SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २७४] प्राकृतपैंगलम् वृत्तगन्धि गद्यं निवृत्तम् ।। इति गद्यानि ॥ इत्यादि गद्यकाव्येषु मया किंचित्प्रदर्शितम् । विशेषस्तत्र तत्रापि नोक्तो विस्तरशङ्कया । मन्दः कथं ज्ञास्यसि सत्पदार्थमित्याकलय्याशुभया प्रदीप्तम् । छन्दःप्रदीपं कवयो विलोक्य छन्दः समस्तं स्वयमेव वित्त ।। अब्दे भास्करवाजिपाण्डवरसक्ष्मा (१६५७) मण्डलोद्भासिते भाद्रे मासि सिते दले हरिदिने वारे तमिस्रापतेः । श्रीमत्पिङ्गलनागनिर्मितवरग्रन्थप्रदीपं मुदे लोकानां निखिलार्थसाधकमिमं लक्ष्मीपतिनिममे ॥ विशिष्टस्नेहभरितं सत्पात्रपरिकल्पितम् । स्फुरवृत्तदशं छन्दःप्रदीपं पश्यत स्फुटम् ॥ छन्दःप्रदीपकः सोऽयमखिलार्थप्रकाशकः । लक्ष्मीनाथेन रचितस्तिष्ठत्वाचन्द्रतारकम् ॥ इत्यालंकारिकचक्रचूडामणिश्रीमद्रामभट्टात्मजश्रीलक्ष्मीनाथभट्टविरचिते पिङ्गलप्रदीपे वर्णवृत्ताख्यो द्वितीयः परिच्छेदः समाप्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy