SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १८८ ] प्राकृतपैंगलम् १२६. यथा भंजिआ इत्यादि सुकरं । १२७. अथ तोटकं, सगण मुअ इति । इह छंदशास्त्रे पिंगलेन रचितं योग्यं तोटकनाम छंदो भणितं यत्र ध्रुवं निश्चितं चत्त्वारः सगणाः पतंति । गणे पदे षोडशमात्रासु वियमकरं । १२८. यथा चल गुज्जर कुंजर इत्यादि सुकरं । १२९. अथ सारंग, जा चारि इति । तत्सारंगनामकं रूपकं पिंगलेन दृष्टं । यत् चतुस्तकारसंभेदेन उत्कृष्टं विभक्तिमित्यर्थः । यत् पदे विश्रामत्रयेण युक्तं न ज्ञायेत कांतिरस्य छंदसोऽन्योन्यभागेन । १३०. यथा रे गोड इत्यादि सुकरं । 1 १३१. अथ मौतिकदाम, पओहर इति मौक्तिकदाम छंदो भवति । यत्र चत्वारः पयोधरा जगणाः प्रसिद्धाः प्रयाधिकास्त्रयोदशमात्रा यत्र भवति । षोडश मात्रा भवतीत्यर्थः । न अत्र पूर्वं प्रथमं हारो गुरुर्न वा अंते । अत्र षट्पंचाशदधिकाः शतद्वयं मात्रा भवंति । १३२. यथा कआ भउ इत्यादि सुकरं । १३३. अथ मोदक, तोडअ इति मोदकच्छन्दसो नामानि जानीत । यत्र तोटकच्छन्दसो विपरीता गणाः स्थाप्यते । तत्र सगणचतुष्टयं प्रसिद्धं भवति सगणो यदि विपरीतः क्रियते तदा भगण एव भवति । कीर्तिलुब्धः पिंगलो जल्पति । १३४. यथा गज्ज इत्यादि सुकरं । १३५. अथ तरलनयनी, जगण इति सुकवयः कमलानि तत्र रविः सूर्यः फणि पिंगल: तरलनयनीं भणति यत्र चत्वारो नगणा भवंति । सर्वे लघव एवात्र भवंति । गुरुर्यत्नादपि नात्र निरूप्यते । १३६. यथा कमलणअण इत्यादि सुकरं । १३७. अथ सुन्दरी, णगण इति । हे सुमुखि पिंगलेन सुन्दरी कथिता । यत्र नगणस्त्रिलघुर्मणः ततश्चामरं गुरुः, ततः शल्ययुगलं लघुद्वयं भवति । अत्र एको रगणः पदांते दृष्टः || १३८. यथा वह इत्यादि सुकरं । १३९. अथ माया, कण्णा दुण्णा इति । माया भणिता । यत्र द्वौ द्विगुरुगणौ ततचामरं गुरुस्ततः शल्ययुगं लघुइयं ततो द्वौ दीर्घौ गुरू ततो गन्धद्वयं लघुद्वयं प्रपद्यते। अंते शेषे चामरं गुरुनंतरं हाये गुरवः शोभनकाया सुन्दर शरीराः । यत्र गुणयुक्ताः छन्दोयुक्ता द्वाविंशतिर्मात्रा भवति । १४०. यथा ए अत्थीरा इत्यादि सुकरं । १४१. अथ तारका, दुइ इति । हे सखि तारकनाम्नः छन्दसो नाम भण्यते पदे आदौ लघुद्वयं स्थापय ततो गुरुस्तदनंतरं शल्ययुतं लघुद्वयं च । ततोपि गुरुर्लघुद्वयमेव दीयते । पदांतं प्राप्य गुरुद्वयं कियते । १४२. यथा णवमंजरि इत्यादि सुगमं । १४३. अथ कंद, धआ इति कवीशेन पिंगलेन नागेन कलामयेन छन्दो जल्पितं । ध्वज आदिलघुकिलो गणः । ततस्तूर्यमादिगुरुस्त्रिकलः । ततो हारो गुरुस्ततो गुरुरनंतरं काहलो लघुस्ततः कर्णो द्विगुरुर्गणः । ततो लकारो लघुरेको यत्रास्ति सकले च पदचतुष्टये चतुरधिका अशीतिर्मात्रा भवंति । १४४. यथा ण रे कंस इत्यादि सुकरं । १४५. अथ पंकावली, चामर इति पिंगलो नाग: पंकावली प्रभणति । यत्र प्रथमं चामरमेको गुरुः । तत यो यगण: पञ्चकलो गणः । ततः शल्यगण एक लघुर्गणः ततश्चरणद्वयं आदिगुरुचतुष्कलगणद्वयं स्थापय । प्रतिपदं षोडश मात्रा ज्ञायंते । १४६. यथा सो जण इत्यादि सुकरं । १४७. अथ वसंततिलका, कण्णो इति । फणिना पिंगलेन वसंततिलकं नाम छन्द उक्तं किं भूतं उत्कृष्टं विदग्धा सरसा रससहिताः छन्द इदं पठंति । शुभवर्णं शुभाक्षरं । यत्र प्रथमे गणे गणो द्विगुरुर्गणः प्रकटः, द्वितीय गणे जगण:, तृतीये तु रगणश्चतुष्कलः, ततः सगणः ततो यगणः पादे चरणे भवति । १४८. यथा कश्चित् कामपि नायिकां दृष्ट्वा मुग्धः सखायं बोधयति जे तीअ इति । ये तस्यास्तीक्ष्णचलच्चक्षुस्त्रिभागदृष्टाः, ते कामचंद्रमधुपञ्चममारणीयाः येषु पुनः पतिता सकलापि दृष्टिः, वर्तन्ति ते तिलजलांजलिदानयोग्याः । ते मृता एव भवतीत्याशयः । १४९. अथ चकपदं संभणिअ इति । चकपदनामधेयं छन्दो भवति । फणिपतिना पिंगलेन एतद्भणितं । तत्र चक्रपदे प्रथमं · For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy