराशक में ११९ वें छंद को 'खंधय' कहा गया है, किंतु इस छंद में प्रत्येक अर्धाली में ३२ मात्रायें नहीं पाई जाती । संदेशरासक का तथाकथित 'खंधय' यह है : मह हिययं रयणनिही, महियं गुरुमंदरेण तं णिच्चं । (३० =१२, १८). उम्मूलियं असेसं, सुहरयणं कडिढयं च तुह पेम्मे ॥ (३० =१२, १८) (हे प्रिय, मेरा हृदय (वह) रत्ननिधि (समुद्र) है, जिसे तुम्हारे प्रेमरूपी आत्यधिक गुरु मंदर पर्वत ने प्रतिदिन (नित्य) मथा है और उसे नि:शेष उन्मूलित कर सुख रूपी रत्न को निकाल लिया है। भाव है, तुम्हारे गुरुप्रेमजनित विरह ने मेरे हृदय को सुखरहित बना दिया है।) इस छन्द को अद्दहमाण ने स्वयं ही 'खन्धय' कहा है। श्री भायाणी ने बताया है कि उक्त छन्द में प्रत्येक अर्धाली में ३० मात्रायें ही पाई जाती हैं तथा यह 'उद्गाथा' या 'गीति' छन्द है। किन्तु वहीं वे इस बात का संकेत करते हैं कि प्रत्येक अर्धाली में (१२+१८) मात्रा वाले गाथा-भेद को भी स्कंधक कहने के कुछ प्रमाण मिलते हैं। हरिभद्रसूरि के 'अर्धाख्यान' का ४-९२ छन्द वहीं 'खंधओ' कहा गया है, किंतु वहाँ प्रत्येक अर्धाली में २९ मात्रायें ही है। संभवतः 'धूर्ताख्यान' के उक्त छन्द में गाथा के नियम की अवहेलना की गई है, क्योंकि वहाँ षष्ठ गण में दोनों दलों में 'जगण' नहीं पाया जाता । यदि किसी तरह 'जगण' का विधान हो जाता तो वहाँ प्रत्येक दल में ३० मात्रा हो जाती । इससे ऐसा जान पड़ता है कि संभवतः लोककवि ५७ मात्रा से अधिक संख्या वाले गाथा प्ररोहों को 'खंधय' की सामान्य संज्ञा से विभूषित करते हों। हिंदी कवियों के लिये 'खंधा' या 'खंधक' छन्द प्राय: उपेक्षित रहा है। संभवतः किसी कवि ने इसका प्रयोग नहीं किया है। वैसे छन्दः-शास्त्रियों में भिखारीदास, श्रीधर कवि तथा गदाधर ने इसका जिक्र किया है। भिखारीदास ने इस छन्द का कोई खास उदाहरण न देकर इतना संकेत कर दिया है कि यह छन्द हिंदी में अप्रचलित है। भिखारीदास (८.३) ने इसका लक्षण (१२, २० : १२, २० मात्रा) ही माना है; किंतु श्रीधर ने प्राकृतपैंगलम् के ही लक्षण का उलथा करते हुए इसकी प्रत्येक अर्धाली में आठ चतुर्मात्रिक गणों की व्यवस्था मानी है । गदाधर का लक्षण सर्वथा भिन्न है । उसने खंधा को समचतुष्पात् छंद बना डाला है तथा (१६, १६ : १६, १६) मात्रा का विधान किया है, जो इसे पद्धडिया जैसे छंदों के साथ रखकर इसके मूलरूप को ही विकृत कर डालता है। वस्तुतः महाकवि पद्माकर के पौत्र, गदाधर के समय तक 'खंधा' छन्द की धारणा में फर्क पड़ गया है । इस लक्षणोदाहरण से यह स्पष्ट हो जायगा । 'चरन चरन प्रति मत्त जहँ सोरह सुखद प्रमान । जानहु खन्धा छन्द सो पिंगल करत बखान ।। उदाहरण यथा, अब काहे को सुनौ नाथ जू, कुबजा कीन्ह जाइ घरवारी । (१६, १६ =३२) हम जानी अब नेह बिसारी, कौन चूक हुइ गई हमारी ॥ (१६, १६ =३२) (छन्दोमंजरी : प्रवर्तकछंद प्रकरण १७-१८, पृ. ७९) खंधा छन्द का यह रूपपरिवर्तन परिवर्ती हिंदी कवियों के एतद्विषयक अज्ञान का ही संकेत करता है। १. भणइ कहिय तह पियह इक्कु खंधउ हुवइ । - संदेशरासक ११८ द, पृ. ४९ २. एक जगन कुलवंती, दोइ जगन्न गिहिनी सु है सुनि बंधो । (१२, २० = ३२) जगनबिहीनारंडा, बेस्या गावौ बहु जगन्न को खंधो ॥ (१२.२० =३२) (छन्दार्णव ८.७) ३. आठ गना चौमत्ता के दूसरे हुता सम जानो । (१२, २० =३२) सो षंधा उर आनोपिंगल कविराज सुद्ध करि यौं ठानो । (१२, २० =३२) - श्रीधरकृत छंदविनोद २.६. Page #600 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द $ १६३. प्राकृतपैंगलम् में ४५ मात्राछन्दों का लक्षणोदाहरण निबद्ध किया गया है, जिनमें ७ शुद्ध प्राकृत छन्द हैं, शेष ३८ अपभ्रंश तथा पुरानी हिंदी काव्यपरम्परा के छन्द हैं। प्राकृत वर्ग के सातों छंद मूलतः गाथा के ही प्ररोह हैं तथा सबी द्विपदी छन्द हैं, जिन्हें बाद में संस्कृत पंडितों ने तथा अनेक प्राकृत- हिंदी छन्दः शास्त्रियों ने भी चतुष्पात् मान लिया है। अपभ्रंश छन्दों को सुविधा की दृष्टि से इन निम्न वर्गों में बाँटा जाता है। : ५७५ (१) द्विपदी छंद; (२) समचतुष्पदी; (३) सम षट्पदी; (४) अर्धसम चतुष्पदी; (५) अर्धसम षट्पदी (६) अर्धसम द्वादशपदी; (७) संकीर्ण या मिश्रित छन्द; (८) प्रगाथिका छन्द । प्राकृतपैंगलम् में मूलतः चार द्विपदी छंद ही पाये जाते हैं । द्विपदी (१.१५२) खंजा (१.१५८) शिखा (१.१६१), तता माला (१.१६४) । पिछले तीनों विशेष प्रसिद्ध नहीं है तथा इन्हें शुद्ध अपभ्रंश छन्द नहीं माना जा सकता, इसका संकेत हम यथावसर करेंगे। 'उल्लाल' या 'उल्लाला ' अन्य छन्द है, जिसे द्विपदी वर्ग में रखा जा सकता है। इस छन्द का विवरण स्वतंत्र रूप में प्रा० पैं० में नहीं मिलता, अपितु छप्पय के साथ ही इसे लिया गया है। फिर भी हम यहाँ उल्लाला पर द्विपदीप्रकरण में स्वतन्त्र विचार करेंगे । घत्ता, घत्तानंद और झूलणा को डा० वेलणर द्विपदी छंद न मानकर अर्धसमा षट्पदी मानते हैं, किन्तु हमें उन्हें द्विपदी मानना ही अभीष्ट है, इसका संकेत हम यथावसर करेंगे। समचतुष्पदी छंदों में मधुभार जैसे छोटे छंद से लेकर महनगृह जैसे बड़े छंद आते हैं। प्राकृतपैंगलम् में इनकी संख्या २२ है । इनमें मरहट्ठा आदि नौ छंदों को डा० वेलणकर चतुष्पदी नहीं मानते । वे इनमें से जलहरण, त्रिभंगी और मदनगृह को षोडशपदी मानते हैं, और शेष ६ छंदों का द्वादशपदी । प्राकृतपैंगलम् और बाद में मध्ययुगीन हिंदी काव्यपरंपरा भी इन छंदों को चतुष्पदी ही मानते हैं; और हम भी इन्हें चतुष्पदी ही मानना समीचीन समझते हैं, जिसका संकेत हम यथावसर तत्तत् छंद के संबंध में करेंगे। प्राकृतपैंगलम् में केवल एक ही समषट्पदी छंद है - रसिका । अर्धसम चतुष्पदियों में यहाँ चौबोला, दोहा, सोरठा और चुलिआला का विवरण दिया गया है और मिश्रित छंदों में रड्डा, कुंडलिया और छप्पय का प्राकृतपैंगलम् के संग्राहक ने आरंभ में दोहा लिया है, बाद में कोई निश्चित क्रम नहीं अपनाया गया है। हमने द्विपदी, समचतुष्पदी, समषट्पदी, अर्धसम चतुष्पदी और मिश्रित छंद के क्रम से अनुशीलन उपस्थित किया है, अतः हमारा क्रम प्राकृतपैंगलम् के क्रम से भिन्न पड़ेगा । द्विपदी छंद $ १६४. द्विपदी :- अपभ्रंश में 'द्विपदी' शब्द छंदों की सामान्य संज्ञा का संकेत करता है । यह कोई निश्चित लक्षण का खास छंद न होकर उन समस्त छंदों के लिये प्रयुक्त देखा जाता है, जिनके दोनों पादों में समान मात्रायें (कितनी ही ) हों, तथा पादों में 'क- ख' क्रम से तुक (अन्त्यानुप्रास) पायी जाय। कालिदास के 'विक्रमोर्वशीय' तथा हर्ष की 'रत्नावली' नाटिका में द्विपदीखण्ड का प्रयोग किया गया है जो समममात्रिक द्विपदियाँ है । 'विक्रमोर्वशीय' के अपभ्रंश छंदों में द्विपदियाँ देखने को मिलती हैं। स्वयंभू तथा हेमचंद्र ने अनेक द्विपदियों का संकेत किया है, जिनमें चार मात्रा वाली विजया जैसी छोटी द्विपदियों से लेकर ३० मात्रा तक की अनेक द्विपदियों की गणना है, तथा आगे चलकर ३० मात्रा से अधिक समद्विपदियों का भी उल्लेख किया गया है। इस तरह दोनों आचार्यों ने कुल मिलाकर ७६ द्विपदी भादों का विवरण दिया है । डा० वेलणकरने प्रायः सभी द्विपदियों की समान विशेषतायें ये मानी हैं : (१) द्विपदी का प्रत्येक चरण प्रायः चतुर्मात्रिक गणों से बना होता है, कभी कभी द्विमात्रिक या षण्मात्रिक गण का प्रयोग भी हो सकता है । (२) त्रिमात्रिक अथवा पंचमात्रिक गणों का प्रयोग केवल उन्हीं द्विपदियों में होता है, जिनमें विषमसंख्यक मात्रायें १. H. D. Velankar : Prakrit and Apabhramsa Metres (Classed List and Alphabetical Index) (J. Bom. R.A.S. Vol. 22, 1946, p. 15). २. Apabhramsa Metres * 26. ३. दे० विक्रमोर्वसीय ४.२, ४.२९, ४. Velankar : Apabhramsa Metres II. p. 47. (J. B. Univ. 1936) Page #601 -------------------------------------------------------------------------- ________________ ५७६ प्राकृतपैंगलम् प्रत्येक चरण में होती हैं, तथा यहाँ भी यह मात्रिक गण प्रायः पादांत में रखा जाता है। (३) प्रत्येक चरण में द्वितीय यति प्रथम यति के ८ मात्रा वाद पाई जाती है। (४) प्रथम यति १० वी, १२ वी, १४ वीं, या १६ वी मात्रा के बीच कहीं न कहीं स्थान बदलती रहती है। (५) जहाँ यति का खास संकेत नहीं किया जाता, यह प्रायः ८ वी तथा १६ वी मात्रा के बाद पड़ती है। (६) द्विपदी की संज्ञा प्रथम यति तथा द्वितीय यति के स्थानभेद अथवा मूल चतुर्मात्रिक गणों के स्थान पर द्विमात्रिक या षण्मात्रिक गण के परिवर्तन से बदल जाती है। उक्त सभी विशेषतायें इस बात का संकेत करती हैं कि अधिकांश द्विपदियाँ मूलतः गेय छन्द के रूप में निबद्ध की जाती रही हैं तथा मृदंगादि ताल-वाद्यों के साथ गाई जाती रही हैं। हेमचंद्र ने द्विपदी का संकेत खञ्जक प्रकरण में किया है तथा मात्रिकगण तथा यति भेद से ही उसके विविध भेद रचिता, आरनाल, कामलेखा आदि का उल्लेख किया है। प्रा० पैं० में केवल एक ही तरह की द्विपदी का जिक्र किया गया है। इस द्विपदी की गणव्यवस्था निम्न हैं : ६ + ५ x ४ + 5. (षट्कल. पाँच चतुष्कल, गुरु)। इस प्रकार प्रा० पैं० की द्विपदी २८ मात्रावाली द्विपदी है। संदेशरासक में भी द्विपदी का ठीक यही भेद मिलता है, इस भेद का संकेत हेमचंद्र में भी है । हेमचंद्र के अनुसार इसकी गण-व्यवस्था यों है : ६+02+४+४+४+ -४४० + - अर्थात् द्वितीय तथा षष्ठ मात्रिकगण में चतुर्लघु (~~~५) अथवा जगण ( .-") का विधान जरूरी है। भायाणी जीने बताया है कि २८ मात्रावाली इस द्विपदी में प्रथम गण प्राय: - . - पाया जाता है, तथा द्वितीय-षष्ठ गणों में प्राय: जगण (--) पाया जाता है। अन्य गणों में जगण निषिद्ध है। १६ वी मात्रा के बाद यति पाई जाती है। अल्सदोर्फ ने इसी यति के आधार पर द्विपदी की गणव्यवस्था ६ + ४.४० +६/६+ -..-मानली है, जो त्रुटिपूर्ण है, क्योंकि ऐसा मानने पर १४-१५ वी तथा १८-१९ वी मात्राओं के स्थान पर गुर्वक्षर की व्यवस्था हो जायगी, जो परंपरागत मत के अनुसार अमान्य है। अल्सदोर्फ ने तीन चतुष्कलों के स्थान पर मध्य में दो षट्कलों की व्यवस्था कर परंपरागत मत की इस गुर्वक्षर निषेधाज्ञा को नहीं माना है। प्रा० पैं० के द्विपदी उदाहरण (१.१५५) में गण व्यवस्था परंपरागत मतानुसार ही है। ६ +000 +४+४+४+ ---- यहाँ द्वितीय-षष्ठ गणों में नियत रूप से जगण (र, कंपि; °ण, झंपि) पाया जाता है। प्रथम षण्मात्रिक गण प्रथमार्ध में --~-- (दाणव दे०) है, द्वितीयार्ध में-~~-- (हअगअपा) । द्विपदी छन्द द्विपात् है या चतुष्पात्, इस विषय में विद्वानों में मतभेद है। प्रा० पैं० (१.१५३) में इसका चतुष्पात् रूप मिलता है, किंतु उदाहरण (१.१५५) में दो चरण ही हैं । प्रा० पैं० के टीकाकार वंशीधर ने इस प्रश्न को उठाकर विविध मत दिये हैं। हमें इनमें अंतिम मत ही मान्य है, जो इसे द्विपदी छंद ही मानता है तथा लक्षण को दो द्विपदियों में निबद्ध समझता है । वेलणकर ने इसे चतुष्पदी ही माना है। संदेशरासक की द्विपदी (१२० वाँ छंद) तथा प्रा० पैं० की द्विपदियों में बी क-ख की ही तुक पाई जाती है, अतः जहाँ दो युग्मो में एक-साथ क-ख, क-ख की तुक पाई जाती है, वहाँ एक चतुष्पदी न मानकर दो द्विपदियौँ मानना ही ठीक होगा। संदेशरासक के १२० वें छन्द में भी वस्तुतः दो द्विपदियाँ ही जान पड़ती हैं। ऐसा जान पड़ता है, द्विपदी के मूलतः द्विपात् छंद होने पर भी मुक्तक काव्यों में इसका १. हेमचन्द्रः छन्दोनुशासन ४.५६ तथा परवर्ती । २. षश्चगौ द्वितीयषष्ठौ जो लीर्वा द्विपदी । - वही ४.५६ । ३. इदं च वृत्तं द्विपादमेव, न चतुष्पादं, उदाहरणानुरोधादिति केचित् । अन्ये तु यदीदं द्विपादमेव, तर्हि लक्षणं पादचतुष्टयेन कथं कृतमिति इदं चतुष्पादमेव.... | परे तु लक्षणं वृत्तद्वयेन कृतमितीदमुदाहरणानुरोधाद् द्विपादमित्याहुः । - वंशीधरी टीका परि० ३ पृ० ५७५ ४. Apabhramsa Metres II * 43 p. 50. ५. दे० संदेशरासक पृ० ५० Page #602 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ५७७ द्विगुणित प्रयोग भी पाया जाता है। २८ मात्रा वाली इस द्विपदी का प्रयोग संभवत: हिंदी में कम पाया जाता है। वैसे भिखारीदास के छन्दार्णव में यह छन्द मौजूद है । वहाँ इसका नाम 'द्विपदी' या 'दुवई' न मिलकर 'दोवै' मिलता है । भिखारीदास ने इस छन्द में गणव्यवस्था का कोई निर्देश नहीं किया है। वे केवल अनियमित वर्णवाली २८ मात्राओं का होना जरूरी मानते हैं । भिखारीदास के उदाहरण में द्वितीय तथा षष्ठगणों की व्यवस्था यों है : द्वितीय गण; - ०७, - .. (त्रुटित), ---,-- - (त्रुटित) षष्ठगण; - - - (त्रुटित), - - - - -(त्रुटित), ७-. इसके प्रथम षण्मात्रिक गण में भी प्रत्येक चरण में क्रमश: ...... ..... - (त्रुटित षण्मात्रिक), ---, .४४४ - हैं । यहाँ स्पष्टतः मात्रिक गणों की परंपरागत व्यवस्था नहीं पाई जाती तथा षण्मात्रिक और चतुर्मात्रिक गणों की आरंभिक या अंतिम मात्रा को गत या आगत गण की मात्रा के साथ जोड़कर त्रुटित रूप में गुर्वक्षर का प्रयोग किया गया है, जो छंदःशास्त्रीय दृष्टि से दोष है। ऐसा जान पड़ता है कि मात्रिक गणों की यह व्यवस्था मध्यकालीन हिंदी कविता में गड़बड़ा गई है, इसकी पूरी पाबन्दी नहीं पाई जाती । इसका खास कारण यह है कि ये छंद जो मूलतः गेय छन्द हैं, असंगीतज्ञ कवियों के हाथों पड़कर केवल पाठ्य छन्द बन बैठे हैं । भिखारीदास के लक्षण में १६वीं मात्रा पर यति का भी कोई उल्लेख नहीं है, किंतु उदाहरण पद्य में १६ वी मात्रा पर नियत यति अवश्य पाई जाती है। भिखारीदास के उक्त विश्लेषित 'दोवै' का उदाहरण निम्न है : तुम बिछुरत गोपिन के अँसुवन ब्रज बहि चले पनारे । कछु दिन गएँ पनारे तें वै उमड़ि चले ज्यों नारे ॥ वै नारे नदरूप भए अब कही जाइ कोइ जोवै । सुनि यह बात अजोग जोग की है है समुद्र नदी वै ।। (छन्दार्णव ५.२२१) । गदाधर की 'छन्दोमंजरी' में इसे 'दुवैया' कहा गया है। गदाधर ने अपने लक्षण में गणव्यवस्था का संकेत न करते हुए भी १६ (कला) तथा १२ (रवि) पर यति का संकेत किया है। खञ्जा (खञ्जक छंद) १६५. 'खंजक' नामक छन्द सर्वप्रथम विरहाङ्क के 'वृत्तजातिसमुच्चय' में मिलता है, किन्तु यह 'खंजक' हेमचन्द्र तथा प्राकृतपैंगलम् वाले हमारे 'खंजक' से भिन्न है । विरहाङ्क का 'खंजक' छंद अर्धसम छंद है, जिसके विषम चरणों की मात्रागण व्यवस्था ४ + ---, तथा समचरणों की मात्रागण व्यवस्था ४+४+--- है। इस तरह इसके विषम चरणों में ९ मात्रा तथा सम चरणों में ११ मात्रा पाई जाती है। यह गणव्यवस्था ड० वेलणकर के मतानुसार है । हेमचन्द्र के यहाँ 'खञ्जक' किसी खास छंद की संज्ञा न होकर उन 'गलितक' प्रकरण के सभी छंदों की संज्ञा है, जहाँ पादाँत में 'यमक' के स्थान पर केवल अनुप्रास (तुक) पाया जाता है। वहाँ खञ्जक की गणव्यवस्था निम्न है। ३ + ३ + ४ + ४ + ४ + ३ + - =२३ मात्रा प्रत्येक चरण.३ ।। हेमचन्द्र के बाद 'खंजा' का संकेत प्रा० पैं० में ही मिलता है । रत्नशेखर के 'छन्द:कोश' में इसका जिक्र भी नहीं मिलता। किन्तु प्रा० पैं० वाला खंजा हेमचन्द्र के 'खंजा' छंद से सर्वथा भिन्न है। प्रा० पैं० में निर्दिष्ट खंजा में प्रत्येक चरण में ४१ मात्रायें पाई जाती हैं तथा यह मूलतः द्विपदी कोटि का छंद जान पड़ता है। इसकी गणव्यवस्था भिन्न है : ९ x.. ~ ~ +रगण (-~-) आरंभ में ३६ लघु अर्थात् नौ सर्वलघु चतुष्कल तथा अंत में रगण की योजना इसका लक्षण माना गया है। डा० वेलणकर ने इसका किसी पुराने छंद से संबंध नहीं जोड़ा है। संभवतः यह छंद ४० मात्रा या उससे अधिक वाली १. होत दुवैया छंद के प्रतिपद अट्ठाईस । कला कला पै यति सु पुनि रवि पै कहत फनीस ॥ - छन्दोमंजरी पृ० ९८ । २. पूर्वकाण्येव गलितकानि यमकरहितानि सानुप्रासानि यदि भवन्ति तदा खञ्जकसंज्ञानि । - छन्दोनुशासन सूत्र ४.४१ की वृत्ति पृ० ४३. ३. त्रिमाणगणद्वयं चतुर्मात्रत्रयं त्रिमात्रो गुरुश्चायमकं सानुप्रासं खञ्जकम् । - वही पृ० ४३. For Private & Personalee अनियम बरन नरिंदगति दोवै कह्यौ फनिंद । - छन्दार्णव ५. Wwwsneldrary.org Page #603 -------------------------------------------------------------------------- ________________ ५७८ प्राकृतपैंगलम् 'मालाधर' प्रकार की द्विपदी कोटि का ही छंद है। हेमचन्द्र तथा स्वयंभू ने ४० तथा उससे अधिक मात्रा वाली द्विपदियों को अलग अलग न लेकर उन्हें 'मालाधर' की सामान्य संज्ञा दी है। जैसा कि स्पष्ट है, 'खंजा' या 'खंजक' उस द्विपदी छंद की सामान्य संज्ञा दी है। जैसा कि स्पष्ट है, 'खंजा' या 'खंजक' उस द्विपदी छंद की सामान्य संज्ञा थी, जिसके अन्त में 'यमक' न पाया जाकर 'तुक' पाई जाती है। आगे चलकर यह सामान्य संज्ञा खास प्रकार के ४१ मात्रा वाले अयमक सानुप्रास द्विपदी छंद के लिये चल पड़ी, जिसमें गणों की निश्चित व्यवस्था भी पाई जाती है । प्रा० पैं० को यही परंपरा प्राप्त हुई है, जो अन्यत्र कहीं देखने में नहीं आती । हिंदी छन्दःशास्त्रियों ने खंजा का ठीक वही रूप लिया है, जो प्रा० पैं० की मानते हुए भी लक्षण में फर्क कर दिया है। उनके मत से खंजा की व्यवस्था ७ x ~~ + जगण (0 - ) + - है, जो ठीक उक्त व्यवस्था का भिन्न क्रम से निर्देश है। भिखारीदास ने इसका उदाहरण यह दिया है। सुमुखि तुअ नयन लखि दह गहउ झखनि झखि गरल मिसि भँवर निसि गिलत नितहि कंज है । निमि तजउ सुरतियनि मृग फिरत वनहि बन हुअ हरुअ मदन-सर थिर न रहत खंज है ।। खंजा नामक एक छंद वर्णिक वर्ग के अनुष्टुप् भेदों में भी देखा जाता है, जहाँ इसकी वर्णिक व्यवस्था (गा गा गा गालल गागा) है, किंतु इन दोनों छंदों में नाम-साम्य के अतिरिक्त और कोई संबंध नहीं है। मात्रिक खंजा छंद का 'दलपतपिंगल', 'रणपिंगल', 'बृहत् पिंगल' आदि गुजराती छन्दःशास्त्रीय ग्रंथों में कोई संकेत नही मिलता । गदाधर की 'छन्दोमंजरी' में 'खंजा' नामक मात्रिक वृत्त मिलता तो है, पर वह प्रा० पैं० तथा भिखारीदास के 'खंजा' से बिलकुल मेल नहीं खाता । उसके अनुसार शिखा छंद के प्रथम चरण में २८ लघु + १ गुरु (३० मात्रा) तथा द्वितीय चरण में ३० लघु + १ गुरु (३२ मात्रा) होते हैं । इसे उलटने पर 'खंजा' छंद होता है। गदाधर के मतानुसार खंजा छन्द की व्यवस्था यह है :- प्रथम दल ३० लघु + १ गुरु (३२ मात्रा); द्वितीय दल २८ लघु + १ गुरु (३० मात्रा) । स्पष्ट है, यह 'खंजा' बिलकुल निराला है और किसी भिन्न परंपरा का ही संकेत करता है। हमारे खंजा छन्द में मात्रिक गणों के बीच यति कहाँ होगी, इसका विधान कहीं नहीं मिलता । मेरा ऐसा अनुमान है, दो दो पंचकलों या दस दस मात्रा के बाद यहाँ यति पाई जाती है। इसकी यतिव्यवस्था यों जान पड़ती है। संभवतः यही कारण है कि यह एक यति खंड को दो दो पंचकलों में विभक्त कर खंजा का लक्षण भी तदनुसार ही निबद्ध किया जाने लगा हो तथा प्रा० पैं० के बाद प्रचलित यही 'सात' सर्वलघु पंचकल + जगण + गुरु वाली व्यवस्था भिखारीदास को मिली है। प्रा० पैं० के उदाहरण (१.१६०) तथा उपर्युक्त भिखारीदास के उदाहरण को देखते हुए भी १०, १०, १०, ११ की यति की कल्पना करना असंगत नहीं जान पड़ता । शिखा छंद १६६. प्रा० पैं० का शिखा या शिक्षा छंद विषम द्विपदी है, जिसके प्रथम दल में अट्ठाइस मात्रा पाई जाती है, द्वितीय दल में बत्तीस । गणव्यवस्था निम्न है : प्रथम दल ६ x०.४० + --- (जगण) (६ सर्वलघु चतुष्कल + ज) द्वितीय दल ७ x.४४० + --- (जगण) (७ सर्वलघु चतुष्कल + ज) यह छंद ठीक इसी रूप में अन्यत्र कहीं नहीं मिलता । स्वयंभू, हेमचन्द्र, रत्नशेखर, किसी ने इस छंद का संकेत नहीं किया है। डा० वेलणकर ने इस छन्द को १. एआणं अहिअअरं मालाधरअं भणन्ति कइ वसहा । - स्वयम्भूच्छन्दस् ६.२०३ २. सात पंच लघु जगन गो मत्ता यकतालीस । यां ही करि दल दूसरो, खंजा रच्यो फनीस ।। - छन्दार्णव ८.१४ ३. दे० - बृहतपिंगल पृ० १११.। ४. शिखाछंद उलटा पढो खंजा छंद सरूप । याहीं तें यह होत है खंजा छंद अनूप ॥ - छंदोमंजरी पृ. ७९. Page #604 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ५७९ शुद्ध मात्रावृत्त इसलिये नहीं माना है कि इसमें अक्षरों की निश्चितलघु गुरु व्यवस्था का संकेत पाया जाता है। भिखारीदास के छन्दार्णव में भी यह छंद है। भिखारीदास का लक्षण प्रा० पैं० के लक्षण से थोड़ा मिलता है। भिखारीदास के मतानुसार 'शिष्या' के प्रथम दल में २४ लघु के बाद जगण व्यवस्था है। इस तरह भिखारीदास की 'शिष्या' में प्रथम दल में २८ मात्रा और द्वितीय दल में ३६ मात्रा हैं, जब कि प्रा० पैं० की 'शिखा' में द्वितीय दल में ३२ मात्रा (२८ लघु + जगण) ही हैं। इसकी पुष्टि भिखारीदास के उदाहरण तक से होती है, जहाँ उत्तरदल में ३६ मात्रा ही हैं ।२ भिखारीदास ने भी 'शिष्या' के अन्त में जगण मानकर इसे लघुपादांत छन्द ही माना है, गदाधर की तरह गुरुपादांत नहीं । वहाँ सात गुरु वाला (5555555) शिष्या (सिस्या) नामक अन्य छंद भी मिलता है, जो इस 'शिखा' छंद से सर्वथा भिन्न है तथा वर्णिक छन्द जान पड़ता है, यद्यपि भिखारीदास ने इसका संकेत १४ मात्रा वाले मात्रिक वृत्तों के प्रकरण में किया है। गदाधर ने भी 'शिखा' छन्द का उल्लेख किया है, साथ ही 'शिख्या' नामक एक दूसरे छन्द का भी जिक्र किया है। शिखा विषम मात्रिक द्विपदी छन्द है, जिसके प्रथम दल में (२८ अक्षर, ३० मात्रा) तथा द्वितीय दल में (३० अक्षर, ३२ मात्रा) होती हैं; जब कि 'शिखा' छंद अट्ठाइस मात्रा वाला सम चतुष्पात् छंद है । गदाधर का "शिखा' छन्द प्रा० पैं० के 'शिखा' छन्द की तरह विषम द्विपदी होने पर भी कुछ भिन्न है ।गदाधर की 'शिखा' की गण व्यवस्था यों है :-- प्रथम दल २७ लघु अक्षर + १ गुरु (या ६x...~ + ~~~~-; ३० मात्रा) द्वितीय दल ३० लघु + १ गुरु (या ७ x०.०० + 00 -; ३२ मात्रा) स्पष्ट है, गदाधर की 'शिखा' की नींव प्रा० पैं० वाला शिखा छंद ही है, दोनों में यही भेद है कि प्रथम दल में प्रा० पैं० के 'जगण' को बदल कर यहाँ गुर्वंत षट्कल की व्यवस्था कर २८ की जगह ३० मात्रा कर दी गई है तथा इसी तरह द्वितीय दल में भी 'जगण' को हटाकर उसके स्थान गुर्वत सगण (-~-) की योजना की गई है। प्रा० पैं० के शिखा छंद के दोनों दलों में अंत में लघु अक्षर पाया जाता है, जब कि गदाधर के 'शिखा छंद' में दोनों दल गुर्वंत हो गये हैं। संभवतः प्रा० ० के संग्रह के वाद कवियों में शिखा का यह दूसरा रूप भी चल पड़ा हो । माला छंद ६ १६७. प्रा० पैं० का माला छंद भी विषम द्विपदी है। इस छंद की गणव्यवस्था निम्न है : प्रथमदल, x०.०० + रगण (--) + कर्ण (--).४८ मात्रा; द्वितीय दल, गाथा छंद का उत्तरार्ध (१२ + १५ = २७ मात्रा) इस तरह का छंद बीज रूप में हेमचन्द्र में अवश्य मिलता है। गाथाप्रकरण में हेमचंद्र ने बताया है कि गाथा छंद के पूर्वार्ध में अन्त्य गुरु के पूर्व क्रमशः २, ४, ६, ८, १०, १२, १४ चतुर्मात्रिक गणों के बढ़ाने से क्रमशः गाथ, उद्गाथ, विगाथ, अवगाथ, संगाथ, उपगाथ तथा गाथिनी भेद पाये जाते हैं। हेमचंद्र के ये उद्गाथ, विगाथ, गाथिनी छंद परंपरागत उद्गाथा, विगाथा तथा गाहिनी से सर्वथा भिन्न है, यह इनकी मात्रासंख्या से स्पष्ट हो जायगा । इस प्रकरण को समाप्त करते समय हेमचंद्र ने एक अन्य गाथाभेद 'मालागाथ' का जिक्र किया है, जो गाथिनी में अनेक संख्यक यथेष्ट चतुर्मात्रिक गणों के बढ़ाने से बनता है। इस तरह 'मालागाथ' वस्तुतः एक सामान्य संज्ञा है, जो गाथा छन्द के पूर्वार्ध में १६, १८, २०, १. पहिले दल मैं चौबिसै लहु पर जगनहि देहु । पुनि बत्तिस पर जगनु दै, सिष्या गति सिखि लेहु ॥ - छन्दार्णव ८.१८ ॥ २. दे० छन्दार्णव ८.९९ । ३. दे० छन्दार्णव ५.१०६ । ४. दे० छन्दोमंजरी पृ० ७८ तथा पृ० ७९ या विधि मात्रा तीस हैं पूरब दल मैं देखि । उत्तर दल बत्तीस हैं शिखा छंद सो लेखि ॥ - वही पृ० ७८, ७९ ६. चयोर्गाथः । (४.११) गाथैव पूर्वाद्धेन्त्यगात्प्राक् चगणद्वयस्य वृद्धौ गाथः । क्रमवृद्धयोद्वयवसमुपात् । (४.१२) । गाथात्परं क्रमेण चगणद्वयवृद्धया उद्-वि-अव-सम्-उपपरो गाथो भवति उद्गाथविगाथावगाथसंगाथोपगाथा इत्यर्थ : । गाथिनी । (४.१३) । उपगाथाच्चगणद्वयवृद्धया गाथिनी । ७. यथेष्टं मालागाथः । (४.१४) गाथिन्यां परं यथेष्टं चगणद्वयवृद्धया मालागाथः । - वही । Page #605 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् २२ इसी तरह दो दो चतुर्मात्रिकों के बढ़ाने से बने गाथा भेद का संकेत करती है । यहाँ इतना संकेत कर दिया जाय कि इन सभी गणवृद्धिजनित गाथाभेदों में उत्तरार्ध अपरिवर्तित अर्थात् २७ मात्रा का ही रहता है। हेमचंद्र ने 'छन्दोनुशासन' में 'मालागाथ' का यह उदाहरण दिया है : ५८० 'इह माला गाहाण व वयंस पेच्छसु नवंबुवाहाण गयणविउलसरवरम्मि विमुक्कघोरघोसाण विज्जुजोहाबिहीसणाण बहलवारिनिचयपमच्चिराण अइदीहगत्ताण । हद्धी गसदि मयंक खेलंतं रायहंसं व ॥ (छन्दोनुशासन ४.१९ पद्य) (इह माला ग्राहाणां इव वयस्य प्रेक्षस्व नवांबुवाहानां गगनविपुलसरोवरे विमुक्तघोरघोषाणां विद्युज्जिह्वाबिभीषणानां बहलवारिनिचयप्रमत्तानां अतिदीर्घगात्राणाम् । हा धिक् ग्रसति मृगांकं खेलंतं राजहंसं इव II) + इस छन्द में 'हद्धी'... राजहंसं व' इस छन्द का उत्तर दल है, जो गाथा का अपरिवर्तित उत्तरार्ध है । पूर्वार्ध में पादांत गुरु के पूर्व २३ चतुर्मात्रिक गण पाये जाते हैं; जब कि मूल गाथा में पादांत गुरु के पूर्व केवल ७ चतुर्मात्रिक गण ही होते हैं (गाथापूर्वार्ध = ७ चतुर्मात्रिक १ गुरु = ३० मात्रा) । अतः यहाँ साधारण गाथा के पूर्वार्ध में १६ चतुर्मात्रिक गण ज्यादा जोड़े गये हैं तथा इस 'मालागाथ' के पूर्वार्ध में कुल २३ x ४ + २ = १४ मात्रा पाई जाती हैं । इस व्यवस्था के अनुसार प्राकृतपैंगलम् वाली 'माला' की गणव्यवस्था मानने पर वहाँ पूर्वार्ध में हेमचन्द्र वाली दो दो चतुर्मात्रिक गणों वाली वृद्धि का नियम पूरी तरह लागू नहीं होता; क्योंकि हेमचन्द्र के मतानुसार गाथापूर्वार्ध में ८, ८ मात्रा की क्रमशः अभिवृद्धि होने पर तत्तत् गाथ उद्गाथ, विगाथ आदि भेद हो पाते हैं । प्रा० पैं० के माला छन्द में पूर्वार्ध की ४५ मात्रा इस क्रम में कही व्यवस्थित नहीं हो पाती। ऐसा जान पड़ता है, शास्त्रीय दृष्टि से हेमचन्द्र के मतानुसार, प्रा० पैं० की 'माला' में एक लघु अक्षर (१ मात्रा) और बढ़ा देने पर पूर्वार्ध में ४६ मात्रा वाला 'उद्गाथ' छन्द हो जायगा। 'माला' विशेषण विशिष्ट दो अन्य छन्द भी हेमचन्द्र के 'गलितक प्रकरण' में देखे जाते हैं :- 'मालागलितक' तथा 'मालागलिता' । इनकी गणव्यवस्था यों है : मालागलितक' ६+१०x४ (चतुर्मात्रिक); (सम गणों में जगण या लघुचतुष्टय, किंतु विषमगणों में जगणनिषेध, पादांत में यमक) । (४६ मात्रा, चतुष्पात्) । मालागलिता. ४+५+२x४+५+२+x (३३ मात्रा, चतुष्पात्) । इन दोनों का हमारी 'माला' से कोई खास संबंध नहीं है, किंतु यह 'माला' विशेषण इस बात का संकेत करता है कि 'माला' कोई खास छन्द न होकर किसी छन्द (प्रायः गाथा या गलितक) का वह भेद होता था, जिसमें चतुर्मात्रिक गणों की 'माला' (लड़ी) पाई जाती हो । यह 'माला' विशेषण ठीक उसी अर्थ में प्रयुक्त हुआ है, जो अलंकारशास्त्र के 'मालोपमा', 'मालारूपक', 'मालादीपक' आदि अलंकारों में है। आगे चलकर कवि इस प्रकार के छन्दों को 'मालागाथ' जैसे पूरे नाम से न पुकार कर नामैकदेशग्रहण के द्वारा केवल 'माला' कहने लगे हों । इतना ही नहीं संभवतः उन सभी गाथाभेदों को जिनके प्रथमार्ध में नियत ७ चतुष्कल तथा एक गुरु ज्यादा चतुष्कल व्यवस्था पाई जाती हो, सामान्यतः 'माला' नाम दे दिया गया यद्यपि हेमचंद्र ने उन्हें विभिन्न नाम दिये हैं, यह हम देख चुके हैं। भट्ट कवियों में इन गाथा भेदों में से केवल एक ही तरह का भेद अधिक प्रचलित रहा होगा; प्रा० पैं० ने इसी पूर्वार्ध में नौ सर्वलघु चतुष्कल + रगण + दो गुरु' (४५ मात्रा) वाले गाथा भेद का संकेत किया है, तथा इसे भट्ट परम्परा में प्रचलित केवल 'माला' नाम से ही पुकारा है। संभवतः माला छंद का चलन आदिकालीन हिन्दी कवियों में ही बहुत कम रहा है । मध्यकालीन हिन्दी कवियों में किसी कवि ने इसका प्रयोग नहीं किया है। वैसे भिखारीदास ने मात्राजाति छन्दों में गाथा - वर्ग के साथ खंजा, शिष्या, चूड़ामणि आदि की तरह इसका भी संकेत किया है। भिखारीदास की 'माला' का लक्षण प्रा० पैं० से मिलता है, यद्यपि १. षण्मात्राद्गणात्परे दश चगणा न विषमे जः समे जो लघुचतुष्टयं वा यमितेौ मालाया गलितकम् । - छन्दोनुशासन ४.२५ सूत्र की वृत्ति । २. चतुर्मात्रः पञ्चमात्रश्चतुर्मात्रद्वयं पञ्चमात्रः चतुर्मात्रद्वयं लघुगुरु च मालागलिता । - वही, सूत्र ४.३० की वृत्ति । For Private Personal Use Only Page #606 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ५८१ लक्षण की शैली भिन्न है। भिखारीदास के अनुसार "खंजा छन्द के प्रथम दल में अंत में दो गुरु (४१ + 55 =४५ मात्रा) जोड़कर द्वितीय दल में गाथा छन्द का उत्तरार्ध रखने से माला छन्द होता है।"१ प्रा० पैं० की परम्परा के अनुसार ही भिखारीदास ने भी इसे केवल 'माला' कहा है, 'मालागाथ' या अन्य किसी नाम से नहीं पुकारा । साथ ही इस छद का भिखारीदास ने जो उदाहरण दिया है, वह संभवतः भिखारीदास का अपना ही बनाया है, जहाँ 'मुद्रालंकार' की स्थिति इसकी पुष्टि करती है और जो हिन्दी कवियों में इस छन्द के उपेक्षित होने संकेत करती है। उल्लाला १६८. उल्लाला सममात्रिक द्विपदी छंद है, जिसका उल्लेख प्राकृतपैंगलम् में स्वतंत्र रूप से न किया जाकर 'रोला + उल्लाला' के मिश्रण से बने छप्पय छन्द के संबंध में किया गया है। प्राकृतपैंगलम् के अनुसार इस छन्द के दोनों दलों में सब कुल ५६ (२८ x २) मात्रा होती हैं और प्रत्येक चरण की मात्रिक गणव्यवस्था ४, ४, ४, ३, ६, ४, ३ है ।१ प्राकृतपैंगलम् में इसकी यतिव्यवस्था का कोई संकेत नहीं मिलता, पर यहाँ १५, १३ पर यति पाई जाती है। इस छन्द का स्पष्ट उल्लेख हेमचन्द्र के 'छन्दोनुशासन' और अज्ञात लेखक के कविदर्पण में मिलता है । हेमचन्द्र ने दो द्विपदियों का जिक्र किया है, जिन्हें वे क्रमशः 'कुंकुम' तथा 'कर्पूर' कहते हैं । 'कुंकुम' द्विपदी में २७ मात्रा (१५, १२ यति) और 'कर्पूर' में २८ मात्रा (१५, १३ यति) पाई जाती है । प्राकृतपैंगलम् और रत्नशेखर के 'छन्दःकोश'४ में 'कर्पूर' वाली द्विपदी ही 'उल्लाला' कही गई है। हेमचन्द्र ने बताया है कि ये दोनों द्विपदियाँ मागधों (भट्ट कवियों) के यहाँ 'उल्लालक' कहलाती है। (एतावुल्लालको मागधानाम् ।) हेमचंद्र के अनुसार कर्पूर (उल्लाला) की गणव्यवस्था २ x २, ४, २४२, ।, २४२, ४, २४२, ॥ है। कुंकुम में अंत में केवल 'दो लघु' (1) होते है, बाकी गणव्यवस्था ठीक यही है ।३ उदाहरण सुरकुंभिकुंभसिंदूरभरु, हरिदिसिकुंकुममंडणु । (१५, १२) पसइच्छि पिच्छि जोइक्खु जिंव, बालायवु तमखंडणु ॥ (१५, १२) (हे विशालाक्षि देखो, देवगज के कुंभस्थल का सिंदूर, इन्द्रदिशा (पूर्वदिशा) का कुंकुममंडन तमःखंडन यह बालातप मानों ज्योतिष्क है।) आयंबलोललोयमजुयल, उल्लालय जीवियमयण । (१५, १३) कप्पूरधवल सोहइ सलिल, केलिकाल कामिणिवयण ।। (१५, १३) (आताम्र लोल लोचनयुगल वाला, गीले वालों से युक्त, कर्पूर सा धवल, मदन को उद्दीप्त (जीवित) करता कामिनीवदन सलिलकेलि (जलक्रीडा) के समय सुशोभित हो रहा है ।) स्पष्ट है कि अपभ्रंश छन्दःशास्त्रियों के 'कुंकुम' और 'कर्पूर' को ही राजाश्रित भट्ट कवि 'उल्लाल' कहते थे, और प्राकृतपैंगलम् तथा मध्ययुगीन हिन्दी काव्यपरंपरा में यही नाम प्रचलित हैं। याकोबी ने 'भविसत्तकहा' की भूमिका में इस छंद का संकेत किया है। भविसत्तकहा में यह कई स्थानों पर 'घत्ता' के रूप में प्रयुक्त हुआ है । भविसत्तकहा में प्रयुक्त 'कर्पूर' (उल्लाल) की गणव्यवस्था यों है :- अ: ३४४ +३ १. खंजा के दल अंत पर द्वै गुरु दै सुखकंद । आगे गाहा अर्ध करि, जानहि माला छंद ॥ छंदार्णव ८.१६. २. दे० छन्दार्णव ८.१७ ३. दाचदालदाचदालि कर्पूरो णैः ॥ द्वौ चतुर्मात्रो द्वौ द्विमात्रौ लघुझे द्विमात्रौ चतुमात्रो द्वौ द्विमात्रौ लघुत्रयं च कर्पूरः । णैरिति पञ्चदशभिर्मात्राभिर्यतिः । सोन्त्यलोनः कुंकुमः ।। स एव कर्पूरः अन्त्यलघुना ऊनः कुंकुमः । छन्दःकोश १२ तथा २९. ५. कविदर्पण २-२-३. ६. एतावुल्लालको इति बन्दीनां भाषासु प्रसिद्धावित्यर्थाज्झेयम् । - कविदर्पण वृत्ति २.२-३. ७. भविसत्तकहाः घत्ता संख्या १६-२०, २२-२७, २९-६२, ६४-६६. Page #607 -------------------------------------------------------------------------- ________________ ५८२ प्राकृतपैंगलम् लघुत्रय, बः ६+४+३ लघुत्रय; तुक 'ब-द' (hd) छप्पय की पिछली दो पंक्तियों के रूप में उद्याला का प्रयोग अपभ्रंश काव्य में मिलता है। संदेशरासक में इसका छप्पयगत अनेकशः प्रयोग हुआ है ।" मध्ययुगीन छन्दोग्रंथों और कविता में वाला का प्रयोग प्रायः छप्पय के ही अंग रूप में मिलता है। छंदविनोद, छंदार्णव आदि में छप्पय के साथ ही इसका लक्षण निबद्ध है। केशवदास ने 'छंदमाला' में अवश्य इसका लक्षण अलग से निबद्ध किया है । वे इस छंद के २८ मात्रा (१५, १३) वाले भेद का ही जिक्र करते हैं। पर केशवदास ने भी 'रामचंद्रिका' में 'अवाला' का स्वतंत्र प्रयोग नहीं किया, इसे छप्पय के अंग रूप में ही निबद्ध किया है। उपरिचर्चित उल्लाला - भेदों के अतिरिक्त नारायणदास वैष्णव ने एक तीसरे तरह के उल्लाला का भी संकेत किया है। इस उल्लाला भेद में हर दल में २६ मात्रा होती हैं और १३, १३ पर यति की व्यवस्था पाई जाती है। इस उल्लाला का उदाहरण उसने यों दिया है : घत्ता ६ १६९. प्राकृतपैंगलम् का घत्ता छंद सममात्रिक द्विपदी है। इसके प्रत्येक दल में ३१ मात्रा पाई जाती है, जिनकी गणव्यवस्था 'सात चतुर्मात्रिक गणतीन लघु (नगण, III) है। पूरे छंद में ६२ मात्राएँ पाई जाती हैं और यति क्रमशः १०८ और १३ मात्रा पर होती है। प्राकृतपैंगलम् में इस छंद के लक्षणपद्य तथा उदाहरणपद्य दोनों में १० वीं और १८ वीं मात्रा के स्थान पर प्रत्येक दल में तुकांत योजना पाई जाती है। यह आभ्यंतर तुक उदाहरण पद्य (१.१०१) के 'हणु- धणु' और 'अंकरु-भअंकर' में स्पष्ट दिखाई पड़ती है। दामोदर के 'वाणीभूषण' का लक्षण बिलकुल प्राकृतपैगलम् के ही अनुसार हे और उदाहरणपद्य में वहाँ भी आभ्यंतर तुक की पूरी पाबंदी मिलती है। रे मन हरि भज विषय तजि, सजि सत संगति रैन दिनु । (१३, १३) काटत भव के फंद को, और न कोऊ राम बिनु || (१३, १३) मध्ययुग में पत्ता विशेष प्रसिद्ध छंद नहीं रहा है; गुजराती काव्यपरंपरा में इसका बहुत कम प्रयोग मिलता है और हिंदी कवियों में केवल केशवदास ही इसका प्रयोग करते हैं। वैसे छंदों का विवरण देने वाले प्रायः सभी मध्ययुगीन ग्रंथ 'पत्ता' का उल्लेख अवश्य करते हैं। केशव की 'छंदमाला' में घत्ता का लक्षण प्राकृतपैंगलम् के ही अनुसार है।* केशव भी इसमें आभ्यंतर तुक की व्यवस्था मानते हैं, पर कहीं कहीं इसके पालन का उल्लंघन भी दिखाई पड़ता है। उदाहरण के लिए रामचंद्रिका के निम्न घत्ता के प्रथम दल में आभ्यंतर तुक नहीं पाई जाती। सरजू सरिता तट, नगर बसै नर, अवध नाम जसधाम धर । अघओघनिवासी सब पुरवासी, अमरलोक मानहुँ नगर | (रामचंद्रिका १.२३) इसके बाद पत्ता का लक्षण छंदविनोद (२.११), छंदार्णव (७.१६), छंदोमंजरी प्रायः सभी मध्ययुगीन हिंदी छंदोग्रन्थों में मिलता है। इन सभी के लक्षणों में कोई विशेष उल्लेखनीय बात नहीं मिलती। प्रायः सभी लेखक आभ्यंतर तुक का निबंधन करते देखे जाते हैं। १. छप्पय के प्रकरण में संदेशरासक का उदाहरण द्रष्टव्य है । २. पंद्रह कला विराम करि, तेरह बहुरि निहारि । पुनि पंद्रह तेरह द्विपद, अकलहि सु विचारि ॥ ३. तेरह तेरह कला पै होत जहाँ विश्राम | ताहि सबै कवि कहत हैं उल्लाला यह नाम ॥ ४. पिंगल कइ दिउ, छंद उकिट्ठउ, घत्त मत्त बासट्ठि करि । चमत्त सत्त गण, बे वि पाअ भण, तिणितिष्णि लहु अंत धरि ॥ प्रा० ० १.९१. ५. पढमं दह बीसामो बीए मत्ताई अट्ठाई । ७. छंदमाला २.२५. छंदमाला २.२७ दिसार पू. १२ ती तेरह विरई घत्ता मत्ताइँ बासट्ठि || प्रा० पैं० १.१००. ६. हृदि तावदनेकः, स्फुरति विवेकः, तपसि मनो नियतं भवति । यावत्रवहरिणी, नयनातरुणी स्मितसुभगं न विलोकयति ॥ वाणीभूषण १.६६. Page #608 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ५८३ अपभ्रंश छन्दःपरंपरा में 'घत्ता' नाम से अनेक प्रकार के छंद मिलते हैं । सर्वप्रथम 'घत्ता' छंद का उल्लेख 'स्वयंभूच्छन्दस्' में मिलता है। यहाँ तीन तरह के घत्ताछन्दों का विवरण मिलता है। प्रथम घत्ता (चतुष्पदी, विषमपद ९ मात्रा, समपद १४ मात्रा) द्वितीय घत्ता (सम चतुष्पदी, १२ मात्रा), तृतीय घत्ता (सम चतुष्पदी, १६ मात्रा, ४ चतुर्मात्रिक गण, प्रायः भगण). इसके बाद कविदर्पणकार ने 'घत्ता' के और भी कई प्रकारों का संकेत किया है, जिनका विवरण निम्न है :घत्ता (१) ८, ८, ११ (प्रत्येक दल २७ मात्रा), कविदर्पण (२.२९). घत्ता (२) १०, ८, ११ (प्रत्येक दल २९ मात्रा), कविदर्पण (३.१६६) घत्ता (३) १०, ८, १२ (प्रत्येक दल ३० मात्रा), कविदर्पण (३.१६८). घत्ता (४) १०, ८, १३ (प्रत्येक दल ३१ मात्रा), कवि० (२.२९) घत्ता (५) १०, ८, १४ (प्रत्येक दल ३२ मात्रा), कवि० (३.१८०) घत्ता (६) १०, ८, २२ (१४,८) (प्रत्येक दल ४० मात्रा), कवि० (३.१९२) घत्ता (७) १२, ८, ११ (प्रत्येक दल ३१ मात्रा), कवि० (२.३०) घत्ता (८) १२, ८, १२ (प्रत्येक दल ३२ मात्रा), कवि० (२.३०) घत्ता (९) १२, ८, १३ (प्रत्येक दल ३३ मात्रा), कवि० (२.३०) उक्त घत्ताप्रकारों में 'घत्ता (४)' और 'घत्ता (७)' दोनों ही ३१ मात्रिक द्विपदियाँ हैं। इनमें प्रथम कोटि की घत्ता द्विपदी यतिव्यवस्था के लिहाज से प्राकृतपैंगलम् के 'घत्ता' से पूरी तरह मिलती है। घत्ता (७) उसी का अवांतर प्ररोह जान पड़ता है। १०, ८, १३ मात्रा पर यति वाली ३१ मात्रिक द्विपदी का घत्ता स्वयंभूच्छंदस् में भी मिलता है, जो स्वयंभू के उक्त तीन घत्ताप्रकारों से सर्वथा भिन्न है । इस सब विवेचन से इतना संकेत मिलता है कि 'घत्ता' किसी खास छंद का नाम होकर छन्दों की सामान्य संज्ञा है, ठीक उसी तरह जैसे 'रासक' भी अपभ्रंश के अनेक छन्दों की सामान्य संज्ञा है। अपभ्रंश प्रबंध काव्यों की संधियों (सर्गो) में निबद्ध प्रत्येक कडवक के अंत में कडवक के मूल चतुष्पदी छंद से भिन्न छंद में प्रयुक्त पद्य का प्रयोग मिलता है । इस छन्द को सामान्यतः 'ध्रुवा' या 'घत्ता' कहा जाता है। इस तथ्य का संकेत हेमचन्द्र ने छन्दोनुशासन में किया है। उनके मतानुसार यह 'ध्रुवा' या 'घत्ता' साधारणतः तीन प्रकार का होता है- षट्पदी, चतुष्पदी और द्विपदी । हेमचन्द्र के सम्पूर्ण षष्ठ और सप्तम अध्यायों के छंदों में से कोई भी 'घत्ता' के रूप में अपभ्रंश प्रबन्ध काव्य में प्रयुक्त किया जा सकता था । 'ध्रुवा' या 'घत्ता' का तीसरा नाम 'छडुणिका' भी है। हेमचन्द्र के अनुसार षट्पदी और चतुष्पदी घत्ता को 'छड्डुणिका' भी कहा जाता है। इस संबंध में वे 'द्विपदी' को 'छडुणिका' ने कहे जाने का संकेत करते हैं। किंतु 'छडणिका' वे तभी कहलायँगी, जब उनके द्वारा कडवकांत में प्रारब्ध (प्रकरणगत) अर्थ का भंग्यंतर (व्यञ्जना वृत्ति) से कथन पाया जाय । 'घत्ता' और 'छड्डुणिका' दोनों शब्द देशी जान पड़ते हैं । जर्मन विद्वान् याकोबी 'घत्ता' की व्युत्पत्ति 'घत्तइ' (=क्षिपति) से और 'छड्डुणिका' की 'छड्डइ' (=मुञ्चति) से मानते हैं । 'घत्ता' शब्द का अर्थ वे "क्षेप" (क्षेपक) मानते हैं, जिसका अर्थ है, मूल कड़वक के साथ जोड़ा गया छन्द; 'छड्डुणिका' का अर्थ वे 'मुक्तक' लेते हैं, ज मूलतः एक इकाई रूप में पूर्ण छन्द (पद्य) के लिये प्रयुक्त होता है, किंतु यहाँ कडवकांत में निबद्ध उपसंहार-पद्य के अर्थ में लिया जा सकता है। धीरे धीरे इनमें से एक घत्ता (३१ मात्रिक द्विपदी, १०, ८, १३ यति) भट्ट कवियों में स्वतंत्र मुक्तक १. स्वयंभू ८-२४, २७-२८. २. स्वयंभूच्छन्दस् ८-२०. ३. सन्ध्यादौ कडवकान्ते च ध्रुवं स्यादिति ध्रुवा ध्रुवकं घत्ता वा । छन्दो० ६ ४. सा त्रेधा षट्पदी चतुष्पदी द्विपदी च । - वही ६२ ५. प्रारब्धस्य प्रकरणायातस्यार्थस्य कडवकान्ते भङ्गयन्तरेणाभिधाने षट्पदीचतुष्पद्यावेव छड्डुणिकासंज्ञे, न केवलं ध्रुवादिसंज्ञे छड्डुणिकासंज्ञे चेति चार्थः । - छन्दो० ६.३ सूत्र की वृत्ति. ६. Bhavisattakaha : Introduction (Eng. Trans.), Versification, footnote 4. (J.O. Institute, Univ. of Baroda. Vol. IV. no. 5-3. p. 178) Page #609 -------------------------------------------------------------------------- ________________ ५८४ प्राकृतपैंगलम् पद्य के रूप में भी प्रयुक्त होने लगा और यही छन्द 'घत्ता' के रूप में आदिकालीन और मध्ययुगीन हिंदी काव्यपरम्परा में सुरक्षित रहा है। 'घत्ता' का मूल अर्थ भी बदल गया है और यह अनेक तरह के छंदों की सामान्यसंज्ञा न रहकर एक खास तरह की सममात्रिक द्विपदी की विशिष्ट संज्ञा हो गयी है। प्रस्तुत ३१ मात्रिक घत्ता द्विपदी छंद है, या चतुष्पदी या षट्पदी इस विषय पर डा० वेलणकर ने काफी विचारविमर्श किया है। प्राकृतपैंगलम् तथा मध्ययुगीन हिंदी काव्यपरम्परा को भी इसे द्विपदी मानना ही अभीष्ट है। रत्नशेखर के 'छन्दःकोश' में इसे चतुष्पदी (विषमचरणः १८ मात्रा, समचरणः १३ मात्रा) माना गया है। किंतु कविदर्पणकार ने इसे षट्पदी घोषित किया है और प्रथम-चतुर्थ, द्वितीय-पंचम, तृतीय-षष्ठ चरणों में क्रमशः १०, ८ और १३ मात्रा मानी है। इस प्रकार स्पष्ट है कि ये दोनों लेखक प्राकृतपैंगलम् के घत्ता वाले यतिखंडों को स्वतंत्र चरण मानते हैं, किंतु दोनों मत भी परस्पर एक दूसरे से भिन्न हैं। श्री वेलणकर कविदर्पण के ही पक्ष में हैं और वे घत्ता को स्पष्टतः षट्पदी घोषित करते हैं । हिंदी कविता के संबंध में हमें 'घत्ता' को द्विपदी मानना ही पसंद है और भट्ट कवियों में इसको द्विपदी ही माना जाता रहा है। प्राकृतपैंगलम् की परंपरा भी इसी मत के पक्ष में है। 'घत्ता' अष्टमात्रिक या उसके ही चतुर्मात्रिक भेद की ताल में प्रत्येक दल को ३२ मात्रिक प्रस्तार देकर गाया जाता रहा है। घत्तानन्द ६ १७०. घत्तानन्द वस्तुतः 'घत्ता' का ही अवांतर प्ररोह है, जहाँ पर प्रत्येक दल में १० + ८ + १३ के क्रम से यति न होकर ११ + ७ + १३ के क्रम से यति होती है। प्राकृतपैंगलम् के अनुसार इसकी गणव्यवस्था यह है :६, ४,४,४,५,४,४ । दामोदर के 'वाणीभूषण' का लक्षण भी इसी के अनुसार है । केशव की छन्दमाला में 'घत्ता' का उल्लेख है, 'घत्तानंद' का अलग से उल्लेख नहीं है। भिखारीदास ने 'घत्ता' के साथ 'घत्तानंद' का अलग से उल्लेख किया है५ तथा भिन्न उदाहरण भी दिया है। सखि सोवत माहि जानि, कछु रिस मानि, आइ गयो गति चोर की । सोयो ढिगहि चुपाइ, कहि नहि जाइ, घत्ता नंदकिशोर की ॥ (छंदार्णव ७, १८) श्रीधर कवि ने भी 'घत्ता' से स्वतंत्र रूप में 'घत्तानन्द' का उल्लेख किया है१, किंतु उनके लक्षण में कोई विशेष उल्लेखनीय बात नहीं मिलती। इन सभी स्थलों को देखने से यह पता चलता है कि घत्तानंद में प्रथम-द्वितीय यति के स्थान पर आंतरिक तुक (जानि-मानि, चुपाइ-जाइ) का होना आवश्यक है और पाद के अन्त में 'क-ख' (a b) वाली तुक भी मिलती है - चोर की नंदकिशोर की। मध्ययुगीन हिंदी काव्यपरंपरा में घत्ता और घत्तानंद दोनों ही विशेष प्रचलित छन्द नहीं रहे हैं और आधुनिक हिंदी कविता में तो ये बिलकुल नदारद हैं। घत्ता की तरह ही घत्तानंद को भी डा० वेलणकर षट्पदी छंद मानते हैं, जिसके प्रथम-चतुर्थ चरणों में ११ मात्रा, द्वितीय-पंचम चरणों में ७ मात्रा और तृतीय-षष्ठ चरणों में १३ मात्रा होती हैं। इस तरह यह अर्धसमा षट्पदी है, जिसमें पाई जाती है। विकासक्रम की दृष्टि से घत्ता की तरह घत्तानंद मूलतः षट्पदी है, और उसके षट्पदीत्व के अवशेष प्राकृतपैंगलम् और मध्ययुगीन हिंदी ग्रंथों में बचे रहे हैं । १. पय पढम समाणउ तीयउ, मत्त अढारउ उद्धरहु । बिय चउथ निरुत्तउ तेरह मत्तउ, घत्त मत्त बासठि करहु ।। - छंदःकोश पद्य ४३. कविदर्पण २, २९-३१. 3. I am personally inclined to follow Kavidarpana and hence I have put the Ghatta under the Satpadis. - Apabhramsa Metres I$24. छक्कलु आइहिं संठवहु तिण्णि चउक्कल देहु । पंचक्कल चउकल जुअल घत्ताणंद मुणेहु ॥ - प्रा० पैं० १.१०३ ५. एकादशविश्रामि तुरगविरामि यदि घत्तावृत्तं भवति ।। छंदो घत्तानन्दमिदमानन्दकारि नागपतिरिति वदति ।। - वाणीभूषण १.६७ ६. ग्यारह मुनि तेरह विरति, जानौ घत्तानंद । - छंदार्णव ७.१६ Page #610 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ५८५ झूलणा छंद ६ १७१. प्राकृतपैंगलम् में झूलणा छंद सममात्रिक द्विपदी है, जिसके प्रत्येक दल में ३७ मात्रायें पाई जाती हैं। इन मात्राओं को इस ढंग के नियोजित किया जाता है कि १०, १०, १० और ७ मात्रा के बाद क्रमशः यति पाई जाती है। इस छंद में लघु-गुरु अथवा मात्रिक गणों की स्थिति का कोई संकेत प्राकृतपैंगलम् में नहीं मिलता । प्राकृतपैंगलम् के लक्षण भाग एवं उदाहरण भाग दोनों में प्रत्येक दल में प्रथम एवं द्वितीय अत्यंश के बाद आभ्यंतर 'तुक' का प्रयोग मिलता है, जो 'दिज्जिआ-किज्जिआ', 'दल-पल', 'गअ-पक्खरिअ', और 'तह (वस्तुत: तहि)-महि में स्पष्ट है । प्रत्येक अर्धाली के अंत में भी 'जाआ-राआ', 'गिंदू-हिंदू' की तुक पाई जाती हैं। इससे स्पष्ट है कि उपलब्ध झूलणा में वस्तुतः प्रत्येक अर्धाली में खुद तीन तीन चरण हैं, और इस तरह पूरा छन्द मूलतः द्विपदी न होकर षट्पदी है, जिसमें प्रथम, द्वितीय चतुर्थ, और पंचम चरण क्रमशः १०-१० मात्रा के हैं, तृतीय और षष्ठ क्रमश: १७-१७ मात्रा के । इस तरह इस छंद को क-ख, (a b), घ ङ (de), ग-च (cf) वाली तुक को भी मजे से स्पष्ट किया जा सकता है। पुराने अपभ्रंश छन्दःशास्त्रियों में 'झूलणा' नाम का कोई संकेत नहीं मिलता । किंतु ३७ मात्रा की एक द्विपदी हेमचंद्र में मिलती है, जिसे वे 'रथ्यावर्णक' कहते हैं । इस द्विपदी में क्रमशः एक षण्मात्रिक गण, सात चतुर्मात्रिक गण और अंत में एक त्रिमात्रिक की योजना की जाती है । इसमें १२, ८, १७ पर यति पाई जाती है। इसी द्विपदी में १४, ८, १५ पर यति कर देने पर 'चच्चरी' और १६, ८, १३ पर यति कर देने पर 'अभिनव' छन्द होता है। इसी प्रकरण में वे एक अन्य छन्द 'गोंदल' का भी जिक्र करते हैं जिसमें आठ चतुर्मात्रिक गणों के बाद एक पंचमात्रिक गण की योजना कर प्रत्येक दल में ३७ मात्रा निबद्ध की जाती हैं । स्पष्ट है, ये सब एक ही छन्द के विविध प्ररोह हैं और यही छन्द विकसित होकर प्राकृतपैंगलम् के द्विपदी छंद 'झूलणा' के रूप में दिखाई पड़ता है । मूलतः ये सभी छन्द गुजरात-राजस्थान में नृत्य के साथ गाये जाने वाले लोकगीतों की लय में निबद्ध हैं । 'झूलणा' नाम भी इसका संकेत करता है, जो 'दोलानृत्य' से संबद्ध जान पड़ता है । हेमचन्द्र के 'रथ्यावर्णक', चर्चरी', 'गोंदल' जैसे नाम भी किन्हीं नृत्य-विशेषों का ही संकेत करते हैं, जिनके साथ ये छन्द अलग अलग ताल और अलग अलग यति में गाये जाते रहते हैं। हेमचन्द्र के सयतिक छन्दों को संभवत: अष्टमात्रिक ताल में गाया जाता रहा होगा। किंतु बाद में इसका एक प्रकारविशेष १०, १०, १०, ७ की यति-योजना कर पंचमात्रिक ताल में गाया जाने लगा, और यही छन्द 'झूलणा' के रूप में विकसित हो गया । प्राकृतपैंगलम् में इसकी ताल का कोई संकेत नहीं मिलता, किंतु गुजराती छन्दोग्रन्थों में इसका स्पष्ट संकेत मिलता है ।५।। 'झुलणा' छन्द का संकेत दामोदर ने 'वाणीभूषण' में नहीं किया है, यद्यपि वे 'प्राकृतपैंगलम्' के अन्य मात्राछन्दों के लक्षणोदाहरण देते हैं । मध्युगीन हिंदी काव्यपरंपरा में आकर यह छंद द्विपदी न रह कर चतुष्पदी हो गया है, किंतु कुछ जगह इसके द्विपदीत्व का भी छुटपुट संकेत मिलता है । श्रीधर कवि के 'छन्दःसार' में इसे द्विपदी हो माना गया है। गोस्वामी तुलसीदास के पहले ही हिंदी कवियों में यह छंद चतुष्पदी हो गया था, जिन्हें प्राकृतपैंगलम् के अनुसार हम दो द्विपदियाँ कहेंगे । साथ ही तुलसीदास के समय प्रथम और द्वितीय दस-दस मात्रा वाले यत्यंश की आन्तरिक तुक भी लुप्त हो गई है। वस्तुतः यह 'तुक' ताल का संकेत करती थी, किन्तु गेय द्विपदी तालच्छन्द 'झूलना' चतुष्पदी १. छंदविनोद १.१२ २. प्रा० पैं० १.१५६-१५७. ३. षण्मात्रश्चतुर्मात्रसप्तकं त्रिमात्रश्च रथ्यावर्णकं ठजैरिति द्वादशभिरष्टभिश्च यतिः । ..... ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव रथ्यावर्णकं चच्चरी । ..... तजैरिति षोडशभिरष्टभिश्चयतिश्चेत्तदा तदेव रथ्यावर्णकमभिनवम् । (छन्दोनु० ७.४६-४८) ४. अष्टो चतुर्मात्रां पंचमात्रश्च गोंदलम् । - (वही ७.४५) कर कळा सर्व तो साडीशे मळी दश दशे शुद्ध विश्राम आणी । अंत गुरु एक तो अचळ करि आणवो झूलणा छंदनी जात जाणौँ । एक ऊपर पछी पाँचे वळी ताळ संभाळिये विमळ वाणी ।। तालमाँ त्रीजि मात्रा लघू लाविये ते विना तो यशे धूलधाणी ॥ - दलपलपिंगल २.१३३. ६. प्रथम दस दीजिये फेरि दस कीजिये फेरि विश्राम जहाँ सात सोहै । झूलना छंद है सकल सुषकंद है दोय दल मत्त सैतीस सोहैं ।। - छन्दविनोद पिंगल २.३७ Page #611 -------------------------------------------------------------------------- ________________ ५८६ प्राकृतपैंगलम् बनने के साथ ही साथ गेयत्व भी खो बैठा और तब तालखण्डों की सूचक आभ्यंतर तुक की कोई जरूरत न रही । वैसे श्रीधर कवि के नीचे पादटिप्पणी में उद्धृत लक्षणपरक उदाहरण में यह तुक सुरक्षित दिखाई पड़ती है, जिसका संकेत 'दीजिये-कीजिये ।' 'सकल-दल' जैसे तुकांत पद करते हैं । स्पष्ट है, गोस्वामी जी का 'झूलना' ३७ मात्रा वाला मात्रिक छंद बने रहने पर भी प्राकृतपैंगलम् की स्थिति से नवीन रूप में विकसित हो उठा है, जो निम्न उदाहरण से स्पष्ट होगा। पर यहाँ उसमें १०, १०, १०, ७ वाली यति-योजना सुरक्षित है। सुभुज मारीच खर, त्रिसिर दूषन बालि, दलत जेहि दूसरो, सर न साँध्यो । आनि परबाम विधि, बाम तेहि राम सों, सकल संग्राम दस, कंध काँध्यो । समुझि तुलसीस कपि, कर्म घर घर घेरु, विकल सुनि सकलपाथोधि बाँध्यो । बसत गढ़ लंक लंकेस नायक अछत, लंक नहिं खात कोउ, भात राँध्यो । (कवितावली लंका० ४) यहाँ यह संकेत कर देना जरूरी होगा कि चतुर्थ चरण में प्रथम यति 'लंकेस' के 'लं' के ठीक बाद पड़ेगी। इसी तरह तृतीय चरण में तृतीय यति 'पाथोधि' के 'पा' के ठीक बाद है। भिखारीदास ने 'झूलना' को चतुष्पदी छंद के रूप में ही लिया है, और यहाँ प्रतिचरण ३२ से अधिकमात्रा पाये जाने के कारण वे इसका वर्णन मात्रादंडको में करते हैं। उनका लक्षण इसमें १०, १०, १०, ७ की यति का स्पष्ट संकेत करता है। मुक्तक वर्णिक छंदो के प्रकरण में भिखारीदास वर्णिक झूलना का भी संकेत करते हैं, जिसमें प्रतिचरण २४ वर्ण होते हैं, तथा इच्छानुसार सगण, जगण की योजना की जाती है तथा तुकांत में दो गुरु (55) होते हैं । यह झूलना वस्तुतः ३७ मात्रा वाले मात्रिक झूलना का ही वर्णिक विकास है। मजे की बात तो यह कि भिखारीदास ने दोनों तरह के झूलना-भेदों का उदाहरण एक ही सा दिया है। केवल इनके द्वितीय-चतुर्थ चरणों में थोड़ा फर्क है; मात्रिक झूलना के द्वितीय-चतुर्थ चरणों में २३ अक्षर (३७ मात्रा) हैं, वर्णिक झूलना के द्वितीय-चतुर्थ चरणों में २४ अक्षर (३७) मात्रा; वाकी अन्य चरणों में दोनों में २४ अक्षर (३७ मात्रा) हैं । वर्णिक छंदों के प्रकरण में एक दूसरे 'झूलणा' का भी उल्लेख मिलता है, जो १९ वर्णों का छंद है, जिसमें लगात्मक उट्वर्णिका निम्न प्रकार से मिलती है : 'लल गालगालल गालगालल गालगालल गाल' इस छंद का संकेत श्री रामनारायण पाठक ने 'बृहतपिंगल' में किया है। इस छंद में ७ गुरु और १२ लघु अर्थात् १९ अक्षर और २६ मात्रा होती हैं । यह झूलणा हमारे झूलणा से सर्वथा भिन्न छंद है। यह वर्णिक 'झूलना' केशव की रामचन्द्रिका में कई बार प्रयुक्त हुआ है, जिसमें ७, ७, ७, ५ पर यति की व्यवस्था पाई जाती है। मूलत: यह छंद भी 'मात्रिक' ही है, जो बाद में वर्णिक बन बैठा है। इस छब्बीस मात्रा वाले एकोनविंशत्यक्षर झूलना के पदादि में 'सगण' तथा पदांत में 'जगण' की व्यवस्था नियत है। शेष तरह अक्षरों में ५ गुरु और ८ लघु किसी भी तरह नियोजित किये जा सकते हैं। इस छंद का एक निदर्शन यह है, जो हमारे आलोच्य झूलणा और गोस्वामीजी के उद्धृत झूलणा से सर्वथा भिन्न है : तब लोकनाथ विलोकिकै रघुनाथ को निज हाथ । सविसेष सों अभिषेक कै पुनि उच्चरी सुभ गाथ । रिषिराज इष्ट बसिष्ट सों मिलि गाधिनंदन आइ । पुनि वालमीकि बियास आदि जिते हुते मुनिराई ॥ (रामचन्द्रिका २६.३०) १. छंदार्णव ९.२. २. कहूँ सगन कहुँ जगन है, चौबिस बरन प्रमान । गुरु द्वै राखि तुकंत मे, बरनझुल्लना ठान ।। - वही १४.९ ३. मिलाइये-छंदार्णवपिंगल ९.३ तथा १४.१० ४. बृहतपिंगल पृ. ११३. Page #612 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ५८७ यह छंद वस्तुतः छब्बीस मात्रा वाली 'चर्चरी' का विभिन्न लगात्मक पद्धति से जनित प्ररोह जान पड़ता है। मात्रिक झूलणा छंद का प्रस्तुत स्वरूप भी गुजराती में मिलता है तथा वहाँ इसे पाँच पाँच मात्रा के बाद तालखंडों की व्यवस्था कर १०, १०, १०, ७ की यति में निबद्ध किया जाता है, इसका संकेत हम 'दलपतपिंगल' के उद्धृत लक्षण के द्वारा कर चुके है। यह छंद हिंदी और गुजराती के अलावा अपभ्रंश काव्य-परंपरा की विरासत के रूप में मराठी को भी मिला है, किंतु वहाँ यह 'झूलणा' न कहला कर 'झम्पा' कहलाता है। श्रीमाधव त्रि० पटवर्धनने बताया है कि इस छन्द में सात पंचकल गणों के बाद एक गुरु की योजना की जाती है। वे इसका उदाहरण पंचकल गणों में विभक्त कर यों देते हैं : वित्तमद- | मत्त जन- | चित्तसन् । तोषणीं । आप्तजन । पोषणीं । कावला- । सी ॥ ग्रीष्मभी- । ष्मातपी । सहुन बहु । यातना । पावलों । पावली । पावला । सी ॥ गोस्वामी तुलसीदास के उपर्युद्धत झूलना छन्द को देखने से भी स्पष्ट पता चलता है कि हिन्दी में भी प्रत्येक पंचकल गण को स्वतंत्र रूप में इस तरह नियोजित करने की परम्परा रही है कि हर गत पंचकल की पाँचवीं और आगत पंचकल की पहली मात्रा एक साथ संयुक्त न हो जाय तथा ऐसे स्थान पर सदा गुर्वक्षर का प्रयोग बचाया जाता है । यद्यपि प्राकृतपैंगलम् के लक्षण में यह बात नहीं पाई जाती कि यहाँ सात पंचकल के बाद एक गुरु की योजना होनी चाहिए, फिर भी उसके झूलणा छन्दों में इस बात की पूरी पाबंदी लक्ष्य रूप में दिखाई पड़ती है। केवल किसी भी तरह हर चरण में १०, १०, १०, ७ की यति तथा ३७ मात्रा की योजना कर देने भर से शुद्ध झूलणा छन्द नहीं होगा, जब तक कि प्रत्येक यति-खंड में स्वतंत्र पंचकल गणों की व्यवस्था न की गई हो । सममात्रिक-चतुष्पदी मधुभार ६ १७२. प्राकृतपैंगलम् में वर्णित सबसे छोटा सममात्रिक चतुष्पदी छन्द 'मधुभार' है। प्राकृतपैंगलम् के अनुसार यह दो चतुष्कल गणों में विभाजित आठ मात्राओं की समचतुष्पदी है। इनमें प्रथम चतुष्कल की प्रकृति के विषय में कोई पाबंदी नहीं है, किंतु द्वितीय चतुष्कल का जगण (151) होना लाजमी है, अर्थात् 'मधुभार' के अन्त में गुरु-लघु अक्षरों की योजना होगी । प्राकृतपैंगलम् के लक्षणोंदाहरण पद्यों के प्रथम गण विविध प्रकृति के चतुष्कल पाये जाते हैं। इनमें सर्वलघु चतुष्कल (जसु पल (१.१७५ क), पअहर (१.१७५ ख)), अंतगुरु सगणात्मक चतुष्कल (चउमत्त १.१६५ ग); महुभा (महुभार १.१७५ घ) जसु चं (० चंद १.१७६ क), तुह सुब् (सुब्भ १.१७६ घ, आदि गुरु भगणात्मक चतुष्कल पिंघण (१.१७६ ख), और गुरुद्वयात्मक चतुष्कल (सो सं०) संभु १.१७६ ग) मिलते हैं। इससे स्पष्ट है कि प्राकृतपैंगलम् के काल तक 'मधुभार' का प्रथम चतुष्कल किसी भी तरह का हो सकता था। बाद में कुछ छन्दःशास्त्रियों ने इसके प्रथम चतुष्कल को नियत रूप से 'सगण' (15) माना है जो 'मधुभार' के परवर्ती प्रायोगिक विकास का संकेत करता है। दामोदर ने 'बाणीभूषण' में इसको सगण-जगणात्मक षडक्षर अष्टमात्रिक छंद कहा है। इस छंद में क्रमश: प्रथम-द्वितीय और तृतीय-चतुर्थ में तुक का निर्वाह होता है। यह छंद चार चार मात्रा की ताल में गाया जाने वाला छन्द है, किंतु इसकी पहली मात्रा पर पड़ेगी, जो वस्तुतः छठी और सातवीं मात्राओं से संयुक्त गर्वक्षर होता है। ताल की महत्ता का संकेत करने के लिये ही इस स्थान पर गुर्वक्षर की योजना कर अंतिम चतुष्कल को जगणात्मक निबद्ध करने का विधान है। गुजराती छन्दःशास्त्र इसकी ताल का स्पष्ट संकेत करता है, जो हिंदी के छन्दःशास्त्रीय ग्रन्थों में नहीं मिलता। _ 'मधुभार' छन्द का कोई संकेत हेमचन्द्र में नहीं है। हेमचन्द्र 'छन्दोनुशासन' के सम चतुष्पदी प्रकरण में किसी १. प्रा. पैं. १.१७५ २. छन्दोरचना पृ. ३८. ३. सगणं निधाय, जगणं विधाय ।। श्रुति सौख्यधाम, मधुभारनाम || - वाणी भूषण १.९९. ४. कळ आठ आण, मधुभार जाण । गुल अंत होय, संसय न होय । त्रीजी छठी ज, मात्रा कहीज । त्यां ताळ दीज, लघु पंचमीज ।। - दलपतपिंगल २.२६-२७ Page #613 -------------------------------------------------------------------------- ________________ ५८८ प्राकृतपैंगलम् भी अष्टमात्रिक समचतुष्पदी का संकेत नहीं करते। वहाँ ध्रुवक (नवमात्रिक, प च), शशांकवदना (दशमात्रिक, च च द), मारकृति (एकादशमात्रिक च पद) आदि इससे बड़ी चतुष्पदियों का जिक्र जरूर मिलता है। स्वयंभू के छन्दः शास्त्र में अष्टमात्रिक सम द्विपदी का उल्लेख अवश्य मिलता है, जो दो चतुष्कल गणों में निबद्ध की जाती है। इसका नाम वे 'मअरभुआ' (मकरभुजा) (अष्टमात्रिक च च ) देते है ।१ यही 'मकरभुजा' द्विपदी विकसित होकर पिछले दिनों चतुष्पदी 'मधुभार' के रूप में विकसित हो गई है और इसके दूसरे चतुष्कल को नियमतः मध्यगुरु जगण नियत कर दिया गया है । मध्ययुगीन हिंदी कविता को 'मधुभार' की यही परम्परा मिली है, जहाँ अन्त में 51 की व्यवस्था तथा दो चतुष्कल गणों की योजना मिलती है । विद्यापति की 'कीर्तिलता' के चतुर्थ पल्लव में 'मधुभार' छंद का प्रयोग मिलता है, जिसके अंत में 'जगण' (151) व्यवस्था का नियत विधान है। अणवरत हाथि, मयसन्त जाथि । भाग गाछ, चाप तोरंते बोल, मारते घोल संगाम धेष, भूमिट्ट मेघ ॥ अन्धार कूट, दिगविजय छूट गमरीर गव्व देखन्त भव्व ॥ 1 (कीर्तिलता पृ० ८२) " में मिलता है। लक्षण में केशव 'जगण' का उल्लेख नहीं करते पर दूसरे लेखक श्रीधर कवि इसका स्पष्ट उल्लेख करते हैं। भिखारीदास के 'छन्दार्णव' में यह अष्टमात्रिक प्रस्तार के छन्दों में वर्णित है। इसका कोई लक्षण नहीं दिया गया है, वहाँ केवल उदाहरणपद्य मिलता है, जिसमें अंतिम चतुष्कल स्पष्ट ही जगण है । बाद में इस छंद का उल्लेख केशवदास की 'छंदमाला' दक्षिनसमीर अतिकृस समीर हुअ मंद भाइ, मधुभार पाइ ॥ ( छंदार्णव ५.५७) हिंदी के लक्ष्य पद्यों को देखने से पता चलता है कि जगणव्यवस्था की सर्वत्र पूरी पाबन्दी नहीं मिलती। केशवदास की ‘रामचंद्रिका' में यह छन्द कई बार प्रयुक्त हुआ है, पर वहाँ कुछ सदोष उदाहरण मिलेंगे, जिनमें प्रथम और द्वितीय चतुष्कल संयुक्त कर दिये गये हैं। नमूने के लिये निम्न पद्य ले सकते हैं : तजिकै रारि । रिस चित्त मारि ॥ दसकंठ आनि धनु छुयो पानि ॥ (रामचंद्रिका ४.२४) इस छन्द के चौथे चरण में 'छ्यो' के 'यो' में चौथी और पाँचवीं मात्राओं को संयुक्त कर दो चतुष्कल व्यवस्था गड़बड़ा दी गई है। दीपक $ १७३. प्राकृतपैंगलम् में वर्णित दूसरा समचतुष्पदी मात्रिक छंद 'दीपक' है । यह १० मात्राओं की समचतुष्पदी है, जिसके अन्त में 'मधुभार' की ही तरह 5 होता है। प्राकृतपैंगलम् में उल्लेख है कि इसके चरण में 'चतुर्मात्रिक पंचमात्रिक + लघु' (१० मात्रा) की व्यवस्था होती है, किंतु प्रथम एवं द्वितीय गणों की प्रकृति के विषय कोई बंधन नहीं है, वे किसी भी प्रकार के हो सकते हैं। यह छंद पाँच पाँच मात्रा की ताल में गाया जाता रहा है, इसका संकेत गुजराती छंदोग्रंथों में मिलता है। 'दलपतपिंगल' में बताया है कि इसके गाने में पहली दो मात्रा छोड़कर तीसरी मात्रा से ताल देना शुरु किया जाता है, और दूसरी ताल आठवीं मात्रा पर पड़ती हैं। चतुष्कल गण को पंचकल के साथ संयुक्त न कर दिया जाय, इसलिये इसकी पाँचवीं मात्रा सदा लध्वक्षर द्वारा निबद्ध की जाती है । १. स्वयम्भूच्छंदस् ७.७ २. चारि मत्त के दोइ गन छंद गनौ मधुभार । चौहूँ पद बत्तीस कल छंदहु कोटि विचार || छंदमाला २.४३ ३. कल आठ संत, करि जगन अन्त । एहि भाँति देहु मधुभार एहु ॥ छंदविनोदपिंगल २.२९. ४. छन्दोनुशासन ६.२२ ३१. काछ ॥ - Page #614 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द त्रीजी अने आठ, त्यां ताल नो ठाठ । पण पाँचमी मात्र, ते लघु तणुं पात्र ॥ (दलपत० २.३१). ॥ दामोदर के 'वाणीभूषण' का लक्षण प्राकृतपैंगलम् के ही अनुसार है । हेमचन्द्र ने दसमात्रा वाली सम चतुष्पदी 'शशांकवदना' का संकेत किया है, पर उसकी गणव्यवस्था 'दीपक' (च प ल) जैसी न होकर 'च च द' है । इससे यह स्पष्ट है कि 'शशांकवदना' और 'दीपक' मात्रा गणना की दृष्टि से एक-से होने पर भी विभिन्न तालों में गाये जाने वाले छंद हैं । हेमचन्द्र का छन्द (शशांकवदना) चार-चार मात्रा की ताल में गाया जाता होगा, जबकि हमारा 'दीपक' छंद पाँच पाँच मात्रा की ताल में । फलतः इन दोनों की लय, गति और गूंज में स्पष्ट अन्तर मिलेगा। हेमचन्द्र की 'शशांकवदना' का लक्षणोदाहरण निम्न है : चौदः शशांकवदना । द्वौ चतुर्मात्रौ द्विमात्रश्चकैः शशांकवदना । यथानवकुवलयनयण । ससंकवयण धण ॥ कोमलकमलकर । उअ सरयसिरि किरि ।। (छन्दो०६-२३) यहाँ अंतिम लघ्वक्षर की एख मात्रा न मान कर हेमचन्द्र ने दो मात्राएँ मानी हैं, तथा यहाँ 'पादांतस्थं विकल्पेन' वाले नियम को लागू किया है। अन्यथा प्रत्येक चरण में नौ ही मात्रा होंगी, जो पूर्वोक्त लक्षण के विरुद्ध पड़ेंगी। स्वयंभू में इस तरह की कोई सम चतुष्पदी नहीं मिलती। वैसे वहाँ दस मात्रा वाली सम द्विपदी 'ललअअत्ति' (ललयवती) का उल्लेख है, जिसके प्रत्येक चरण में दो पंचमात्रिक गणों की योजना पाई जाती है । केशवदास की 'छन्दमाला' और 'रामचंद्रिका' दोनों में यह छन्द नहीं मिलता । श्रीधर कवि के 'छन्दविनोद' में इसका लक्षण प्राकृतपैंगलम् के अनुसार ही निबद्ध किया गया है। भिखारीदास ने दशमात्रिक प्रस्तार के छन्दों में इसका उल्लेख किया है, लेकिन वे इसका कोई लक्षण नहीं देते । उनके उदाहरण पद्य में 'च पल' वाली व्यवस्था की पाबंदी मिलती है। जय जय- । ति अगबं- । द, मुनि को- । मुदीचं- । द । त्रैलो- | क्य अवनी- । प दसरत्- । त्थ कुलदी- । प ॥ (छन्दार्णव ५.७३) आभीर (अहीर) १७४. प्राकृतपैंगलम् के अनुसार 'आमीर' (अहीर) छंद ग्यारह मात्रा का सममात्रिक चतुष्पदी छंद है। इस छंद के प्रत्येक चरण में ग्यारह मात्रा, अंत में चतुर्मात्रिक जगण (151) की व्यवस्था है। आरंभ की सात मात्राएँ किस किस मात्रिक गण में विभक्त होंगी, इसका कोई उल्लेख प्राकृतपैंगलम् का लक्षणपद्य नहीं करता । हमारा अनुमान है कि इस छंद में मात्रिक व्यवस्था "च त च" (चतुष्कल + त्रिकल + मध्यगुरुचतुष्कल (जगण) के क्रम में की जाती है। इसकी पुष्टि प्राकृतपैंगलम् के लक्षण तथा उदाहरण दोनों का विश्लेषण करने से होती है, जहाँ पाँचवीं मात्रा स्पष्टतः चौथी मात्रा के साथ संयुक्त नहीं की गई है। १. प्रा० पैं० १.१८१ २. तुरगैकमुपधाय, सुनरेन्द्रमवधाय । इह दीपकमवेहि, लघुमन्तमधिधेहि ॥ - वाणीभूषण १.१०७ ३. स्वयंभूच्छंदस् ७.१० ४. कल चारि पुनि पाँच, एक लघु साँच । दस मत्त पद चारि, दीपक्क सुभ धारि ॥ - छंदविनोद २.३१ ५. प्रा० पैं० १.१७७ Page #615 -------------------------------------------------------------------------- ________________ ५९० प्राकृतपैंगलम् सुंदरािगुज्ज- | रि णारि, लोअण । दीह । विसारि । पीण प-। ओह- । रभार, लोलइ । मोत्ति-। अहार ।। (प्रा० पैं० १.१७८) 'आभीर' में मात्रिक गणों का यह विभाजन माने बिना इसकी तालव्यवस्था नहीं बैठ सकेगी। यह छंद चतुर्मात्रिक ताल में गाया जाने वाला छंद है, जिसकी पहली, पाँचवीं और नवी मात्रा पर ताल पड़ती है। प्रथम गण को चतुष्कल माने बिना यहाँ दूसरी ताल पाँचवीं मात्रा पर नहीं पड़ सकेगी । दलपतपिंगल में इसकी तालव्यवस्था का संकेत मिलता है। आभीर की मात्रिक गणव्यवस्था का स्पष्ट विभाजन दामोदर का 'वाणीभूषण' भी नहीं देता; वहाँ केवल अंत में जगण के होने की पाबंदी का ही जिक्र है। हेमचन्द्र के यहाँ केवल एक ही एकादशमात्रिक समचतुष्पदी 'मारकृति' का उल्लेख है, जिसकी गणव्यवस्था 'च पद' या 'च च त' है । 'आभीर' छन्द 'मारकृति' के दूसरे भेद 'च च त' वाले छन्द से मिलता है, किंतु यहाँ अंतिम गण चतुष्कल (जगण) माना गया है, 'मारकृति' में वह 'त' (त्रिकल) है और हेमचन्द्र इसका भी संकेत नहीं करते कि यह 'विकल' नियमत: '5।' ही हो। हम देखते हैं कि दलपतपिंगल के मतानुसार आभीर के अंत में 'गल' 's।' ही अभीष्ट है, इसके पूर्व भी 'ल' हो तथा अंतिम गण 'जगण' हो ही यह आवश्यक नहीं । किंतु प्रा० पैं०, वाणीभूषण, छन्दमाला, छन्दविनोद, छन्दार्णव सभी हिंदी छन्दोग्रन्थ 'जगण' की व्यवस्था जरूरी मानते हैं । ऐसा अनुमान है कि प्राकृतपैंगलम् के पहले इस छंद की गणव्यवस्था 'चतुष्कल + चतुष्कल + आदिगुरु त्रिकल (51)' थी, और पहले हेमचन्द्र के समय इसकी रचना में 'त्रिकल' किसी भी प्रकार का हो सकता था। नवी मात्रा पर तीसरी ताल पड़ने के कारण यहाँ गुर्वक्षर की योजना की जाने लगी और यह भी हो सकता है कि ऐसा भेद हेमचन्द्र के समय ही लोकगीतों में प्रचलित रहा हो, किंतु हेमचन्द्र ने उसे सामान्यतः 'मारकृति' ही कह दिया है। जैसा कि इसका नाम ही संकेत करता है यह अहीरों का लोकगीतात्मक छंद है। मध्ययुगीन हिंदी कविता में केशवदास की 'छन्दमाला' और 'रामचन्द्रिका' दोनों जगह इस छंद के दर्शन होते हैं। केशवदास के लक्षण में कोई खास बात नहीं मिलती, वे भी पादांत में जगण व्यवस्था का संकेत करते हैं। किंतु रामचन्द्रिका में 'आभीर' के सदोष निदर्शन भी मौजूद है उदाहरण के लिये निम्न पद्य में चतुर्थ चरण के अंत में 'जगण' नहीं पाया जाता और प्रथम चतुष्कल के बाद के त्रिकल को इसी चरण में गुर्वक्षर के द्वारा निबद्ध किया गया है, जहाँ चौथी-पाँचवीं मात्रा संयुक्त कर दी गई है। अतिसुंदर अति साधु, थिर न रहति पल आधु । परम तपोमय मानि, दंडधारिनी जानि ॥ (राम० १.३८) 'दंडधारिनी जानि' की गणव्यवस्था का विश्लेषण करने में 'च त च' और अंतिम 'च' की जगणात्मकता नहीं मिलती । यहाँ अंतिम त्र्यक्षरसमूह 'नीजानि' अंतलघु पंचकल (तगण) हो गया है, जो छंद का स्पष्ट दोष है। ऐसा जान पड़ता है, लक्षण में 'जगण' की व्यवस्था करने पर भी कवि व्यावहारिक रूप में केवल 'गल' (5) वाले अंत तक ही नियम का पूरा पालन करते थे और यह इस चरण में भी मिलता है। भिखारीदास ने ग्यारह मात्रा वाले छंदों में 'अहीर' का उल्लेख किया है, वे इसके लक्षण का संकेत तो नहीं करते पर उदाहरण पद्य में 'जगण' की व्यवस्था दिखाई पड़ती १. पद मात्रा अगियार, आभिर छंद विचार । छेवट गु, ल, संभाळ, भू शर भक्ती ताळ || -दलपतगल २.३६ २. एकादशकलधारि, कविकुलमानसहारि । इदमाभीरमवेहि, जगणमन्तमधिधेहि || - वाणीभूषण १.१०१ ३. छंदोनुशासन ६.१२३. ४. छंदमाला २.२४ ५. कौतुक सुनहु न बीर । न्हान धसी तिय नीर । चीर धरयौ लखि तीर । लै भजि गयो अहीर ॥ - छंदार्णव ५.७६ Page #616 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ५९१ हाकलि $ १७५. हाकलि छंद के प्रत्येक चरण में १४ मात्रा होती हैं जिनमें आरंभ में तीन चतुष्कल और अंत में एक गुरु होता है । चतुष्कलों की व्यवस्था सगणात्मक (Is), भगणात्मक (50) या सर्वलघु चतुष्कल (III) होनी चाहिए। इससे यह संकेत मिलता है कि यहाँ 'जगण' (151) तथा द्विगुरु (55), इन दोनों चतुष्कल भेदों का सर्वथा वारण किया जाना आवश्यक है। गुजराती छन्दों-ग्रन्थों में यह छन्द 'हाकलि' न कहलाकर 'हालक' के नाम से प्रसिद्ध है किंतु हिन्दी में इसे 'हाकलिका' कहा जाता है। 'दलपतपिंगल' के अनुसार इसकी गणव्यवस्था '४+४+४+5' है तथा कहीं भी 'जगण' का विधान निषिद्ध है । यह छंद चतुर्मात्रिक ताल में गाया जाता है और पहली, पाँचवी, नवीं और तेरहवीं मात्रा पर ताल दी जाती है ।२ 'वाणीभूषण' में निर्दिष्ट गणव्यवस्था प्राकृतपैंगलम् के ही अनुसार है ।३।। __ हेमचन्द्र के छन्दोनुशासन में चतुर्दशमात्रिक समचतुष्पदी मिलती है, जिसकी गणव्यवस्था 'छ च च' या 'च च च द' दोनों तरह की मानी गई है। इस छंद को हेमचन्द्र ने 'गंधोदकधारा' कहा है। इस छंद के लक्षण में कहीं भी चतुष्कल गणों की अभीष्ट प्रकृति का संकेत नहीं मिलता और न 'जगण' का निषेध ही किया गया है । हेमचन्द्र की 'गंधोदकधारा' का विवरण निम्न है : षचाश्चिदौ वा गंधोदकधारा । षण्मात्रश्चतुर्मात्रद्वयं यदि वा चतुर्मात्रत्रयं द्विमात्रश्च सा गंधोदकधारा । यथारमणिकवोलकुरंगमय- । पत्तलपाविलअंसुभवि ॥ धणगंधोदयधारभरि । वइरिय तुअ ण्हायंति सवि ।। (छंदो० ६.२८) (हे राजन्, तुम्हारे सभी बैरी अपनी रमणियों के कपोल पर विरचित कस्तूरी की पत्ररचना के द्वारा काले किये आँसुओं से उत्पन्न गंधोदकधारा में स्नान कर रहे हैं ।) । हेमचन्द्र के इस उदाहरण में अंतिम 'द्विकल' गुर्वक्षर ही है, जो छंद में 'लघु' होनेपर भी 'पादांतस्थ' होने से गुरु माना गया है। अन्यथा हर चरण में चौदह मात्राएँ न होकर तेरह ही मात्राएँ होंगी । स्पष्ट है, यही 'गंधोदकधारा' विकसित होकर प्राकृतपांगलम् में 'हाकलि' के रूप में दिखाई पड़ती है। हेमचन्द्र के छंद में 'जगण' का निषेध नहीं है और तुक द्वितीय-चतुर्थ चरणों के अंत में है, यह भेद अवश्य मिलता है। मध्ययुगीन हिंदी कविता में आकर 'हाकलिका' छंद के प्रथम तीन चतुर्मात्रिक गणों को नियत रूप से आदिगुर्वात्मक (भगण) रखने की व्यवस्था चल पड़ी है । इसका संकेत केशवदास की 'छंदमाला' में मिलता है । करै सु कवि नृप जानि, भगन तीनि दै अंत गुरु ।। हाकलिका परमानि, प्रतिपद चौदह मत्त सब ॥ (छंदमाला २.४२)४ १. सगणा भगणा दिअगणई, मत्त चउद्दह पअ पलई । संठइ वंको विरइ तहा, हाकलि रूअउ एहु का ॥ - प्रा० पैं० १.१७२ २. जुग जुग जुग कळ गुरु अंते, हालक छंद कह्यो संते । प्रथम पछी चारे चारे, ताळ घरे, न जगण धारे ॥ - दलपतपिं० २.५२ ३. द्विजगणसगणभगणकलिता, भवति चतुर्दशकलकलिता । अन्तगुरुमुपधाय- यदा, हाकलिरेषा भवति तदा ॥ - वाणीभूषण १.९७ ४. केशव ग्रंथावली (हिंदुस्तानी एकेडेमी) में संपादित 'छंदमाला' के उक्त सोरठा में, हाकलिकालक्षण में 'मगन तीनि दै' पाठ है, जो संभवतः प्रूफ की गलती है, क्योंकि यहाँ तीन मगण मान लेने पर तो छंद के प्रत्येक चरण में २० मात्रा हो जायेंगी। साथ ही केशव का उदाहरण भी 'भगन तीनि दै' पाठ की पुष्टि करता है, जिसमें 'तीन भगण + गुरु' की व्यवस्था मिलती है। आवत श्री ब्रजराज बनै । केवल तेरहि रूप सने । तू तिनसों हँसि बात कहैं । सौतिन को गन दुख्ख दहै ॥(दे० केशवग्रंथावली भाग २, पृ. ४५५) Page #617 -------------------------------------------------------------------------- ________________ ५९२ प्राकृतपैंगलम् श्रीधर कवि के 'छन्दविनोद' में 'हाकलि' छंद में 'भगण' की व्यवस्था का नियमतः संकेत किया गया है। भिखारीदास के उदाहरण पद्य से पता चलता है कि हिंदी कवियों में इसके दुहरे रूप प्रचलित थे । कुछ कवियों ने आरंभ में तीन भगण की योजना कर इसे स्पष्टतः दशाक्षर (भ भ भ ग) चतुर्दशमात्रिक छंद बनाकर एक तरह से वर्णिक रूप दे दिया था । कुछ कवि प्रथम तीन चतुष्कलों की योजना अनेक प्रकार से कर इसके वास्तविक स्वरूप को सुरक्षित रख रहे थे। भिखारीदास के उदाहरण पद्य में इसका पुराना स्वरूप ही मिलता है, केशवदास या श्रीधर कवि वाला नहीं। परतिय गुरतिय तूल गनै । परधन गरल समान भने । हिय नित रघुबर नाम रै । तासु कहा कलिकाल करै ।। (छंदार्णव ५.११५) केशवदास की 'छन्दमाला' वाली 'हाकलिका' से कुछ भिन्न 'हाकलिका' का स्वरूप हमें 'रामचन्द्रिका' में मिलता है। रामचन्द्रिका के प्रथम प्रकाश का ३६वाँ छंद हिन्दुस्तानी एकेडेमी वाले आचार्य विश्वनाथ प्रसाद मिश्र के संपादित पाठ तथा लाला भगवानदीन वाली 'केशवकौमुदी' में सर्वथा भिन्न २ नामों से दिया गया है। प्रस्तुत छंद यह है : संग लिये रिषि सिष्यन घने । पावक से तपतेजनि सने ॥ देखत बाग-तडागनि भले । देखन औधपुरी कहँ चले ॥२ आचार्य मिश्र के संस्करण में यह 'हाकलिका' छन्द कहा गया है। लाला जी के संस्करण में चौबोला । लाला जी ने इसे वर्णिक वृत्त माना है। इस पर टिप्पणी देते वे लिखते हैं :- 'यह केशव का खास छन्द है। इसका प्रवाह चौबोला का सा है, पर है वर्णिक वृत्त । इसका रूप है तीन भगण और लघु गुरु (भ भ भ ल ग) ।" स्पष्ट है, मूल 'हाकलिका' के साथ अंत में गुरु के पहले एक लघु जोड़ कर यह छन्द बनाया गया है, जो चतुर्दशमात्रिक 'हाकलिका' न होकर पंचदशमात्रिक छन्द है। संभवतः यह केशवदास ने परंपरागत 'हाकलिका' के आधार पर नया प्ररोह बना लिया हो । 'छन्दमाला' वाली केशवसम्मत 'हाकलिका' चतुर्दशमात्रिक है, इसका प्रमाण इसी प्रसंग में ऊपर उद्धत केशव के लक्षणीदाहरण पद्यों से चलेगा, जहाँ स्पष्टतः दशाक्षर और चतुर्दशमात्रिक योजना पाई जाती है। 'हाकलिका' के इस अभिनव प्ररोह का लक्षण किसी छन्दोग्रंथ में तो नहीं मिलता, लेकिन 'रामचन्द्रिका' का प्रतापगढ़ से प्राप्त सं० १८६६ का हस्तलेख इसका लक्षण यों देता है, जो आचार्य मिश्र ने केशवग्रंथावली खंड २ के परिशिष्ट पृ. ४२२ पर प्रकाशित किया है : तीनि भगन कहँ कीजिए लघु इक इक गुरु अन्त । हाकलिका सो छंद है बरनत कवि बुधवंत ॥ स्पष्ट है कि यहाँ भी तीन भगण और अंतिम गुरु के पूर्व एक लघु की योजना का संकेत है, जो केशव के आलोच्य छंद में उपलब्ध है। भानुजी ने 'छन्द:प्रभाकर' में 'हाकलि' के पुराने लक्षण को ही लिया है और वे चतुष्कलों का भगण होना जरूरी नहीं सझते । आधुनिक युग में हिंदी कवि मैथिलीशरण गुप्त ने इसका प्रयोग 'साकेत' के चतुर्थ सर्ग में किया है, किंतु गुप्त जी ने सर्वत्र गणव्यवस्था की पूरी पाबंदी नहीं की है और कहीं कहीं अंत में 'गुरु' (5) वाले नियम का उल्लंघन कर उसके स्थान पर 'दो लघु (I) की योजना भी की है। इसी स-/मय प्रभु । अनुज स- / हित, ४ + ४ + ४ + || पहुँचे । वहाँ वि- | कार र- / हित । ४ + ४ + ४ + || जब तक / जाय प्र- / णाम कि- / या, ४+ ४ + ४ + 5 माँ ने / आशी- /र्वाद दि-/ या ॥ ४ + ४ + ४ + 5 (साकेत. पृ. ७३) १. छन्दविनोदपिंगल २.२८ २. हमने यह पाठ "हिंदुस्तानी एकेडेमी' वाले संस्करण (पृ. २३२) के अनुसार दिया है । लालाजी के संपादित संस्करण में 'रिषि' 'सिष्यन' और 'तड़ागनि' के स्थान पर क्रमश: 'ऋषि' 'शिष्यन' और 'तड़ागन' है। भाषावैज्ञानिक दृष्टि से आचार्य मिश्र का पाठ अधिक ठीक है। ३. मिलाइये : केशवग्रंथावली खंड २ पृ. २३२, केशवकौमुदी (पूर्वाध) पृ. १५ ४. त्रय चौकल गुरु हाकलि है | - छन्दःप्रभाकर पृ. ४७ Page #618 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ५९३ इस छंद में चतुष्कल गणव्यवस्था न होने पर यही 'मानव' छंद होता है । 'हाकलि' छंद और उसका 'मानव' वाला रूप दोनों प्रसाद के आँस में मिलते हैं। शशिमुख । पर धूं- / घट डा- / ले, ४ + ४ + ४ + 5 अंचल / में दी- / प छिपा- / ये। ४ + ४ + ४ + 5 जीवन / की गो- । धूली । में, ४ + ४ + ४ + 5 कौतू- / हल से / तुम आ- / ये ॥ ४ + ४ + ४ +5 (ऑसू पृ. १९) 'आँसू' का उक्त छंद 'हाकलिका' (हाकलि) का शुद्ध निदर्शन है, फर्क सिर्फ इतना है कि मध्ययुगीन काव्यपरंपरा में इसकी तुक क-ख; ग-घ वाली पद्धति की पाई जाती है, यह तुक मैथिलीशरण गुप्त के यहाँ ज्यों की त्यों सुरक्षित है, किंतु प्रसाद ने इस छंद में दो तुकों की व्यवस्था हटाकर केवल एक ही तुक रक्खी है, और वह भी 'ख-घ' (द्वितीयचतुर्थ) कोटि की, जिससे छंद की गूंज में परिवर्तन आ गया है । पादाकुलक ६ १७६. पादाकुलक समचतुष्पदी छंद है, जिसके प्रत्येक चरण में १६ मात्राएँ पाई जाती हैं। प्राकृतपैंगलम के अनुसार ‘पादाकुलक' में लघु गुरु व्यवस्था और मात्रिक गण व्यवस्था की कोई पाबंदी नहीं पाई जाती । इस छन्द का सर्वप्रथम संकेत स्वयंभूच्छन्दस् में मिलता है, जहाँ इसका लक्षण सामान्यतः प्रतिचरण सोलह मात्रा ही दिया है । बाद में राजशेखर सूरि ने भी इसका उल्लेख किया हैं, किंतु यहाँ भी गणव्यवस्था के विषय में कोई खास विशेषता नहीं मिलती।' दामोदर के 'वाणीभूषण' में भी यहाँ लघु गुरु व्यवस्था के नियम की ढिलाई का संकेत किया गया है और यह लक्षण प्राकृतपैंगलम् के ही लक्षण का उल्था हैं। स्पष्ट है कि प्राकृत पैंगलम् के समय तक 'पादा-कुलक' के लक्षण में केवल १६ मात्रा का प्रतिचरण होना ही पर्याप्त माना जाता था । मध्ययुगीन हिंदी कविता में आकर 'पादाकुलक' का लक्षण कुछ बदल गया है, इसके चरण के अन्त में 'दो गुरु' (55) की व्यवस्था आवश्यक मानी जाने लगी है। इस विशेषता का संकेत हमें सर्वप्रथम केशवदास की 'छन्दमाला' में मिलता है ।३ उनका उदाहरण निम्न है : बहु बनवारी सोभित भारी । तपमय लेखी ग्रहयिति देखी । सुभ सर सो| मुनिमन लोभै । सरसिज फूले अति रसभूले | उक्त उदाहरण में सबसे बड़ी समस्या तो यह है कि यहाँ पादांत में तुकव्यवस्था नहीं मिलती। 'भारी-देखी', 'लोभैभूले' में परस्पर अतुकांतता पाई जाती है। पादाकुलक छन्द में 'क-ख' 'ग-घ'- वाली तुक का होना सर्वथा आवश्यक है, जिसका इस उदाहरण में अभाव है। दूसरे, इस उदाहरण के प्रत्येक चरण में आठ आठ मात्रा के यतिखंडों के बाद 'वारी-भारी', 'लेखी-देखी', सोभै-लोभै' और 'फूले-भूले' की तुल मिलती है, जो पादाकुलक के पुराने लक्षणों में संकेतित नहीं है, न गुजराती पिंगल ग्रंथ 'दलपतपिंगल' ही इस आभ्यंतर तुक का संकेत करता है । स्पष्ट ही केशवदास के पादाकुलक-लक्षण से उनका उदाहरण पूरी तरह मेल नहीं खाता । उदाहरणपद्य किसी अष्टमात्रिक छन्द का उदाहरण है, जिसमें अंतिम दो अक्षर गुरु हैं। इसे 'पादाकुलक' कहना कहाँ तक ठीक है? केशव के लक्षण के अनुसार तो 'पादाकुलक' का उदाहरण गोस्वामी तुलसीदास की निम्न चौपाई हो सकती है : १. डा० पुत्तू काल शुक्लः आधुनिक हिंदी काव्य में छंदयोजना पृ. २५३ २. लघु गुरु एकणिअम णहि जेहा । पअ पअ लेक्खउ उत्तम रेहा । सुकइ फणिदंह कंठह वलअं । सोलहमत्तं पाआउलअं ॥ - प्रा० पैं० १.१२९ ३. स्वयंभूच्छन्दस् ६.१६० ४. राजशेखरसूरि : ५.१७१ ५. वाणीभूषण १.७५ ६. बारह मत्ता प्रथम चहुँ दोइ देउ गुरु अंत । सोरह मत्ता चरन प्रति पादाकुलिक कहंत ॥ - छंदमाला २.३५ पृ. Page #619 -------------------------------------------------------------------------- ________________ ५९४ प्राकृतपैंगलम् संभु सरासन काहु न टारा । हारे सकल बीर बरियारा ॥ तीनि लोक महँ जे भट मानी । सब कै सकति संभु धनु भानी ।। गुजराती कवि दलपत भाई ने भी इसके पादांत में 'दो गुरु' (55) की ही व्यवस्था मानी है। वे इसे 'चरणाकुल' कहते हैं। आगे चलकर हिंदी छन्दःशास्त्र में इसे 'चार चतुर्मात्रिक गणों से बना छन्द माना जाने लगा, जिसके अंत में सदा 'गुरुद्वयात्मक' (55) चतुष्कल की व्यवस्था पाई जाती है। कुछ लोगों के अनुसार 'पादाकुलक' में विषम मात्रिक गणों (त्रिकल और पंचकल) का प्रयोग निषिद्ध है, पर पुराना कोई लेखक इस बात पर जोर नहीं देता । मेरी समझ में इस छन्द की एक मात्र पाबंदी अन्तिम गण की गुरुद्धयात्मकता ही है । पादाकुलक का सर्वप्रथम प्रयोग अपभ्रंश बौद्ध कवि सरहपा में मिलता है। उनकी कविताओं के षोडशमात्रिक छंदों में फुटकल पादाकुलक बीच बीच में मिल जाते हैं, जैसे 'किन्तह तित्थ तपोवण जाई । मोक्ख कि लब्भइ पाणी न्हाई ।। छाडहु रे आलीका बन्धा । सो मुंचहु जो अच्छहु धन्धा ॥३' इसके बाद कबीर की रमैनियों, जायसी और तुलसी की चौपाइयों में तथा अन्य कवियों में भी पादाकुलक के खण्ड देखे जा सकते हैं । जायसी से एक पादाकुलक का नमूना यह है : बरनौं माँग सीस उपराहीं । सेंदुर अवहिं चढ़ा जेहि नाहीं । बिनु सेंदुर अस जानहु दीआ । उजियर पंथ रैनि महँ कीआ ॥ आगे चलकर हिंदी काव्यपरम्परा में 'पादाकुलक' की स्वतंत्र सत्ता खो गई है, वह हिंदी के प्रसिद्ध छंद 'चौपाई' में घुलमिल गया है। पज्झटिका १७७. पादाकुलक की ही तरह यह भी १६ मात्रा वाला सममात्रिक चतुष्पदी छन्द है। प्राकृतपैंगलम् के अनुसार इसके हर चरण में चार चतुर्मात्रिक गणों की रचना की जाती है, जिनमें अंतिम चतुष्कल ‘पयोधर' (151, जगण) होना आवश्यक है। इस प्रकार पादाकुलक और पज्झटिका में यह अन्तर है कि पादाकुलक के चरणांत में '55' होते हैं, पज्झटिका में '11', और इस परिवर्तन से दोनों की गति और लय में फर्क आ जाता है। पज्झटिका बड़ा पुराना छन्द है। इसका उल्लेख 'पद्धडिय' के नाम से सर्वप्रथम नंदिताढ्य के 'गाथालक्षण' में मिलता है, किंतु नंदिताढ्य के लक्षणोदाहरण पद्य में पादांत में 'जगण' व्यवस्था का कोई संकेत नहीं मिलता। उनके उदाहरण में पादांत में सर्वत्र 'भगण' (51) की व्यवस्था मिलती है, यद्यपि लक्षण में इसका भी नियमतः उल्लेख नहीं पाया जाता । स्वयंभूच्छन्दस् के अनुसार ‘पादाकुलक' की गणव्यवस्था '६+४+६' है । यही षोडशमात्रिक छंद जब '४ + ४ + ४ + ४' (चार चतुष्कल) की गणव्यवस्था के अनुसार निबद्ध किया जाता है, तो इसे 'पद्धडिआ' कहा जाता है । हेमचन्द्र भी 'पद्धडिका' का लक्षण हर चरण में केवल 'चार चतुष्कल' का होना ही मानते हैं । (ची: पद्धडिका । चगणचतुष्कं पद्धडिका - छन्दोनु० (६.३०) उनके उदाहरण से भी यह स्पष्ट है कि वे 'पद्धडिका' (पज्झटिका) के पादांत में 'जगण' की व्यवस्था नहीं मानते । हेमचन्द्र के 'पज्झटिका' छन्द के निम्न उदाहरण में प्रथम अर्धाली 'भगणान्त' (|) है, द्वितीय अर्धाली 'नगणांत' (1) । १. चरण चरणमां मात्रा सोळे, ताल धरो चोपाई तोले । छे गुरु बे जो छेवट ठामे, छंद नकी चरणाकुळ नामे ॥ - दलपतपिंगल २.७९ २. आधुनिक हिंदी काव्य में छंदयोजना पृ. २५९ ३. हिंदी काव्यधारा पृ. ६ ४. पद्मावत (नखशिख-खंड), पृ. ४१ ५. प्रा० पैं० १.१२५ सोलस मत्तउ जहिं पउ दीसइ । अक्खरमत्तु न किंपि गवीसइ ।। पायउ पायउ जमकविसुद्धउ । पद्धडिय तहिं छंद पसिद्धउ ॥ - गाथालक्षण पद्य ७६. ७. सोलहमत्तं पाआउलअं। (छ च छ) सविरइअं संकुलअं॥ तं चेअ चआरचउक्कं । तं जाणसु पद्धडिआ धुवअं॥ - स्वयंभूच्छंदस् ६.१६० Page #620 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द परगुणगणु सदोपसायणु । महुमहुरक्खरहिअमिअभास ॥ उवयारिण पडिकिआ वेरिअणहै। इअ पद्धडी मणोहर सुअणहँ ॥ (छन्दोनु० ६.१२८) इस विवेचन से यह स्पष्ट है कि शास्त्रीय परंपरा के अपभ्रंश छन्दः शास्त्री 'पज्झटिका' के पादांत चतुष्कल को नियमतः 'जगण' नहीं मानते थे। पञ्झटिका छन्द का प्रयोग स्वयंभू पुष्पदंत, धनपाल आदि अनेक जैन कवियों ने अपने प्रबंधकाव्यों के कड़वकों में किया है। वे सभी कवि 'पद्धडिया' की नियमतः जगणांत रचना नहीं करते, वैसे बीच बीच में जगणांत खंड भी मिल जाते हैं। जैसे, स्वयंभू की निम्न पद्धडिया में - 'जं राम- सेण्णु णिम्मल जलेण । संजीवेउ संजीवणि-बलेण ॥ तं वीरेहि वीररसाहिएहि वग्गतेहि पुलय पसाहिएहि । ( रामायण ६९-२० ) अपभ्रंश काव्यपरम्परा में ही पिछले दिनों 'पद्धडिया' में 'जगणांत' व्यवस्था जरूरी मानी जाने लगी थी। पुरानी हिंदी के भट्ट कवियों को यही परंपरा मिली है और इस परंपरा का संकेत रत्नशेखर के 'छंद: कोश' में भी मिलता है, जिन्होंने अंतिम चतुष्कल का 'जगण' होना लिखा है। वस्तुतः षोडशमात्रिक प्रस्तार के अन्य छन्दों पादाकुलक, वदनक, अडिला आदि से 'पज्झटिका के भेदक तत्त्व के रूप में 'इसका उल्लेख किया जाने लगा था। षोडशमात्रिक प्रस्तार के विविध छन्द अपभ्रंश कवियों के यहाँ प्रबंध काव्य के कडवकों में प्रयुक्त होते रहे हैं। ये सभी छंद आठ-आठ या चार-चार मात्रा के टुकड़ोंकी 'धूमाली' ताल में गाये जाते रहे हैं इनमें ताल क्रमश: पहली, पाँचवी, नवीं और तेरहवीं मात्रा पर पड़ती हैं। अपभ्रंश षोडशमात्रिक तालच्छदों की तालव्यवस्था ठीक यही थी किंतु गुजराती कवि दलपतभाई ने इसकी ताल क्रमशः तीसरी, छठी, ग्यारहवीं और चौदहवीं मात्रा पर मानी है ।ऍ इस संबंध में श्री रामनारायण पाठक लिखते हैं I : "त्यां आपणे जोयुं के ए प्राचीन उत्थापनिकामां दलपतरामनी तालयोजना बेसी शकती नथी, केम जे तेमां त्रीजी मात्रा तो तालने माटे अवश्य उपलभ्य होय छे पण ते पछीनी छडी उपलभ्य होती नथी पण आपणे माटे एटलं बस नथी। दलपतरामनी ते भले प्राचीन अपभ्रंशनी पद्धरी नथी । २" १. अपभ्रंश छन्दः शास्त्रियोंने पद्धडिया के अलावा और भी कई षाडशमात्रिक छन्दों का संकेत किया है। इनमें कई तो परस्पर अभिन्न दिखाई पड़ते हैं, किंतु इनमें कोई न कोई लयगत भेद अवश्य जान पड़ता है। इन छन्दों का विवरण निम्न है : १. संकुलक १६ (६, ४, ४, २) हेम० (५.२५), राज० (५.१७२). २. मात्रासमक १६ (४५४) कविदर्पण (२.१९) ३. विश्लोक १६ (४४४) कविदर्पण (२.१९) ४. चित्रा १६ (४४) कविदर्पण (२.२० ) ५. वानवासिका १६ (४४) कविदर्पण (२.२० ) ६. उपचित्रा १६ (४x४ ) कविदर्पण (२.२०) ७. मुक्तावलिका १६ (३x४, ४) कविदर्पण (२.२१) ८. वदन (बदनक) १६ (६, ४,४,२) हेम० (५.२८), कवि० (२.२१) राज० (५.१६ ). पय चारि ठविज्जहि ससिहि मत्त । पाऊहरु गणु जइ होइ अंत ॥ चउस िकलइ सव्वद गणेहु पद्धडिय छंदु तं बुह मुणेहु ॥ छंद: कोश पद्य ३६. । २. प्रति चरण सोळ मात्रा प्रमाण । ते चरण अंत जो जगण आण । दलपतपिंगल २-८७. ५९५ ९. रास १६ (४x२, 55 ) वृत्तजातिसमुच्चय (४.८५) १०. अप्सरा १६ (५, ५, जगण, 5 ) वृत्तजाति० (३.८) ११. चन्द्रिका १६ (५, ५, ४ ) वृत्तजाति० (३.१७) त्रण चक्र रुद्र रखें ज ताळ । पद्धरी छंदनो एज ढाळ || ३. बृहत् पिंगल पृ. ३७४. Page #621 -------------------------------------------------------------------------- ________________ ५९६ प्राकृतपैंगलम् १२. नंदिनी १६ (४ सगण) वृत्तजाति० (३.२०) १३. भित्तक १६ (३ भगण, 55) वृत्तजाति० ४.५५). १४. प्रथम विलासिनी १६ (२ त्रिकल, चतुष्कल, २. त्रिकल) हेम० (४.५२). १५. द्वितीय विलासिनी १६ (५, ५, जगण, 5) वृत्तजाति० (४.१५) १६. परिनंदित १६ (रंगण, नगण, भगण, 55) वृत्तजाति० (४.१९). १७. भूषणा १६ (५, ५, ३, ३ पादांत में यमक का प्रयोग) हेम० (४.२९) १८. विभूषणा १६ (२, जगण, तगण, रगण) वृत्तजाति० (४.९४) १९. घत्ता १६ (४ भगण) स्वयंभू (८.२८) २०. अडिला. १६ (चारों चरणों में केवल एक यमक) स्वयंभू (४.२९), हेम० (५.३०), राज० (५.२०) प्रा० पैं० (१.१२७), छंदःकोश (४१) । २१. मडिला. १६ (चारों चरणों में दो यमक) स्वयंभू (४.२९), हेम० (५.३०), राज० (५.२०), छंद:कोश (४१). २२. बाणासिका. १६ (४+४) वृत्तजाति० (४.१७). २३. पादाकुलक. १६ (गणव्यवस्था नहीं, स्वयंभू के अनुसार ६, ४, ६) स्वयंभू (६.१६०), राज० (५.१७१), प्रा० पैं० (१.१२९), २४. सिंहावलोक १६ (४ चतुष्कल, या तो सगण या सर्वलघु) प्रा० पैं० (१.१८३) २५. मालती. १६ (लघु, त्रिकल तथा पंचकल का प्रयोग, चतुष्कल निषिद्ध) छन्द:कोश (४९). इन छंदों में अनेक केवल नामभेद से एक दिखाई पड़ेंगे । वृत्तजातिसमुच्चय का 'नंदिनी' प्राकृतपैंगलम् के सिंहावलोक से अभिन्न है। दूसरी और मात्रासम, विश्लोक, चित्रा, वानवासिका, उपचित्रा और बाणासिका का, जिनमें सभी में चार चतुष्कल प्रयुक्त होते हैं, परस्पर स्पष्ट अंतर नहीं मालूम पड़ता । अप्सरा और चंद्रिका की गणव्यवस्था । बिलकुल एक है, भेद सिर्फ इतना है कि पहले छन्द में तृतीय गण नियमतः जगण होगा, दूसरे में कोई भी चतुष्कल गण हो सकता है। इस प्रकार अप्सरा छन्द वस्तुत: चंद्रिका छन्द का ही एक विशष्ट भेद है। . तो, पज्झटिका, पद्धडिया या पद्धरी षोडशमात्रिक प्रस्तार के उपर्युक्त छन्दों में अपभ्रंश कवियों का बड़ा लाडला छंद रहा है । दोहा अपभ्रंश मुक्तक काव्य का प्रिय छन्द था, तो पद्धरी (पद्धडिया) अपभ्रंश प्रबंध काव्य का । वैसे इसका प्रयोग बौद्ध सिद्धों की फुटकल कविताओं में ओर उनके चर्यापदों के रूप में भी मिलता है और यह परंपरा मध्ययुगीन हिंदी कविता में आ गई है। एक और यह परंपरा सूफी कवियों के प्रबंध काव्यों की चौपाईयों में देखी जा सकती है। दूसरी ओर यह परम्परा कबीर आदि संतों की रमैनियों और कतिपय पदों में भी मिलती है। किंतु जिस तरह 'पादाकुलक' छन्द चौपाई में खप गया है, वैसे ही कवियों के यहाँ पद्धडिया भी चौपाई में ही विलीन हो गई है। शास्त्रीय परंपरा की गतानुगतिकता का पालन करने वाले कवियों (जैसे केशवदास) और छन्दों का विवेचन करने वाले लेखकों के यहाँ जरूर पज्झटिका (पद्धरी) का स्वतंत्र अस्तित्व किसी तरह सुरक्षित रहा है। दामोदर के 'वाणीभूषण' में 'पज्झटिका' की 'चार चतुष्कल' योजना और जगणांतता की पाबंदी का संकेत मिलता है। केशवदास की 'छंदमाला' का लक्षण भी प्राकृतपैंगलम् के ही अनुसार है, और भिखारीदास के यहाँ भी कोई विशेष उल्लेखनीय बात नहीं मिलती। जायसी और गोस्वामी तुलसीदास के यहाँ जगणांत चौपाइयाँ नहीं मिलती। जायसी की अधिकांश चौपाइयों के अंत में '55' (द्विगुरु) पाये जाते हैं । तुलसी की चौपाइयों में भी अधिक संख्या '55' (द्विगुरु) अंत वाले छन्दों की ही है, किंतु वहाँ 'भगण' (1) 'सर्वलघु चतुष्कल' () और 'सगण' (15) भी अंतिम चतुष्कल के रूप में निबद्ध १. वाणीभूषण १.७१ २. प्रथम चतुष्कल तीनि करि एक जगन दै अंत । इहि बिधि पद्धटिका करहु 'केसव' कवि बुधिवंत ॥ - छंदमाला २.३४. ३. सोरह सोरह चहुँ चरन, जगण एक दै अंत । छंद होत यों पद्धरिय, कह्यो नाग भगवंत ।। - छंदार्णव ५.१५७ Page #622 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ५९७ पाये जाते हैं। वस्तुतः चौपाइयों के अंत में 'जगण' (151) का विधान निषिद्ध है, फलतः चौपाइयों में 'पादाकुलक' और 'अरिल्ल' के खंड तो मिल जाते हैं, पद्धरी के नहीं । अडिल्ला (अरिल्ल) ६ १७८. अडिल्ला भी पादाकुलक और पद्धड़िया की तरह ही षोडशमात्रिक सम चतुष्पदी छंद है । प्रा० पैं० के अनुसार उक्त दोनों छन्दों से इसमें यह भेद है कि पादाकुलक के पादांत में 'दो गुरु' (55) होते हैं, पद्धडिया के पादांत में 'जगण' (151); किंतु अडिल्ला के पादांत में 'दो लघु' (I) होना जरूरी है। इससे यह स्पष्ट है कि अडिल्ला के पादांत में अंतिम चतुष्कल या तो 'भगण' (5॥) हो सकता है, या 'सर्वलघु चतुष्कल' (1) । दूसरी विशेषता यह है कि 'अडिल्ला' में पादाकुलक की तरह 'जगण' का सर्वथा वारण किया जाता है। तीसरे, इसके चरणों में दो स्थानों में, विषमसम चरणों में 'यमक' (तुक) की व्यवस्था की जानी चाहिए ।' जगण-निषेध को ध्यान में रखते हुए अडिल्ला को 'पादाकुलक' का ही भेद माना जा सकता है, किंतु स्वयंभू और हेमचन्द्र इसे 'वदनक' का भेद कहते हैं । अडिल्ला का सबसे पहला उल्लेख करने वाले स्वयंभू ही हैं। इनके मतानुसार अडिल्ला षोडशमात्रिक सम चतुष्पदी छन्द वदनक का वह भेद है, जिसके चारों चरणों में यमक की व्यवस्था पाई जाती है। 'यमक' व्यवस्था चारों चरणों में न होकर दो चरणों में ही पाये जाने पर इस वदनक-भेद को दूसरे नाम से पुकारते हैं । यह भेद 'मडिल्ला' है ।२ हेमचन्द्र ने दोनों तरह के भेदों को 'अडिल्ला' (अडिला) ही माना है। इस प्रसंग के आरंभ में हेमचन्द्र ‘वदनक' और 'उपवदनक' इन दो सम चतुष्पदियों का जिक्र करते हैं। वदनक षोडशमात्रिक छन्द (गणव्यवस्था-छचचद) है, उपवदनक सप्तदशमात्रिक छन्द (गणव्यवस्था-छचचत)। ये दोनों छन्द जब चारों चरणों में 'यमकित' (यमक अलंकार से युक्त) होते हैं, तो इन्हीं छन्दों को 'अडिला' कहा जाता है। इस संबंध में हेमचन्द्र के 'यमक' का पारिभाषिक अर्थ समझ लेना जरूरी होगा । हेमचंद्र 'यमक' का प्रयोग 'अनुप्रास या तुक' से सर्वथा भिन्न अर्थ में करते हैं । उनके यहाँ इसका अर्थ ठीक वही है, जो अलंकारशास्त्र में 'यमक अलंकार' का । इस प्रकार उसी 'वदनक' या 'उपवदनक' को हेमचन्द्र 'अडिल्ला' कहते हैं, जहाँ चारों चरणों या दो दो चरणों के अन्त में सर्वथा भिन्नार्थबोधक स्वरव्यञ्जनसमूह (यमक) का प्रयोग किया गया हो। आगे चलकर अपभ्रंश कवियों के यहाँ 'यमक' का प्रयोग केवल 'तुक' के अर्थ में चल पड़ा है, इसका संकेत हम 'तुक' का विवेचन करते समय कर आये हैं। हेमचन्द्र के निम्न उदाहरण से यह स्पष्ट है, जहाँ प्रत्येक चरण में 'सारंगहँ' पद भिन्न भिन्न अर्थ में प्रयुक्त हुआ है, तथा तुक के स्थान पर 'यमकालंकार' का प्रयोग मिलता है : नवघणभमभमंतसारंगहँ । कुंजकुसुमगुंजिरसारंगहँ । सुहविलसंतअडिलसारंगहँ । लीलावणहँ तरुणि सारं गहँ ॥ (छन्दोनु० ५.३९ पद्य) (हे तरुणि, जहाँ नवीन बादलों के भ्रम से चातक (सारंग) घूम रहे हैं, जहाँ कुंज के फूलों पर भौरे (सारंग) गूंज रहे हैं, और सुख से हाथी (सारंग) घूम रहे हैं, ऐसे वन के सार को तुम ग्रहण करो (सारं गहँ)।) हेमचन्द्र चारों चरणों में यमक होने पर और दो-दो चरणों में यमक होने पर नाम-भेद के पक्ष में नहीं हैं । वे दोनों दशाओं में 'अडिला' ही कहना पसंद करते हैं, किंतु उन्होंने इस बात का संकेत किया है कि कुछ अपभ्रंश छन्दःशास्त्री चारों चरणों के अंत में 'यमक' होने पर इसे 'मडिला' कहते हैं । इससे यह संकेत मिलता है कि हेमचन्द्र के समय दूसरे लोग दो दो चरणों में भिन्न भिन्न 'यमक' होने पर (वदनकोपवदन को) अडिला पुकारते थे, चारों चरणों में एक ही 'यमक' व्यवस्था होने पर मडिला । हेमचंद्र का यह उल्लेख स्वयंभू के उल्लेख से बिलकुल उलटा है, जो दो-दो चरणों १. सोलह मत्ता पाउ अलिल्लह । बे वि जमक्का भेउ अडिल्लह ॥ हो ण पओहर किं पि अलिल्लह । अन्त सुपिअ भण छंदु अडिल्लह ॥ प्रा० पैं० १.१२७ २. वअणअन्तजमिआ अ मडिल्ला (४.२९), मडिला चउपअजमिआ अडिल्ला (४.३२) । - स्वयंभूच्छन्दस् ३. छंदोनुशासन ५.२८-२९ ।। ४. ते यमितेऽन्तेऽडिला । ते वदनकोपवदनके चतुर्णां पादानां द्वयोर्द्वयोर्वान्ते यमकिते सत्यडिला । छन्दोनुशासन ५.३० ५. दे० अनुशीलन $ १३७ ६. चतुर्णां यमके मडिलेत्यन्ये । - छन्दोनु० ५.३० सूत्र की वृत्ति Page #623 -------------------------------------------------------------------------- ________________ ५९८ प्राकृतपैंगलम् वाले भिन्नयमति वदनक को महिला कहते हैं, चारों चरणों में एक यमकव्यवस्था होने पर अडिला वृत्तजातिसमुच्चय के लेखक स्वयंभू के पक्ष में हैं, किंतु कविदर्पण के रचयिता हेमचन्द्र के द्वारा संकेतित मत को मानते जान पड़ते हैं । २ छन्दः कोश के लेखक ने अर्जुन नामक अपभ्रंश छन्दः शास्त्री के मत का भी उल्लेख किया है, जो स्वयंभू के ही मत को मानते हैं।" अडिला और महिला का यह भेद केवल अपभ्रंश की शास्त्रीय छन्द: परंपरा में ही रहा है। भट्ट कवियों के यहाँ 'वदनक' तथा 'उपवदनक' छन्द नहीं मिलते, फलतः यहाँ 'अडिला' साधारण घोडशमात्रिक छन्द बन कया है, और उसके साथ की यमक व्यवस्था भी केवल तुकव्यवस्था में बदल गई है। धीरे धीरे तुकव्यवस्था भी चारों चरणों में एक ही न होकर दो-दो चरणों में 'कख' 'गघ' के अनुसार पाई जाने लगी । संदेशरासक में 'अडिल्ला' की तुक 'कख' 'गघ' क्रम में ही मिलती है । संदेशरासक के 'अडिल्ला' छन्दों में 'यमकालंकार' का प्रयोग सभी जगह नहीं मिलता, केवल पद्य सं० १०४, १५७, १६३, १८२ में ही 'यमक' का प्रयोग मिलता है, बाकी 'अडिला' छन्दों में 'अनुप्रास' ही निबद्ध है। यह 'यमक' भी उक्त सभी छन्दों में सर्वत्र नहीं मिलता। कुछ छन्दों में तो यह केवल एक अर्धाली में ही मिलता है। दोनों अर्धालियों में निबद्ध 'यमक' वाले अडल्ला का एक निदर्शन यह है : 'इम विलवंती (? विलवंति) कहव दिण पाइउ । गेड गिरंत पढ़तह पाइउ ॥ पिअ अणुराइ स्यणिअ (? स्यणि) रमणीयव । गिज्जइ पहिय मुणिय अमरणीयव (? रमणीयव) | (हे पथिक, इस तरह रोते कलपते हुए प्राकृत गीतों को पढते हुए मैंने किसी तरह (वर्षा के दिन गुजारे । जो (शरद की) रात (प्रियसमागम के समय) प्रिय के प्रेम के कारण रमणीय प्रतीत होती है, वह मुझे आरे के किनारे (करपत्रपत्र ) की तरह मालूम पड़ी 1) उक्त छन्द षोडशमात्रिक प्रस्तार का छन्द है, किन्तु सिंघी जैन ग्रंथमाला के संस्करण में इसके तीन चरणों को सप्तदशमात्रिक माना है, मैंने षोडशमात्रिक ढंग पर ही इसका कोष्ठकगत संकेत किया है । के डा० भायाणी ने अडिला के ऐतिहासिक विकास का संकेत करते हुए बताया है कि वृत्तजातिसमुच्चय (४.३२) अनुसार 'आभीरी' (अपभ्रंश) भाषा में विरचित कोई भी छन्द पादांत में यमकित होने पर 'अडिल्ला' कहलाता था । इस प्रकार आरंभ में 'अडिला' एक सामान्य संज्ञा थी। धीरे धीरे इसका संबंध केवल वदनक और उपवदनक छन्दों से ही जुड़ गया और इन्हीं छन्दों में ऐसी विशिष्ट रचना की जाने लगी। जब 'यमक' और 'अनुप्रास' का भेद अपभ्रंश कवियों के यहाँ समाप्त हो गया, तो यमक के बिना भी १६ मात्रा के तुकांत समचतुष्पदी छन्द को अडिल्ला कहा जाने लगा और तुकांत व्यवस्था दो दो चरणों की भी हो गई। तो प्राकृतपैंगलम् में अडिल का यही परवर्ती रूप उपलब्ध होता है। दामोदर के वाणीभूषण के लक्षण में कोई खास बात नहीं मिलती और उनका उदाहरण स्पष्ट ही तुकांत मात्र है, हेमचन्द्र अनुसार यमकांत नहीं । १. वृत्तजातिसमुच्चय ४.३३-३४ २. कविदर्पण २.२१ ३. चउ पइ इक्कु जमक्कु वि दीसइ । अडिल छंद तं बुह य सलीसइ । जमकु होइ जहिं विपयजुत्तठ । मडिल छंदु तं अज्जुणि खुत्तड ॥ छंदः कोश पद्म ४१ - 8. These facts make it probable that formerly fe was a technical device rather than the name of any specific metre and accordingly any common metre could be turned into fs, by composing it in अपभ्रंश and using the यमक. And later on the distinction between the यमक and the अनुप्रास being lost. a 16-moraic metre of the above type even without the 4 came to be called fs. Finally it also took up the rhyme ab. cd. - Sandesarasaka : Study II, Metres $ 3 p. 51. Page #624 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ५९९ किं कीनाश पाशधर गर्जसि । मामुपगम्य दास (?) भरमर्जसि ॥ हरिचरणं शरणं न हि पश्यसि । यन्नामश्रवणादपि नश्यसि ।। (वाणीभूषण १.७४) हम बता चुके हैं कि प्राकृतपैंगलम् के लक्षणानुसार अडिल्ला के पादांत में 'भगण' या 'सर्वलघु चतुष्कल' में से कोई भी गण हो सकता था । केशवदास तक आते आते 'अरिल्ल' का अन्तिम चतुष्कल गण नियमत: 'भगण' बन बैठा ।' केशवदास ने 'रामचन्द्रिका' में भगणांत अरिल्ल की ही रचना की है। देखि बाग अनुराग उपज्जिय । बोलत कल ध्वनि कोकिल सज्जिय ।। राजति रति की सखी सुवेषनि । मनहुँ बहति मनमथ-संदेसनि ॥२ श्रीधर कवि के 'छंदविनोद' में इसके जगण-निषेध और पादांत में दो लघु की व्यवस्था का ही संकेत है ।। किंतु भिखारीदास में पुनः इस बात का उल्लेख मिलता है कि अडिला (अलिला) के चारों चरणों में एक ही 'यमक' का पाया जाना जरूरी है। भिखारीदास के उदाहरण से यह स्पष्ट है। उनका अडिल्ला का उदाहरण भगणांत है और 'यमक' का प्रयोग वे 'अलंकार' वाले अर्थ में नहीं करते हुए भी चारों पदों में एक से ही स्वर-व्यञ्जन-समूह (०चावति) की व्यवस्था करते हैं, यद्यपि वह सर्वत्र किसी पद का पदांश होने के कारण निरर्थक है, सार्थक नहीं । भ्रूव मठकावति नैन नचावति । सिंजित सिसिकिन सोर मचावति । सुरत समै बहुरंग रचावति । अति लालन हित मोद सचावति ॥' पद्माकर के पौत्र गदाधर भी अरिल्ल की तुकांतता चारों चरणों में ही मानते हैं, जब कि चौपाई का इससे यह भेद मानते जान पड़ते हैं कि चौपाई की तुकांतता दो दो चरणों में ही पाई जाती हैं। उनके लक्षणपद्यों से तो यह भेद स्पष्ट नहीं होता, क्योंकि अरिल्ल और चौपाई दोनों का लक्षण समान है; किन्तु उदाहरणपद्यों से यह भेद स्पष्ट है। गदाधर का उदाहरण फिर एक रूपांतर का संकेत करता है। हम देख चुके हैं कि पुरानी हिंदी काव्यपरंपरा और मध्ययुगीन हिंदी काव्यपरम्परा में 'अडिल्ला' के पादांत में 'दो लघु' (II) होना जरूरी है। इसीलिये केशवदास और भिखारीदास के उदाहरण 'भगणांत' है, किंतु गदाधर इसके पादांत में 'दो गुरु' की व्यवस्था मानते जान पड़ते हैं। उनका उदाहरण 'यगणांत' (155) चरणों में निबद्ध है। ले हरि नाम मुकुंद मुरारी । नारायन भगवन्त खरारी ।। राधावल्लभ कुञ्जबिहारी । जानकिनाथ सदा सुखकारी ॥ बाद में अरिल्ल की यगणांत व्यवस्था का भी संकेत मिलता है। भानुजी ने इसके दोनों भेद माने हैं, अंत में दो लघुवाला अरिल्ल और अंत में यगण वाला अरिल्ल । डा० पुत्तूलाल शुक्ल आधुनिक हिंदी कविता के संबंध में यगणांत षोडशमात्रिक छंद को ही अरिल्ल कहते हैं । यदि अरिल्ल के लक्षण में चारों चरणों में एक ही तुक होने को प्रधान लक्षण न माना जाय - प्राकृतपैंगलम् और केशवदास का यही मत है - तो ऐसे भगणांत अरिल्ल-खंड गोस्वामी तुलसीदास की चौपाइयों में अनेक देखे जा सकते हैं। १. अंत भगन मनि पाय पुनि बारह मत्त बखान । चौसठ मत्ता पाय चहुँ यों अरिल्ल मन मान ।। - छंदमाला २.३४ २. रामचंद्रिका १.३० ३. छंदविनोद २.१४ ४. छंदार्णव ५.३२ ५. वही ५.३४ ६. दे० - छन्दोमंजरी पृ. ८०-८१ ।। ७. आधुनिक हिंदी काव्य में छंद-योजना पृ. २६२ ८. प्राकृतपैंगलम् के उदाहरणपद्य में तुक दो दो ही चरणों में मिलती है : जिणि आसावरि देसा दिण्हउ । सुत्थिर डाहररज्जा लिण्हउ ॥ कालंजर जिणि कित्ती थप्पिअ । धणु आविज्जिअ धम्मक अप्पिअ ॥ (प्रा० ५० १.१२८) Page #625 -------------------------------------------------------------------------- ________________ ६०० प्राकृतपैंगलम् रामसीय जस सलिल सुधासम । उपमा बीचि बिलास मनोरम ॥ नदी पुनीत सुमानस नंदिनि । कलि-मल-तृन-तरु-मूल-निकंदिनि ॥ भये बिलोचन चारु अचंचल । मनहुँ सकुचि निमि तजे दृगंचल ॥ तुलसी के मानस में 'जगणांत' पद्धरियाँ तो हैं ही नहीं, सर्वलघु चतुष्कलांत अरिल्ल-भेद भी ढूँढ़ने पर एक आध ही मिल पाते हैं । इस प्रसिद्ध चौपाई की सिर्फ पहली अर्धाली में यह व्यवस्था मिलती है। कंकन किंकिनि नुपूर धुनि सुनि । कहत लखन सन राम हृदय गुनि । मानहुँ मदन दुंदुभी दीन्हीं । मनसा बिस्वबिजय कहँ कीन्हीं । सिंहावलोकित १७९. सिंहावलोकित छंद षोडशमात्रिक प्रस्तार का छन्द है, और इस दृष्टि से यह पज्झटिका और अडिलामडिला से मिलता जुलता है। पर इसकी रचना में मात्रिक गणों की व्यवस्था विशेष प्रकार की होती है। यद्यपि यहाँ भी चार चतुर्मात्रिक गणों की व्यवस्था होती है, किंतु ये गण या तो 'सर्वलघु चतुष्कल' या 'सगण' (ISI) ही हो सकते हैं । प्राकृतपैंगलम् के अनुसार इसके प्रत्येक चरण में चार 'विप्रगण' (III) या 'सगण' (15) का विधानकर १६ मात्रा निबद्ध की जाती है, और 'जगण' (ISI), 'भगण' (|) तथा 'कर्ण' (55) का वारण किया जाता है। स्पष्टतः इस छंद की व्यवस्था '४+४+४+सगण' जान पड़ती है, जिसमें प्रथम तीन गण चतुष्कल सगण भी हो सकते हैं, सर्वलघु चतुष्कल भी। दामोदर के 'वाणीभूषण' में जगणादि के निषेध का स्पष्ट उल्लेख नहीं है, लेकिन लक्षणोदाहरण पद्यों में उनको बचाने की सतर्कता दिखाई पड़ती है। दिवसाद्यवसादिततिमिरवनं वनजावलिबोधनिसर्गधनम् । धनदेन्द्रकृतान्तपाशिनमितं मितभुवनतलं नम दिवसकृतम् ॥ (वाणीभूषण १.११०) यह छन्द चतुर्मात्रिक ताल में गाया जाता है। स्वयंभू, राजशेखर, हेमचन्द्र आदि पुराने अपभ्रंश छन्दःशास्त्री इस भेद का स्पष्ट संकेत नहीं करते, किंतु उनके षोडशमात्रिक 'पद्धडिका'३ में इसका अन्तर्भाव हो ही जाता है। वस्तुतः 'सिंहावलोकित' पद्धडिका का ही परवर्ती विशिष्ट प्ररोह है । यह विशेष प्रकार केवल आदिकालीन हिंदी के भट्ट कवियों में ही प्रचलित रहा होगा और इसकी स्थिति प्राकृतपैंगलम् के बाद केवल मध्ययुगीन हिंदी छन्दोग्रंथों में ही मिलती है । रत्नशेखर के 'छन्दःकोश' में इसका कोई उल्लेख नहीं है। गुजराती और मराठी काव्यपरंपरा में यह अलग से छन्द के रूप में स्वीकृत नहीं रहा है । 'दलपतपिंगल' के रचनाकार कवीश्वर दलपतराम डाह्याभाई और 'छन्दोरचना' के लेखक श्री माधव त्रि० पटवर्धन इसका स्वतंत्र उल्लेख नहीं करते । पटवर्धन ने 'प्रबालानंद' जाति के षोडशमात्रिक जातिविस्तार में इसका संकेत अवश्य किया है, पर वे इसका कोई मराठी उदाहरण नहीं देते और इसे स्पष्ट रूप से प्राकृत छंद घोषित करते हैं । इस छंद का प्रयोग मध्ययुगीन हिंदी काव्यपरम्परा में मिलता है। केशवदास की 'छन्दमाला' में तो इस छंद का लक्षणोदाहरण नहीं मिलता, पर 'रामचन्द्रिका' में इसका प्रयोग किया गया है । अति मुनि । तन मन । तहँ मो- । हि रह्यो, कछु बुधि । बल बच- । न न जा- । इ कह्यो । पसुं पं- । छि नारि । नर निर- । खि तबै, दिन रा- । मचंद्र । गुन गन- । त सबै ॥ (रामचंद्रिका १.४४) १. गण विप्प सगण धरि पअह पअं, भण सिंहअलोअण छंद वरं । गुणि गण मण बुज्झहु णाअ भणा, णहि जगणु ण भगणु ण कण्ण गणा || - प्रा० पैं० १.१८३ २. वाणीभूषण १.१०९ ३. ची पद्धडिका । चगणचतुष्कं पद्धडिका । - छन्दोनु० ६.३० ४. सिंहावलोकित व पज्झटिका हे प्राकृत छन्द प्रबालानन्द जातींच समाविष्ट होतात. - छन्दोरचना पृ. १४४ Page #626 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६०१ उक्त उदाहरण को लाला भगवानदीन ने केशव की अपनी ईजाद माना है और वर्णिक वृत्त कहा है, किन्तु यह वर्णिक वृत्त न होकर मात्रिक छंद है। जहाँ तक केशव की गणव्यवस्था का प्रश्न है, चार चरणों का अन्तिम चतुष्कल गण नियत रूप में 'सगण' है, किन्तु बाकी चतुर्मात्रिक टुकडों में छै: सर्वलघु चतुष्कल हैं, चार सगणात्मक और दो (छि नारि, 'मचंद्र) जगणात्मक । प्राकृतपैंगलम् और वाणीभूषण के अनुसार यहाँ जगणव्यवस्था ठीक नहीं है। संभवतः केशव के समय तक हिंदी कवि 'जगण' का वारण जरूरी नहीं समझते होंगे। केशवग्रंथावली खंड २ के परिशिष्ट में प्रतापगढ वाले हस्तलेख के आधार पर दिये गये इस छन्द के लक्षण में 'जगण' के वारण का कोई संकेत नहीं है। इतना ही नहीं, वहाँ तो इसके चारों चतुष्कल गणों को सगणात्मक निबद्ध करने का विधान है, जो इस बात का संकेत करता है कि केशवदास के समय 'सिंहावलोकित' का मूल मात्रिक रूप पूर्णतः सुरक्षित है, किंतु बाद में इसके प्रत्येक चरण में चार सगण निबद्ध कर इसे पूर्णतः द्वादशाक्षर (षोडशमात्रिक) छंद बना दिया गया है। ऐसा करने पर 'सिंहावलोकित' और वर्णिक छंद त्रोटक' (त्रोटकमब्धिसकारयुतं) में कोई भेद नहीं रह जायगा। मध्ययुगीन हिंदी कवियों और छन्दोग्रन्थकारों ने भी इस तरह अनेक विविध प्रकृति के मात्रिक और वर्णिक छंदों में घालमेल उपस्थित कर दिया है। श्रीधर कवि के 'छंदविनोद' में इसका यही लक्षण मिलता है, जो 'तोटक' (त्रोटक) से अभिन्न है। किंतु उनके उदाहरण में स्पष्ट भेद है। हम उन्हीं के दोनों छंदों के उदाहरण लेकर तुलना कर सकते हैं। 'मुनि आ- | श्रम सो- । भ धस्यो । तियहाँ अहि कच- । सँग बे- । सरि मो- । र जहाँ । जह दा- । स अहित । मति सक- । ल कटी, कर सिं- । हविलो- । कित गति । करटी ॥ (सिंहविलोकित छंद) सगना । रचि चा- | रि बिचा- । रि जहाँ सब सो- । रह म- । त्त प्रमा- । न तहीँ । पग बा- । रह अच् । च्छर जा- | हि लहो, तहिँ को । कवि तो- | टक छं- । द कहो ॥ (तोटक छंद. ३.६१) उपर्युक्त 'सिंहविलोकित' के उदाहरण में प्रथम चरण पूरी तरह 'तोटक' छंद का है, किंतु शेष तीन चरणों में उसे 'तोटक' से भिन्न रखा गया है, तथा इसके लिये कुछ स्थानों पर सर्वलघु चतुष्कल की भी योजना की गई है, अंतिम गण सर्वत्र सगणात्मक है। इससे यह स्पष्ट है कि इस छन्द के लक्षण भाग में 'चारि सगण कै दुज चरण" का अर्थ करते समय 'चारि' को 'सगण' का विशेषण नहीं माना जा सकता । ऐसा करने पर यह छन्द एक तो 'तोटक' से अभिन्न हो जायगा, दूसरे इसके उदाहरणों में लक्षण की व्याप्ति न हो सकेगी । फलतः अर्थ यों करना होगा - 'इस छंद के प्रत्येक चरण में चार (चतुष्कल मात्रिक) गण होंगे, ये या तो सगण हों या द्विज (सर्वलघुचतुष्कल)२' । भिखारीदास का लक्षण श्रीधर कवि के ही अनुसार है तथा वे उदाहरण भी ठीक वही देते हैं; वे इस छन्द का जिक्र सप्तम तरंग में जातिछन्दों के प्रसंग में करते हैं। प्लवंगम $ १८०. प्लवंगम छंद सममात्रिक चतुष्पदी है, जिसके प्रत्येक चरण में २१ मात्रा होती हैं। इन मात्राओं की गणव्यवस्था 'छ छ छ त' (६, ६, ६, ३) है। अंतिम त्रिकलगण लघु-गुरु (15) रूप होता है। इस प्रकार प्लवंगम में आरंभ में गुरु और अंत में गुरु और उसके ठीक पूर्व लघु होना परमावश्यक है। प्राकृतपैंगलम् में बताया है कि इस १. चारि सगन कै द्विज चरन, सिंहविलोकित येहु । अंत आदि कै चरन मैं मुक्तक पद ग्रसि देहु ॥ - केशवग्रंथावली खण्ड २ पृ. ४२२ २. चारि सगन कै दुज चरन, सिंहविलोकत एहु.।। चरन अंत अरु आदि के, मुक्त (क) पद ग्रस देहु ॥ - छंदविनोद २.२० पृ. ६१ ३. छंदार्णव ७.३५-३६ Page #627 -------------------------------------------------------------------------- ________________ ६०२ प्राकृतपेंगलम् छंद में पंचमात्रिक और चतुर्मात्रिक गणों की रचना नहीं की जानी चाहिए। प्राकृतपैंगलम् में इस छंद की यति का कोई संकेत नहीं मिलता, किंतु गुजराती ग्रंथ 'दलपतपिंगल' के मतानुसार यहाँ ११, १० पर यति पाई जाती है। यह छंद चतुर्मात्रिक ताल में गाया जाता है, जिस पर हम आगे विचार करेंगे । प्राकृतपैंगलम् में यति का कोई विधान संकेतित न होने पर भी, वहाँ उदाहरण भाग में यति पाई जाती है, किंतु यह ११, १० की न होकर १२, ९ की है। ऐसा जान पड़ता है, पुराने कवि यति का विधान प्रथम दो षट्कलों के बाद करते थे। बाद में प्लवंगम को रोला की गति में गाया जाने लगा था, फलत: इसमें भी यति का विधान ग्यारहवीं मात्रा के बाद किया जाने लगा। प्राकृतपैंगलम् के उदाहरण में यति बारहवीं मात्रा के बाद ही जान पड़ती है। णच्चइ चं ।चल विज्जुलि || आ सहि जा । णए मम्मह ख- । ग्ग किणीसइ । जलहरसा- । णए फुल्ल कलं- । बअ अंबर ॥ डंबर दी- ।सए पाउस पा- । उ घणाघण ॥ सुमुखि वरी- / सए ॥ (प्रा० पैं० १.१८८) दामोदर के 'वाणीभूषण' में प्लवंगम छंद में केवल तीन षट्कल गणों वाली व्यवस्था नहीं मानी गयी है, वे इसमें पंचकल और चतुष्कल का भी विधान करते हैं, केवल चरण के शुरू में आदिगुरु षट्कल की पाबंदी मानते हैं । अंत में रगण (ऽ । ऽ) होना उन्हें अभीष्ट है। इससे यह जान पड़ता है कि वाणीभूषण के समय तक इस छंद में 'छ छ छ त' वाली गणव्यवस्था लुप्त हो गई है। किंतु आरंभ में षट्कल की व्यवस्था और प्रत्येक चरण के आरंभ में गुरु होना जरूरी माना जाता रहा है। मध्ययुगीन हिंदी में आकर यह गणव्यवस्था और सहल हो गई है, केवल आद्यंत में गुरु का होना ही जरूरी माना जाने लगा है । प्राकृतगलम् और वाणीभूषण दोनों इसमें यति का संकेत नहीं करते, किंतु हिन्दी और गुजराती दोनों काव्यपरंपराओं में इसकी यति ग्यारहवीं मात्रा पर मानी जाती है, इसका संकेत श्रीधर कवि के 'छंदविनोदपिंगल' में मिलता है। श्रीधर कवि ने प्लवंगम के अंत में दामोदर की तरह ही 'रगण' (515) माना है। गुजराती छन्दः परम्परा में प्लवंगम में 'चार चतुष्कल गण + पंचकल' की गणव्यवस्था का संकेत मिलता है। इस संबंध में श्री रामनारायण पाठक इस छन्द की गति का संकेत यों करते हैं। "प्लवंगम : दादा दादा दाल'ल दादा दादा दालगा. अहीं स्पष्ट थशे के रोलानी पेठे ज आमां ११मी मात्राए यति छे. आ छन्दनां पहेलां चार चतुष्कलो बराबर रोलाना जेवां छे. पछी फेर पड़े छे."५ आधुनिक हिंदी कवियों में प्लवंगम छन्द में आठवीं मात्रा पर यति और अंत में 1515 या ऽऽ।ऽ पाया जाता है। जगन्नाथप्रसाद 'भानु' ने 'छन्द:प्रभाकर' में इसके अंत में ।ऽ।ऽ नियमतः माना है । स्पष्ट है, यह प्लवंगम भेद मध्ययुगीन हिंदी 'प्लवंगम' और गुजराती 'प्लवंगम' से लय की दृष्टि से भिन्न है, जहाँ ११ वी मात्रा लघु कर उसके बाद यति का १. जत्थ पढम छअ मत्त पअप्पअ दिज्जए, पंचमत्त चउमत्त गणा णहि किज्जए । संभलि अंत लहू गुरु एक्कक चाहए, मुद्धि पअंगम छंद विअक्खण सोहए ॥ - प्रा० .० १.१८३, साथ ही १.१८७-८७ २. मात्रा प्रतिपद एक, अने विस मानिये । एकादश दश ऊपर, जरूर जति जाणिये ॥ एक ऊपर पछि चतुर, चतुर पर ताल छे । आदी गुरु गुरु अंत, प्लवंगम चाल छे ।। - दलपतपिंगल २.९० ३. षट्कलमादिगुरुं प्रथमं कुरु संततं, पञ्चकलं च ततोऽपि चतुष्कलसंगतम् । नायकमत्र चतुर्थमितो गुरुमन्तके, एकाधिकविंशतिः प्लवंगमवृत्तके ॥ - वाणीभूषण १.१११ ४. आदि गुरू करि मत्त इकीस सुधारिये, अंत पदप्पद सुद्ध रगन्नहि धारिये । ___ग्यारह पै विसराम भली विधि दीजिये, चारु पवंगम छंदहिँ या बिधि कीजिये ॥ - छन्दविनोद २.३३ ५. बृहत् पिंगल पृ. ३११ ६. इस छन्द का प्रयोग आधुनिकयुग में गुरुभक्तसिंह के 'नूरजहाँ' (तृतीयसर्ग) और हरिऔधजी के 'वैदिक-वनवास' (नवम सर्ग) में मिलता है। Page #628 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६०३ विधान होता है। भानुजी ने 'यति' का विधान आठवीं मात्रा पर न होकर ग्यारहवीं पर होने पर उसे भिन्न छन्द कहा हैचंद्रायण । इसका विवेचन करते वे कहते हैं : "चंद्रायण के आदि में लघु व गुरु समकलात्मक रूप में आते हैं, जैसे 55, IIS, 50, 1; यदि कोई पद त्रिकल से आरंभ हो, तो एक त्रिकल और रखना पड़ता है, परंतु ११ मात्राएँ जगणान्त और १० मात्राएँ रगणान्त होती हैं। चन्द्र के दो पक्ष जैसे शुक्ल और कृष्ण प्रसिद्ध हैं, वैसे ही इसके पूर्वार्ध और उत्तरार्ध में पादांत की रीति भी भिन्न-भिन्न है।"? वस्तुत: 'चन्द्रायण' और 'प्लवंगम' एक ही छन्द के दो प्ररोह है और पुराना 'प्लवंगम' ही आज का 'चंद्रायण' है। भानुजी ने इन दोनों छंदों के मिश्रित छंद 'त्रिलोकी' का भी जिक्र किया है, जिसमें यति १६, ५ पर पाई जाती है। ये तीनों छंद 'प्लवंगम' की ही विविध गति से संबंध रखते हैं । भिखारीदास ने 'छंदार्णव' में 'प्लवंगम' का ही संकेत किया है, इसके अन्य दो प्ररोहों का नहीं । वे इसमें 'च च च च प' की मात्रिक गणव्यवस्था मानते हैं। उन्होंने इसके यति-विधान का कोई संकेत नहीं किया है। उनका उदाहरण निम्न है : एक कोउ मलयागिरि खोदि बहावतो, तौ कत दक्षिणपौन तियानि सतावतो । व्याकुल विरहिनि बाल झखै भरि नैन कों, निंदति बारहि बार पवंगम सैन कों ॥ (छंदार्णव ५.१८४) प्राचीन छंदोग्रंथों में 'प्लवंगम' का उल्लेख केवल प्राकृतपैंगलम् में ही मिलता है, स्वयंभू, हेमचंद्र, राजशेखर, रत्नशेखर कोई भी इसका संकेत नहीं करते । पर पुराने लेखकों ने २१ मात्रा वाले ऐसे अनेक छंदों का जिक्र अवश्य किया है, जिनको गण-भेद के कारण विविध नाम दिये गये हैं। हम यहाँ उनकी तालिका देकर 'प्लवंगम' के विकास पर कुछ विचार करेंगे। (१) गलितक २१ (५, ५, ४, ४, ३) हेमचन्द्र (४.१७), कविदर्पण (२.२३). (२) उपगलितक २१ (५, ५, ४, ४, ३; तृतीय तथा षष्ठ मात्रा लघु) हेम० (४.१८) (३) अंतरगलितक २१ (५, ५, ४, ४, ३; प्रथम-चतुर्थ या द्वितीयचतुर्थ तुक) हेम० (४.१९). (४) मंजरी २१ (३, ३, ४ x ३, ३) हेम० (४.५२) (५) तरंगक २१ (६, १, २, १, ४, २, गुरु, ३) हेम० (४.६६) (६) रासक २१ (१८, न; यति १४, ७) हेम० (५.३), स्वयंभू (८.५०) (७) दर्दुर (रासक) २१ (४, ५, ५, ४, लघु, गुरु) हेम० (५.१०) (८) आमोद (रासक) २१ (४, २, ज, म, गुरु) हेम० (५.११) (९) रासावलय २१ (६, ४, (जगणेतर), ६, ५) हेम० (५.२५), कवि० (२.२५) (१०) आभाणाक २१ (४ x ५, १) छन्द:कोश (१७) इस तालिका में 'गलितक' और उसी के अवांतर भेद 'उपगलितक' और 'अंतरगलितक' प्राकृत ग्रंथों में भी प्रयुक्त मिलते हैं। 'गलितक' छन्द प्रवरसेन के 'सेतुबंध' तक में है, इसका संकेत हम कर चुके हैं। मंजरी और 'तरंगक' भी प्राकृत के ही गेय छन्द जान पड़ते हैं । इन छन्दों का उल्लेख हेमचन्द्र प्राकृतछन्दों के ही प्रकरण में छन्दोनुशासन के चतुर्थ अध्याय में करते हैं। अपभ्रंश छन्दःप्रकरण में वर्णित २१ मात्रा वाले छन्दों में 'रासक' प्रमुख है, जिसका मूल लक्षण यह है कि इसमें १८ मात्रा तदनंतर 'नगण' (III) की व्यवस्था पाई जाती है। इसका उदाहरण हेमचन्द्र ने यह दिया है। १. भानु : छंद प्रभाकर पृ. ५८. २. प्लवंगम और चंद्रायण के मेल से, अंत में 15, त्रिलोकी नामक छंद माना गया है, यथा 'सोरह पर कल पाँच त्रिकोली जानिए' । - वही पृ. ५८ ३. चारि चकल इक पंचकल, जानि प्लवंगम वंस । - छंदार्णव ५.१८३ ४. दे०-प्रस्तुत ग्रंथ १३७ ५. दामात्रा नो रासको ढैः । दा इत्यष्टादशमात्रा नगणश्च रासकः । द्वैरिति चतुर्दशभिर्मात्राभिर्यतिः । Page #629 -------------------------------------------------------------------------- ________________ ६०४ प्राकृतपैंगलम् 'सुररमणीअणकयबहुविहरासयथुणिय, जोइविंदविंदारयसयणमुणिअचरिअ । सिरिसिद्धत्थनरेसरकुलचूलारयण, जयहि जिणेसर वीर सयलभुवणाभरण ।' (सुररमणीजन के द्वारा बहुविध रासक छन्दों के द्वारा स्तुत, योगीवृंद-वृन्दारक (देव) शत के द्वारा ज्ञात चरित, श्रीसिद्धार्थनरेश्वर के कुलचूड़ारत्न सकलभुवनाभरण वीर जिनेश्वर (तुम्हारी) जय हो ।) हेमचन्द्र के 'दर्दुर' और 'आमोद' दोनों छंद 'रासक' के ही अवांतर प्ररोह हैं, जिनमें फर्क सिर्फ गणव्यवस्था का है। इन दोनों भेदों में अंत में गुरु (5) होना परमावश्यक माना गया है, जो मूल 'रासक' छंद में निषिद्ध है, क्योंकि वहाँ अंत में 'नगण' होता है। 'रासावलय' रासक का वह भेद है जहाँ गणव्यवस्था 'छ, च (जगणेतर), छ, प' है। इस छंद में दूसरे स्थान पर जगण का प्रयोग निषिद्ध है। ये सभी रासक के ही भेद हैं । प्राकृतपैंगलम् के ही समसामयिक ग्रंथ 'छन्दःकोश' में प्लवंगम का उल्लेख न होकर 'आभाणक' (४ x ५, १) का विवरण मिलता है । उक्त सभी छंद मूल 'रासक' के ही प्ररोह हैं।। ___'रासक' छंद अपभ्रंश का काफी प्रसिद्ध छंद है, जो 'रासनृत्य' के साथ गाया जाता रहा है। इस छन्द को कुछ स्थानों पर 'चर्चरी' भी कहा गया है। जिनदत्तसूरि ने इसी छन्द में 'चाचरि' (चच्चरी / चर्चरी) की रचना की है, किंतु वहाँ हेमचन्द्र के अनुसार प्रायः नगणांत व्यवस्था पाई जाती है तथा यति कहीं कहीं प्राकृतपैंगलम् के 'प्लवंगम' की तरह १२, ९ मिलती है । जिनदत्तसूरि की 'चाचरि' का एक नमूना यह है : जिण कय नाणा चित्तहँ, चित्त हरंति लहु, जसु दंसणु विणु पुन्निहिँ कउ लब्भइ दुलहु । सारइँ बहु थुइ-थुत्तइ, चित्तइँ जेण कय तसु पयकमलु जि पणमहि, ते जण कय-सुकय ॥२ स्पष्ट है, 'रासक' के अनेक भेद गेय रूप में प्रचलित रहे हैं, इसका गुर्वादि एवं गुर्वत भेद ही भट्ट कवियों में 'प्लवंगम' कहलाने लगा था । आरंभ में इसमें १२, ९ की यतिव्यवस्था थी, बाद में रोला के प्रभाव से ११, १० की यतिव्यवस्था हो गई। हिंदी के कुछ कवियों और छन्दोग्रंथों में इसके अंत में 'रंगण' (515) की व्यवस्था मानी जाने लगी। गुजराती काव्यपरंपरा में प्लवंगम छन्द का प्रचुर प्रयोग मिलता है। श्री नरसिंहराव ने इस छंद की तुलना गुजराती के गरबी गान से की है और बताया है कि इन दोनों में भेद यह है कि प्लवंगम में ११ वी मात्रा पर यति पाई जाती है, जब कि गरबी का पठन सतत अविरत है। कुछ गुजराती संगीतज्ञ प्लवंगम का संबंध दोहा से भी जोड़ते हैं । श्री बर्वे ने 'गायनवादन पाठमाला पु० १' में कहा है :- 'दुहानुं बीजुं चरण ते प्लवंगमनो प्रथम यतिवालो खंड छे. अने दुहाना पहेला चरणमांनी आरंभनी त्रण मात्रा ओछी करी, जोर अने संधिनी व्यवस्था मूल प्रमाणे राखवाथी प्लवंगमनो बीजो यतिवालो खंड बने छे.'५ किंतु यह मत मान्य नहीं हो सका है और प्लवंगम को दोहे से संबद्ध मानने का कोई प्रमाण हमारे पास नहीं है। इस संबंध में 'रासक' से 'प्लवंगम' का विकास मानने की हमारी कल्पना सत्य के अधिक नजदीक जान पड़ती है। आधुनिक हिंदी कवियों ने प्लवंगम छंद का अतुकांत प्रयोग भी किया है । प्रसादजी ने 'भरत', 'महाराणा का महत्त्व' और 'करुणालय' में इसी छंद का अतुकांत प्रयोग किया है । डा० पुत्तूलाल शुक्ल ने प्रसादजी के 'भरत' काव्य से अतुकांत प्लवंगम की निम्न पंक्तियाँ उद्धत की हैं । अहा खेलता कौन यहाँ शिशु सिंह से, आर्य वृन्द के सुंदर सुख में भाग्य सा, कहता है उसको लेकर निज गोद में खोल खोल मुख सिंह बाल मैं देखकर गिन लूँ तेरे दाँतों को कैसे भले । डा० शुक्ल ने प्रसादजी के उक्त छंद में दो अष्टक और एक पंचमात्रिक की व्यवस्था (८, ८, ५) मानी है । १. मत्त हुवइ चउरासी चउपइ चारिकल, तेसठिजोणि निबंधी जाणहु चहुयदल । पंचकलु वज्जिज्जहु सुट्ठवि गणहु, सोवि अहाणउ छंदु जि महियलि बुह मुणहु ।। - छन्दःकोश १७ २. हिंदी काव्यधारा पृ. ३५० से उद्धृत. 3. Thus in die the afat is after the eleventh matra while the garabi is a non-stop line altogether." __ -Gujarati Language and Literature Vol. II. p. 286-7 ४. बृहत् पिंगल पृ. ४४२ पर उद्धृत ५. आधुनिक हिंदी काव्य में छन्दयोजना पृ. ४०० Page #630 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६०५ हीर ६ १८१. हीर छन्द २३ मात्रा की सममात्रिक चतुष्पदी है । प्राकृतपैंगलम् के अनुसार इसमें पहले तीन षट्कल गण और फिर 'रगण' (515) (पंचकल) की स्थापना की जाती है। प्रत्येक षट्कल भी गुर्वादि होते हैं, जिसमें शेष चार मात्रा लघु (511) होती हैं । इस प्रकार हीर के हर चरण में ५ गुरु और १३ लघु अक्षर होते हैं । इस छन्द की उक्त गणव्यवस्था एवं लगात्मक पद्धति का संकेत 'दलपतपिंगल' में पूरी तरह नहीं मिलता । वहाँ केवल आदि में गुरु और अंत में रगण का ही विधान है, तभी तो ॥ वाले षट्कल गणों की व्यवस्था उदाहरण में नहीं पाई जाती । विश्वपाळ । धीविशाळ । छो दयाल । देव रे, शोकहारि । सौथी सारि / छे तमारि । टेव रे । ज्ञान-अर्क । सद्य हरक । दुःख नरक / खाणिनां आप चरण / तापहरण / पापहरण । प्राणिनां ॥ (दलपतपिंगल २-१००) इस छन्द की यति का कोई संकेत प्राकृतपैंगलम् में नहीं मिलता । कवि दलपतभाई इसमें ६, ६, ६, ५ पर यति मानते हैं और इसे त्रिमात्रिक ताल में गाया जानेवाला छन्द कहते हैं। पहली मात्रा के बाद हर तीन तीन मात्रा के टुकड़े के बाद ताल देकर यह छन्द गाया जाता है । मध्ययुगीन हिंदी काव्यपरम्परा में यह छन्द केशवदास के दोनों ग्रन्थों में उपलब्ध है। 'छन्दमाला' का लक्षण प्राकृतपैंगलम् के ही अनुसार है, दलपतपिंगल वाली पद्धति का नहीं । केशवदास इस छन्द में स्पष्टतः षट्कल गण की व्यवस्था । ही मानते हैं और 'छन्दमाला' वाला उदाहरण भी इसकी पूरी पाबंदी करता है। केशवकृत लक्षण यह है : एक गुरुही तर चारि लघु तीनि ठौर मति धीर । अंत रगन तेईस कल होइ एक पद हीर || (छन्दमाला २.४७) केशव की 'रामचन्द्रिका' में भी इस छंद की गणव्यवस्था दुरुस्त है, दलपतपिंगल वाली गड़बड़ी नहीं पाई जाती। पंडितगन मंडितगुन दंडित मति देखिये, क्षत्रियवर धर्मप्रवर क्रुद्ध समर लेखिये। वैस्य सहित सत्य रहित पाप प्रगट मानियै, सूद्र सकति विप्र भगति जीव जगति जानियै ।। (रामचंद्रिका १.४३) श्रीधर कवि के 'छंदविनोद' का लक्षणोदाहरण पद्य केवल तेईस मात्रा और अंत में रगण का ही संकेत करता है। वह आरंभ में गुरु और गुर्वादि षट्कल गणों की व्यवस्था नहीं देता और न इसकी पूरी पाबंदी अपने निदर्शन में ही करता है । नारायणदास वैष्णव ने 'छन्दसार' में इसका लक्षण पूरी तरह अष्टादशाक्षर रूप में दिया है, जहाँ गुरु और लघु अक्षरों के स्थान का संकेत स्पष्ट मिलता है। उनके मतानुसार इसमें क्रमशः भगण (15), सगण (॥), नगण (1), जगण (151), मगण (555), रगण (515) की स्थिति पाई जाती है। किंतु यह लक्षण या तो दुष्ट है या बनारस लाइट छापेखाने के संस्करण में गलत छपा है। यहाँ मगण (555) के स्थान पर 'नगण' होना चाहिए । मेरी समझ में यह संपादक की भूल से या हस्तलेख के लिपिकार की भूल से 'मगण' हो गया है, क्योंकि नारायणदास उदाहरण में स्पष्टतः पाँचवें वर्णिक गण को नियत रूप से नगणात्मक ही निबद्ध करते हैं : १. णाअ पभण तिण्णि छगण अंत करहि जोहलं, हार ठविअ पुणु वि सुपिअ विप्पगणहि सब्बलं । तिण्णि धरहि बे वि करहि अंत रगण लक्खए, कोइ जणइ दप्प भणइ हीर सुकइ पक्खए ॥ - प्रा० पैं० १.१९९ २. विश कळ, लावि सकळ, मित्र प्रबळ प्रेमथी, आदि उपर, त्रण त्रण पर, ताळ तुं धर नेमथी। शास्त्र अंत शास्त्रअंत, विरतिवंत होय ते आदि दीर्घ, अंत रगण, हीर छन्द होय ते ॥ - दलपतपिंगल २.९९ ३. तेइसकल राखि अमल अंतरगन राजई, छह विराम छह विराम छह सु पाँच साजई । या विधिकरि छंद सुधर हीर राम (? नाम) सोहना, श्रीधर कवि विरचित सुछवि जगत मन सुमोहना || - छंद विनोद २.३६ ४. भगन सगन नगना जगन मगन (? नगन) रगन पुनि जानि । एक चरन यौँ चारि हूँ हीरा छंद पहिचानि || - छंदसार पद्य ३५. Page #631 -------------------------------------------------------------------------- ________________ ६०६ प्राकृतपैंगलम् भाल तिलक माल उरसि छाप भुजनि ठावहीँ, श्याम सकल वारिद तन नैन कमल ध्यावहीं। कानन सुनि पावन जस आनँद उभगावहीँ, प्रेम मगन संतन मिलि जीवन फल पावहीं ॥ (छंदसार पृ. १२) भिखारीदास ने तेईस मात्रा वाले छन्दों में 'हीरक' छन्द का जिक्र किया है और इसमें तीन टगण और एक एक रगण की प्रतिचरण व्यवस्था मानी है ।" हीरक छंद की उट्टवणिका 'छन्दार्णव' में आदि गुरु ३ षट्कल + रगण दी है :51111, 51111, 51111, SIS; किन्तु उदाहरण पद्य के चारों चरणों में यह व्यवस्था नहीं मिलती । जाहु न पर। देस ललन । लालच उर रत्ननि की । खानि सुतिय मंदिर में विद्रुम अरु हीरक अरु । लालनि सम । ओठनि अव । मोतिअ सम । दंतनि लखि इस छन्द का द्वितीय चरण उपरिविवेचित लक्षण तथा उट्टवणिका की पूरी पाबंदी नहीं करता जहाँ प्रथम (रत्ननि की SIS) और तृतीय षट्कल ( मंदिर में 5115) गण की व्यवस्था नियमानुकूल नहीं जान पड़ती। इससे एसा संकेत मिलता है कि मध्ययुगीन हिंदी कविता में 'हीर' या 'होरक' के दोनों तरह के रूप प्रचलित थे और कुछ कवि षट्कल की विशेष प्रकृति के विषय में विशेष सतर्क नहीं थे। हाँ, चरण के आदि में गुरु और अंत में रगण की व्यवस्था का पालन सभी को अभीष्ट था । प्राचीन छन्दः परम्परा में २३ मात्रा वाले निम्न छन्द मिलते हैं । (१) विगलितक २३ (५, ५, ४, ४, ५) हेम० (४.२० ) (२) खझक २३ (३, ३, ४, ४, ४, २. गुरु) हेम० (४.४२) कविदर्पण (२.२३) (३) श्यामा २३ (५, ५, ४, ४, रगण) वृत्तजातिसमुच्चय (३.२८) (४) महातोणक २३ (५, ४, ५, ४, ५) हेम० (४.४३) (५) पवनोद्धत २३ (६, १, २, १, ४, २ गुरु, यगण ) हेम० (४.६७) (६) रासक २३ (४ x ५, लघु, गुरु, १४, ११) हेम० (५.४), कवि० (२.२३). इनमें 'रासक' के अतिरिक्त बाकी सभी हेमचन्द्रनिर्दिष्ट छन्द गलितक प्रकरण के हैं। 'रासक' छन्द जो द्वितीय रासक है तथा २१ मात्रावाले 'रासक' से भिन्न है, हीर छन्द की ही भाँति चरणांत में लघु और गुरु से नियमित होता है। फर्क इतना जरूर है कि यहाँ गणव्यवस्था भिन्न है और यति भी १४ ९ पाई जाती है। इस द्वितीय रासक का संकेत कविदर्पणकार ने किया है और वे इसका उदाहरण यों देते हैं । प्रणतजणकप्परुक्खसरिसं पयतामरसं जाण नमंति सुरा सययं कयमणुकरिसं । केवलणाणपईवपयासियसयलविसया, ते जिणणाहा तुम्हं कुणंतु भद्दं सया ॥ १. तीनि टगन यक रगन दै, हीरक जानो मित्त । २. चतुर्मात्रपञ्चकं लघुगुरू च यदि वा रासकः । - ३. कविदर्पण २.४० । मंडिकै, । छडिकै । " (प्रणत जनों के लिये कल्पवृक्ष के सदृश, मन का उत्कर्ष करने वाले, जिनके पदतामरसों (चरणकमलों) को देवता सदा नमस्कार करते हैं, वे कैवल्य ज्ञानरूपी प्रदीप से सकल विषयों को प्रकाशित करने वाले जिननाथ तुम्हारा सदा कल्याण करें 1) रेखिये, लेखिये | (छंदार्णव ५. २०० ) यद्यपि उक्त रासक का गति, लय और गूँज में हीरक (हीर) से भेद है, फिर भी इतना संकेत मिलता है कि हीर उसी गेय छन्द का प्ररोह है, जिसका एक भेद द्वितीय रासक है। प्राकृतपैगलम् के पूर्व कहीं भी इस विशिष्ट कोटि का हीरछन्द नहीं मिलता । इस छन्द की विशिष्ट प्रकृति भट्ट कवियों की ही देन है और वहीं से यह मध्ययुगीन हिंदी, गुजराती और मराठी काव्यपरम्परा में आई है। मराठी के छन्दों का विश्लेषण करते समय श्री माधवराव पटवर्धन ने इसे --- छंदार्णव ५.१९८ छन्दोनुशासन ५.४ Page #632 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६०७ मात्रिक चतुरक्षरी गणों के आवर्तन से बने छन्दों में स्थान दिया है । वे बताते हैं कि 'तूणक वृत्त के विशिष्ट स्थानों के गुरु के स्थान पर दो लघु देने से हीर वृत्त सिद्ध होता है ।१ मराठी से वे हीर छंद का निम्न उदाहरण देते हैं। 'शत्रुकदन केलिसदन वीर मदन हीर हा; व्यस्त कुटिल आणि कुठिल देवि नव तुझी रहा ! प्राप्त दयित त्यास खचित दीन करित टाळिशी, हा न विनय वा न सुनय, काम समय गाळिशी ॥ हीर का प्रयोग आधुनिक हिन्दी कविता में कम मिलता है। पंत की 'निद्रा के गीत' नामक कविता में इसकी ६, ६, ६, ५ वाली गणव्यवस्था मिलती है, किंतु वहाँ यति १२, ११ पर पाई जाती है । साथ ही वहाँ अंत में 'रगण' की व्यवस्था सार्वत्रिक नहीं है। जाग्रत उर में कंपन, नासा में हो वात, सोएँ सुख, दुख, इच्छा, आशाएँ अज्ञात ॥ विस्मृति के तंद्रालस, तमसांचल में रात, सोओ जग की संध्या, होए नवयुग प्रात ।। (पल्लविनी पृ० २२२-२२३) रोला १८२. रोला छन्द २४ मात्रा वाला सममात्रिक चतुष्पात् छन्द है। प्राकृतपैंगलम् के अनुसार इसके प्रत्येक चरण में २४ मात्रायें होती है तथा रोला के प्रथम भेद में ११ गुरु और दो लघु प्रत्येक चरण में होंगे । एक एक गुरु के स्थान पर दो दो लघु बढ़ाने से रोला के अन्य भेद होते हैं । इन सभी रोला भेदों के चरणों में ११ वी मात्रा लघु होती है और उसके बाद यति होती हैं, इसका कोई संकेत रोला के लक्षणपद्य में नहीं मिलता, लघु उदाहरणपद्य (१.९२) में ये दोनों लक्षण पूर्णतः घटित मिलते हैं। छप्पय छन्द के प्रकरण में रोला का संकेत करते समय प्राकृतपैंगलम् में ११, १३ पर प्रतिचरण यति का अवश्य उल्लेख मिलता है। दामोदर ने भी वाणीभूषण में ११, १३ पर ही यति मानी है और ग्यारहवीं मात्रा को लघ्वक्षर के द्वारा ही निबद्ध किया है : तरति पयोनिधिसलिल-, मयति गिरिशिखरशिखोपरि, विशति रसातलमटति, यशस्तव सकलदिशः परि । गगनगमनमभिनयति, समं शशिना श्रियमञ्चति, चित्रमिदं न तथापि, भवन्तं भूप विमुञ्चति ॥ किंतु जैसा कि हम आगे देखेंगे कि 'रोला' में ८, ८, ८ की यति भी पाई जाती है। प्राकृतपैंगलम् रोला छन्द के प्रकरण में इसकी गणव्यवस्था का कोई संकेत नहीं करता, किंतु छप्पय छंद के प्रकरण में रोला की गणव्यवस्था एक स्थान पर '२+४+४+४+४+४+ ' दी गई है,५ अन्य स्थान पर '६+४+४+४+४+~' संकेतित की गई है। ग्यारहवीं मात्रा को लघु मानने पर तीसरे चतुष्कल की रचना '...' या '.--' कोटि की हो सकती है। रोला छंद के नाम से इसका लक्षण पुराने ग्रन्थों में केवल प्राकृतपैंगलम् और छन्द:कोश में ही मिलता है। छन्दःकोश में रोला (=रोडक) का उल्लेख छप्पय, कुण्डलिया तथा कुंडलिनी छन्दों के प्रसंग में किया गया है। वे इसे 'रोडक' तथा 'काव्य' (कव्ब) इन दो नामों के पुकारते हैं। वहाँ यह भी संकेत मिलता है कि 'काव्य' छंद ही 'देशी भाषा' के सरस शब्दों में विरचित होने पर 'रोडक' कहलाता है। इससे यह संकेत मिलता है कि अपभ्रंश कवियों का वक्ष्यमाण 'वस्तुवदनक' या 'वस्तुक' ही पुरानी हिंदी के देशी कवियों के यहाँ 'रोडअ' (रोला) कहलाने लगा था। २४ मात्रा वाली सम चतुष्पदी अपभ्रंश में काफी पुरानी हैं। नंदिताढ्य के 'गाथालक्षण' में ही 'वत्थुओ' (वस्तुक) छंद का संकेत है, जिसकी गणव्यवस्था वहाँ '४+४+५+५+२+२+२' मानी गई है। इसके साथ १५, १३ यति वाले दो १. तूणक वृत्तांतील विशिष्ट ठिकाणच्या गुरु एवजी दोन लघु घालून हीर वृत्त सिद्ध होते । - छन्दोरचना पृ. ६० २. प्रा० पैं० १.९१ ३. एआरह तसु विरह त पुणु तेरह णिब्भंतइ । - प्रा० पैं० १.१०५ ४. एकादशमधि विरतिरखिलजनचित्ताहरणं । - वाणीभूषण १.५९ ५. प्रा० पैं० १.१०५ ६. छन्दःकोश पद्य १३, ३१, ३८ ७. सो पुण देसीभास सरस, बहु सद्दसमाउल, रोडक नामि पसिद्ध छंदु कवि पढहि रसाउल || - छंदःकोश १३ ८. दो वेया सिहिजुयलं जुयाई दुन्निउ दुगं च वत्थुयओ । - गाथा लक्षण ८२ ९. दे० - छप्पय छंद 8 २०१ Page #633 -------------------------------------------------------------------------- ________________ ६०८ प्राकृतपैंगलम् चरणों के द्विपदीखंड को मिश्रित कर बनाये गये 'दिवड्ड' छंद का भी वहाँ संकेत है। स्वयंभू ने अन्य २४ मात्रिक छंद 'उत्साह' का जिक्र किया है, जिसकी गणव्यवस्था '४+४+४+४+४+४' (छ: चतुर्मात्रिक गण) है। अन्य अपभ्रंश छंदःशास्त्रियों के यहाँ इस मात्रिक प्रस्तार के और भी कई छंद संकेतित है। १. उत्साह २४ (४ x ६) स्वयंभू (४.५), हेम० (५.२), कविदर्पण (२.२६), २. वस्तुवदनक २४ (६, ४, ४, ४, ६) हेम० (५.२५), कवि० (२.२५), राज० (५.१८) ३. करभक रासक २४ (५, ५, ४, ४, जगण, 5) हेम० (५.७) ४. इन्द्रगोप रासक २४ (४, ५, ५, ४, ४, 5) हेम० (५.८) ५. ललिता प्रथम २४ (४, ४, ५, ४, ५, २) हेम० (४.३६) ६. ललिता द्वितीय २४ (४, ४, रगण, ४, रगण, 5) वृत्तजाति० (४.९३) ७. द्रुता २४ (४, ४, जगण, ४, जगण, ४) वृत्तजाति० (४.३६) ८. लक्ष्मी २४ (४, ५, ५, ५, 155) वृत्तजाति० (३.३०) ९. चन्द्रलेखा २४ (६, ४, ४, ४, २) हेम० (४.६०), कवि० (२.२४) १०. सालभंजिका २४ (३, ३, ४, ४, ४, ३, ३) हेम० (४.२४) इन सभी छंदों में 'वस्तुवदनक' विशेष प्रसिद्ध रहा है और यही पुरानी हिंदी के 'रोला' का पूर्वरूप है, फर्क यह है कि रोला में आकर इसका अंतिम गण नियत रूप में दो लघुओं से युक्त हो गया है, फलत: इसे दो टुकड़ों में बाँट कर रोला की उट्टवणिका में '४ +.' बना दिया गया है। इसके अलावा 'वस्तुवदनक' में यति-व्यवस्था '६+४+४/ /४+६' जान पड़ती है। कुमारपालप्रतिबोध की भूमिका में जर्मन विद्वान् अल्सदोर्फ ने बताया है कि 'वस्तुवदनक' में प्रधान यति तीसरे मात्रिक गण (१४ वी मात्रा) के बाद पड़ती है, किंतु बाद में चलकर गौण यति ११वीं मात्रा के बाद भी पड़ने लगी है। प्राकृतपैंगलम् में इसी परवर्ती काल में विकसित यति का उल्लेख है और मूल १४ वी मात्रा वाली यति यहाँ नहीं पाई जाती। हेमचन्द्र ने वस्तुवदनक के लक्षण में यतिव्यवस्था का कोई संकेत नहीं किया है। वे केवल इसकी गणव्यवस्था (६+४+४+४+६)का संकेत करते हुए यह बताते हैं कि यहाँ दूसरे और चौथे चतुर्मात्रिक गणों में 'जगण' निषिद्ध है तथा विषम (तीसरा) चतुर्मात्रिक गण 'जगण' (15) या 'सर्वलघु' (II) हो सकता है। हेमचन्द्र के द्वारा उपन्यस्त उदाहरण में यतिव्यवस्था १४, १० की ही है, किंतु ११ वी मात्रा के बाद भी गौण यति मिलती है। मायाविअहँ विरुद्ध-, वाय- । वसवंचिअलोअहँ, परतित्थिअहँ असार-, सत्थ- । संपाइअमोहहँ । को पत्तिज्जइ सम्म-, दिट्ठि- । जहवत्थुअवअणहँ' जिणहँ मग्गि निच्चलनि-, हित्त, मणु करुणाभवणहँ ॥ इन दोनों स्थानों पर यति-प्रयोग की व्यवस्था हेमचन्द्र के पहले ही शुरु हो गई होगी । बाद में 'संदेशरासक' में भी यति ११ वीं और १४ वीं दोनों मात्राओं पर मिलती है। वस्तुवदनक (या रोला) का प्राचीनतम प्रयोग बौद्धसिद्ध सरहपा की रचनाओं में मिलता है। वहाँ द्वितीय चतुष्कल गण की व्यवस्था '.-.' मिलती है और ११ वी मात्रा पर भी गौण यति का स्पष्ट प्रयोग मिलता है, जहाँ चौदहवीं की मात्रा के पूर्व '--' (गुरु-लघु) की मात्रिक व्यवस्था वाला स्वतंत्र पद प्रयुक्त हुआ है : जइ णग्गा विअ होइ मुत्ति, ता सुणह सिआलह, लोम उपाडण अत्थि सिद्धि, ता जुवइ-णिअंबह । पिच्छी गहणे दिट्ठ मोक्ख, ता मोरह चमरह, सञ्छ-भोअणे होइ जाण, ता करिह तुरंगह ॥ १. Alsdorf : Kumarpalapratibodha (Intro.) pp.74-75 २. एकः षण्मात्रश्चगणत्रयं षण्मात्रश्च वस्तुवदनकम् । अत्रापवादः समे जगणरहितश्चगण ओगे जो लीर्वा ॥ - छंदोनु० ५.२५ वृत्ति ३. Bhayani : Sandesarasaka. (study) Metres $9. p. 58 ४. हिंदी काव्यधारा पृ. ४ Page #634 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६०९ पिछले दिनों जिनपद्मसूरि ने 'थूलिभद्द फागु' में इसी छंद का प्रयोग किया है। यहाँ भी मुख्य यतिव्यवस्था १४वीं मात्रा पर ही पाई जाती है : 'कन्नजुयल जसु लहलहंत किर मयण हिंडोला, चंचल चपल तरंग चंग जसु नयणकचोला । सोहइ जासु कपोल पालि जणु गालि मसूरा, कोमल विमलु सुकंठ जासु वाजइ सँखतूरा ॥ इस उदाहरण से यह स्पष्ट है कि जिनपद्म सूरि ने इस छंद के अंत में सर्वत्र 'दो लघु' की व्यवस्था की पाबंदी नहीं की है। उनके 'रोला' छंदों में चरणांत में '55', '(151)' (जगण), तथा 'जा' (भगण) तीनों तरह के रूप मिलते हैं। इन सभी भेदों में भगणांत छंद ही बाद के रोला के विशेष समीप है। प्राकृतपैंगलम् के लक्षणपद्य तथा उदाहरणपद्य के चरण 'भगणांत' (झंपिअ-कंपिअ) तथा 'द्विगुर्वंत' (55) दोनों तरह के हैं। आगे चलकर 'भगणांत' रोला ही विशेष प्रसिद्ध हो चला है । प्राकृतगलम् और पुरानी रचनाओं में यह छंद 'क-ख' 'ग-घ' की तुक-व्यवस्था का पालन करता है, किंतु कहीं कहीं चारों चरणों में एक ही 'तुक' का प्रयोग भी पाया जाता है, जैसे सरह के उक्त रोला में । मध्ययुगीन हिंदी कविता में रोला के चारों चरणों में एक ही तुक का निर्वाह पाया जाने लगा है। मध्ययुगीन हिंदी छंदःशास्त्रियों में 'रोला' का सर्वप्रथम संकेत जैन कवि राजमल्ल के 'पिंगलशास्त्र' में मिलता है। वे इसकी गणव्यवस्था में पादान्त में नियमत: गुरु मानते हैं और ११, १३ पर यतिव्यवस्था का उल्लेख करते हैं। केशवदास ने इसे 'कवित्त' (काव्य) छन्द कहा है। वे इसकी यतिव्यवस्था और गणव्यवस्था का कोई संकेत नहीं करते । केशवदास के 'कवित्त' (रोला) छन्दों में ११, १३ पर नियत यति पाई जाती है; ग्यारहवीं मात्रा 'लघु' और प्रत्येक चरण के अंत में 'दो लघु' (1) पाये जाते हैं। 'सुभ सूरज कुल कलस, नृपति दसरथ भए भूपति । तिनके सुत पुनि चारि, चतुर चितचारु चारुमति ॥ रामचन्द्र भुवचन्द्र, भरत भारत भुव भूषन । लछिमन अरु सत्रुघ्न, दीह दानव कुल दूषन ॥ (रामचंद्रिका १.२२) भिखारीदास ने 'छन्दार्णव' में 'रोला' और 'काव्य' दोनों छन्दों का अलग अलग जिक्र किया है। वे 'काव्य' को रोला का ही वह भेद-विशेष मानते हैं जिसमें ग्यारहवीं मात्रा लघु होती है । भिखारीदास के उदाहरणों में भी यह भेद स्पष्ट है : (रोला) रबिछबि देखत घूघू घुसत जहाँ तहँ बागत । कोकनि को ताही सों अधिक हियो अनुरागत ॥ त्यों* कारे कान्हहि लखि मनु न तिहारो पागत हमकों तौ वाही ते जगत उज्यारो लागत ॥ (छन्दार्णव ५.२०७) १. वही पृ० ४२४ २. (क) झिरिमिरि झिरिमिरि झिरिमिरि ए मेहा वरिसंति । खलहल खलहल खलहल ए वादला वहति ॥ - वही पृ० ४२२ (ख) गमगम गमगम गमगम ए कानिहि वरकुंडल । झलमल झलमल झलमल ए आभरणहँ मंडल || - वही पृ० ४२३ ३. प्रा० पैं० १.९२ ४. रोडउ छन्द फर्णिदु वत्तु चउठीह (? चउवीह) सुमत्तै, पढम होइ छह मनत्तभारित गणइ (? मत्त चारि चगणइ) गुरु अंतै । गारह तेरह विरह (? विरह) कित्ति चक्कवइ सरूपं, देवदत नंदन दयाल भारहमल भूपं ॥ - पद्य. १३० - हिंदी जैन साहित्य पृ. २३८ ५. प्रतिपद 'केसवदास' भनि करि मत्ता चौबीस । चौपद करहु कबित्त जग प्रगट कस्यो अहिईस || - छंदमाला २.२३ ६. रोला में लघु रुद्र पर, काव्य कहावै छंद । - छंदार्णव ७.३७ Page #635 -------------------------------------------------------------------------- ________________ ६१० (काव्य) जनमु कहा बिन जुवति जुवति सु कहा बिन जोबन । कह जोबन बिन धनहि कहा धन बिन अरोग तन ॥ तन सु कहा बिन गुनहि कहा गुन ज्ञानहीन छन । ज्ञान कि विद्याहीन कहा विद्या सु काव्य बिन ॥ (वही ७.३८) भिखारीदास के दोनों उदाहरणों की तुलना से स्पष्ट है कि वे 'रोला' में १२, १२ की यति मानते हैं, किंतु 'काव्य' में ११, १३ की । इससे स्पष्ट है कि रोला में ११ वीं मात्रा पर यति होना आवश्यक नहीं समझा जाता रहा है | २४ मात्रा के पूरे चरण को एक साँस में पढ़ना असंभव होने के कारण कभी १४ वीं पर, कभी ११ वीं पर, कभी १२ वीं पर, और कभी ८वीं और १६वीं मात्रा पर विश्राम लिया जाता रहा है । जगन्नाथदास रत्नाकर के 'गंगावतरण' काव्य में ग्यारहवीं मात्रा पर यति और उसके लघुत्व का नियमतः पालन नहीं मिलता। वैसे इस काव्य में अनेक स्थलों पर इसकी पाबंदी है, किन्तु अन्यत्र रत्नाकर जी ने खुद लिखा है, "रोला छंद की ग्यारह मात्राओं पर विरति होना आवश्यक नहीं है, यदि हो तो अच्छी बात है । २" I आधुनिक हिंदी कवियों ने 'रोला' का निर्माण तीन अष्टकों (८, ८, ८) को रख कर किया है। पंत, निराला, दिनकर आदि कई आधुनिक हिंदी कवियों ने रोला में रचना की है निरालाजी ने 'राम की शक्तिपूजा' में तीन अष्टकों (८, ८, ८) के आधार पर बने छंद का प्रयोग किया है। यह छंद 'रोला' के ही वजन पर बना है, किंतु कई छंदों में पादांत में 'SI' या '151' (जगण) की व्यवस्था भी मिलती है, जो शास्त्रीय 'रोला' से भिन्न लय तथा प्रवाह को जन्म देती है : है अमा निशा उगलता गगन घन अन्धकार खो रहा दिशा का ज्ञान; स्तब्ध है पवन - चार; अप्रतिहत गरज रहा पीछे अम्बुधि विशाल भूधर ज्यों ध्यान मग्न; केवल जलती मशाल । ४ किंतु इसके अतिरिक्त पादांत में 'दो लघु' वाले भी कई छंद निराला की इस कविता में मिलेंगे प्राकृतपैगलम् लख शंकाकुल हो गये अतुलबल शेष-शयन- खिंच गये हगों में सीता के राममय नयन; फिर सुना - हँस रहा अट्टहास रावण खलखल, भावित नयनों से सजल गिरे दो मुक्ता दल 1 रोला छन्द हिंदी का काफी प्रिय छन्द रहा है, जिसकी ऐतिहासिक परम्परा सरहपा तक परिलक्षित होती है। मूलतः यह केवल २४ मात्रा का सममात्रिक चतुष्पदी छन्द है जिसके यतिव्यवस्था तथा पादांत वर्णव्यवस्था के अनुसार एक से अधिक भेद पाये जाते हैं। गुजराती पिंगल ग्रन्थों में भी इसका १२, १३ मात्रा पर यति वाला भेद (काव्य) ही विशेष प्रसिद्ध है । इस छन्द में चार चार मात्रा के खण्डों की तालव्यवस्था पाई जाती है। प्रत्येक चरण की पहली, पाँचवीं, नवीं, तेरहवीं, सतरहवीं और इक्कीसवीं मात्रा पर ताल दी जाती है । गंधाण (गंधा) $ १८३. प्राकृतपैंगलम् के मात्रिक वृत्त प्रकरण में 'गंधाण' एक ऐसा छंद है, जिसके लक्षण में इसकी चरणगत मात्राओं की संख्या का कोई संकेत न कर अक्षरों (वर्णों) की संख्या का संकेत किया गया है। इसके प्रथम - तृतीय (विषम) चरणों में १७ वर्ण तथा द्वितीय चतुर्थ (सम) चरणों में १८ वर्ण होते हैं तथा चरणों के अन्त में 'यमक" पाया जाता है।' - १. डा० पुतूलाल शुक्ल २. नागरीप्रचारिणी पत्रिका सं० १९८१ पृ० ८१ आधुनिक हिंदी काव्य में छन्दयोजना पृ० २८८ ३. डा० शुक्ल वही पृ० २८९ ४. अनामिका पृ० १५० ५. वही पृ० १५२ ६ दलपतपिंगल २.१०३ ७. हम बता चुके हैं कि प्राकृतपैंगलम् में 'यमक' शब्द भिन्नार्थक स्वरव्यंजन समूह की पुनरावृत्ति (धमकालंकार) के अर्थ में प्रयुक्त न होकर केवल 'तुक' के अर्थ में प्रयुक्त होता है। ८. प्रा० पै० १.९४, १.९५ Page #636 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६११ अन्यत्र कहीं भी अपभ्रंश तथा मध्ययुगीन हिन्दी काव्यपरम्परा में इस छन्द का कोई संकेत नहीं मिलता । सिर्फ भिखारीदास ने 'छन्दार्णव' के चौदहवें तरंग में मुक्तक कोटि के छंदों में इसका जिक्र किया है। उनके मतानुसार भी इस छन्द के विषम चरणों में १७ तथा सम चरणों में १८ वर्ण होते हैं। प्रथम चरन सत्रह बरन, दुतिय अठारह आनु । यों ही तीजउ चौथऊ गंधा छंद बखानु ॥ (छन्दार्णव १४.४) प्राकृतपैंगलम् और भिखारीदास दोनों ही न तो इस छन्द के प्रतिचरण की मात्राओं का ही संकेत करते हैं, न वर्णों की लगात्मक व्यवस्था या गण-प्रक्रिया का ही संकेत करते हैं । इससे यह संकेत मिलता है कि इस छन्द के तत्तत् चरणों में कितने लघु और कितने गुरु हों और उनकी व्यवस्था किस प्रकार की हो, इसका कोई महत्त्व नहीं है। घनाक्षरी छन्द की तरह इसमें वर्गों की संख्या मात्र नियत है, कवि अपनी रुचि से लगात्मक व्यवस्था कर सकता है। साथ ही इस दृष्टि से इसके चरणों में मात्राओं की संख्या भी अनियत होगी। हम प्राकृतपैंगलम् के लक्षणोदाहरण पद्यों तथा भिखारीदास के उदाहरणपद्य का विश्लेषण कर इसे स्पष्ट कर रहे हैं : दहसत्त वण्ण पढम पअ भणह सुरअणा, ३ ग १४ ल, २० मात्रा तह बीअंमि अट्ठारहहिं जमअ जुअ चरणा । ५ ग, १३ ल, २३ मात्रा एरिसि अ बीअ दल कुणहु भणइ पिंगलो, ४ ग १३ ल, २१ मात्रा गंधाणा णाम रूअउ हो पंडिअजणचित्तहरो ॥ ९ ग ९ ल, २७ मात्रा इस छंद के विश्लेषण से स्पष्ट है कि यहाँ लगात्मक व्यवस्था और मात्रिक संख्या में कोई नियम नहीं दिखाई देता । हम उदाहरण पद्य भी ले लें । कण्ण चलंते कुम्म चलइ पुणवि असरणा, ५ ग, १२ ल, २२ मात्रा कुम्म चलंते महि चलइ भुअणमअकरणा । ४ ग, १४ ल, २२ मात्रा महि अ चलंते महिहरु तह अ सुरअणा, ३ ग, १४ ल, २० मात्रा चक्कवइ चलते चलइ चक्क तह तिहुअणा ॥ ५ ग, १३ ल, २३ मात्रा यहाँ भी कोई नियमित व्यवस्था नहीं दिखाई पड़ती। यही हालत भिखारीदास के पद्य की है। सुंदरि क्यों पहिरति नग भूषन असावली, ५ ग १२ ल, २२ मात्रा तन की द्युति तेरी सहज ही मसाल-प्रभावली । ७ ग ११ ल, २५ मात्रा चोबा चंदन चंद्रकइ चाहै कहा लड़ावली, ९ ग ८ ल, २६ मात्रा तेरे बात कहत कोसल लौं फैले सुगंधावली ॥ १० ग ८ ल, २८ मात्रा Page #637 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् ऐसा जान पड़ता है कि इस छंद की शर्त सिर्फ वर्णों की तत्तत् चरण में नियत संख्या और अंत में '5' है, जो 'घनाक्षरी' की तरह ही हैं । संभवतः इस छन्द को गानेवाला गुरु तथा लघु का स्पष्ट उच्चारण न कर हर अक्षर को एक ही मात्रिक काल देकर गाता हो । इस तरह की गानपद्धति संगीतज्ञो के यहाँ प्रचलित रही है। गंधाण छन्द इन्हीं की देन हो । मजे की बात तो यह है कि प्राकृतपैंगलम् में मुक्तक कोटि 'गंधाण' छन्द का तो उल्लेख है, पर मध्ययुगीन हिंदी काव्य परम्परा के अतिप्रसिद्ध छन्द घनाक्षरी का नामोनिशान तक नहीं है। प्राकृतपैंगलम् के संग्रहकाल के बाद घनाक्षरी का विकास ठीक उसी पद्धति पर हुआ है, जिस पद्धति पर प्राकृतपैंगलम् के कुछ ही दिनों पहले 'गंधाण' का विकास हुआ है । मध्ययुगीन हिंदी काव्यपरंपरा में गंधाण छंद सर्वथा अप्रचलित रहा है । ६१२ पर पिछले दिनों पद्माकर के पौत्र गदाधर ने इस छंद का लक्षणोदाहरण अपनी 'छंदोमंजरी' में अवश्य निबद्ध किया है । इनका लक्षण सारी समस्या सुलझा देता है । इनके अनुसार इसके प्रत्येक चरण में २४ मात्रायें होती हैं, तथा ये मात्रायें विषम चरणों में १७ और सम चरणों में १८ वर्णों में व्यवस्थित होती हैं। प्रथम - तृतीय चरण में १२, १२ पर यति और द्वितीय - चतुर्थ में ११, १३ पर यति पाई जाती है। इस तरह 'गंधाण' छंद काव्य या रोला का ही भेद-विशेष सिद्ध होता है । उनके उदाहरण में प्राकृतपैंगलम् तथा भिखारीदास की तरह पादांत में 'गुरु' (S) की व्यवस्था भी नहीं है । राम राम कृष्णचंद्र, राधिका विनोद करन प्रीतिपात्ररूप सब, जन हेतु भूमि कौ धरन । दीनबंधु श्रीश ईश, दास कै कलेशहरन, दास कौ निहाल अब कीजिये सु तारनतरन ॥ (छंदोमंजरी पृ० ९३) इस संकेत से 'गंधाण' की सारी समस्या भी सुलझ जाती है। प्राकृतपैंगलम् में गंधाण का उल्लेख ठीक रोला छंद के बाद किया गया है। इससे स्पष्ट होता है कि प्राकृतपैंगलम् का संग्राहक इसका संकेत करना चाहता था कि रोला का ही एक विशिष्ट भेद 'गंधाण' हैं। इसकी पुष्टि दामोदर के 'वाणीभूषण' से भी होती है, जो प्राकृतपैंगलम् की पद्धति का ही अनुसरण करते हुए 'गंधानक' का उल्लेख ठीक रोला के बाद ही करते हैं। उनका उदाहरण निम्न है गर्जति जलधरः परिनृत्यति शिखिनिवहो, नीपवनीमवधूय वहति दक्षिणगंधवहः । दूरे दयितः कथय सखि किमिह हि करवै, प्रज्वालय दहनं झटिति शलभमनुकरवै । ( वाणीभूषण १.६२ ) इससे यह जान पड़ता है कि व्याकरणिक दृष्टि से किसी भी पद में कितनी ही मात्रा क्यों न हो, यह छंद २४ मात्रा के चरणों में अष्टमात्रिक ताल में गाया जाता रहा होगा। कुशल गायक २४ से कम चरण को २४ मात्रा का प्रस्तार देकर गाता होगा और २४ से अधिक मात्रा के चरण में कुछ वर्णों को त्वरित गति से पढ़कर एक मात्रा बना लेता होगा । गगनांग $ १८४. गगनांग छन्द २५ मात्राओं वाली समचतुष्पदी है, जिसमें हर चरण में २५ मात्राएँ इस तरह नियोजित की जाती हैं कि वे ५ गुरु और १५ लघु अक्षरों ( २० वर्णों) में व्यवस्थित होती हैं। इसके प्रत्येक चरण का प्रथम गण चतुर्मात्रिक होना चाहिए और प्रत्येक पादांत में 'हीर' की तरह ही 15 होना चाहिए। प्राकृतपैंगलम् के उदाहरण के तृतीय चरण में इस गणव्यवस्था की पूरी पाबंदी नहीं मिलतो । पंक्ति यों है : 'खुरासाण खुहिअ रण महँ लंघिअ मुहिअ साअरा' इसमें मात्रायें बिलकुल ठीक है । यदि इसके स्थान पर हमारे संपादित पाठ की पादटिप्पणी में A हस्तलेख के पाठांतर 'खुरसाण' को ले लें तो चतुर्मात्रिक की योजना तो हो जायगी, किंतु एक मात्रा कम पडेगी और 'खुरसाण खुहिअ १. प्रथम तृतिय पद मैं बरन सत्रह कल चौबीस । दूजै चौथे अष्ट दस बरन कला चौबीस ॥ प्रथम तृतीय पद मैं गनौ बारह पै विश्राम । दूजै चौथे शिव (११) त्रिदश (१३) गंधन है अभिराम ॥ २. वाणीभूषण १.६१ ३. मिलाइये - 'वण्णो वि तुरिअपढिओ दोत्तिणि वि एक्क जाणेहु || (प्रा० पै० १.८) ४. पअ पअ ठवहु जाणि गअणंगउ मत्त विहूसिणा, भाअउ बीस कलअ सरअग्गल लहु गुरुसेसिणा । पढमहि मत्त चारि गण किज्जहु गणह पआसिओ, बीसक्खर सअल पअह पिअ गुरु अंत पआसिओ ॥ प्रा० पैं० १. १४९ ५. दे० प्राकृतपैंगलम् (सम्पादित अंश) पृ० १३२ छंदोमंजरी पृ० ९२-९३ For Private Personal Use Only Page #638 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६१३ रण महँ' आदि पाठ लेने पर छन्द में मात्रान्यूनता का दोष आ जायगा । दामोदर के वाणीभूषण में इसका लक्षण २५ मात्राओं के २० वर्णों की व्यवस्था नहीं मिलता। उनके मतानुसार इसके आदि में षट्कल गण और अंत में रगण (5I5) होना जरूरी है, बीच के गणों की व्यवस्था कैसी भी हो सकती है। इस छन्द में १२, १३ मात्रा पर यति पाई जाती है। दामोदर के लक्षण और उदाहरण दोनों में २० अक्षर (५ ग, १५ ल) वाली व्यवस्था का पालन नियमतः नहीं मिलता यह निम्न उद्धरणों से स्पष्ट हो जायगा । षट्कलमादौ विरचय शेषे रगणविभूषितं, मध्ये नियमविहीनं द्वादशके यतिसंगतम् । फणिपतिपिंगलवर्णितं कविकुलहृदयरञ्जनं पञ्चाधिकविंशतिकलवृत्तमिदं गगनाङ्गकम् ॥ (वाणीभूषण १.८६) गिरिवरतनयाकुचरसपातविमुद्रितलोचने निद्राश्वसितसमीरणदूरदुरितभयमोचने । अतिबलविचलदसुरबलतारितसुरवरनायके, अनुगतजनतारिणि मम रतिरस्तु किल विनायके ॥ (वाणीभूषण १.८७) गुजराती, मराठी छन्दःपरम्परा में यह छन्द नहीं मिलता और केशवदास की 'छन्दमाला' और 'रामचंद्रिका' दोनों में यह नदारद है । ऐसा जान पड़ता है, यह विशेष प्रचलित छन्द नहीं रहा है । भिखारीदास से पहले केवल श्रीधर कवि ने इसका संकेत किया है और वे इसका लक्षण प्राकृतपैंगलम् के अनुसार ही निबद्ध करते हैं। वाणीभूषण के अनुसार नहीं । भिखारीदास भी इस छन्द में पाँच गुरु और अन्त में रगणव्यवस्था का होना जरूरी मानते हैं। उनका स्वनिर्मित उदाहरण निम्न है : निरसि सौतिजन हृदयनि रहै गरउ को ढंग ना, पटतर हिय सतकवि के मन को मिटै फलंगना । बदन उघारि दुलहिया छनकु बैठि कढ़ि अंगना, चन्द पराजय साजहि लजित करहि गगनंगना ॥ (छन्दार्णव ५.२१०) अपभ्रंश काल में २५ मात्रा के अनेक छंद प्रचलित थे, इनमें सर्वाधिक प्रसिद्ध 'कोकिल' (रासक) छन्द है, जिसमें 'गगनांग' की तरह ही अंत में ।ऽ (ल ग) होना जरूरी है, किंतु उसकी मात्रिक गणव्यवस्था ४, ५, ५, ४, ४, ल, ग है । इस छन्द का जिक्र हेमचन्द्र ने किया है। इस छंद के उदाहरण को देखने से पता चलता है यहाँ प्रत्येक चरण के अंत में 'रंगण' (515) की व्यवस्था भी है, यद्यपि लक्षण में केवल 'लग' (13) ही पादांत में विहित है। हंसि तहारओ गइविलासु पडिहासइ रित्तओ, कोइलरमणिइ तुहवि कंतु कुंठत्तणु पत्तओ । विरहय कंकेल्लिह दोहल संपइ पूरंति अ, जं किर कुवलयनयण एह हिंडइ गायंति अ ।' (छन्दोनुशासन ५.८) (हे हंसि, तुम्हारा गतिविलास रीता प्रतिभासित हो रहा है; हे कोकिलरमणि, तुम्हारा कंठ भी कुंठत्व को प्राप्त हो गया है; क्योंकि विरह के गान से और पादाघात से अशोक का दोहद पूर्ण कर रही कुवलयनयना (नायिका) यहाँ बन में घूम रही है और गा रही है।) उक्त छन्द के प्रथम चरण में मैंने (तहारओ' के 'आ' को एकमात्रिक माना है, अन्यथा उक्त चरण में मात्रायें २६ हो जायँगी । प्राकृतपैंगलम् वाला 'गगनांग' छन्द उक्त 'कोकिल' (तृतीय रासक) से किसी न किसी तरह संबद्ध अवश्य होना चाहिए । दोनों एक ही मात्रिक प्रस्तार में गेय छन्द के प्ररोह हैं । गगनांग छन्द मध्ययुगीन एवं आधुनिक हिंदी कविता में प्रायः अप्रयुक्त रहा है। इस छन्द की यति कुछ लोगों ने १६, ९ भी मानी है, जो परंपरागत यति-व्यवस्था से भिन्न है । गदाधर की 'छन्दोमंजरी' में जो बहुत परवर्ती ग्रंथ है, १. गुरु लघु ठौरन नेमु वरन वर वीस सु कीजिये, सुभ पच्चीस कला तहँ सरस गनि यगन दीजिये । पंद्रह लघु गुरु पाँच चरन प्रति सुद्धि विचारिये, या विधि गगनक छन्द चारि पग सविधि सुधारिये ॥ - छन्दविनोद २.२१ २. सौ कल चारि पचीस को, छन्दजाति गगनंग । पग पग पाँचै गुरु दिये, अतिसुभ कह्यो भुजंग ।। - छंदार्णव ५.२०९ ३. च पाचाल्गा कोकिलः । चतुर्मात्रः पञ्चमात्रद्वयं चतुर्मात्रद्वयं लघुगुरु च कोकिलः । - छन्दोनुशासन ५.९ ४. इस पद्य के तृतीय चतुर्थ चरणों का पादांत 'अ' गुरु (5) माना जायगा । ५. पुत्तूलाल शुक्ल : आधुनिक हिंदी काव्य में छन्द-योजना पृ० २९१ Page #639 -------------------------------------------------------------------------- ________________ ६१४ प्राकृतपैंगलम् इसका यति-विधान इसी ढंग का है। वे निम्न उदाहरण देते हैं : माधव परम वेदनिधि देवक असुर हरंत तू, पावन धर्मसेतु कर पूरण सज्जन महन्त तू । दानव हरण राम नृप सन्तन काज करन्त तू, देखहु कस न नीति कर मोहक मान धरन्त तू ।। इस उदाहरण से स्पष्ट है कि गदाधर भी इसमें २० वर्णों (५ गुरु, १५ लघु) की व्यवस्था को जरूरी नहीं मानते। हरिगीता १८५. हरिगीता २८ मात्रा का सम चतुष्पदी छंद है। इसके प्रथम, तृतीय, चतुर्थ और पंचम मात्रिक गण किसी भी प्रकार के पंचमात्रिक हो सकते हैं, किंतु द्वितीय गण सदा षण्मात्रिक होना चाहिए और प्रतिचरण के अंत में 'गुरु' (5) होना चाहिए । इस प्रकार 'हरिगीता' की गणव्यवस्था ‘प छ प प प गुरु' है। इस छंद की खास विशेषता यह है कि इसमें पाँचवीं, बारहवीं, उन्नीसवीं, और छब्बीसवीं मात्रा नियत रूप से लघ्वक्षर के द्वारा निबद्ध की जाती है। अन्य स्थानों पर इच्छानुसार कहीं भी लघु, गुरु की व्यवस्था की जा सकती है। इस बंधन से यह स्पष्ट है कि यह छंद ऐसी ताल में गाया जाता है, जिसमें ७-७ मात्रा के तालखंड होते हैं । हरिगीतिका को प्रायः सप्तमात्रिक ताल 'दीपचंदी' में गाया जाता है । इस छंद के गाने में पहली ताल तीसरी मात्रा पर और बाद की तीन ताल क्रमशः १०वी, १७ वीं और २४ वी मात्रा पर पड़ती हैं । ताल वाली मात्रा से तीसरी मात्रा सभी तालखंडों में लघु निबद्ध की जाती है; यह मात्रान्तर इतना नियमित है कि इससे छंद की लय में एक विशिष्ट अनुगुंजन उत्पन्न हो जाता है। प्राकृतपैंगलम् में इसकी मात्राव्यवस्था यों भी दी है :- १०, ४, २, १०, २; किंतु वहाँ उक्त चार मात्राओं में लघ्वक्षर निबद्ध करने का कोई संकेत लक्षणपद्य में नहीं मिलता । साथ ही प्राकृतपैंगलम् में इस छंद के यति-विधान का भी कोई उल्लेख नहीं है, जब कि अन्य ग्रंथ इस छंद में १६, १२, पर यति मानते हैं । प्राकृतपैंगलम् के उदाहरण में दोनों बातों की पाबंदी पाई जाती है : गअ गअहि ढुक्किअ तरणि लुक्किअ तुरग तुरअहि जुज्झिआ रह रहहि मीलिअ धरणि पीडिअ अप्प पर णहि बुज्झिआ । बल मिलिअ आइअ पत्ति धाइउ कंप गिरिवरसीहरा, उच्छलइ साअर दीण काअर वइर वड्डिअ दीहरा ॥ (प्रा० पैं० १.१९२) प्राकृतपैंगलम् के कुछ ही दिनों बाद रत्नशेखरसूरि ने इस छन्द का नाम 'हरिगीता न देकर केवल 'गीता' दिया है। छन्दःकोश का लक्षण काफी मोटा मोटा है, वहाँ केवल इसके प्रतिचरण २८ मात्रा, समग्र छन्द में ११२ मात्रा और पादांत में यमक (तुक) के विधान का संकेत है। रत्नशेखर वाला लक्षण उनका अपना नहीं बल्कि 'गोसल' नामक किसी पुराने छंदःशास्त्री का है, जिनका कोई ग्रंथ हमें उपलब्ध नहीं है। यह लक्षण दो बातों का संकेत करता है, प्रथम इस छंद को 'गीता' और 'हरिगीता' दोनों नामों से पुकारा जाता था; दूसरे यह प्राकृतगलम् से बहुत पुराना है, और उपलब्ध प्रमाणों के आधार पर इसका सबसे पहले उल्लेख 'गोसल' ने किया था । वाणीभूषण के अनुसार भी इसकी गणव्यवस्था ५, ६, ५, ५, ५, 5 ही है। वाणीभूषण में भी ४ लघ्वक्षरों और यतिस्थान का संकेत नहीं किया गया है, पर वहाँ उदाहरण में दोनों बातों की पूरी पाबंदी मिलती है। प्राचीन अपभ्रंश छन्दःशास्त्रियों के यहाँ 'गीता' या 'हरिगीता' छन्द नहीं मिलता, पर २८ मात्रा-प्रस्तार के निम्न छन्द मिलते हैं : १. प्रतिपद पच्चिस कै कला कला (१६) अंक (९) विश्राम ।। छन्द सुगगनानंग कहि वरनत यहि अभिराम ॥ - छंदोमंजरी पृ० ९३ २. गण चारि पंचक्कल ठविज्जसु बीअ ठामहि छक्कलो, पअ पअह अंतहिं गुरु करिज्जसु वण्णणेण सुसव्वलो।। दह चारि दुक्कइ दह दु माणहु मत्त ठाइस पाअओ, हरिगीअ छंद पसिद्ध जाणहु पिंगलेण बखाणिओ ॥ - प्रा० पैं० १.११९ ३. अडवीस मत्त निरुत्त जहि पयबंध सुन्दर दीसए, सउ बारहुत्तर मत्त चहुपई मेलु जत्थ गवीसए । ___ जो अत्थलीणउ जमगसुद्धउ गोसलेण पयासिओ, छंदु गीयउ मुणहु गुणियण विमलमइहि जु भासियो ।। - छन्दःकोश १८ । ४. वाणीभूषण १.११५ ५. वही १.११६ Page #640 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६१५ (१) द्विपदी २८ (६, ४ x ५, ७) हेम० (४.५६), छन्दःकोश (३५), प्रा० पैं० (१.१५२). (२) रचिता प्रथम २८ (४, ५, ५, स, स, ज, 5) वृत्तजातिसमुच्चय (३.२५). (३) रचिता द्वितीय (रतिका) २८ हेम० (४.५७). (४) कोढुम्भक २८ (भ (या 55), र, ५, स, स, ज, 5) वृत्तजाति० (४.५३). (५) दीपक २८ (५, ५, ४, ५, ४, ५) हेम० (४.७३). (६) विद्रुम (रासक) २८ (म, र, 1, 5, ५, ५, स) हेम० (५.१२). इन छन्दों में पादांत गुरु की दृष्टि से प्रथम रचिता, कोढुम्भक और विद्रुम तीनों छंद हरिगीता से मिलते हैं, किन्तु पिछले दो छन्दों में क्रमश: रगण और मगण की व्यवस्था के कारण पाँचवीं-छठी मात्रा एक साथ गुर्वक्षर के द्वारा निबद्ध की जायेंगी, जब कि हरिगीता में पाँचवी मात्रा नियमत: लघु अक्षर द्वारा निबद्ध की जाती है। फिर भी विद्रुम (रासक) और 'हरिगीता' का मूलस्रोत एक ही जान पड़ता है, जो रासनृत्य के समय गाये जाने वाली २८ मात्रा की चतुष्पदी के ही भिन्न भिन्न रूप हैं । हेमचंद्र के विद्रुम (रासक) का निम्न उदाहरण तुलना के लिए लिया जा सकता है। भ्रूवल्लि चावयं मणोहवस्स ससितुल्लं वयणं, अंगं चामीअरप्पहं अहिणवकमलदलं नयणं । तीए हीरावलि व दंतपंति विद्दुमं अहरं, पेच्छंताणं पुणोपुणो काण न हवइ मणो विहुरं ॥ (छन्दोनुशासन ५.११) (उस नायिका की भ्रूवल्लि, मनोभव का चाप, वदन शशितुल्य, अंग चामीकरप्रभ, नयन अभिनवकमलदल, दंतपंक्ति हीरावली के समान और अधर विद्रुम (हैं), (उसे) देखने वाले किन लोगों का मन पुनः पुनः विधुर (विह्वल) नहीं होता।) यदि वाणीभूषण आदि ग्रंथों के लक्षणों तक ही सीमित रह कर उदाहरणों की ४ लध्वक्षरों वाली परिपाटी का पालन न किया जाय, तो यह छन्द स्पष्ट रूप से 'हरिगीता' हो सकता है। हरिगीता मध्ययुगीन हिंदी कविता का बड़ा प्रिय छन्द रहा है। इसका सबसे पहले संकेत करने वाले मध्ययुगीन छन्दःशास्त्री जैन कवि पंडित राजमल्ल हैं, जो अकबर के समसामयिक थे और जिनकी अप्रकाशित रचना 'छन्दःशास्त्र' संभवतः केशव की 'रामचंद्रिका' और 'छन्दमाला' दोनों से २५-३० वर्ष पुरानी जरूर है । कवि राजमल्ल के लक्षण में केवल नई बात यह मिलती है कि वे इस छन्द में १०,६, १२ मात्रा पर यति का उल्लेख करते हैं; पाँचवी, बारहवीं, उनीसवीं और छब्बीसवीं मात्रा के लघु होने का कोई संकेत वे भी नहीं देते ।२।। केशव की 'छंदमाला',३ श्रीधर कवि के 'छंदविनोद', देव के 'काव्य रसायन"५, 'छंदार्णव', गदाधर की 'छंदोमंजरी'७, प्रायः सभी मध्ययुगीन छंदोग्रंथों में इस छंद का उल्लेख है। भिखारीदास ने इसे केवल 'गीतिका' कहा है। श्रीधर कवि यतिविधान ९, ५, ९, ५ पर मानते हैं (विसराम नव पर पाँच नव पर पाँच पुनि सुभ मानिये), और इस तरह १६, १२ या १०, ६, १२ वाली यति को अस्वीकार करते हैं, जो पुरानी पद्धति से स्पष्ट है। गुजराती के छंदोग्रंथ 'दलपतपिंगल' में इसकी यतिव्यवस्था नहीं मिलती, वे इसकी ताल का संकेत अवश्य करते हैं, कि इसके प्रत्येक चरण में ८ ताल होती है, पहली ताल तीसरी मात्रा से शुरु होती है। फिर क्रमशः तीन-चार, तीन-चार मात्रा के बाद बाकी ताले पड़ती है। श्रीरामनारायण पाठक इसकी तालव्यवस्था का संकेत यह भी बताते हैं कि यतिविधान १६, १२ अथवा १४, १४ दोनों प्रकार का पाया जाता है :१. प्रल्गापासा विद्रुमः । मगणरगणौ लघुगुरू पगणद्वयं सगणश्च विद्रुमः । - छन्दोनुशासन ५.११ २. हरिगीय छन्द फणिंद भासिय वीय, वइहि (? पइहि) छक्कलो, गणपढम तीय तुरिय (? तुरीय) पंचम पंच मत्त सुयद्दलो (? सुभद्दलो) दह छक्क वारस विरह (? विरइ) छइ पय पयँह अंतहि गुरुकरे, सिर भारमल्ल कृपाल कुल सिरिमाल (? सिरीमाल) वंस समुद्धरे ॥ (१२०) श्री कामता प्रसाद जैन के 'हिन्दी जैन साहित्य' के परिशिष्ट में इस ग्रंथ के अंश काफी भ्रष्ट छपे हैं, मैंने कोष्ठक में अनुमानित पाठ देकर शुद्ध करने की चेष्टा की है। ३. छंदमाला २.४५ ४. छंदविनोद २.३५ ५. काव्यरसायन ११.३९ ६. छंदार्णव ५.२१९ ७. छंदोमंजरी पृ० ९७ ८. दलपतपिंगल २.१०५ Page #641 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् 'पहली ताल त्रीजी मात्रा उपर आवे, अने पछी त्रण अने चार एम एक पछी एक उमेरतां जे मात्राओ आवे ते उपर ताल पड़े, एटले के ३, ६, १०, १३, १७, २०, २४ अने २७ ए मात्राओ उपर ताल पड़े, अंते गुरु आवे, सोळ के चौद मात्राए यति आवे मराठी में यह छंद 'गीतिका' कहलाता है । गोस्वामी तुलसीदास ने 'रामचरितमानस' में कई जगह बीच-बीच में इस छंद का और त्रिंशन्मात्रिक चौपैया का प्रयोग किया है। किंतु गोस्वामी जी के छंद में चरण के आदि में दो लघु नियत रूप से नहीं मिलते, अंत में 15 की व्यवस्था जरूर मिलती है। यतिव्यवस्था एक ही छंद के विविध चरणों में कहीं १६, १२ और कहीं १४, १४ मिलती है । द्वितीय गण (षट्कल) की व्यवस्था त्रुटित मिलती है और १२ वीं मात्रा एक स्थान पर निम्न छंद में लघु अक्षर के द्वारा निबद्ध न होकर ग्यारहवीं मात्रा के साथ मिलाकर गुरु अक्षर के द्वारा निबद्ध की गई है। ६१६ जोगी अकंटक भए पति गति // सुनत रति मुरुछित भई, ( १६, १२) रोदति वदति बहु भाँति करुना // करति संकर पहिं गई । (१६, १२) अति प्रेम करि बिनती बिबिध बिधि // जोरि करि सन्मुख रही, ( १६, १२) प्रभु आसुतोष कृपाल सिव // अबला निरखि बोले सही । (१४, १४) केशवदास की 'रामचंद्रिका' में २८ मात्रा प्रस्तार के दो छंद मिलते हैं, एक को 'हरिगीतिका' कहा गया है, दूसरे को 'गीतिका' । 'हरिगीता' में आरंभ में दो लघु और अंत में रगण होना चाहिए, शेष इक्कीस मात्रा कैसी भी हो सकती है। 'गीतिका' में 'स, ज, ज, भ, रस, ल, गा' होता है। यह 'गीतिका' छंद 'गीता' के नाम से प्राकृतपैंगलम् के वर्णवृत्त प्रकरण में भी मिलता है । इसकी उट्टवणिका ॥S, ISI, ISI, SII, SIS, SII, 15 है । इसमें ८ गुरु तथा १२ लघु होते हैं और २० वर्ण एवं २८ मात्रायें होती हैं और १६, १२ पर प्रायः यति पाई जाती है। स्पष्ट ही यह वर्णिक 'गीतिका' (गीति) छंद 'हरिगीतिका' का ही परवर्ती रूप है। केशव के दोनों तरह के उदाहरण निम्न हैं । ( मात्रिक हरिगीतिका) सुभ द्रोन - गिरिगन - शिखर - ऊपर उदित ओषधि सी भनौ, बहु बायु बस बारिद बहोरहि अरुझि दामिनि दुति मनौ । अति किध रुचिर प्रताप पावक प्रगट सुरपुर को चली, यह किधौं सरित सुदेस मेरी करी दिवि खेलात भली ॥४ (वर्णिक गीतिका) कोठ आजु राजसमाज में बल संभु को धनु कर्षिहै, पुनि श्रौन के परिमान तानि सो चितं में अति हर्षिहै । वह राज होइ कि रंक 'केसवदास' सो सुख पाइहै, नृपकन्यका यह तासु के उपर पुष्पमालहि नाइहै ॥ इस छन्द में 'कोड' के 'को' को आदि में 'सगण' व्यवस्था होने के कारण मैंने ह्रस्वोच्चारित माना है। द्वितीय चरण के 'श्रीन' का पाठ लालाजी के संस्करण में 'श्रीण' है, आचार्य मिश्र के संस्करण में 'श्रवन' मिश्र जी के पाठ को लेने पर इस पंक्ति में २१ अक्षर हो जाते हैं और पद के आदि में सगण व्यवस्था की पाबन्दी नहीं पाई जाती। इसीलिए मैने 'श्रीन' पाठ लिया है । १. बृहत् पिंगल पृ० ३२८ २. छंदोरचना पृ० ५३ ३. जहि आइ हत्थ णरेंद विण्ण वि पाअ पंचम जोहलो, जहि ठाइ छहि हत्थ दीसइ सद्द अंतहि णेउरो । सइ छंद गीअउ मुद्धि पीअउ सव्वलोअहि जाणिओ, कइसिडिसिड दिट्ठ दिद्रुठ पिंगलेण बखाणिओ ॥ प्रा० ० २.१९६ ४. रामचंद्रिका १.३९ ५. वही ३.३१ - Page #642 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६१७ बाद में तो हरिगीतिका और इसके वर्णिक भेद गीतिका का प्रयोग और भी कवि करते देखे जाते हैं । आधुनिक युग में भानु के 'छन्दप्रभाकर' में इसके रचनाक्रम का संकेत करते हुए बताया गया है कि इसके चतुष्कल गणों के स्थान पर 'जगण' का निषेध हो। इसकी गणव्यवस्था वे यों देते हैं :- २+३+४+३+४+३+४+५=२८ । इसके अंत में रगण माना गया है। आधुनिक हिंदी कवियों में राष्ट्रकवि मैथिलीशरण गुप्त इस छन्द के सम्राट् हैं, और उनकी 'भारत-भारती' और 'जयद्रथवध' का यह पेटेंट छन्द है । मरहट्ठा १८६. प्राकृतपैगलम् के अनुसार 'मरहट्ठा' २९ मात्रा वाला सममात्रिक चतुष्पदी छन्द है। इसकी गणव्यवस्था '६, ५, ४, .... ।' है। बीच के गणों के विषय में कोई संकेत नहीं मिलता। आरंभ में षट्कल, पंचकल, और चतुष्कल, तथा अन्त में 'गुरु लघु' () की व्यवस्था आवश्यक है, शेष बीच की ११ मात्रा की गणव्यवस्था इच्छानुसार की जा सकती है। इसमें १०, ८ और ११ पर यति का विधान पाया जाता है । लक्षणपद्य और उदाहरणपद्य दोनों में यति के स्थान पर प्रतिचरण सदा आभ्यंतरतुक और चरणों के अन्त में 'क-ख', 'ग-घ' पद्धति की तुक मिलती है। दामोदर के 'वाणीभूषण' का लक्षण प्राकृतपैंगलम् के ही अनुसार है । इसके उदाहरण में १०, ८, ११ पर यति और प्रत्येक चरण की १० वीं और १८ वी मात्रा के स्थानों पर आभ्यंतर तुक पाई जाती है । अभिमतधनदाता, सिद्धिविधाता, जगदन्तरगतशील, दुरितद्रुमदाही, विश्वविगाही, कल्पक्षयकृतलील । भुवनत्रयवंदित, गिरिजानंदित, हरशिरसि स्थिरवास, दह हुतवह पापं, देहि दुरापं वसुहततिमिरविलास ।। (वाणीभूषण १.१२६) पुराने लेखकों में मरहट्ठा छन्द केवल प्राकृतपैंगलम् में ही मिलता है, बाद में हिंदी गुजराती छन्दोग्रंथों में यह जरूर मिलता है। स्वयंभू में ऐसा कोई छन्द नहीं है। अकेले हेमचन्द्र ही एक अन्य २९ मात्रिक चतुष्पदी का संकेत करते हैं; यह 'मेघ' (रासक) है, जिसमें 'रगण' (515)+४ मगण (555) की व्यवस्था पाई जाती है । 'मेघ' (रासक) की यति-व्यवस्था के बारे में हेमचन्द्र ने कोई संकेत नहीं किया है। उदाहरण यों है : 'मेहयं मच्चंतं गज्जतं संनद्धं पेच्छंता, उब्भडेहिं विज्जुज्जोएहिं घोरेहिं मुच्छंता । केअईगंधेणोद्दामेसुं मग्गेसुं गच्छंता, ते कहं जीअंते कंताणं दूरेणं अच्छंता ॥ (छन्दो० ५. पद्य १३) (गरजते मदमत्त सन्नद्ध मेघ की देखते, घोर उद्भट विद्युद्योत से मूर्छित होते, केतकी गंध से उद्दाम मार्गों में जाते, प्रवासी जो अपनी प्रियाओं से दूर हैं, कैसे जीते हैं ?) उक्त 'मेघ' (रासक) हमारे 'मरहट्ठा' से कतई संबद्ध नहीं जान पड़ता । हो सकता है कि 'मरहट्ठा' भी किसी न किसी तरह के 'रासक' का ही विकास हो । हम देख चुके हैं कि 'रासक' कोई खास अपभ्रंश छन्द न होकर उन अनेक छन्दों की सामान्य संज्ञा है, जो 'रास' नृत्य के साथ गाये जाते रहे हैं। मध्ययुगीन हिंदी काव्यपरंपरा में मरहट्ठा छन्द संभवतः प्राकृतपैंगलम् में उपलब्ध आदिकालीन हिन्दी भट्टकवियों की परम्परा से ही आया है। मध्ययुगीन हिंदी कविता के अपने पेटेंट छन्दों में तो यह है नहीं, पर प्राय: सभी हिंदी छन्दोग्रन्थों में इसका उल्लेख मिलता है और केशव ने 'रामचन्द्रिका' में भी इसका अनेकशः प्रयोग किया है। जैन पंडित राजमल्ल के 'पिंगलशास्त्र' में इसका लक्षण प्राकृतपैंगलम् के ही ढंग पर निबद्ध है। उदाहरण निम्न है : १. भानु : छन्दप्रभाकर पृ० ६९ २. एहु छंद सुलक्खण, भणइ विअक्खण, जंपइ पिंगल णाउ, विसमइ दह अक्खर, पुणु अट्ठक्खर, पुणु एगारह ठाउ । गण आइहि छक्कलु, पंच चउक्कलु अन्त गुरू लहु देहु, सउ सोलह अग्गल मत्त समग्गल भण मरहट्ठा एहु ।। - प्रा० .० १.२०८ ३. वाणीभूषण १.१२५ ४. रो मीर्मेघः । रगणो मगणचतुष्टयं च मेघः । (छंदो० ५.१३) ५. दे० 'हिंदी जैन साहित्य का इतिहास' परिशिष्ट (१) पृ० २३५ Page #643 -------------------------------------------------------------------------- ________________ ६१८ केशवदास की 'छन्दमाला' और 'रामचंद्रिका' में इसका उल्लेख है और इसमें नियमतः आभ्यंतर तुक, १०, ८, ११ पर यति और पादांत में 51 का निर्वाह मिलता है। 'रामचंद्रिका' से एक निदर्शन यह है + प्राकृतपैंगलम् 'पढमं भूपालं, (पुणु) सिद्धिरिमालं, सिरिपुर पट्टणु वासु, पुणु आबूदेसिं, गुरु उवएसिं, सावय धम्म णिवासु । धण धम्महँ णिलयं, संघह तिलयं, रंका राउ सुरिंदु, ता वंस परम्पर, धम्म धुरंधर, भारहमल्ल गरिंदु ॥' केशव के बाद श्रीधर कवि (२.४०), नारायणदास वैष्णव (पद्य सं० ४१), भिखारीदास, ( ७.२२२-२३), गदाधर, प्रायः सभी मध्ययुगीन लेखक इस छंद का उल्लेख करते हैं। इन सभी छन्दोग्रंथों के लक्षणों और उदाहरणों में कोई खास नई बात नहीं मिलती । एक दिन रघुनायक, सीय सहायक, रतिनायक अनुहार, सुभ गोदावरि तट, बिसद पंचवट, बैठे हुते मुरारि । छबि देखतहीँ मन, मदन मथ्यो तन, सूर्पनखा तेहि काल, अति सुन्दर तनु करि, कछु धीरज धरि, बोली बचन रसाल ॥ ( रामचंद्रिका ११.३२) मरहट्ठा के एक विशेष प्रकार का प्रयोग १४ वीं शताब्दी की जैन रचना 'रोहिणीविधान कहा' में मिलता है, जहाँ उक्त गणव्यवस्था के बाद 'S' (गुरु) निबद्धकर ११, ८, १३ यति- खंडों के ३१ मात्रिक छंद का प्रयोग है। इसका केवल अंतिम यति- खंड ही 'मरहट्टा' से भिन्न है : डा० पुत्तूलाल शुक्लने 'मरहठामाधवी' नामक एक छंद का उल्लेख किया है, जहाँ 'मरहठा' की-सी व्यवस्था न होकर यतिव्यवस्था १६, १३ (२९ मात्रा) मानी है। इस छंद के अन्त में 55 होता है। वस्तुतः मध्ययुगीन 'मरहट्ठा' ही परिवर्तित होकर 'मरहठामाधवी' बन गया है । यति-व्यवस्था के परिवर्तन के साथ ही इसकी आभ्यंतर तुक, जो इसके आदिकालीन और मध्ययुगीन हिंदी रूप की परिचायक है, लुप्त हो गई है। डा० शुक्ल ने गुप्त जी के काव्यों में इस छंद के प्रयोग संकेतित किये हैं। एक निदर्शन यह है : - 'जिनवर वंदेविणु, भावधरेविणु, दिव्व वाणि गुरु भत्तिए । रोहणि उववासहो, दुरिय विणासहो, फलु अक्खमि णिय सत्तिए | इस छंद का संकेत गुजराती और मराठी काव्यपरंपरा में भी मिलता है। दलपतभाई ने इस छंद में चार चार मात्रा पर ताल मानी है और वे पहली ताल तीसरी मात्रा से शुरू करते हैं । माधवराव पटवर्धन मराठी से इसका उदाहरण यह देते हैं 'राधा चढ़े श्यामता हरि की । है उसके विधुमाल की । बलिहारी बलिहारी जय जय । गिरिधारी गोपाल की ॥२ रणशूर शहाजी-सून पहा जी धर्मप्रतिपच्चन्द्र, नृपनीतिविशारद शान्त दुरासद वैराग्याचा कन्द । प्रतिजनक गणा वा राम म्हणा हा वंद्य सदा शिवराय, नवराष्ट्रविधाता श्रेष्ठ मराठा कवन न तदयश गाय २४. श्री वेलणकर 'मरहट्ठा' छन्द को अर्धसमा द्वादशपदी मानते हैं, जिसके पहले, चौथे, सातवें, दसवें चरणों में दस मात्रा, दूसरे, पाँचवें, आठवें, ग्यारहवें चरणों में ८ मात्रा और शेष चरणों में ११ मात्रा पाई जाती हैं। इनमें पहले दूसरे, १. दस पर विरमहु आठ पुनि ग्यारह कला बखान ! गुरु लहु दीजै अंत यह मरहट्ठा परमान ॥ - छंदमाला २.४९ २. आधुनिक हिंदी काव्य में छंदयोजना पृ० ३०२ ३. तजि बे चच्चारे, ताळ ज धारे, त्यारे थाय निरांत ॥ - ४. छंदोरचना पृ० १३३-४ दलपतपिंगल २.११० For Private Personal Use Only Page #644 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६१९ चौथे-पाँचवें, सातवें-आठवें, दसवें ग्यारहवें पर अलग अलग आभ्यंतर तुक और तीसरे छठें; नवें-बारहवें में दलांत तुक की व्यवस्था होती है । इस प्रकार वे इसे एक दशमात्रिक, एक अष्टमात्रिक, और एक एकादशमात्रिक चतुष्पदी का मिश्रण मानते जान पड़ते हैं। हमें इसे चतुष्पदी ही मानना अभीष्ट है, क्योंकि प्राकृतपैंगलम् में और बाद में भी हिंदी कविता में और अन्यत्र भी यह चतुष्पदी रूप में ही दिखाई पड़ता है और यत्यंत आभ्यंतर तुक को हम केवल गायक के विश्राम और ताल के लिये संकेत देने वाला चिह्न मात्र मानते हैं । चौपैया + $ १८७. प्राकृतपैंगलम् में वर्णित चौपैया छंद ३० मात्रा का सममात्रिक चतुष्पदी छंद है। इसकी गणव्यवस्था 'सात चतुर्मात्रिक 5' है, सम्पूर्ण छंद में १२० मात्रा होती हैं । प्रायः इस छंद में चार चतुष्पदियों की एक साथ रचना करने की प्रणाली रही है, अकेले एक छन्द की रचना नहीं की जाती। इसीलिये प्राकृतपैंगलम् में चौपैया के पद्यचतुष्टय में '४८०' (१२० x ४) मात्राओं का संकेत किया गया है। प्राकृतपैंगलम् के लक्षणपद्य में इस छन्द की यतिव्यवस्था का स्पष्ट कोई संकेत नहीं है। दामोदर के 'वाणीभूषण' में यतिव्यवस्था अवश्य संकेतित है। इस छन्द में १०, ८, १२ मात्रा पर प्रतिचरण यति पाई जाती है और इसकी पुष्टि प्राकृतपैंगलम् के लक्षणपद्य तथा उदाहरणपद्य दोनों की रचना से होती है, जहाँ प्रत्येक चरण में दसवीं और अठारहवीं मात्रा के स्थानों पर तुक का विधान पाया जाता है। प्राकृतपैंगलम् के उदाहरणपद्य (१.९८) में यह क्रमश: गंगा-अधंगा, बीसा-दीसा, कंदा- चंदा, और दिज्जउ- किज्जउ की स्थिति से स्पष्टतः लक्षित होती है। वाणीभूषण के उदाहरणपद्य (१.६४ ) में भी यह आंतरिक तुक योजना मिलती है, किंतु वहाँ चौथे चरण में इसका अभाव है । 'कालियकुलगञ्जन, दुरितविभञ्जन, सज्जनरञ्जनकारी, गोवर्धनधारी, गोपविहारी, वृन्दावनसंचारी । हतदुर्जनदानव-, पालितमानव-, मुदिताखण्डलपाली, गोपालीनिधुवन, सुखरसशाली, भवतु मुदे वनमाली ॥' चौपैया की यतिव्यवस्था पूर्वोक्त मरहट्ठा छन्द से कुछ मिलती है, वहाँ भी पादांत के पूर्व की यति क्रमशः १० और ८ मात्रा के बाद ही पड़ती है। फर्क इतना है कि चरण का तृतीय यतिखंड 'मरहट्ठा' में ११ मात्रा का है, चौपैया में १२ मात्रा का; साथ ही 'मरहट्ठा' में पादांत में गुरु लघु (SI) की व्यवस्था पाई जाती है, जब कि चौपैया में पदांत में 'गुरु गुरु' (ss) या केवल 'गुरु' ( 5 ) भी प्रयुक्त होता है । ताल की दृष्टि से ये दोनों ही चतुर्मात्रिक ताल में गाये जाते हैं और दोनों में पहली ताल तीसरी मात्रा पर पड़ती है। चरणों की अन्तिम मात्रा को 'मरहट्ठा' में तीन मात्रा का प्रस्तार देकर और 'चौपैया' में दो मात्रा का प्रस्तार देकर गाया जाता है, ताकि सम्पूर्ण चरण बत्तीस मात्रिक प्रस्तार का बन सके। गुजराती ग्रंथ 'दलपतपिंगल' में ३० मात्रा का एक और छंद मिलता है, जो वस्तुतः 'चौपाया' का ही दूसरा भेद है, जिसमें यतिव्यवस्था ८, ८, ८, ६ मात्रा पर मानी गई है। इसे वहाँ 'रुचिरा' छन्द कहा गया है। इस छन्द में भी तालव्यवस्था चतुर्मात्रिक ही है, किंतु पहली ताल पहली मात्रा पर ही पड़ती है, और हर चार चार मात्रा के बाद ताल पड़ती है। 'रुचिरा' और हमारे 'चौपाया' का भेद निम्न उदाहरण से स्पष्ट हो जायगा । १. Apabhramsa Metres I 8 26. २. चउपइआ छन्दा, भणइ फणिंदा, चउमत्ता गण सत्ता, पाएहि सगुरु करि, तीस मत्त धरि, चउ अस ससि अ णिरुत्ता । छन्द लविज्जइ, एक्कु ण किज्जइ, को जाणइ ऐहु भेऊ, कइ पिंगल भासइ, छन्द पआसइ, मिअणअणि अमिअ एहू ॥ - प्रा० पैं० १. ९७ ३. यदि दशवसुरविभिश्छन्दोविद्भिः क्रियते यतिरभिरामं, सपदि श्रवणसमये नृपतिः कवये वितरति संसदि कामम् । - वाणीभूषण १.७३ ४. चरण चरणमा त्रीशे मात्र अंते तो गुरु एक करो, आठे आठे पढतां पाठे वळि थोडो विश्राम धरो । एक ऊपर पछि चारे चारे ताळ सरस लावो तेमां रुचिरा नामे छंद रूपाळो अल्प नथी संशय एमां ॥ - दलपतपिंगल २.११२ For Private Personal Use Only Page #645 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् 'बाळापणमां ॥ बूढापणमां ॥डा' पणमां दं- || डेल थयो, पर उपकारी ॥ काम न कीg // जेतां जेतां ॥ जन्म गयो । सज्जन नो तें ॥ संग न कीधो ॥ रोज रखडतो ॥ रोज रह्यो, अंधो थईने ॥ धंधे धायो ॥ वेद उपाडी ॥ भार वह्यो ।' उक्त पक्ष में 'कीधु' को 'कीबूं' और थईने' को 'थइने' पढ़ा जायगा । गुजराती छन्दःशास्त्र में लघु को आवश्यकतानुसार गुरु और गुरु को आवश्यकतानुसार लघु पढ़ने की पूरी छूट है, इसका संकेत हम कर चुके हैं । प्राकृतपैंगलम् के ही कुछ दिनों के बाद संकलित 'छंदःकोश' में यह छन्द बिलकुल दूसरे ही नाम से मिलता है। वहाँ इसे 'हक्क' छन्द कहा गया है । लक्षणोदाहरण पद्य प्राकृतपैंगलम् के ही ढंग पर है। प्राचीन अपभ्रंश छन्दःशास्त्रियों के यहाँ यह छन्द नहीं मिलता । हेमचन्द्र के यहाँ तीन छन्द हैं : 'नवकोकिल' (३० मात्रा, छ: पंचमात्रिक), 'आरनाल' (३० मात्रा, एक षण्मात्रिक, पाँच चतुर्मात्रिक, दो गुरु (55), और 'उग्रगलितक' (३० मात्रा, एक षण्मात्रिक, पाँच चतुर्मात्रिक, दो गुरु, यह वस्तुत: आरनाल से अभिन्न है)। चौपैया का संबंध किसी तरह 'आरनाल' से जोड़ा जा सकता है; गणव्यवस्था अवश्य कुछ भिन्न है। विरहांक के 'वृत्तजातिसमुच्चय' में एक छन्द जरूर मिलता है, जो ठीक 'चोपैया' मालूम पड़ता है, नामकरण अवश्य भिन्न है। इस छन्द में '७ भगण + ऽ' की व्यवस्था मिलती है । भगण (50) गुर्वादि चतुष्कल है। इस तरह विरहांक का यह 'संगता' छन्द ही पुराना चौपाया जान पड़ता है, हेमचन्द्र का आरनाल भी इसी का भेद है, क्योंकि हेमचन्द्र के छन्द में 'संगता' के द्वितीय भगण के प्रथम गुर्वक्षर (SIS) को भी प्रथम मात्रिक गण का अंश मान लेने पर आदि में षट्कल व्यवस्था पूरी तरह बैठ जाती है । फर्क यह है संगता में मध्यगणों की व्यवस्था, उसकी लगात्मक पद्धति भी नियत है, हेमचन्द्र के यहाँ नहीं । मध्ययुगीन हिंदी काव्यपरम्परा में गोस्वामी तुलसीदास और केशवदास ने 'चौपाया' का कई बार प्रयोग किया है। केशवदास ने 'छन्दमाला' में इसे 'चतुष्पदी' छन्द नाम दिया है और इसके उदाहरण में वे नियत रूप से आभ्यंतर तुक का प्रयोग करते हैं । केशवदास से पहले जैन कवि राजमल्ल ने भी इसका संकेत किया है । उनका लक्षण प्राकृतपैंगलम् के ही अनुसार है। फर्क इतना अवश्य है कि राजमल्ल के अनुसार इसकी यतिव्यवस्था १०, ८, १२ न होकर १०, ८, ८, ४ है । छंदविनोद (२.१०), छंदसार, छंदार्णव (५.२२५) और गदाधरकृत छंदमंजरी (पद्य सं० १२२ पृ० १०१) में भी इसको सात चतुर्मात्रिक तथा गुरु युक्त ही माना है। भिखारीदास इसे 'चतुरपद' या 'चतुष्पद' कहते हैं और इसके आभ्यंतर यतिखंडों में तुक की व्यवस्था नहीं करते। ऐसा जान पड़ता है, धीरे धीरे काव्य-परंपरा में अप्रचलित होते रहने से इस छन्द की आभ्यंतर तुक लुप्त हो गई है। मध्ययुगीन हिंदी कवियों में इसका प्रयोग सर्वप्रथम गोस्वामी तुलसीदास के 'मानस' में मिलता है, जहाँ १० वीं, १. दे० - पृ० ३०६. २. ससिमत्तपरिटुउ, अंसगरिटुउ, मुत्तिउ अग्गलि जासु, जणबंधहँ सारी, सव्वपियारी, निम्मल लक्खण तासु । जणु पंडिउ बुज्झइ, तासु न सुज्झइ, हक्क वियाणउ तेओ, सुवि जंपिवि नत्तहँ, चिंतवयंतहँ, भासइ पिंगल एओ ॥ - छंद:कोश पद्य ४५ ३. नवकोकिल (हेम० ४.७५), आरनाल (हेम० ४.५८), उग्रगलितक (हेम० ४.२७) ४. विरहांक : वृत्तजातिसमुच्चय ३.३४ ५. सात चतुष्कल को चरन अंत एक गुरु जानि । ऐसे चारौ चरन चौपैया छंद बखानि ॥ - छंदमाला २.२४ ६. चउपाई मत्ता चउकल भत्ता (? सत्ता) पुणु पायंते हारं । इथ (? इय) छंदु गरिटुं दहअट्ठट्ठ पुणु चउ विरई सारं ।। - "हिन्दी जैन साहित्य' परिशिष्ट (१) पृ० २३४ । ७. भिखारीदास के निम्न उदाहरण में १० वी, १८ वी मात्रा पर परस्पर तुक नहीं मिलती । "सँग रहे इंदु के सदा तरैया तिनके जिय अभिलाखै, भुवजनित कीट बरषारितु को तिहि इंद्रवधू सब भाखै । यह जानि जगत में रूखरुखी है बासर सुमति बिताटी. अतिकूर ककाररूप बिनु चीन्हे परम चतुरपद पावै ॥ - छंदार्णव ५.२२७ . Page #646 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६२१ १८ वीं मात्रा पर आभ्यंतर तुक की पूरी पाबंदी पाई जाती है । गोस्वामीजीने प्राकृतपैंगलम् के निर्देशानुसार इसका प्रयोग १६ चरणों (४ छन्दों) में किया है; एकाकी छन्द के रूप में नहीं। इनमें से एक पद्य यह है + भए प्रकट कृपाला / दीनदयाला हरषित महतारी / मुनिमन हारी लोचन अभिरामा भूषन बनमाला गोस्वामी जी ने 'चौपैया' के चारों चरणों की तुक एक ही रक्खी है। केशवदास के 'चौपैया' (चतुष्पदी) छन्दों में पादांत तुक व्यवस्था चारों चरणों में एक न होकर 'क-ख' (a b) ग-घ (c d) वाली पद्धति की है। केशव की चतुष्पदियों में भी यतिसंबंधी आभ्यंतर तुक सर्वत्र नियमतः उपलब्ध होती है । हम निम्न निदर्शन ले सकते हैं * / कौसल्या हितकारी, / अद्भुत रूप बिचारी । / तनु घनस्यामा / निज आयुध भुजचारी, / नयन बिसाला / सोभासिंधु खरारी ॥ (बालकांड) भृगुनंदन सुनिये, मन महँ गुनिये, रघुनंदन निरदोषी, निजु ये अविकारी, सब सुखकारी, सबहीं विधि संतोषी । एकै तुम दोऊ, और न कोऊ, एकै नाम कहायो, आयुर्बल खूट्यो, धनुष जू टूट्यो, मैं तन मन सुख पायो । (रामचंद्रिका ७.४५ ) आधुनिक हिंदी काव्यपरंपरा में 'चौपैया' नहीं प्रयुक्त हुआ है। इसका समानजातिक 'ताटंक' छंद जरूर मिलता है, किंतु दोनों की लय और गूँज यति व्यवस्था के भेद के कारण भिन्न है । श्री वेलणकर इसे भी मरहट्ठा की तरह अर्धसमा द्वादशपदी मानकर इसके प्रथम - चतुर्थ- सप्तम - दशम पदों में १० मात्रा, द्वितीय - पंचम - अष्टम-एकादश पदों में ८ मात्रा, तथा तृतीय षष्ठ- नवम द्वाद्वश पदों में १२ मात्रा मानते हैं। प्राकृतपैंगलम् तथा मध्ययुगीन हिंदी में तो इसे चतुष्पदी मानना ही हमें अभीष्ट है । पद्मावती $ १८८. प्राकृतपैंगलम् के अनुसार 'पद्मावती' ३२ मात्रा वाली सममात्रिक चतुष्पदी है। इसकी रचना में प्रत्येक चरण में ८ चतुर्मात्रिक गणों की व्यवस्था पाई जाती है; और ये चतुर्मात्रिक गण कर्ण (SS), करतल (IIS, सगण ), विप्र (IIII, सर्वलघु), चरण (SII, भगण) में से किसी तरह के हो सकते हैं। चतुर्मात्रिक गण के स्थान पर 'पयोधर' (ISI, जगण ) की रचना करना निषिद्ध है । इस प्रकार प्रत्येक चरण में जगणरहित ८ चतुर्मात्रिक गणों की रचना कर पद्मावती निबद्ध की जाती है। इस छन्द के यतिविधान का कोई संकेत प्राकृतपैंगलम् में नहीं मिलता किंतु उदाहरण पद्य (१. १४५) में स्पष्टतः १०, ८, १४ पर यति मिलती है और इन स्थानों पर आभ्यंतर तुक की व्यवस्था भी मिलती है, जो 'वंगाभंगा', 'धिट्ठा-कट्ठा', 'कंपा-झंपा', और 'राणा-पआणा' से स्पष्ट है। अपभ्रंश छन्दः परम्परा में यह छन्द प्राकृतपैंगलम् के पूर्व कहीं नहीं मिलता; छन्दः कोश में अवश्य इसका लक्षण दिया गया है । छन्दः कोश का लक्षण प्राकृतपैंगलम् के लक्षण से पूरी तरह मिलता है, सिर्फ पाठांतर का भेद है : ठवि पउमावत्ती ठाणं ठाणं चउमत्ता गण अट्ठा ये ध्रुव कन्ना करयल चलणे विप्पो चारे गण उक्किट्ठाये । जइ पडइ पओहर हरइ मणोहर पीडइ तह नायक्कतणूं, नयरहं उव्वासइ कवि निन्नासह छंदह लावइ दोस घणूं ॥ ३ दामोदर के 'वाणीभूषण' में सर्वप्रथम 'पद्मावती' छन्द की यतिव्यवस्था का संकेत मिलता है, और उनके १. Apabhramsa Metres. $ 26 २. भणु पउमावत्ती ठाणं ठाणं चउमत्ता गण अट्ठाआ, धुअ कण्णो करअलु विप्पो चरणो पाए पाअ उकिट्ठाआ । जइ पलइ पओहर किमइ मणोहर पीडइ तह णाअक्कगुणो पिअरह संतासइ कइ उव्वासइ इअ चंडालचरित गणो ॥ - प्रा. पैं० १. १४४ ३. छन्दः कोश पद्य ५० ४. इह दशवसुभुवनैर्भवति विरामः सकलाभिमतफलाय तदा, फणिनायकपिङ्गल भणितसुमङ्गलरसिकमनः संविहितमदा | For Private Personal Use Only वाणीभूषण १.७९ jainalibrary.org Page #647 -------------------------------------------------------------------------- ________________ ६२२ प्राकृतपैंगलम् उदाहरणपद्य में आभ्यंतर तुक का पूरा निर्वाह है। गुजराती छन्दोग्रन्थ 'दलपतपिंगल' के अनुसार यह छन्द चतुर्मात्रिक ताल में गाया जाता है और पहली ताल तीसरी मात्रा पर पड़ती है। इसका संकेत 'बृहत् पिंगल' में भी मिलता है, जहाँ 'ताल' के स्थान का संकेत करते हुए इसकी गणव्यवस्था यों दी गई है : दा दादा दादा' दादा दादा' दादा दादा दादा गा. इस दृष्टि से पद्मावती छन्द की तालव्यवस्था, यतिव्यवस्था और मात्रासंख्या वक्ष्यमाण 'लीलावती' छंद के ही समान है । फर्क यह है कि पद्मावती में जगणरहित ८ चतुर्मात्रिक गणों की रचना की जाती है, और पादांत में केवल '5' का विधान है; लीलावती के चतुर्मात्रिक गणों में 'जगण' की रचना की जा सकती है और अन्त में 'सगण' (IIs) का होना परमावश्यक है। मरहट्ठा छंद की 'पद्मावती' के साथ तुलना करने पर पता चलेगा कि 'पद्मावती' में अन्तिम यति खंड 'दादा दादा दादा गा' (१४ मात्रा) है, जब कि मरहट्टा के अन्तिम यतिखंड में इससे तीन मात्रा कम, 'दादा दादा गाल' (११ मात्रा), होती हैं। वक्ष्यमाण त्रिभंगी और पद्मावती में यह भेद है कि यहाँ यतिव्यवस्था १०, ८, १४ है, जब कि मात्रिक त्रिभंगी में यह ८, ८, ८, ६ पर पाई जाती है । दण्डकल, दुर्मिला और जलहरण भी पद्मावती की तरह प्रतिचरण ३२ मात्रा वाले सममात्रिक चतुष्पदी छन्द हैं। इनमें दण्डकल और दुर्मिला दोनों में यतिव्यवस्था १०, ८, १४ पर ही है। दुर्मिला की यतिव्यवस्था का स्पष्ट उल्लेख प्राकृतपैंगलम् के लक्षणपद्यों में मिलता है, और दण्डकल के लक्षणोदाहरण पद्यों में १०, ८, १४ पर यति के स्थान पर आभ्यंतर तुक (यमक) का प्रयोग हुआ है। इनका 'पद्मावती' से यह भेद है कि इनकी मात्रिक गणव्यवस्था सर्वथा भिन्न है। जलहरण छन्द की प्रथम ३० मात्रायें लघ्वक्षरों के द्वारा निबद्ध की जाती है और इस तरह यह छन्द ३१ वर्ण वाला (दण्डक) छन्द बन जाता है; इसकी यतिव्यवस्था भी पद्मावती से भिन्न है :१०, ८, ६, ८ । मात्रिक त्रिभंगी के अंतिम दो यतिखंडों के परिवर्तन से जलहरण की यतिव्यवस्था बन जाती है । उक्त विवेचन से पता चलता है कि ये भी ३२ मात्रा वाले छन्द के ही विविध प्ररोह हैं, "जिनमें गणव्यवस्था, यतिव्यवस्था, पादांत अक्षरव्यवस्था आदि के भेद से अलग अलग तरह की गति, लय और गूंज उत्पन्न हो जाती है। फलतः इन्हें वैज्ञानिक दृष्टि से अलग अलग मानना ठीक ही जान पड़ता है। हिंदी काव्य-परंपरा में इस छंद का सर्वप्रथम प्रयोग 'कीर्तिलता' में मिलता है। कीर्तिलता में १०, ८, १४ पर यति, यति-खंडों के स्थान पर तुक और अंत में 'मगण' (555) की व्यवस्था मिलती है। 'लोअह सम्मदे, बहु विरहद्दे, अम्बर मंडल पूरीआ, आवंत तुरुक्का, षाण मुलुक्का, पअ भरे पथर चूरीआ । दुरुहुँते आआ, वड वड राआ, दवलि दोआरहीं चारीआ, चाहते छाहर, आवहि बाहर, गालिम गणए ण पारीआ ॥ उक्त उद्धत छंद नागरी प्रचारिणी सभा के संस्करण के अनुसार है। छंद की दृष्टि से उक्त पाठ अशुद्ध जान पड़ता है। 'पअ भरे पथर' के स्थान पर पाठ 'पअ भर पत्थर' होना चाहिए, क्योंकि 'भरे' में 'ए' ध्वनि के कारण प्रथम चतुर्मात्रिक गण त्रुटित हो जाता है। इसी तरह 'दोआरहीं' के स्थान पर पाठ 'दाआरहिं' होगा और 'गणए ण' के स्थान पर 'गणए ण'; तभी छंद की गति ठीक बैठेगी। जैन कवि राजमल्ल के 'छंदशास्त्र', केशवदास की 'छंदमाला' और 'रामचंद्रिका' दोनों जगह यह छन्द मिलता है। केशव का लक्षण कुछ भिन्न है, वे यतिव्यवस्था १०, ८, १४ पर न मानकर १८, १४ पर मानते हैं, पर उदाहरणपद्यों में सर्वत्र यति १०, ८, १४ पर पाई जाती है और दसवीं तथा अठारहवीं मात्राओं के स्थान पर तुक (यमक) की व्यवस्था भी मिलती है। १. प्रा० पैं० १.१९६-१९७ २. प्रा० ५० १.१८० में 'भग्गंता-लग्गंता', "सरवरु-परिकरु' आदि । ३. कीर्तिलता (द्वितीय पल्लव) पृ० ४६ ४. हिंदी जैन साहित्य पृ० २३६ ५. मत्त अठारह विरम करि पुनि चौदह परमान । प्रतिपद केवल बत्तिसै पदमावती बखान ॥ छंदमाला २.३८ Page #648 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६२३ जद्यपि जग करता, पालक हरता, परिपूरन बेदन गाए, तदपि कृपा करि, मानुषवपु धरि, थल पूछन हमसों आए। सुनि सुरबरनायक, रक्षसघायक, रक्षहु मुनि जस लीजै, . सुख गोदावरितट, बिसद पंचवट, पर्नकुटी तहँ प्रभु कीजै ।। (रामचंद्रिका ११.१५) इस छंद के चतुर्थ चरण के चौथे चतुष्कल में 'जगण' (151, "दपंच) की व्यवस्था है, जो छंद की लय में दोष उत्पन्न करती है । भिखारीदास ने भी 'छंदार्णव' में पद्मावती में 'जगण' न देने का संकेत किया है। छंदविनोद, और छंदोमंजरी; इन लक्षण ग्रंथों में पद्मावती का उल्लेख मिलता है, पर कोई खास उल्लेखनीय बात नहीं पाई जाती । डा. वेलणकर मरहट्ठा और चौपैया की तरह पद्मावती को भी अर्धसमा द्वादशपदी मानते हैं; जो इसके मूल रूप का अवश्य संकेत करता है, किंतु मध्ययुगीन हिंदी काव्यपरम्परा के संबंध में इसे चतुष्पदी मानना ही अधिक ठीक होगा। वे पद्मावती, दण्डकल, दुर्मिला, लीलावती इन चार छंदों को द्वादशपदी और जलहरण और त्रिभंगी को षोडशपदी मानते हैं, किंतु हिंदी में इनका चतुष्पदीत्व ही सिद्ध है। दण्डकल ६१८९. जैसा कि पद्मावती के संबंध में संकेत किया जा चुका है; दण्डकल भी ३२ मात्रिक सम चतुष्पदी है, जिसके प्रत्येक चरण में पद्मावती की ही तरह १०, ८, १४ मात्रा (३२ मात्रा) पर यति पाई जाती है। प्राकृतपैंगलम् के अनुसार इसमें 'च च च च छ च च ग (5)' की गणव्यवस्था पाई जाती है। इस प्रकार पद्मावती में और इसमें यह फर्क है कि पद्मावती में ८ चतुष्कल गण होते हैं, यहाँ पाँचवाँ गण षट्कल निबद्ध किया जाता है और अंत में गुरु (5) होता है; दण्डकल में केवल ६ चतुष्कल गणों की ही व्यवस्था पाई जाती है । यति के स्थान पर पद्मावती की तरह ही यहाँ भी तुक (यमक) की योजना पाई जाती है। दण्डकल का स्वतंत्र उल्लेख वाणीभूषण में नहीं मिलता और केशवदास की 'छन्दमाला' और 'रामचंद्रिका' में भी इसका कोई चिह्न नहीं है। ऐसा जान पड़ता है, अधिकांश कवि और लक्षणकार इसे 'पद्मावती' में अंतर्भावित मानते जान पड़ते हैं। छंदविनोद, छंदसार आदि अन्य ग्रंथों में दण्डकल का उल्लेख नहीं है। केवल भिखारीदास ने अपने 'छंदार्णव' में 'दण्डकल' को स्वतंत्र छंद के रूप में निरूपित किया है। भिखारीदास षट्कल वाले भेदक तत्त्व का संकेत नहीं करते, वे सिर्फ इतना कहते हैं कि यहाँ १०, ८, १४ की यति और अन्त में 'सगण' (II) की व्यवस्था पाई जाती है । पद्मावती में अंत में 'सगण' (15) न होकर प्रायः 'मगण' (555) होता है और 'दुर्मिला' में 'सगण' के बाद फिर एक गुरु, (155) । छन्दार्णव से निम्न तीन उदाहरणों को उद्धृत कर इनका भेद स्पष्ट किया जा सकता है। (पद्मावती) ब्यालिनि सी बेनी, लखि छबिसेनी, तजत न आसा मोरै जू, ससि सो मुख सोभित, लखि ह्यौ लोभित, लायत टकी चकोरैजू । निकसत मुख स्वासे, पाइ सुबासे, संग न छोड़त भौरैजू, बाहिर आवति जब, पद्मावति तब, भीर जुरति चहुँ औरै जू ।। (७.२५) (दंडकला) फल फूलनि ल्यावै, हरिहि सुनावै, ए है लायक भोगनि की, अरु सब गुन पूरी, स्वादनि रूरी, हरनि अनेकनि रोगनि की । हँसि लेहि कृपानिधि, लखि जोगी विधि, निंदहि अपने जोगनि की, नभ ते सुर चाहैं, भागु सराहैं, फिरि फिरि दंडक लोगनि की ॥(७.२७) १. आठ चौकल परै, चारै रूप निसंक । भूलहु जगन न दीजिये, होत छंद सकलंक || - छंदार्णव ७.२४ अरु धणुद्धरु हअवरु गअवरु छक्कलु बि बि पाइक्क दले, बत्तीसह मत्तह पअ सुपसिद्धउ जाणउ बुहअण हिअअतले । सउबीस अठग्गल कल संपुण्णउ रूअउ फणि भासिअ भुअणे दंडअल णिरुत्तउ गुरु संजुत्तउ पिंगल अं जंपंत मणे । - प्रा० पैं० १.१७९ ३. दस बसु करि यों ही चौदह ज्यों ही अंत सगन है दंडकलो । - छंदार्णव ७.२३ Page #649 -------------------------------------------------------------------------- ________________ ६२४ प्राकृतपैंगलम् (दुर्मिला) इक त्रियव्रतधारी, परउपकारी, नित गुरुआज्ञा-अनुसारी, निरसंचय दाता, सब रसज्ञाता, सदा साधुसंगति प्यारी । संगर में सूरो, सब गुनपुरो, सकल सुभाएँ सत्ति कहै, निरदंभ भगति बर, बिद्यनि आगर, चौदह नर जग दुर्मिल है ॥ (७.२६) स्पष्ट है, ये तीनों छन्द एक ही मूल छन्द के प्ररोह हैं। दुर्मिल (मात्रिक) ६ १९०. पद्मावती और दण्डकल की तरह ही दुर्मिल (मात्रिक दुर्मिल) भी ३२ मात्रा वाला सम चतुष्पदी छन्द है। हम बता चुके हैं कि इनमें परस्पर फर्क केवल मात्रिक गणव्यवस्था और पादांत में व्यवस्थित ध्वनियों की दृष्टि से है। इन सभी छंदों की यतिव्यवस्था तक एक-सी ही (१०, ८, १४ यति) है । प्राकृतपैंगलम् के लक्षणानुसार इस छन्द के विषम स्थान पर 'कर्ण' (55) और बीचबीच में 'विप्र' (III) और 'पदाति' (सामान्य चतुष्कल) की योजना की जाती है। पादांत में 'सगण' (IIS) होना चाहिए, इसका कोई संकेत लक्षण में नहीं मिलता, किंतु लक्षणोदाहरण पद्यों में यह स्पष्टतः मिलता है। पद्मावती की तरह 'दुर्मिला' में 'जगण' (15) का प्रयोग निषिद्ध नहीं हैं और यह इन दोनों छन्दों का प्रमुख भेदक तत्त्व है। प्राकृतपैंगलम् के उदाहरणपद्य (१.१९८) में १०वीं और १८ वी मात्रा पर प्रतिचरण आभ्यंतर तुक की व्यवस्था पाई जाती है, जो 'धाला-णिवाला', 'चीणा-हीणा', उड्डाविअ-पाविअ', और 'भग्गिअ-लग्गिअ' से स्पष्ट है। दामोदर के 'वाणीभूषण' का लक्षणपद्य इस छन्द में केवल ८ चतुष्कल गणों की व्यवस्था का ही संकेत करता है। १०, ८, १४ पर यति का उल्लेख यहाँ अवश्य है, पर शेष बातों का उल्लेख नहीं है । 'वाणीभूषण' के लक्षणोदाहरण पद्यों में यतिखण्डों के स्थान पर आभ्यंतर तुक (यमक) की व्यवस्था नहीं मिलती। इससे अनुमान होता है कि बाद में कि इस बंधन को अनावश्यक समझ कर दुर्मिला से हटा दिया गया है । 'यमुनाजलकेलिवि-, लोलविलोचन-, गोपीजनहृतवसनवरं, तटजातविशालत-, मालतरुणतरु-, दुर्गमशाखारोहपरम् । निजभुजमदमत्त-, भोजपतिमानस, संभृतदम्भविनाशकरं, करचरणमयूखमु-, षितकमलं नम, लीलामानुषवेषधरम् ।' (वाणीभूषण १.१०४) 'वाणीभूषण' का उक्त उदाहरण छंद की दृष्टि से काफी त्रुटित है। प्रत्येक चरण का प्रथम यति खंड त्रुटित है, वहाँ समाप्त नहीं होता और तृतीय चरण में 'मदमत्त' के बाद यति पड़ती है, किंतु यह केवल नौ मात्रा का खंड है, इसकी एक मात्रा दूसरे खंड में मिलाकर उसे (भोजपतिमानस को) भी नौ मात्रा का यतिखंड बना दिया है - यह सारी गड़बड़ 'भो' गुर्वक्षर के कारण हुई है, जो १० वीं और ११ वी मात्राओं के द्वारा निबद्ध किया गया है। दुर्मिल या दुर्मिला छंद इस नाम रूप में पुराने अपभ्रंश छन्दःशास्त्रियों के यहाँ नहीं मिलता, किंतु इससे मिलतीजुलती एक ३२ मात्रावाली द्विपदी 'स्कंधकसम' स्वयंभू, हेमचन्द्र और राजशेखर सूरि तीनों के यहाँ मिलती है। इस द्विपदी की रचना ८ चतुष्कलों के द्वारा की जाती है और प्रत्येक चरण में १०, ८, १४ मात्राओं के यतिखंड पाये जाते हैं । हेमचंद्र से इसका लक्षण निम्न है : 'चुः स्कन्धकसमम् । अजैरिति वर्तते । अष्ट चतुर्मात्राश्चेत्तदा स्कन्धकसमम् । १. दह वसु चउदह विरह करु विसम कण्ण पद देहु । अंतर विप्प पइक गण दुम्मिल छंद कहेहु ।। - प्रा० पैं० १.१९७ २. द्वात्रिंशन्मानं भवति पवित्रं फणिपतिजल्पितवृत्तवरं, दशवसुभुवनैर्यतिरत्र प्रभवति कविकुलहदयानन्दकरम् । यद्यष्टचतुष्कलकलितसकलपदमिति दुर्मिलकानामधरम्, नरपतिवरतोषण वन्दिविभूषण भुवनविदितसंतापहरम् ।। -वाणीभूषण १.१०३ ३. स्वयंभूच्छन्दस् ६.१७४, राजशेखर ५.१८७, छन्दोनु० ७.१८ Page #650 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६२५ इस सूत्र के पूर्व के सूत्र में १०, ८ पर यति कही गई है, अत: उसका प्रकरणवश अनुवर्तन यहाँ भी माना गया है और यहाँ भी 'जज' (१०, ८) पर यति मानी है, स्पष्टतः तीसरा यतिखंड १४ मात्रा का होगा ही । यह 'स्कन्धकसम' ही यतिभेद से 'मौक्तिकदाम' (१२, ८, १२ यति) और 'नवकदलीपत्र' (१४, ८, १० यति) बन जाता है। आठ चतुर्मात्रिक गणों के स्थान पर एक षण्मात्रिक, छ: चतुर्मात्रिक और एक गुरु की व्यवस्था करने पर ये तीनों छंद क्रमशः 'स्कन्धकसमा', 'मौक्तिकदाम्नी' और 'नवकदलीपत्रा' इन स्त्रीवाचक संज्ञाओं से अभिहित होते हैं। स्पष्टत: 'पद्मावती' और 'दुर्मिला' हेमचंद्र की 'स्कंधकसम' द्विपदी का ही द्विगुणित चतुष्पदी रूप है, और 'स्कंधसमा' द्विपदी का द्विगुणित रूप कहा जा सकता है । इस विषय का विशद विवेचन अनुशीलन के पिछले अंश में 'वर्णिक सवैया के उद्भव और विकास' शीर्षक के अंतर्गत द्रष्टव्य है। दुर्मिल छंद 'डोमिल' के नाम से सर्वप्रथम अद्दहमाण के अपभ्रंश काव्य संदेशरासक में दो बार प्रयुक्त हुआ है। इसका द्विपदी और चतुष्पदी दोनों तरह का रूप वहाँ मिलता है। हम यहाँ चतुष्पदी वाले उदाहरण को विकासक्रम को जानने के लिए ले सकते हैं। पियविरह विओए, संगमसोए, दिवसरयणि झुरंत मणे । णिरु अंग सुसंतह, बाह फुसंतह, अप्पह णिद्दय कि पि भणे ।। तसु सुयण निसेविय, भाइण पेसिय, मोहवसण बोलंत मणे । मइ साइय वक्खरु, हरि गय तक्खरु, जाउ सरणि कसु पहिअ भणे ॥ (संदेशरासक २.९५) केशवदास को 'छंदमाला' और 'रामचन्द्रिका' दोनों जगह मात्रिक दुर्मिल छंद नहीं मिलता, वहाँ इसके 'वर्णिक सवैया' वाले परिवर्तित रूप ही मिलते हैं । वणिक सवैया के द्वात्रिंशन्मात्रिक चतुर्विंशत्यक्षर भेदों के विकास से शुद्ध मात्रिक दुर्मिल का प्रचार मध्ययुगीन हिंदी काव्यपरम्परा में बहुत कम हो चला है। श्रीधर कवि के 'छंदविनोद' में मात्रिक प्रकरण में कोई 'दुर्मिल' छंद नहीं मिलता, वर्णिक वृत्त प्रकरण में अवश्य दुर्मिल सवैया का उल्लेख है। नारायणदास के 'छंदसार' वाला दुर्मिल भी 'वर्णिक (आठ-सगण) छंद ही है। अकेले भिखारीदास के 'छन्दार्णव' में ही मात्रिक दुर्मिल का स्वतंत्र उल्लेख है, वे इसके पादांत में 'सगण' या 'कर्ण' (Is या 55) होना आवश्यक मानते हैं और यतिव्यवस्था 'पद्मावती' और 'दण्डकल' की तरह ही '१०, ८, १४' बताते हैं। हम इन तीनों छंदों का साम्यवैषम्य संकेतित करते हुए 'दण्डकल' के प्रकरण में भिखारीदास वाले दुर्मिल का उदाहरण दे चुके हैं, जो द्रष्टव्य है। पद्मावती और लीलावती की तरह दुमिल भी चार मात्रा की ताल में गाया जाता है, जिसकी पहली दो मात्रा छोडकर तीसरी मात्रा से ताल देना आरंभ होता है। गुजराती पिंगल ग्रंथों में इसकी यतिव्यवस्था भिन्न मानी गई है। दलपतपिंगल ने इसमें १६-१६ मात्रा के दो ही यतिखंड माने हैं ।। लीलावती १९१. लीलावती भी उपर्युक्त तीनों छन्दों की ही जाति का छंद है। प्राकृतपैंगलम् के अनुसार इसके प्रत्येक चरण में ३२ मात्रायें होती है, किंतु गणव्यवस्था में लघु गुरु का कोई नियम नहीं है, इसके सम-विषम किसी भी स्थान पर 'जगण' (ISI) की रचना की जा सकती है, सम्पूर्ण छन्द में पाँच चतुष्कल एक साथ (निरन्तर) पड़ें, तो छन्द की १. छन्दोनुशासन ७.१९-२० २. वही ७.२१ ३. छंदविनोद ३.१०४ ४. छंदसार पद्य १४, पृ. ६ ५. छंदार्णव ७.२३ ६. बधिये मळि मात्रा बत्रिश छे, पण एक गुरु अंते धरिये, विश्राम करी कळ सोळ कने, दुमिला ए विधि ए आदरिये । दुमिळा गणमेल थकी मळतो, कळतो ते तुल्य गणी करिये, तजि बे पछि ताल तमाम तमे गणि आठ धरो श्रुति आंतरिये ॥ - दलपतपिंगल २.१३१ ७. गुरु लहु णहि णिम्म णिम्म णहि अक्खर पलइ पओहर विसम समं, जहि कहुँ णहि णिम्मह तरल तुरअ जिमि परस विदिस दिस अगमगमं । गण पंच चउक्कल पलइ णिरंतर अन्त सगण धुअ कंत गणं, परि चलइ सुपरि परि लील लिलावइ कल बत्तीस विसामकरं ।। - प्रा. पैं० १.१८९ Page #651 -------------------------------------------------------------------------- ________________ ६२६ प्राकृतपैंगलम् उदाहरण में १०, ८, सुन्दरता बढ़ जाती है और अंत में 'सगण' (115) होना चाहिए ।" इस छन्द में यतिव्यवस्था का कोई संकेत नहीं मिलता। १४ पर कहीं कहीं यति पाई जाती है, किन्तु यतिखंडों में आभ्यंतर तुक नहीं मिलेगी । 'घर लग्गइ अग्गि जलइ धह धह कइ दिग मग णहपह अणल भरे, सब दीस पसरि पाइक्क लुलइ धणि थणहर जहण दिआव करे । भअ लकिअ थक्तिअ वहरि तरुणि जण भइरव भेरिअ सद पले, महि लोट्टई पिट्ट रिउ सिर तुट्टइ जक्खण वीर हमीर चले ॥ दामोदर के 'वाणीभूषण' का लक्षणपद्य प्राकृतपैंगलम् के ही अनुसार है, वे सिर्फ इतना संकेत अधिक करते हैं कि इसमें ८ चतुष्कल गणों की रचना कर ( 115 ), कर्ण ( 55 ) द्विजगण ( IIII), भगण (511), जगण (151) किसी भी तरह से की जा सकती है। वाणीभूषण में इसकी यति-व्यवस्था का कोई संकेत नहीं है। ऐसा जान पड़ता है, लीलावती में यति और यतिसंबंधी यमक (तुक) की आवश्यकता नहीं मानी गई है। जैन कवि राजमल्ल के 'पिंगल' से इस छन्द के विषय में कुछ भिन्न तथ्य सामने आते हैं। उनके अनुसार इनमें ७ चतुष्कल और अन्त में सगण ( 115 ) की व्यवस्था होनी चाहिए। उक्त चतुष्कलों में 'नरेंद्र' (151, जगण) की वर्जना की जाय तथा ९, ९, १०, ४ पर प्रत्येक चरण में यति होनी चाहिए । लीलावइ छंदु गरिंदु गरिदविवज्जिय चउकल सत्त हिणं सगणं, णव णव दह चारि विरइ सरस्सर कर डंबर चारु चरण सघणं । सिरीमाल सुरिंद सुगंदण गुणि गण रोरु निकंदण जण सरणं, बब्बरं वंस अकबर साहि सनाषत भारहमल्ल भणं ॥ ३ उक्त छंद के चतुर्थ चरण में कुछ शब्द छूट गये जान पड़ते हैं। मैंने इसे उपलब्ध रूप में ही उदाहृत किया है। मध्ययुगीन हिंदी काव्य-परंपरा में यह छंद अप्रचलित सा रहा है। 'छंदविनोद' और 'छंदार्णव' इसका उल्लेख अवश्य " करते हैं। श्रीधर कवि के अनुसार इस छंद की यतिव्यवस्था ९ ९ ६, ८ है, बाकी लक्षण प्राकृतपैंगलम् का ही उल्था है।" श्रीधर कवि ने पाद के अंत में केवल गुरु ( 3 ) का विधान किया है, किंतु इनके उदाहरणपद्य में (जो लक्षण पद्य भी है), 'सगण' (115) की ही व्यवस्था मिलती है। 'छंदार्णव' में भिखारीदास का लक्षण अधिक स्थूल है; वे इसे पद्धरी का दुगना छंद मानते है और यति आदि का कोई संकेत नहीं करते। उनका उदाहरण निम्न है जिसमें वतिव्यवस्था नियमतः न तो राजमल्ल के अनुसार (९, ९, १०, ४ पर) ही है, और न श्रीधर के अनुसार (९, ९, ६, ८ पर) ही । पीतंबर मुकुट, लकुट कुंडल वन, माल वैसाइ, दरसावै । मुसुकानि विलोकनि, मटक लटक बढ़ि मुकुर छाँह तें, छबि पावै । मो बिनय मानि चलि वृंदावन, बंसी बजाइ, गोधन गावै, तौ लीलावती, स्याम में तो में, नेकु न उर अन्तर आवै ॥ (छंदार्णव ६.४५ ) उक्त उदाहरण में यतिविधान प्रत्येक चरण में भिन्न कोटि का है, जिसका संकेत हमने अर्धविराम (,) चिह्न के द्वारा किया है। लीलावती छंद के इस विवेचन से स्पष्ट है कि इसकी यति व्यवस्था के संबंध में ऐकमत्य नहीं रहा है गुजराती पिंगलग्रंथ 'दलपतपिंगल' में इसकी यतिव्यवस्था पद्मावती, दंडकल, और दुर्मिल की तरह ही १०, ८, १४ I १. प्रा० ० १.१९० २. वाणीभूषण १.११३ ३. हिंदी जैन साहित्य पृ० २२४ ४. गुरु लघु नहि नियम नियम नहि अच्छर कल पद पद बत्तीस भरो, नव कल विरमत विरमत नव पर पुनि रस पर वसु बाँटि धरो । गुरु चरनहि चरन अंत करि सुन्दर जसु विचार नव चित्त धरो इहि विधि कवि सरस चारु लीलावति लीलावति सम सुद्ध करो ॥ ५. छंदार्णव ६.४४ - छंदविनोद २.३४ Page #652 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६२७ पर भानी है और यह तीसरे मत का संकेत करता है । दलपतपिंगल के अनुसार यह छन्द चार मात्रा की ताल में गाया जाता है और पहली दो मात्रा को छोड़ कर तीसरी मात्रा से हर चार चार मात्रा के बाद ताल पड़ती है। लीलावती की यही यतिव्यवस्था मानना हमें भी अभीष्ट है । दलपत भाई इस छन्द के अंत में 'सगण' का विधान न मानकर नियत रूप से 'दो गुरु' (55) की व्यवस्था का संकेत करते हैं। श्री रामनारायण पाठक ने इसे पद्मावती के ठीक पहले विवेचित किया है। दोनों के भेद का संकेत करते पाठकजी पद्मावती के प्रकरण में लिखते हैं : 'आ छन्द लीलावती प्रमाणे ज छे. तेमां विशेष ए छे के अहीं मध्ययतिथी पड़ता बे यतिखंडो ने प्रासथी जोडवाना छे, .... बीजो भेद ए छे के लीलावतीमां अंते बे गुरु आवे छे, आमां एक आवे छे."२ जलहरण ( या जनहरण) $ १९२. प्राकृतपैंगलम् का जलहरण छन्द भी उक्त चारों छंदों के अनुसार ही ३२ मात्रा का सममात्रिक चतुष्पदी छन्द है । इस छन्द में अन्तिम अक्षर 'गुरू' (5) होता है, बाकी सभी मात्रायें लघ्वक्षर के द्वारा निबद्ध की जाती है । इस प्रकार इसमें ३० लघु और १ गुरु (३१ अक्षरों) के द्वारा प्रतिचरण ३२ मात्रायें निबद्ध की जाती ह । यतिव्यवस्था पद्मावती आदि छंदों से भिन्न है और प्राकृतपैंगलम् में इस छन्द की यतिव्यवस्था स्पष्टतः १०, ८, ८, ६ के यतिखंडों में नियत की गई है। यतिखंडों में 'अनुप्रास' (तुक, यमक) की व्यवस्था का कोई संकेत नहीं मिलता । प्राकृतपैंगलम् के उदाहरणपद्य के प्रथम-द्वितीय यतिखंडों के अंत में केवल तीसरे चरण में 'दलु-बलु' वाली आभ्यंतर तुक मिलती है, अन्य चरणों में इसका अभाव है ।" दामोदर के 'वाणीभूषण' में इसको लघुप्रसारी छन्द ही माना है, किंतु वहाँ यति की व्यवस्था १०, ८, १४ मानी गई है, साथ ही उदाहरणपद्य में प्रथम दोनों यतिखंडों के बाद तीन चरणों में नियत 'तुक' का प्रयोग मिलता है। किंतु 'वाणीभूषण' में इस छन्द को '३० ल, १ ग' (३१ वर्ण) वाला छन्द नियमतः नहीं माना गया है, बल्कि यहाँ अनेकगुरुत्व भी देखा जाता है। उदाहरणपद्य इसीलिये ३१ वर्णों का ३२ मात्रिक छन्द नहीं बन पाया है : उपगम्य निभृततरमभिनवजलधरसुभगसुदर्शनचक्रधरं, सखि कथय हृदयरुजमुरगराजभुजममलकमलदलनयनवरम् । अतिकुटिलकठिनहठमपनय मयि शठ दर्शनमपि न ददासि चिरा-, दचिरांशुलतासदृशी नवयौवनकांतिरचिरमिह रुचिरतरा ॥ (वाणीभूषण १.१२२) 'वाणीभूषण' के अनुसार यह छन्द पद्मावती और दुर्मिला का ही वह भेद है, जिसमें गुर्वक्षर दो चार से अधिक न हों, शेष मात्राएँ लघ्वक्षर के द्वारा निबद्ध की गई हों । इस तरह इन लघ्वक्षरों की संख्या नियत नहीं जान पड़ती । मध्ययुगीन हिंदी काव्यपरम्परा में इसकी स्वतंत्र सत्ता का संकेत श्रीधर कवि और भिखारीदास अवश्य करते हैं श्रीधर कवि इसमें प्राकृतपैंगलम् के ही अनुसार ३० ल, १ ग मानते हैं । भिखारीदास के यहाँ का जलहरण एक और विकास का संकेत करता है, जहाँ चरण की बत्तीसों मात्राएँ लघ्वक्षरों के द्वारा निबद्ध की गई हैं, और जब कि प्राकृतपैंगलम्, १. मात्रा बत्रीशे चरणमां, अंते तो गुरु बे आणो, लीलावति नामे छंद भणावो, जति दश आठ उपर जाणो । त्रिजि कळ पर ताल पछी श्रुति श्रुति पर तेज रिते स्वरगति जाणो, आ लोक विशे परलोक विशे प्रभु पद भजि पूरण सुख माणो ॥ - दलपतपिंगल २.११७ २. बृहत् पिंगल पृ० ३१७ ३. बत्तीस होइ मत्ता अंते सगणाइँ ठावेहि । सब्व लहू जइ गुरुआ, एक्को वा बे वि पाएहि ॥ - प्रा० पैं० १.२०३ ४. पअ पढम पलइ जहिं सुणहि कमलमुहि, दह वसु पुणु वसु विरइ करे । - प्रा० पैं० १.२०२ ५. दे० प्रा० पैं० १.२०४ ६. दशवसुभुवनैर्यतिरिह हि यदि भवति रसिकजनहृदयविहितमिदम् । - वाणीभूषण १.१२१ पद पदहि सरस कवि सुनहु रसिकमनि दस वसु वसु रस विरति जहाँ, फनिपति अति हित यह विरति सुबुध कह चरन चरम पर सुगुरु तहाँ । सब लघु करि धरहु करहु यह चित करि इमि रचि चतुर सुघर चरना, कवि सिरिधर कहइ सजन चित धरि करि सुजस लहिअ यह जलहरना ॥ - छंदविनोद २.३८ ८. लघु करि दीन्हे बत्तिसौ, जलहरना पहिचानि । - छंदार्णव ७.२९ Page #653 -------------------------------------------------------------------------- ________________ ६२८ प्राकृतपैंगलम् दामोदर और श्रीधर कवि का 'जलहरण' मूलत: गुर्वंत चरण का छंद था, भिखारीदास के यहाँ यह लघ्वन्त चरण का छंद हो गया है । भिखारीदास के भिन्न उदाहरण से इसकी पुष्टि हो सकती है। 'सुदि लयउ मिथुन रबि उमड़ि घुमड़ि फबि गगन सघन घन झपकि झपकि । करि चलति निकट तन छनरुचि छन छन खग अब झर सम लपकि लपकि ॥ कछु कहि न सकति तिय विरह अनल हिय उठत खिनहि खिन तपकि तपकि । अति सकुचित सखियन अध करि अँखियन लगिय जल हरन टपकि टपकि ॥ यह छंद पद्मावती, दुर्मिला आदि की तरह ही आठ चतुर्मात्रिक ताल में गाया जाता है । त्रिभंगी (मात्रिक) १९३. प्राकृतपैगलम् के अनुसार मात्रिक त्रिभंगी ३२ मात्रा वाला सममात्रिक चतुष्पदी छन्द है। इस छन्द की मात्रिक गणव्यवस्था का कोई संकेत नहीं मिलता, केवल १०, ८, ८, ६ पर यति और पादांत में गुरु (5) के विधान का संकेत है । त्रिभंगी छन्द में भी पद्मावती की तरह 'जगण' (151) चतुर्मात्रिक गण की रचना वर्जित है । लक्षणपद्य तथा उदाहरण से स्पष्ट है कि प्रथम तीन यतिखंडों में परस्पर 'तुक' मिलती है। यह तुक उदाहरणपद्य (१.१९५) के चारों चरणों में क्रमश: 'गंगं- अधंगं- अणंगं', 'हारं-सारं-'छार', ''चरणं- सरणं- हरणं' और 'वअणं-°णअणं -"सअणं' की योजना के द्वारा स्पष्ट है । 'वाणीभूषण में उल्लिखित लक्षण प्राकृतपैंगलम् के ही अनुसार है और लक्षणपद्य तथा उदाहरणपद्य दोनों में आभ्यंतर तुक व्यवस्था की पूरी पाबन्दी मिलती है । जैन कवि राजमल्ल को भी प्राकृतपैंगलम् का लक्षण ही स्वीकार है । वे पद के आभ्यंतर तीन 'प्रास' (यमक या तुक) का स्पष्ट संकेत करते हैं । फर्क इतना है कि जहाँ प्राकृतपैंगलम् और वाणीभूषण में जगण का प्रयोग सर्वथा निषिद्ध है, वहाँ राजमल्ल केवल चौथे, छठे और आठवें चतुर्मात्रिक गण के स्थान पर ही 'जगण' के प्रयोग का निषेध करते है। 'तिभंगी (?तिब्भंगी) छंदं, भणइ फर्णिदं, चउकल कंद, अट्ठ गणं, गुरु अन्ति गरिख (? गरि ), दह अटुटुं, तुरिए छहढे णहि जगणं । जिम जुवति चमक्कं, तिणि (?तिण्णि) जमक्कं, चरण अवकं वर उवमं, भणि भारहमल्लं, अरिउरसल्लं, णेहणवल्लं, भूप समं ॥ केशवदास की 'छन्दमाला' में स्पष्टतः जगण का निषेध मिलता है : विरमहु दस पर आठ पर वसु पर पुनि रस रेख । करहु त्रिभंगी छंद कहँ जगनहीन इहि बेष ॥ (छंदमाला २.४६) केशव की 'रामचंद्रिका' में 'त्रिभंगी' छन्द का अनेकशः प्रयोग हुआ है, पर केशव के 'त्रिभंगी' छन्द मात्रिक प्रकृति के ही हैं, वक्ष्यमाण वर्णिक प्रकृति की त्रिभंगियाँ वहाँ नहीं मिलती। एक निदर्शन निम्न है :१. छंदार्णव ७.३० २. पढमं दह रहणं, अट्ठवि रहणं, पुणु वसु रहणं, रस रहणं, अंते गुरु सोहइ, महिअल मोहइ, सिद्ध सराहइ, वरतरुणं । जइ पलइ पओहर, किमइ मणोहर, हरइ कलेवर, तासु कई, तिब्भंगी छंद, सुक्खाणंदं, भणइ, फणिदो, विमलमई ॥ इस लक्षणपद्य के चतुर्थ चरण में तुकव्यवस्था के अनुसार पाठ 'भणइ फर्णिदं' होना चाहिए, पर यह पाठ हमें किसी हस्तलेख में नहीं मिला, अन्यथा छंद की दृष्टि से हम इस पाठ को अधिक प्रामाणिक मानते । ३. वाणीभूषण १.११७-११८ । ४. हिंदी जैन साहित्य पृ० २३६ ५. केशव ग्रंथावली (खंड २) के परिशिष्ट (२) में "त्रिभंगी' लक्षण यह दिया है : 'दस वसु वसु रस पर विमल विरति धर जगनहीन कवि करहु जहाँ । भनि सातो गन जहँ संत सगन तहँ होत त्रिभंगी छंद तहाँ ॥ (पृ. ४२२) For Private & Personal use only Page #654 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६२९ 'जब जब धरि बीना, प्रकट प्रबीना, बहु गुनलीना, सुख सीता । पिय जियहि रिझावै, दुखनि भजावै, बिबिध बजावै, गुनगीता ।। तजि मतिसंसारी, बिपिनबिहारी, सुखदुखकारी, घिरि आवै ।। तब तब जगभूषन, रिपुकुलदूषन, सबकों भूषन, पहिरावै ॥' (रामचंद्रिका ११.२७) छन्दविनोद, छन्दार्णव और छन्दोमंजरी तीनो ग्रंथों में मात्रिक त्रिभंगी का उल्लेख है। ये सभी ग्रंथ यतिखंडों के स्थान पर उदाहरणपद्यों में तुक की व्यवस्था का पूरी तरह पालन करते हैं। गुजराती ग्रंथ 'दलपतपिंगल' में त्रिभंगी को तालव्यवस्था की दृष्टि से पद्मावती तथा लीलावती के ही अनुसार माना गया है, जहाँ तीसरी मात्रा से ताल शुरू कर हर चार चार मात्रा के बाद ताल दी जाती है। दलपत भाई के अनुसार भी त्रिभंगी के यतिखंड क्रमशः १०, ८, ८ और ६ मात्रा के हैं और यति के स्थान पर 'अनुप्रास' (तुक) की योजना आवश्यक है। श्री रामनारायण पाठक ने 'बृहत् पिंगल (पृ० ३१७) में त्रिभंगी छन्द की उत्थापनिका (उट्टवणिका) पद्मावती की ही तरह मानी है, फर्क इतना है कि यहाँ अंतिम यतिखंड (१४ मात्रा) पुनः दो यतिखंडों (८, ६ मात्रा) में विभक्त है तथा तीनों यतिखंड एक ही तुक के द्वारा आबद्ध हैं। "आ पछी त्रिभंगी लईए. ए पण पद्मावतीने मळतो ज छे. त्रिभंगी : दा दादा दादा' दादा दादा' दादा दादा' दादा गा. आमां पद्मावतीथी आगळ जई आठ मात्राए एक यति वधारे छे अने एथी थयेला त्रणेय यतिखंडो एक ज प्रासथी सांधेला छे." उक्त त्रिभंगी मात्रिक कोटि की है। प्राकृतपैंगलम् में अन्य त्रिभंगी भी मिलती है, जिसका उल्लेख वर्णिक वृत्त प्रकरण में है । यह वर्णिक प्रकृति की त्रिभंगी ३४ वर्णों (४२ मात्राओं) का समवर्णिक चतुष्पदी छंद है । मूलतः यह त्रिभंगी भी मात्रिक ही है, जिसका ३४ वर्णवाला वर्णिक विकास हो गया है। किंतु यह त्रिभंगी हमारी ४० मात्रावाली त्रिभंगी से भिन्न है। इसकी उट्टवणिका निम्न है : 'बीस लघ्वक्षर (॥ x १०)+ भगण (51)+55+सगण (15)+55+II+55=३४ वर्ण, ४२ मात्रा'२ इसकी यतिव्यवस्था का कोई संकेत लक्षणपद्य में नहीं है, पर उदाहरणपद्य से पता चलता है कि इसमें क्रमशः ८, ८, १२, ६, ८ पर यति पाई जाती है और इस तरह प्रत्येक चरण पाँच यतिखंडों में विभक्त होता है। इस योजना के कारण संभवतः डा० वेलणकर इस वर्णिक त्रिभंग को 'विंशत्पदी' (२० चरणों का छंद) मानना चाहेंगे। इसके प्रत्येक चरण में दुहरी तुक योजना मिलती है। प्रथम द्वितीय यतिखंडो की तुकयोजना एक-सी होगी। तृतीय-चतुर्थ-पंचम यतिखंडों की एक-सी और प्रायः प्रथम दो खंडों की तुकयोजना से भिन्न । यह बात निम्न उदाहरण से स्पष्ट हो जायगी। 'जअइ जअइ वर, वलइअविसहर, तिलइअसुंदरचंदं, मुणिआणंदं, सुहकंदं । वसहगमण कर, तिसुल डमरु धर, णअणहि डाहु अणंगं, रिउभंगं, गोरिअधंगं ॥ जअइ जअइ हरि, भुजजुअधरु गिरि, दहमुहकंसविणासा, पिअवासा, सुंदरहासा । बलि छलि महिअरु, असुरविलअकरु, मुणिअणमाणसहंसा, सुहभासा, उत्तमवंसा ॥ छंद की दृष्टि से प्रथम चरण का अंतिम अंश 'मुणिआणंद, सुहकंद' के स्थान पर 'सुहकंद, मुणिआणंदं' होना चाहिए, षण्मात्रिक यतिखंड चौथा होना चाहिए, अष्टमात्रिक यतिखंड पाँचवाँ; किसी भी हस्तलेख में उक्त पाठ नहीं मिला, १. छंदविनोद (२.१७), छंदार्णव (७.२३, उदाहरण पद्य ७.२८), छंदोमंजरी (पद्य सं० १२९, पृ० १०३) २. मात्रा दश आणो, आठ प्रमाणो, वळि वसु जाणो, रस दीजै, अंते गुरु आवे, सरस सुहाव, भणतां भावे, त्यम कीजे । लीलावती जेवा, ताळ ज देवा, त्रिभंगि तेवा, छंद करो, जति पर अनुप्रासा, धरिये खासा, सरस तमासा, शोधि धरो ॥ - दलपतपिंगल २.११९ ३. प्रा० पैं० २.२१४ ४. वही २.२१५ Page #655 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् अन्यथा हम यह पाठ ही लेते । वैसे प्रस्तुत दोनों पाठ भाषा की दृष्टि से एक से हैं । मध्ययुगीन हिंदी काव्यपरम्परा में वर्णिक त्रिभंगी का जिक्र करने वाले केवल भिखारीदास हैं । भिखारीदास ने वर्णिक त्रिभंगी का वर्णिक दंडकों में उल्लेख किया है। उनका लक्षण प्राकृतपैंगलम् के ही अनुसार है। भिखारीदास भी इस छन्द की यतिव्यवस्था का कोई उल्लेख नहीं करते पर उनके उदाहरणपद्य से भी हमारी इस स्थापना की पुष्टि होती है कि यहाँ प्रत्येक चरण ८, ८, १२, ६, ८ मात्राओं के पाँच यतिखण्डों में विभक्त होता है। 'सजल जलद तनु, लसत विमल तनु, श्रमकन त्यों झलकोहैं, उमगोहैं, बुंद मनो हैं। भ्रवजुग मटकनि, फिरि फिरि लटकनि, अनिमिष नयनहि जोहैं, हरषोहैं, द्वै मन मोहैं । पगि पगि पुनि पुनि, खिन खिन सुनि सुनि, मृदु मृदु ताल मृदंगी, मुहचंगी, झाँझ उपंगी। बरहि-बरह धरि, अमित कलनि करि, नचत अहीरन संगी, बहुरंगी, लाल त्रिभंगी ॥ इस संबंध में 'त्रिभंगी' शब्द के अर्थ पर विचार कर लिया जाय । 'त्रिभंगी' शब्द का सर्वप्रथम प्रयोग हमें हेमचन्द्र के छन्दोनुशासन और कविदर्पण में मिलता है, किंतु वहाँ यह उक्त प्रकार के ४० मात्रावाले सममात्रिक छन्द या ३४ अक्षर और ४२ मात्रा वाले (वर्णिक कोटि के) छन्द के लिये नहीं पाया जाता । हेमचन्द्र ने छंदोनुशासन के चतुर्थ अध्याय में 'द्विभंगी' और 'त्रिभंगी' शब्दों का प्रयोग क्रमशः उन छन्दों के लिये किया है, जो दो छंदों या तीन छन्दों के मिश्रण से बने हों । 'द्विभंगी' की परिभाषा में हेमचन्द्र ने बताया है कि दो द्विपदी गीतियों से बना मिश्रित छन्द 'द्विभंगिका' है, किंतु अन्य दो छन्दों के मिश्रण से बने छन्द को भी 'द्विभंगी' कहा जाता है और 'गाथा' + भद्रिका, 'वस्तुवदनक + कर्पूर' 'रसावलय+कर्पूर' जैसी अनेक मिश्रित 'द्विभंगियों' का वे जिक्र करते हैं। इस परिभाषा के अनुसार हिंदी के कुंडलिया और छप्पय छन्द 'द्विभंगी' कोटि में आयेंगे । इसी तरह हेमचन्द्र के अनुसार 'त्रिभंगी' का पहला भेद 'द्विपदी + अवलंबक + गीति' के मिश्रण से बनता है। किन्हीं भी तीन छन्दों के मिश्रण से बने छन्द को 'त्रिभंगिका' माना जाने लगा है, इसका संकेत भी हेमचन्द्र करते हैं और उन्होंने इस संबंध में केवल एक ही भेद का उपलक्षण के ढंग पर संकेत किया है - 'मंजरी + खंडिता + भद्रिका गीति' । स्पष्ट है कि किन्ही तीन जातिछन्दों या तालच्छन्दों के मिश्रण से बने 'संकर छन्द' को अपभ्रंश छन्दःशास्त्री 'त्रिभंगिका' (त्रिभंगी) कहते थे । कविदर्पणकार ने तीन प्रकार की त्रिभंगियों का जिक्र किया है : - (१) खण्ड + खण्ड + गीति (२) मात्रा + दोहा + उल्लाल (३) द्विपदी + खण्ड + गीति इस ढंग पर अपभ्रंश में चार छन्दों से बनी 'चतुर्भङ्गी' और पाँच छन्दों के मिश्रण से बनी 'पञ्चभङ्गी' भी प्रसिद्ध हैं। डा० वेलणकर ने 'वृत्तजातिसमुच्चय' के 'ताल' और 'तालवृन्त' छन्दों को क्रमशः 'चतुर्भङ्गी' (गाथा + अधिकाक्षरा + निर्वापिता + गीति), और 'पंचभङ्गी' (गाथा + अधिकाक्षरा + निर्वापिता + गीति + गाथा) कहा है। इस दृष्टि से हम देखते हैं कि उक्त 'त्रिभंगिका' को तीन छन्दों का मिश्रण कहा जा सकता है। मात्रिक त्रिभंगी में प्रत्येक चरण का प्रथम यतिखंड १० मात्रा का, द्वितीय यतिखंड ८ मात्रा का, तृतीय यतिखंड ८ मात्रा का, और चतुर्थ यतिखंड ६ मात्रा का है। इस तरह यहाँ एक दशमात्रिक चतुष्पदी, दो अष्टमात्रिक चतुष्पदियों १. पंच विप्र भागनु दु गुरु, स गो नंद यो ठाउ । चरन चरन चौतिस बरन बरन त्रिभंगी गाउ || - छंदार्णव १५.८ २. वही १५.९ ३. द्विपद्यन्ते गीतिभिङ्गिका । द्वौ द्विपदीगीतिरूपौ भंगावस्यां द्विभंगिका ॥ (छन्दो० ४.७८) ४. अन्यथापि ॥ अन्यैरपि छन्दोभिर्द्वन्द्वितैर्द्विभङ्गी अन्यैरुक्ता । (छन्दो० ४.७९ सूत्र तथा उस पर उद्धृत अनेक उदाहरण देखिये) ५. द्विपद्यवलंबकान्ते गीतिस्त्रिभङ्गिका | पूर्वं द्विपदी पश्चादवलंबकस्तदन्ते गीतिरिति त्रिभङ्गिका । - छन्दोनु० ४.८० ६. त्रिभिरन्यैरपि ॥ अन्यैरपि त्रिभिश्छन्दोभिः श्रुतिसुखैस्त्रिभङ्गिका । - वही ४.८१ ७. कविदर्पण २.३६-३७ 6. Prakrita and Apabhramsa Metres. (J. B. R. A. S. Vol. 23, 1947, p. 1) Page #656 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द और एक षण्मात्रिक चतुष्पदी का 'संकर' (मिश्रण) कहा जा सकता है। 'स्वयंभू' की पारिभाषिक संज्ञाओं का प्रयोग करते हुए हम इसे 'ललयवती+मकरभुजा+मकरभुजा+गणद्विपदी का दुगना मिश्रण कह सकते हैं। डा० वेलणकर इसमें चार यतिखंडों की व्यवस्था के कारण ४ छन्दों का मिश्रण मानकर इसे संभवतः 'चतुर्भङ्गी' कहना चाहें और हमारी वर्णिक त्रिभंगी में ८, ८, १२, ६, ८ के यतिखंडों की व्यवस्था के कारण उसे 'पचभंगी' मानें । हमें यह जान पड़ता है कि मात्रिक त्रिभंगी में दशमात्रिक, अष्टमात्रिक, और षण्मात्रिक चतुष्पदियों के योग के कारण, तीन प्रकृति के छन्दों के मिश्रण के कारण, ही उसे 'त्रिभंगी' कहा गया है, भले ही वे संख्या में कितनी ही क्यों न हों । इसी तरह वर्णिक त्रिभंगी में अष्टमात्रिक, द्वादशमात्रिक और षण्मात्रिक चतुष्पदियों के योग के कारण, तीन प्रकृति के छन्दों के मिश्रण के कारण, उसे भी 'त्रिभंगी' ही कहा गया है, यद्यपि मिश्रित छन्दों की संख्या मात्रिक त्रिभंगी से यहाँ भिन्न है। यह विवेचन दोनों प्रकार की त्रिभंगियों के ऐतिहासिक विकासक्रम और इनके नामकरण का संकेत करता है। ऐतिहासिक विकासक्रम की दृष्टि से इनका विवेचन 'कुंडलिया' और 'छप्पय' जैसे मिश्रित छन्दों के बाद किया जाना चाहिए था, किन्तु जहाँ पुरानी और मध्ययुगीन हिंदी काव्यपरम्परा के कवि और छन्दःशास्त्री 'कुण्डलिया' और 'छप्पय' की मिश्रित प्रकृति से बखूबी वाकिफ थे; वहाँ 'त्रिभंगी' की मूल मिश्रित प्रकृति से अनभिज्ञ थे। उनके यहाँ त्रिभङ्गी छन्द पूरा एक इकाई के रूप में ही आया था, वे इसे किन्हीं अनेक छन्दों के मिश्रण से बना नहीं मानते थे । फलतः यहाँ त्रिभंगी छन्द शुद्ध चतुष्पदी के रूप में ही माना जाता रहा है। इस दृष्टि से 'त्रिभंगी' को मध्ययुगीन हिन्दी काव्यपरम्परा के परिप्रेक्ष्य में चतुष्पदी ही मानना विशेष समीचीन है, डा० वेलणकर की तरह षोडशपदी नहीं । ठीक यही बात पद्मावती, दुर्मिला, आदि छन्दों के बारे में लागू होती है, जिन्हें डा० वेलणकर द्वादशपदियाँ मानते हैं, किन्तु हिन्दी काव्यपरम्परा के संबंध में हम उन्हें चतुष्पदी छन्द ही मानना चाहेंगे । ४० मात्रा वाली मात्रिक त्रिभंगियाँ कहीं कहीं सूर और तुलसी के पदों में भी मिलती है। तुलसी की 'गीतावली' में 'त्रिभंगी' का गीत के अंतरों के रूप में प्रयोग हुआ है। यहाँ १०, १०, १०, १० की यति पाई जाती है। हम कुछ ही अन्तरों को उद्धृत कर रहे हैं। मजे की बात तो यह है कि तुलसी ने यतिखंडों के अन्त में 'अनुप्रास' (तुक) की भी योजना की है। निम्न 'पद' में पहली पंक्ति 'टेक' की है, शेष आठ पंक्तियाँ त्रिभंगी के चार चरणों की हैं । देखु सखि ! आजु रघुनाथ सोभा बनी ।। नील-नीरद-बरन, वपुष भुवनाभरन, पीत अंबर धरन, हरन दुति दामिनी ॥ सरजु मज्जन किए, संग सज्जन लिए, हेतु जन पर हिये, कृपा कोमल धनी ॥ सजनि आवत भवन, मत्त गजवर-गवन, लंक मृगपति ठवनि, कुँवर कोसलधनी ।। घन चिक्कन कुटिल, चिकुर विलुलित मृदुल, करनि बिवरत चतुर, सरस सुषमा जनी ॥२ उक्त उदाहरण में मात्रिक-भार त्रिभंगी के ही समान है, किंतु यतिभेद के कारण इसकी लय और गति में स्पष्ट ही प्राकृतपैंगलम्, केशवदास और भिखारीदास वाली त्रिभंगी से भिन्नता दिखाई पड़ेगी । इस संकेत से हमारा तात्पर्य यह है कि पुरानी छन्दः परंपरा के कई छंद मध्ययुगीन हिंदी भक्त कवियों के पदों में भी सुरक्षित हैं। मदनगृह १९४. प्राकृतपैंगलम् के अनुसार 'मदनगृह' छंद के प्रत्येक चरण में ४० मात्रायें होती हैं । इस छंद की गणप्रकिया में 'जगण' का निषेध है और पादादि में दो लघु मात्रा और पादांत में 'गुरु' (5) की व्यवस्था नियत है। मध्य में प्रायः जगणेतर चतुर्मात्रिक गणों की रचना की जाती है। इस प्रकार इसकी गणव्यवस्था यों है :- ॥ ९ चतुर्मात्रिक, 5 (=४० मात्रा) । प्राकृतपैंगलम् के लक्षणपद्य में यतिव्यवस्था का कोई संकेत नहीं है; किंतु यह व्यवस्था १०, ८, १४, ८ है और नियत रूप से उदाहरणपद्य में देखी जा सकती है। प्रथम-द्वितीय यतिखंडों और तृतीय-चतुर्थ यतिखंडों के अंत में क्रमश: 'प्रास' (तुक) की व्यवस्था की गई है । जैसे, १. इनका परिचय दे० अनुशीलन $ १५० २. गीतावली उत्तरकांड पद ५ ३. प्रा० पैं० १.२०५-२०६ Page #657 -------------------------------------------------------------------------- ________________ ६३२ प्राकृतपैंगलम् जिणि कंस विणासिअ, कित्ति पआसिअ, मुट्ठि अद्धि विणास करे, गिरि हत्थ धरे । जमलज्जुण भंजिअ, पअभर गंजिअ, कालिअ कुल संहार करे, जस भुअण भरे । चाणूर विहंडिअ, णिअकुल मंडिअ, राहामुह महुपाण करे, जिमि भमरवरे, सो तुम्ह णराअण, विप्पपराअण, चित्तह चिंतिअ देउ वरा, भअभीअहरा ॥१ दामोदर के 'वाणीभूषण' में भी इस छंद में जगण का विधान निषिद्ध माना गया है, किंतु वहाँ आरंभिक मात्रिक गण को 'षट्कल' मानकर गणव्यवस्था 'षट्कल + ८ चतुष्कल + 5' (४० मात्रा) उल्लिखित है। वाणीभूषण के उदाहरणपद्य में आभ्यंतर तुक का तो विधान है, किंतु पादांत 'क-ख', 'ग-घ' वाली तुक नहीं मिलती। प्रश्न हो सकता है, क्या तृतीय-चतुर्थ यतिखंडों में परस्पर तुक होने के कारण इस छंद में विषम-सम पादांत तुक की जरूरत नहीं मानी जाती रही है ? प्राकृतपैंगलम् से उदाहृत पद्य में 'क-ख' में तो 'हत्थधरे'-'भुअण भरे' की पादांत तुकव्यवस्था है, किंतु 'गघ' में 'भमरवरे'-'भअभीअहरा' में पादांत तुक नहीं मिलती । वाणीभूषण में यह प्रवृत्ति सार्वत्रिक दिखाई पड़ती है। विरहानलतप्ता, सीदति सुप्ता, रचितनलिनदलतल्पतले, मरकतविमले । करकलितकपोलं, गलितनिचोलं, नयति सततरुदितेन निशा-, मनिमेषदृशा || न सखीमभिनन्दति, रुजमनुविन्दति, निन्दति हिमकरनिकरं, परितापकरं । मनुते हृदि भारं, मुक्ताहारं, दिवसनिशाकरदीनमुखी, जीवितविमुखी ॥ इस पद्य के प्रथम-द्वितीय यतिखंडों में 'तप्ता-सुप्ता', 'कपोलं-निचोलं', 'नन्दति-विन्दति' और 'भारं- हारं' की सानुप्रासिक योजना और तृतीय-चतुर्थ यतिखंडों में 'तल्पतले-विमले', 'निशा-'दृशा', 'निकर-तापकरं' और 'दीनमुखी'विमुखी' की सानुप्रासिक योजना तुकांत व्यवस्था का स्पष्ट संकेत करती है। इस पद्य में पादांत तुक की व्यवस्था नहीं मिलती, जो 'विमले-"दृशा' और 'तापकर-विमुखी' की निरनुप्रासिक योजना से स्पष्ट है। किन्तु अन्य कवि पादांत तुक की भी व्यवस्था मानते जान पड़ते हैं। जैन कवि राजमल्ल ने इस छन्द का उल्लेख किया है। उनका लक्षण प्राकृतपैंगलम् के ही अनुसार है, और वे पादान्त तुक की व्यवस्था मानते हैं। केशवदास की 'छन्दमाला' में इसे 'मदनगृह' न कह कर ‘मदनमनोहर' कहा गया हैं। केशव के अनुसार इस छन्द में ४० मात्रायें ३० अक्षरों में निबद्ध की जाती हैं और इस तरह यहाँ आकर 'मदनगृह' शद्ध मात्रिक छंद न रह कर वर्णिक रूप को प्राप्त हो गया है ।५ केशवदास भी इसकी रचना में आरम्भ में 'दो लघु' (1); अन्त में गुरु (5) मानते हैं, और १०, ८, १४, ८ की यति का लक्षण में संकेत न होने पर भी पालन करते हैं। 'छन्दमाला' के उदाहरणपद्य में वे 'वाणीभूषण' की पद्धति का अनुगमन कर केवल आभ्यंतर तुक का ही निबंधन करते हैं, पादांत तुक का नहीं, किंतु 'रामचन्द्रिका' के 'मदनगृह' छन्दों में सर्वत्र पादांत तुक की भी पाबंदी करते दिखाई पड़ते हैं। 'सँग सीता लछिमन, श्री रघुनंदन, मातन के सुभ पाइ परे, सब दुख्ख हरे । अँसुवन अन्हवाए, भागनि आए, जीवन पाए अंक भरे, अरु अंक धरे ॥ बर बदन निहारें, सरबस बारें, देहि सबै सबहीन धनो, बरु लेहि घनो । तन मन न सँभारें, यहै विचारें, भाग बड़ो यह है अपनो, किधौं हे सपनो । (रामचंद्रिका २२.१६) उक्त उदाहरण के सभी चरण ४० मात्रा के हैं, किंतु 'मदनमनोहर' की तरह यहाँ सर्वत्र ३० अक्षर नहीं मिलते; यहाँ चारों चरणों में समानसंख्यक अक्षर न मिलकर क्रमश: ३०, २८, ३०, २९ अक्षर मिलते हैं । इस छंद को और ऐसे अनेक ४० मात्रा के छंदों को 'रामचंद्रिका' में 'मदनगृह' ही कहा गया है, 'मदनमनोहर' नहीं । संभवतः केशवदास को १. प्रा० पैं० १.२०७ २. वाणीभूषण १.१२३ ३. वाणीभूषण १.१२४ ४. हिंदी जैन साहित्य का संक्षिप्त इतिहास पृ० २.३५ ५. मदनमनोहर छन्द की कला एक सौ साठ । प्रतिपद अक्षर तीस कौ तब पढियत है पाठ ।। - छंदमाला २.४८ Page #658 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६३३ 'मदनगृह' के केवल उसी भेद को 'मदनमनोहर' कहना इष्ट था, जिसमें प्रतिचरण ४० मात्रा (१०, ८, १४, ८) के अलावा उसके साथ ३० अक्षरों की बंदिश भी पाई जाती हो । छंदविनोद, छन्दार्णव और छन्दोमंजरी में यह छन्द निरूपित है। 'छन्दविनोद' का लक्षण प्राकृतपैंगलम् के ही अनुसार है। श्रीधरकवि ने इसे 'मैंनहरा' नाम दिया है, जो 'मदनगृह' का ही तद्भव रूप है। छंदार्णव के अनुसार 'मदनहरा' (मदनगृह) का लक्षण यह है कि 'तिरभंगी' छन्द के प्रत्येक चरण में ८ मात्रा जोड देने पर 'मदनहरा' छन्द हो जाता है (तिरभंगी पर आठ पुनि मदनहरा उर आनि-छन्दार्णव ७.३९) । भिखारीदास के उदाहरणपद्य में १०, ८, १४, ८ के यतिखंडों में आभ्यंतर तुक की नियत व्यवस्था पाई जाती है । मदनगृह छन्द वस्तुत: 'पद्मावती' आदि उक्त छन्दों का ही विस्तृत रूप है, जिसमें प्रतिचरण आठ मात्रा अधिक जोड़ दी गई हैं । इसकी तालव्यवस्था भी ठीक वैसी ही है, जहाँ पहली दो मात्रा छोड़कर तीसरी मात्रा से हर चार मात्रा के बाद ताल दी जाती है । डा. वेलणकर 'मदनगृह' को षोडशपदी छन्द मानते हैं। उनके मतानुसार इसका प्रत्येक यतिखंड मूलतः एक स्वतंत्र चरण है । ऐतिहासिक विकासक्रम की दृष्टि से 'मदनगृह' षोडशपदी था, किन्तु मध्ययुगीन हिन्दी काव्यपरम्परा में इसे चतुष्पदी ही मानना ठीक जान पड़ता है। सममात्रिक षट्पदी रसिका १९५. प्राकृतपैंगलम् में वर्णित 'रसिका' सममात्रिक षट्पदी छंद है। इसके प्रत्येक चरण में सर्वलघु ११ मात्रायें पाई जाती हैं, तथा गणव्यवस्था '४+४+३' (द्विजवर + द्विजवर + त्रिलघु) है। यह छंद मूलत: या तो एकादशमात्रिक तीन द्विपदियों, या एकादशमात्रिक डेढ़ समचतुष्पदी से बना है। इस तरह के किसी छंद का संकेत पुराने अपभ्रंश छंदःशास्त्री नहीं करते । हिंदी कवियों में केशवदास के यहाँ यह छंद है और स्पष्टतः उन्होंने इसे 'प्राकृतपैंगलम्' से ही लिया है। श्रीधर कवि का लक्षणोदाहरण निम्न है : 'इक दस कल सुभ वरन, इहि विधि करू सब चरन । षटचरन रचहु सरस, तहँ रसिक सुरस बरस ॥ गुनि श्रवन सुखद धरहु, पुनि लघु लघु सब करहु ॥ (छंदविनोद २.८) भिखारीदास के लक्षण से यह पता चलता है कि 'रसिका' छंद का मूल लक्षण केवल छः चरणों में प्रतिचरण १. यह मदनमनोहर, आवत ता घर, उठि आगे कै लै सजनी, सुखदै रजनी, सुनि राधाकरनी, हरि अभिमानी, जानी समान सब लायक, अरु बहुनायक । सुखसाधन साधहि, मौन समाधहि, पतिहिं अराधहिं रामथली, सबभाँतिभली प्रिय कै सँग बसिकै, रति रस रसिकै, .... गोपसुता, गुनग्रामयुता ।। - छंदमाला २.४८ केशवग्रंथावली (खंड २) में त्रुटित अंश अन्त में संकेतित किया गया है, पर 'गोपसुता' 'गुनग्रामयुता' की तृतीय-चतुर्थ यतिखंडों वाली तुक व्यवस्था के अनुसार मेरी समझ में त्रुटित अंश द्वितीय खंड के बिलकुल बाद के 'गोपसुता' से पहले तृतीय यतिखंड के छ: अक्षर का (आठमात्रिक) पद या पदसमूह जान पड़ता है । यह अंश 'मोदभरी यह' के वजन का होना चाहिए । २. छंदविनोद २.३९ ३. छन्दार्णव ७.३१ ४. तजि वे श्रुति श्रुति पर ताल धरो प्रभु, वरणवतां दिल केम करो, भव तुरत तरो । - दलपतपिंगल २.१३५ 4. The last and ninth metre of this kind is Madanagriha. It is the same as any one of the above mentioned six, but with an addition of further 8 matras at the end of each pada. It is as a matter of fact a Sodasapadi like Tribhangi. - Apabhramsa Metres I $ 29 ६. दिअवरगण धरि जुअल, पुण विअ तिअ लहु पअल । इम विहि विहु छउ पअणि, जिम सुहइ सुससि रअणि ॥ इह रसिअउ मिअणअणि, ऐ अदह कल गअगमणि ॥ - प्रा० पैं० १.८६ Page #659 -------------------------------------------------------------------------- ________________ ६३४ प्राकृतगलम् ग्यारह मात्रा है, जिसके मात्रा-प्रस्तार के अनुसार कई भेद हो सकते हैं, सर्वलघु वाली 'रसिका' उसका पहला भेद है।' इस पहले भेद का उदाहरण भिखारीदास ने यों दिया है : हसत चखत दधि मुदित, झुकत भजत मुख रुदित । त्रसित तियनि मिलि रहत, रिसजुत विरतिहि गहत ।। अगनित छवि मुखससि क, सिसु तव नवरस रसिक ।। (छंदार्णव ८.१३) यह छन्द मध्ययुगीन हिंदी कविता में प्रयुक्त नहीं होता, केवल उक्त लेखकों ने अपने छंदोग्रंथो में इसका जिक्र भर कर दिया है। अर्धसम चतुष्पदी दोहा $ १९६. दोहा अपभ्रंश और हिंदी काव्यपरम्परा का प्रसिद्ध अर्धसम चतुष्पदी छंद है। प्राकृतपैंगलम् के अनुसार इसके विषम चरणों में तेरह और सम चरणों में ग्यारह मात्रायें निबद्ध होती हैं तथा तुक व्यवस्था केवल सम चरणों (ख-घ) में पाई जाती है। प्राकृतपैंगलम् में इनकी मात्रिक गणव्यवस्था विषम चरणों में ६+४+३ और सम चरणों में ६+४+१ मानी गई है । इस प्रकार दोहा के सम पादांत में 'लघु' पाया जाता है; तथा इसके पूर्व का चतुष्कल सदा 'गुर्वंत (- - - या - -) होता है। इससे यह स्पष्ट है कि दोहा के सम चरण 'जगणांत' (151) या 'तगणांत' (551) होने चाहिएँ। इन दोनों भेदों में जगणांत समपाद वाले दोहा विशेषतः प्रयुक्त हुए हैं । दोहा के विषम चरणों के आरंभ में 'जगण' (151) का प्रयोग निषिद्ध माना गया है और प्राकृतपैंगलम् ने इस तरह के दोहे को 'चांडाल' घोषित किया है। प्राकृतपैंगलम् में दोहा छंद ४५ बार प्रयुक्त हुआ है और २ सोरठा हैं, जो दोहा को ही उलटा कर देने से बने हैं। इन छन्दों की गणव्यवस्था का विश्लेषण निम्न है : दोहा और सोरठा के षण्मात्रिक गणों का विवरण (क) मध्य में सदा दो लघु . . ० ० ० ० (१५) । ~~~ (१२) (९०) -~- (१९) (४४) (ख) मध्य में सदा एक गुरु - न । - - - (१३) | (६८) - - - (२२) (ग) मध्य में केवल एक लघु ~ . . . . . (१०) -- -- (१९) | (२९) • - . ० ० (०) - १. ग्यारह ग्यारह कलनि को, षट्पद रसिक बखानि । सब लघु पहिलो भेद है, गुरु दै बहु बिधि ठानि ॥ - छंदार्णव ८.१२ २. छक्कलु चक्कलु तिण्णिकलु एम परि विसम पअंति । सम पाअहि अंतेक्ककलु ठवि दोहा णिब्भंति ॥ - प्रा० पैं० १.८५ ३. प्रा० पैं० १.८४ Page #660 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६३५ (घ) मध्य में दो गुरु - - (उआसीण जत°. १३५ ग). दोहा के चतुर्मात्रिक गणों का विश्लेषण (क) समचरणों में --- (७३) 7 - - (१६) । (९०) (ख) विषम चरणों में ~~- (४४) . . . (११) (१८) ७० (१६) | दोहा के विषमपदगत त्रिकल का विश्लेषण - - - (७७) -- (१३) । (९०) हम बता चुके हैं कि दोहा अपभ्रंश का सबसे पुराना छंद है, जिसका सर्वप्रथम प्रयोग हमें कालिदास के विक्रमोर्वशीय में मिलता है। इसके बाद सरहपा से तो इसका प्रयोग निरंतर चलता आ रहा है और यह अपभ्रंश मुक्तक काव्यपरम्परा का प्रिय छंद बना रहा है। अपभ्रंश प्रबंध काव्यों में अत्यधिक प्रयुक्त न होने पर भी धवल कवि के 'हरिवंशपुराण', देवसेनगणि के 'सुलोचनाचरित', धनपाल द्वितीय के 'बाहुबलिचरित' और यश:कीर्ति के 'पाण्डवपुराण' में 'दोहा' (दोधक या दोहडा) का घत्ता के रूप में प्रयोग मिलता है। मध्ययुगीन हिंदी काव्यपरम्परा में दोहा प्रबंधकाव्य और मुक्तक काव्य दोनों में समान रूप से स्थान पाता रहा है और भक्तिकाल और रीतिकाल में सवैया और घनाक्षरी के साथ महत्त्वपूर्ण छंदों में गिना जाता रहा है। दोहा का सर्वप्रथम संकेत करने वाले अपभ्रंश छंदःशास्त्री नंदिताढ्य है, जो इसे 'दूहा' कहते हैं। उनका लक्षण परवर्ती लक्षण से भिन्न अवश्य है, क्योंकि वे 'दोहा' की पादांत लघु ध्वनियों को गुरु मानकर इसका लक्षण १४, १२: १४, १२ मात्रायें मानते हैं। उनके उदाहरण में सम चरणों के अन्तिम 'लघु' अक्षर को गुरु मानकर द्विमात्रिक गिन लिया गया है, किंतु विषम चरणों की स्थिति का स्पष्टतः संकेत नहीं है, एक गणना से यहाँ १४ मात्रायें ठीक बैठती है, किन्तु 'भमंतएण' और 'झिज्जंतएण' की 'ए' ध्वनि का उच्चारण ह्रस्व मानने पर-जो ज्यादा ठीक अँचता है यहाँ भी परवर्ती दोहा का स्वरूप बन जाता है : लद्धउ मित्तु भमंतएण, रयणायरु चंदेण । जो झिज्जइ झिज्जंतएण, वड्डइ वटुंतेण ॥ (पद्य ८५) नंदिताढ्यने दोहा के अन्य दो भेद 'उवदूहा' (१३, १२ : १३ : १२) और 'अवदूहा' (१२, १४ : १२, १४) का भी उल्लेख किया है । 'उवदूहा' हमारे मूल दोहा के अधिक नजदीक जान पड़ता है, और 'अवदूहा' हमारे वक्ष्यमाण १. चउदह मत्ता दुन्नि पय, पढमइ तइयइ हुंति । बारहमत्ता दोचलण, दूहा लक्खण कंति ॥ - गाथालक्षण पद्य ८४ २. गाथालक्षण ८६ तथा ८८ ३. नंदउ वीरजिणेसरह, धरखुत्ती नहप॑ति । दंसंती इव संगमह, नरय निरन्तर गुत्ति ॥ - वही पद्य ८७ Page #661 -------------------------------------------------------------------------- ________________ ६३६ प्राकृतपैंगलम् सोरठा के । स्वयंभू ने 'दोहा' के इन्हीं तीनों भेदों का जिक्र किया है और वे भी इनका लक्षण नंदिताढ्य के ही अनुसार मानते हैं । इससे यह संकेत मिलता है कि स्वयंभू के समय तक भी दोहा के सम चरणों के अन्त में गुरु अक्षर की स्थापना मानी जाती थी। हेमचन्द्र ने भी 'दोहक', 'उपदोहक' तथा 'अपदोहक' का लक्षण इसी रूप में प्रस्तुत किया है। इनके अतिरिक्त हेमचन्द्र १३-११ : १३-११ मात्रा वाले छन्द और इसके उलटे रूप ११-१३, ११-१३ मात्रा वाले छन्द का भी संकेत करते हैं, पर वे इन्हें सर्वथा भिन्न छंद घोषित करते हैं । विषम चरणों में १३ मात्रा और सम चरणों में ११ मात्रावाले छन्द को स्वयंभू, हेमचन्द्र और राजशेखर 'कुसुमाकुलमधुकर' कहते हैं । इसी तरह ११-१३ : ११-१३ वाले छन्द को वे 'विभ्रमविलसितवदन' नाम देते हैं । हेमचन्द्र के 'कुसुमाकुलमधुकर' और 'दोहक' दोनों छन्दों की तुलना करने से पता चलेगा कि उनका 'दोहक' ही परवर्ती दोहे से अभिन्न है, 'कुसुमाकुलमधुकर' नहीं । (कुसुमाकुलमधुकर) पत्तउ एहु वसंतउ, कुसुमाउलमहुअरु । माणिणि माणु मलंतउ, कुसुमाउहसहयरु ।। (६.२०.९४) (दोहक) पिअहु पहारिण इक्किणवि, सहि दो हया पडंति । संनद्धओ असवारभडु, अन्नु तुरंग न भंति ॥ (६.२०.१००) हेमचंद्र के अनुसार दोनों छंदों के प्रत्येक चरण में पादांत लघु अक्षर को गुरु मानकर गणना की गई है। यदि हम अपनी गणना के अनुसार मात्रा गिनें, तो 'कुसुमाकुलमधुकर' में मात्रा-व्यवस्था १२, १० : १२, १० मालूम पड़ती है; में १३, ११ : १३, ११ । गति, लय और गूंज की दृष्टि से भी हेमचंद्र का 'दोहक' ही दोहा है, 'कुसुमाकुलमधुकर उससे कोसों दूर है। ऐसा जान पड़ता है, शास्त्रीय परम्परा के अपभ्रंश छंदःशास्त्री नंदिताढ्य, स्वयंभू, हेमचन्द्र और राजशेखर 'दोहक' का लक्ष्य वही मानने पर भी लक्षण में भेद मानते हैं । 'पादांतस्थं विकल्पेन' वाले नियम को वे 'दोधक' के संबंध में भी लागू करते हैं, जो बाद के छंदःशास्त्रियों को मान्य नहीं है। अपभ्रंश छंदःशास्त्रियों में कविदर्पणकार ने ही सर्वप्रथम इस पुरानी लक्षणप्रणाली को न मानकर 'दोहअ' का लक्षण १३, ११ : १३, ११ मात्रा दिया है, और अपने उदाहरणपद्य में पादांत लघु को एकमात्रिक ही गिना है वे कवि-आम्नाय का संकेत करते बताते हैं कि इस छंद के समचरणों के अंत में '51' की योजना होनी चाहिए । कविदर्पणकार का उदाहरणपद्य भी इस लक्षणपरिवर्तन का संकेत करता है : जि नर निरग्गल गलगलह, मुग्गलु जंगलु खंति । ते प्राणिहि दोहय अहह, बहु दुह इहि बुटुंति ॥ परवर्ती अपभ्रंश कवियों के यहाँ 'दोहा' का यही परवर्ती लक्षण मान्य रहा है और प्राकृतगलम् तथा छन्दःकोश इसी का उल्लेख करते हैं । १. स्वयंभूच्छन्दस् ४.७, ४.१०, ४.१२ २. समे द्वादश ओजे चतुर्दश दोहकः । - समे द्वादश ओजे त्रयोदश उपदोहकः । - छंदो० ६.२० की वृत्ति ओजे द्वादश समे चतुर्दश अपदोहकः । - वही ६.१९ की वृत्ति ३. समे एकादश ओजे त्रयोदश कुसुमाकुलमधुकरः । - छंदो० ६.२० वृत्ति तथा स्वयंभू० ६.१००, राजशेखर ५.११६ ४. ओजे एकादश समे त्रयोदश विभ्रमविलसितवदनम् । - वही ६.१९ वृत्ति तथा स्वयंभू० ६.९९, राजशेखर ५.११५ ५. विषमसमपदकलाभिः क्रमात् त्रयोदशैकादशसंख्याभिः पुनर्दोहकः ।। अत्राम्नायः । एतस्य दोहकस्य समपादे द्वितीये तुर्ये चान्ते गुरुलघू कुरु । एकादशकलासु अष्टकलोवं गुरूलघुभ्यामेव मात्रात्रयं पूरयेत्यर्थः । - कविदर्पण २.१५ वृत्ति ६. तेरह मत्ता विसम पइ, सम एयारह मत्त । अडयालीसं मत्त सवि, दोहा छंद निरुत्त ।। - छंद:कोश पद्य २१ Page #662 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६३७ मध्ययुगीन हिंदी काव्यपरंपरा में दोहा प्रबंध और मुक्तक दोनों काव्यशैलियों का प्रिय छंद रहा है। यद्यपि दोहे का शुद्ध रूप ही मध्ययुगीन हिंदी कवियों के यहाँ मान्य रहा है, तथापि कबीर, जायसी और तुलसी के यहाँ ऐसे भी दोहे मिलते हैं, जिनके विषम चरणों में १३ मात्राओं के स्थान पर १२ मात्राएँ मिलती है। हिंदी के कुछ विद्वानों ने इन्हें छन्द का दुष्ट प्रयोग मान लिया है, लेकिन अपभ्रंश में दोहे के अनेक रूप प्रचलित रहे हैं और १२-११ : १२-११ वाला दोहा भी एक विशेष भेद है। कबीर और जायसी के दोहा प्रयोग के संबंध में विचार करते समय आचार्य विश्वनाथ प्रसाद मिश्र ने इस तथ्य की ओर सबसे पहले संकेत किया है : "पहले और तीसरे अर्थात् विषम चरणों में तेरह मात्राओं के स्थान पर बारह मात्राएँ भी हुआ करती थीं, इस तथ्य पर ध्यान न देने का परिणाम यह हुआ कि जायसी के संबंध में धारणा बनानी पड़ी कि उन्होंने तुलसी की अपेक्षा छन्दों की पिंगलसंबंधी व्यवस्था पर कम ध्यान दिया है। पर वास्तविकता है कि जायसी और तुलसी दोनों ने दोहे के विषम चरणों में कहीं कहीं बारह मात्राएँ ही रखी हैं ।"१ गोस्वामीजी के मानस में दोहे का यह विशेष प्रकार मिलता है। हम दो दोहे पेश कर सकते हैं : प्रभु के वचन श्रवन सुनि, नहीं अघाहिं कपि पुंज । बार बार सिर नावहिं, गहहिं सकल पद कंज ॥ (लंकाकांड दो० १०६) मुनि जेहि ध्यान न पावहि, नेति नेति कह बेद । कृपासिंधु सोइ कपिन्ह सन, करत अनेक बिनोद ॥ (वही दो० ११७) डिंगल कवियों के यहाँ दोहे के विपरीत रूप 'सोरठा' (या सोरठियो दूहो) के अलावा इस छंद के दूसरे प्रस्तार भी मिलते हैं। इनमें दो भेद प्रसिद्ध हैं-'बडो दहो' (११-१३ : १३-११), और 'तंबेरी दहो' (१३ इन दोनों प्रकारों में तुक परस्पर उन्हीं चरणों में मिलेगी, जो ग्यारह मात्राओं वाले चरण हैं । जैसे, बड़ो दूहो रोपी अकबर राड़, कोट झडै नह कांगरे । पटके हाथळ सीह पण, बादल व्है न बिगाड़ ।। तूंबेरी दूहो ऊभी सूरिज साँमुही, माथा धोए मेटि । ताह उपन्नी पेटि, मोहण वेली मारुई ॥ दोहा छंद के गाते समय सम्पूर्ण छंद में बारह ताल पड़ती है। प्रत्येक चरण की प्रथम, पांचवी और नवी मात्रा पर ताल पड़ती है। इस दृष्टि से भी विषम चरणों में बारह मात्रा वाला दोहा गाने की दृष्टि से अधिक परिपूर्ण जान पड़ता है, जिसमें अंतिम तालखंड ४ मात्रा का होगा । १३-११, १३-११ वाले दोहे में भी तालव्यवस्था के अनुसार गाने वाले सम और विषम दोनों तरह के चरणों के अंतिम तालखंड (नवी मात्रा से शुरू होने वाले तालखंड) को चतुर्मात्रिक तालखंड की ही बंदिश-में गायेंगे, भले ही ये तालखंड मात्रा के लिखित रूप की गिनती की दृष्टि से विषम चरणों में पंचमात्रिक और सम चरणों में त्रिमात्रिक हों। सोरठा ६ १५७. सोरठा प्रसिद्ध अर्धसम चतुष्पदी छंद है, जो दोहे के सम चरणों को विषम तथा विषम चरणों को सम कर देने से बनता है। इसमें तुक प्रथम-तृतीय चरणों में मिलती है । प्राकृतपैंगलम् के अनुसार दोहे का विपरीत रूप ही सोरठा है तथा इसके प्रत्येक पद में तुक पाई जाती है। प्राकृतपैंगलम् के लक्षणोदाहरण पद्यों को देखने से पता चलता है कि इसमें दुहरी तुक पाई जाती है; एक विषम चरणों में, दूसरी सम चरणों में ।' विषम चरणों में ११ मात्रा तथा सम १. हिंदी साहित्य का अतीत (खण्ड १) पृ० १५३ २. मेनारियाः डिंगल में वीररस (भूमिका) पृ० २३ ३. भू, भूते ने भक्तिए, ताळ दोहरे धार । - दलपतपिंगल २.१३७ ४. प्रा० पैं० १.१७० ५. प्रा० पै० १.१७१ Page #663 -------------------------------------------------------------------------- ________________ ६३८ प्राकृतपैंगलम् चरणों में १३ मात्रा वाला अर्धसमचतुष्पदी का स्वयंभू, हेमचन्द्र और राजशेखर सूरि ने संकेत किया है, किंतु वे इसे 'विभ्रमविलसितवदन' नाम देते हैं। ये सभी छन्दःशास्त्री इस छंद में 'सोरठा' की तरह विषम चरणों में तुकव्यवस्था नहीं मानते । हेमचन्द्र ने 'विभ्रमविलसितवदन' का उदाहरण निम्न दिया है : 'कुइ धण्णु जुआणउ, विअसिअदीहरनयणिए । माणिज्जइ तरुणिए, विब्भअविलसियवयणिए । (कोई धन्य युवक ही विकसितदीर्घनयना विभ्रमविलसितवदना तरुणी के द्वारा संमानित किया (या मनाया) जाता है।) दोहे के विपरीत सोरठे का विषम पद वाला तुकांत रूप कविदर्पणकार के यहाँ मिलता है, किंतु वे इसे 'अवदोहक' नाम देते हैं । कविदर्पणकार के उदाहरण में स्पष्टतः तुकांतता केवल विषम चरणों में ही पाई जाती है : 'फुल्लंधुय धावंति, सहि सहरिस सहयारवर्णि । कोइलरवि मग्गंति, पाअव दोहय महुसमइ । (हे सखि, आम के वन की ओर भौंरे खुशी से दौड़ रहे हैं, और पेड़ कोयल के स्वर से वसंत ऋतु में दोहदयुक्त हो रहे हैं।) प्राकृतपैंगलम् और छन्दःकोश में ही सर्वप्रथम 'अवदोहक' के लिये 'सोरटु' (सोरठा) शब्द का प्रयोग मिलता है। संभवत: दोहे के विपरीत का रूप 'सौराष्ट्र' के कवियों और लोककवियों के यहाँ विशेष प्रचलित रहा है, फलत: इसे 'सोटु' नाम ही दे दिया गया । डिंगल के चारण कवियों के यहाँ भी इसे 'सोरठियो दूहो' कहा जाता है, जिसका अर्थ ही है, 'सौराष्ट्र का दोहा' । दोहे के उलटे 'अवदोहक या सोरठा' का प्रयोग बौद्ध सिद्धों के यहाँ भी मिलता है। मध्ययुगीन हिंदी कविता में दोहे के साथ साथ इसका भी प्रयोग मिलता है। गोस्वामी तुलसीदास के 'मानस' में सोरठा मिलता है और कई सोरठों में तो गोस्वामी जी ने विषम एवं सम दोनों चरणों में दुहरी तुक की व्यवस्था कर इसमें नई गूंज भर दी है, जैसे : नील सरोरुह श्याम, तरुन अरुन बारिज नयन । करौ सो मम उर धाम, सदा छीरसागर सयन ॥ (बालकांड. ३) सोरठा छंद का उल्लेख केशवदास, श्रीधर, भिखारीदास, गदाधर प्रायः सभी मध्ययुगीन हिंदी छन्दःशास्त्रियों ने किया प्राकृतपैंगलम् में केवल दो सोरठा छंद मिलते हैं । छंद संख्या १.१७०-१७१ की गणव्यवस्था का विश्लेषण निम्न है: (अ) दोनों छंदों के षण्मात्रिक गण का विश्लेषण (१) मध्य में दो मात्रा सदा - - ।१२ ००० २५ % १. ओजे एकादश समे त्रयोदश विभ्रमविलसितवदनम् । - छन्दोनुशासन ६.१९ साथ ही दे० स्वयंभू० ६.९९, राज० ५.११५ २. अथ विनिमयेन विषमसमांघ्रिव्यत्ययेनैव दोहक एवावदोहकः । - कविदर्पण २.१५ वृत्ति ३. सो सोरटुउ जाणि, जो दोहा विवरीय हुइ । बिहुं पई जमकु वियाणि, इकु पहिलइ अरु तीसरइ ॥ - छन्दःकोश पद्य २५ ४. छंदमाला २.३९, छंदविनोद २.७, छंदार्णव ७.६, छंदोमंजरी ६४ Page #664 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६३९ (२) मध्य की दो मात्रा सदा -- - - - (२) । २५ % ... (१) । १२ % (३) मध्य में केवल एक • _- - - (२) २५ % (ब) दोनों छंदों के चतुर्मात्रिक गण का विश्लेषण (१) विषम चरणों में सदा ..- १००% (२) सम चरणों में -~- (१) । २५ % .... (१) | २५ ~. (२) _ ५० % (स) सम चरणों के अंतिम त्रिकल का विश्लेषण सम चरणों में ... (४) १००% चुलियाला ६ १९८. चुलियाला दोहा दोहे का ही एक विशेष भेद है, जिसमें दोहे की प्रत्येक अर्धाली में पाँच मात्राएँ अधिक पाई जाती हैं। इस प्रकार चुलियाला दोहा के विषम चरणों में १३ मात्रायें और समचरणों में १६ (११+५) मात्रायें पाई जाती हैं। ये पाँच मात्रायें 'कुसुमगण' (ISI) में निबद्ध होती हैं ।' चुलियाला छंद में दोहे की तरह ही तुकव्यवस्था 'ख-घ' (द्वितीय-चतुर्थ) चरणों में पाई जाती है। इस तरह का अर्धसम मात्रिक छंद स्वयंभू, हेमचंद्र तथा राजशेखरसूरि के यहाँ भी है, किंतु वे इसे 'कामिनीक्रीडनक' छंद कहते हैं । कविदर्पणकार ने ही सर्वप्रथम इसे प्रस्तुत पारिभाषिक संज्ञा देकर 'चूडालदोहा' कहा है, जिसका अर्थ है '(पाँच मात्रा की) चुटिया वाला दोहा' । उसका उदाहरण निम्न है : 'कुमइ जि मइरइ करइँ रइ, नरई ति वेयरणिहि नइहिं । रुंदरउद्दोहयतडिहिँ, लुलहिं पूयलोहियमइहिं ॥ छन्दःकोशकार इसी को केवल 'चूलिका' (चूलियाउ) छंद कहते हैं, वे किसी प्राचीन छन्दःशास्त्री गुल्ह का मत उद्धृत करते हैं : दोहा छंद जु पढम पढि, मत्त ठविज्जहि पंच सुकेहा । चूलियाउ तं बुह मुणहु, गुल्ह पयंपइ सव्वसु एहा ॥ (पद्य २६) इसी प्रसंग में वहाँ एक अन्य छंद 'उपचूलिका' (उवचूलिय) का भी उल्लेख है, जिसमें दोहा के समचरणों में १०, १० मात्रा अधिक जोड़ी जाती हैं। उपचूलिका में इस तरह विषम चरणों में १३ और समचरणों में २१ मात्रायें होती हैं । उपचूलिका का लक्षणोदाहरण वहाँ निम्न दिया है : दोहा छंदु जि दुदल पढि, दह दह कलसंजुत्त सु अठसठि मत्त सवि । उवचूलिय तं बुह मुणहु, लुहुगुरुगुणसंजुत्त सु जंपइ गुल्हकवि ॥ चूलियाला के उक्त उदाहरणपद्यों को देखने से पता चलता है कि कविदर्पणकार और गुल्ह दोनों चुलियाला के सम चरणों के अन्त में ।5।। (कुसुमगण) की व्यवस्था आवश्यक नहीं मानते, किंतु दामोदर ने 'वाणीभूषण' में इस छंद १. चुलिआला जइ देह किमु, दोहा उप्पर मत्तह पंचइ । पअ पअ उप्पर संठवइ, सुद्ध कुसुमगण अंतह दिज्जइ ॥ - प्रा० पैं० १.१६७ २. स्वयंभूच्छन्दस् ६.१३०, राजशेखर ५.१४२, ओजे त्रयोदश समे षोडश कामिनीक्रीडनकम् - छन्दोनु० ६.१९ ३. समपादयोरन्ते एकादशकलोय कृतेन पञ्चमात्रेण चूडालदोहक: स्यात् । - कविदर्पण २.१७ वृत्ति Page #665 -------------------------------------------------------------------------- ________________ ६४० प्राकृतपैंगलम् के लक्षणपद्य और उदाहरणपद्य दोनों में सम चरणों के अंतिम 'पंचकल' को 'जा' ही निबद्ध किया गया है। ऐसा जान पड़ता है, इस छंद की रचना में दोनों प्रणालियाँ प्रचलित थीं, कुछ लोग इन पाँच मात्राओं को किसी ढंग से निबद्ध करने के पक्ष में थे, कुछ इनको '15॥' रूप में । मध्ययुगीन हिंदी काव्यपरंपरा में 'चुलियाला' का विशेष प्रचलन नहीं रहा है। वैसे केशवदास इसका जिक्र जरूर करते हैं । वे इसे 'चूड़ामनि' छन्द कहते हैं । केशव ने अर्धाली के अंत में एक स्थान पर '15॥' और दूसरे स्थान पर '5' का निबंधन किया है। इससे यह ज्ञात होता है कि सम चरणों के अंत में 'दो लघु' (II) होना इस छन्द में अवश्य आवश्यक था । राधा बाधा मीन के, बेधहु जिनि तू रूप तपोधनु । जगजीवन की जीविका, ब्रजजन लेखन पृष्ठ देवगनु । दूसरी और भिखारीदास के लक्षणोदाहरण में फिर सम चरणों के अंत में 'कुसुमगण' (II) की व्यवस्था मिलती मैं पियमिलन अमिअ गुनो, बलि शिशु समुझि न तोहि निहोरति । झटकि झटकि कर लाडिली, चुरिया लाखन की कत फोरति ॥ (छंदार्णव ७.१३) उक्त विवेचन से स्पष्ट है कि चुलियाला बडा पुराना छन्द है, इसकी रचना के संबंध में दो मत पाये जाते हैं; किंतु दोनों अर्धाली के अन्त में 'दो लघु' (II) की रचना के पक्ष में हैं। मध्ययुगीन हिंदी कविता में आकर चुलियाला का प्रयोग लुप्त हो गया है, भले ही हिंदी छन्दःशास्त्रियों के यहाँ इसका उल्लेख मिलता रहा है। चौबोला ६ १९९. प्राकृतपैंगलम् में वर्णित 'चौबोला' छन्द अन्तरसमा चतुष्पदी है, जिसके विषम (प्रथम-तृतीय) चरणों में १६ मात्रा और सम (द्वितीय-चतुर्थ) चरणों में १४ मात्रा पाई जाती हैं। इन मात्राओं की योजना का कोई विधान प्राकृतपैंगलम् में नहीं है, जिससे इसके तत्तत् चरणों की गणव्यवस्था का पता चल सके । लक्षणोदाहरण की तुकव्यवस्था को देखने से ज्ञात होता है कि इसमें समानमात्रिक चरणों में ही परस्पर तुक मिलती है। इस प्रकार तुक की व्यवस्था 'क-ग' (a-c), 'ख-घ' (b-d) है । यह छन्द वाणीभूषण, छन्दमाला, छन्दविनोद, कहीं भी नहीं मिलता । गुजराती छन्दःशास्त्रीय ग्रंथ 'दलपतपिंगल' में भी इसका कोई संकेत नहीं है। हेमचंद्र के 'छन्दोनुशासन' में इस तरह की अन्तरसमा .चतुष्पदी मिलती है, जिसे वे 'मन्मथविलसित' छन्द कहते हैं। इसके सम चरणों में १४ और विषम चरणों में १६ मात्रा का विधान है। यहाँ तुक 'ख-घ' (b-d) पद्धति की है। 'समे चतुर्दश ओजे षोडश मन्मथविलसितम् । यथा मयवसतरुणिविलोअणतरलु । कलेवरु संपइ जीविउ ॥ मेल्हहु रमणीअणि सहु संगु । चयह हयवम्महविलसिउ ॥५ (यह शरीर, संपत्ति और जीवन मदवश तरुणी के नेत्र के समान चंचल है। स्त्रियों (रमणीजन) का साथ छोड़ दो, दुष्ट कामदेव के विलसित को त्यज दो ।) १. वाणीभूषण १.९३-९४ २. दोहा कै दुहु पदन दै पंच पंच कल देख । सब चूड़ामनि छंद के मत्त अठावन लेख || - छंदमाला २.४१ ३. दोहा दल के अंत में और पंचकल बंद निहारिय । नागराज पिंगल कहै चुरियाला सो छंद विचारिय ॥ - छंदार्णव ७.१२ ४. सोलह मत्तह बे वि पमाणहु, बीअ चउत्थहिं चारिदहा ।। मत्तह सट्ठि समग्गल जाणहु, चारि पआ चउबोल कहा ॥ - प्रा० पैं० १.१३१ ५. छंदोनुशासन ६.२० सूत्र पर उद्धृत पद्य संख्या ११० Page #666 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६४१ वस्तुतः चौबोला, पज्झटिका जैसे षोडशमात्रिक छन्द (ची: पद्धडिका । (६.३०) चगणचतुष्कं पद्धडिका) और गन्धोदकधारा जैसे चतुर्दशमात्रिक छन्द के मिश्रित रूप 'मन्मथविलसित' का ही प्राकृतपैंगलम् वाला विकास है। मध्ययुग में यह छन्द ठीक इसी रूप में नहीं दिखाई पड़ता, किंतु इसका विकसित रूप सममात्रिक वर्ग के त्रिंशन्मात्रिक छन्दों में मिलता है, जिसमें प्रत्येक चरण में १६, १४ पर यति पाई जाती है । भिखारीदास के 'छन्दार्णव' में 'चौबोला' का यही विकसित त्रिंशन्मात्रिक चतुष्पदी रूप मिलता है, जिसमें १६, १४ पर यति पाई जाती है। भिखारीदास का उदाहरण इस मान्यता को पुष्ट कर देगा । सुरपतिहित श्रीपति बामन व्है बलि भूपति सों छलहिं चह्यो, स्वामिकाजहित सुक्र दानहूँ रोक्या बरु हगहानि सह्यो । सुमति होत उपकार लखहि तौ झूठो कहत न संक गहै, पर अपकार होत जानहि तौ कबहुँ न साँचौ बोल कहै । (छंदार्णव ५.२२८) स्पष्ट है कि भिखारीदास के 'चौबोला' का उदाहरण प्राकृतपैंगलम् के दो 'चौबोला' छन्दों को मिलाकर उसके प्रत्येक दल को एक चरण मान लेने से बना है। इसका ही एक रूप 'ताटंक' है, जिसका आधुनिक हिंदी कवियों ने भी बहुत प्रयोग किया है। 'चौबोला' छन्द की प्रत्येक द्विपात् अर्धाली को समग्र चरण की एक युति (इकाई) मान लेने पर और १६, १४ पर यतिव्यवस्था रखने पर 'ताटंक' छन्द होगा । हम नीचे प्राकृतपैंगलम् के 'चौबोला' को इस रूप में रखकर तुलना के लिये प्रसाद की कामायनी से एक ताटंक की अर्धाली उपस्थित कर रहे हैं। इन दोनों की लय, गति और गूंज से यह स्पष्ट हो जायगा । 'हे धणि मत्तमअंगअगामिणि, खंदनलोअणि चंदमुही । १६ + १४ चंचल जोब्वण जात न जाणहि, छइल समप्पहि काइँ णही ॥ १६ + १४ (प्रा० पैं० १.१३२) 'उषा सुनहले तीर बरसती, जयलक्ष्मी सी उदित हुई । १६ + १४ उधर पराजित कालरात्रि भी, जल में अंतर्निहित हुई ॥ १६ + १४ (कामायनी : आशा सर्ग) उक्त उदाहरणों के आधार पर हम 'चौबोला' छन्द की गणव्यवस्था का भी अनुमान कर सकते हैं, जो विषम चरणों में '४ + ४ + ४ + ४' (चार चतुष्कल), सम चरणों में '४ + ४ + ४ + 5' (तीन चतुष्कल और एक गुरु) जान पडती है। यही 'ताटंक' छन्द में '४ + ४ + ४ + ४; (यति) ४ + ४ + ४ + ऽ' हो जायगी। संभवतः पुराने कवि इन चतुष्कल गणों की व्यवस्था में कोई गण प्रयुक्त कर सकते थे, किंतु ऐसा जान पड़ता है, प्रायः 'जगण' (151) का वारण किया जाता था । प्राकृतपैंगलम् के चतुष्कल गणों में अधिकांश 'भगणात्मक' (SI) हैं, केवल एक सर्वलघु (छइल सुरु, III) है। प्रसाद के ताटंक में हमें 'जगण' (उषा सु°), द्विगुरु चतुष्कल (°क्ष्मी सी), सर्वलघु चतुष्कल (उदित हु'), भी मिलते हैं, किंतु छन्द में 'जगण' तथा 'द्विगुरु' का वारण करने से लय अधिक सुंदर बन पायगी । चौबोला और ताटंक दोनों ही चार-चार मात्रा की ताल में मजे से गाये जा सकते हैं। इनके सभी चरणों (ताटंक-यत्यंशों) में पहली, पाँचवीं, नवीं और तेरहवीं (इसके बाद ताटंक की सतरहवीं, इक्कीसवीं, पच्चीसवीं और उन्तीसवीं) मात्रा पर ताल पड़ती है। इस छंद के 'ताटंक' स्वरूप का प्रयोग मैथिलीशरण गुप्त, श्यामनारायण पांडेय, गुरुभक्त सिंह, पन्त, दिनकर आदि अनेक आधुनिक कवियों ने किया है। गुजराती के 'बृहत् पिंगल' में चौबोला का संकेत 'रणपिंगल' के आधार पर किया गया है। 'रणपिंगल' के रचनाकार ने 'चौबोला' को हिंदी 'ताटंक' से अभिन्न माना है और इसे १६, १४ पर यतिवाली त्रिशन्मात्रिक रचना बताया है। इस छंद के विषय में 'रणपिंगल' में निम्न विवरण मिलता है। "चौबोला, चौयाला, चतुष्पथा, चतुर्वचन, चउबोला : १-३ विषमपदमां १६ मात्रा. २-४ समपदमां १४ मात्रा. प्रत्येक दलमां १, ५, ९, १३, १७, २१, २५, २९ मात्राए ताल. १. तीस मत्त चौबोल है, सोरह चौदह तत्तु । - छंदार्णव ५.२२५ २. दे० - डा० पुत्तूलाल शुक्ल : आधुनिक हिंदी काव्य में छंदयोजना, पृ० ३०३ Page #667 -------------------------------------------------------------------------- ________________ ६४२ प्राकृतपैंगलम् विषम पदे करि सोळ कळा पछि, सममां चौद सदा धरजो । प्रथम उपर पछी श्रुति श्रुति चडता, तालो चौबोले करजो ॥ त्रीश कलानां बेदल छे पण, चार पदे बोलायां छे । चतुर्वचा वळि कोई कहे छे, चतुष्पथा चौयाला छे । (३५-३६)"१ किंतु यह छंद गुजराती में बहुत कम प्रचलित है। श्रीरामनारायण पाठक ने लिखा है कि "आ छंद गुजरातीमां बहु वपरातो नथी, पण तेनुं दृष्टान्त तरीके महत्त्व छे" । श्री वेलणकर चौबोला को प्राकृतपैंगलम् की तरह चतुष्पदी न मानकर अर्धसमा षट्पदी मानते हैं । वे इसकी मात्राव्यवस्था ८,८; १४ x २ मानते हैं। किंतु चौबोला में 'घत्ता' जैसी मूल षटपदियों की तरह आभ्यंतर तुक नहीं मिलती, यदि यहाँ भी 'क-ख, घ-ङ, ग-च' (१-२, ४-५, ३-६) वाली तुकें नियमत: मिलतीं, तो इसे षट्पदी माना जा सकता था । यह छंद पुरानी परंपरा में केवल प्राकृतपैंगलम् में ही मिलता है और यहाँ लक्षण और उदाहरण दोनों जगह आभ्यंतर तुक नहीं मिलती । लक्षणपद्य में तुक चतुष्पदी के ढंग पर 'क-ग', 'ख-घ' है, उदाहरण पद्य में केवल एक तुक है, जो 'ख-घ' पद्धति की है। हमें 'चौबोला' को अर्धसमा चतुष्पदी ही मानना अभीष्ट है, षट्पदी नहीं। श्री वेलणकर की तालव्यवस्था हमारे ढंग पर है, पर उससे भी वे इसके षट्पदीत्व का संकेत करते हैं ।२ फर्क इतना है कि हम इसमें चार चार मात्रा पर ताल मानते हैं, वे इसमें आठ आठ मात्रा के बाद ताल मानते हैं । मिश्रित छंद कुंडलिया २००. कुंडलिया, दोहा और रोला के मिश्रण से बना छन्द है, जिसे पुराने छन्दःशास्त्रियों के शब्दों में एक प्रकार का 'द्विभङ्गी' छन्द कहा जा सकता है । कुंडलिया जैसा मिश्रित छन्द स्वयंभू और हेमचन्द्र के यहाँ नहीं मिलता । कविदर्पणकार ने अनेक द्विभंगियों का जिक्र करते समय 'दोहा' और 'वस्तुवदनक' (२४ मात्रिक सम चतुष्पदी, गण व्यवस्था-६, ४, ४, ४, ६) के मिश्रित छन्द का संकेत किया है, पर वे उसे कोई खास नाम नहीं देते । ऐसा जान पड़ता है, भट्ट कवियों के यहाँ ही यह छन्द विशेष प्रचलित रहा है, और वे ही इसे 'कुंडलिया' कहते थे । प्राकृतपैंगलम् के अलावा सिर्फ रत्नशेखर ने ही इसका संकेत किया है। रत्नशेखर 'कुंडलिया' के अतिरिक्त इसी के वजन पर नाम दिये गये 'कुण्डलिनी' छन्द का भी जिक्र करते हैं, जिसमें 'गाथा+रोला (काव्य)' का मिश्रण पाया जाता है। प्राकृतपैंगलम् और छन्दःकोश दोनों ही 'कुण्डलिया' के लक्षण में 'उल्लाल' से संयुक्त' (उल्लालह संजुत्त) होने का जिक्र करते हैं । इस संबंध में यह जान लेना होगा कि 'उल्लाल' शब्द का अर्थ यहाँ 'उल्लाल छन्द' न होकर दोहा के अंतिम चरण की पुनरुक्ति से है, जिसे चारण कवियों के यहाँ सिंहावलोकन कहा जाता है । कुण्डलिया छन्द में दोहे के चतुर्थ चरण को रोला के प्रथम चरण के प्रथम यत्यंश के रूप में पुनः निबद्ध किया जाता है, और दोहा के प्रथम पद को रोला के अन्त में रखा जाता है । मध्ययुगीन हिंदी काव्य-परंपरा में कुण्डलिया की रचना में इन दोनों बातों का ध्यान सदा रखा गया है। राजमल्ल (पद्य १२४), केशवदास (छन्दमाला २.४०), भिखारीदास १. बृहत् पिंगल पृ० ४०२ पर उद्धृत २. Caubola (8, 8, 14 x 2) is sung in the same Tala as the Ghatta but its 1st beat occurs on the 1st Matra instead of the 3rd. The 2nd beat occurs on the 1st Matra of the second line while the 3rd and the 4th occur on the 1st and 9th Matras of the third line. At the end of the 3rd and the 6th lines, i.e., at the end of each half there is a pause of 2 Matras which would secure the usual distance of 8 matras between the 4th beat of the preceeding half and the initial beat of the succeeding half. - Apabhramsa Metres I $ 25 ३. प्रा० पैं० १.१४६-१४७ ४. दोहा छंदु जि पढम पढि कव्वह अद्ध णिरुत्त । तं कुंडलिया बुह मुणहु, उल्लालइ संजुत्त ।। उल्लालइ संजुत्त जमगसुद्धउ सलहिज्जइ । चउवाल सउवि मत्त सुदिढ पइ पंथ रइज्जइ । उल्लालइ संजुत्त लहइ सो निम्मलसोहा । तं कुंडलिआ छंदु पढम जहि पढियइ दोहा ।। - छंदःकोश ३१ ५. छंद:कोश पद्य ३८ Page #668 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६४३ (छन्दार्णव ७.४०-४१) आदि सभी मध्ययुगीन लेखकों ने 'सिंहावलोकन' रीति को जरूरी माना है। (सिंहविलोकन रीति दै, दोहा पर रोलाहि भिखारीदास ७.४०) डिंगल कवियों के यहाँ कुंडलिया के ढंग पर और भी भेद बना लिये गये हैं। 'शुद्ध कुंडलियो' के अतिरिक्त वहाँ 'कुण्डलियो राजवट' और 'कुण्डलियो दोहाळ' ये दो भेद वर्णित हैं । 'कुण्डलियो राजवट' में दोहा के बाद चार चरण रोला और फिर दो चरण उल्लाला के पाये जाते हैं, और प्रथम और अंतिम पद का तथा दोहा के चतुर्थ चरण और रोला के प्रथम यति- खंड का सिंहावलोकन रीति से निबंधन होता है । 'कुंडलियो दोहाळ' में उक्त 'राजवट' वाले भेद से यह अन्तर है कि इसमें दोहे के बाद रोला और फिर एक दोहा प्रयुक्त होता है। इसकी अन्य विशेषता यह है कि प्रथम दोहे का पूर्वार्ध दूसरे दोहे के उत्तरार्ध के रूप में सिंहावलोकन रीति से प्रयुक्त होता है। मध्ययुगीन हिंदी काव्यपरम्परा में कुण्डलिया काफी प्रसिद्ध छंद रहा है। कुछ लोगों ने तो गोस्वामी तुलसीदास रचित 'कुण्डलिया रामायण' तक को ढूंढ निकाला है, पर अधिकांश विद्वान् इस ग्रन्थ को गोस्वामीजी रचित नहीं मानते। बाद में गिरिधर कविराय और दीनदयाल के अन्योक्ति परक तथा नीतिमय कुण्डलिया हिन्दी में काफी मशहूर हैं। छप्पय $ २०१. छप्पय छंद अपभ्रंश का बड़ा पुराना छंद है। प्राकृतपैंगलम् में इसे 'रोला उल्लाला' का मिश्रण कहा गया है । छप्पय के अंगभूत रोला छंद की गणव्यवस्था '२+४+४+४+४+४+४+ २ ( II ) ' बताई गई है और इसके हर चरण में ११, १३ पर यति होनी चाहिए। इसके बाद २८ २८ मात्रा के दो चरण उल्लाला छंद के होंगे, जहाँ १५ १३ पर यति होगी। इस छंद का सर्वप्रथम संकेत नंदिताढ्य के 'गाथालक्षण' में मिलता है। नंदिताढ्य ने इसे 'दिवड' (हिन्दी, दधौवा) छन्द कहा है, तथा इसे 'वत्थुअ' (समचतुष्पदी, गणव्यवस्था ४+४+५+५+२+२+२) तथा १५, १३ मात्रा वाले दो चरणों के द्विपदीखंड का मिश्रण कहा है। नंदिताढ्य में दूसरे छन्द का नाम नहीं मिलता। नंदिताढ्य का उदाहरण, जिसे प्राचीनतम छप्पय का रूप मान सकते हैं, निम्न है। : कुंभिकुंभविन्मह कवण क्षणकलसह उप्पम । इंदीवरदलसमह कवल नयणह सारिच्छम || पारिजायलयनिभह भुअह कहि कवणह चंगिम | सीअदेवि रुवस्स तुज्झ कसु वन्त्रिण अग्गिम ॥ इअ भइ राउ दसरहतण्ठ वणि वणि विलवंत करुणु । अहवा न वुज्झ जं जीवियउ जं जि तं जि विहियकरणु ॥ 'वस्तुवदनक' तथा 'उल्लाला' (कर्पूर या कुंकुम) के मिश्रण से बने छप्पय का संकेत हेमचन्द्र ने ही 'द्विभंगिका' छन्दों के संबंध में किया है। वे बताते हैं कि ये छन्द 'मागधों' (भट्ट कवियों) के यहाँ 'दिवड्ड', 'छप्पय' या 'काव्य' इन अनेक नामों से प्रसिद्ध है । बाद में कविदर्पणकार ने भी इसका संकेत किया। अपभ्रंश कवियों के मुक्तक काव्यों १. सियवर राज समापिया, पाट अवध लव पेख बंधव सुत विशेष, दोय सुत भरत सुदत्तिय अंसी लिखमण उभय, अंगद नगरी अंगद नै कनवज सुबाहु सत्रुघात करि पति मथुरा इम । कुस नै समप कुसावती, बंधव सुताँ विशेष ॥ तक्षक नै तखसली, पुकर नै पुक्कर बत्तिय ॥ चन्द्रकेत चंद्रवती, सत्रघण सुर्ती सुखद नै ॥ थापिया । इण भाँत मंछ कह आठ ही सियवर राज समापिया ॥ २. रूपक यह रघुनाथ, पिंगल गीत प्रमाण । कहियो मंछाराम कवि, जोधनगर जग जाँण ॥ जोधनगर जग जाँण, बास गूँदी बिसतारा । बगसीराम सुजान, जात सेवग कुँवारा ॥ संवत ठारै सतक बरस तेसठो बचाणों । सुकल भादवी दसम वार ससिहर बरताणों ॥ मत अनुसार मैं कह्यो, सुध कर लियो सुजाण रूपक यह रघुनाथ, पिंगळ गीत प्रमाण ॥ - - ३. प्रा० ० १.१०५ पनरसतेरसपनरसतेरसजुत्तो दिवढछंदो ॥ गाधालक्षण पद्म ८२-८३ ४. दो वेया सिहिजुयल जुसाई दुनिठ दुगं च वत्थुयओ ५. एताश्च वस्तुवदनककर्पूराद्याः द्विभंगिकाः षट्पदा इति, सार्धच्छंदांसि इति च सामान्याभिधानेन मागधानां प्रसिद्धाः । यदाहजवत्थुआण हे उद्याला छंदयंमि किज्वंति दिवडच्छंदयछप्पयकव्वाई ताई बुच्चति ॥' इत्यादि । छन्दोनुशासन सूत्र ४.७९ की वृत्ति — रघुनाथरूपक पृ० २८० वही पृ० २८२ Page #669 -------------------------------------------------------------------------- ________________ ६४४ प्राकृतपैंगलम् और राजस्तुतियों में छप्पय का काफी प्रयोग रहा है । रोला (या वस्तुवदनक) के अलावा छप्पय छंद का अन्य भेद 'रासावलय + उल्लाला (कर्पूर या कुंकुम) के योग से भी बनता है और कविदर्पणकार ने इसका भी संकेत किया है।' संदेशरासक में पाँच छप्पय छन्द मिलते हैं । पुरानी हिंदी काव्यपरंपरा में इस छंद का प्रयोग विद्यापति की 'कीर्तिलता' में मिलता है। गोस्वामी तुलसीदास की कवितावली में भी इसका प्रयोग हुआ है । दरबारी भट्ट कवियों का यह प्रसिद्ध छंद रहा है। गंग, नरहरि आदि के छप्पय प्रसिद्ध हैं और पृथ्वीराजरासो में तो छप्पयों का बहुतायत से प्रयोग मिलता है, जहाँ इसे 'कवित्त' कहा गया है। केशवदास की 'छंदमाला' में इसे 'कवित्त' (रोला) + उल्लाला' का मिश्रण बताया गया है। भिखारीदास ने बताया है कि छप्पय छंद के पूर्वार्ध में उसी रोला-भेद को लिया जाता है, जिसकी ग्यारहवीं मात्रा लघ्वक्षर के द्वारा निबद्ध की जाती है । इस रोला-भेद को वे 'काव्य' छंद कहते हैं : रोला मैं लघु रुद्र पर, काब्य कहावै छंद । ता आगे उल्लाल दै, जानहु छप्पै छंद । (छंदार्णव ७.३७) २०२. प्राकृतपैंगलम् के अनुसार रड्डा छंद में नौ चरण पाये जाते हैं । इसके प्रमुख भेद राजसेना रड्डा में पहले पाँच चरणों में क्रमश: १५, १२, १५, ११, १५ मात्रायें और बाकी चार चरणों में दोहा (१३, ११, १३, ११) निबद्ध होता है। इस प्रकार 'रडा' किसी छंदविशेष के साथ दोहा के मिश्रण से बना है। इस छंद का स्वतंत्र रूप से प्राकृतपेंगलम् में कोई संकेत नहीं मिलता । स्वयंभू में यह पंचपात् छंद 'मात्रा' (मत्ता) के नाम से संकेतित है। वहाँ इसकी मात्रायें विषम पदों में १६ और सम पदों में १२ बताई गई हैं। इसके अन्य भेदों का भी संकेत वहाँ मिलता है :- मत्तमधुकरी (१६, ११, १६, ११, १६), मत्तबालिका (१६, १३, १६, १३, १६), मत्तविलासिनी (१६, १२, १४, १२, १४) मत्तकरिणी (१६, १२, १७, १२, १७) । मात्रा के इन भेदों का विवरण हेमचंद्र और कविदर्पण में भी उपलब्ध है। प्राकृतपैंगलम में वर्णित रड्डा छंद के उक्त पाँच चरण मात्रा छंद के ही विविध भेदों के हैं। प्राकृतपैंगलम् में इन पाँच चरणों के मात्राभेद के आधार पर ही रड्डा के अनेक भेदों का संकेत किया गया है : १. करही १३, ११, १३, ११, १३. २. नंदा १४, ११, १४, ११, १४. ३. मोहिनी १९, ११, १९, ११, १९. ४. चारुसेनी १५, ११, १५, ११, १५. ५. भद्रा १५, १२, १५, १२, १५. ६. राजसेना १५, १२, १५, ११, १५. ७. तालंकिनी १६, १२, १६, १२, १६. इन भेदों के अतिरिक्त वृत्तजातिसमुच्चय में मोदनिका (१४, १२, १४, १२, १४), चारुनेत्री (१५, १३, १५, १३, १५), और राहुसेनी (१६, १४, १६, १४, १६) इन तीन भेदों का संकेत और मिलता है। इन विविध मात्रा-भेदों के साथ दोहे का मिश्रण होने पर यह छन्द रड्डा कहलाता है । इस मिश्रित छन्द (रड्डा) का सर्वप्रथम संकेत स्वयंभू में मिलता है।० अपभ्रंश कवियों के यहाँ रड्डा छन्द का प्रचलन इतना रहा है कि यह स्वतंत्र छन्द माना जाता रहा है । हेमचंद्र ने बताया है कि यद्यपि रड्डा भी छप्पय (सार्धच्छंदस्) की तरह ही 'द्विभंगिका' है, किंतु वृद्धानुरोध से उसका स्वतंत्र उल्लेख किया जायगा ।१९ मात्रा के उपर्युक्त विविध भेदों का संकेत करने के बाद हेमचन्द्र ने रडा का संकेत किया है, वे इसे १. कविदर्पण २.३३ २. कीर्तिलता पृ० १०।। ३. डा० विपिन बिहारी त्रिवेदी : चंद बरदायी और उनका काव्य पृ० २५२-२५३ ४. पहिले चरन कवित्त कहि पुनि उल्लालहि देउ । 'केसवदास' विचारिज्यो यौँ षटपद को भेउ ॥ - छंदमाला २.२८ ५. प्रा० .० १.१३३ ६. स्वयंभूच्छन्दस् ४.१४ ७. छन्दोनुशासन ४.१७-२१, कविदर्पण २.२८ ८. प्रा० पैं० १.१३६-१४३ ९. वृत्तजातिसमुच्चय ४.३० १०. स्वयंभू ४.२५ ११. वृद्धानुरोधात्तु रड्डा पृथगभिधास्यत इति सर्वमवदातम् । - छन्दोनु० ४.७९ वृत्ति Page #670 -------------------------------------------------------------------------- ________________ अपभ्रंश और पुरानी हिंदी के छन्द ६४५ 'वस्तु' भी कहते हैं । हेमचन्द्र के मतानुसार रड्डा में 'मात्रा छन्द' के किसी भेद के साथ दोहा या उसके किसी भेद (अपदोहक, अवदोहक, आदि) का मिश्रण हो सकता है। अपभ्रंश जैन कवियों के यहाँ रडा छंद का प्रचुर प्रयोग मिलता है। हरिभद्र सूरि के 'सनत्कुमारचरिउ' और सोमप्रभ सूरि के 'कुमारपालप्रतिबोध' में रड्डा छंद निबद्ध हुआ है । अद्दहमाण के संदेशरासक में भी ६ रड्डा छंदों का प्रयोग मिलता है और विद्यापति की 'कीर्तिलता' में भी इस छंद में निबद्ध कई पद्य हैं । मध्ययुगीन हिंदी काव्यपरम्परा में इस छन्द का प्रयोग केवल केशवदास की 'रामचंद्रिका' में मिलता है। 'छन्दमाला' में वे इसे 'नवपदी' छन्द कहते हैं और इसके केवल 'राजसेना' वाले भेद का संकेत करते हैं । भिखारीदास ने 'छन्दार्णव' में रडा के उक्त सातों भेदों का संकेत किया है। वे तालंकिनी रड्डा का निम्न उदाहरण देते हैं : बालापन बीत्यो बहु खेलनि । जुवा गई तियकेलनि । रह्यो भूलि पुनि सुतबित रेलनि ॥ जिय गल डारि जेलनि । अजहुँ समुनि तजि मूरख पेलनि ॥ काल पहूँच्यो सीस पर नाहिन कोऊ अड्ड । तजि सब माया मोह मद रामचरन भजु रड्ड ।। (छंदार्णव ८.२४) रड्डा का प्रयोग मध्ययुगीन हिंदी कविता में लुप्त हो गया है, वैसे हिंदी छन्दःशास्त्री इसका उल्लेख अपने ग्रंथो में जरूर करते देखे जाते हैं। १. आसां तृतीयपञ्चमेनानुप्रासेऽन्ते दोहकादि चेद्वस्तु रड्डा वा । - वही ५.२३ २. दे० याकोबी : सनत्कुमारचरित पृ० २१-२४, अल्सदोर्फ : कुमारपालप्रतिबोध पृ० ७०-७१ ३. दे० संदेशरसाक पद्य १८, १९, २४ आदि, कीर्तिलता पृ० ६, १०, १८ आदि पर । ४. छंदमाला २.३६-३७ ५. छंदार्णव ८.२२-२३ Page #671 -------------------------------------------------------------------------- ________________ मध्ययुगीन हिंदी काव्यपरंपरा के दो प्रमुख छंद सवैया छंद का उद्भव और विकास २०३. मध्ययुगीन हिंदी काव्यपरम्परा के 'सवैया' तथा 'घनाक्षरी' छन्द विद्वानों के लिए एक समस्या बने हुए हैं । उनके उद्भव और विकास के बारे में अभी तक कोई निश्चित मत नहीं बन सका है। ऐसा समझा जाता है कि ये छंद सर्वप्रथम ब्रजभाषा काव्य में ही दिखाई पड़ते हैं और पुराने साहित्य में कहीं भी इनके बीज नहीं मिलते । सवैया को तो कुछ लेखकों ने दो त्रोटक छन्दों को द्विगुणित कर बनाया गया वर्णिक छन्द मान लिया है, पर यह मत मान्य नहीं हो सका है। वस्तुतः जैसा कि हम देखेंगे वर्णिक सवैया का मूल रूप मात्रिक सवैया ही है और इसके बीज अपभ्रंश के ३२ मात्रा वाले छंदों में दिखाई पड़ते हैं। हिंदी काव्यपरम्परा में दो तरह के सवैया छंद मिलते हैं - मात्रिक सवैया और वर्णिक सवैया । मात्रिक सवैया भी दो तरह के प्रचलित हैं, एक ३१ मात्रा वाला, दूसरा ३२ मात्रा वाला । प्राकृतपैंगलम् में ३२ मात्रा वाले मात्रिक छंद दुर्मिल और उसके यति-भेद से बने और भी पद्मावती आदि छंदों का संकेत किया गया है। प्राकृतपैंगलम् में दुमिल, किरीट और सु-दो इन तीन वणिक छन्दों का भी जिक है, जो मूलतः इसी ३२ मात्रा वाले दुर्मिल के वर्णिक प्रस्तार के परिवर्तन के आधार पर बने भेद हैं। इन सभी छंदों के विश्लेषण से पता चलेगा कि इनमें आठ चतुष्कल गणों की ही विविध संघटना तथा यति-भेद से इन छंदों की गति और लय में परस्पर भिन्नता आ जाती हिंदी काव्यपरम्परा और छंदोग्रन्थों में वर्णिक सवैया के अनेक भेद मिलते हैं। मोटे तौर पर वर्णिक सवैया दो तरह का है, एक २३ वर्णोंवाला, दूसरा २४ वर्णोंवाला । वैसे भिखारीदास ने २५ वर्णों वाले माधवी सवैया (८ सगण + गुरु, मात्रा ३४), और २६ वर्णोंवाले मालती सवैया (८ सगण + दो लघु, मात्रा ३४) का भी जिक्र किया है, जो वस्तुतः वर्णिक दुर्मिल सवैया (२४ वर्ण, ३२ मात्रा)में ही दो ढंग से दो मात्रायें बढ़ाकर बनाये गये प्ररोह है। मुख्य सवैयाभेदों की तालिका यह हैं :२३ वर्ण वाले सवैया - सुंदरी ससभसतजजलग २३ वर्ण, ३२ मात्रा चकोर ७ भगण, १ गुरु, १ लघु २३ वर्ण, ३१ मात्रा मत्तगयंद ७ भगण, २ गुरु २३ वर्ण, ३२ मात्रा सुमुखी ७ जगण, १ लघु, १ गुरु २३ वर्ण, ३१ मात्रा २४ वर्ण वाले सवैयाकिरीट ८ भगण २४ वर्ण, ३२ मात्रा दुर्मिला ८ सगण २४ वर्ण, ३२ मात्रा मुक्तहरा ८ जगण २४ वर्ण, ३२ मात्रा भुजंग ८ यगण २४ वर्ण, ४० मात्रा गंगोदक (या लक्ष्मी) ८ रगण २४ वर्ण, ४० मात्रा आभार ८ तगण २४ वर्ण, ४० मात्रा वाम (मंजरी) ७ जगण, १ यगण २४ वर्ण, ३३ मात्रा अरसात ७ भगण, १ रगण २४ वर्ण, ३३ मात्रा उक्त सवैयाभेदों में मूल सवैया चतुष्कल गणों के आधार पर बने ८ भगणात्मक, सगणात्मक या जगणात्मक व्यवस्था वाले २४ वर्ण के वे छंद है, जो ३२ मात्रा वाले छंद के ही विविध प्रस्तारों में से हैं। प्राकृतपैंगलम् में इसके ८ सगणात्मक छंद 'दुर्मिला' और ८ भगणात्मक छंद 'किरीट' का तो संकेत है, पर 'जगणात्मक' संघटना वाला छंद नहीं मिलता । बाद में जगणात्मक चतुष्कल के आधार पर बने ३२ मात्रा वाले छंद का भी विकास हो गया है, जो मध्ययुगीन हिंदी कविता का 'मुक्तहरा' छन्द है। इस प्रकार २४ वर्ण का वर्णिक छन्द बन जाने पर वर्णिक संख्या के वजन के आधार पर ऐसे Page #672 -------------------------------------------------------------------------- ________________ मध्ययुगीन हिंदी काव्यपरंपरा के दो प्रमुख छंद ६४७ I भी छन्द बन गये जो मात्रिक दृष्टि से ८ चतुष्कल से न बन कर ८ पंचकलों (यगण 155, रगण 515, अथवा तगण 55 1 ) से बने हैं। यह विकास स्पष्टतः बाद में हुआ है, और 'भुजंग', 'गंगोदक' तथा 'आभार' जैसे २४ वर्णों (किंतु ४० मात्राओं) से बने सवैया छन्दों के उदय में केवल वर्णों की संख्यागत समानता ही प्रमुख प्रेरक तत्त्व है। 'वाम' छन्द 'मुक्तहरा' का ही वह विकास है, जहाँ पादांत में लयपरिवर्तन करने के लिये 'लघु' के स्थान पर 'गुरु' वर्ण की अपेक्षा हुई है और फलतः अंतिम गण 'जगण' (151) के स्थान पर 'वगण (155) प्रयोग किया गया है। ठीक इसी प्रवृत्ति के कारण 'किरीट' सवैया का गुर्वंत विकास 'अरसात' हो गया है, जिसमें अंतिम लघ्वंतगण 'भगण' (SII) के स्थान पर 'रगण' (SIS) का प्रयोग किया गया है। स्पष्ट है कि पादांत में लध्वंत लय वाले 'मुक्तहय' और 'किरीट' छन्दों के ही गुर्वत लय वाले विकास क्रमशः 'वाम' तथा 'अरसात' सवैया है वर्णिक भार को बनाये रखकर छन्द की लय को गुर्वत करने के कारण ही ये दोनों छन्द ३२ मात्रा की बजाय ३३ मात्रा वाले बन गये हैं। इसी परिपाटी से, चकोर और मत्तगयंद सवैया का विकास किरीट से ही हुआ है, जहाँ प्रथम में अन्तिम चतुष्कल गण के स्थान पर लघ्वंत त्रिकल (SI) की योजना कर मात्रा- भार और वर्णिक भार दोनों में एक एक मात्रा और एक एक वर्ण की कमी कर दी गई है, जब कि मत्तगयंद में चकोर का ही गुर्वत रूप है, जहाँ मात्राभार मूल किरीट सवैया का ही बना रहा है; भेद सिर्फ इतना है कि यहाँ अन्तिम चतुष्कल 'भगणात्मक' न होकर 'गुरुद्वय' (55) से बना है। इसी तरह 'सुमुखी' सवैया 'मुक्तहरा' का ही परवर्ती विकास है, जिसमें पादांत लघु को हटा कर 'जगण' (151) के स्थान पर केवल गुर्वत त्रिकल (15) का प्रयोग किया गया है। अब केवल 'सुन्दरी' सवैया बच रहा है। यह छंद प्राकृतपैंगलम् में उपलब्ध है। इसकी वर्णिक गणव्यवस्था को स्पष्टतः ८ चतुष्कलों में बाँटा जा सकता है : 115, 115, 511, 115, 55, 115, 115, 115. स्पष्टतः 'सुन्दरी' छंद 'दुर्मिला' की तरह ही ८ चतुष्कल गणों के आधार पर बना है। किंतु 'दुर्मिला' में आठों गण 'सगणात्मक' है, यहाँ तृतीय और पंचम विषम चतुष्कलों की लय भिन्न है, तृतीय चतुष्कल 'भगणात्मक' (SII) है, पंचम चतुष्कल 'गुरुद्वयात्मक' ( 55 ) । त्र्यक्षर सगण के स्थान पर पाँचवें चतुष्कल में द्वयक्षर गुरुद्वय (SS) की स्थापना के कारण इस छन्द की लय बदल जाती है। इस परिवर्तन से यह छंद २४ वर्णों के स्थान पर केवल २३ वर्णों का बन गया है, किंतु इस छंद का मूल मात्रिक भार वही बना रहा है। इस विवेचन से स्पष्ट है कि वर्णिक सवैया छंद के विविध भेदों का मूल उत्स ३२ मात्रा वाले वे मात्रिक छन्द हैं, जिनका अवशेष आज भी हमें ३१ और ३२ मात्रा वाले मात्रिक छंदों में दिखाई पड़ता है। डा० हजारी प्रसाद द्विवेदी ने 'हिंदी साहित्य के आदिकाल' में सवैया का विकास किसी न किसी संस्कृत वर्णिक वृत्त से जोड़ने की कल्पना की थी, यह संस्कृत वृत्त कौन सा है, इसका वे कोई निर्देश नहीं करते । द्विवेदी जी के 'संधान' के आधार पर डा० नामवरसिंह ने सवैया से संबद्ध संस्कृत वर्णिक वृत्त का 'अनुसंधान' भी कर लिया है। वे सवैया को दो त्रोटक छंदों का विकसित रूप मानते कहते हैं : " सवैया स्पष्ट रूप से वर्णिक गणवृत्त है, इसलिये उसकी प्राचीनता अनिवार्य है और संस्कृत में ही उसका मूल उत्स मिलना चाहिए । यह तो सही है कि आठ गण के चार चरणों का ऐसा कोई वर्णिक वृत्त संस्कृत में नहीं है, लेकिन इसकी लंबाई देखकर प्रतीत होता है कि यह संस्कृत के किसी वर्णिक वृत्त के गणों को द्विगुणित करके बनाया गया है । संस्कृत का जो वर्णिक वृत्त द्विगुणित किये जाने पर आसानी से दुर्मिल सवैया हो जाता है, वह है चार सगण वाला त्रोटक छन्द | १२ भाई नामवरसिंह ने 'पृथ्वीराजरासो' के 'शशिव्रता विवाह' प्रसंग से दो त्रोटक एक साथ रखकर उन्हें दुर्मिल सवैया समझ लेने की सलाह दी है, पर त्रोटक छंदों को द्विगुणित कर देने पर भी इसमें सवैया की गति, लय, और गूँज नहीं आ पाती । उनका दो त्रोटकों से बनाया गया कल्पित सवैया यों है : - १. कवित्त सवैया की प्रथा कब चली, यह कहना भी कठिन है। ये ब्रजभाषा के अपने संस्कृत वृत्तों में मिल भी जाता है, पर कवित्त कुछ अचानक ही आ धमकता है । २. नामवरसिंह : हिंदी के विकास में अपभ्रंश का योग पृ० ३०४ छंद हैं। सवैया का संधान तो कथंचिद हिंदी साहित्य का आदिकाल पृ० १०२ Page #673 -------------------------------------------------------------------------- ________________ ६४८ प्राकृतपैंगलम् 'जल सैसव मुद्ध समान भयं, रवि बल्ल बहिकम लै अथयं । बर सैसव जोबन संधि अती, सु मिलै जनु पित्तह बाल जती ।। जु रही लगि सैसव जुब्बनता, सु मनो ससि रंतन राजहिता । जु चलै मुरि मारुत झंकुरिता, सु मनो मुरबेस मुरो मुरिता ॥ डा० नामवरसिंह के मतानुसार उक्त सवैया में सिर्फ चार चरणों के सम तुकांत की कमी रही है, पर मुझे तो मूल सवैया से इसकी लय तक मिलती नजर नहीं आती । 'प्राकृतपैंगलम्' का अनुशीलन प्रस्तुत करते समय मैं किन्हीं भिन्न अनुमानों पर पहुँचा हूँ। ये अनुमान निम्न है :(१) सवैया का मूल उत्स लोक सामान्य में प्रचलित अपभ्रंश गेय तालच्छन्दों में है। (२) यह (३२ मात्रिक) तालच्छन्द है, जिसे बाद के तालज्ञान हीन कवियों ने अन्य रूप देकर पूर्णत: वर्णिक छंद बना दिया है। (३) यह छंद मूलतः द्विपदी कोटि का है, जो स्वयंभू और हेमचंद्र के बहुत बाद संभवतः अद्दहमाण के संदेशरासक के कुछ दिन पहले ही चतुष्पदी रूप में विकसित हुआ है । (४) लोकगीतों में यह स्वयंभू (आठवीं शती) से भी पुराना जान पड़ता है। (५) हेमचन्द्र और प्राकृतपैंगलम् के बीच ही कभी इस मात्रिक तालच्छंद का वर्णिक रूप भी विकसित हो गया था । चतुष्पदी बन जाने पर भी प्राकृतपैंगलम् और दामोदर के वाणीभूषण में भी इसकी तुकव्यवस्था ‘क ख' और 'ग घ' पद्धति की रही है और इसके यतिस्थानों पर आभ्यंतर तुक का भी प्रयोग मिलता है। (६) सवैया का नवीन वर्णिक रूप - जब उस में यतिव्यवस्था का लोप और 'क ख ग घ' वाली चारों चरणों में एक ही तुक का विधान चल पड़ा है - पंद्रहवीं शती के बाद का विकास जाना पड़ता है। प्राकृतपैंगलम् के मात्रिक 'दुर्मिल' का विवेचन करते समय हम बता चुके हैं कि यहाँ ८ चतुष्कलों की योजना के साथ १०, ८, १४ पर यति और पादांत में 'गुरु' (5) की व्यवस्था पाई जाती है। ये ८ चतुष्कल जब सगणात्मक (Is) होते हैं, तो यही दुर्मिल प्राकृतपैगलम् का वर्णिक दुर्मिल सवैया हो जाता है, जिसकी यतिव्यवस्था ठीक वही १०, ८, १४ मात्राओं पर मानी गई है। मात्रिक यतिखंडों का यह विभाजन स्पष्ट ही वर्णिक दुर्मिला के मात्राछंद होने का संकेत करता है । वस्तुतः जैसा कि हम संकेत कर चुके हैं, मात्रिक दुर्मिल तालच्छन्द है, जिसकी प्रथम दो मात्रायें छोड़कर हर चार चार मात्रा के बाद ताल पड़ती है। इस तरह पहली ताल तीसरी मात्रा पर पड़ती है, फिर सातवीं, ग्यारहवीं, पन्द्रहवीं, उन्नीसवीं आदि पर । फलतः दसवीं और अठारहवीं मात्रा के ठीक बाद ताल का संकेत करने के लिये इन यति-खंडों के स्थान पर 'यमक' (अनुप्रास) की योजना भी पाई जाती है। यह यमक-योजना प्राकृतपैंगलम् के वर्णिक दुर्मिला में भी स्पष्टतः परिलक्षित होती है। प्राकृतपैंगलम् के वर्णिक दुर्मिला में पादांत तुकव्यवस्था 'क-ख' (सिरे-उरे), 'ग-घ' (तणू-धणू) पद्धति की पाई जाती है। यही दुर्मिल सवैया गोस्वामी तुलसीदास के समय तक 'क ख ग घ' तुकव्यवस्था लेने लगा है। 'अवधेस के द्वारे सकार गई सुत गोद के भूपति लै निकसे ।। अवलोकि हां सोच विमोचन को ठगि-सी रही, जे न ठगे धिक-से ॥ तुलसी मनरंजन रंजित अंजन नैन सुखंजन-जातक से ।। सजनी ससि में समसील उभै नवनील सरोरुह से बिकसे ॥ तुलसी के समय तक इसकी यतिव्यवस्था १६, १६ की हो गई थी, इसका संकेत हम आगे करेंगे । उक्त सवैया के कुछ चरणों में तो १०, ८, १४ की यति भी ठीक बैठती जान पड़ती है। यहाँ आकर आभ्यंतर यति का सूचक 'अनुप्रास' (तुक) भी लुप्त हो गया । आगे चलकर तो मध्ययुगीन हिंदी छन्दःशास्त्रियों में से कोई भी इसकी यतिव्यवस्था का संकेत नहीं करते । भिखारीदास ने इसका लक्षण केवल ८ सगण माना है ।२ १. प्रा० पैं० २.२०९ २. छंदार्णव ११.२, ११.९ Page #674 -------------------------------------------------------------------------- ________________ मध्ययुगीन हिंदी काव्यपरंपरा के दो प्रमुख छंद ६४९ प्राकृतगलम् का सुंदरी छन्द भी यतिव्यवस्था की दृष्टि से १०, ८, और १४ मात्राओं के यतिखंडों में ही विभक्त है; किंतु इसकी मात्रिक गणव्यवस्था कुछ भिन्न है। इसके सभी चतुष्कल दुर्मिल की तरह सगणात्मक नहीं है, इसका संकेत किया जा चुका है। 'सुंदरी' वर्णिक छन्द में भी, जो स्पष्टतः मध्ययुगीन हिंदी कविता का 'सुंदरी' सवैया है, मात्रिक यतिखंडों को 'अनुप्रास' के द्वारा नियमित किया जाता रहा है। प्राकृतपैंगलम् का उदाहरण (२.२०७) इसका स्पष्ट संकेत करता है। इस छन्द के चतुर्थ चरण में अवश्य ही यतिखंडों का विभाजन ८, ८, १६ हो गया है, जो 'पअले-विअले' की आभ्यंतर तुकयोजना से स्पष्ट है । यह यतिव्यवस्था इस बात को सिद्ध करती है कि धीरे धीरे सवैया की यतिव्यवस्था ८, ८, १६ के तीन यतिखंडों या १६, १६ के दो यतिखंडों में नियमित होने लगी थी। प्राकृतपैंगलम् के 'किरीट' छंद का उदाहरण और नये विकास का संकेत करता है । 'किरीट' ८ भगण का वर्णिक छन्द है, जिसकी यतिव्यवस्था संभवतः १२, ८, १२ मात्राओं पर थी । इस दृष्टि से दुर्मिल की तरह 'किरीट' के गाने में पहली दो मात्रा छोडकर तीसरी मात्रा से ताल नहीं दी जाती थी, बल्कि पहली ताल छन्द के प्रत्येक चरण की पहली ही मात्रा पर पड़ती थी और हर 'भगण' के गुर्वक्षर पर ताल दी जाती थी। प्राकृतपैंगलम् के लक्षणपद्य में 'किरीट' की यति-व्यवस्था का कोई संकेत नहीं मिलता और न यहाँ उदाहरणपद्य में ही १२, ८, १२ वाली यति-खंडों की योजना तथा कहीं भी आभ्यंतर तुक का प्रयोग मिलता है। स्पष्ट ही यह 'किरीट' सवैया उस समय की रचना जान पडता है, जब कवि इसकी तालयति और आभ्यंतर तुक का प्रयोग छोड़ चले थे; किंतु यहाँ 'कख' 'गघ' वाली द्विपदीगत पादांत तुक फिर भी सुरक्षित है। वप्पह भत्ति सिरे जिणि लिज्जिअ रज्ज विसज्जि चले विणु सोदर । सुंदरी संगहि लग्गि इकल्लिअ मारु विराधकबंध तहा घर ॥ मारुइ मिल्लिअ बालि वहल्लिअ रज्जु सुगीवहि दिज्जु अकंटअ । बंधि समुद्द विघातिय रावण सो तुम राहव दिज्जउ णिब्भअ ॥ प्राकृतपैंगलम् के ये चारों छन्द, जिन्हें सवैया बहुत बाद में कहा जाने लगा है, मूलतः एक ही ३२ मात्रा वाले छन्द के विविध प्ररोह हैं। स्वयंभू और हेमचन्द्र में इस तरह की तीन द्विपदियों का उल्लेख है : (१) स्कंधकसम (जिसे स्वयंभू 'गंधरामक' कहते हैं) यति १०, ८, १४ मात्रा (२) मौत्तिकदाम, यतिव्यवस्था १२, ८, १२ मात्रा (३) नवकदलीपत्र, यतिव्यवस्था १४, ८, १० मात्रा हेमचन्द्र के अनुसार इन तीनों छन्दों की गणव्यवस्था ८ चतुर्मात्रिकों की योजना से नियमित है, फर्क सिर्फ यति का है: 'अष्ट चतुर्मात्राश्चेत्तदा स्कन्धकसमम् । (७.१८)..., ठजैरिति द्वादशभिरष्टभिश्चेत्तदा तदेव स्कन्धकसमं मौत्तिकदाम । (७.१९)... ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव स्कन्धकसमं नवकदलीपत्रम् ।" (७.२०) इन तीनों छन्दों की रचना में जब गणव्यवस्था '६+४+४+४+४+४+४+२' होती है, तो इन्हें ही यति-भेद से क्रमशः मौक्तिकदाम्नी, नवकदलीपत्रा इन स्त्रीसंज्ञक नामों से पुकारा जाता है। इस दृष्टि से हमारे दुर्मिल सवैया के मात्रिक रूप का पुराना उदाहरण हेमचंद्र की निम्न स्कंधकसम द्विपदी है, जो सवैया की अर्धाली कही जा सकती है :१. जिणि वेअ धरिज्जे, महिअल लिज्जे, पिट्ठिहि दंतहि ठाउ घरा । रिउवच्छ विआरे, छलतणु धारे, बंधिअ सत्तु पआल धरा । कुलखत्तिअ तप्पे, दहमुह कप्पे, कंसअकेसिविणासकरा । करुणा पअले मेच्छह विअले, सो देउ णराअण तुम्ह वरा ॥ - प्रा० पैं० २.२०७ २. अट्ठचआरकअं गंधरामअं दसअट्ठचउद्दहिच्छिण्णम् । बारहसमे बीसमए बत्तीसमए जमिअं मोत्तिअदामम् । चोद्दहमे वाईसमए बत्तीसमए णवकेलीपत्तम् । स्वयंभू० (६.१७४-१७६) ३. षण्मात्रश्चतुर्मात्रषट्कं द्विमात्रश्चेदित्येभिर्मात्रागणैः कृतेष्वेषु स्कंधकसमादिषु त्रिषु स्त्रीत्वं स्त्रीलिङ्गशब्दाभिधेयत्वम् । स्कंधकसमा, मौक्तिकदाम्नी, नवकदलीपत्रा चेत्यर्थः । यतिः सैव । - छंदोनुशासन ७.२१ वृत्ति Page #675 -------------------------------------------------------------------------- ________________ ६५० प्राकृतपैंगलम् नारिहं वयणुल्लई सरिखंधयसमजलहिं मज्झि मज्जंतिअहं । ओ गिण्हहि विब्भमु मणहरअहिणवविअसिअसररुहपंतिअहं ।। (कंधे तक जल वाली नदियों में स्नान करती हुई नायिकाओं के मुख मनोहर, एवं विकसित नये कमलों की शोभा को धारण करते हैं ।) संदेशरासक में 'दुर्मिला' या 'डुमिला' (जो हेमचन्द्र का स्कंधकसम ही है) का मात्रिक रूप ही मिलता है, जिसका एक उदाहरण हम दे चुके हैं। संदेशरासक के रचनाकाल के बाद ही 'दुर्मिल' का वर्णिक रूप 'सुंदरी', 'दुर्मिल' (वणिक) तथा 'किरीट' के रूप में विकसित हुआ जान पड़ता है। हिंदी कविता में वर्णिक सवैया के विकास के कारण मात्रिक सवैया का प्रचलन कम हो चला है; किंतु मात्रिक सवैया के अंतरे हिंदी पद-साहित्य में काफी प्रचलित रहे हैं। सूर के पदों में मात्रिक सवैया के १६, १६ मात्रा पर यति वाले अंतरे मिलते हैं । एक उदाहरण निम्न है, जिसके अंत में 'भगणात्मक' (1) चतुष्कल की लय मिलती है। इस पद के अन्तरों की पादांत गति 'किरीट' सवैया से मिलती है । प्रात समय आवत हरि राजत । रतनजटित कुंडल सखि स्रवननि, तिनकी किरनि सुर तनु लाजत ।। सातै रासि मेलि द्वादस मैं, कटि मेखला-अलंकृत साजत । पृथ्वी-मथी पिता सो लै कर, मुख समीप मुरली-धुनि बाजत ।। जलधि-तात तिहि नाम कंठ के, तिनकै पंख मुकुट सिर भ्राजत । सूरदास कहै सुनहु गूढ हरि, भगतनि भजत, अभगतनि भाजत ॥ इस पद के अन्तरे सवैया के परिपूर्ण चरण हैं और 'स्थायी' (प्रात समय आवत हरि राजत) भी सवैया का ही अंतिम यतिखंड है। यद्यपि वर्णिक सवैया की रचना में तत्तत् वर्णिक गणों के प्रयोग की पाबंदी पाई जाती है, पर यह छंद धीरे धीरे घनाक्षरी की तरह मुक्तक रूप धारण करने लगा है । गोस्वामी तुलसीदास के ऊपर उद्धृत दुर्मिल सवैया में ही हम देखते हैं कि कई स्थानों पर 'ए' तथा 'ओ' ध्वनियों का ह्रस्व उच्चारण करना पड़ेगा । इस प्रकार सवैया के पढ़ने में लघु अक्षर को दीर्घ तथा दीर्घ अक्षर को लघु कर देने की स्वतंत्रता बरती जाती रही है । घनाक्षरी और उसके भेद २०४. घनाक्षरी मध्ययुगीन हिंदी काव्यपरम्परा का लाडला छंद रहा है, जिसका वीर, शृंगार और शांत तीनों तरह के भावों की सशक्त व्यंजना के लिये प्रयोग पाया जाता है। गंग, नरोत्तमदास, तुलसी, केशव, सेनापति, मतिराम, भूषण, देव, घनानंद, ठाकुर, पद्माकर, द्विजदेव आदि सभी मध्ययुगीन कवियों ने इस छन्द का कलात्मक प्रयोग किया है। आधुनिक युग के कवियों में भारतेंदु, रत्नाकर, नाथूराम शर्मा, अनूप शर्मा, गयाप्रसाद सनेही, मैथिलीशरण गुप्त आदि ने घनाक्षरी का प्रयोग किया है, और निराला तथा प्रसाद ने घनाक्षरी के ही वजन पर 'स्वच्छन्द छंद' की रचना की है। मोटे तौर पर हिंदी में घनाक्षरी मुक्तक वर्णिक छन्द है, जिसमें पादांत अक्षर को छोड़कर अन्य अक्षरों की लगात्मक पद्धति का कोई खास नियम नहीं है। हिंदी में इसके दो भेद परंपरागत है :- (१) ३१ वर्ण की घनाक्षरी, जिसे मनहरण कवित्त भी कहा जाता है, जिसमें अंतिम अक्षर सदा 'गुरु' पाया जाता है, शेष ३० अक्षरों की व्यवस्था किसी भी तरह की जा सकती है। (२) ३२ वर्ण वाली घनाक्षरी, जिसे रूप घनाक्षरी कहा जाता है, और इसमें मनहरण कवित्त के अन्त में एक लघु और जोड़ दिया जाता है। इस प्रकार रूप घनाक्षरी के अंत में 'गाल' (51) की व्यवस्था की जाती है। आगे चलकर कवि देव ने घनाक्षरी के एक अन्य प्रस्तार की भी ईजाद की है, जो उन्हीं के नाम पर देव घनाक्षरी कहलाता है। इस घनाक्षरी-भेद में ३३ अक्षर तथा पादांत में 'नगण' (III) की व्यवस्था पाई जाती है। स्पष्टतः यह भेद रूप घनाक्षरी के पादांत व्यक्षर त्रिकल खंड (51) को त्र्यक्षर त्रिकल खण्ड (III) बनाने से विकसित हुआ है। मनहरण तथा रूप घनाक्षरी के अवान्तर प्ररोह भी संकेतित किये जा सकते हैं, जिनमें लगात्मक पद्धति के अनुसार परस्पर भेद मिलता है :- 'जनहरण' १. सूरसागर, दशम स्कंध पद १७०१ २. डा० पुत्तूलाल शुक्ल : आधुनिक हिंदी काव्य में छंदयोजना पृ० १६८ Page #676 -------------------------------------------------------------------------- ________________ मध्ययुगीन हिंदी काव्यपरंपरा के दो प्रमुख छंद ६५१ (३० ल+ग), कलाधर (15 x १५ + ग), डमरु (३२ ल), जलहरण (३० अनियत + २ ल), कृपाशा (३० ल + 5)। इनके अतिरिक्त कवियों ने और भी प्रस्तारों का प्रयोग किया है। घनाक्षरी हिन्दी काव्यपरंपरा में सामान्यतः 'कवित्त' के नाम से प्रसिद्ध है। यह संज्ञा एक सामान्य संझा है, जो हिंदी में आकर विशिष्ट अर्थ का बोध कराने लगी है। हम देख चुके हैं कि 'काव्य' (कव्व) शब्द का प्रयोग कुछ पुराने कवि 'रोला' के विशेष प्रकार के लिये करते थे, कुछ कवि 'वस्तुवदनक + कर्पूर' से बने 'छप्पय' (दिवड्ड छन्द) को काव्य कहते थे । राजस्थान में 'छप्पय' को 'काव्य' की बजाय 'कवित्त' भी कहा जाने लगा था और पृथ्वीराजरासो में 'कवित्त' शब्द का प्रयोग घनाक्षरी के अर्थ में न होकर 'छप्पय' के लिये ही पाया जाता है। सोलहवीं-सत्रहवीं शती में राजस्थानी भट्ट कवि छप्पय को ही 'कवित्त' कहते थे । पृथ्वीराजरासो में 'घनाक्षरी' का तो नामोनिशान नहीं मिलता। मध्ययुगीन हिंदी काव्यपरंपरा में आकर 'कवित्त' शब्द 'घनाक्षरी' के अर्थ में रूढ हो गया है। 'घनाक्षरी' हिंदी कविता में अचानक आता है और एकाएक देखते देखते अपना आधिपत्य जमा लेता है। यह कहाँ से आया, यह वर्णिक छन्द का विकास है या मात्रिक छन्द का, इस विषय में अभी तक कोई निर्णय नहीं हो सका है। हिंदी में एक मत इसे संस्कृत के अनुष्टुप् छंद से जोड़ता है । इसके अनुसार रूप घनाक्षरी में ८, ८,८,८ पर यति पाई जाती है और इस प्रकार घनाक्षरी का समग्र चरण पूरे अनुष्टुप् छन्द से विकसित हुआ है । इसके अंतिम यतिखंड को एक अक्षर कम कर ८, ८, ८, ७ वर्णों पर यति-व्यवस्था करने पर 'मनहरण' का भी विकास हो सकता है। पर यह मत ठीक नहीं जान पड़ता । समग्र अनुष्टुप् छन्द की गति, लय और गूंज का घनाक्षरी तथा उसके मनहरण वाले भेद से कतई ताल्लुक नहीं जान पड़ता । श्रीसुमित्रानंदन पंत ने घनाक्षरी कवित्त को हिन्दी का औरस पुत्र न मानकर पोष्य पुत्र माना है। वे इसका संबंध बँगला के 'पयार' छंद से जोड़ते हैं, जिसमें प्रतिचरण १४ अक्षर तथा ८, ६ अक्षरों के यतिखंड पाये जाते हैं । कविवर पन्त की यह कल्पना भी संतोषजनक नहीं है, क्योंकि पयार के केवल एक अष्टाक्षर यतिखंड के आधार पर ही उसे कवित्त से जोड़ देना ठीक नहीं है और न इन दोनों की परस्पर लयगत समानता ही सिद्ध है। कवित्त के लक्षण से यह स्पष्ट है कि पादांत अक्षर को छोड़कर इसकी रचना में वर्णिक या मात्रिक गणों की रचना का कोई नियम नहीं पाया जाता । घनाक्षरी के लक्षण की मूलभित्ति ८, ८, ८, ७ या ८,८, ८,८ की यतिव्यवस्था है और मध्ययुगीन हिंदी कवियों ने इसका भी पूरी तौर पर पालन सर्वत्र नहीं किया है। कई कवियों में ८,८ के बजाय ७, ९ के यतिखंड भी मिलते हैं । आगे चलकर कुछ लक्षणकारों ने तो मनहरण में १६, १५ तथा रूप घनाक्षरी में १६, १६ अक्षरों के ही यतिखंड माने हैं । देव के कई कवित्तों में यह यतिव्यवस्था भी गडबड़ा दी गई है और यति छंदानुकूल न होकर अर्थानुकूल-सी बन गई है। यहाँ पहला यतिखंड १५ अक्षरों का भी मिलता है : सखिन के सोच गुरु-सोच मृगलोचनि, (१५ पर यति) रिसानी जिय सौं जु उन नैक हँसि छुओ गात । देव के यहाँ डा० नगेंद्र ने १४ अक्षरों के यतिखंड भी माने हैं, पर उनके तीनों उदाहरणों में स्पष्टतः १६ अक्षरों पर ही यति है, १४ पर नहीं । रत्नाकरजी 'घनाक्षरी-नियम-रत्नाकर' में कवित्त के यतिनियम का विशेष महत्त्व नहीं मानते । वस्तुतः विभिन्न कवियों की पाठन-प्रणाली और लय-योजना से इसका संबंध है और इसके पढ़ने में यतिव्यवस्था कई तरह की रही जान पड़ती है। घनाक्षरी हिंदी की अपनी प्रकृति का छन्द है, जिसका विकास संस्कृत की वर्णिक वृत्तपरंपरा से न होकर अपभ्रंशकालीन तालच्छंद परंपरा से ही हुआ जान पड़ता है। मूलतः कवित्त ऐसा छन्द जान पड़ता है, जिसके प्रत्येक अक्षर को चाहे वह गुरु हो या लघु एक ही मात्रिक समय-सीमा में उच्चरित किया जाता था । अक्षरों के परस्पर सटाकर १. डा० विपिन बिहारी त्रिवेदी : चंद बरदायी और उनका काव्य, पृ० २५२-५३ २. आधुनिक हिंदी काव्य में छंदयोजना पृ० १६० ३. पल्लव (प्रवेश) पृ० २६ ४. दे०- देव और उनकी कविता पृ० २४६ Page #677 -------------------------------------------------------------------------- ________________ ६५२ प्राकृतपैंगलम् सघन रूप में उच्चरित किये जाने के कारण ही इसका नाम 'घनाक्षरी' पड़ा हो । इस तथ्य की ओर सर्वप्रथम ध्यान आकर्षित करने वाले श्रीसुमित्रानंदन पंत है : "उसमें यति के नियमों के पालनपूर्वक चाहे आप इकत्तीस गुरु अक्षर रख दें चाहे लघु, एक ही बात है; छन्द की रचना में अन्तर नहीं आता । इसका कारण यह है कि कवित्त में प्रत्येक अक्षर को चाहे वह लघु हो या गुरु एक ही मात्राकाल मिलता है, जिससे छन्दबद्ध शब्द एक दूसरे को झकझोरते परस्पर टकराते हुए उच्चारित होते हैं, हिंदी का स्वाभाविक संगीत नष्ट हो जाता है। सारी शब्दावली जैसे मद्यपान कर लड़खड़ाती हुई, अड़ती खिंचती, एक उत्तेजित तथा विदेशी स्वरपात के साथ बोलती है।" उच्चारणप्रणाली के इस निष्कर्ष से हम सहमत हैं, किंतु प्रश्न यह है कि घनाक्षरी का 'स्वरपात' हिंदी के लिये विदेशी है या नहीं ? घनाक्षरी का वर्तमान रूप सर्वप्रथम हमें सोलहवीं सदी से मिलने लगता है। इसके पूर्व इसका प्रयोग नहीं मिलता। प्राकृतपैंगलम् और वाणीभूषण में घनाक्षरी छन्द नहीं मिलता और न पुरानी हिंदी के प्रामाणिक काव्य 'कीर्तिलता' में ही विद्यापति ने इसका प्रयोग किया है । इससे यह तो स्पष्ट है कि चौदहवीं सदी के अंत तक घनाक्षरी का वर्तमान रूप विकसित नहीं हुआ था और सोलहवीं सदी से इसका निरन्तर प्रयोग संकेत करता है कि इसका विकास पन्द्रहवीं सदी में हुआ है। घनाक्षरी छन्द ध्रुपद ताल पर मजे से गाया जाता रहा है। अतः हो सकता है, इसका विकास अपभ्रंश काल के किसी गेय तालच्छंद से हुआ हो और इसके वर्तमान रूप को देने में गोपालनायक, बैजूबावरा, तानसेन जैसे ध्रुपदियों का खास हाथ रहा हो । ध्रुपद शैली के आविष्कर्ता ग्वालियर के महाराजा मानसिंह तोमर माने जाते हैं, जिनका समय पन्द्रहवीं शती है। इनमें भी पहले मध्यदेश में हिंदी पद-साहित्य की रचना होने लगी थी और गोस्वामी विष्णुदास के पदों का पता चलता है। इसके बाद बैजू और बख्शू नामक दो संगीतज्ञों के अनेक ध्रुपद के पद मिलते हैं। ये दोनों मानसिंह के दरबार में थे । ध्रुपद की बंदिश में जो गेय छंद गाये जाते रहे होंगे, उन्हीं में से एक छंद मध्ययुगीन हिंदी कवियों के यहाँ आकर पाठ्य छंद के रूप में घनाक्षरी बन बैठा जान पड़ता है । घनाक्षरी का मूलाधार वस्तुतः मात्रिक तालच्छन्द ही है, इसका संकेत हम आगे करेंगे । मध्ययुगीन हिंदी काव्यपरम्परा में पहला घनाक्षरी सेन कवि का मिलता है, जिनका रचनाकाल १५६० वि० (ईसवी सोलहवीं शती पूर्वार्ध) माना जाता है। श्रीअनूपशर्मा की कल्पना है कि, “सेन कवि अवश्य कोई संगीतज्ञ अथवा मार्दगिक होंगे, क्योंकि घनाक्षरी छन्द ध्रुपद ताल पर बहुत अच्छा बैठता है ।"५ सूरदास के समय तक घनाक्षरी का प्रयोग मुक्तक पाठ्य छन्द तथा गेय पद दोनों रूप में मिलने लगता है। गंग, नरहरि, नरोत्तमदास, तुलसी आदि के बाद पाठ्यछंद के रूप में इसका प्रचुर प्रयोग होता रहा है। कबीर के पदों में तो हमें घनाक्षरी के अंतरे नहीं मिले, लेकिन सूर और तुलसी के पदों में घनाक्षरी का प्रयोग मिलता है। राग आसावरी में गाया जाने वाला चार चरणों का यह पद वस्तुतः एक पूरा घनाक्षरी ही है : माई कृष्ण-नाम जब, तैं स्रवन सुन्यो है री, तब तैं भूली री मौन बावरी सी भई री । भरि भरि आवें नैन, चित न रहत चैन, बैन नहिं सूधौ दसा औरहिं द्वै गई री ॥ कौन माता, कौन पिता, कौन भैनी, कौन भ्राता, कौन ज्ञान, कौन ध्यान, मनमथ हुई री ॥ सूर स्याम जब तैं परे री मेरे डीठि बाम, काम, धाम, लोक-लाज कुल-कानि नई री ॥६ तुलसीदास की गीतावली और विनयपत्रिका में घनाक्षरी की मूलभित्ति पर बने पद हैं। गीतावली बालकांड के दसवें और ग्यारहवें पद जिन्हें राग केदारा में गाया जाता है, दो दो घनाक्षरियों से बने पद है। दसवें पद का आधा अंश पूरा एक घनाक्षरी है, जिसमें घनाक्षरी के पहले ही चरण को - सूर से उद्धृत पद की तरह ही - स्थायी मानकर गाया जाता है, शेष चरण अंतरे के रूप में गाये जाते हैं । सम्पूर्ण पद दो घनाक्षरियों से निर्मित है :१. पल्लव (प्रवेश) २. हरिहरनिवास द्विवेदी : मध्यदेशीय भाषा पृ० ७७ ३. वही पृ० ७८-७९ ४. आधुनिक हिंदी काव्य में छंदयोजना पृ० १६० ५. शर्वाणी (भूमिका) पृ० ३ ६. सूरसागर (दशमस्कंध) पद सं० १८९६, पृ० ९०८ Page #678 -------------------------------------------------------------------------- ________________ ६५३ मध्ययुगीन हिंदी काव्यपरंपरा के दो प्रमुख छंद 'चुपरि उबटि अन्हवाइकै नयन आँचे रुचि रुचि तिलक गोरोचन को कियो है । भ्रू पद अनूप मसिबिंदु, बारे बारे बार बिलसत सीस पर हेरि हरै हियो है। मोद-भरी गोद लिये लालति सुमित्रा देखि देव कहैं सब को सुकृत उपवियो है। मातु, पितु, प्रिय, परिजन, पुरजन धन्य पुन्यपुंज पेखि पेखि प्रेमरस पियो है। तुलसी बिहाइ दसरथ दसचारि पुर ऐसे सुखजोग बिधि बिरच्यो न बियो है ॥१ इस विवेचन से महज इतना अनुमान होता है कि घनाक्षरी का विकास संस्कृत अनुष्टप् अथवा बँगला पयार से न होकर मध्यदेश में गाये जाने वाले किसी गेय अपभ्रंश तालच्छंद से हुआ है, पर यह तालच्छंद कौन सा था और इसका हर चरण कितनी मात्रा की बंदिश में गाया जाता था, इस बारे में कोई निर्णय इदमित्थं रूप में नहीं किया जा सकता। मेरे कुछ अनुमान हैं, जो संभवतः चौदहवीं-पन्द्रहवीं सदी की नवीन साहित्यिक सामग्री मिलने पर ही पुष्ट हो सकते हैं। घनाक्षरी के विकास का एक संकेत इसकी उच्चारणपद्धति से मिल सकता है । यद्यपि कवियों के यहाँ इसकी अनेक प्रणालियाँ प्रचलित हैं, तथापि इस छंद में पादांत अक्षर को छोड़कर अन्यत्र निश्चित लगात्मक पद्धति की पाबंदी नहीं पाई जाती । फलतः यह अनुमान हो सकता है कि इसके पहले ३० अक्षरों को गुरु या लघु होने पर भी एक ही मात्रिक समयसीमा में उच्चरित किया जाता रहा होगा । इसकी पुष्टि श्रीपंत के उद्धृत अंश से भी जा चुकी है। अपभ्रंश कवियों के यहाँ दीर्घ को लघु पढ़ने की पूरी स्वतंत्रता रही है, यहाँ तक कि संगीत की तरह यहाँ भी दो-तीन वर्णों को तेजी से एकमात्रिक पढ़ने तक की छूट दी गई है। संभवतः किसी ऐसे अपभ्रंश छंद से- जिसमें ३१ वर्णों की लघु-गुरु व्यवस्था अनियमित मानकर केवल एक एक मात्रा में ही एक एक वर्ण का उच्चारण किया जाता रहा हो और केवल चरण के अंतिम 'गुरु' को ही 'द्विमात्रिक' पढ़ा जाता हो- मध्ययुगीन घनाक्षरी का विकास हुआ हो । इस अनुमान के कुछ प्रमाण भी हमारे पास मौजूद हैं। गुजराती पिंगल में घनाक्षरी को तालच्छंद मानकर इसके पहले, पाँचवें, नवें, तेरहवें, सतरहवें, इक्कीसवें, पचीसवें, उन्तीसवें अक्षर पर ताल दिये जाने का विधान है। इस प्रकार यह छंद चार चार अक्षरों के तालखंडों में विभक्त है । ये तालखंड चतुर्मात्रिक अथवा अष्टमात्रिक रहे होंगे । मनहरण में अंतिम त्र्यक्षर तालखंड को भी मात्रा-प्रस्तार की दृष्टि से अन्य तालखंडों के बराबर वजन का बनाकर गाया जायेगा । रूप घनाक्षरी (३२ वर्ण) में अंतिम तालखंड भी चतुरक्षर ही होता है । इस आधार पर श्रीरामनारायण पाठक की एक कल्पना यह भी है कि इन दोनों छन्दों में मूल छन्द रूप घनाक्षरी (जिसे वे केवल घनाक्षरी कहते हैं) है, और उसी से मनहर का विकास हुआ है :- 'घनाक्षरी पूरी बत्रीसी रचना छे, अने तेना अंत्य संधि खण्डित थई तेमांथी मनहर थयेलो छे' । श्री पाठक गुजराती में घनाक्षरी के पठनप्रकार का हवाला देकर घनाक्षरी के हर चरण को ६४ मात्रा की बंदिश में पढ़े जाने का संकेत करते हैं : 'आमां लघुगुरुनो क्रम नथी ए साचं पण अहीं दरेक अक्षर बे मात्रानो थई रहे छे. घनाक्षरीना अंत्य संधिओ खंडित थतां त्यां गुरु आवश्यक बने छे तेनुं कारण ए गुरु प्लुत थई खंडित अक्षर नी बे मात्रा पूरी शके ए छे. मने बराबर याद छे के हुं गुजराती शाळानां नीचलां धोरणोनां भणतो त्यारे अमने मनहरनुं पठन दरेक अक्षर बे मात्रानो थाय ए रीते ज शीखवता. अने ए अमने बहु कंटाळा भरेळु लागतुं ।४ श्री पाठक के संकेत से हम यह कल्पना कर सकते हैं कि गुजराती में इसके हर अक्षर को द्विमात्रिक पढने की प्रणाली पाई जाने पर भी मूलतः प्राचीन कवि इसके हर अक्षर को एकमात्रिक ही पढ़ते रहे होंगे और इस तरह घनाक्षरी का गहरा ताल्लुक किसी ३२ मात्रा की बंदिश वाले आठ चतुर्मात्रिक तालखण्डों में गाये जानेवाले अपभ्रंश छन्द से जान १. गीतावली (बालकांड) पद १० (तुलसीग्रंथावली, दूसरा खंड, पृ० २२९) २. प्रा० पैं० १.८ ३. दलपतराम अक्षरसंख्या प्रमाणे छंदोना क्रम राखे छे. एटले एमना पिंगलमां मनहर पहेलो आव्यो त्यां एमने ए लक्षण कडं, ते पछीथी आवता घनाक्षरीमा पण समजी लेवानु. दलपतरामे तालनां स्थानो कह्यां नथी, पण बन्नेमा पहेला अक्षरथी शरू करी पछी चार चार अक्षरे ताल मूक्यो छे, एटले चार चार अक्षरे ताल छे एम समजवायूँ. ए स्थिति उपरथी आपणे कही शकीए के आ आवृत्तसंधि मेळवाळो छन्द छे, अने तेनो सन्धि चतुरक्षर छे । - बृहत् पिंगल पृ० ५५० ४. वही पृ० ५५२ Page #679 -------------------------------------------------------------------------- ________________ ६५४ प्राकृतपैंगलम् पड़ता है । ३२ मात्रा की बंदिश का ३१ वर्ण वाला एक छन्द प्राकृतपैंगलम् में मौजूद है, जिसमें वर्णसंख्या तथा मात्रासंख्या दोनों नियत हैं। वह छन्द मात्रिक दुर्मिल, पद्मावती, लीलावती आदि की जाति का तालच्छन्द है । प्राकृतपैंगलम् का यह छन्द 'जलहरण' है, जिसका नाम कुछ हस्तलेखों में 'जनहरण' भी है। भिखारीदास ने इसके लक्षणोदाहरण में बत्तीसों अक्षर लघु माने हैं । जलहरण और जनहरण दो घनाक्षरी के भी भेद हैं, इसका संकेत हम कर चुके हैं जो प्राकृतपैंगलम् के जलहरण की पूरी गति तो घनाक्षरी से नहीं मिलती, पर कुछ टुकड़े, खास तौर पर अन्तिम यतिखंड (करि तुरअ चले, बहु दिसि चमले, करिवर चलिआ, जब रण चलिआ) स्पष्टतः घनाक्षरी की पादांत सप्ताक्षर यतिखंड वाली गति, लय और गूंज से समन्वित हैं। हो सकता है, पुराने हिंदी कवियों में प्राकृतपैंगलम् के 'जलहरण' से मिलता-जुलता कोई और भी छन्द प्रचलित रहा हो और आगे चलकर वही ध्रुपद से छनता हुआ मध्ययुगीन हिदी कवियों के यहाँ घनाक्षरी के रूप में अवतरित हो गया हो । १. दे० - अनुशीलन ६ १९२ २. दे० प्रा० पैं० १.२०४ Page #680 -------------------------------------------------------------------------- ________________ उपसंहार ६ २०५. पुरानी हिंदी भाषा, साहित्य और छंदःसंबंधी विकास का लेखा-जोखा प्रस्तुत करने में प्राकृतपैंगलम् का महत्त्वपूर्ण योगदान है। हिंदी के आदिकालीन साहित्य का अध्ययन करने में विद्वान् न केवल साहित्यिक ग्रंथों को ही महत्त्वपूर्ण मानते हैं, बल्कि दामोदर के 'उक्तिव्यक्तिप्रकरण', ज्योतिरीश्वर ठक्कुर के 'वर्णरत्नाकर' जैसे सर्वथा असाहित्यिक ग्रंथों और नाथपंथी साधुओं की अप्रामाणिक रचनाओं तक को तरजीह देते दिखाई देते हैं । इसका कारण यह है कि पुरानी हिंदी की इतनी कम सामग्री हमें उपलब्ध है कि इस समय की जो कुछ छुटपुट रचनायें मिलती हैं, उनकी रक्षा और उनका अध्ययन तत्कालीन भाषा और साहित्य की जानकारी के लिए बहुमूल्य समझा जाता रहा है। विद्यापति से पूर्व की हिंदी-जिसे मोटे तौर पर पुरानी हिंदी कहा जा सकता है - का साहित्यिक इतिहास विशेष स्पष्ट नहीं है। इस काल की अधिकांश रचनायें ऐसी हैं, जिनसे परवर्ती गुजराती-राजस्थानी साहित्यिक परंपरा और भाषाशास्त्रीय विकास का अधिक संबंध है, मध्ययुगीन हिंदी भाषा और काव्यपरंपरा का कम । दूसरी और पुरानी हिंदी या आदिकालीन हिंदी रचनाओं की जो तालिका प्रस्तुत की जा सकती है, उसे पूर्णतः विश्वसनीय नहीं माना जाता । खुमानरासो, बीसलदेवरासो, परमाररासो जैसी रचनायें अप्रामाणिक और बाद की सिद्ध हो चुकी हैं और पृथ्वीराजरासो जैसी कृतियों को अभी भी सब लोग आदिकाल की रचनायें मानने को तैयार नहीं हैं, क्योंकि इनको प्रामाणिक सिद्ध करने के लिए पेश की गई दलीलें तर्कसम्मत और दमदार कम हैं, भावनात्मक अधिक । हिंदी का विद्वान् पृथ्वीराजरासो जैसे काव्य को पुराना मानने के मोह का संवरण नहीं कर पाता और जैसे तैसे इसे पुराना सिद्ध कर देना चाहता है। पर यह अभी तक समस्या ही बना है, और जब तक इस विषय में कोई सर्वसम्मत निर्णय न हो जाय, हमने पृथ्वीराजरासो को इस काल की महत्त्वपूर्ण कृतियों में मानना अनावश्यक समझा है। हमारा आग्रह केवल इतना है कि अंतिम निर्णय न होने तक इसको पूरी तरह आदिकालीन काव्य मानने पर विशेष जोर न दिया जाय । ऐसी स्थिति में पुरानी हिंदी के प्रामाणिक साहित्यिक ग्रंथों में प्राकृतपैंगलम् का महत्त्व और बढ़ जाता है, जो एक ओर पुरानी हिंदी भाषा, दूसरी और साहित्यिक परम्परा, और तीसरी ओर छंदों के परिवेश का अध्ययन करने के लिए बहुमूल्य ग्रंथ सिद्ध होता है । प्राकृतपैंगलम् एक संग्रह ग्रन्थ है, फिर भी इसमें उसके संग्रह से पूर्व की दो-तीन शताब्दियों तक की साहित्यिक भाषाशैली का परिचय मिलता है। इस ग्रन्थ की भाषा परवर्ती अपभ्रंश का वह रूप है, जिसे 'अवहट्ठ' कहा जाता रहा है । मध्ययुगीन भारतीय आर्य भाषा के कलेवर को छोड़कर जब देश्य भाषायें नवीन रूप में अवतरित होने को तैयार हो रही थीं, उनके पुराने रूप, विभक्तियाँ, आदि घिस कर नये रूप में विकसित होने लगी थीं, उस समय की संक्रांतिकालीन हिंदी का रूप प्राकृतपैंगलम् की भाषा में देखने को मिलता है। यह रूप इतना रूढ और पुरातन है कि अतिप्राचीन गुजराती, राजस्थानी और बँगला तक के चिह्न भी यहाँ मिल जाते हैं और डा० मजूमदार तो इसकी भाषा को पुरानी बँगला तक घोषित कर चुके थे । पर इतना होते हुए भी समग्र रूप में इसकी शैली जिस देश्य भाषा की भूमि पर टिकी है, वह मध्यदेशीय नव्य भारतीय आर्य भाषा का ही प्राचीन रूप है। इसकी भाषा में ऐसे प्राचीन रूप हैं, जो आगे चलकर पूरबी राजस्थानी और ब्रजभाषा में विकसित हुए हैं। वैसे कुछ छुटपुट प्रयोग यहाँ पूरबी हिंदी के भी मिल जाते हैं, किंतु ये प्रयोग विशेष नहीं है। प्राकृतपैंगलम् की भाषाशैली से हमें तात्कालिक साहित्यिक शैली का ही परिचय मिलता है, यह बोलचाल की भाषा कदापि नहीं है, किंतु यहाँ ऐसे छुटपुट कथ्य प्रयोग छिपे हैं, जो मध्यदेशीय बोलियों में विकसित हुए हैं। पुरानी हिंदी काव्यपरंपरा में मुक्तक काव्यों की विविध प्रवृत्तियों और अभिव्यंजना शैलियों की जानकारी की दृष्टि से भी यह ग्रन्थ काफी मनोरंजक है। हमने बताया है कि मध्ययुगीन हिंदी कविता की नीतिपरक, स्तोत्रात्मक (भक्तिपरक), राजस्तुतिमय और शृंगारी मुक्तक रचनाओं का विकास किस तरह पुरानी हिंदी मुक्तकों के परिप्रेक्ष्य में देखा जा सकता है । एक ओर संस्कृत, प्राकृत और अपभ्रंश के मुक्तक काव्यों और दूसरी ओर मध्ययुगीन हिंदी मुक्तक काव्यों के बीच की इस कड़ी को कतई नहीं भुलाया जा सकता । हिंदी काव्य की धारावाहिक परम्परा और प्रगति के अध्ययन के लिए इन फुटकल पद्यों का भी कम महत्त्व नहीं है। ये रचनायें उस समय की साहित्यिक प्रवृत्तियों का संकेत करने के अलम् है और इस बात का सहज ही अनुमान किया जा सकता है कि ऐसी कितनी बहुमूल्य रचनायें काल के गर्भ में कवलित हो गई होंगी। Page #681 -------------------------------------------------------------------------- ________________ प्राकृतपैंगलम् | प्राकृतपैंगलम् का विषय छन्दः शास्त्र है और इसमें पुरानी हिंदी के राज-कवियों (भट्ट कवियों) के यहाँ प्रचलित छंदों के लक्षणोदाहरणों का विवेचन है। संग्राहक ने मात्रिक एवं वर्णिक दोनों प्रकार के प्रसिद्ध छंदों को ही चुना है इस ग्रंथ के मात्रिक छंदों का विवरण विशेष महत्त्वपूर्ण है । हमने बताया है कि प्राकृतपैंगलम् मात्रिक छंदों के विकास में अपभ्रंश की निजी छन्दः परम्परा से सर्वथा भिन्न छन्दः परम्परा का संकेत करता है। अपभ्रंश काव्यों और छन्दः शास्त्रियों के कई छन्द यहाँ नये रूप में अवतरित होते दिखाई पड़ते हैं। कई मात्रिक छन्दों का नये वर्णिक प्रस्तार में विकास हो गया है और वे मध्ययुगीन हिंदी काव्यपरम्परा में पाये जाने वाली रूपसज्जा की भूमिका धारण करने लगते हैं । अपभ्रंश के कुछ खास मात्रिक छंद यहाँ सर्वथा लुप्त हो गये हैं और कुछ अप्रसिद्ध छन्द यहाँ महत्त्वपूर्ण बन बैठे हैं । कई मात्रिक छन्दों की मात्रिक गणव्यवस्था, यतिव्यवस्था, यमक और अनुप्रास के प्रयोग में हेरफेर हो गया है, फलतः उनकी लय, गति और गूँज में फर्क आ गया है। स्वयंभू या उनसे भी पहले नंदिताढ्य से लेकर मध्ययुगीन हिंदी काव्यपरम्परा तक मात्रिक तालछन्दों का विकास जानने के लिये प्राकृतपैंगलम् बहुमूल्य ग्रंथ है। हिंदी छन्दः शास्त्र का उदय यहीं से माना जाना चाहिए | हिंदी के विविध छन्दः शास्त्रियों के मतों के साथ प्राकृतपैंगलम् के लक्षणोदाहरण की तुलना करते हुए हम देखते हैं कि मात्रिक छन्दों का विकास जानने के लिये मध्ययुगीन हिंदी काव्यपरंपरा में हम तीन सीढियाँ मान सकते हैं, पहली प्राकृतपैंगलम्, दूसरी केशवदास की छन्दमाला और रामचंद्रिका, तीसरी भिखारीदास का छन्दार्णव । इन तथा दूसरे ग्रंथों को तुलनार्थ लेने पर हमें पता चलता है कि मध्ययुगीन छन्दः शास्त्री प्राकृतपैंगलम् के पूरी तौर पर ऋणी हैं। ६५६ For Private Personal Use Only Page #682 -------------------------------------------------------------------------- ________________ सहायक ग्रंथ-सूची (१) भाषा-विज्ञान Allen, W. S.: Phonetics In Ancient India. (1953) Alsdorf, Ludwig: Der Kumarapalapratibodha. (Hamburg, 1929) Beames, J.: A Comparative Grammar of the Modern Aryen Languages of India. (London, 1875) Bhayani, Dr. H.V. : Sandesarasaka. (Study). (SJS 22, Bombay, 1945) Bloch, Jules : La Formation de la Langue Marathe. (Paris, 1914): L'Indo-Aryen (du veda aux temps modernes) (Paris, 1934) Burrow, T. : Sanskrit Language. (London, 1955). Caldwell, Robert : Comparative Grammar of the Dravidian Language. (3rd ed., London, 1913). Chatterjea, Dr. S.K.: Origin and Development of Bengali Language. Vol. I-II. (Calcutta, 1926). : Varnaratnakara. (Intro) (Biblo. Indica 1940) : Indo-Aryan and Hindi. (Ahmedabad, 1942) : Uktivyaktiprakarana (SJS. 39, Bombay, 1953) Divatia, N. B. : Gujarati Language and Literature Vol. I-II. (Macmillan & Co., 1932) Dolci Nitti : Prakrit Sarvasva. (ed.) Geiger, Wilhelm : Pali Literature and Language. (Eng. trans.) Gleason, H. A. : Introduction to Descriptive Linguistics. (New York, 1956) Gune. : Bhavisayattakaha (GOS., 1923) Heffner, R-M.S.: General Phonetics. (Madison, 1952) Hoernle, R.: A Comparative Grammar of the Gaudian Languages. (London, 1880) Jacobi, Hermann.: Bhavisattakaha von Dhanavala. (Munich, 1918) Jespersen, Otto : Philosophy of Grammar. (London, 1935 ed.) : Growth and structure of English Language. (Oxford, 1948 ed.) Jha, Subhadra : Vidyapati (Introduction). (Banaras, 1955) : Pischel's Prakrit Grammar. (Eng. trans.) (1957) Kale, M. R. : The Higher Sanskrit Grammar. (1931 ed.) Kellogg, S. H.: A Grammar of Hindi Language. (1955 Reprint) Macdonell, A.: Vedic Grammar for students. (1955 ed.) Mejumdar, B.C. : History of the Bengali Language. (Calcutta, 1927) Pischel, R. : Prakrit Sprachen (Strassuburg, 1900) : Materialien zur Kenntnis des Apabhramsa. (Berlin, 1902) Saksena, Dr. B. R.: Evolution of Awadhi. (Allahabad, 1938) Shahidullah, M. : Les Chants Mystiques. (Paris, 1928) Tagare, G. M. : Historical Grammar of Apabhramsa. (Poona, 1948) Tessitori, L. P. : Notes on old Western Rajasthani. (Indian Antiquary 1914-1916) Vendryes, J.: Language, (London, 1952 impression) Whitney : Sanskrit Grammar Ziauddin, M. : Grammar of Braj Bhakha by Mirza Khan. (Calcutta 1935) चाटुा, डा० सुनीतिकुमार : भारतीय आर्यभाषा और हिंदी चाटुा, डा० सुनीतिकुमार : राजस्थानी भाषा जैन, डा० हीरालाल : पाहुडदोहा (भूमिका) तिवारी, डा० उदयनारायण : भोजपुरी भाषा और साहित्य तिवारी, डा० उदयनारायण : हिंदी भाषा का उद्गम और विकास Page #683 -------------------------------------------------------------------------- ________________ ६५८ प्राकृतपैंगलम् नरूला, शमशेरसिंह : हिदी और प्रादेशिक भाषाओं का वैज्ञानिक इतिहास पंडित, डा० प्रबोध बेचरदास : प्राकृतभाषा मार्कण्डेय : प्राकृतसर्वस्व वररुचि : प्राकृतप्रकाश वर्मा, डा० धीरेन्द्र : ब्रजभाषा (प्रयाग, १९५४) व्यास, डा० भोलाशंकर : संस्कृत का भाषाशास्त्रीय अध्ययन (काशी, १९५७) सक्सेना, डा० बाबूराम : देक्खिनी हिंदी (प्रयाग, १९५२) हेमचंद्र : शब्दानुशासन (अष्टम अध्याय) (पूना, १९३६ संस्करण). (२) छंदशास्त्र पिंगलछंद:सूत्र केशवदास : छंदमाला छंदोमंजरी सुखदेव मिश्र : वृत्तविचार श्रुतबोध श्रीधर कवि : छंदविनोद वाणीभूषण भिखारीदास : छंदार्णव वाग्वल्लभ नारायणदास : छंदसार स्वयंभूच्छन्दस् गदाधर : छंदोमंजरी वृत्तजातिसमुच्चय मंछ : रघुनाथरूपक गाथालक्षण दलपतभाई : दलपतपिंगल कविदर्पण रामनारायण पाठक : बृहत् पिंगल छंदोनुशासन माधवराव पटवर्धन : छंदोरचना छंदःकोश डा० पुत्तूलाल शुक्ल : आधुनिक हिंदी काव्य में छंदयोजना । राजमल्ल : पिंगलशास्त्र (३) साहित्य Keith, A. B.: A History of Sanskrit Literature. Keith, A. B. : Sanskrit Drama. Plekhanov. : Art and Social Life. Shipley, J. T. : Dictionary of World Literary Terms. (London, 1955 ed.). Shucking, L. L. : The Sociology of Literary Taste. (London, 1950 imp.) Thompson, George : Marxism and Poetry. Vyas, Dr. B. S.: Hindi Literature in Changing Phases (unpublished). उपाध्याय, पं० बलदेव : वैदिक साहित्य, केशवदास : रामचन्द्रिका (लाला भगवानदीन संपादित). कोछड, डा० हरवंश : अपभ्रंश साहित्य. गुप्त, डा० माताप्रसाद : बीसलदेवरास (संपादित). गुप्त, मैथिलीशरण : साकेत. जिनविजय, मुनि : पुरातनप्रबंधसंग्रह. जायसी : पद्मावत. तुलसी, गोस्वामी : रामचरितमानस, कवितावली, गीतावली. त्रिवेदी, डा० विपिनबिहारी : चन्द बरदायी और उनका काब्य. द्विवेदी, डा० हजारीप्रसाद : हिंदी साहित्य, द्विवेदी, डा० हजारीप्रसाद : हिंदी साहित्य का आदिकाल. द्विवेदी, डा० हजारीप्रसाद : संक्षिप्त पृथ्वीराजरासो (संपादित). Page #684 -------------------------------------------------------------------------- ________________ सहायक ग्रंथ-सूची ६५९ नगेन्द्र, डा० : देव और उनकी कविता. 'पद्मनाभ : कान्हडदेप्रबंध (प्रो० कांतिलाल व्यास द्वारा संपादित) प्रेमी, नाथूराम : जैन साहित्य और इतिहास (बंबई १९४२) बिहारी : बिहारी सतसई (लाला भगवानदीन संपादित). मतिराम : मतिराम ग्रंथावली (श्री कृष्णविहारी मिश्र संपादित). मिश्र, विश्वनाथ प्रसाद : हिंदी साहित्य का अतीत मिश्र, विश्वनाथ प्रसाद : केशवग्रंथावली (खंड २) मेनारिया, डा. मोतीलाल : राजस्थानी भाषा और साहित्य. मेनारिया, डा० मोतीलाल : डिंगल में वीर रस. व्यास, डा० भोलाशंकर : संस्कृत-कवि-दर्शन (काशी, १९५५) व्यास, डा० भोलाशंकर : हिंदी साहित्य का बृहत् इतिहास भाग १ का द्वितीय खंड (ना० प्र० सभा, काशी, १९५७). शर्मा, डा० रामविलास : आचार्य रामचन्द्र शुक्ल और हिंदी आलोचना. शुक्ल, आचार्य रामचंद्र : हिंदी साहित्य का इतिहास (अष्टम संस्करण). सक्सेना, डा० बाबू राम : कीर्तिलता (संपादित, ना० प्र० सभा, द्वितीय संस्करण). सांकृत्यायन, राहुल : हिंदी काव्यधारा. सिंह, डा. नामवर : पृथ्वीरासो की भाषा. (सरस्वती प्रेस, बनारस, १९५७) सिंह, डा. नामवर : हिन्दी के विकास में अपभ्रंश का योग, द्वितीय सं०) सूर्यमल्ल : वीरसतसई. सूरदास : सूरसागर. सेनापति : कवित्तरत्नाकर. स्वामी, नरोत्तमदास, आदि : ढोला मारूरा दोहा (संपादित, ना० प्र० सभा, द्वितीय संस्करण). अभिनवगुप्त : ध्वन्यालोकलोचन. जयदेव : गीतगोविन्द. दण्डी : काव्यादर्श. प्रवरसेन : सेतुबंध. माघ : शिशुपालवध. राजशेखर : कर्पूरमंजरी. विश्वनाथ : साहित्यदर्पण. श्रीहर्ष : नैषधीयचरित. (४) पत्र, पत्रिकायें, लेखादि Aufrecht : Catalogus Catalogorum. Catalogue of Calcutta Sanskrit College Manuscripts. Annals of Bhandarkar Research Institute. Indian Antiquary. (1914, 1915, 1916). Indian Historical Quarterly (1935, 1949, 1957). Journal of Bombay University. (1932, 1936). Journal of Royal Asiatic Society (Bombay Branch). Journal of Oriental Research Institute, M.S. University of Baroda. Vol. II, III, IV, V, VI. Preliminary Reports on the operation in Search of Mss. of Bardic chronicles. Gujarat Research Society Jorunal. नागरीप्रचारिणी पत्रिका. शोधपत्रिका, आदि. Page #685 -------------------------------------------------------------------------- ________________ नामानुक्रमणिका अकबर ३८५, ५३९, ५६१, ५६२, ६१५ अजितशान्तिस्तव ५५४ अथर्ववेद ३९६, ४९९ अद्दहमाण ३९९, ५३७, ५४८, ५७२, ५७४, ६४८ अनर्घराघव ३९१ अनुराग-बांसुरी ५३७ अनूपशर्मा ५२१, ६५०, ६५२ अपभ्रंश ३६१, ३६२, ३६३, ३७०, ३७१, ३८६, ३८९, ३९०, ३९२, ३९५, ३९६, ३९७, ४३५, ४३६, ४४०, ४५१, ४६०, ४६५, ४६८, ४७६, ४८३, ४८५, ५३४, ५७५, ६५५ उत्तरी अपभ्रंश) ३९९ गुर्जर अपभ्रंश) ३९५, ३९९, ४५१ (नागर अपभ्रंश) ३७१, ३९५, ३९९ (पश्चिमी अपभ्रंश) ३८१, ४०५, ४६२ (पूर्वी अपभ्रंश) ३७१, ४२९, ४५८, ४६६ (मारवाडी अपभ्रंश) ५४७ (शौरसेनी अपभ्रंश) ३६२, ३७१, ३९५, ४०७ अभिनवगुप्तपादाचार्य ५१० अमरुक ३९२ अर्जुन या अल्हु ५५८, ५६१, ५९८ अल्सदोर्फ ५७६, ६०८ अवधी ४०३, ४०७, ४१३, ४१९, ४७२, ४७९ अवहुट्ठ ३६१, ४००, ४०१, ४०७, ४६०, ४७१, ४७८, ६५५ अवेस्ता ४६९, ४७०, ४९९ अर्धमागधी ३९६, ४२५, ४५८, ४६१, ४६२, ४६३ अश्वघोष ५२४, ५३० असमिया ४०२, ४६२, ४७७ अब्दुर्रहमान ४९१ आभीरी ३९६ आँसू ५९३ आफेक्ट ३६८ आर्नोल्ड ५२९ आल्हा छन्द ५४१ आवंती ३९५, ३९६ ई० ग्रोस (एक जर्मन विद्वान) ५११ उक्तिव्यक्ति (प्रकरण) ३९५, ४२९, ४६१, ४६२, ४६३, ४८६, ४९१, ४९३, ६५५ उद्योतन ४९४ उड़िया ४०२, ४०४, ४३०, ४५४, ४६२, ४६६ उपाध्याय, पं० बलदेव ३९१ उपाध्ये, डॉ. आदिनाथ नेमिनाथ ४२८ ऋक् प्रातिशाख्य ५२९ ऋग्वेद ३९६, ४९९, ५२९ एडम स्मिथ ५१० ओझा, डा० गौरीशंकर हीराचंद ३८२ कंसवहो ५३२ कठोपनिषद् ५३० कण्हपा ३९८, ४५९, ४६२, ४६७ कनकामर ३९८ कनौजी ३९५, ४०० कबीर ३८१, ३८७, ३९०, ५३७, ५४०, ५९४, ६३७, ६५२ करकण्डुचरिउ ५३७ कर्ण, कलचुरि ३८६, ३८७, ३८८ कर्ण, दाहल ३६५ कर्पूरमंजरी ३६२, ३८७, ३९७, ४०८, ४६९, ४७१, ४९९, ५२५, ५४५, ५६७ कवितावली ५२७ कवित्तरत्नाकर ५२८ कविदर्पण ५४५, ५४८, ५५४, ५५६, ५६५ कविदर्पणकार ५६५, ६३६ कान्हडदेप्रबंध ३९५, ४०३, ४०४, ४०६, ४५६, ४८६ कामताप्रसाद जैन ५६२ कामायनी ६४२ कालरिज ५११ कालिदास ३९१, ३९२, ३९८, ४३१, ४९९, ५२४, ५३०, ५३३, ५४३, ५६५ ५७१, ५७५, ६३५ कालिदास राय ५२६ काल्डवेल ५०४ काव्यनिर्णय ४०७ काश्यप ५१९, ५५४ कोथ, डा० ए. बी. ३६३, ३९७,५४३ कीर्तिपताका ३६८, ३८१ कीर्तिलता ३६८, ३८१, ३९३, ३९४, ३९५, ४९९,५०९, ५३८,५६१, ५८८, ६५२ कीतिसिंह ३६७, ३८८,५६१ कुतबन ५३७ कुंभनदास ३८७ कुमारपाल ३८६, ५५१ कुमारपालचरित ५२४ कुमारपालप्रतिबोध ४२६, ४२८, ४६४, ४७५, ४९१, ४९३, ६०८ कुवलयमाला ४९४ कुशललाम ५३७ कृष्णीय विवरण ३७३ केदार भट्ट ५४३, ५६० केलोग ४७२ केशव (केशवदास) ३८५, ५१७, ५२३, ५२५, ___५३८, ५३९, ५६१, ५६२, ५६५, ५८९, ६१३, ६२८, ६३३, ६५०, ६५६ केशवकौमुदी ५९२ कोछड़, डा० ३६१ कोसली (भाषा) ४७२ क्रमदीश्वर ३७१ क्षेमेन्द्र ३६५, ५४३ खडीबोली ३९५, ४००, ४१३, ४१४, ४१५, ४१६, ४२९, ४५१, ४५९, ४६१ खानदेशी ३९९ खुमानरासो ३८१, ६५५ खुसरो, अमीर ३६६ गंग (कवि) ३८४, ३८५, ३८७, ५३९, ६४४, ६५० गंगादास ५४३ गंगावतरण ६१० गउडवहो ३९१, ३९७, ४९९, ५३३ गणेश्वर ३८८ गदाधर ५२१, ५२२, ५६२, ५६३, ५७२, ५७४, ६३८ गयासुद्दीन तुगलक ३६६ गयाप्रसाद सनेही ६५० गांगुलि, डी.सी. ३६१, ३६४ गाथा ५७१, ५७४ गाथा छन्द ५७१ गाथा लक्षण ५४५, ५४६, ५४७, ५७३, ६०७ गाथासप्तशती ३६२, ३६४, ३८७, ३८९, ३९२, ३९५ गायगर, विल्हेय ४३१, ४३९ Page #686 -------------------------------------------------------------------------- ________________ ६६१ गाहा ५३३ गाहासत्तसई ५७१ गिरधरदास ३९० गिरिधर कविराय ५६३, ६४३ गीतगोविंद ३६५, ३९०, ३९३, ४०४, ५२५, ५३६, ५४० गीतगोविंदकार ५१९ गीतावली ५४०, ६५२ गुजराती ३९५, ३९७, ३९८, ३९९, ४००, ४०२, ४१३, ४२९, ४३०, ४४४, ४५१, ४५६, ५३९, ५६१, ६५५ गुणे, डो० ३६१, ३६३, ३६४, ३६९ गुप्त, डो. माताप्रसाद ३८२ गुप्त, मैथिलिशरण ५२१, ५७२, ५९२,६४१, ६५० गुमान मिश्र ५३९, ५६२ गोपाल (नायक) ५४८ गोरखनाथ ३८१ गोवर्धन ३९२ गोविंद ५४८ गोविंदचन्द्र ३८८ गोल्दस्मिद्त ३६१ गोरी, शहाबुद्दीन ३८६ ग्रामातीक देर प्रा० स्प्राखेन ४९८ ग्रियर्सन ३६९, ३९८, ४६४, ४६६ ग्रीक (भाषा) ४६५, ४७०, ४९९ घनाक्षरी ५३९, ६५० घनानंद ५१२, ६५० घोष चन्द्रमोहन ३६१, ३६३, ३६६, ३७४ घोषाल, डा० एस. एन. ३६१, ३६४, ३६६, ३७०, ३७५, ४३२, ४३४ चण्डीदास ५३७ चण्डीशतक ३९० चण्डेश्वर ठक्कुर ३६६, ३६७, ३९१ चतुर्मुख ५४८ चंद (कवि) ३७५, ४०८, ४०९ चाटुा , डा० सुनीतिकुमार ३६१, ३६२, ३६३, ३६४, ३६६, ३९८, ४००, ४१८, ४२०, ४२७, ४२९, ४४०, ४४१, ४४५, ४६१, ४४३, ४६२, ४६३, ४६४, ४६६, ४६८, ४७४, ४७८, ४८३, ४८५ चाणक्यनीति ३८९ चाण्डाली (भाषा) ३९६ नामानुक्रमणिका चार्ल्स ल्यास ४९६ जिनसिंहसूरि ५५४ चिन्तामणि त्रिपाठी ५६२ जैन, डा. हीरालाल ४२८ छंदःकन्दली ५५४, ५५६ जैपुरी (विभाषा) ४०५, ४०६, ४२८ छंदःकोश ३६२, ३६३, ५४५, ५६१, ५६५, जोइन्दु ३९०, ३९८ ५९५, ६०७, ६३८ ज्यूल ब्लाख ४८५ छन्दछप्पनी ५६२ ज्योतिरीश्वर ठक्कुर ३६६, ६५५ छंदःप्रभाकर ५६३, ५९२, ६०२ टगारे, डा० ग० वा० ३९८, ४२०, ४६४, ४६५, छन्दमाला ५६२, ५६८, ५८९, ६०५, ६२८, ४६६, ४७०, ४७१, ४७४, ४७५, ६५६ ४८३, ४८५, ४८७, ४९३ छन्दविचार ५६२ टर्नर ४६४ छन्दविनोद ५८९, ६०२, ६०५, ६३३ टी.एस. इलियट ५१४ छन्दविनोद पिंगल ५२१, ५६२ टेसिटोरी, डा० एल० पी. ३६१, ३६३, ४००, छन्दःशास्त्र ५३६, ५३८, ५४३ ४०२, ४०५, ४३५, ४५६, ४९६, ४९९ छन्दःशेखर ५४५, ५५० टोडरमल्ल ३६१, ३७० छन्दसार ५६२, ६०५ ट्रम्प ५०५ छन्दःसूत्र ५४३ ठाकुर ६५० छन्दाटवी ५६२ डिंगल (डींगल) ४००, ४०४, ४०७ छन्दार्णव ५२०, ५३१, ५५७, ५६२, ५६३, डिंगलकोश ५६३ ६३३, ६५६ ढूँढाडी (बोली) ४०६ छन्दोनुशासन ३६२, ३७१, ३९३, ५४३, ढोला मारू रा दोहा ३८९, ४५६, ४८३, ४८४, ५४५, ५४६, ५४८, ५५४, ५५६ ५३७ छन्दोमंजरी ५२१, ५४३, ५६२, ५६३, ६३३ ।। तत्त्वदीपिका (टीका) ३७४ छन्दोरचना ६०० तानसेन ६५२ छन्दोवर्णन ५६३ तारीखे-आलइ ३६६ छन्दोविनोद ५२१ तिलकसूरि ५५४ जगनिक ५४१ तिवारी, डा० उदयनारायण ३६१, ४८८ जगन्नाथदास 'रत्नाकर' ६१० तुलसी (गोस्वामी तुलसीदास) ३८७, ३९०, जगन्नाथप्रसाद 'भानु' ५६३, ६०२ ४७४, ४८३, ४८४, ५१३, ५२७, जज्जल ३६२, ३६६, ३८२, ३८८ ५३७, ५३९, ५४०, ५४१, ५९३, जयचन्द्र ३६६, ३८८ ६३७, ६५० जयचन्द्रप्रकाश ३८२ तुहफतु-ल-हिंद ४२२ जयदेव ३६५, ३९०, ३९२, ३९३, ५१९, त्रिभुवन ३८६, ५३७ ५३६, ५४०, ५५४ त्रिलोचनदास ५५४ जयमयंकजसचंद्रिका ३८२ त्रिवेदी, डा० विपिनविहारी ४०८ जयसिंह (सिद्धराज) ५५१ थाम्सन प्रो० ५१०, ५२९ जयसिंह (सोलंकी) ३८६ थूलिभद्द फागु ५३७, ६०९ जयानक ३८३ दण्डी ३९७, ५२४, ५४३ जसहरचरिउ ४६४, ५३६ दलपतपिंगल ५४०,५७८, ५८७,५८८, ६००, जायसी ३८७, ४०३, ४८४, ५३७, ५९४, ६२५, ६४० ६३७ दलपतभाई ५९४, ५९५ जिनदत्तसूरि ६०४ दलपतराम डाह्याभाई ६०० जिनपद्मसूरि ५३७, ६०९ दामोदर भट्ट ३८६, ५६० जिनप्रभसूरि ५५४ दामोदर मिश्र ३६७, ३६८, ३६९, ५४३, ५४४, जिनविजयमुनि ३८३, ३८४, ४०७ । ६५५ Page #687 -------------------------------------------------------------------------- ________________ दास, डा० श्यामसुन्दर ३८२ दिनकर (रामधारीसिंह कवि ) ६४१ दीक्षित, मथुरा प्रसाद ३८२ दीनदयाल (गिरि) ३९०, ६४३ दुःखभंजन कवि ५४३, ५६८ दुर्गादत गौड ५६२ देव (कवि) ३८५, ३८७, ५१२, ६५० देवसेन गणि ६३५ देवीप्रसाद, मुन्शी ३८२ देशी नाममाला ५०७ दोल्चि नित्ती ३६९ दोहा ६३५ दोहाकोष (दोहाकोश) ४३५४५८, ४५९ ४६१ द्विजदेव ६५० द्विवेदी, आचार्य महावीर प्रसाद ५३९ द्विवेदी, डा० हजारी प्रसाद ३६१, ३७०, ३८१, ३८३, ३८४, ३८५, ५४८, ६४७ धनञ्जय ५४८ धनपाल ३९८, ५९५ धनपाल (द्वितीय) ६३५ धम्मपद ५३२ धवल कवि ५३२ धवल कवि ६३५ धूर्ताख्यान ५७४ न० भा० आ० ३६४, ३९७, ४११, ४१८, ४३४, ४३८, ४४५, ४४९, ४५०, ४५१, ४५४, ४५५, ४५८ नन्ददास ५७२ नन्दियड या नंदिताढ्य ५१७, ५२२, ५२४, ५४५, ५४७, ५७३, ६०७, ६३५ नयचंद्र सूरि ३६६, ३८८ नरहरि (कवि ) ३८४, ५३९, ६४४, ६५२ नरुला, शमशेरसिंह ४०० नरोत्तमदास ६५२ नागदेवी ५५० नागराज ५५८ नाट्यशास्त्र ५१९, ५३०, ५३३, ५४३ नाथूराम शर्मा ६५० नारायण ५१९ नारायण दास ५२१, ५६२, ५८२ नाहटा, अगरचंद ३८२ नूरमुहम्मद ४८३, ४८४, ४८६, ५३७ नेपाली (भाषा) ३९९ प्राकृतपैंगलम् नेमिणाह - चरिउ ३७० नैषधीयचरित, नैषध ३६५, ३८६, ३९१ पंजाबी ३९९, ४२९ पण्डित, डा० प्र० बै० ३९७, ३९८ पंडित, शिवप्रसाद मिश्र 'रुद्र' ५३६ पंडया, मोहनलाल विष्णुलाल ३८२ पउमचरिउ ५३७, ५४८ पउमचरिय ५३२ पदावली (विद्यापति) ३८१ पद्मनाभ ४०६ पद्माकर ३८५, ३९१, ५२१, ५६३, ५७४, ६५० परमानंद (अष्टछाप कवि) ५४९ परमाल रासो ३८२ पल्लव ५२८ पाणिनि ५४३ पाण्डव पुराण ६३५ पादलिप्त ५५४ पालि ३९६, ४२९, ४३९ पिंगल ५४३, ५४८, ५५४, ५६२, ५६५ पिंगल (शेषनाग ३६३, ३६९३०१, ४०८ पिंगल छन्दसार ५२१ पिंगल छन्दः सूत्र ५१९, ५३०, ५६५ पिंगल टीका ३७३ पिंगलप्रकाश (टीका) ३७३ पिंगलार्थप्रदीप (टीका) ३६८, ३७२ पिंगलसारविकाशिनी (टीका) ३६८, ३७०, ३७२ पिंगलतत्त्वप्रकाशिका (टीका) ३७३ पिंगल (भाषा) ४०६, ४०७ पिंगलशास्त्र ६०९ पिंगलसूत्र ५४३, ५६८ पिशेल रिचार्ड ३९८, ४२३, ४२८, ४३१ ४५८, ४६२, ४७०, ४७३, ४७४, ४८५, ४८७, ४९८ पुण्यश्रवकथाको ४०६ पुत्तूलाल शुक्ल, डा० ५९९, ६०४ पुरातन प्रबन्ध संग्रह ३८३ पुष्पदंत ३८६, ३९८, ४६४, ४८५, ४९९, ५३६, ५३७, ५३८, ५९५ पृथ्वीराज ३८३, ३८४ पृथ्वीराजविजय ३८३ पृथ्वीराजरासो ३६२, ३६५, ३८२, ३८३, ३९१, ४०८, ५६५, ५७२, ६४४, ६४७, ६५१ ६६२ पैशाची ( प्राकृत) ३८६, ३९६, ४०१, ४२८, ४६३ प्रवरसेन ३९७, ५३३, ५७३, ६०३ प्रसाद (जयशंकर) ५९३, ६०४, ६४१, ६५० प्राकृत ( भाषा) ३६४, ३७०, ३७१, ३८६, ३८९, ३९१, ३९५, ४०१, ४०६, ४३९, ५३४, ६५५ प्राकृतपिंगल टीका ३७४ प्राकृतपैंगलम् ३६१, ३६२, ३६३, ३६४, ३६५, ३६६, ३६७, ३६८, ३७१, ३८७, ३९१, ४०२, ४०५, ४०६, ४१७, ४२०, ४२३, ४३८, ४६७, ४८८, ४९८, ५३८, ५४५, ५५८, ५६५, ६०७, ६३३, ६५५ प्राकृतप्रकाश ३९६ प्राकृतसर्वस्व ३६८, ४६२ प्राकृतापभ्रंशछन्दः शाल ५४४ प्रा० भा० आ० ४४१,४५५, ४५७, ४६३, ४६४, ४६५, ४६६, ४६७, ४६९, ४७०, ४७१, ४८३, ४८५ प्रेमी जी ५४८ फरिश्ता ३६६ फारसी ५०९ बँगला ३६२, ४०२, ४०३, ४०४, ४०६, ४४१, ४५४, ४६२, ४६६, ५६१, ६५५ बब्बर ३६२ ३६५, ३८६, ३८८, ३९० ब्रज, ब्रजभाषा ३९५, ३९९, ४००, ४०२, ४०४, ४०७, ४०९, ४१०, ४१३, ४१५, ४१६, ४२८, ४४३, ४५१, ४७३, ४७४, ५३३ बाँकीदास ४०७ बाण ३८५, ३९०, ४९९ बाहुबलीचरित ६३५ बिहारी (कवि) ३८५, ४०३, ४९५, ५२७, ५३७ बिहारी सतसई ५२७ बीम्स ५०५ बीसलदेवदास ३८२, ६५५ बुंदेली ३९५ बुद्ध ३८९ बैजू बावरा ६५२ बृहत् पिंगल ५७८, ५८६, ६२९, ६४१ बेलि (किसन रुकमणीरी) ४०० बोलेनसेन ३६१ बौद्ध साहित्य ५७१ बौद्धसिद्ध ५३६ ब्लाख, ज्यूल ३६१, ४६४, ४७९ Page #688 -------------------------------------------------------------------------- ________________ ब्यूचर ५१० ब्यूल्हर ३८२ भंडारकर ३९८, ४९६ भट्ट नारायण ४९९ भट्टि (कवि) ३८६, ५१८ भट्टिकाव्य ५३१ भक्तामरस्तोत्र ३९० भरत ५१९, ५३३, ५४३, ५४५, ५५४ भर्तृहरि ३८९ भल्लट, ३८९ भवभूति ३८६, ४९९, ५४३ भविसत्तकहा ३६२, ३६३, ३७०, ४२१, ४२३, ४६४, ५३७, ५८१ भामह ५२४ भायाणी ४१२, ४२०, ४२२, ४२५, ४८१, ५०१, ५७६, ५९८ भारमल्ल ५६२ भारतेरानी (भाषा) ४७० भारतेन्दु हरिश्चन्द ५६३, ६५० भारवि ५३०, ५४३, ५६५ भिखारीदास ४०७,५२०,५२५, ५३१, ५३८, ५४०, ५५७, ५६२, ५७४, ५८९, ६०३, ६३०, ६५६ -ग्रंथावली ५६२ भीली (बोली) ३९९ भूजगाधिप ५४८ भूटानी ३९९ भूषण (कवि) ३८५, ३९१, ५१२, ६५० भोज ३८६ भोजदेव ५५० भोजराज ५५० भोजपुरी (भाषा) ४५६, ४६२, ४९५ मंछाराम ५६३ मजूमदार, विनयचंद्र ३६१, ३६२, ३६३, ४०२, ४०४,६५५ मंझन ५३७ मतिराम (कवि) ३८५, ३८७, ३९१, ५३७, ५६२, ६५० मत्स्य पुराण ५३० म.भा.आ. ३९६, ३९७, ४१०, ४११, ४२३, ४३१, ४४१, ४४३, ४५१, ४५४, ४५७, ४६३, ४६४, ४६६, ६५५ मनीराम ५६२ मयूर ३९० नामानुक्रमणिका मराठी ३९८, ४३०, ५३९, ५६१ महापुराण ५३७ महाराष्ट्री ३९६, ३९८, ४४०, ४४३, ४६१, ४६३ मांडव्य ५१९, ५५४ मागधी (प्राकृत) ३९६, ३९८, ४०२, ४०४, ४३२, ४५८, ४६३ माघ ३६५, ३८६, ५३०, ५३१, ५६५ मानतुंग ३९० मानसिंह तोमर ६५२ मारवाडी (विभाषा) ३९५, ३९८, ४००, ४४४, ४५६ मार्कण्डेय ३६९, ३७१, ३७२, ४६२ मिर्जा खाँ ४०६, ४२२, ४२४ मिश्र, बबुआ ३६६ मीरा ५३७, ५३९ मृच्छकटिक ३९७,४३२ मुंज ३८६ मुरारि ३८६, ३९१, ४९९ मुरारिदान ५६३ मुलतान ४९१ मेनारिया, डा. मोतीलाल ४०७ मेये, प्रो०५३० मेरुतुंगाचार्य ३८८ मेवाड़ी (बोली) ४२८, ४४४ मेवाती (बोली) ४०५ मैथिली ४००, ४०७, ४१९, ४६६, ४७८, ४९५ यशःकीर्ति ३९५, ६३५ याकोबी हर्मन ३६१, ३६३, ३६४, ३७०, ३९७, ३९९, ४००, ४०२, ४२०, ४२३, ४२४,४२७,४३७,५२४, ५८१ यादवेंद्र ३७३ यास्क ३९६ येस्पर्सन ५०१ रइधू ३९५, ३९८ रघुनाथरूपक ५६३ रणपिंगल ५७८, ६४१ रत्नशेखर ३६२, ५०९,५४५, ५५८,५६१, ५९५, ६४२ रत्नाकर ५४३, ६५० रत्नावली ५७५ रयडा ५४८ रविकर ३६८, ३७०, ३७२, ५६१ रसिकगोविंद ५६२ रहीम ३८५, ३९०, ५३७ राजमल्ल (जैन कवि) ५६१, ६०९, ६२६, ६३२ राजशेखर ३६४, ३८६, ३९७,५३२, ५४५, ५५०, ५५८, ५६१, ५६५, ५९३, ६३९ राजस्थानी (भाषा) ३९५, ३९७, ३९८, ३९९, ४०३, ४१३, ४४०, ४४३, ४७७ (पुरानी पश्चिमी) ३९९, ४०३, ४०४, ४०६, ४२८, ४४४ (पूरबी राजस्थानी) ३९५, ४०५, ४०६, ४०९, ४५१,४६३ रामचंद्र ४०६ रामचंद्रिका ५१७, ५२३, ५२५, ५६५, ५८९, ६१३, ६५६ रामशर्मा (वैयाकरण) ३७१ रामसिंह (मुनि) ३९०, ३९८ रामायण ५३० रावणवध ५१८, ५७३ रिट्ठणेमिचरिउ ५३७ रुद्रदामन ४९९ रूपदीपपिंगल ५६३ रूपमंजरी ५७२ रोहिणीविधानकहा ६१८ लंकेश्वर ३७१ लक्ष्मीनाथ भट्ट ३६८, ३६९, ३७२, ३७३, ३७४, ४०१ लातिनी ४६५ लाला भगवानदीन ५२७, ५९२, ६०१ लाहट ५५० लैतिन ४७० वंशभास्कर ४०८,५७२ वंशीधर ३७३, ३७४, ४०१ वज्जालग्ग ३८९ वज्रसेन ५५९ वर्मा, डा० धीरेंद्र ४०२, ४२८ वा, डा० रामकुमार ३८१ वररुचि ३७१, ३९६, ५४३ वर्णरत्नाकर ४१३, ४२०, ४६८, ४८३, ४९५, ५०९ वाँटे जे० ४४६ वाक्पतिराज ३८६, ३९१, ३९७, ५३३ वाग्वल्लभ ५४३, ५६८ वाणीनाथ ३७४ Page #689 -------------------------------------------------------------------------- ________________ वाणीभूषण ३६७,५४३,५४४, ५६०, ५९१, ६१३ वाल्ट व्हिटमेन ५१४ वाल्मीकि ३७१ - रामायण ५२४, ५३० विक्रमोर्वशीय ३६१, ३९२,५२४, ५३६, ५४५, ५६९, ५७५, ६३५ विजयचंद्र ३८८ विजयपाल रासो ३८२ विद्याधर ३६२, ३६६, ३८६, ३८८, ३९१ विनयपत्रिका ६५२ विद्यापति ३६२, ३६८, ३९३, ३९४, ३९९, ४०१, ४७८, ४९५, ४९९, ५३७, ६५२, ६५५ विमलदेवसूरि ५३२ विरहांक ५२४, ५४४, ५४५, ५४७, ५७३ विश्वनाथ (आलंकारिक) ३६९ विश्वनाथपंचानन ३६९, ३७३ विश्वनाथप्रसाद मिश्र (आचार्य) ५६२, ५९२, ६४२ १२५ ६३७ विषधर ५४८ वृत्तजातिसमुच्चय ५४४, ५४५, ५४७, ५४८, ५७३, ६३०, ६४४ वृत्तरत्नाकर ५१९, ५४३, ५६० वृत्तरत्नावली ३६८ वृत्तविचार ५६२ वृन्द ३८५, ३९० वृद्धकवि ५४८ वेलणकर ५३६, ५४५, ५४८, ५५४, ५७२, ५७५ वैदिक भाषा ३९६, ४३०, ४४४ वैद्य, डा०प० ल०४२८ शंकराचार्य ३९०, ५२५ शकारी (विभाषा) ३९६ शब्दानुशासन ३९५, ४३१ शर्मा डा० रामविलास ३८१ शहीदुल्ला, डा० ४२८, ४२९, ४५८, ४५९, ४६६ शाकुंतल ४३०, ४८८, ५३३ शाङ्गधर ३८२, ३८८ शास्त्री, हरप्रसाद ३६१, ३६४ शिवदत्त म० म०३६३, ३६८, ३७४, ४२३, शिशुपालवध ३६५, ५३१ शुक्ल, पं० रामचंद्र ३६१, ३८१, ३८८ शूकिंग ३८७ शूर ५५४ शूब्रिग ३६१, ३६३ प्राकृतपैंगलम् शेख नबी ५३७ सूर्यमल्ल ४०८,५३३, ५६३, ५७२ शौनक ५२९ सूर्यशतक ३९० शौरसेनी (प्राकृत) ३९६, ३९८, ४८८ सेतुबंध ४९९, ५२४, ५७३, ६०३ श्यामनारायण पाण्डेय ६४१ सेनापति ५२८, ६५० श्यामलदास, कविराज ३८२ सैतव ५१९, ५५४ श्रीधर ५२१, ५६२, ५७४, ५८१, ६०५, ६२६, सैफो (ग्रीक कवयित्री) ५३० ६३३ सोमप्रभसूरि ३९९ श्रीधवल ५५४ सौंदर्यलहरी ३९० श्री नरसिंहराव ६०४ स्वयम्भू ३८६, ४८५, ४९९, ५३६, ५४५, श्रीपति ३७० ५४६, ५४८, ५५४, ५५८, ५६५, श्री बर्वे ६०४ ५९५, ६०३, ६४८ श्रीमाधव त्रि. पटवर्धन ५८७ स्वयम्भूच्छन्दस् ३६२, ५१९, ५४५, ५४८, ५४९, श्री रामनारायण पाठक ५३१, ५६४, ५९५, ५९३ हम्मीर ३६३, ३६६, ३६७, ३८२, ३८७, ४०३ श्रीहर्ष (कवि) ३६५, ३८६, ३९१ हम्मीररासो ३८२, ३८८ श्रीहर्ष (टीकाकार, मकरध्वज पुत्र) ३७४ हम्मीरविजय ३८८ श्रुतबोध ५४३, ५४४,५७३ हर्ष (हर्षवर्धन) ३८५, ५५४, ५७५ संगीतशास्त्र ५३५ हरिऔध ५२१ संदेशरासक ३९५, ४०१, ४१२, ४२०, ४२३, हरिब्रह्म ३६२, ३६४, ३६७, ३६८, ३६९, ३८८ ४२५, ४२६, ४२९, ४३५, ४५५, हरिभद्र ३७०, ३९९, ५७२, ५७४ ४६०, ४६८, ४७५, ४७८, ४८१, हरिवंश पुराण ४२३, ५३७, ५४८, ६३५ ५२५, ५३३, ५३७, ५४८, ५७२, हरिषेण ३९१ ६४८ हरिसिंहदेव ३६४, ३६६, ३६७, ३६९, ५५९ संस्कृत (भाषा) ३८६, ३८९, ३९०, ३९६, हरिहर ३६८, ३७० ४०१ हाड़ौती ४०६, ४२८ सक्सेना डा० (बाबूराम) ४८३ हलायुध ५७३ सनत्कुमारचरित ३६२, ३६३, ३७०, ३९९, । हाल ३९२, ३९७, ५३३, ५४८ ४२८, ४९०, ५७२ हिंदी ३९८, ४०३, ४६१, ४६३ समयसार ३८९ (पुरानी हिंदी) ३८७, ३९५ सरहपा ३९८, ४५९, ४६२, ५९४, ६०८, ६३५। (पश्चिमी हिंदी) ३९९, ४००, ४०२, ४०६, ४०९, सांकृत्यायन राहुल ३६१, ३६५, ३८१, ३८८, ४१७, ४५५ ४६६ (पूरबी हिंदी) ३९५, ४१३, ४१९ साकेत ५९२ (मध्ययुगीन हिंदी) ५६१ सालाहण ५४८ हिन्दी साहित्य का आदिकाल ६४८ साहित्यदर्पणकार ३६९, ५१७ हीरालाल जैन डा०५४८ सिंह डा० नामवर ३८२, ३८४, ४१६, ६४७, हेमचन्द्र ३६१, ३६३, ३७१, ३७२, ३८६, ३९०, ६४८ ३९२, ३९३, ३९५, ३९८, ३९९, सुखदेव मिश्र ५६२, ५७२ ४०३, ४०५, ४१४, ४२५, ४३१, सुजानचरित्र ३९१ ४५५, ४५९, ४७६, ४८५, ५०७, सुमित्रानंदन पंत ५२८, ६५१ ५२४, ५३३, ५४३, ५४४, ५४५, सुलोचनाचरित ६३५ ५४६, ५४८, ५५१, ५५३, ५५८, सुवृततिलक ५४३ ६०३, ६४३ सूदन ३८५, ३९१, ५३९ हेमतिलकसूरि ५५९ सूर (सूरदास) ३८७, ३९०, ३९५, ४०३, होमर ५३० ४०७, ५३७, ५४०, ६५०, ६५२ होनली ४३४, ४८६, ४९६ सूरप्रभसूरि ५५४ सूर्यकान्त त्रिपाठी 'निराला' ५१४, ६५० Page #690 -------------------------------------------------------------------------- ________________