SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ( १ ) [१९३ ३३ प्रमाणिका ३४ मल्लिका ३५ तुंगा ३६ कमला दृष्टा ३७ महालक्ष्मीः ३८ सारंगिका ३९ पाइत्ता ४० कमला ४१ बिंबा ४२ तोमर ४३ रूपमाला ४४ संयुक्ता ४५ चंपकमाला इति जानीहि ४६ सरस्वती ४७ सुषमा ४८ अमृतगतिः ४९ बन्धुः ५० सुमुखी ५१ दोधकः ५२ शालिनी ५३ दमनकः ५४ सेनिका ५५ मालती ५६ तथा एका इंद्रवज्रा ५७ उपेंद्रवज्रा ५८ एतज्जानीहि । विधाधरः ५९ तथा भुजंगप्रयातं ६० लक्ष्मीधरः ६१ तोटक: ६२ सारंगः ६३ मौक्तिकदाम ६४ मोदकः ६५ तरलनयनी ६६ सुंदरी ६७ ततो माया ६८ तारकः ६९ कंदः ७० पंकावली ७१ वसंततिलकः ७२ चक्रं ७३ भ्रमरावली छंदः ७४ सारंगिका ७५ चामरः ७६ निशिपाल : ७७ मनोहंसः ७८ मालिनी ७९ शरभः ८० नाराचः ८१ नीलः ८२ ततः चंचला ८३ जानीत ब्रह्मरूपकं ८४ पृथ्वी ८५ मालाधरः ८६ शिखरिणी ८७ मुक्ताहारः ८८ मंजीरा ८९ क्रीडाचंद्र: ९० चर्चरी ९१ शार्दूलं ९२ जानीहि, चंद्रमाला ९३ धवलांगा ९४ शंभुः ९५ गीता ९६ गंडका ९७ स्रग्धरा ९८ नरेंद्र: ९९ हंसी १०० सुन्दरी १०१ दुर्मिला १०२ इति जानीहि ; किरीटछंदः १०३ अक्षर त्रिभंगी १०४ सालूरः १०५ इत्येवं षडधिकशतं छंदांसि पिंगल इति नाम्ना प्रसिद्धः फर्णीद्रः कविराजो जल्पति । सन्मिश्र श्रीरविकरविरचितायां पिंगलसारविकाशिन्यां वर्णवृत्तं नाम द्वितीयः परिच्छेदः समाप्तः । पिंगलसारविकाशिन्येषा केषां मनः सुधियां । न हरति रविकररचितातिरुचिरार्थसंभारैः ॥१॥ आसीच्छीशूलपाणिभुविविधगुणग्रामविश्रामभूमिस्तत्पुत्रो भूमिदेवांबुंजवनतरणिम्मिश्ररत्नाकरोऽभूत् । तस्मादासीमभूमीवलयसुविदितानंतकीर्तिप्रतानः पुत्रः साक्षात्पुरारिर्गुणगणसहितो दोहविः पंडितोऽभूत् ॥ २॥ चण्डेशस्तस्य पुत्रो भवदतिमहितो मिश्रमीमेश्वरोऽभूत्तत्सूनुः सूरिसंसद्गणितगुणगणः सुप्रतिष्ठोऽतिनिष्ठः । (जातस्तस्मात् ) पवित्रो हरिहर सुकवि ( : ) साधु साधारणं यद्वित्तं नित्योपकाराहितमतिरुचितः श्रीरविस्तत्सुतोऽस्ति ||३|| तेनोपकाराय सतां विधाय टीकामिमामल्पगुणेन संतः । सैषा मदीया सदनुग्रहेण प्रमाणनीयेति कृतिः प्रसाद्या ॥४॥ सागरसुताविलोकनसादरनयनांचलस्तरलः । मधुरसुधाकरसोदरसुंदरवदनो हरिर्जयति ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy