SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ७६ अष्टाविंशतिभेदानयनप्रकारमाह अयमर्थः- चतुःषष्टिकलात्मके स्कन्धके त्रिंशद्गुरवश्चत्वारो लघवस्तदा नन्दः । एवमन्येऽपि ज्ञेयाः । षष्ठे जगणस्यावश्यकत्वाच्चत्वारो लघवः इत्युक्तम् । दोहा छन्दः ॥ ७७ अथाद्यं नन्दमुदाहरति कचित्कवी राजानं दिवोदासं स्तौति - यथा - चन्द्रः कुन्दं काशः हारः क्षीरम् त्रिलोचनः शिवः कैलाशः यावद्यावच्छ्वेतानि तावद्धे काशीश, ते कीर्त्या जितानि तदपेक्षया ते कीर्तिर्धवलेत्यर्थः । उट्टवणिका यथा - 55, 55, 55, 55, 55, 151, 35, 3511, SS, 55, 55, 55, 55, 151, 55, ऽऽ इति गाथाप्रकरणम् ॥ | Jain Education International ७८ अथ दोहा छन्दः त्रयोदशमात्राः प्रथमचरणे पुनर्द्वितीयचरणे एकादश पुनस्तृतीयचरणे त्रयोदश पुनश्चतुर्थचरणे एकादशैव । द्विपथालक्षणमेतत् । ७९ द्विपथामुदाहरति कश्चित्कविवरेश्वरं स्तौति-सुस्तरुः कल्पवृक्षः, सुरभि कामधेनुः स्पर्शमणिश्च एते प्रयोऽपि नहि वीरेश्वरसमानाः । एतेषु कल्पतरुर्वल्कलमयः, ओ अथ च कठिनतनुः काष्ठमयत्वात्, कामधेनुः पशुः विवेकरहिता, स्पर्शमणिः पाषाणो जड एवेति । अयं च मृदुहृदयो विवेचकः सुज्ञो विलक्षणस्वभावः । उट्टवणिकानकपुटे द्रष्टव्या । ८० तथा द्विपथायास्त्रयोविंशतिभेदानेकैकगुरुासेन लघुद्रयवृद्धयाह ८१ त्रयोविंशतिभेदानयनप्रकारमाह ते यथा - २२ गुरु २१ गुरु २० गुरु १९ गुरु १८ गुरु १७ गुरु १६ गुरु १५ गुरु १४ गुरु १३ गुरु गुरु १२ ११ गुरु १० गुरु ९ गुरु ८ गुरु ७ गुरु ६ गुरु ५ गुरु ४ गुरु ३ गुरु २ गुरु परिशिष्ट (२) २६ अक्षर २७ अक्षर २८ अक्षर २९ अक्षर ३० अक्षर ३१ अक्षर ३२ अक्षर ३३ अक्षर ३४ अक्षर ३५ अक्षर ३६ अक्षर ३७ अक्षर ३८ अक्षर ३९ अक्षर ४० अक्षर ३४ लघु ४१ अक्षर ३६ लघु ४२ अक्षर ३८ लघु ४३ अक्षर ४० लघु ४४ अक्षर ४२ लघु ४५ अक्षर ४४ लघु ४६ अक्षर १ गुरु ४६ लघु ४७ अक्षर ४८ अक्षर ० गुरु ४८ लघु एते त्रयोविंशतिभेदाः । एतोषमुदाहरणान्युदाहरणमञ्जयं द्रष्टव्यानि । दोहा छन्दः ॥ ४ लघु ६ लघु ८ लघु १० लघु १२ लघु १४ लघु १६ लघु १८ लघु २० लघु २२ लघु २४ लघु २६ लघु २८ लघु ३० लघु ३२ लघु इति त्रयोविंशतिभेदाः । रङ्गा छन्दः । For Private & Personal Use Only भ्रमरः । भ्रामरः । शरभः । पेनः । मण्डूकः । मर्कटः । करभः । नरः । मरालः । मदकलः । पयोधरः । चलः । [२०७ वानरः । त्रिकलः । कच्छपः । मत्स्यः । शार्दूलः । अहिवः । व्याघ्रः । बिड़ाल: । शुनकः । उन्दुरः । सर्वलघुः सर्पः । www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy