________________
परिशिष्ट (२)
[ २१९
१४९ अथ गगनाङ्गनं छन्दः
मात्राविभूषितमिदं भवत्सु । कथ्यते इति शेषः । अस्य च ज्ञात्वा पदं पदं स्थापयत । अत्र प्रतिपदं विंशतिः कलाः शराधिकाः पञ्चविंशतिः कलाः करणीयाः । लघुगुरुभ्यां शेषिताः । सर्वत्र पादान्ते लघुगुरू दातव्यावित्यर्थः । अत्रैव गणनियममाह - चतुर्ष्वपि चरणेषु प्रथमं मात्राश्चतस्त्रो यस्मिन्नेतादृशश्चतुष्कलो गणः कार्यः । अग्रे च यथासुखं गणैः प्रकाशितमक्षरनियममाह - विशत्यक्षराणि सकलेषु पादेषु तथा चरणतुष्टये च गुरुः, एवं यस्य तद्गगनांगं छन्द इति । इदमप्युदाहरणम् ॥
१५० उक्तामेवोट्टवणिकां स्पष्टीकृत्याह
चतुर्ष्वपि चरणेषु प्रथमं चतुष्कलो गणः । चरणान्ते हारो गुरुर्देयः । अथ (त्र) चाक्षराणि विंशतिः । भण पठ । मात्रा: पञ्चविंशतिः । एवं गगनांगनं छन्दो विचारय || दोहा छन्दः ॥ उट्टवणिका यथा - | || | || || || || || | | | | | | | || || 515, ।।। 1, 515 1।। 5 ।। ।।। 151 5, 55, || || || |5 IIS ISI वाणीभूषणे तु मात्रागणनियमोन्यथाक्षरनियमो नास्तीत्युक्तम् । यथा'षट्कलमादौ विरचय शेषे रगणविभूषितं, मध्ये नियमविहीनं द्वादशके यतिसंगतम् । फणिपतिपिंगलभणितं कविकुलहृदयरञ्जनं, पञ्चाधिकविंशतिकलं वृत्तमिदं गगनांगनम् ॥'
१५१ गगनांगनमुदाहरति- जहा (यथा ) -
भग्नो मलयपतिः । चोलपतिर्निवृत्तः । गञ्जितो गुर्जरपतिः । मालवराजो मलयगिरौ लीनः । परित्यज्य कुञ्जरान् । खुरासानाधिपती रणमध्ये खुहिअ विक्षोभं प्राप्य अहितसागरं लंघते स्म । यद्वा अधिकं यथा स्यात्तथा । हम्मीरे चलिते सति हारावो रिपुषु कातरेषु पतितः । उट्टवणिका यथा - 51, II1, 51, III, 151, 151, 5, 511, 5 II, III, S॥, ॥, ॥5, II, III, 15, 151, 5, 55, 111, 151, 11, 111, 111, 51, 5 1.
१५२ अथ द्विपदीछन्दः
आदिस्थ इन्दुः षट्कलो गणः प्रथमं यत्र भवति । ततो दीयन्ते त्रयो धनुर्धराश्चतुष्कलगणा यत्र । तथा पदातियुगलं परिसंस्थापयन्तु । एवं विधितो विचित्रसुन्दरमितिच्छन्दोविशेषणम् सरस्वत्याः सकाशात्प्रसादं गृहीत्वा तथा पृथिव्यां कुरुत कवित्वं कविजनाः । मधुरो गुरुस्तं चरणान्ते दत्थ । एतादृशं द्विपदीछन्दो जानीत बुधाः । अत्रेदं लक्षणद्वयं [ द्विप] दीद्वयेन ज्ञातव्यं न तु पदचतुष्टयम् । द्विपदीति नामविरोधात्तथोदाहरणाच्च । अत्रेन्दुर्यद्यपि लघुद्वयगुरुद्वयात्मकः (IISS) षट्कलस्तथापि षट्कलमात्रोपलक्षकः लक्ष्ये तथैव दर्शनात् ॥
१५३ उक्तामेवोट्टवणिकां दोहाच्छन्दसा स्पष्टीकृत्याह
षट्कलं मुखे स्थापयित्वा ततश्चतुष्कलान्पञ्चगणान्कुरुत । अन्ते च एकहारो गुरुस्तं दत्त्वा द्विपदीछन्दः कथयतु । भूषणेऽपि - 'आदौ षट्कलसंगतमेतत्तदनु पञ्चचतुष्कलम् । गुर्वन्तं द्विपदी भवतीह हि विंशत्यष्टकलदलम् ॥' इदमप्युदाहरणम् ॥
१५४ तामुदाहरति- जहा (यथा ) -
दानवदेवौ द्वावपि संग्रामार्थमेकदा परस्परं मिलितौ । अत एव गिरिवरस्य सुमेरोः शिखरं कम्पितम् । अथ च हयगजपादघातोद्भूतधूलिभिर्गगनं च विशेषेण पिहितम् । उट्टवणिका यथा - 5115, 151, 55, IIII, III I, ISI, ( २८ ) III IS 151, 151, 151, 111 1, 151, 5 ( २८ ) ।
१५५ अथ झुल्लणा छन्द:
प्रथमं दश मात्रा दीयन्ते । अर्थात्तत्र विरतिः क्रियते । पुनरपि तथा कर्तव्या । पुनरपि सप्तदशमात्रासु विरतिर्जाता च । अनयैव रीत्या दलद्वयेऽपि मात्राः । सप्तत्रिंशत्पतन्ति यत्र तामिमां नागराजः पिंगलो झुल्लणामिति कथयति । इदमप्युदाहरणम् ॥
१५६ तामुदाहरति-- जहा (यथा ) -
सहस्रं मत्तान् नागान् । सहस्रशब्दोऽसंख्यातवाची । लक्षं लक्षं संनद्धानश्ववारान् सज्जीकृत्य साहिदुपाति (?) साहिद्वयं कन्दुकमिव खेलति । अतिसुन्दरसंगरं रचयतीत्यर्थः । अतो हे प्रिय, आकुश्य गल (?) तत्र स्थापयित्वा विमलयशो मह्यां कोऽपि तुरुष्को हिन्दू वा त्वां न जेष्यति । काचिन्महाभटं स्वभर्तारमुत्साहयति । उट्टवणिका यथा - ||||5|||| 5 ||| 5 ||| 5 ||1515, 5155 ( ३७ ) 5 |||5||| 5 ||| || || |||||5||1, 1|155 ( ३७ ) ।
Jain Education International
१५७ अथ खञ्जा छन्द:
यत्र निश्चितं धृत्वा पूर्वं द्विजवरस्य चतुर्लघुकचतुष्कलस्य नव गणान् हे कमलनयने, विबुधजनमनः सुखयति । जुय (?)
For Private & Personal Use Only
www.jainelibrary.org