SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २२ गरु १६ गुरु २०४] प्राकृतपैंगलम् ५९ अथ तत्प्रशंसापुरःसरं भेदानयनप्रकारमाह त्रिंशदक्षरां लक्ष्मी गाथां सर्वे कविपण्डिता वन्दन्ते । अभिवादनपूर्वं स्तुवन्तीत्यर्थः । अत्र यदा एकैको वर्णो हसति न्यूनत्वं प्राप्नोति द्वौ लघू वृद्धि गच्छतस्तदा सप्तविंशतिनामानि कुरुत । गाथा छन्दः ।। ६०-६१ अथाद्यां लक्ष्मीमुपलक्षयन्निव गाथाभ्यां नामान्युद्दिशति अत्र प्रथमा गाथा सप्तविंशतिगुरुकरेखात्रयवती त्रिंशदक्षरा लक्ष्मी एकगुरुसेन लघुद्वयवृद्धया गाथायाः सप्तविंशतिभेदाः स्फुटीकृत्य प्रदर्श्यन्ते-यथा२७ गुरु ३ लघु ३० अक्षर लक्ष्मीः । २६ गुरु ५ लघु ३१ अक्षर ऋद्धिः । २५ गुरु ७ लघु ३२ अक्षर बुद्धिः । ९ लघु ३३ अक्षर लज्जा । ११ लघु ३४ अक्षर विद्या । १३ लघु ३५ अक्षर क्षमा । २१ १५ लघु ३६ अक्षर देही । २० गुरु १७ लघु ३७ अक्षर गौरी । १९ गुरु १९ लघु ३८ अक्षर धात्री । १८ गुरु २१ लघु ३९ अक्षर चूर्णा । १७ गुरु २३ लघु ४० अक्षर छाया । २५ लघु ४१ अक्षर कान्ति । १५ गुरु २७ लघु ४२ अक्षर महामाया। १४ गुरु २९ लघु ४३ अक्षर कीर्तिः । १३ गुरु ३१ लघु ४४ अक्षर सिद्धिः । १२ गुरु ३३ लघु ४५ अक्षर मानिनी। ११ गुरु ३५ लघु ४६ अक्षर रामा । ३७ लघु ४७ अक्षर गाहिनी । ३९ लघु ४८ अक्षर विश्वा । ४१ लघु ४९ अक्षर वासिता । ४३ लघु ५० अक्षर शोभा । ४५ लघु ५१ अक्षर हरिणी । ४७ लघु ५२ अक्षर चक्री । ४९ लघु ५३ अक्षर सारसी । ५१ लघु ५४ अक्षर कुररी । ५३ लघु ५५ अक्षर सिंही। १ गुरु ५५ लघु ५६ अक्षर हंसी । एते सप्तविंशतिभेदाः । एतासामुदाहरणानि मत्कृतोदाहरणमञ्जर्यां क्रमेण द्रष्टव्यानि । ६२ अथ गाथापाठप्रकारमुपदिशति प्रथमं द्वादशमात्रं चरणं हंसपदवन्मन्थरं यथा स्यात्तथा पठ्यते । अथवा 'पढमङ्घी' इति क्वचित्पाठः । तत्र प्रथमांधिं हंसगमनवत्पठेदित्यर्थः द्वितीयचरणे सिंहविक्रमो यादृक् तादृक् पठ्यते । तृतीयचरणे गजवरस्य लुलितं यथा गतिविशेषो भवति तथा पठ्यते । चतुर्थेऽचरणेऽहिवरस्य लुलितं गतिविशेषो यथा भवति तथा पठ्यते । गाथा छन्दः । ६३ अथ गणभेदेन गाथायाः सावस्थाभेदं दोषमाहएकेन जेन जगणेन गाथा कुलीना भवति । जगणस्य नायकपर्यायत्वादिति भावः । द्वाभ्यां नायकाभ्यां जगणाभ्यां स्वयंग्राहिका 4. 0930 mr. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy