SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०६] प्राकृतपैंगलम् ऽऽऽऽ, 5055, I, I51, 55, 5, 1, गाहिनीसिंहिन्यौ निवृत्ते ॥ ७३ अथ स्कन्धकं छन्दः चतुर्मात्रिका गणा अष्टौ भवन्ति पूर्वार्धे उत्तरार्धे च समरूपाः । दलद्वयेऽपि मिलित्वा चतुःषष्टिमात्रकशरीरं स्कन्धकं विजानीत । पिङ्गलः प्रभणति मुग्धे । बहुसंभेदमष्टाविंशतिप्रभेदमित्यर्थः । भूषणेऽपि-'स्कन्धकमपि तत्कथितं यत्र चतुष्कलगणाष्टकेनार्धं स्यात् । तत्तुल्यमग्रिमदलं भवति चतुःषष्टिमात्रकशरीरमिदम् ॥' इदमप्युदाहरणम् ॥ ७४ स्कन्धकमुदाहरति-जहाउट्टवणिका यथा-55, 55, ||s, III, I, II, Is, us, ||ss, 55, ||s, SI, 55, 15, III, 5॥.. ७५ अथ स्कन्धकस्य व्याप्यव्यापकभावेन सर्वगुरुकृतस्यैकगुरुहासे [लघुद्वयवृद्ध्या वाष्टाविंशतिभेदाः । तानुद्दिशतिहे विज्ञाः, शरभ-शेष-शशधरा प्राकृतकवयः । मुणहु जानीत । अष्टाविंशतिस्कन्धका इति । यथा३० गुरु ४ लघु ३४ अक्षर नन्दः । ६ लघु ३५ अक्षर ८ लघु ३६ अक्षर शेषः । १० लघु ३७ अक्षर सारङ्गः । १२ लघु ३८ अक्षर शिवः । १४ लघु ३९ अक्षर ब्रह्मा । १६ लघु ४० अक्षर वारणः । ४१ अक्षर वरुणः । ४२ अक्षर नीलः । २१ गुरु २२ लघु ४३ अक्षर मदनः । २४ लघु ४४ अक्षर तालाङ्कः । २६ लघु ४५ अक्षर शेखरः । २८ लघु ४६ अक्षर शरः । ३० लघु ४७ अक्षर गगनम् । ३२ लघु ४८ अक्षर शरभः । ३४ लघु ४९ अक्षर विमतिः । ३६ लघु ५० अक्षर क्षीरम् । ५१ अक्षर नगरम् । ४० लघु ५२ अक्षर नरः । ४२ लघु ५३ अक्षर स्निग्धः । ४४ लघु ५४ अक्षर स्नेहः । ४६ लघु ५५ अक्षर मदकलः । ४८ लघु ५६ अक्षर भूपालः । ५० लघु ५७ अक्षर ५२ लघु ५८ अक्षर सरित् । ५४ लघु ५९ अक्षर कुम्भः । ४ गुरु ५६ लघु ६० अक्षर कलशः । ३ गुरु ५८ लघु ६१ अक्षर शशी । एतेऽष्टाविंशतिभेदाः । एषामुदाहरणान्युदाहरणमञ्जर्यां द्रष्टव्यानि । तालङ्किनी छन्दः ॥ २० लघु ३८ लघु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy