SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २३ गुरु २४ गुरु २५ गुरु २६ गुरु २७ गुरु २८ गुरु २९ गुरु ३० गुरु ३१ गुरु ३२ गुरु ३३ गुरु ५० लघु ४८ लघु ४६ लघु ४४ लघु ४२ लघु ४० लघु परिशिष्ट (२) बन्धः । भ्रमरः । द्वितीयो महाराष्ट्रः । बलभद्रः । Jain Education International राजा । वलितः । रामः । मन्थानः । बली । मोहः । सहस्राक्षः । बालः । दृप्तः । ३८ लघु ३६ लघु ३४ लघु ३२ लघु ३० लघु ३४ गुरु २८ लघु ३५ गुरु २६ लघु ३६ गुरु २४ लघु ३७ गुरु २२ लघु ३८ गुरु २० लघु ३९ गुरु १८ लघु ४० गुरु १६ लघु ४१ गुरु १४ लघु ४२ गुरु १२ लघु ४३ गुरु १० लघु ४४ गुरु ८ लघु एतेषु चतुश्चत्वारिंशद्भेदाः शक्रेण सह पञ्चचत्वारिंशद्वास्तूकापरनाम्नः काव्यस्य । हे मुग्धे, छन्दः प्रबन्धः छन्दसां प्रकर्षेण बन्धो यस्मात् एवंविधः पिङ्गलनागो जल्पति । इदं प्राकृतसूत्रम् । शरभः । दम्भः । अहः । ऊद्दम्भः । वलिताङ्कः । तुरंग: 1 हरिणः । अन्धः । भृङ्गः । [ २१३ ११५ पुनस्तामेव संख्यामाह वास्तुकापरनाम्नि काव्याख्ये छन्दसि शक्रादयः पञ्चचत्वारिंशच्छन्दोभेदा विजृम्भन्ते इति पिङ्गलः कविरुद्धा साक्षात्कथयति । हरिहरब्रह्मभिरपि न चलति । तैरप्यन्यथाकर्तुं न शक्यत इत्यर्थः । दोहा छन्दः । एतेषामुदाहरणान्युदाहरणमञ्जर्यामवगन्तव्यानि ॥ ११६ अथ षट्पदस्य काव्यस्य दोषानाह पदे चरणे अशुद्धः प्राकृतव्याकरणदुष्टः पंगुरित्यभिधीयते । हीनमात्रया खञ्जो भण्यते । मात्राधिको वातुलः । तेन शून्यं फलं कर्णेन श्रूयते । तथा झकारलकाराभ्यां वर्जितो बधिर इत्यभिधीयते । उपमाद्यलंकाररहितोऽन्धोऽभिधीयते । उट्टवणिकायां यदा पञ्चकलस्त्रिकलो वा भवति तदा वूलः । मूक इत्यर्थः । अर्थेन विना दुर्बलः कथ्यते । हठाकृष्टकठोराक्षरैः डेरः । केकर इत्यर्थः । श्लेषादिगुण रहितः काणः । सर्वैरंगैः शुद्धः समरूपगुणः षट्पदच्छन्दः ।। ११७ अथ लघुसंख्याभेदेन वर्णमुपदिशन् प्रतिपदमात्रासंख्यां पिण्डसंख्यां च कथयन् षट्पदस्याप्येकसप्ततिर्भवन्तीत्याहद्वात्रिशल्लघुभिर्विप्रो भवति । ततो द्विचत्वारिंशद्भिर्लघुकैः षट्पदं क्षत्रियो भवति । ततोऽष्टचत्वारिंशदवधिकैर्वैश्यो भवति । उर्वरितैः शेषैः शूद्रो भवति । इति तं सलहिज्जसु सुश्लाघ्यं कुरु । उल्लालरहितायाश्चतुष्पद्याः पदे चतुरधिकः विंशतिमात्राः स्थापय । एवं च पिण्डसंख्यां मात्राषण्णवतिरूपां पादचतुष्टये स्थापय । ततश्च पञ्चचत्वारिंशन्नामभिः काव्यलक्षणं कुरु । अथोल्लासच्छन्दसः षड्विंशति गुरूनेकीकृत्य पादद्वयाभ्यां षट्पदं जानीत । तथा च षट्पदस्यापि एकसप्ततति नाम्नानि परिशृणु । पञ्चचत्वारिंशन्नामानि काव्यस्य, षड्विंशतिरुल्लालाया संभूय एकसप्ततिरिति । षट्पदी छन्दः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy