Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
Catalog link: https://jainqq.org/explore/020793/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra // anaMtalabdhinidhAna zrI gautamasvAmine namaH / / // yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH // // kobAtIrthamaMDana zrI mahAvIrasvAmine namaH // AcArya zrI kailAsasAgarasUri jJAnamaMdira Websiet : www.kobatirth.org Email: Kendra@kobatirth.org www.kobatirth.org punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. zrI jaina mudrita graMtha skeniMga prakalpa graMthAMka : 1 mahAvIra zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara - zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa: 23276249 jaina / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / // cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / amRtaM ArAdhanA tu kendra kobA vidyA Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Wan zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079) 26582355 Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www kobatirth.org Acharya Shri Kalassagarsun Gyanmandir For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir zrImadvAlmIkIyarAmAyaNam THE LAL MILITARAM IT IT! zrI govindarAjIya-rAmAnujoya-tanizloko-mahezvaraptIrthIbANa pAvyAsapAcatuSTayAlaGkRtaM munibhAvaprakAzikA satyatIrthoyAdivyAkhyoddhRta TippaNI saMvalitaM ca For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org mahApurANam 1. brahma mahApurANam 2. padma mahApurANam 3. viSNu mahApurANam 4. ziva mahApurANam 5. nAradIya mahAprANam 6. mArkaNDeya mahApurANam 7. agni mahApurANam 8. bhAgavata mahApurANam 6. bhaviSya mahApurANam 10. brahmavaivarta mahApurANam 16. matsya mahApurANam 17 garuDa mahApurANam 18 brahmANDa mahApurANam 16. vAyu mahApurANam 20. m harivaMza purANam : vAsuki purANam : kalki purANam saura purANam : 11. liMga mahApurANam 12. vArAha mahApurANam 13. skanda mahApurANam 14. vAmana mahApurANam 15 kUrma mahApurANam : devIbhAgavatam kAlikA purANam ekAsrapurANam nasiMha purANam [mahAbhArata- nIlakaMThI TIkA sahita ] For Private And Personal Use Only Acharya Shri Kallassagarsun Gyanmandir Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir zrImadvAlmIkIyarAmAyaNam THE VALMIKITA RAMAYANA [bI-govindarAjIya-rAmAnujIya-taniAloko-mahezvaratIrthoyAkhyavyAkhyA catuSTayAlAhataM mubhibhAvaprakAzikA-satyatIrthIyAvivyAkhyovRta TippaNI saMbalitam ca] tRtIya khaNDa :: AraNyakANDama-kiSkindhAkANam AMAR PUBLICATION VARANASI (INDIA) For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 1500.00 Published by: Ms. Amar Publication Satti Chautra Varanasd (U.P.) Printed by : Jain Amar Printing Press Delhi-7 For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www th.org Acharya Shri Kalassagarsun Gyarmandir Zhi Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu || TWIMMITUTOEI || zrI bhUSaNAdivyAkhyAcatuSTayAlaMkRtaM munibhAvaprakAzikA-satpatIyAdinyAmyotaTippaNI pAlisa / / / For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir AraNyakANDam // 3 // For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir zrIraGgezAya nmH||vaatsyshriishtthkopdeshikvrshriipaadurennvnyjndRssttyaa nirmalayA nirIkSya bahudhA valmIkajanmAzayam / zrImatkauzikavaMzasAgaramaNigovinda rAjAhvayo vyAcakSe'hamaraNyakANDamadhunA pazyantu nirmatsarAH // zrIrAmAyaNarAjasya dattvA pItAmbaraM mahat / arpaye parayA lakSmyA rAjantI ratnamekhalAm / / evaM pUrvasmin kANDe jagajanmAdikAraNasya vedAntavedyasya brahmaNo nirastasamastAvidyatvaM nityAnandaparipUrNatvaM nikhilAntaryAmitvaM niratizayo. zrIraGazAya namaH // pravizya tu mahAraNyaM daNDakAraNyamAtmavAn / dadarza rAmo durdharSastApasAzramamaNDalam // 1 // kuzacIraparikSiptaM brAhayA lakSamyA samAvRtam / yathA pradIptaM durdarza gagane sUryamaNDalam // 2 // jjvalya nirupamadharmapravartakatvamityAdyanantakalyANaguNajAtamupavarNitam / samprati sajanasaMrakSaNarUpaMdharmavizeSamabhidhAtumAraNyakANDa Arabhyate / yadvA pUrva kANDe pitRvacanaparipAlanarUpo dharmaH sadbhiranuSThAtavya iti prAdhAnyena darzitam / atha sajjanasaMrakSaNarUpaM dharmavizeSa pratipAdayitumAraNyakANDa ArabhyatepravizyetyAdi / tuzabdaH pUrvAraNyalakSaNyaM yotayati / mahAraNyam itaraduravagAham / daNDakAraNyaM daNDakasya rAjJo'raNyaM zukrazApAdaraNyabhUtaM janapadam / pravizya AtmavAn dhairyavAn, duravagAhamahAgahanapravezepyajanitabhayaleza ityarthaH / tatra hetumAha durdharpa iti / hiMsrAdibhirapradhRSya ityarthaH / rAmaH tApasAnAM tapasvinAm / AzramamaNDalam AzramasamUham / "tapovane maThe brahmacaryAdAvAzramo'striyAm" iti baannH| dadarza // 1 // abhigamyatvAyAzramamaNDalaM varNa / yati-kuzetyAdibhiH sArdhasaptazAMkaH / kuzaiH yajJArthamAhRtaiH cIraiHsnAnAnantaramAtape parizoSaNArtha kSiptairvalkalaizca parikSiptaM vyAptam / brahma vedaH tatsamba dhinI vedAdhyayanatadAnuSThAnajanyetyarthaH / tayA lakSmyA zriyA samAvRtaM samantAdAvRtam ata eva gagane pradIptaM, gaganamadhyasthamityarthaH / durdarza sUryamaNDalaM yathA tathAvasthitamityarthaH / tadvadrakSobhiranabhibhavanIyam / udayAstamayayohi sUryasya mandehAkhyarakSobhirAkramaNam natu mdhyaahne||2|| zrIrAmacandrAya namaH // 'ikSvAkuvaMzaprabhavaH' ityArabhya 'daNDakAnpravivezaha' ityantena granthasandarbhaNa saMkSipya nAradenoktaM zrIrAmacaritaM sarvalokopakArakaM mhaa| prabandhenoktvA adhunA devasya daNDakAraNyasaJcArasamudbhUtAnadbhutAnparAkramAnvistareNa vaktuM tRtIyakANDamArabhate-pravizyetyAdi / AtmavAn dhRtimAna "AtmA jIve dhRtau ca" iti yAdavaH / durdharSaH dviSadbhirapradhRSyaH, tiraskartumazakya ityarthaH / mahAraNyamiti sAmAnyenoktasya daNDakAraNyamiti vizeSasaMjJA / daNDakanAnA rAjJA pari pAlito dezaH zukrazApAdaraNyamabhUdityuttarakANDe vakSyati / maNDalaM samUhaH // 1 // tApasAzramamaNDalaM varNayati-kuzetyAdinA sArddhasaptazlokaH / cIrANi vlk| lAni / parikSiptaM vyAptam / brAhmI lakSmIH tapojanitatejovizeSaH tayA samAvRtam / tayA samAvRtatvAdeva gaganAdhikaraNasUryamaNDalavaduIrza rakSo'surAdibhirdraSTu / For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www bath.org Acharya Shri Kalassagarsun Gyarmandie bA.rA.bhU. TI.A.ko. . ata eva zaraNyaM zaraNAIm "tadarhati" iti ytprtyyH| sahajavairaprayuktavadhyadhAtukabhAvAbhAvena sarvaprANinAM varaNIyamityarthaH / rakSobhyo bhItAnAM vAsAhai vaa| "zaraNaM gRharakSitroH" ityamaraH / sadA susaMmRSTAjiraM sadA samyak saMmRSTAGgaNam / "aGgaNaM catvarAjire" ityamaraH / sarvabhUtazaraNyatvaM prapaJcayati mRgai riti||3||prnRttN prakRSTanRttavat / arza Adyaca / bahuvrIhirvA / atiramaNIyapradezatvAddevatAsAnnidhyAdA nartanam ata eva pUjitam / anizaraNaiH agnihotragRhaiH zaraNyaM sarvabhUtAnAM susaMmRSTAjiraM tthaa| mRgairbahubhirAkIrNa pakSisaGgha samAvRtam // 3 // pUjitaM ca pranuttaM ca nityamapsa rasAM gnnaiH| vizAlairagnizaraNaiH sugbhANDairajinaiH kushaiH||4|| samidbhistoyakalazaiH phalamUlaizca zobhitam / AraNyaizca mahAvRkSaiH puNyaiH svAduphalairvRtam // 5 // balihomArcitaM puNyaM brahmaghoSaninAditam / puSpairvanyaiH parikSiptaM padminyA ca sapadmayA // 6 // phlmuulaashnairdaantshciirkRssnnaajinaambraiH| mUryavaizvAnarAbhaizca purANairmunibhirvRtam // 7 // puNyaizca niyatA hAraiH zobhitaM paramarSibhiH / tadbrahmabhavanaprakhyaM brahmaghoSaninAditam / brahmavidbhirmahAbhAgairbrAhmaNairupazobhitam // 8 // buGmukhAni bhANDAni yajJapAtrANi mugbhANDAni "sphyazva kapAlAni ca" ityAdyAnAtAni taiH| "vaNimUladhane pAne bhANDam" iti vaijyntii| kuzaiH pristrnnaarthH| kuzacIretyatra sNgRhiitkushoktiH||4||arnnye bhavaiH aarnnyaiH||5|| valibhiHbhUtabaliprabhRtibhiH homezvadevAdihomezca arcitaM satkRtam / brahma ghoparvedaghopaiH ninAditaM sanAtaninAdam / puSpaiH devpuujaarthmupkssiptH| sapAyA padmasahitayA padminyA sarasyA // 6 // muniSu tAratamyapradarzanArtha sUrya vaizvAnarAbharityupamAnadvayam / purANairvRddhaiH // 7 // paramarSibhiH uktamunInAmapi pUjanIyaiH / tat prasiddhaM brahmabhavanaprakhyaM brahmalokatulyaprasiddhikam / brahmapoSaH karmakAlikavedamantraghoSaiH ninAditam / brahmavidbhiH prbrhmjnyaanibhiH| mahAbhAgaiH mhaabhaagyaiH| "bhAgo rUpArthake prokto bhAgadheyekadezayoH" iti vishvH| etAdRzaM tApasAzramamaNDalaM dadazaiMti pUrveNAnvayaH // 8 // mazakyam // 2 // zaraNyam AvAsAIm / susaMmRSTAjiram alaMkRtaprAGgaNamityarthaH // 3 // apsarasA gaNarupanRttam upasamIpe nRttavat / arza Adyan / bahuvrIhi / atimanoharapradezatvAttaiH pUjitaM pUjyamAnam / agnizaraNAni dakSiNAgrigArhapatyAhavanIyasabhyAvasathyazAlAH / gbhANDaH suknuvAdiyAgopakaraNajAteH / "sarva mASapanaM bhANDam" ityamaraH // 4 // araNye bhavA aarnnyaaH|| 5 // balihomArcitaM balibhivaizvadevAdibalimihamiH zobhitam / brahmaghoSaninAditaM vedaghoSayuktam / paminI padmasaraH / padmaya padmapuSpayuktayA // 6 // purANaH vRddhaiH // 7 // brahmabhavanaM brahmalokaH / brahmaghoSaH vedghossH| brahmavidbhissarvatra brahmAnanyatvajJAnaSadbhiH brAhmaNe // 2 // For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 sa iti / vijyaM visRSTamaurvIkaM kRtvA vinItaveSapravezyatvAdAzramANAmAzramamRgapakSyAdibhayanivRttyarthaM ca vijyakaraNam / abhyagacchat abhimukhIbhUya / gataH // 9 // divyeti / divyaM lokavilakSaNaM jJAnaM tena upapannA atItAnAgatajJAnavanta ityarthaH / rAmo'yaM rAvaNavadhArthamavatIrNo viSNuH, sItA lakSmIH, lakSmaNazca tadaMza iti vijJAtatadavatArarahasyA iti yata // 10 // tanizlokI - divyajJAnopapannAH avatArarahasyarUpadivyajJAnopapannAH / " janma sa dRSTvA rAghavaH zrImAn tApasAzramamaNDalam / abhyagacchanmahAtejA vijyaM kRtvA mahaddhanuH // 9 // divyajJAnopa pannAste rAmaM dRSTvA maharSayaH / abhyagacchaMstathA prItA vaidehIM ca yazasvinIm // 30 // te taM somamivodyantaM vA vai dharmacAriNaH / lakSmaNaM caiva dRSTvA tu vaidehIM ca yazasvinIm / maGgalAni prayuJjAnAH pratyagRhNan dRDhavratAH // 11 // karma ca me divyam" iti smRteH / maharSayaH alaukikatattvasAkSAtkArasamarthAH / prItAH bhaktipreritAH abhyagacchan pratyutthAnaM cakuH // 10 // te tamityAdisArdhazloka ekAnvayaH / te trikAlajJAH / taM rAkSasanirAsAyAvatIrNe rAmam / udyantaM somamiva sthitam andhakAranivartanapravRttaM candramivasthitam / yadvA udyantaM somamiva pratipaJcandramivArcanIyam / yadvA vanarAjyantaH prAdurbhavattayA medhAvRtamindumivasthitam / dharmacAriNoM dRSTvA svAcaryamANadharmArAdhyaM sAkSA tkRtya / yadvA itaH pUrva dharmavIryeNa pazyanti samprati cakSuSA sAkSAtkurvantItyarthaH / tathA lakSmaNaM ca vaidehIM ca dRDDA maGgalAni prayuAnAH svApekSita rakSAbhyarthanAt prAgeva maGgalAni prayuAnAH / rAmasya saundaryasaukumAryAdikaM dRSTvA rakSobhUyiSThe'tra vane kiM bhaviSyatIti vyAkulahRdayatayA tasmai virodhinira sanavacanAni pryuaanaaH| dRDhavratAH azithilatadrakSyatvaniyamAH santaH / pratyagRhNan pratigRhItavantaH / pratyutthAnaphalamadAnAdyupacAramakurvannityarthaH // 11 // ruktalakSaNaiH / anvarthabrAhmaNaistAdRzairyuktatvAdeva brahmabhavanaprakhyatvamAzramasya // 8 // sa iti / vijyam avaropitaguNaM kRtyeti zrAzramavartamRgapakSitrAsanivRttyarthaM miti zeSaH // 9 // divyajJAnopapannAH zrIrAma eva tArakaM brahmeti jJAnavanta ityarthaH / maharSayaH alaukikatattvasAkSAtkArasamarthAH rAmaM dRSTvA cakArAlakSmaNaM ca tathA prItAssantaH abhyagacchan Abhimukhyena jagmurityarthaH // 10 // ta itei / rAmaM dRSTvA lakSmaNaM ca vaidehIM ca dRTTA maGgalAni bhavAnvati AzIrvacanAni prayuJjAnAH udyantaM somamiva sakalajagadAnandakaraM taM rAmameva sveSTadevatAtvena pratyagRhNan svIcakurityarthaH // 11 // ti0 uyantaM somamiva priyadarzanam " tasmAtsomarAjAno brAhmaNAH " iti zruteH svakutarakSakaM somamiva svarakSakaM dharmacAriNaM rAmaM dRSTrA yazasvinI pAtivratyayazovatI rakSaHkulahArahetutvarUpazovatI vA sItAM ca dRSTvA ata evAne rakSaNaprArthanopapadyate / maGgalAni AzIrvAdAn // 11 // For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersun Gyanmandir bA.rA.bhU. tani0-pratyagRhNana AtmIyatAkaraNaM pratiyahaH / nisRSTAtmA suhRtsu ceti vakSyati // 13 // maGgalAzAsananimittaM saundaryasaukumAryAdikamAha-rUpati / rUpasyATI AHkA. zarIrasya saMhananaM 'samaH samavibhaktAGgaH' ityuktAvayavasaMsthAnavizeSam / lakSmI samudAyazobhAm / saukumArya puSpahAsatulyakomalatAm / suvepatAM zobhana sa01 laavnnyvttaam| lAvaNyasvarUpamuktam-"muktAphaleSu cchaayaayaastrltvmivaantraa| pratibhAti yadaGgeSu lAvaNyaM tdihocyte||" iti| vismitAnAmAkArA ivA rUpasaMhananaM lakSmI saukumArya suveSatAm / dadRzuvismitAkArA rAmasya vanavAsinaH // 12 // vaidehI lakSmaNaM rAmaM netrairanimiSairiva / AzcaryabhUtAn dadRzuH sarve te vanacAriNaH // 13 // kArA yeSAM te vismitAkArAH, vismayAvedakasvamukhaprasAdaphullanetratvAdiyuktA ityarthaH / vanavAsinaH vikArahatau satyapyavikRtacittA ityrthH| vanavAsino'pi vismitAkArAH santaH rAmasya rUpasaMhananAdikaM ddRshuH| abhedena pratyayadyotanArtha ckaaraapryogH| yadvA abhUpaNepi bhUpitavadbhAsamAnatvaM rupam / tathoktam / / |"aGgAnyabhUpitAnyeva valayAdyarvibhUpaNaiH / yena bhUpitabadbhAti tadrUpamiti kthyte|" iti| saMhananaM saundaryam / tadapyuttam-"aGgapratyaGgakAnAM yaH snnivesho| KiyathocitaH / suziSTasandhibandhaH syaatttsaundrymihaacyte||" iti / lakSmI lAvaNyaM taccAnaM pUrvameva saukumAryamapyuktameva / suvepatAm ucitazRGgArasaMpanna tvam // 12 // etaM nyAyaM sItAlakSmaNayorapyAtideNumAha-vaidehImiti / sarve vanacAriNaH / AzcaryabhUtAn adRSTapUrvatayA AzcaryAvahAn / vaidehI lakSmaNaM rAmaM ca divyarUpadarzanajanitAnandabhaGgabhIrutayA vismayavisphAritekSaNatayA ca sarvathA nirnirmapariva sthitai trairupalakSitAH santaH dadRzuH / anena pUrvazloke vismitAkArA ityetadvivRtam // 13 // tanika-netrairanimipariva jaganmAhanadizyamaGgalavigrahadarzanAnandavicchedabhayena nimeSarahitanatraiH / ipazabdo vAkyAlaGkAre / speti / rAmasya rUpAdika vanavAsino munayaH dahazuriti sambandhaH / rUpaM nAma-" aGgAnyabhUSitAnyeva prekSaNIyavibhUSaNaH / yena bhapitabadbhAti tadrUpamiti pa. kathyate // " iti / saMhananam avayavAnAM saMzliSTasandhivandhaH saundaryam-" aGgapratyaGgakAnAM yassannivezo yathocitama / suniSTasandhibandhastatsaundaryamiti cocyate // " lakSmIH kAnti: lAvaNyamityarthaH / "muktAphaleSu chAyAyAstaralatvamivAntarA / pratibhAti yadaGge lAvaNyaM tanigadyata // " saukumArya mArdavam / / suveSatAm ucitazRGgArasampannatAm / vismitAkArAH vismito'ntaHkaraNadharmaH adbhutavastudarzanajanyaH. AkAraH tayAkamukhaprasAdavisphAritekSaNatvAdiH tadvantaH // 12 // vaidehImiti / vanacAriNaH pazupAkSamagAdayaH / ayaM bhAvaH-padmabhavapramukhAnAmadhyagocaro bhagavAna sItAlakSmaNopetaH zrIrAmaH paGgorupari gaGgApravAhavadasmAkamapi purataH prAdurAsIditi sakalajaganmohanadivyamaGgalavigrahadarzanAnandavicchedabhayena nimeSarahitene trairmugAdayopyAzcaryabhUtA dadRzurityarthaH / For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie animiSatve hetumAha AzcaryabhUtAniti // 13 // atreti / atra AzramamaNDale / mahAbhAgAH mahAbhAgyAH RSayaH / sarvabhUtahite ratam atithiM nyAyataH pUjA / / ham / enaM rAghavaM parNazAlAyAM svasvaparNazAlAyAM sanyavezayan sthaapyaamaasuH||14|| tata iti / rAmasya satkRtyeti paSThayApI / "na lokAvyayaniSThA-" ityAdinA niSedhAt / satkRtya satkAraM kRtvA, kuzalapraznAdikaM kRtvetyarthaH / pAvakopamA ityanena rAmasya pavitrANAM pavitratvamuktam / dharmacAriNa / / atrainaM hi mahAbhAgAH sarvabhUtahite ratam / atithiM parNazAlAyAM rAghavaM sanyavezayan // 14 // tato rAmasya satkRtya vidhinA pAvakopamAH / Ajahaste mahAbhAgAssalilaM dharmacAriNaH // 15 // mUlaM puSpaM phalaM vanyamAzrama ca mahAtmanaH / nivedayitvA dharmajJAstataH prAJjalayo'bruvan // 16 // dharmapAlo janasyAsya zaraNyastvaM mahA yazAH / pUjanIyazca mAnyazca rAjA daNDadharo guruH // 17 // ityanena satkArasya dharmAcaraNaphalatvamuktam / mahAbhAgA iti sukRtaparipAka ucyate / salilam aAdhucitam AjahuH // 15 // mUlamiti / dharmajJAH zeSiNi zeSavRttirUpadharmajJAH / prAJjalayaH prakRSTAnalayaH, mUrdhni kRtAJalaya ityrthH| mahAtmanaH zeSiNo rAmasya / vanyaM mUlAdikamAzramaM ca nivedayitvA imAni bhavadIyAni yatheSTaM viniyukSveti nivedya tato'bruvan // 16 // tani0-AtmIyabharasamarpaNamatrocyate // 16 // dharmapAla iti / dharmapAlaH varNAzrama dharmapAlakaH / asya Artasya munijanasya zaraNyaH zaraNArhaH / pUjanIyazca devatAbuddhyA arcanAIH / mAnyaH rAjabuddhyA bahumAnAIH / mAnyatve hetuH rAjA daNDadhara iti / daNDasya nigrahasya dharaH kartA / pUjanIyatve heturgururiti // 17 // ivazabdo vAkyAlaGkAre // 13 // aba asmin dine / mahAbhAgAH RssyH|| 14 // paramapuruSasya tava sandarzanena vayaM mahAbhAgA atidhanyAzceti priyavacanaissa tkRtya / salilaM salilAdipajAdravyam, AnIyeti zeSaH / AjahuH rAmasya pUjAmiti zeSaH // 15 // vanyaM bane bhavam / AzramaM nivAsasthAnaM ca nivedayitvA imAni vastUni deva tvadIyAnItyuktvA prAbalayaH ayamevAdipuruSa iti nizcayabuddhayA sambuddhabhaktirasena baddhAJjalayo bhaktinamrAH bhagavantaM zrIrAmamanavan vijJApa yanti smetyarthaH // 16 // vijJApanaprakAramevAha-dharmapAla ityAdinA / dharmapAlaH vrnnaashrmdhrmpaalkH| zaraNyaH Artasya sarvalokasya rakSitA / daNDadharaH duSTa nigrahakartA / bhagavadavatArarUpeNa guruH pUjyaH aaadistkriyaapuujaaiiH| rAjA rAjarUpeNa mAnyaH bahumAnAhazca tvamasIti zeSaH / kuto mamaitAdRzaprabhAva iti zaGkAyAM For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org TI.A.kI. bA.rA.bhU. / pUjyatve hetvantaramAha-indrasyeti / iha bhUsvarge / indrasya caturbhAgaH caturthIzaH rAjA prajA rakSati tasmAddhetoH varAn zreSThAn bhogAn bhuGge anubhavati / / // 4 // indrasyeti lokapAlAntarANAmupalakSaNam / " aSTAbhirlokapAlAnAM mAtrAbhiH kalpito nRpaH " iti vcnaat| vastutastu indrazabdo'yaM paramAtmaparaH / sa0 1 "idi paramaizvarye " itidhAtostatraiva mukhyavRttatvAt "indro mAyAbhiH pururUpa Iyate" iti zrautaprayogAcca / indrasya paramAtmanaH caturbhAgaH caturthIzaH tadava indrasyeha caturbhAgaH prajA rakSati rAghava / rAjA tasmAdvarAn bhogAna bhuGkte lokanamaskRtaH // 18 // te vayaM bhavatA rakSyA bhavadviSayavAsinaH / nagarastho vanastho vA tvaM no rAjA janezvaraH // 19 // Acharya Shri Kailassagarsuri Gyanmandir tArabhUte vyakticatuSTaye ekavyaktibhUtaH bhavAn bhogAn bhuGga ityarthaH / pUrvAparazlokAnuguNyAccAyamevArthaH, nAnyasmai RpayaH prAJjalayo bhavanti nacAzramaM nivedayanti nApi garbhabhUtattvaM vadanti // 18 // bhavatA rakSyatve tvadezavAsitvameva niSpramAdo hetuH, nopAsanAdikamityAhuH - te vayamiti / te vayam ArttA vayam / bhavatA rakSyAH ArtarakSaNadIkSitena tvayA rkssitumhH| kimupAsana balenaivamucyate ? netyAhuH bhavadviSayavAsina iti / bhavadezavAsitvameva bhavadrakSyatve hetuH, nAnyaH / tatra pramAdAdisaMbhavAt dezavAsitve tadabhAvAditi bhAvaH / bhavatu tathaiva rakSiSyAmaH yadA rakSaNapradeze sthAsyAma ityatrAhuH nagarastha iti / nagarasthaH siMhAsanastho vA / vanasthaH tadrahito vA / tvaM svataH siddhasarvazaktikaH nirupAdhikasarvazeSI ca tvam / naH asmAkaM rAjA rakSakaH / tatra hetumAha janezvara iti / nirupAdhikasarvazeSItyarthaH // 19 // tani0 - te pUrvoktaprakAreNa AtmAtmIyabhara samarpakAH / vayam upAyazUnyatvApAyabahulatvAdimantaH / bhavatA nirupAdhikasarva lokazaraNyena rakSyAH / atiprasaGgaparihArArthamAha bhavadviSaya vAsina iti / bhavadviSayavAsitvAt sAketasambhavacarAcarajantu nyAyena prapattinirapekSameva rakSaNamityekaH pakSaH / pUrvottarazlokaparyAlocanayA prapatidvArakamityanyaH pakSaH / na ca pUrvakatAtmAtmIyarakSAbharasamarpaNenaiva prayojane siddhe viSayavAsitvakathanaM vyarthamiti zaGkayam / rakSake pazyati tatsannidhAne rakSyavinAzasya doSabhUyastvakathanArthatvAt / viSayavAsitvasya nirapekSahetutva nirbandhepi mokSavyatiriktarakSaNopAyasthAvirodhAt / na hyatra maharSayo tameva kaimutikanyAyena dRhayati indrasyeti / dikpAlacatuSTayAtpratyekaM caturthAzo rAjani saMkrAmatItinyAyenendrasya tvanniyamyasya purandarasya caturthAMzabhUto rAjApi prajA dharmeNa rakSati tasmAdrakSaNAdvarAnadhyAna bhogAnbhuGkte ca lokanamaskRtaHzceti sambandhaH / yadyevaMvidhasya rAjJopyevaM prabhAvaH sakalajagadrakSaNAyAvatIrNaspe zvarasya tava tu dharmapAlakatvazaraNyatvAdikamastIti kimu vaktavyamiti bhAvaH // 17 // 18 // astu, prakRte kimAyAtamityata Aha-te vayamiti / nanu nagaraM vihA yAgatena caturaGgabalarahitena vanasthena mayA bhavantaH kathaM rakSyA ityata Aha nagarastha iti / yatastvaM nagarastho vanastho vA rAjA anaste bhavadekazaraNA vayaM bhavatA For Private And Personal Use Only // 4 // Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | mokSApekSayA upAyAnuSThAnaM cakruH kintu duSTarAkSasa nirasanApekSayA / nagarastho vanastho veti itare mUrdhAbhiSikA buddhibalena sthAnabalena caturaGgabalena ca svarAjyamAtrarakSaNe samarthA bhavanti / sakalalokarakSaNadhurandharasyAsahAyazUrasya tava nagaravAse kiM balamupacIyate vanavAse kimapacIyate, svAbhAvika nityaniratizayazakti sampannasyAva sAdakaM | sattvaM kimapi nAstItyarthaH / sopAdhikazeSiNo dezavizeSAdisambandhApekSA nirupAdhikazeSiNastava yatra kutracidavasthAnepyasmadrakSaNamAvazyakamiti rAjazabdArthaH // 19 // nanu bhavanta eva tapaHprabhAvena svarakSaNakSamA ityatrAhuH - nyasteti / nyastaH tyakto daNDo yaiste nyastadaNDAH, zApato nigrahakaraNarahitA ityarthaH / tatra nyastadaNDA vayaM rAjan jitakrodhA jitendriyAH / rakSitavyAstvayA zazvadgarbhabhUtAstapodhanAH // 20 // hetuH jitakrodhA iti / taponAzabhItyA tyaktakrodhA ityarthaH / tatrApi hetuH jitendriyA iti / indriyajayena kAmAdyabhiSvaGgAbhAvAttanmUlako dharahitA ityarthaH / vastutastu svasAmarthyaM satyapi svarUpavirodhAnnAsmAbhirasmadrakSaNamucitamityAhuH / tvayA rakSitavyA iti ananyAIzaraNA ityarthaH / garbha bhUtAH prajAtulyAH, anenAnanyA IzeSatvamuktam / zazvaditi kAkAkSinyAyenobhayatrApyanveti tenAnanyAhizeSatvAnanya zaraNatvayoH svAbhAvikatvamuktam / tathApi sAdhanaM vinA rakSaNe'tiprasaGgaH syAdityatrAhuH tapodhanA iti / tapotra nyAsanikSepAparaparyAyaH / "tasmAnnyAsameSAM tapasAmatiriktamAhuH" iti zruteH / prapattyekadhanA vayamityarthaH / asmatkRtAM prapattiM vyAjIkRtyAsmAn rakSetyarthaH / rakSaNamatra mokSaprApaNameva / kharAdibhyastrANasya zarabhaGgAzramavAsibhirvakSya mANatvAt / ime tu munayo mokSaikaparAH // 20 // tani0- mahAprabhAvAnAM bhavatAM kuto rakSakAntarApekSetyatrAhuH - nyastadaNDAH tyaktazApAdizAsanAH / yadvA tvayyeva | vinyastasakalarAkSasa zikSAmArAH ataeva garbhabhUtAH garbho yathA prayatnena paripAlanIyaH tadvadvayamapi paripAlanIyA ityarthaH // 20 // karuNAzAlinA rakSyAH / atrAsmadrakSaNaM nAma anantakalyANaguNaikanilaya jaganmohanadivyamaGgalatvanmUrtidhyAnAnandAnubhavAntarAyarUparakSonivAraNarUpam / ati prasaGgaparihArArthamAha bhavadviSayavAsina iti / viSayo dezaH / ayaM bhAvaH - itare rAjAno buddhibalena caturaGgabalena ca svarAjyamAtrarakSaNe zaktA bhavanti, sakalaloka rakSaNadhurandharasyAsahAyazUrasya tava nagaravAse kiM balamupacIyate, svAbhAvika nityaniratizayajJAnazaktisampannasya tava vanavAse kimapacIyate ? ato yatrakutrApi | sthitasya tavAsAdhyaM kimapi nAstIti // 19 // mahAprabhAvavatAM bhavatAM kuto rakSakAntarApekSetyatrAha - nyastadaNDA iti / nyastadaNDAH tyaktazApAdi zAsanAH / yadvA tvayyeva vinyastasakalarAkSasazikSAmArAH / ata eva garbhabhUtAH garbho yathA mAtrA prayatnena paripAlanIyaH tadvadvayamapi paripAlanIyAH For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagarsun Gyanmandir Shri Mahavir Jan Aradhana Kendra www.kobatirth.org vA.rA.bha. TI.A.ko .2 // 6 // atasteSAM prapannAnAM yathocitakairyapravRttiM darzayati-evamityAdi / RpayaH evamuktvA salakSmaNaM rAghavaM vanyaiH puSpaiH phalAdibhizcApUjayan / rAghavamityanena sItApUjanamapyasiddham / mithunazeSitvasyaiva svarUpatvAt prabhAprabhAvaLyAyena tayorapRthagbhAvAt / anyaiH sngklpsiddhaiH| vividhAhAraiH mRSTAnnAdibhiH // 2 // 1 tathAnya iti / siddhAH siddhsaadhnnisstthaaH| nyAyavRttAH nyAyAnuguNavyApArAH, svarUpAnurUpakaikayavRttaya ityarthaH / vaizvAnaropamAH aspRSTavirodhinaH svarUpa evamuktvA phalairmUlaiH puSpairvanyaizca rAghavam / anyaizca vividhAhAraiH salakSmaNamapUjayan // 21 // tathAnye tApasAH siddhA rAmaM vaizvAnaropamAH / nyAyavRttA yathAnyAyaM tarpayAmAsurIzvaram // 22 // ityAce zrIrAmAyaNe vAlmI kIye AdikAvye zrImadAraNyakANDe prathamaH sargaH // 1 // kRtAtithyo'tha rAmastu sUryasyodayanaM prati / Amanya sa munIn sarvAn vanamevAnvagAhata // 3 // viruddhaniSiddhakAmyakarmAntaratyAgina ityarthaH / anye pUrvebhyo vilkssnnaaH| tApasAH kAyikakaiGkazaktA ityrthH| IzvaraM paramazepiNaM rAmaM yathAnyAyaM yatho citaM stutipraNAmAdibhistarpayAmAsurityarthaH // 22 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne prathamaH srgH||1|| evaM prathamasargeNa siddhasAdhananiSTAnAM mumukSUNAM munInAM tadIyaparyantaM viziSTaviSayakaikaya pratipAdya kharakhadhArthimunijanazaraNAgati vakSyan zaraNyatvopayogisAmarthya virAdhavadhakathanamukhena bodhayitumupakramate-kRtAtithya ityAdinA / ata eva saMkSepe "virAdhaM rAkSasaM hatvA zarabhaGgaM dadarza ha" ityatra virAdhavadhopahAramukhena zarabhaGgaM dRSTavAniti vyAkhyAtam / tuzabdena atryAdikRtAtithyA lakSaNyamucyate / ananyaprayojanadattaM hi bhagavataH parama bhogya patraM puSpamityAdi / athazabdaH kRtsavAcI, kAtsnyena kRtAtithya ityrthH| bhaktairyat kiJciddattamapi tat sarvAtithyatvena hi bhagavAn svIkaroti / ityarthaH // 20 // anpainIvArAdibhiH // 21 // siddhAH bharadvAjAdivasiddhasaGkalpAH / nyAyavRttAH nyAyo bhagavapAsanAdirUpadharmaH sa para pataM zIlaM yeSAM te tathA kRtAbhyavahAramIzvaraM sakala jagatsvAminaM nIrAjanamaGgalastutyAdibhiryathAnyAyaM yathAvidhi tarpayAmAsuH // 22 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNa tattvadIpikAkhyAyAm AraNyakANDavyAkhyAyAM prathamaH sargaH // 1 // kRta iti / sUryasyodayanaM prati udayakAla ityarthaH / avagAhata prASizat // 1 // sa0-salakSmaNa lakSmaNena zrIvAsacina vaideyA sahitamiti yAvat / etena pUrva rAmalakSmaNAbhyAM saha dRSTApAsItApAH kavanaspamiti zaGkA parAstA // 21 // For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sUryasyodayanaM pratIti karmapravacanIyayoge dvitIyA / "lakSaNetthambhUtAkhyAna-" ityAdinA prateH karmapravacanIyatvam / udayanaM prati udayakAle, prAtaHsrAnAdi kAvasAna ityarthaH / vanamevAnvagAhata naca tatra sthaatumecchdityrthH||1|| nAnAmRgagaNetyAdizlokadvayamekAnvayam / dhvastavRkSalatAgulmaM tuGgakaThina virAdhadehasaMparkAditi bhaavH| durdarzasalilAzayamityatrAyepyayameva hetuH|nisskuujnaanaashkuni niHzabdanAnAvidhapakSikaM, sudUramuDDIyamAnopi pakSI tasmAt bhiyA niHzabda lIyata iti bhaavH| jhillikAgaNanAditaM jhillikAbhistu durdarzatvAt sarvadA zabdyata ityarthaH / nAnetyAdi sarva vanamadhyavizeSaNam // 2 // 3 // nAnAmRgagaNAkIrNa zArdUlavRkasevitam / dhvastavRkSalatAgulmaM durdarzasalilAzayam // 2 // niSkUjanAnAzakuni jhillikAgaNanAditam / lakSmaNAnugato rAmo vanamadhyaM dadarza ha // 3 // sItayA saha kAkutsthastasmin ghora mRgAyute / dadarza girigRGgAbhaM puruSAdaM mahAsvanam // 4 // gambhIrAkSaM mahAvaktraM vikaTaM viSamodaram / bIbhatsaM viSamaM dIrgha vikRtaM ghoradarzanam // 5 // vasAnaM carma vaiyAghraM vasA, rudhirokSitam / trAsanaM sarvabhUtAnAM vyAditAsya mivAntakam // 6 // trIna siMhAMzcaturo vyAghrAn drau vRkau pRSatAn dsh| saviSANaM vasAdigdhaM gajasya ca ziro mahat / avasajyAyase zUle vinadantaM mahAsvanam // 7 // sItayA sahetyAdi sArghazlokacatuSTayamekAnvayam / ghormRgaastrvaadyH| puruSAnatti bhakSayatIti purussaadH| pacAyaca / raaksssmityrthH| mahAsvanaM dRDhakaNTha dhvanikam // 4 // gambhIrAkSaM nimrAkSam / mahAvakaM pRthutaramukham / vikaTaM vizAlam / vipamodaraM ninonnatodaram / bIbhatsaM mAMsarudhirAliptazarIratayA kutsitam / vipamaM nyUnAdhikAvayavam / vikRtam uktaprakAreNa vikRtaveSam ata eva ghoradarzanam // 5 // vasA mAMsaM tayA AIm / rudhirokSitaM raktasiktam / / vyAditAsyaM vyAttAsyam / ArSa iT ||6||triinityaadi / bhakSaNArthamiti shepH| pRSatAn bindumRgAn / Ayase ayomaye shuule| avasajya protAn vRkSAdidhvaMse virAdhakRtopaplavaH kAraNaM durdurzasalilAzayamityuktahetoreva / pakSiNAM sAdhvasena nikUjAH nizzabdA nAnAvidhAH zakunayo yasmin tat / / jhillikAgaNanAditaM rAmo vanamadhyaM dadarzeti pUrveNa sambandhaH // 2 // 3 // girizRGgAmaM gireHzRGkha AbhA upamA yasya tam // 4 // gambhIrAkSaM nimranayanam / vikaTaM pAvakram / bIbhatsaM kutsitam / viSamaM nisronnatam / vikRtaM vakSyamANadharmavattvAviparItaveSam // 5 // vasAI carma vasAnam vasA mAMsavizeSaH // 6 // bhakSaNArtha siMhAdIna I For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. 06 // www.kobatirth.org kRtvA mahAsvanaM yathA bhavati tathA vinadantaM vinAdaM kurvantam // 7 // kAla saMhArakAle / prajA uddizya antako yathA cAvati tathA abhya dhAvata // 8 // aGkena kArTapradezana // 9 // sabhAryAviti bhAryAzabdo yoSinmAtravAcItyekaM vadanti / anye tu yathA prANabhRta upadadhAti ityatra prANabhRcchandaH prANabhRdaprANabhRtsAdhAraNaH yathAca "RtaM pivantau" ityatra pAnakartrakartRsAdhAraNAM jIvezvarayoH pivacchacdaprayogaH tathA chatrinyAya nAtrApi sabhAryAvityuktamityAhuH / tathApi dhvanidoSo'varjanIyaH / vastutastu dvayorekA bhAryAstIti durbuddhinaivamuktamiti samyak / kSINa sa rAmaM lakSmaNaM caiva sItAM dRSTvA ca maithilIm / abhyadhAvata saMkruddhaH prajAH kAla ivAntakaH // 8 // sakRtvA bhairavaM nAdaM cAlayanniva medinIm / aGkenAdAya vaidehImapakramya tato'bravIt // 9 // yuvAM jaTAcIragharau sabhAyeM kSINa jIvitau / praviSTau daNDakAraNyaM zaracApAsidhAriNau // 10 // kathaM tApasayorvI ca vAsaH pramadayA saha / adharma cAriNau pApau kau yuvAM munidUSakau // 11 // 1 Acharya Shri Kailassagarsun Gyanmandir jIvitau maddhaste patanAditi bhAvaH / yadvA kSINajIvitau praviSTau kSINajIvitatvAdeva praviSTau / atra praviSTAnAM jIvitaM durlabhamiti bhAvaH // 30 // vastuto viparItAcArau yuvAM mama vadhyAvevetyAzayenAha kathamiti / vAM yuvayoH pramadayA saha vAsazca kathaM viruddha ityarthaH / "na cavAhA-" iti niSedhepi vAmAdezaH Ayase zUle avasajya nidhAya protaM kRtvA mahAsvanaM yathA tathA vinadantamevaMvidhaM virAdhaM daddazaiti pUrveNa sambandhaH // 7 // sa iti / saH virAdhaH / kAle yugAnta kAle / kruddho'ntakaH prajA uddizya yathA dhAvati // 8 // aGkena kaTipradezeneti yAvat // 9 // yuvAmityAdi / sabhAryAviti bhAryAzabdastu ghoSinmAtravAcI / ekayA jyoSitA sahitau / sabhAryazabdaH chatriNo gacchantItivallAkSaNiko vA // 10 // kathamiti / vAM yuvayoH / muniSako muniveSazaracApAsidhAraNAt ata eva pApau // 11 // For Private And Personal Use Only TI..kAM TI0-atra virAdhena sItAmahaNaM svApIpArihArArthameva natu dAbuSA / taduktaM skAnde-" sopi tAM jAnakI vA zIghra saJjAtavikramaH / iyaM yasa mahAzayiM svargasya kAraNam / asyA vizedho mojJapi kAraNa bandhanepica / tasmAdimA majiSyAmi diSTadhA prAptaM hi darzanam / iti darzanamAtreNa vimuktAcaparaH / maktiyukto jahareinAM sItAM caitanyarUpiNIm // " iti // 9 // sabhAyAM sabhAyAmAya samArthI // satya0- samAya bhAryAsahitau / sItAyA umayabhAryAtvabhrameNeyamuktiH dvayorekapriyatvaM pramANavika sadapi tadanumataM cenmamApi sA mAryA bhavati tramamamiyamuni eka rohA mama bhAryA bhaviSyati iti vakSyamANaM yukaM bhavati / chatrinyAyena vA // 10 // | // 6 // nArI barA Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 ArSaH / kathaMzabdoktaM vivRNoti adharmeti / munidUSakau muniveSaviruddhazaracApAsidhAraNAditibhAvaH / ata eva pApau // 11 // mRdhe yuddhe // 12 // 13 // sagarvitaM sagarvam / bhAve niSThA / udvegAt bhayAt // 14 // 15 // parizuSyatA zokasaGkucitena mukhena upalakSitaH // 16 // 17 // kaikeyyAH asmAsu viSaye yadabhipretaM yo'bhiprAyaH / yacca priyaM varavRtaM varavyAjena vRtaM tadadyaiva susampannaM phalitam // 18 // abhipretazabdoktaM sUkSmekSikayA vivRNoti - yA na ahaM vanamidaM durgaM virAdho nAma rAkSasaH / carAmi sAyudho nityamRSimAMsAni bhakSayan // 12 // iyaM nArI varArohA mama bhAryA bhaviSyati / yuvayoH pApayozcAhaM pAsyAmi rudhiraM mRdha // 13 // tasyaivaM bruvato dhRSTaM virAdhasya durAtmanaH // 14 // zrutvA sagarvitaM vAkyaM sambhrAntA janakAtmajA / sItA prAvepatodvegAtpravAte kadalI yathA // 15 // tAM dRvA rAghavaH sItAM virAdhAGkagatAM zubhAm / abravIlakSmaNaM vAkyaM mukhena parizuSyatA // 16 // pazya saumya narendrasya jana kasyAtmasambhavAm / mama bhAryA zubhAcArI virAdhAGke pravezitAm / atyantasukhasaMvRddhAM rAjaputrIM yazasvinIm // 17 // yadabhipretamasmAsu priyaM varavRtaM ca yat / kaikeyyAstu susampannaM kSipramadyaiva lakSmaNa // 18 // yA na tuSyati rAjyena putrArthe dIrghadarzinI // 19 // yayAhaM sarvabhUtAnAM hitaH prasthApito vanam / adyedAnIM sakAmA sA yA mAtA mama madhyamA // 20 tuSyatIti / dIrghadarzinyA kaikayyA asmadvyasanaM pUrvameva yadi na cintitaM syAttarhi putrArthaM rAjyameva varayet natu matpravAsanam / matpravAsanavaraNAdava gamyateH ayaM vanaM gatazcet sItApi gacchet sA ca rAkSasAdibhirapahiyeta, tena rAmopi vyasanaM mahatprApnuyAt, tatazca matputrasya rAjyaM niSkaNTakaM syAditi tayorbhItyutpAdanAya virAdhaH svayameva svasvarUpaM kathayati ahamityAdinA / mRdhe yuddhe // 12-15 // tAmiti / parizuSyatA mukhenopalakSitaH // 16 // virAdhA pravezitAM virAdhenAGke pravezitAm // 17 // asmAsu viSaye kaikeyyA yadduHkhaM vane sampAdanIyatayA abhipretaM tat kSipramadyaiva susaMvRttaM siddhamityarthaH // 18 // yeti / yA putrArthe putraprayojananimittam / rAjyena rAjyAbhiSekakaraNamAtreNa na tuSyati, sarvabhUtAnAM hitopyahaM yayAhaM dIrghadarzinyA vanamapi putrarAjyasthairyAya prasthApitaH / yA mama mAtA madhyamA sA kaikeyI adya divase sakAmA jaataa| nanu pUrva mAtA yavIyasItyuktam, kathamidAnIM madhyametyucyate ? satyam, kausalyAsumitrAbhyAM kanIyasI satya0 - madhyamA sumitrA, tatsAmAnmadhyama' kaikeyI athavA madhyamA uktakAriNI / dvitvAnmantharoktakAriNIti proktakAriNItyarthaH / " proktakArI tu madhyamaH" ityukteH // 20 // For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ma. 7 // sa02 kA kaikeyI nUnamamanyateti bhaavH| putrArthe putraprayojananimittam / mAtA mama madhyameti / yadyapi pUrva mama mAtA kanIyasItyuktam tathApi mahiSItrayApekSayA kanIyasItvaM sarvadazarathapatnyapekSayA madhyamAtvam, trizataM paJcAzacca dazarathapatnyaH santIti pUrvamevoktam / adya asmin divase / idAnIm asmin kSaNe // 19 // 20 // kiM te tAdRzaM vyasanaM tabAha-parasparzAditi / vaidehyAH parasparzAdyathA duHkhataram atiduHkhaM pitRviyogAdrAjyaharaNAcca tathA duHkha parasparzAttu vaidehyA na duHkhataramasti me / piturviyogAtsaumitre svarAjyaharaNAttathA // 21 // iti bruvati kAkutsthe bASpazokapariplute / abavIllakSmaNaH kruddho rukho.nAga iva zvasan // 22 // anAtha iva bhUtAnAM nAthastvaM vaasvopmH| mayA preSyeNa kAkutstha kimarthaM paritapyase // 23 // zareNa nihatasyAdya mayA kruddhena rksssH| virA dhasya gatAsorhi mahI pAsyati zoNitam // 24 // rAjyakAme mama krodho bharate yo babhUva ha / taM virAdhe pramo kSyAmi vajI vacamivAcale // 25 // nAstIti yojanA // 21 // itIti / ruddhaH mantragaNaniruddhaH / nAgaH srpH| zvasan rAmazokadarzanAditi bhAvaH // 22 // vAsavopamo bhUtAnAM nAthaH san anAtha iva nAthasApekSo nara iva / viziSya mayA preSyeNa sahitopi kimartha paritapyase / vAstavArthastu-bhUtAnAM sarvalokAnAM nAthaH vAsava upamIyate'neneti / vAsavopamaH tvam anAtha iva nAthabhinna iva kimarthaM paritapyase / evameva tattvaM jaguH / yathA vizvAmitraH "ahaM vedmi mahAtmAnam" iti / yathA ca parazu rAmaH " tvayA trailokyanAthena yadahaM vimukhIkRtaH" iti / evamRSayopi // 23 // preSyeNa tvayA kiM kriyata ityatrAha-zareNeti // 24 // kaikeyyAH bharatArtha rAjyakAyitvAt bharatasyApi rAjyakAmatvam / taM virAdhe vimokSyAmIti zaraNAgate bharate durvimocatvAditi bhAvaH / nanu bharatakaikeyIbhyAmajJAnAt pravAsanaM kaikeyI, anyAsA dazarathastrINAM jyAyasItyubhayAtmakatA vidyata ityubhayanirdezaH // 19 // 20 // vaidehyAH parasparzAt yathA me duHkhataram atiduHkhaM tathA piturvinAzAta svarAjyaharaNAdapi me duHkhaM nAstItyanvayaH // 21 // bAppazokapariplute netrajalamanastApAbhyAM vyApte kruddhaH kekIyIM prati // 22 // bhUtAnAM brahmAdInAmapi nAthaH paramapuruSopi tvam anAtha iva prAkRta iva kimarthaM paritappase / "sa rAma lakSmaNaM dRSTvA" ityArabhya "kimarthaM paritapyase" ityantasya granthasandarbhasya vAstavArthastusaH virAdhA rAma lakSmaNaM vaidehIM ca dRSTvA saMkruddhassana sItAmabhyadhAvat, grahItumitizeSaH / rAmAdIna dRSTvA tattejasAbhibhUto virAdhaH svavRttAntaM kathayan tAna / // 7 For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAritaM punarAgantavyamiti kSamApaNasya kRtatvAt kutaH punaH rAmalakSmaNAbhyAM tatra rAjyApahAritvamanusmaryaMte ! ucyate-anantaraM tathAnuSThAnepi pUrva kaikeyyA tathA cintitatvAttasya cAvazyakartavyatvA duHkhakAle taccintanam / tathApi vyasanakAlepi paradoSodghATanaM satpuruSAnucitaM rAmaprakRtiviruddhaMM ca suptapramattakupitAnAM bhAvajJAnaM dRSTamiti nyAyena doSadarzanameva rAmasya hArda tadupekSakatvaM tvabhinayamAtramiti syAt / atrocyate vyasanakAle loko mama bhujabalavegavegitaH patatu zaro'sya mahAna mahorasi / vyavasayatu tanozca jIvitaM patatu tatassa mahIM vighUrNitaH // 26 // ityArSe zrIrAmAyaNe vAlmIkiye AdikAvye zrImadAraNyakANDe dvitIyaH sargaH // 2 // * athovAca punarvAkyaM virAdhaH pUrayan vanam / AtmAnaM pRcchate brUtaM kau yuvAM kva gamiSyathaH // 1 // vAcyamavAcyaM ca na jAnAtItyamumarthaM vyaJjayitumevamuktamiti // 25 // mameti / bhujabalavegena dhanurAkarSaNavegena vegitaH AnItavegaH / itajanto vA / vighUrNitaH || saJjata bhramaNaH // 26 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne dvitIyaH sargaH // 2 // atha virAdhAnugrahAya tadAkramaNaM tRtIye- athovAcetyAdi / pUrayan, zabdaneti zeSaH / AtmAnaM yuSmatsvarUpaM pRcchate mahyamiti zeSaH / brUtamiti loNmadhyamapuruSadvivacanam pRcchati sa kRtvetyAdizlokapaJcakena / tataH sa virAdhaH aGke samIpe AgatyetizeSaH / vaidehImanAdAya apakramyAbravIt, rAmalakSmaNAviti zeSaH / yuvAmiti sabhAryau sabhAyAmAryau kSINajIvito kSINaM jIvitamarINAM yAbhyAm / zaracApAsidhAriNau santo jaTAcIradharau ca santau daNDakAraNyaM praviSTau / yadyapi tApasayova pramadayA saha vAso yadyapi tathApi kathaM pApau kathaM munidUSakoM, tAdRzau na bhavata ityarthaH / atra hetuH - adharmacAriNau adharmaM carato bhakSayato nAzayata iti tathA etAdRzavizeSaNaviziSTau ko yuvAm ? kikha ahamiti / ahaM virAdho nAma rAkSasaH idAnIM mama pApayoH pApAbhyAM hastAbhyAmiti zeSaH / RSimAMsAni bhakSayan sAyudho mRdhe rudhiraM pAsyAmIti dhiyA durga vanaM carAmi / kiJca mayA kAntyA AryA zreSThA iyaM nArI yuvayoH kA bhaviSyatIti tAvabravIditi pUrveNa sambandhaH / tasyeti / RSimAMsAni bhakSayan carAmItyevaM duSTaM yathA tathA virAdhasya bruvataH sataH sItA praavept| tAmiti / virAdhAGke virAdhasya samIpe pravezitAM sthitAmityarthaH / sItAM dRSTvA parizuSyatA mukhenopalakSitaH sItAbhItyeti zeSaH / abravIt / pazyeti virAdhAGke tatsamIpe pravezitAM sthitAm / yadabhipretamityAdivAkyAni sItAbhI tinimittenoktAnIti draSTavyAni / parasparzAt parasya rAkSasasya sparzAt samIpagamanAdityarthaH / vASpazokapariplute sItAbhItinimittamiti bhAvaH / / 23-25 // | mameti / bhujabalavegavegitaH bhujabalasya vegena vegitaH / saJjAtavegaH sazaraH mahIM mahyAM patatu, virAdha iti zeSaH // 26 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM dvitIyaH sargaH // 2 // atheti / pUrayan zabdeneti zeSaH / AtmAnaM yuSmatsvarUpaM pRcchate mahyam // 1 // ityuktvA lakSmaNaH zrImAn rAkSasaM prahasanniva ko bhavAnvanamabhyetya cariSyati yathAsukham / itIti / uktvA rAmaM pratIti zeSaH / rAkSasam abravIditi zeSaH / ayaMzlokaH mahezvareNa vyAkhyAvaH ||1|| For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir zA.rA.bhU. prabhaprakAramAha kAviti ||1||raakssstven prakRtyA jvalitAnanamiti bhayahetUktiH / AtmanaH sambandhi ikSvAkukulamuvAcetyanvayaH / izvAkuvaMzyadazaratha TI.A.ko. putrAvAvAM pitRvacanAdanaM gamiSyAva ityuvaacetyrthH|| 2 // adharmacAriNau pApAviti pUrvoktavirAdhavacanasyottaramAha-kSatriyo vRttasampannAviti / .3 vAmiti kasya putraH kiMprabhAva iti jnyaatumicchaamiityrthH| 'ahaM vanamidaM durga virAdho nAma rAkSasaH' iti nAmajAtyoH pUrvamuktatvAnna tdvipyo'yNprshnH||3|| tamuvAca tato rAmo rAkSasaM jvalitAnanam / pRcchantaM sumahAtejA ikssvaakukulmaatmnH||2|| kSatriyau vRttasampannau viddhi nau vanagocarau / tvAM tu veditumicchAvaH kastvaM carasi daNDakAn // 3 // tamuvAca virAdhastu rAmaM satyaparA kramam / hanta vakSyAmi te rAjana nibodha mama rAghava // 4 // putraH kila jayasyAhaM mama mAtA shtdaa| virAdha iti mAmAhuH pRthivyAM sarvarAkSasAH // 5 // tapasA cApi me prAptA brahmaNo hi prasAdajA / zastreNAvadhyatA loke'cchedyAbhedya tvameva ca // 6 // utsRjya pramadAmenAmanapekSau yathAgatam / tvaramANau palAyeA na vAM jIvitamAdade // 7 // rAmAnu0-kSatriyAviti / vanagocarAviti bahuvrIhiH // 3 // tamiti / hanteti svAbhiprAyakIrtanodyogajagarveNa / mama mattaH me svarUpamiti zeSaH / nibodhetyuvAcetyA nvyH||4|| virAdhaH vigatArAdhanaH durArAdhya ityanvarthasaMjJaH / rAkSasAH sajAtIyAH, sajAtIyaiH kRtaM nAmedaM na tu mAtApitRbhyAmiti bhAvaH // 5 // cApi kinyc| tapasA sAdhanena brahmaNaH prasAdajA zastreNAvadhyatA amAraNIyatA prAptA / acchedyAbhedyatvaM ca prAptam, prANaviyojanahetukhaNDanavidAraNAnahatvaM 2ca praaptmityrthH||6|| anapekSI apekSAyAM maraNaM dhruvamiti bhaavH| tvaramANau mandagamane me manazcalediti bhAvaH / na vAM jIvitamAdade uttamapramadAratna tamiti / AtmanaH ikSvAkukulamikSvAkuvaMzaprabhavatvam uvAcetyanvayaH // 2 // 3 // hanteti / mama nibodha mama vacanAnme svarUpamiti zeSaH ||4||5||shkhenn yena kenApi zastreNa zakhabalenAcchedyAbhedyatvam, chedabhedAbhyAmavyathanIyatvaM tAbhyAM vyathA nAstItyarthaH // 6 // anapekSI prmdaashaarhito| vo yuSayoH / vastutastu-utsRjya sa0-vanaM gocaro yayostI / vanasya yA gaurbhUstasyAM carata iti to tayotI / samAsAntavidheranitthatvAnna Tac / yadvA gavi carato gaucarI vanasya gocarI vanagocarI / vanapadArthasya yogyatayA gocarapadaikadezago padArthenAnanvayaH / " dIptAnalArphagutimaprameyam" ityatrAprameSatvasya yutAvanvayo jJeyaH // 3 // sarvarAkSasA ityanena lokaprasiddhatvaM dyotayati // 5 // loke ye cheyAsteSAmameyatvam / yadvA yAnAmanAnAmabhedyatvam / avadhyatvaprakAranirUpaNaM vaitat // 6 // For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatisth.org Acharya Shri Kalasagasun Gyarmandie prApaNAditi bhAvaH // 7 // tam evaM parupaM vadantam / parupavacanAdeva hetoH kopasaMraktalocanaH / vikRtAkAraM vikRtAkAramApi pApe sItAharaNe ceto yasya tam // 8 // kSudra hInajAte ! dhikAre heturayam / hInArtham uttamAGganAbhilAparUpahInaprayojanamiti yAvat / mRtyum anvepaNahetuM maraNaM samprA psyase anveSaNaM saphalaM bhavipyatItyarthaH / tadA kiJcidupekSayA gantumudyuktaM pratyAha tiSThati / gamanaM ca durlabhamityAha neti / me purata iti / taM rAmaH pratyuvAcedaM kopsNrktlocnH| rAkSasaM vikRtAkAraM virAdhaM pApacetasam ||8||kssudr dhik tvAM tu hInAtha mRtyu manveSase dhruvam / raNe saMprApsyase tiSTha na me jIvan gamiSyasi // 9 // tataHsajyaM dhanuH kRtvA rAmaH sunizitAna zarAn / suzIghramabhisandhAya rAkSasaM nijaghAna ha // 10 // dhanuSA jyAguNavatA sapta bANAn mumoca ha / rukma puvAna mahAvegAna suparNAnilatulyagAn // 11 ||te zarIraM virAdhasya bhittvA brhinnvaassH| nipetuH zoNitA digdhA dharaNyAM paavkopmaaH|| 12 // sa viddho nyasya vadehIM zUlamudyamya rAkSasaH / abhyadravatsusaMkruddhastadA rAma salakSmaNam // 13 // sa vinadya mahAnAdaM zUlaM zakradhvajopamam / pragRhyAzobhata tadA vyAttAnana ivAntakaH // 14 // zeSaH // 9 // rAkSasaM prati zarAn nijaghAna amuJcat / " ina hiMsAgatyoH" iti dhaatuH|| 10 // punaH zarAn viziMpannAha-dhanuSeti / jyArUpo guNo rajjuH tadvatA / mahAvegAn ata eva suparNAnilAbhyAM tulyaM gacchantIti tathoktAn // 11 // bAhaNavAsasa iti svArthe inan / bahiNavAsasaH barhapatrA ityarthaH / zoNitena AdigdhAH IpalliptAH raktodmAtpUrvameva zarIrAnnirgamAditi bhAvaH / pAvakopamA iti bhUsthatRNAdidahanAdagnisAmyasiddhiH // 12 // viddhaH bANavedhajanitavedanAtizayavAn ! nyasya bhUmau nikSipya // 13 // mahAn nAdaH pratidhvaniyasmistadyathA bhavati tathA vinaya / zaka mAmiti zeSaH pramadAmAdAyeti ca shessH| yathAgataM tvaramANo palAyethAM gcchethaam| vA yuvayoH jIvitaM prANasamaM strIratnam / nAdade ityuvAcati pUrveNa sambandhaH // 7 // kSudreti / raNe tiSTa dhruvaM saMpArapase mRtyumityanuSataH / me mama purataH / jIvan ka gamiSyasIti sambandhaH ||9||shraanbhisndhaay dhanuSIti zeSaH / sudIrghamAkarNa mAkRSyeti shessH|| 10 // jyAguNavatA jyIzabdavatA suparNAnilAbhyAM tulyaM gacchantIti tathA // 11 // bahiNavAsasaH bahavAsasa iti yAvat / vAsaH patram / zoNitAdigdhAH rktaaliptaaH||12|| viddhaH tADitaH / daidehIM nyasya ! vastutastu-naidehIM nyasya sItAsamIemagatvA ! mahAnAdaM vinadya kRtvA // 13 // 14 // For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir .rA.ma. TI.A.at. dhvajopamaM tadvadunnatam / vyAttAnanaH vivRttaasyH| anena prasAritajihvatvaM lakSyate / zUlopameyatAlAbhAya // 14 // atha sItAnikSepAnantaram / yathoSTaM bANa mocanArhatvAdIptaM pUrvabANebhyastejasvinam / zaravarSa zarasamUham / ubhAbhyAmapi mocanIyatve hetavaH rAkSasa ityAdivizeSaNAni / kAlAntakaramopame kAle saMhArakAle antako nAzako yo yamastattulye // 15 // prahasya kimetemazakaprAyairiti hasitvA / ajRmbhata gAtravinAmamakarot / bANAH kAye kiJci atha tau bhrAtarau dIptaM zaravarSa vavarSatuH / virAdhe rAkSase tasmin kAlAntakayamopame // 15 // sa prahasya mahAraudraH sthitvAjRmbhata raaksssH| jRmbhamANasya te bANAH kAyAnniSpeturAzugAH // 16 // sparzAttu varadAnena prANAn saMrodhya rAkSasaH / virAdhaH zUlamudyamya rAghavAvabhyadhAvata // 17 // tacchUlaM vacasaGkAzaMgagane jvalanopamam / dvAbhyAM zarAbhyAM ciccheda rAmaH zastrabhRtAM vrH|| 18 // tadrAmavizikhacchinnaM zUlaM tasya karAdbhuvi / papAtAzaninA chinnaM meroriva zilAtalam // 19 // tau khaDgaukSipramudyamya kRSNasarpopamau zubhau / tUrNamAptatastasya tadA praharatAM balAt // 20 // sa vadhyamAnassubhRzaM bAhubhyAM parirabhya tau / aprakampyau naravyAghrau raudraH prasthAtumaicchata // 21 // tasyAbhiprAyamAjJAya rAmo lakSmaNamabravIt / vahatvayamalaM tAvat pathAnena tu raaksssH||22|| llgnaaH| Azu gacchantItyAzugAH, AzugA apItyarthaH / niSpetuH jagaluH // 16 // varadAnena sparzAtsambandhAt / prANAn prANavAyUn / saMrodhya pahRdaye samUhya, balaM kRtvetyarthaH // 17 // tat hastastham / gagane jvalanaH AkAzasthAgniH tadupamamityabhUtopamA // 18 // azaninA bajreNa // 19 // praharatAM prAharatAm // 20 // aprakampyo cAlayitumapyazakyau, kimpunaH parigrahItumiti kaviH parihasati / raudraH raudrAkRtiH / aprakampyatve hetuH naravyAghrAviti / naravyAghau puruSottamau // 21 // abhiprAya vanAntarnayanecchAm / vahatu nau prApayatu, anena AvAbhyAM gantavyena pathA vahatu athavA kAlAntakayamopame kAlaH antakaH yamazceti trayo maarnnaadhikaarinnH| tatra kAlasyAdhikAro jIvitavicchede, antakasya prANApahAre, yamasya puNyApuNyaviveka iti / bhedaH // 15 // jRmbhamANasya tanUbhaGgaM kurvataH / kAyAnippetuH kArya nirmidya niSpetuH / Azu gacchantIti AzugAssantaH // 16 // varadAnena sparzAtsambandhAt / prANAn saMrodhya balArtha hRdaye vAyUna samAhRtya // 17-21 // ayamalaM suSTu vahati anena pathA gamanaspeSTaM bhavati / yathA cecchati yathAsya gamanamiSTaM bhavati tathA TI-varadAnena IzvaravaradAnena / taduktam-"virAdho hATakapure vidhivanmAmapUjayat / madanugrahavaiziSTapAdavavyasa surAsuraiH // " iti // 17 // For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir | yathecchati yana mArgeNa gantumicchati tathA vahatu ubhayathApi na doSa iti bhAvaH / tatra hetumAha ayamiti / naH vanamadhyagamanacchUnAmasmAkam | // 22 // 23 // atibalau rAmalakSmaNau samutkSipya bAlAviva skandhagatau cakAra, tayoricchAvazAditibhAvaH ||24|| 25 || imAvapi svAbhISTavanaM praviSTA vityAzayenAha - vanamiti / zivAH sRgAlavizeSAH tAbhiryutam / vyAlamRgaiH duSTamRgaiH "duSTe dvipe zvApade ca vyAlaH puMsi zaThepi ca" iti bANaH / atra sarge yathA cecchati saumitre tathA vahatu rAkSasaH / ayameva hi naH panthA yena yAti nizAcaraH // 23 // sa tu svabalavIryeNa samutkSipya nizAcaraH / bAlAviva skandhagatau cakArAtibalau tataH // 24 // tAvAropya tataH skandhaM rAghavau rajanI caraH / virAdho nindan ghoraM jagAmAbhimukho vanam // 25 // vanaM mahAmeghanibhaM praviSTo dumairmahadbhirvividhairupetam / nAnAvidheH pakSizatairvicitraM zivAyutaM vyAlamRgairvikIrNam // 26 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe tRtIyaH sargaH // 3 // hriyamANau tu tau dRSTvA vaidehI rAmalakSmaNau / uccaissvareNa cukroza pragRhya subhujA bhujau // 1 // eSa dAzarathI rAmassatyavAcchIlavAJchuciH / rakSasA raudrarUpeNa hriyate sahalakSmaNaH // 2 // vRkA bhakSayiSyanti zArdUlA dvIpinastathA / mAM harotsRjya kAkutsthau namaste rAsottama // 3 // bhagavataH svAyattasakalapravRttikatvaM mahAbhayahetAvapi nirbhayatvaM ca darzitam / asmin sarge paviMzatizlokAH // 26 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne tRtIyaH sargaH // 3 // atha paramapuruSavahanaphalaM vaktumupakramate - hiyamANAvityAdi / cukroza rAmasyAtimAnuSaM caritramavagacchantyapi snehAtizayena vyAkulA rurodetyarthaH // 1 // satyavAn satyavacanavAn / zIlavAn sadAcArasampannaH / zuciH RjubuddhiH // 2 // evaM daivaM pratyAkruzya virAdhaM pratyAha-mAmiti / vRkAH IhAmRgAH / "kokastvIhAmRgo vRkaH " ityamaraH / zArdUlAH mahAvyAghrAH / vahatu gacchatu // 22 // kuta evamata Aha ayameveti / parigRhya ekaikena ekaikamiti yAvat ||23|| sa tviti / samutkSipya parigRhya / skandhagatau cakAra skandhamAro payAmAsetyarthaH / / 24-26 / / iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM tRtIyassargaH // 3 // dviyamANAviti / pragRhya For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA.rA.bhU. dvIpinaH alpavyAghrAH / "vyAtro mRgAriH zArdUlo hiMsArucitrakImRgAt / caNDazcAlpastvayaM dvIpI " iti vaijayantI / namasta ityevaM cukrozati // 10 // 47 pUrveNAnvayaH // 3 // 4 // savyamiti / nanu virAdhAdAne kabandhAdAne ca lakSmaNaH savyaM rAmo dakSiNaM bhujamacchinadityavizeSeNocyate, kimatra niyAmakamiti cet ? ucyate-sarvadA lakSmaNo rAmasya dakSiNapArzva eva tiSThati, ato gRhan dakSiNena rAmaM savyena lakSmaNaM cAgRhAdityavirodhaH / tarasA tasyAstadvacanaM zrutvA vaidehyA rAmalakSmaNau / vegaM pracakraturvIrau vadhe tasya durAtmanaH // 4 // tasya raudrasya saumitri bahuM savyaM bama hu / rAmastu dakSiNaM bAhuM tarasA tasya rakSasaH // 5 // sa bhagrabAhuH saMvigno nipapAtAzu rAkSasaH / dharaNyAM meghasaGgAovabhinna ivAcalaH // 6 // muSTibhijAnubhiH padbhiH hRdayantau tu rAkSasam / udyamyodyamya cApyenaM sthaNDile niSpipeSatuH // 7 // sa viddho bahubhirbANaiH khaDgAbhyAM ca parikSataH / niSpiSTo bahudhA bhUmau na mamAra sa rAkSasaH // 8 // taM prekSya rAmaH subhRzamavadhyamacalopamam / bhayeSvabhayadaH zrImAnidaM vacanamabravIt // 9 // tapasA puruSavyAghra rAkSaso'yaM zakyate / zastreNa yudhi nirjaMtuM rAkSasaM nikhanAvahe // 10 // tacchrutvA rAghaveNoktaM rAkSasaH prazritaM vacaH / idaM provAca kAkutsthaM virAdhaH puruSarSabham // 11 // hato'smi puruSavyAghra zakratulyabalena vai / mayA tu pUrva tvaM mohAnna jJAtaH puruSarSabhaH // 12 // | balena // 5 // saMvidmaH bhItaH // 6 // muSTibhiriti bahuvacanamAvRttyA udyamyodyamya sUdayantau muSTyAdikamuddhatyoddhRtya praharantau / sthaNDile bhUtale ||7||8|| bhayeSvabhayadaH zApApAyakaraNAya prasanna ityucyate // 9 // zastreNa zastrAdibhiH / nikhanAvar3e bhUmau nikSipeva // 10 // prathitaM vinayAnvitaM yathA tathA provAcetyanvayaH // 11 // rAmapAdasparzana pratyabhijAnannAha - hata ityAdi / tvayeti zeSaH / puruSarSabhaH puruSottamastvaM rAmatvenAvatIrNa iti na jJAta udyamya / zArdUladvIpina iti sabindravinduvyAghrau / kAkutsyAvutsRjya mAM hara te namaH ityAdyuktiH rAmalakSmaNayoH premAtizayAditi jJeyA // 1-3 // tasyA iti / vegaM tvam || 4 || 6 || saMvinaH bAhubhaGgenodviyaH // 6-8 // bhayeSvabhayada iti svazravaNasmaraNakIrtanAdi saMvidadhataH puruSasya sakalabhayApahArI bhavati // 9 // ayaM tapobalasampanno yasmAt ataH rAkSasaH yudhi zastreNa nirmettuM na zakyate kintu nikhanAvaha iti sambandhaH // 10 // 11 // mohAt ajJAnAt / puruSarSabha iti TI0-muSTibhiriti / sthaNDile bhUpradeze // 7 // satya0-mayA ramanA sahitastvaM na jJAta iti vA // 12 // For Private And Personal Use Only TI.A.kI. sa0 4 // 10 // Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ityarthaH // 12 // jJAnaprakAramAha-kausalyeti / tAta sarvalokajanaka ! tvaM kausalyAyAH suprajAH / "nityamasic prajAmedhayoH" ityasica / iti viditosi / mahAbhAgA zrIvaidehItyavagatA / ayaM ca tvadaMzabhUto mahAyazAH tvadanuvartanajakIrtimAn lakSmaNa iti viditH|| 13 // etAvatparyantaM kuto na jJAtavAnasItyatrAha-apIti / apirgahAyAm / kasya kena zApa ityatrAha tumbururityAdi / ahamiti zeSaH // 14 // upakArasmRtyopazlokayati kausalyAsuprajA rAma tAta tvaM vidito mayA / vaidehI ca mahAbhAgA lakSmaNazca mhaayshaaH||13|| api zApAdahaM ghorAM praviSTo rAkSasI tanum / tumbururnAma gandharvaH zapto vaizravaNena ha // 14 // prasAdyamAnazca mayA so'bravInmA mahA yshaaH| yadA dAzarathI rAmastvAM vadhiSyati sNyuge||15|| tadA prakRtimApanobhavAna svarga gamiSyati / iti vaizravaNo rAjA rambhAsaktaM purA'nagha / anupasthIyamAno mA saMkruddho vyAjahAra ha // 16 // tava prasAdAnmukto'hamabhizApAt sudAruNAt / bhuvanaM skhaM gamiSyAmi svasti vo'stu parantapa // 17 // ito vasati dharmAtmA zarabhaGgaH pratApavAn // 18 // mahAyazA iti / prakRti svarUpam / zApanimittamAha anupasthIyamAna iti / rambhAsaktaM mAm anupasthIyamAnaH avasare mayA asevyamAnaH ata evaM saMkruddhaH rAjA asmatsvAmI vaizravaNaH iti uktaprakAreNa rAkSaso bhaveti vyAjahAra / punarmayA prasAdyamAna ityatrabIca uktaprakAreNa zApAvasAnaM| cobAceti yojanA // 15 // 16 ||svN bhuvanaM svargalokam / upakArasmRtyA maGgalamAzAste svasti va iti // 17 // vAcikakaiGkaryamAtanotiita iti / pratApavAn mahAtapAH / adhikamadha yasya tadadhyadhai tacca tadyojanaM ca tasmin, sArdhayojana ityarthaH / / 18 // pATaH / he paramapuruSa ! pUrva tvaM mayA na jJAta iti tava saccidAnandajaganmohana zrImUrtisaMsparzabhAgadheyAtpUrva niravadhikakaruNayA madIyazApavimocanAyAvirbhUtazrIrAma stvamiti mayA na jJAta ityarthaH // 12 // idAnI sa eva paramezvaraH tvaM rAmarUpeNAvatIrNa iti viditaH // 13 // tumbururnAma gandhavo'haM vaizravaNena zaptaH, tasmAdAma zApAdrAkSasI tanuM praviSTa iti sambandhaH // 14 // prakRti gAndharvI tanum // 15 // zApakAraNamAha anupasthIyamAnaH avasareSvasevyamAnaH / anupasthAne kAraNa mAha rambhAsaktamiti / ataH kruddhassana mAM rAkSaso bhaveti vyAjahAra / tataH prasAdyamAna ityuvAca / iti yadA dAzarathI rAma ityAdinA pUrvoktaM zApamocanaprakAra For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir // 11 // vA.rA.bhU. kSipraM tadagnipravezAtpUrvam / te tvattaH zreyaH brahmalokaM vidhAsyati poSayiSyati / yadvA te zreyaH nivAsasthAnapravezanAdikam // 19 // avaTa iti / avaTe zvabhre TI.A.kI. kuzalI ArtatrANarUpakuzalayuktaH / gatasattvAnAM gatAsUnAm / "dravyAsuvyavasAyeSu sattvamastrI tu jantuSu " ityamaraH / eSaH avaTaprakSepaH / asya dharmasya phalamAha avaTa iti // 20 // svargasamprAptaH samprAptaprAya ityarthaH / khananAnantaraM svargaprApteH // 21 // 22 // kuJjarasyetyAdi zlokadvayam / vaipulyaM vidhAya adhyardhayojane tAta maharSissUryasannibhaH / taM kSipramabhigaccha tvaM sa te zreyo vidhAsyati // 19 // avaTe cApi mAM rAma prakSipya kuzalI vraja / rakSasAM gatasattvAnAmeSa dharmaH sanAtanaH / avaTe ye nidhIyante teSAM lokAH sanAtanAH // 20 // evamuktvA tu kAkutsthaM virAdhaH zarapIDitaH / babhUva svargasaMprApto nyastadeho mahAbalaH // 21 // tacchrutvA rAghavo vAkya lakSmaNaM vyAdideza ha // 22 // kuarasyeva raudrasya rAkSasasyAsya lakSmaNa / vane'smin sumahacchabhraM khanyatAM raudrakarmaNaH // 23 // ityuktA lakSmaNaM rAmaH pradaraH khanyatAmiti / tasthau virAdhamAkramya kaNThe pAdena vIryavAn // 24 // tataH khanitramAdAya lakSmaNaH zvabhramuttamam / akhanata pArzvatastasya virAdhasya mahAtmanaH // 25 // taM muktakaNThaM niSpiSya zaGkukarNa mahAsvanam / virAdhaM prAkSipaccha nadantaM bhairavasvanam // 26 // tamAhave nirjitamAzu vikrama sthirAvubhau saMyati rAmalakSmaNau / mudAnvitau cikSipaturbhayAvahaM nadantamutkSipya vile tu rAkSasam // 27 // nimnatAM vidhatte pradaraH khanyatAmiti / prakRSTo daraH pradaraH ||23|| 24|| uttamam atininam / mahAtmanaH mahAkAyasya // 25 // muktakaNThaM kaNThAkramaNarahi tam ata eva mahAsvanam / zaGkukarNe zaGkuH kIlaM tatsadRzakarNa gardabhAkAraM vA / "zaGkukarNo gardabhothau " iti vANaH / bhairavasvanaM bhayaGkarapratidhvAnaM yathA bhavati tathA nadantam / mahAsvanamityatra svabhAvoktiH / atroccAraNarUpakAyaktiriti bhidA || 26 // samastamuktamevArtha vRttAntareNa saMgRhNAti - tamAhava mapyuvAcetyarthaH // 16-18 // adhyardhayojane adhikamarthaM yasya tadadhyarthaM tacca tadyojanaJca, sArdhayojanamityarthaH // 19 // avaTe garte // 20 // svargasaMprAptaH svarga samyak prAptumupakrAntavAn // 21 // 22 // kuJjarasyetyAdizlokadvayamekaM vAkyam / zvabhraM gartaH / pradaraH gartaH / he lakSmaNa ! rAkSasasya va vanyatAmiti rAmo lakSmaNamuktvA ayaM pradaraM khanatu tAvatparyantamahamevaM karomIti pradarakhananAva sarapradAnAya pAdena virAdhakaNThe Akramya tasthAvityarthaH || 23 || 24|| 25 // muktakaNThaM zrIrAmacaraNapIDanena zithilIkRtakaNTham / yadvA rAmapAdena tyaktaM kaNThaM nikSipya nitarAM cAlayitvA prAkSipat apAtayat // 26 // tamAhava ityAdi For Private And Personal Use Only sa0 4 // 11 Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir ityAdinA / saMyati yuddhe sthirau // 27 // bilaprakSepanimittamAha-avadhyatAmiti / mahAsurasya vRtraadysursdRshsy| samarthya ayamevAsya vadhopAya iti / nizcitya // 28 // na kevalaM svanizcayaH, virAdhena cAnantaraM tathoktamityAha-svayamiti / kAnanacAriNA rAmeNa / prasahya balAtkRtya Atmano vadhArtha svaya mIpsitaH mRtyuH bilprveshruupvdhopaayH| na me vadhaH zastrakRto bhavedityupAyAntaraM pratiSiddhaya svayaM niveditaH ukto hIti yojanA ||29||raamenn tadbhASita avadhyatAM prekSya mahAsurasya to zitena zastreNa tadA nararSabhau / samarthya cAtyarthavizAradAvubhau bile virAdhasya vadhU pracakratuH // 28 // svayaM virAdhena hi mRtyurAtmanaH prasahya rAmeNa vdhaarthmiipsitH| niveditaH kAnanacAriNA svayaM na me vadhaH zastrakRto bhavediti // 29 // tadeva rAmeNa nizamya bhASitaM kRtA matistasya bilapravezane / bilaM ca rAmeNa balena rakSasA pravezyamAnena vanaM vinAditam // 30 // prahRSTarUpAviva rAmalakSmaNI virAdhamuyAH pradure nihatya tau| nanandaturvItabhayau mahAvane zilAbhirantardadhatuzca rAkSasam // 31 // tatastu to kAJcanacitrakArmuko nihatya rakSaH parigRhya maithilIm / vijahratustau muditau mahAvane divi sthitau candradivAkarAviva // 32 // duthArSe zrIrAmAyaNe vAlmIkIye AdikAvya zrImadAraNyakANDe caturthaH sargaH ||AUM // meva nizamya tasya virAdhasya bilapravezane matiH kRtA / rAmeNa balena bilaM pravezyamAnena rakSasA vana vinAditamiti yojanA // 30 // praSTarUpau pulakita zarIrau / vastuto harSazokAvanayona staH kiMtu tannaTanamAtramiti ivazabdena sUcayati // 31 // patrIsahitasya rAmasya tadrahitasya paratantrasya lakSmaNasya, copamAnamAha-candradivAkarAviveti // 32 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUpaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne caturthaH srgH||4|| sya vistaraH / nadantamiti paramezvaraNa zrIrAmeNa vadhaM prApto'smyato dhanyo'haM dhanyo'hamiti harSeNa nAdaM kurvantamityarthaH / saMyati sthirau Ahave nijitaM taM baleno kSipya cAlayitvA nikSipatuH apAtayatAm // 27 // kasmAdevaM pracakrarityata Aha-asahyatAmiti / mahAsurasya zastreNAsahyatAmavadhyatA prekSya atyarthavizArado| atyantakAryavizArado bile vadhaMsamarthya nizcitya pracakratuH / (asamatA prekSya iti paatthH)||28|| ato'yamevAsya vadhopAya iti kathaM jJAtamityata Aha-svayamiti / svayaM prasahya avarudhya bile nikSipya / kAnanacAriNA rAmeNa vadhArya na me badhaH zastrakRto bhavediti Atmana Ipsito mRtyuvirAdhena svayaM nivedita iti smbndhH|| bilaprakSepArtha zastravadha niSiddhaya Ipsito pilaprakSepavadhI virAdhena svayaM nivedita ityrthH||29-31||cndrdivaakraaviss ubhAvapi candra iva kalAsampanno sUrya iva | pratApasampanI // 32 // iti AraNyaka caturthaH sargaH // 4 // . virAdhavavasargapaThanazravaNaphalaM skAnde-" yo virAdhA nityaM zRNoti zrAvayeta vA / tasya pApAni sarvANi vinaSTAni na sNshyH||" iti // POOJON For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aadhana Kendra Acharya Shri Kalassagarsun Gyanmandir www.kobatirth.org vA.rA.bha. evaM virAdhavanavAsimumukSumunijanazaraNAgaterAnupaGgikaphalabhUtaM virAdhavadhamabhidhAya kharAdivadhaphalazarabhaGgAzramavAsimunijanazaraNAgatiM darzayiSyan tadu TI.A.kA // 12 // citasaulabhyadarzanAya zarabhaGgAzramavanagamanaM darzayati paJcame-hatvetyAdi / pariSvajya samAzvAsya ceti virAdhAGkaparzajabhayaduHkhatrIDAzAntyamiti bhAvaH05 ne| // // kaSTaM kRcchaM gahanaM SA / "kRcchagahanayoH kapaH" ityaniniSThA / ata eva durga viSamaM vizramAyogyamityarthaH // 2 // tasya virAdhoktasya / devaprabhAvasyA hatvA tu taM bhImabalaM virAdhaM rAkSasaM vane / tataH sItAM pariSvajya samAzvAsya ca vIryavAn / abravIllakSmaNaM rAmo bhrAtaraM dIptatejasam // 1 // kaSTaM vanamidaM durgana ca sma vanagocarAH / abhigacchAmahe zIghra zarabhaGgaM tapo dhanam // 2||aashrmN zarabhaGgasya rAghavo'bhijagAma ha / tasya devaprabhAvasya tapasA bhaavitaatmnH||3|| samIpe zarabhaGgasya darza mahadadbhutam / vibhrAjamAnaM vapuSA mUryavaizvAnaropamam // 4 // avaruhya rathotsaGgAt sakAze vibudhaanugm| asaMsezantaM vasudhAM dadarza vibudhezvaram // 5 // suprabhAbharaNaM devaM virajombaradhAriNam / tadvidhareva bahubhiH pUjyamAnaM mhaatmbhiH||6|| tapasA sAdhanena bhAvitAtmanaH saakssaatkRtprtrhmnnH| "tapasA brahma vijijJAsasva" iti shruteH||3|| mahadadvataM mahAzcaryabhUtaM kimapi vastu vibhraaj| mAnaM vapuSA, bhrAjamAnavapuSamityarthaH / vaizvAnarAH sUryavyatiriktAstejasi, suryaaditejssmudaayopmmityrthH|| 4 // tataH kiJcitsamIpagamanAnantaram / rathotsaGgAt sthataTAvaruhya vasudhAmasaMspRzantam, abhUmisparzasya devasvabhAvatvAt / sakAze samIpe / vibudhAnugaM vibudhA anugAH yasya tam vibudhezvara / mindraM dadarza // 5 // suprabhAnyAbharaNAni yasya tam / devaM dedIpyamAnam / virajo nirmalamambaraM dhartuM zIlamasyAstIti virajombaradhAriNam / tadvidhaiH indra hatveti / sItA pariSvajya samAzvAsya ceti, virAdhAdrItAmiti zeSaH / kaSTa gahanam / durga viSama vizramAyogyam // 1 // 2 // tapasA bhAvitAtmanaH tapasA sarve |zvarAlocanena bhAvito vAsita AtmA antaHkaraNaM yasya tathA // 3-7 // G // 12 // sa0-kaSTa kaSTasAdhanam / pam avanagocarAH vana gocaro viSayo yeSA te vanagocarAH, te na bhavantItyacanamocAH / na ca smaH atreti zeSaH / na sthAsthAmaH, anyatra gachAma iti bhAvaH / yadA banagocarA na ca sma itIdaM vanaM durga kaSTamityAvIta // 2 // TIkA0-avaruddha rathotsaGgAdAkAze iti pAThe-AkAze bhUmeH samIpavartini // 6 // tadvidhaiH indatusvaidivaH // 6 // For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir tulyaakaaraiH| ddshetynussnggH||6|| haribhiH zyAmaiH / yadvA vAjibhiH vegavadbhiH haribhiH azvaiH / tasya indrasya // 7 // pANDarAtrasyeva ghanA adhikA prakhyA kAntiryasya taditi zvetye dRssttaantH| candramaNDalasannibhamiti vRttatAyAm / citramAlyairlambamAnakusumasarairupazobhitam // 8 // cAmaravyajane cAmararUpa vyajane / mahAdhane bahumUlye / mUrdhni tasyeti zeSaH / apshyditynussnggH|| 9 // IDire tuSTuvuH / IDamAnAnapazyadityarthaH // 10 // sahetyAdisArghaH zloka haribhirvAjibhiryuktamantarikSagataM ratham / dadarzAdUratastasya taruNAdityasannibham // 7 // pANDarAbhraghanaprakhyaM candra maNDalasannibham / apazyadvimalaM chatraM citramAlyopazobhitam // 8 // cAmaravyajane cAyye rukmadaNDe mhaadhne| / gRhIte varanArIbhyAM dhUyamAne ca mUrddhani // 9 // gandharvAmarAsaddhAzca bahavaH paramarSayaH / antarikSagataM devaM vAgbhi rakhyAbhirIDire // 10 // saha sambhASamANe tu zarabhaGgeNa vAsave / dRSTvA zatakratuM tatra rAmo lakSmaNamabravIt // 11 // rAmo'tha rathamuddizya lakSmaNAya pradarzayan // 12 // arciSmantaM zriyA juSTamadbhuta pazya lakSmaNa / pratapantamivA dityamantarikSagataM ratham // 13 // ye hayAH puruhUtasya purA zakrasya naH shrutaaH| antarikSagatA divyAsta ime harayo dhruvam // 14 // ime ca puruSavyAghrA ye tiSThantyabhitoratham / zataM zataM kuNDalino yuvAnaH khaDgapANayaH // 15 // ekAnvayaH / tatra tadAnIm / rAma iti padasyAvRttiH kriyAbhedAt ato na punruktiH| uddizya hastena nirdizya zarabhaGgeNa sAkaM vAsave sambhASamANe sati tatra samaye rAmaH zatakratuM dRSTvA tadIyarathaM rAmaH lakSmaNAya uddizya pradarzayan san atha lakSmaNamatravIditi yojanA // 11 // 12 // ArciSmantaM sateja. skam / zriyA kAntyA // 13 // puruhUtasya yajvabhirbahuzo hUtasya / naH asmAbhiH / ime haritavarNAH harayaH azvAH te / yadA ta ime zakrasya hry| itynvyH|| 14 // ime cetyAdiyokatrayamekaM vAkyam / zataM zatamiti pratidizamiti shessH| vistIrNavipuloraskAH atyntvishaalorskaaH| zoNAMza pANDarAnadhanaprakhyaM pANDarAvasyeva ghanA adhikA prakhyA kAntiryasya tathA // 8-13 // ya iti / puruhUtasya puru bhUyiSThaM yathA bhavati tathA yajvAbhiIyata iti / tathA / naH asmAbhiH // 14 // ima iti aSTadikviti zeSaH / atra zatazabdo'nekavAcI // 15 // TIkA-arciSmantam pratapantamAdityamitra sthitam // 13 // | For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vA.rA.bhU. // 13 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vasanAH raktakAntiyuktavastrAH, evaMbhUtA ya ime tiSThantItyanvayaH / yeSAM sarveSAmurodezeSu hArAH jvalanasannibhAH abhivacchukkubhAsvarAH dRzyante / rUpamitya trApi ye ityadhyAhAryam / paJcaviMzatiH varSAH parimANamasya paJcaviMzativArSikam / " tadasya parimANam " iti Thak / " varSasyAbhaviSyati" ityuttarapada vRddhiH / evambhUtaM rUpaM zarIraM ye vibhrati / "adbhyastAt" ityadAdezaH / paJcaviMzativArSikamiti yauvanAvasthocyate / " kaumAraM syAtpaJcadazAdyauvanaM tu tataH param " ityukteH / ta ime surA ityadhyAhAryam / / 15-17 // tatra yuktimAha etaddhIti / etat paJcavizativArSikaM vayaH zarIrAvasthA devAnAM vistIrNavipuloraskAH parighAyatabAhavaH / zoNAMzuvasanAssarve vyAghrA iva durAsadAH // 16 // urodezeSu sarveSAM dvArA jvalanasannibhAH / rUpaM vibhrati saumitre paJcaviMzativArSikam // 17 // etaddhi kila devAnAM vayo bhavati nityadA / yatheme puruSavyAghrA dRzyante priyadarzanAH // 18 // ihaiva saha vaidehyA muhUrte tiSTha lakSmaNa / yAvajjAnAmyahaM vyaktaM ka eSa dyutimAn rathe // 19 // tamevamukttA saumitrimiva sthIyatAmiti / abhicakrAma kAkutsthaH zarabhaGgA zramaM prati // 20 // tataH samabhigacchantaM prekSya rAmaM zacIpatiH / zarabhaGgamanuprApya vivikta idamabravIt // 21 // nityadA bhavati / nityadeti nipAtaH / kileti prasiddhau / yatheme vasanAbharaNAdibhizcArudarzanAH tathA kila devA iti yojanA // 18 // rathe ityanena tadAnIM rAmaM dRSTvA rathamArUDha ityavagamyate / yAvajjAnAmi jJAsyAmi / " yAvatpurAnipAtayorlaT " iti lad / vyaktam anumitiM vinA spaSTaM pratyakSeNa jJAsyAmItyarthaH // 19 // virahA sahiSNutayA anuvrajantaM lakSmaNaM punaH pradizya jagAmetyAha- tamevamiti // 20 // anuprApya ekAntavacanazravaNAya samIpamAgatya / vivikte rahasi vakSyamANasyAtigopyatvAt // 21 // vistIrNeti / atizayena vizAlAni urAMsi yeSAm / zoNAzmavasanAH padmarAgasadRzavasanAH / zoNAMzuvasanA iti pAThe zoNA aMzavo vasanAni ca yeSAM te // 16 // 17 // ime devA idAnIM yathA yAdRgvayaskA iva dRzyante etadeva devAnAM nityadA vayo bhavatIti sambandhaH // 18 // ihaivetyAdizlokadvayamekaM vAkyam / he lakSmaNa ! vaidehyA saha ihaiva tiSTha / AvAmapi tvayA sAkamAgacchAva ityata Aha yAvaditi / rathe rathasamIpe eSa ka iti yAvajAnAmi tAvatparyantamiva sthIyatA miti taM saumitrimevamuktvA rAghavaH zarabhaGgAzramaM prati svayamevAbhicakrAma gantumupakrAnta iti sambandhaH // 19 // 20 // zarabhaGgamanujJApya vakSyamANavacanazravaNena TIkA zoNAzvavasanA iti pAThe zoNA azvA vasanAni ca yeSAM te // 16 // For Private And Personal Use Only TI.A.kAM. sa0 5 // 13 // Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir asau rAmaH iha matsamIpe upayAti / upayAnasau yAvati kAle mAM nAbhibhASate tAvatsvapratijJAM niSThAM samApti nayatu / "niSThA niSpattinAzAntAH" itya|| mrH| mayA asambhASamANa eva svapratijJAM nivartayatu, mayA sambhASaNe'sya devatvaprakaTanaM syAditi bhAvaH / sambhASaNAbhAvapi darzanamastvityata Aha / tata iti| tataH svapratijJAniSThAnayanAnantaraM mAM draSTumarhati sa mAM pazyatu // 22 // bhavAn taM pazyatvityatrAha-jitavantamiti / rAvaNaM jitavantam, ata eva / ihopayAtyasau rAmo yAvanmAM nAbhibhASate / niSThAM nayatu tAvattu tato mAM draSTamarhati // 22 // [ tAvadgacchAmahe zIghraM yAvanmAM nAbhibhASate ] jitavantaM kRtArthaM ca draSTAhamaciMrAdimam / karma hyanena karttavyaM mahadanyaissuduSkaram / niSpAdayitvA tatkarma tato mAM draSTumarhati // 23 // iti vacI tamAmantrya mAnayitvA ca tApasam / rathena hariyuktena yayau divamarindamaH // 24 // prayAte tu sahasrAkSe rAghavassaparicchadam / agnihotramupAsInaM zarabhaGgamupAgamat // 25 // tasya pAdau ca saMgRhya rAmaH sItA ca lakSmaNaH / niSedussamanujJAtA labdhavAsA nimantritAH // 26 // kRtArtha kRtadevaprayojanam, imamahamacirAd draSTA draSTAsmi / darzanasambhASaNAbhyAM devatvaprakaTane kA hAnirityavAha karmeti / hi yasmAdanyairdevairduSkaraM mahatkarma rAvaNavadhAdikam anena mAnuSavepeNa kartavyaM tasmAdityarthaH // 23 // iti uktaprakAreNa / tApasaM tApasaveSam / mAnayitvA bahumAnya / taM zarabhaGgamAmantrya / hariyuktena azvayuktena rathena divaM yayau // 24 // prayAte viti rAmAgamanodyogakAla evendrasya prayAtatvAt / saparicchadaM strIbhrAtRrUpaparivArasahitaM yathA bhavati tathA / agnihotraM vahnim / upAsInaM tatra pravezArthamupatiSThantaM zarabhaGgamupAgamat // 25 // samanujJAtAH AsanAya kRtAnumatikAH / labdhavAsAH zarabhaGgamaGgIkRtya vivikte ekAnte paramarahasyatvAt // 21 // rAmaH ihopayAti asau yAvanmAM nAbhibhASate tAvatkarmaNo niSThA nivRtti nayatu, tato mAM draSTumarhati / mamAbhibhASaNAtpUrvameva anena rAvaNavadharUpaM karma kartavyam, tato mAM draSTumaIti tadA mayi tasya paramakaTAkSavIkSaNasya sa evAvasara ityarthaH // 22 // anenAnyessuduSkaraM mahatkarma rAvaNavadharUpaM karma kartavyam / kRtArtha kRtadevaprayojanaM vijayinaM draSTA draSyAmi, rAvaNavadhAnantaraM dRSTvA kRtArthoM bhaviSyAmIti| bhAvaH // 23-25 // rAmastasya pAdau saMgRhyeti rAmasyezvarAvatAratvepi kSatriyarUpeNAvatIrNatvAt 'yadyadAcarati zreSThaH' iti nyAyena kSatriyamaryAdA pravarta For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir pA.rA.bhU. munito labdhAsanAH / tato nimantritAH satkRtAzca santaH niSeduH // 26 // zakropayAnam indrAgamananimittam // 27 // kathaM nyavedayadityatrAha-mAmiti / // 14 // sarveSAM varaM dadAtIti varadaH eSa indraH mAM brahmalokaM ninISati netumicchati, brahmAjJayeti zeSaH // 28 // tarhi kimarthe na gato'sItyatrAha - ahamiti / he nara vyAtra ! adUrato vartamAnaM manasi sadA sannihitaM tvAM yogato jJAtvA priyAtithiM tvAmadRSTvA tvadanubhavAnandaM vihAya brahmalokam "AbrahmabhavanAchokAH puna tataH zakropayAnaM tu paryaSTacchat sa rAghavaH / zarabhaGgazca tatsarvaM rAghavAya nyavedayat // 27 // mAmeSa varado rAma brahma lokaM ninISati / jitamugreNa tapasA duSprApamakRtAtmabhiH // 28 // ahaM jJAtvA naravyAghra vartamAnamadUrataH / brahmalokaM na gacchAmi tvAmadRSTvA priyAtithim // 29 // tvayAhaM puruSavyAghra dhArmikeNa mahAtmanA / samAgamya gamiSyAmi tridivaM devasevitam // 30 // akSayA narazArdUla mayA lokA jitAzzubhAH / brAhmyAzca nAkaSTaSTayAzca pratigRhNISva mAmakAn // 31 // evamukto naravyAghraH sarvazAstravizAradaH / RSiNA zarabhaGgeNa rAghavo vAkyamabravIt // 32 // rAvartinaH " ityuktalokaM na gacchAmi // 29 // tarhi kena sAdhanena kaM lokaM gamiSyasItyatrAha tvayeti / dhArmikeNa dharmasvarUpeNa / svArthe Thak / mahAtmanA satyasaGkalpena tvayA samAgamya tvatkaTAkSaviSayo bhUtvA devasevitaM " yatra pUrve sAdhyAH santi devAH " ityuktarItyA nityasurisevitaM tridivaM tripAdvibhUtiM brahmalokAdutkRSTaM gamiSyAmi, brahmalokaM na gacchAmi tridivaM gamiSyAmItyanenAyamartho'vagamyate // 30 // krameNa tathA bhaviSyati ArjitakarmaphalAni prathama manubhavetyata Aha-akSayA iti / brAhmyAH brahmalokabhavAH / nAkapRSThyAH svargalokabhavAH / akSayAzvirakAlasthAyinaH / ye lokAH bhogabhUmayaH mayA ArjitAH yatIti sUcitam // 26-28 // he naravyAghra puruSottama ! adUrato vartamAnaM bahukAlaM manasA dhyAtam adhunA mama bhAgyavazena bAhyepyadUre vartamAnaM priyAtithiM priyA atithayo bhaktAH yasya tam / tvAmadRSTvA brahmalokaM na gamiSyAmItyarthaH // 29 // tvayeti / he deva ! dhArmikeNa bhaktasaMrakSaNarUpadharmazIlena / kutaH, mahAtmanA mahAna jagadAdhAraH AtmA mUrtiryasya tvayA paramapuruSeNa samAgamya tridivaM brahmalokaM gamiSyAmIti bhAvaH / nityaniratizayanirmalAnandasvarUpasya bhaktajanapAri jAtasya tava darzanAnandaM vihAya mama brahmaloke na kimapi bhoktavyamasti tathApi pUrvamapi mayaiva zarIrAntarairanubhUtamapi brahmalokaM svabalaprArabdhakarmAdhIno gamiSyAmi kiM kartavyamiti bhAvaH // 30 // brAhmyAH brahmalokabhavAH bhogapradezavizeSAH / nAkapRSThayAH svarlokabhavAH bhogapradezavizeSAH / pratigRhNISva mAmakA For Private And Personal Use Only TI.A.ko. sa0 5 // 14 // Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir tAn mAmakAn pratigRhNISva, matkRtAni sarvANi sukRtAni tvadarpitAni santviti bhAvaH / sarvatrAtithisatkAraH prAtItiko'rthaH / karmaNAM bhagavadarpaNaM nAma phalasaGgatyAgakartRtvatyAgapUrvakaM bhagavatkerNatayAnuSThAnam // 31 // 32 // tani0-bAyAH brahmalokabhavAH bhogapradezAvizeSAH / nAkapRSThayAH svargalokabhavAH bhogapradezavizeSAH / ubhayatra "digAdiyo yat" iti yat / pratigRhNISva mAmakAniti sarvezvare phalasamarpaNAbhiprAyeNoktam / atithisatkAravivakSA pAtI ahamevAhariSyAmi sarvalokAna mahAmune / AvAsaM tvahamicchAmi pradiSTamiha kAnane // 33 // rAghaveNaivamuktastu zakatulyabalena vai / zarabhaGgo mahAprAjJaH punarevAbravIdvacaH // 34 // iha rAma mahAtejAssutIkSNo nAma dhArmikaH / vasatyaraNye dharmAtmA sa te zreyo vidhaasyti||35|| sutIkSNamabhigaccha tvaM zucau deze tapasvinam / ramaNIye vanoddeze sa te vAsaM vidhAsyati // 36 // imAM mandAkinI rAma pratisrotAmanuvraja / nadI puSpoDupavahAM tatra tatra gamiSyasi // 37 // tikI / uttaratra-" matprasAdAt sabhAryastvaM viharasva salakSmaNaH" itIdamapi phalasamarpaNAbhiprAyameva // 31 // tadidamaGgIkurvan tasya vAcikakaiGkaya niyama yati-ahameveti / AhariSyAmyeva svIkariSyAmyeva / sarvalokAn tvayA mayyarpitAn / iha kAnane pradiSTaM tvayA nirdiSTam AvAsaM vicchAmi / tuzabdena tvadabhimatadeza evaM vAsa ityucyate / "sA kAzIti na cAkazIti bhuvi sAyodhyati nAdhyAsyate" ityAdikamihAnusandhayam // 33 // tani-ahamevA pahariSyAmi saMpAdayAmi, pradAsyAmItyarthaH / "iSTApUrta bahudhA jAtaM jAyamAnaM vizvaM bibharti bhuvanasya nAbhiH" iti zruteH / "labhate ca tataH kAmAn mayaiva vihitAna hitAna" iti bhagavaduktezca // 33 // rAghaveNeti / mahAprAjJa ityanena mRgarUpamArIcanirasanaM manasi kRtavAniti sUcayati // 34 // dhArmikaH dhrmcaarii| dharmAtmA / dharmabuddhiH / vasati adUra iti shessH||35||36|| mandAkinIzabdaH puNyanadImAtre munibhirupacaryate ata eva citrakUTepyuktam / pratisrotAmiti ttaabaarpH| pratisrotasaM kRtvA'nusRtya vraja, nadyAM pUrvavAhinyAM puruSeNa pazcimAbhimukhatayA gamane pratisrotastvaM bhavati / puSpoDupavahAm uDupaH plavaH uDupAkArapuSpa niti sarvezvare zrIrAme phalasamarpaNAbhiprAyeNoktam / atithisatkAravivakSA prAtItikI / ahamevAhariSyAmIti samarpitaphalasvIkAroktiH / prAtItikArthastvahameva sarvAna lokAnAhariSyAmi natu svattaH / pratigrahISyAmIti kSatriyasya prtigrhaanhtvaaditybhipraayH| pradiSTaM pradarzitaM,tvayeti shessH||31-36|| pratisrotAmityAvantatva For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bhU. TI.A.kA. sa. 15 // cathAvahAmityarthaH / nadI tatra tatra gamiSyasItyanena kvacinnadItIre kvacibyavahite ca mArga ityucyate // 37 // eSa panthA iti / anayoktyA sutIkSNA zramamArgo hastena nirdizyate / atha muniH svadehatyAgakAle rAmasannidhAnamarthayate muhUrtaM pazya tAta mAmiti / tAta sarvalokajanaka ! // 38 // mantravit brahmamedhamantravit zarabhaGgaH AgniM susamAdhAya paristaraNAdibhiralaMkRtya Ajyena brahmamedhamantrairhatvA hutAzanaM praviveza / atra vidhiH-" yadyutkaNThA eSa panthA naravyAghra muhUrta pazya tAta mAm / yAvajjahAmi gAtrANi jIrNA tvacamivoragaH // 38 // tato'gniM susamA dhAya hutvA cAjyena mantravit / zarabhaGgo mahAtejAH praviveza hutAzanam // 39 // tasya romANi kezAMzca dadAhAgni mahAtmanaH / jIrNA tvacaM tathAsthIni yacca mAMsaM sazoNitam // 40 // rAmastu vismito bhrAtrA bhAryayA ca sahAtma vAn // 41 // sa ca pAvakasaGkAzaH kumAraH samapadyata / utthAyAgnicayAttasmAccharabhaGgo vyarocata // 42 // sa lokAnAhitAgnInAmRSINAM ca mahAtmanAm / devAnAM ca vyatikramya brahmalokaM vyarohata // 43 // tadAvAptau brahmamedhAnalaM vrajet / nAbhivakrAtmagAnagnInavaropya yathAsthalam // saMskArayet-" iti // 39-41 // athAsya devayAnamArgeNa brahmalokaprApti darzayati-sa cetyAdinA / kumAralakSaNamuktaM ratnAkare-"bAlo'tha paJcadazabhistriMzadbhistu kumArakaH" iti / brahmalokaM te'rciSamabhisaMbhavatyarcipoharata ApUryamANapakSamApUryamANapakSAdyAn paDudaGeti mAsAMstAna mAsebhyaH saMvatsaraM saMvatsarAdAdityamAdityAcandramasaM candramaso vidyutaM tatpuruSo mAnavaH sa / mArSam / pratisrotasaM kRtvA anuvraja anusRtya gaccha / nadyA pUrvavAhinyA puruSeNa pazcimAbhimukhagamane pratisrotastvaM bhavati / puSpoDupavahAM puSpavallaghUnyuDapAni pahatIti tathA / yadvA puSpaprastaravahAm // 37 // eSa iti / tAta jagajanaka ! mAM pazya ayaM kRtArthoM bhavatviti karuNAkaTAkSeNeti zeSaH / gAtrANItyavayavAbhiprAyeNa / ti-AhitAgnilokAH " karmaNA pitRlokaH" iti zrutAzcandrapradakSiNA RSilokAH / " vidyayA devalokaH" iti zrutAssUryapradakSiNAH / devAnAma AjAnadevAna! brahmaviSNurudANA ca lokAH yAn bhuvaH pradakSiNIkaroti / tato ajhalokaM turSam / parohata ArUDhavAn / satya-kaSINAM kazyapAdInAm / brahmalokaM bhagavadvArasvanetyarthaH / " svAti tathAdAt " ityAcAryoktiH // 43 // ca // 15 // For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www kabatirth.org Acharya Shri Kalassagarsun Gyanmandir enAn brahma gamayati" ityuktaM brahmAtmakaM lokam // 42 // 4 // sa iti / aba pitAmahazabdo'pi svigrhprmaatmprH| sarvamidaM zarabhaGgasya rAmasAnidhya pratIkSayA vyajyate / asmin sarge ctushctvaariNshclokaaH||44|| iti zrIgo zrIrA0 ranamekhalAkhyAne AraNyakANDavyAkhyAne paJcamaH sargaH // 2 // evaM kharavadhArthimunijanazaraNAgati vaktuM tadupayogitayA rAmasya samarthakAruNikatvamuktvA atha taccharaNAgatiM vakumupakramate-zarabhaGga ityaadi| zarabhaGge divaM / sa puNyakarmA bhavane dvijarSabhaH pitAmahaM sAnucaraM dadarza ha / pitAmahazcApi samIkSya taM dvijaM nananda susvAgata mityuvAca ha // 44 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe paJcamaH sargaH // 5 // zarabhaGge divaM yAte munisaddhAH smaagtaaH| abhyagacchanta kAkutsthaM rAmaM jvalitatejasam // 1 // vaikhAnasA vAla khilyAssamprakSAlA mriicipaaH| azmakuTTAzca bahavaH pattAhArAzca dhArmikAH // 2 // yAta iti kAlapradarzanaM sutIkSNAdInAM vidyamAnatvAt / samAgatAH smmilitaaH||3|| vaikhAnasA ityAdi / "ye nakhAsta vaikhAnasAH ye vAlAste vAlakhilyAH" ityuktarItyA bhagavanakharomajAtA RssyH| sadA zarIraM saMprakSAlayantIti sNprkssaalaaH| marIcIMzcandrasUryAdikiraNAn sadA pibantIti marIcipAH / sadAntaH " vRddhaH zaucakriyAluptaH pratyAkhyAtabhiSakakriyaH / AtmAnaM ghAtayedyastu bhRgvagnyanazanA (mbu) dibhiH / " iti vacanArapacharabhaGgasyAgnipravezamsamanasa iti // 38-44 // iti zrImahezvaratIyaviracitAyAM zrIrAmAyaNatatvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM paJcamaH sargaH // 5 // zarabhaGga iti / munisaGkAH kAkutsthaM kakutsthAnvaye'vatIrNa jvalitatejasaM rAmaM " ramante yogino'nante " iti zruteH paraM brahma abhyagacchanta draSTa kinidvijJApayituM ceti zeSaH / ayaM bhAva:svaprakAzaM paraM brAhmaiva kakutsthAnvaye'vatIrNa sadbhAgyavazenAsmadRSTigocaro'bhUta atosmattapodAnAdikamadyaphalitamiti darzanAnandena kRtArthIbhavituM nirdhanasya dhanalAme yathA tadvadAnandanirbharA munisahA nAnAdigbhyaH samAgatA iti // 1 // vaikhAnasAdayastapovizeSalabdhasaMjJAstApasavizeSAH / yadvA brahmaNo nakhajAtA vaikhaansaaH| kezajAtA vAlakhilyAH "ye nakhAste vekhAnasAH ye vAlAste vAlakhilyAH" iti zruteH / yadvAvikhanasamaninA proktaM sUtramadhikRtya tanmArgAnusAriNo vaikhAnasAH / vAlakhilyAstu nave'ne labdhe pUrvasaJcitatyAginaH / samprakSAlAstu bhavagataH zrIpAdaprakSAlanajAtA maharSayaH / yadvA pratyahaM jIvanasAdhanaM sampAdya sarva tadviniyujya varttante ye te vA samprakSAlAH, azvastanikA ityarthaH / marIcipAzcandrikApAyinaH / azmakudrAstu bhakSaNArtha priyaGgvAdInazmanyeva kuTTayantIti * asya zravaNaphalam / skAnde-" zarabhaGgAzramaprAmapuruhUtasamAgamam / darzanaM zarabhaGgasya raghunAthasya pUjanam / zRNvanto marutAM lokaM prApnuvanti na saMzayaH // " iti / For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bha. kiraNAn pravezayanto vivRtAsyA ityarthaH / azmabhirAtmazarIrANi kuttttntiityshmkuttttaaH| patrAhArAH parNAzanAH // 2 // dantA evolUkhalaM tadeSAmastItiTI .A.kA. // 16 // dantolUkhalinaH, dantarekha bAhyAdituSanirmokaM kRtvA bhakSayanta ityarthaH / unmajjakAH ziromAtramuddhRtya sadA jalAvagADhAH / gAtrameva zayyA yeSAM te gAtra sa06 shyyaaH| urasi pRSTheu~sayorvA ziraH kRtvA zayAnA ityarthaH / ato na sthaNDilazAyina ityanena punaruktiH / azayyAH anamragAtrA ityarthaH / abhAvakA dantolUkhalinazcaiva tathaivonmajjakAH pare / gAtrazayyA azayyAzca tathaivAbhrAvakAzakAH // 3 // munayaH salilAhArA vAyubhakSAstathApare / AkAzanilayAzcaiva tathA sthaNDilazAyinaH // 4||vrtopvaasino daantaastthaaiipttvaassH| sajapAzca taponityAstathA pnyctponvitaaH||5|| sarve brAhayA zriyA juSTA dRDhayogAssamAhitAH / zarabhaGgAzrame rAmamabhijagmuzca taapsaaH||6|| abhigamya ca dharmajJA rAmaM dharmabhRtAM varam / UcuH prmdhrmjnymRssisngghaassmaahitaaH||7|| zakAH varSavAtAtapAdiSvapyanAvRtadeza eva vrtmaanaaH||3|| salilAhArAH slilmaatraahaaraaH| vAyubhakSAH vaayumaatrbhkssaaH| AkAze vRkSAyAdau nilIyanta ityaakaashnilyaaH| sthaNDile kuzAdyAstRtabhUtale zerata iti sthnnddilshaayinH||4|| vratopavAsinaH vratopavAsaniratAH, sarvAhArazUnyA ityarthaH / AIpaTavAsasaH AIpaTavasanazIlAH / sajapAH sadA japazIlAH / taponityAH "svAdhyAyamadhIte tapa eva tattapyate tapo hi svAdhyAyaH" ityuktasadAstA dhyAyapArAyaNarUpataponiSThAH / paJcataponvitAH grISme pnycaanimdhysthaaH||5|| brAhayA zriyA brahmavidyAnuSThAnajanitabrahmavarcasena dRDhaH paripakvaH yogo yama tathA / patrAhArAH jIrNaparNAzanAH // 2 // ye vrIhyAdIn dantai khaNDayitvA bhakSayanti te dantolUkhalinaH / unmajakAnAma kaNThadannajale sthitvA tapaH kurvantaH / unmattakA iti pAThe-udgataH matto mAtsarya yeSAM te tathA / svArthe kaH / yadvA jJAninaH ' bAlonmattapizAcavat ' iti smaraNAttathA / gAtrazayyAstu kevalaM sthale gAreva ye zerate te tathA / ye kecidapina zerate te azayyAH / abhAvakAzakAH ye vAtAtapavarSeSu abhAvakAze asaMvRtadeze tapazcaranti te tathA / abhyavakAzina iti pAThe-abhyavakAzinaH sadAjApratsvabhAvinaH / AkAzanilayAH AkAza evaM vAyudhAraNabalena ye nilIyante te tathA / ye kuzAdyAvRtabhUtala zarata te sthANDilazAyinaH // 3 // 4 // vratopavAsinaH vratopavAsaniSThAH / AIpaTavAsasaH AIpaTa eva vAsaH AcchAdanaM yeSAM te tathA / taponityAH tapo hi svAdhyAyaH" iti zruteH sadA adhyayananiSThA ityarthaH / paJcataponvitAH pacAgnimadhyasamAcaritatapaskA ityarthaH // 5 // 6 // rakSaHparipIDi) MT sa0-dRDhayogasamAhitAH dRDhaM yogassamAhito yeSu / yahA dRDhaM yogAH aNimAdayo vA samAhitA yeSu / yahA dRDhayogAH atyantasambandhavantaH putrAiyo bAndhavAzca taissamA ahitA yeSAM te / "suhRnmitrAyudAsInaH" ityAdeH samabuddhaya iti yAvat // 6 // // 16 // Th For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra mom.kobatith.org Acharya Shri Kalassagarsun Gyarmandir niyamAdyayAGgayogo yeSAM te dRddhyogaaH| samAhitAH yogakAgracittAH evaMbhUtAstApasA rAmamabhijagmurityanvayaH / munivaividhyoktidarzanIyatvAya / atrA bhijagmurityanena zaraNAgatiruktA // 6 // 7 // ikSvAkukulasya pradhAnaH pRthivyAzca naathH| prathama dRSTAntaH devAnAmiti / yathA devendra iti zakasya nAma tathA raghupatiriti taba nAmetyarthaH // 8 // yazasA zarabhaGgAnugrahakIyA / vikrameNa virAdhanirasanena ca triSu lokeSu bhUrbhuvassuvoMkeSu vizrutaH prsiddhH|| tvamikSvAkukulasyAsya pRthivyAzca mahAratha / pradhAnazcAsi nAthazca devAnAM maghavAniva // 8 // vizrutastriSu lokeSu yazasA vikrameNa ca / pitRbhaktizca satyaM ca tvayi dharmazca puSkalaH // 9 // tvAmAsAdya mahAtmAnaM dharmajJaM dharmavatsalam / arthitvAnnAtha vakSyAmastacca naH kSantumarhasi // 10 // pitRbhaktistvayi puSkalA tadvacanena labdhasyApi rAjyasya tyAgAt / satyaM satyavacanaM ca tvayi puSkalaM bharataprArthanayApi pratijJAtasyAbhaJjanAt / dharmazca tvayi puSkalaH zarabhaGgAnugrahAt // 9 // dharmajJaM dharmavatsalamityuktAnuvAdaH / arthinI yAcakAsteSAM bhAvo'rthitvaM yAcnetyarthaH / sA ca rakSonirasanaviSayA tayA tvAM kiJcidvakSyAmaH tat kSantumarhasi ArtatayA tvadagragamanameva kAryasAdhanam, Artyatizayena vijJApanaM tu kSamasvetyarthaH / etena upAyatvAdhyava tAnA sveSAmananyagatikatvaM jagadrakSaNAyAvatIrNasya zrIrAmacandrasya sarvalokazaraNyatvaJca nizcitya svarakSaNArtha tasya dayotpAdakAni vAkyAni munayo vijJApayanti abhigampetyAdinA paripAlaya nassarvAnAkSasebhyo nRpAtmajetyantena anyasandarbhaNa / samAhitAH sAvadhAnAH // 7 // tvamityAdizlokadvayasya / KAtItikArthaH spaSTaH / vastutastu-devAnAM maghavAniva ikSvAkukulasya ikSvAkukulamAtrasya pRthivyAzca pRthivImAtrasya ca pradhAno nAthastvamiti kAkuH / kintu jagaddhAraNapoSaNakartA ata eva niravadhikena yazasA vikrameNa ca triSu lokeSu sarvalokeSu vizrutaH, sakalokAdhIzvara iti zeSaH / tathApi kSatriyarUpeNAvatIrNa tvAllokazikSArtham / pitRvratatvaM pitrartha vrataM yasya pitRvataH tasya bhAvastattvaM, pitRvacanaparipAlakatvamiti yAvat / satyaM satyavacanatvaM puSkalaH adhiko dharmazca tvayya stItyarthaH // 8 // 9 // tvAmiti / dharmajJaM zaraNAgatarakSaNarUpaM dharma jAnAtIti tathoktam / dharmavatsalaM tAdRzadharmAnuSThAnaniratam tvAmAsAdya zaraNyatvena prApya adhitvAta artho rakSaNaviSayamAranA tadvanto'dhinaH teSAM bhAvastattvam / he nAtha sarvalokaprArthanIya ! vakSyAmaH kividvijJApayiSyAmaH / naH asmAkaM tana vijJApana rUpAparAdha kSantumarhasi / yadyapi " satsu kAryavatA {sAmalamevAgrataH sthitiH" iti nyAyena tvayi zaraNAgatimAtrameva kAryasAdhanam / tathApyAyalizayena satya-yazasA vikrameNa ra vizrutaH / yAstrI vikramI ceti prasiddha ityarthaH / tvayi vikrameNApi biruddhaH kramaH / kaniSTarAjyapradAnarUpastenApi tyAgahetI satyatIti pAin / pitRvatA vitranumataH vizratamiti vipariNAmenAnvayaH / yahA he pitRmata tvaM vizruta itpanzyaH (pitRvratavaM matyaM ca iti pAThaH) // 9 // For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir vA.rA.bhU. sAya eva cetanasya kRtyam , prArthanaM tu na kartavyam / haThAt kRtepi kSamApaNaM kartavyamityuktaM bhavati // 10 // svaviSaye rAmeNa rakSaNaM svAbhAMvikamiti TI.A.kAM. darzayiSyantaH aupAdhikalaukikarAjarakSaNaprakAraM darzayanti-adharmasvityAdinA / yaH prajAbhyo baliSaDbhAgaM harati hRtvA ca tAH na rakSati tasya mahAn sa06 adharmaH / baliH krH|"bhaagdheyH karo baliH" ityamaraH / SaSTho bhAgaH padabhAgaH / luptapUraNo nirdezaH / balizcAsau SaDbhAgazca baliSadabhAgaH // 13 // adharmastu mahAMstAta bhavettasya mhiipteH| yo hareliSaDbhAgaM na ca rakSati putravat // 11 // yuAnaH svAniva prANAn prANairiSTAn sutAniva / nityayuktassadA rakSan sarvAn viSayavAsinaH // 12 // prApnoti zAzvatI rAma kIrti sa bahuvArSikIm / brahmaNaHsthAnamAsAdya tatra cApi mahIyate // 13 // yatkaroti paraM dharma munirmUlaphalAzanaH / tatra rAjJazcaturbhAgaHprajA dharmeNa rakSataH // 14 // evamarakSaNe pratyavAyamuktvA rakSaNebhyudayamAhuH-yunAna iti / yunAno yatamAnaH / nityayukto nityAvahitaH / sarvAn svaviSayavAsinaH svakI yAna prANAniva prANaiH prANebhyo'pi iSTAn sutAniva ca yo rakSati sa mahIpatiH bahuvArSikI bahukAlasthAyinI zAzvatIm anuvRttAm / "muhuH punaHpunaH zazvat" iti baannH| bhavAthaiNa tato DIp / kIrti prApnoti / brahmaNaH sthAnamAsAdya tatra brahmaNA mahIyate pUjyate ca // 12 // 13 // yastu karapradAnA kizciducyate tattvayA kSantavyamiti bhAvaH // 10 // jagadrakSaNAyAvatINoM rAmo'smAnapi rakSiSyatIti vijJAyApyAya'tizayAlokarItyanusAreNa rAjadharma vijJApayanti-IN adharma iti / sarvAnviSayavAsina ityuttaralokagatamatrApi sambadhyate / tAn putravadyona rakSAta tebhyo baliSaDbhAgam baliH karaH SaSTho bhAgaH pAibhAgaH sacAsau paDabhAgazca taM gRhAti tasya mahAnadharmaH // 11 // eSamarakSaNe aniSTamuktvA rakSaNe abhyudayamAhuH-yuJjAna iti zlokadvayena / yuJjAnaH prajArakSaNe yatamAnaH / nityayukto nityAva hitaH |srvaan viSayavAsinaH / svakIyAna prANAniva / prANeH prANebhyopi / paJcamyarthe tRtiiyaa|issttaan sutAnivaca rakSana san aihikAmuSmikaphalaM prAnoti // 12 // 13 // rakSakasya rAjJaH karaSadamAgamuktvA dharmAdapi bhAgaprAptiprakAramAhuH-yaditi / nanu kacit SaSTho bhAga ucyate, atra caturtho bhAgo bhaNyate, kacidvitIyo bhAgaH paThacate tatkathamiti cet ! ucyate-upavAsimikSAhArajanakRtadharmAta SaSTho bhAgaH, rAjaparipAlitadezasambhUtaphalAzino dharmAcaturthoM bhAgaH, tadanapAnapuSTAGgajanasya dharmAta sa0-zAzvatI baTukAlasambandhinIm / bavArSikI bar3I ca sA vArSikI ca rakSakasambanvinI tAM kauttiM prApnotItyanvayaH / " vArSika prAyamAnaM spAirSAkAlabhavenyavat " iti vizvaH // 13 // N // 17 // For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org samartho munijanastadrakSaNaM kuta ityAha-yaditi / yaddharme tatra dharme rAjJaH caturbhAgaH caturthIzo bhavati // 14 // evaM dharmAya prajArakSakasya phalamuktvA dharmAnapekSe rAme zaraNAgatireva rakSaNaheturityAhuH - so'yamityAdinA / sa pUrvoktavaikhAnasAdirUpaH / brAhmaNAH bhUyiSThAH adhikAH yasmin sa brAhmaNabhUyiSThaH / kSatriyavaizyavAnaprasthasambhavAt brAhmaNabhUyiSTha ityuktam / yadvA brAhmaNAH brahmavidaH / " tadadhIte tadveda " ityaN / vAnaprasthAnAM tRtIyAzramiNAM gaNaH tvaM so'yaM brAhmaNabhUyiSTho vAnaprasthagaNo mahAn / tvannAtho'nAthavadrAma rAkSasairbAdhyate bhRzam // 15 // ehi pazya zarIrANi munInAM bhAvitAtmanAm / hatAnAM rAkSasairghorairbahUnAM bahudhA vane // 16 // pampAnadInivAsAnAmanumandAkinImapi / citrakUTAlayAnAM ca kriyate kadanaM mahat // 17 // Acharya Shri Kailassagarsuri Gyanmandir nAtho yasyAsau tvannAthaH / anAthavadvAdhyate || 15 || tani0 - so'yaM brAhmaNabhUyiSTha ityanena kSatriyavaizyavAnaprasthAzva kecidiha santIti vyajyate / yadvA brahmavidrAhmaNaH / brAhmaNAtvAdiparamaikAntidharmaniSTha ityarthaH / ata eva tvannAtha ityekaM padam / tvameva nAtho yasya saH tenAnanyazeSatvamuktam / tasyaiva nAthanIyatvenAnanyasAdhanatvAnanya bhogyatve kathite / ata eva mahAn niratizayamahimayuktaH tathAvidhopyanAthavadayaM bAdhyate / asmatarAbhavo nAtha na tenurUpa iti bhAvaH // 15 // bAghAmeva darzayantiehItyAdinA / dUre samyaG na dRzyata ityata ehi pazyetyuktam / bhAvitAtmanAM dhyAtAtmanAm / bahudhA chedanabhedanabhakSaNAdibhiH // 16 // tani0- munInAM sarvezvaramananaparANAm / bhAvitAtmanAM nididhyAsananiSThAnAM hatAnAM zarIrANi pazyeti kAruNyAtizayotpAdanAyoktam / bahudhA hatAnAm aGgapratyaGgazastra bhinnAnAmasmAkaM zarIrANi pazyeti vyajyate // 16 // hatAnAM bahUnAmityuktaM vivRNoti - pampeti / anumandAkinImapIti "anurlakSaNe " karmapravacanIyaH / dvitIyo bhAgaH / "yasyAnnapAnapuSTAGgaH kurute dharmasacayam / annapradAtustaspArdhaM kartuzcArdha na saMzayaH // " iti smaraNAt // 14 // evaM rAjasAdhAraNadharmAdharmI pradarzya svakIyaM vivakSitamarthaM kathayanti so'yamityAdinA / brAhmaNabhUyiSThamityanena kSatriyavaizyavAnaprasthAzca kecidiha santIti gamyate // 15 // rahIti / munInAM tvanmananazIlAnAm / bhAvitAtmanAM nididhyAsananiSThAnAM hatAnAM zarIrANi pazyeti kAruNyotpAdanAyoktam / bahudhA hatAnAM pratyaGkaM pratyupAnaM ca zastrabhinnAnA masmAkaM zarIrANi pazyeti ca vyajyate // 16 // pampeti tIraparametat / kadanaM bAdhA kriyate, rAkSasairiti zeSaH // 17 // TI0 trAhmaNabhUyiSThaH bhaviSiSThaH / tvannAthaH tvameva nAtho yasya saH / etena ananyazeSatvamuktam / tasyaiva nAthanIyatvena ananyasAdhanatvAnanyabhogyatve kthite| ata eva mahAn niratizayamahimayuktaH // 11 // For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bha. // 18 // mandAkinI zarabhaGgAzramavAhinI mandAkinyAstaTavAsinAmityarthaH / kadanaM hiMsA // 17 // zarIrANyupekSya tapasyatAM kiM hiMsAbhayenetyAzaya na vayaM TI.A.kAM. svazarIrapIDAto bhItAH kiMtu mahatsu garIyassu kriyamANaM kadanaM na mRSyAma ityAhuH-evamiti / viprakAraM nikAram / "nikAro viprakAraH syAt " 06 ityamaraH / svajanapIDA duHsaheti bhAvaH // 18 // tata iti / zaraNArtha rakSaNArtham / samupasthitAH prpnnaaH| "gatyakarmaka-" ityAdinA ktriktH||19|| evaM vayaM na mRSyAmo viprakAraM tapasvinAm / kriyamANaM vane ghoraM rakSobhibhImakarmabhiH // 18 // tatastvAM zaraNArtha ca zaraNyaM smupsthitaaH| paripAlaya norAma vadhyamAnAnizAcaraiH // 19 // parA tvatto gativIra pRthivyAM nopapadyate / paripAlaya naH sarvAna rAkSasebhyo nRpAtmaja // 20 // etacchrutvA tu kAkutsthastApasAnAM tapasvinAm / idaM provAca dharmAtmA sarvAneva tpsvinH|| 21 // naivamarhatha mAM vaktumAjJapto'haM tapasvinAm / kevalenAtmakAryeNa praveSTavyaM mayA vanam // 22 // tani0-zaraNyamiti nirupapadena sarbalokazaraNyatvamuktam, tena tadupayuktaguNAH svAmitvAdayaH pUrvakhaNDanArAyaNapadoktAH smAritAH / zaraNArtham upAyAntarasthAne niveza yitumityarthaH / samupAgatAH vizvAsAdyaGgasampattipUrvakarakSAbharasamarpaNaM kRtvntH| naH paripAlayeti gotRtvbrnnoktiH| uttarArdhena aniSTanivRttirUpaphalaprArthanA pryvsitaa||19|| pareti / tvattaH parA anyA gatiH upAyaH nopapadyate / pRthivyAmiti sarvabhavanopalakSaNam / tathA ca zrutiH " nAnyaH panthA ayanAya vidyate " iti / ityUcuriti puurvennaanvyH||20|| tani0-uttarakhaNDavivaraNamAkiJcanyamAha-pareti / vanaH siddhopApAtrA gatiH / yadvA " nAnyaH panthA apanAya vidyate " iti| zrutyarthaM manasikatvAha pareti / pRthivyAM nopapadyate / yasmAtparimitaM phalamityAdhuktabahudoSaduSTatvAditi bhAvaH / naH sarvAniti AtmAtmIyasarvasaMgrahaH / rAkSaseya iti sarvAniSTopalakSaNam // 20 // tapasvinAM prazastatapasAm / tApasAnAM munInAm // 21 // zaraNAgatyaivAjJapto'haM paripAlayetyAdikaM vaktuM nAItha, kevalanAtma viprakAraM bAdhAma / na mRSyAmaH solumshktaaH||18|| svAnubhUtAM rakSaHpIDAmanUdya nigamayanti-tata ityAdi zlokadvayena / prAtItikArthaH spaSTaH / zaraNyaM sarvalokarakSaNasa martha tvAM zaraNArtha rakSaNArtha samupasthitAH praaptaaH| naH kadAvatIrya rakSiSyatIti tvAmeva pratIkSamANAnasmAnityarthaH // 19 // ananyagatikatvena sarvAtmanAtvayaiva rakSaNIyA vayamiti vijJApayanti-pareti / pRthivyAmiti sarvalokopalakSaNam / tvattaH parA tvadanyA gatiH aihikAmuSmikasAdhanaM devatAntaraM nAstItyarthaH / "tamevaM vidvAnamRtaiha bhavati / nAnyaH panthA vidyate'yanAya" iti shruteH||20|| etaditi / tapasvinAmatizayena vidyamAnatapasAm / tApasAnAm RSINAm // 21 // zrIrAmaH RSIna For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir kAryeNa kevalAtmaprayojanatvena / rAkSasaiH kriyamANaM bhavatAmimaM viprakAram apAkaSTuM nivartayituMmayA vanaM praveSTavyaM praviSTam / "tayoreva kRtyaktakhalAH " iti / karmaNi tavyapratyayaH / svato matprayojanarUpaM bhavadvirodhinirasanaM kartumevedaM vanaM praviSTo'smItyarthaH / zeSabhUtarakSaNasya zeSiprayojanatvAditi bhAvaH // 22 // tani0-tapasvinAmatizayena vidyamAnatapasAm / tApasAnAmRSINAm / AjJApyohamiti saulAyavyaJjanam / kevaleneti rakSobhiH kriyamANaM bhavatAmimaM viprakAram apAtraSTuM nirAkartumeva vanaM praveSTavyamiti, praviSTamiti zeSaH // 22 // pitRvAkyaparipAlanAya vanaM praviSTosIti kiMvadantyAH kA gatirityatrAha-pituriti / 'viprakAramapAkraSTuM rAkSasai vitaamimaam| pitustu nirdezakaraH praviSTo'hamidaM vanam / bhavatAmarthasiddhaya mAgato'haM yadRcchayA // 23 // tasya me'yaM vane vAso bhaviSyati mahAphalaH // 24 // tapasvinAM raNe zatrUn hantumicchAmi rAkSasAn / pazyantu vIyemRSayaH sabhrAturme tpodhnaaH||25|| ahaM bhavatAmarthasiddhayarthamAgatosmi, yadRcchayA devagatyA piturnirdezakaraH vanamidaM praviSTosmi / pitRvAkyakaraNavyAjena bhavadarthasiddhayarthamevAgato. smIti bhAvaH // 23 // tani0-pitRvacanaparipAlanaM tu vyAjamAtramityAha-pitustviti / bhavatAmevArthasiddhayarthaM yadRcchayA natu karmapAravazyena // 23 // bhavatkAryArtha / mevAgatasya me bane vAso mahAphalo bhaviSyati // 24 // tani0-tasyati / tasya bhavatkAryArthamevAgatasya me vanavAsastapasvinAM mahAphalaH, ataH tapasvinAM zatrun raNe hantumicchAmIti yojanIyam / mahAphalaM nAma aniSTanivRttipUrvakeSTaprAptirUpam // 24 // 25 // tadeva phalamAha-tapasvinAmiti / tapasvinAM zatrUna raNe hntumicchaami| pratyuttaramAha naivamarhathetyAdizlokacatuSTayena / AjJApyaH AjJAnuvartI / kevalena nirupAdhikena kAryeNa pitRvacanaparipAlanarUpeNa prayojanena hetunA avazyaM mayA vanaM praveSTavyameva, ayameva vanapravezo devagatyA rAkSasaiH kriyamANaM bhavatAmimaM viprakAramapAkraSTumapi sampanna iti apekSitapadAdhyAhAreNa yojyam / uktazlokArtha eva kavitA dhokAntaraNa varNyate / iyamapi zailI kveH| ahaM piturnirdezakarassana vanaM praviSTazca bhavatAmarthasiddhayartha nAhamAgataH // 22 // 23 // taspeti / hantumicchAmIti yata ato mahAphalo bhaviSyatIti tapasvinaH provAceti pUrveNa sambandhaH / vAstavArthastu tapasvinAmahamAjJApyA, bhaktAdhInatvAdityAzayaH / kikSa kevalena kAryaNa svakAryeNa mayA vanaM praveSTavyamiti kAkuH / kintu rAkSase kriyamANaM bhavatA viprakAramapAkraSTumeveti sambandhaH / pitRvacanaparipAlanAyAgataH svayamiti na shngknii| yama, tanu vyAjamAtramityAha-pituriti / bhavatAmevArthasiddhayarthaM yadRcchayA, natu karmapAravazyena / atastasya bhavatkAryArthamAgatasya me vanavAsaH tapasvinAM mahAphala: tapasvinI zatrUna raNe hantumicchAmIti yat tena mahAphalo bhaviSyati / mahAphalatvaM nAma AzritAnAmiSTaprAtyaniSTaparihArahetutvam / idAnIM munijanadhairya For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.A.kAM. vA.rA.bha..itIdaM provAcetyanvayaH // 25 // dattvati / abhayamiti chedaH / dhRtAtmA nizcalamanAH / tapodhanaH RSibhizca sabhAjyavRttaH pUjyAcAraH // 26 // 7 // // 19 // iti zrIgovindarAjaviracita zrIrAmAyaNabhUpaNe ratnamakhalAkhyAne AraNyakANDavyAkhyAne paSThaH sargaH // 6 // atha sutIkSNAbhyarthanayA mRgarUpamArIcAdi sa07 duSTarAkSasanirAsaH saptame-rAmastvityAdi / Azramapadam uddizyati zepaH / tairdvijaiH vaikhAnasAdibhiH // 1 // sa iti / adUramiti chedaH / pUrva dattvA'bhayaM cApitapodhanAnAM dharma dhRtAtmA saha lakSmaNena / tapodhanaizcApi sabhAjyavRttaH sutIkSNamevAbhijagAma viirH|| 26 // ityA zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe SaSThaH sargaH // 6 // rAmastu sahito bhrAtrA sItayA ca paraMtapaH |sutiikssnnsyaashrmpdN jagAma saha tairdvijaiH|| 1 // sa gatvA'dUramadhvAnaM nadIstIA bahUdakAH / dadarza vipulaM zailaM mahAmeghamivonnatam // 2 // tatastadikSvAkuvarau santataM vividhairdumaiH / kAnanaM tau vivizatussItayA saha rAghavau // 3 // praviSTastu vanaM ghoraM bahupuSpaphaladrumam / dadarzAzramamekAnte cIra mAlApariSkRtam // 4 // tatra tApasamAsInaM malapaGkajaTAdharam / rAmassutIkSNaM vidhivattapovRddhamabhASata // 5 // zarabhaGgeNa 'iha rAma mahAtejAH' iti sutIkSNAzramasyAdUratvokteH / nadIriti bahuvacanamekasyA eva mandAkinyAH bahupradezeSvAvRttyA / bhuudkaaH| vipulodakAH / nautAryatvAnukteH / zailaM zailasambandhivanaM kAnanamityanuvAdAt / tasyedamityaNa / mahAmeghamivati zyAmikAyAmupamA // 2 // rAmAnu0-vimalaM pavitram // 2 // drumaiH santataM vyAptam / ikSvAkuvarau rAghavAvityubhayathA dhairymuuloktiH||3|| rAmAnu-tata iti / taditpatra prastutasya kAnanasya taccha bdena praamrshH| prathamaM zailasya prastutatvAttaspa kAnanamapi prastutameveti // 5 // cIramAlayA valkalapaGgyA pariSkRtaM alaMkRtam // 4 // malapaGkajaTAdharaM nityAnazcala siddhyartha rAmaH pratijAnIte-pazyantviti // 24 // 25 // dattveti / varaM rAkSasavadhapratijJArUpam / Arya pujyam vRttaM yasyeti AryavRttaH // 26 // iti zrImahezvara tIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAM AraNyakANDavyAkhyAyo SaSThaH sargaH // 6 // rAma ityAdi / taiH pUrvoktairdvijairmunibhiH // 1 // 2 // tadityatra // 19 // pravizya tu mahAraNyam' ityArabhya daNDakAraNyasmaiva prastutatvAttacchabdena tadeva parAmRzyate / dumaiH santataM samyagvyAptam // 3 // 4 // tatreti / malapaGkajaTa TI-malapaGkajadhAriNamiti pAThe-malasya sacisya zAntaye pakane padmAsane sthitthA dhAraNazIlam / yadvA paGkaje hRdayapaGkaje dhAraNaM aizvarayogadhAraNazIlam / tApasamAsInaM tApeSu paJcAgnitApeSu samyagAsInam / For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org tapoyogena vA vArddhakena vA malapaGkajaTAnAM dharam / vidhivat kramavadyathA bhavati tathA abhASata / mIlitanayanatvena svAbhivAdanAparijJAnAt bhASaNam ||5|| mA abhivAdayantaM mAm / abhivada pratyabhivAdanaM kuru / satyavikrama amoghatapaHprabhAva || 6 ||7|| sanAtha iva sanAtha eva / yadvA sarvadA tvayA sanAthatvepi pAmarANAM sanAthatvapratibhedAnIM jAtetyarthaH // 8 // svasya mokSApekSAM vyaJjayati-pratIkSamANa iti / tvAmeva pratIkSamANaH pratipAlayan tvadAgamanaM kAGkSa rAmo'hamasmi bhagavan bhavantaM draSTumAgataH / tvaM mA'bhivada dharmajJa maharSe satyavikrama // 6 // sa nirIkSya tato vIraM rAmaM dharmabhRtAM varam / samAzliSya ca bAhubhyAmidaM vacanamabravIt // 7 // svAgataM khalu te vIra rAma dharmabhRtAM vara / Azramo'yaM tvayAkrAntaH sanAtha iva sAmpratam // 8 // pratIkSamANastvAmeva nArohe'haM mahAyazaH / devalokamito vIra dehaM tyaktvA mahItale // 9 // citrakUTamupAdAya rAjyabhraSTo'si me zrutaH // 10 // ihopayAtaH kAkutstha devarAjaH zatakratuH / upAgamya ca mAM devo mahAdevassurezvaraH / sarvAn lokAn jitAnAha mama puNyena karmaNA // 11 // teSu devarSijuSTeSu jiteSu tapasA mayA / matprasAdAtsabhAryastvaM viharasva salakSmaNaH // 12 // Acharya Shri Kailassagarsuri Gyanmandir gatam ? mANa ityarthaH / devalokaM nArohe " tasyAntarAyo maitreya devendratvAdikaM phalam " iti tasya mokSavirodhitvAditi bhAvaH // 9 // madAgamanaM tatrAha - citrakUTamiti / citrakUTamupAdAya citrkuuttgmnmaarbhy| rAjyASTaH pracyuta iti me mayA zruto'si // 10 // svargArohaNasya kaH prasaGga ityatrAha - dharaM malaM nAma udvartanAdisaMskArAbhAvAcchararijanyam / paGko nAma vanasaJcArAccharIralagnamiti bhedaH / vidhivadityanantaraM upagamyeti zeSaH // 5 // rAmo'hamiti / satyavikrama akSatatapaHsvabhAva ! // 6 // 7 // tvayA krAntaH adhiSThitaH / ata eva sanAtha iva svAmisahita iva, abhUditi zeSaH // 8 // pratIkSamANa ityAdi sArdhazlokasya prAtItikAryaH spaSTaH / vastutastu rAvaNavadhArya raghukule'vatIrNasya taba rAjyabhraMzaH, citrakUTamupAdAya tava citrakUTaprAptimArabhya meM mayA zrutaH ata eva tadbadhArthI bhavAnanena mArgeNAgamiSyatIti tvAmeva pratIkSamANassandehaM tvaktvA ito devaloke nArohe paramapuruSArthasvarUpatvadarzanasya svargasyAntarAyatvAditi bhAvaH // 9-11 // matprasAdAtteSu viharasva / vastutastu matmasAdAt mayyanugrahAt / teSu viharasvetyapi tAna vizeSeNa hara svIkurviti bhagavati karmaphalasamarpaNa sa0-mahAdevaH mahena utsavena AdevaH atikAntimAn surezvaraH / sarvAn jitAn prAptAnAhetyanvayaH / Ahetyanena tannidiSyAsitabrahmalokAdijJAnaM tasyAstIti tatra sAkSitvenendravacasa upayoga iti kavissUcayati / tannididhyAsanAbhAvasyokta iti nAgojimaTTIyaM vyAkhyAnaM " yaM yaM lokaM manasA saMvibhAti " " yaM yaM vApi smaran bhAvam" ityAdi zrutismRtiviruddhatvAdasaGgatataramiti draSTavyam // 11 // For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bha. 07 upayAtaH zarabhaGgArthamAgataH / mAmupAgamyAha tarhi tAdRzamahAphalaM kimiti tyaktavAnasItyukte tAratamyajJAnAditi bhAvaH // 11-14 // gautaTI .A.ko mena gautamavaMzyena // 15 // harSeNa mahatAplutaH mokSAnugraheNa prmaanndbhritH|| 16 // 17 // guNamuktvA doSamAha nirasanIyatvAbhiprAyeNa-imAmati / / AzramaM tapovanam / avidyamAnaM kuto'pi bhayaM yeSAM te akutobhayAH santaH aTitvA itastataH pariplutya / lobhayitvA samAdhibhaGgaM janayitvA / vicitra tamugratapasA yuktaM maharSi satyavAdinam / pratyuvAcAtmavAn rAmo brahmANamiva kAzyapaH // 13 // ahamevAhariSyAmi svayaM lokAnmahAmune / AvAsaMtvahamicchAmi pradiSTamiha kAnane // 14 // bhavAna sarvatra kuzalassarvabhUtahite rtH| AkhyAtazzarabhaGgeNa gautamena mahAtmanA // 15 // evamuktastu rAmeNa mhrssilokrvishrutH / abravInmadhuraM vAkyaM ga mhtaaplutH||16|| ayamevAzramo rAmaguNavAn ramyatAmiha / RSisaJcAnucaritassadA mUlaphalAnvitaH // 17 // imamAzramamAgamya mRgasacA mhaayshH| aTitvA pratigacchanti lobhyitvaakutobhyaaH| nAnyo doSo bhavedatra mage bhyo'nyatra viddhi vai // 18 // tacchutvA vacanaM tasya mhrsserlkssmnnaagrjH| uvAca vacanaM dhIro vikRSya sazaraM dhanuH // 19 // taravepairiti zeSaH / pratigacchanti pratiyAnti / atra vane / mRgebhyo'nyatra mRgAn vinAnyo doSo na bhavediti viddhi, mRgapralobhanarUpadopAdanyo doSo 'tra naastiityvehiityrthH| iti vAkyamabravIditi pUrveNa smbndhH||18|| tat mRgabhayaviSayakaM vacanam / vikRSya sazaraM dhanuriti svotsAhaprakaTanam // 19 // bayA muninoktam // 12 // 13 // ahamevota / prAtItikArthaH spaSTaH / vastutastu-bhaktyA tvadarpitAllokAnahamAhariSyAmyevetyarthaH / laukikadRSTayAha-AvAsa pAmiti // 14 // gautamena tadvaMzajena zarabhaGgeNa bhavAn kuzala ityAkhyAtaH // 15-17 // lobhayitvA manaso lolyaM janAyitvA rUpakAntigaticeSTAvizeSaH | samAdhibhaGga kRtvetyarthaH / doSaM bhayam / liGgavyatyaya ArSaH / atra daNDakAraNye // 18 // tasya vacanaM zrutvA virocanamukhAcetyanvayaH / vikRSya sazaraM dhanurityuttareNa| sa0-AhariSyAmItyanena jyA lapasA sampAditA lokAMstubhyaM dAsyAmIti rAmasya svAtantryaM yorapate / pradiSTamityanena mayaiva pUrva tubhyaM pradiSTamiti bhAvamAviSkaroti deva iti kaviravagamayati // 14 // TI-bhUgebhya iti hetugarmitam, mRgarUpadhAriNo rAkSasA evAgatya tapobhaGga kurvantItyarthaH // 18 // INT // 20 // For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir hanyAmiti prAptakAle liG / vadhakAle prApte sakalamRgahananaM kuryAmityarthaH / prAptakAlazca tadarzanakAlaH // 20 // tacca hananamiha sthitvA na katai zakyamityAha-bhavAniti / tatra mRgasaGghavadhaviSaye / bhavAn mayA abhiSajyeta abhibhUyeta / abhipUrvAt paJjaH karmaNi liG / " abhiSaGgaH pari bhave saGgAkozanayorapi" iti baannH| tAdRzamRgahanane mayA tvaM kRtAparAdho bhaveH, AzramasambandhitvAditi bhAvaH / tataH kimityatrAha kiMsyAtkRccha tAnahaM sumahAbhAga mRgasaGghAna samAgatAn / hanyAM nizitadhAreNa zaraNAzanivarcasA // 20 // bhavAMstatrAbhiSajyeta kiM syAtkRcchrataraM ttH| etasminnAzrame vAsaM ciraMtuna samarthaye // 21 // tamevamuktvA varadaM rAmassandhyAmupAgamat // 22 // anvAsya pazcimA sandhyAM tatra vAsamakalpayat / sutIkSNasyAzrame ramye sItayA lakSmaNena ca // 23 // tatazzubhaMtApasabhojyamannaMsvayaM sutIkSNaH puruSarSabhAbhyAm / tAbhyAM susatkRtya dadau mahAtmA sandhyAnivRttau rajanI mavekSya // 24 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe saptamaH sargaH // 7 // taraM tata iti / tataH bhavadabhitApAt kRcchrataraM kaSTataraM kim, na kimapItyarthaH / tasmAdetasminnAzrame ciraM taddarzanaparyantaM vAsaM na samarthaye necchAmi / Kaliha vAse mRgasapIDAM sor3hA sthAtavyam / hatvAvasthAne svAzramamRgANAM svasannidhau hanane tava vaimanasyaM syAt / tacca mamAniSTam, ato'nyatra tvadA sannidhAne mRgAn haniSyAmItyarthaH / ityuvAceti puurvennaanvyH||21|| varadamityanena munistathaivAnujJAtavAniti gamyate / sandhyAmupAgamat sandhyAmuddizya / sarastIraM gtvaanityrthH| pazcimA sandhyAmanyAsya / atyantasaMyoge dvitIyA / yAvatsandhyaM jalatIre japan sthitvetyarthaH / tatrAzrame vAsamakalpaya / dityanena prAtarjigamiSA jAteti vyajyate / anyatra gatvA mRganirAsazca rAvaNaM prati mArIcAnuvAdAdavagantavyaH // 22 // 23 // zubhaM bhaktyupanItatvena / sambandhaH // 19 // he mahAbhAga ! ahaM dhanurvikRSya zaraNa mRgasaGghAna hanyAM cet tatra mRgavadhe bhavAnabhiSajyeta viSAdaM prApnuyAta, tato bhavadviSAdAnme kRcchtaraM kaSTataraM kiM syAt / na kimapi / atastvadAzrame hiMsA na kariSyAmIti bhAvaH / tata ityatrApyanuSajyate, tataH kAraNAdeva ekatra ciraM vAsaM na samarthaye nAGgI karomIti // 20 // 21 // sandhyAmupAgamat sandhyAmupAsitumupAgatavAnityarthaH // 23-24 // iti zrImahe zrIrAmA AraNyakANDavyAkhyAyo saptamaH sargaH // 7 // | TI-tata iti / tAbhyAmityanena sItApAzca saMgrahaH // 24 // For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.A.ko. sa. 8 nA.rA.bhU. pAvanam / tApasabhojyaM phalamUlAdi / annaM adanIyam / svayaM natu ziSyamukhena, susatkRtya arghyapAdyAdinA sampUjya / mahAtmA tatra paramapuruSatvajJAnavAn / sandhyAnivRttau sandhyAkarmAvasAne rajanImavekSya dadau, rajanIbhakSyAnusAraM dadAvityarthaH / sItA tu rAmabhuktazeSa bhuktavatItyAzayaH // 24 // iti zrIgovinda rAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne saptamaH sargaH // 7 // atha sutIkSNAnujJayA rAmasyAzramamaNDalaM prati rAmastu shsaumitrissutiikssnnenaabhipuujitH| pariNAmya nizAM tatra prabhAte pratyabuddhayata // 1 // utthAya tu yathA kAlaM rAghavaH saha siityaa| upAsTazatsuzItena jalenotpalagandhinA // 2 // atha te'gniM surAMzcaiva vaidehI rAma lakSmaNau / kAlyaM vidhivadabhyarcya tapasvizaraNe vane // 3 // udayantaM dinakaraM dRSTvA vigatakalmaSAH / sutIkSNamAbha gamyedaM zlakSNaM vacanamabruvan // 4 // sukhoSitAssma bhagavana tvayA pUjyena puujitaaH| ApTacchAmaH prayAsyAmo munaya stvarayanti naH // 5 // tvarAmahe vayaM draSTuM kRtsnamAzramamaNDalam / RSINAM puNyazIlAnAM daNDakAraNyavAsinAm // 6 // abhynujnyaatumicchaamsshaibhirmunipunggvaiH| dharmanityaistapodAntavizikhariva pAvakaiH // 7 // prasthAnamaSTame-rAmastvityAdi / pariNAmya ativAhya / prabhAte upaHkAle // 1 // sahasItayetyanena pUrvameva saumitriH sAta iti vyajyate / upAspRzat sAtavAn / "khAnAcAntyorupasparzaH" iti baannH| sushiitenetyunnodkvyaavRttiH| utpalagandhinatyanena taTAkasAnaM sucyate // 2 // agnimityekavacanena ekAgnitvAvagamAnna tretAgniridAnImiti gamyate / surAn nArAyaNam ' saha panyA vizAlAkSyA nArAyaNamupAgamat ' ityayodhyAkANDokteH / / parivArApekSayA bahuvacanam / kAlyaM yathAkAlaprAptaM ythaatthaa| dezAnuguNapUjAkathanAya tapasvizaraNa ityaktam / udayantam udyantam / anena homA KAnantaramAdityopasthAnotyA anuditahomapakSasUcanAt kAtyAyanasUtrakrameNa rAghavANAmanuSThAnamiti gamyate // 3 // 4 // sukhopitA ityaadivishlokyekaanvyaa| ApRcchAmaH ApRcchAmahe / parasmaipadamArpam / abhyanujJAtumiti bhAve tumun / tvatkartRkaM gamanAnujJAnaM prArthayAmahe ityarthaH / munayaH sahavAsayogyA rAma iti / nizA pariNAmya gamayitvetyarthaH // 1 // upAspRzat nAtavAn // 2-6 // abhyanujJAtumicchAma iti tvatkartRkAM gamanAnujJA prArthayAma ityarthaH / dharmanityaH nitya TI-sukheti / munayasvarayanti mAmityanena citrakUTAdArabhya mArgapradarzanavyAjena paJcavaTIpravezaparyanta rAmeNa saha munayaH samAgatA iti gamyate // 5 // // 21 // For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ityAha dharmanityairityAdi / dharmanityairnityadharmaiH / tapobhirdAntaiH nigRhItendriyaiH / tapau hIndriyanigrahahetuH / vizikhaiH vigatajvAlaiH / " aci tiH zikhA striyAm " ityamaraH / guptamAhAtmyairityarthaH // 5-7 // aviSahyetyAdi / sUryaH avipadyAtapaH asahyAtapaH san yaavnnaativiraajte| nAtyantamudgacchati / kathamiva ? amArgeNAnyAyenAgatAM lakSmIm aizvarya prApya anvayavarjitaH sAdhusamAgamavarjito duSprabhurivAvipadyAtapa ityanvayaH / / aviSahyAtapo yAvatsUryo nAtivirAjate / amArgeNAgatAM lakSmIM prApyevAnvayavarjitaH // 8 // tAvadicchAmahe gantumityuktvA caraNau muneH / vavande sahasaumitrissItayA saha rAghavaH // 9 // tau saMspRzantau caraNAvRtthApya munipuGgavaH / gADhamAliGgaya sasnehamidaM vacanamabravIt // 10 // ariSTaM gaccha panthAnaM rAma saumitriNA saha / sItayA cAnayA sArddhaM chAyayevAnuvRttayA // 11 // pazyAzramapadaM ramyaM daNDakAraNyavAsinAm / eSAM tapasvinAM vIra tapasA bhAvitAtmanAm // 12 // saprAjyaphalamUlAni puSpitAni vanAni ca / prazastamRgayUthAni zAntapakSigaNAni ca // 13 // phulapaGkajapaNDAni prasannasalilAni ca / kAraNDavavikIrNAni taTAkAni sarAMsi ca // 14 // drakSyase dRSTiramyANi giriprasravaNAni ca / ramaNIyAnyaraNyAni mayUrAbhirutAni ca // 15 // tAvadicchAmahe gantumityanena rAvaNavadhatvArA vyajyate / ato na hInopamAdoSo'pi // 8-10 // ariSTam pavam / riSeH "tIpasaha -" iti bhAve niSThA / anenApi rAvaNavijayAbhyanujJA sUcyate // 11 // tapovanapadArthAn kRtArthayitumAha- pazyetyAdi // 12 // prAjyam adabhram / "prabhUtaM pracuraM prAjyamadabhraM bahulaM bahu " ityamaraH // 13 // kAraNDavo jalakukkuTaH / " madduH kAraNDavaH plavaH " ityamaraH // 14 // ramaNIyatvAdinA vizeSa dharmaparaiH / vizikhaiH vidhUmaiH // 7 // avizeSatyAdizlokadvayamekaM vAkyam / amArgeNAnyAyenAgatAM prApta lakSmIM rAjyalakSmI prApya anvayavarjitaH duSkulajAto duSprabhuriva / aviSahyAtapaH aviSahya Atapo yasya saH sUryaH yAvannAtivirAjate nAtijRmbhate tAvatpUrvaM gantumicchAma ityuktvA vavanda ityanvayaH / / 8-11 / / Azramamiti jAtAvekavacanam // 12 // zAntapakSigaNAnIti parasparavairavirahAditi bhAvaH // 13-17 // TI0-ariSTaM zuvam // 11 // suprAbhyaM susamRddham // 13 // kAraNDavaH jalakukuTaH // 14 // For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir IN cA.rA.bha. // 2 yituM punarapyAha-ramaNIyAnIti / mayUrANAmabhirutAni yeSu tAni / gamyatAM tvayeti zeSaH / bhavAniti rAma ucyate / AzramaM pratIti zeSaHTI .A.ko. // 15-17 // tataH prasthAnopakramAnantaram / vimalo tata iti / tataH dhanurAdidAnAnantaramityarthaH / tataH zubhatare ityAdinA ayamoM avagamyate- sa.9 Azramapraveze kimasmAkamAyudhairiti manyamAnA sItA AyudhAni munigRhe kutracinnihitavatI / atha amArgeNetyAdirAmavAkyena AriSTaM gacche gamyatAM vatsa saumitre bhavAnapi ca gacchatu / AgantavyaM tvayA tAta punarevAzramaM mama // 16 // evamuktastathetyuktvA kaakutsthsshlkssmnnH| pradakSiNaM muniM kRtvA prasthAtumupacakrame // 17 // tataH zubhatare tUNI dhanuSI cAyatekSaNA / dadau sItA tayordhAtroH khagau ca vimalau tataH // 18 // Avadhya ca zubhe tUNI cApau cAdAya sasvanau / niSkrAntA vAzramAgantumubhau tau rAmalakSmaNau // 19 // zrImantau rUpasampannau dIpyamAnau svatejasA / prasthitau dhRtacApau tau sItayA saha rAghavau // 20 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe aSTamassargaH // 8 // sutIkSNenAbhyanujJAtaM prasthitaM raghunandanam / hRdyayA snigdhayA vAcA bhAramidamabravIt // 1 // tyAdimunivAkyena ca tayorhadayaM viditvA svayamevAdAya punardattavatIti / ata evottarasarge svAzayaM vakSyati // 18-20 // rAmAnu0-tataH dhanurAdidAnAnantaram / vimalI sunizitau khaDgau ca dadAvityanvayaH // 18 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne aSTamaH sargaH // 8 // atha sItA vIrapatnItvena dhanurmuSTigrahaNavizeSeNa sAyudhatayA sannaddhaM patimAlokya yadi tvaM sAyudho rAkSasabhUyiSThe deze praviSTaH syAH tAI taiH sAkaM virodhaH syAt, tenAvayorvizleSaH syAt, tena bhavato mahAna kezaH syAt ato nidhAyAyudhaM vanesmAbhirgantavyamityAha navame-sutIkSNenetyAdi / abhyanu jJAtam AraSTaM gaccha panthAnamiti rAvaNavadhAbhiprAyeNAnujJAtam / hRdyayA yuktiyuktatvena hRdynggmyaa| snigdhayA snehapravRttayA / anena vakSyamANavacane sneha eva mUlamityuktam / rAmeNa RSibhyaH pratijJAkaraNaM rAmapratijJAyAH durAvaratvaM ca bahuzo dRSTavatyapi rAkSasaire bhartuH svavirahadvArA mahAn klezo / khagau ca kanakatsarU iti / tsaruH khddgmussttiH||18-20|| iti zrImahe zrIrAmAyaNa AraNyakANDavyAkhyAyAmaSTamaH sargaH // 8 // sutIkSNeneti / sIteti zeSaH / hRdyayA For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bhavediti premAnyatayA tathoktavatIti bhaavH||1|| kiM taduktaM tatrAha-ayaM dharma iti / mahAnayaM dharmaH tvayAnuSThIyamAno munidharmaH / susUkSmeNa vidhinA mArgeNa vicAreNa prApyate, dharmakAmeriti zeSaH / sUkSmavidhimevAha nivRtteneti / iha vane / kAmajAt icchAkRtAbyasanAnivRttena puruSeNAyaM dharmaH zakyaH smpaadyH| vyasanamiti jAtyekavacanam // 2 // kiM tabyasanaM tabAha-trINyeveti / atra loke / uta atyartham / kAmajAni rAgakRtAni trINyeva vyasanAni ayaM dharmassusUkSmeNa vidhinA prApyate mahAn / nivRttena tu zakyo'yaM vyasanAta kAmajAdiha ||2||triinnyev vyasanA nyatra kAmajAni bhavantyuta / mithyAvAkyaM paramakaM tasmAd gurutarAvubhau / paradArAbhigamanaM vinA vairaM ca raudratA // 3 // mithyAvAkyaM na te bhUtaM na bhaviSyati rAghava / kuto'bhilASaNaM strINAM pareSAM dharmanAzanam // 4 // bhavanti / kAni tAni trINItyatrAha mithyAvAkyamityAdi / mithyAvAkyaM paramakam prathamamityarthaH, sarvebhyo vyasanebhyaH zreSThamityarthaH / svArthe kaH / tasmAdapi vyasanAta gurutarAvubhau vyasanavizeSau / tAvAha paradAretyAdinA / paradArAbhigamanaM paradArAbhimarzanam, vairaM vinA raudratA hiMsakatA ceti // 3 // evaM sAmAnyena vyasanarUpamuktvA prakRte parihAryatvena vaktavyaM vyasanaM darzayitumitaraparizeSamAha-mithyetyAdinA / atra bhuutbhvissytorvrtmaansyaantrbhaavH| kuta iti pareSAM sambandhinInAM strINAM dharmanAzanamadharmakaraM ca abhilASaNamabhilASaH kutaH, asambhAvita ityarthaH / dharmanAzanazabdena gurutarazabdoktA hRdynggmyaa| snigdhayA snehaprabuddhayA // 1 // 2 // kiM tatkAmajaM vyasanaM kazcAdharmaH ? yAbhyAM nivartanIyo'hamityAkAGkhAyAmAha-trINyeveti / paramakaM paramavyasana bhUtam // 3 // evaM vyasanatrayaM nirUpya prakRte'dharmaprAptiparihArAya parihArya vyasanaM parizeSayitumAha-mithyAvAkyamityAdinA sArdhazlokacatuSTayena / he rAma ! karma nAzanaM mithyAvAkyaM pareSAM strINAmabhilASaNaM ca te taba na bhUtaM na bhvissyti| kuto vartamAnakAla iti zeSaH // 4 // TI-atha "kevalanAtmakAryeNa praveSTanya vana mayA / viprakAramapAkaTuM rAkSasarbhavatAmimam" iti munInAM rAkSasadhapratijJA kurvANaM bhartAraM prati sItA "ahiMsA paramo dharmaH " iti nyAya manasi nidhAya hiMsAM nivartayitu lokadRSTAntena vaktumArabhate-yastu dharma ityAdinA / mahAn utkRSTaH yo dharmaH sutIkSNena muninA vidhinA zAstroktaprakAreNa prApyate ayaM dharmaH / iha loke kAmajAyasanAnivRtena puruSeNa tvayeti vA zakyaH, AcarituM zakya iti yojanA | adharma tu supAmeNeti pAThe tu-mahAn mahAtmA yadyapi bhavAn tathApi sukhazmeNa vidhinA yakSmamArgeNa vicAraNe sati adharma prApyate / apezvAndasaH zyan vA kartari yambA chAndasaH / adharmameSa prAmoti bhavAnityarthaH / ayamadharmastu kAmajAyasanAnivRttena vayA parihataM zakya sparSaH // 2 // For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir // 23 // vA.rA.bha.tizayo drshitH| mithyAvAkyamadharmakaram idamubhayakaramiti bhAvaH // 4 // kuta ityAdinA paradArAbhilASa eva nAsti kutastadabhigamanamityuktam / kAla.TI.A.ko. trayepi tadabhAva iti vizeSayati-taveti / manuSyendreti hetugarbha sambodhanam / tava paradArAbhilASaNamidAnIM nAsti kadAcana te tanAbhUt / he rAma ! etat / abhilASaNaM te kvacitsundareSvapi paradAreSu manasA saGkalpenApi na vidyate / anena bhaviSyatkAlepi nAstItyuktam / tatheti samuccaye / covadhAraNe // 5 // tava nAsti manuSyandra na cAbhUtte kadAcana / manasyapi tathA rAma na caitadvidyate kvacit // 5 // svadAraniratastvaM ca nityameva nRpAtmaja / dharmiSThassatyasandhazca piturnirdezakArakaH // 6 // satyasandha mahAbhAga zrImallakSmaNapUrvaja / tvayi satyaM ca dharmazca tvayi sarva pratiSThitam // 7 // tacca sarva mahAbAho zakyaM dhatu jitendriyaiH / tava vazyendriyatvaM ca jAnAmi shubhdrshn||8|| KuktavyasanadvayAbhAve bahUn hetUn darzayati-svadAretyAdinA / he nRpAtmaja ! tvaM nityameva svadAranirataH dharmiSThazca. ata eva satyasandhaH styprtijnyH| tatra nidarzanaM pitunirdeshkaarkH||6|| uktAnuvAdapUrvakaM bhartAraM stauti-satyasandheti / mahAbhAga mahAdharman ! zrIman niravadhikaizvarya ! lakSmaNapUrvaja vairAgye lakSmaNAdapyadhika ! tvayi satyaM pratiSThitam / dharmazca pratiSThitaH anyatsarvamaizvaryavairAgyAdikaM ca tvayi pratiSThitaM susthiram ||7||tRtiiyvysn sadbhAvaM vaktumuktavyasanadvayAbhAvaM svAnubhavasiddhatvena draDhayati-tacceti / he mahAbAho ! jitendriyaiH dhartuM zakyaM tatpUrvoktaM dharmiSThatvAdikaM sarvaM tava vazye ndriyatvaM ca jAnAmi / zubhadarzana ! tatsadbhAve tava darzanameva pramANam "rUpamevAsyaitanmahimAnaM vyAcaSTe" iti zruteH // 8 // ata eva taddhetukaM paradArAbhigamanaM nAstItyAha-taveti / he manuSyendra ! etat paradArAbhigamanaM tava nAsti, vartamAna iti zeSaH / te tava nAbhUta pUrvamiti zeSaH / kadAcidapi bhaviSyatkAla ityarthaH / kiM bahunA, he rAma ! manasi tathA tAdRzaprasaGgaH kacicca kacidapina vidyatebhUtabhaviSyadvartamAnakAleSvapi tava paradArAbhigamanaM nAstItyarthaH // 5 // paradArAbhigamanamithyAvacanayorabhAve krameNa hetudvayamAha-svadAranirata iti / he nRpAtmaja ! tvaM dharmiSThassan nityaM svadAraniratosi, anena para dArAbhigamanarAhitye heturuktaH / satyasandhassan pitRnirdezakArako'si, anena mithyAvacanarAhitye heturukta iti draSTavyam / ata eva tvayi dharmazca satyaM ca sarva pratiSThitam // 6 // 7 // anyaiboMDumapyazakyametatsarva tavAstIti jAnAmItyAha-taJceti / azakyamiti chedaH / ato na tava vyasanadvayaprasaktirityarthaH // 8 // // 23 // For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagersun Gyanmandir 4444 evaM vyasanadvayarahitena tvayA tRtIyavyasanamapi kathaMcitparihartavyamityAzayenAi-tRtIyamiti / niraM yathA bhavati tathA paraprANAbhihiMsanarUpaM yadidaM raudraM raudrAkhyam tRtIyaM mahadayasanaM pAmaraiH kriyate / tacca tattu te samupasthitam, tvayA kartumuyuktamityarthaH // 9 // kathamuyuktamityatrAhapratijJAta iti // 10 // na kevalamRSyabhyarthanayA pratijJAtaM prathamasaGkalpazca tava tathaivetyAha-etannimittamiti / daNDakA iti vizrutaM vanaM prati tvaM tRtIyaM yadidaM raudraM paraprANAbhihiMsanam / niraM kriyate mohAttacca te samupasthitam // 9 // pratijJAtastvayA vIra daNDakAraNyavAsinAm / RSINAM rakSaNArthAya vadhassaMyati rakSasAm // 10 // etanimittaM ca vanaM daNDakA iti vizru tam / prasthitastvaM saha bhrAtrA dhRtavANazarAsanaH // 11 // tatastvAM prasthitaM dRSTvA mama cintAkulaM manaH / tvadRttaM cintayantyA vai bhaveniHzreyasaM hitam // 12 // nahi me rocate vIra gamanaM daNDakAnprati / kAraNaM tatra vakSyAmi vadantyAH zrUyatAM mama // 13 // bhAtrA saha dhRtavANazarAsa naH san prsthitH| kevalenAtmakAryeNa ' ityAdinA bhavataivoktatvAditi bhAvaH // 11 // tataH kimityatrAha-tatastvA miti / prasthitaM tvAM dRSTvA tvadvRttaM satyapratijJatvasvadArakaniratatvAdikaM ca dRSTvA / tvaniHzreyasaM tava saukhyaM hitaM tatsAdhanaM ca cintayantyA mama mana cintAkulaM bhaveTTai bhavati hi / bhavAn satyapratijJatvena rakSovadhAna nivarteta nirvairaM parahiMsanaM ca na karoSi, yasya kasyacidvairamUlasya karaNe tadahameva syAm, madvirahaM ca tvamekadAravratanirataH na soDhumarhasi ataH kathamidaM sampatsyata iti bhAvaH // 12 // tarhi ka upAyaste pratibhAtItyapekSAyAM rAmapakSasyaiva tRtIyavyasanaprasaktyA tavAdharmaH syAdityata Aha-tRtIyamiti / yadidaM paramANAbhihiMsanarUpaM tRtIyaM raudraM bhayaGkaraM vyasanamasti taca mohAyato nirvairaM kriyate tacca tantri va raudratArUpaM adharmAntaraM te samupasthitam // 9 // nanu kathaM tRtIyavyasanajanitAdharmaprAptirityata Aha-pratijJAta iti // 10 // nanu pratijJAmAtreNAdharmaprAptiH kathamityata Aha-pataditi / etannimittameva pratijJAtarakSovadhArthameva tvaM daNDakA iti vizrutaM prasiddhaM banam dhRtavANazarAsanassana mAtrA saha prasthito'si yataH ataH prAptametattRtIyaM prAptamityarthaH // 11 // tata iti / tasmAddheto rAkSasavadhArtha prasthitaM tvAM dRSTvA tvadvRttaM satyapratijJAlakSaNaM caritraM ca dRSTvA niHzreyasaM paralokasukham / hitam iha loke sukhaM cintayantyA mama manazcintAkulaM bhaveta bhavati // 12 // svAbhiprAyamAha-nahIti / azucau hetumAha kAraNamiti / mama matsakAzAt // 13 // TIkA-bhatra daNAkAnAM janapadavAcakavAdaravacane (lliGgatA ca / sahi pUrva janapadaH zukrazApAdanamabhavat // 11 // For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir // 24 // bA.rA.bhU. svapakSatvAttatpakSaM sthUNAdikhanananyAyena draDhayituM pakSAntaramAha -nahIti / mama mattaH // 13 // zaravyayaM zaramokSam / kacciditi kAmapravedane // 14 // tarhi zaravyayaM na karomItyatrAha kSatriyANAmiti / kSatriyANAM samIpataH sthitaM dhanuH tejorUpaM balaM bhRzam / ucchrayate vardhayati / hutAzasya samIpasthitAnI ndhanAni ca tejobalamucchrayante / dRSTAntAlaGkAraH // 15 // uktArthe aitihyamAha - puretyAdi / ratamRgadvije santuSTamRgapakSike / tapasvI kazvidabhavaditya tvaM hi bANadhanuSpANirbhrAtrA saha vanaM gataH / dRSTvA vanacarAn sarvAn kaccit kuryArezaravyayam // 14 // kSatriyANAM ca hi dhanurhutAzasyendhanAni / samIpataH sthitaM tejobalamucchrayate bhRzam // 15 // purA kila mahAbAho tapasvI satyavAk shuciH| kasmiMzvitpuNye vane ratamRgadvije // 16 // tasyaiva tapaso vighnaM kartumindrazzacIpatiH / khaDgapANirathAgacchadAzramaM bhaTarUpadhRt // 17 // tasmiMstadAzramapade nizitaH khaDga uttamaH / sa nyAsavidhinA dattaH puNye tapasi tiSThataH // 18 // sa tacchatramanuprApya nyAsarakSaNatatparaH / vane taM vicaratyeva rakSan pratyayamAtmanaH // 19 // yatra gacchatyupAdAtuM mUlAni ca phalAni ca / na vinA yAti taM khaGgaM nyAsarakSaNatatparaH // 20 // nityaM zastraM parivahana krameNa sa tapodhanaH / cakAra raudrIM svAM buddhiM tyaktvA tapasi nizcayam // 21 // anvayaH // 16 // 17 // sa iti khaDgavizeSaNam / nyAsavidhinA nyAsaprakAreNa | "rAjacorAdikabhayAdAyAdAnAM ca vaJcanAt / sthApyate'nyagRhe dravyaM nyAsaH sa | parikIrtitaH // " ityukto nyAsaH / tiSThataH tasyeti zeSaH / caturthyarthe SaSThI // 18 // AtmanaH pratyayaM vizvAsasthApitaM vastu / "pratyayoghIna zapatha jJAnavizvAsahetuSu " ityamaraH / rakSanneva vicarati vyacarat // 19 // etadevopapAdayati-yatreti // 20 // parivahan rakSan / raudrI hiMsAparAm / svAM zastra vanacarAna rAkSasAnuddizya zaravyayaM kuryAH kaccit kuryA patra, tasmAdeva tRtIyavyasanaprAptistaveti bhAvaH // 14 // nanu zaramokSamakRtvaiva sthAsya ityAzaGkacAhakSatriyANAmiti / kSatriyANAM samIpe sthitaM dhanuH kSatriyANAM tejobalamucchrayate varddhayate / sthitAnIti bahuvacanatayA yojyam / indhanAni hutAzasya tejobalaM tejorUpaM balaM varddhayantIti yojyam // 15 // vAsanAprAbalyAdaparihAryo'yaM vyApAra iti vaktumitihAsamAha- purAkileti // 16 // 17 // sanyAsavidhinA kAlAntare punarAdAnAya rakSaNArthaM sthApanakarmaNetyarthaH // 18 // sa iti / AtmanaH pratyayaM sthApitavastuviSayaM vizvAsamityarthaH // 19-21 // For Private And Personal Use Only TI.A.kAM. sa0 9 / / 24 / / Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersun Gyanmandir IAS dhAryasAdhAraNAm // 21 ||raudre hiMsArUpakarmaNi / adharmeNa karzitaH pIDitaH / saMvAsAtsamparkAt // 22 // zastrasaMyogakAraNaM purAvRttam, ukta / miti zeSaH // 23 // purAvRttaphalitamarthamAha-agnIti / agnisaMyogo yathA vastuno vikArahetuH evaM zastrasaMyogo'pi zatriNo vikAraheturbhavati / hAt tvadviSayohAt / bahumAnAt madviSaye tvatkRtabahumAnAt / smAraye bhavadvijJAtArthameva smArayAmi / na zikSaye nApUrvamarthamupadizAmi // 24 // tataH sa raudrebhirataH prmtto'dhrmkaarshitH| tasya zastrasya saMvAsAjagAma narakaM muniH // 22 // evametatpurA vRttaM zastrasaMyogakAraNam // 23 // agnisaMyogavaddhetuzzastrasaMyoga ucyate / snehAcca bahumAnAcca smAraye. tvAM na zikSaye // 24 // na kathaJcana sA kAryA gRhItadhanuSA tvyaa| buddhiraM vinA hantuM rAkSasAn daNDakAzritAn / aparAdhaM vinA hantuM lokAn vIra na kAmaye // 25 // kSatriyANAM tu vIrANAM vaneSu niratAtmanAm / dhanuSA kArya metAvadArtAnAmabhirakSaNam // 26 // gRhItadhanupA tvayA vairaM vinA rAkSasAna hantuM sA raudrI buddhiH / kathaJcana kenApi prakAreNAna kAryA na kartu yogyA, tvatprakRtyananuguNatvAditi bhaavH| iyaM / buddhimatprakRterapyananuguNetyAha aparAdhamiti / lokAn prANinaH // 25 // tani0-aparAdhaM vineti / niraparAdhahananamevAtra pratiSidhyate natu tapasviSu sAparAdha rAkSasahananam / tena sAparAdhaM samyagAlocya tatrApyaparAdhakSAlanopAyAntarAbhAve hantavyamiti bhAvaH / lokAn hantumiti / " akurvantopi pApAni zucayaH pApasaMthAza yAt" ityuktanyAyena ekAparAdhilakSIkaraNena pravRtne hanane anaparAdhinAmapi bAdhA yathA na bhavati tathA kAryamitIhArthaH // 25 // yadyevaM tahi kSatriyadhamoM dhanu the vardhAraNaM niravakAzaM syAdityAzacAha-kSatriyANAM viti / vIrANAM kSatriyANAM dhanuSA kArya kartavyam / vaneSa niratAtmanAm ArtAnAM pIDitAnAM rakSaNaM adharmakarzitaH adharmeNa pIDitaH / saMvAsAt dhAraNAta // 22 // agnisaMyogavaddhetuH agnisaMyogo yathA vastuno vikArahetustadvacchatrasaMyogo'pi zakhiNo vikArahetu bhavati / svadhASTaca pariharati snehAditi / snehAdbhavadviSayasnehAta / bahumAnAt bhavatkartRkAt asmadviSayAta / smAraye bhavadvijJAtArthameva smArayAmi, natvapUrvamupa dizAmItyarthaH // 23 // 24 // upasaMharati-neti / varaM vinA hantuM buddhirna kAryeti sambandhaH / imamarthaM prapaJcayati aparAdhaM vineti / lokAn prANinaH rAkSasavadhArambhaH jAnekAneritaramANivadhavaddhapatpAdako bhaviSyatIti bhAvaH // 25 // nanvArtamunijanarakSaNArthameva anaparAdhinAmapi vadho'stIti siddhAntamupasatyAha-kSatriyANA miti / kSatriyANAM kSatradharmocitaziSTarakSaNapravRttAnAM tu ArtAnAM svasannidho pIDacamAnAnAM vane niratAtmanAM munInAM abhirakSaNamiti yAvat / etAvadeva dhanuSA For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 25 // baadhkotsaarnnmityetaavdev| turakhadhAraNe // 26 // nanu rakSaNArtha vA dhanurdhAryamevetyAzaGkaca tadapi nedAnImucitam / kiMtu rAjyapAlanakAla ityAha-vacetyA | TI.A.kA. dinA / kSAtraM kSatradharmaH / kiMzabdAbhyAM gamyamAnamarthamAha vyAviddhamidamiti / zastravane kSAtratapasI ca parasparaviruddhamidamasmAbhirna pUjyatAm, kintu deza dharmastapovanadharmaH pUjyatAm / kSAtrazastre vihAya vanavAsatapazcaraNe evaM kriyatAmityarthaH // 27 // vyatyayo vA kiM na syAdityavAha-tadAryeti / tarhi || kvaca zastraM kaca vanaM vaca kSAttraM tapaH kaMca / vyAviddhamidamasmAbhirdezadharmastu pUjyatAm // 27 // tadArya kaluSA buddhirjAyate zastrasevanAt / punargatvA tvayodhyAyAM kSatradharma cariSyasi // 28 // akSayA tu bhavetprItiH zvazrU zvazurayormama / yadi rAjyaM parityajya bhavestvaM nirato muniH // 29 // dharmAdarthaH prabhavati dharmAtprabhavate sukham / dharmeNa labhate sarva dharmasAramidaM jagat // 30 // AtmAnaM niyamaistaistaiH karzayitvA prytntH| prApyate nipuNairdhoM na sukhA llabhyate sukham // 31 // nityaM zucimatiH saumya cara dharma tapovane / sarvaM hi viditaM tubhyaM trailokyamapi tattvataH // 32 // |varNadharmoM lupyatetyavAha punariti // 28 // tapomAtrakaraNe phalAntaramapyAha-akSayeti / yadvA sarvadA kSatradharma tyaktvA nivRttirAzrayatAmityAha-akSayati / / tuH samuccaye / akaluSA buddhizca te bhavadityarthaH / zvazrUzvazurayoH kaikeyIdazarathayoH / " zvazuraH zvazvA" ityekazeSAbhAva aapH||29|| kevaladharmAnu SThAnasya sarvazreyomUlatvamAha-dharmAdityAdinA / sarve muktimapi jJAnadvArA labhata ityarthaH // 30 // dharmArthajJAnaprakAramAha-AtmAnamiti / niymH| cAndrAyaNAdivataiH / AtmAnaM zarIram // 31 // trailokyaM trilokabhavaM puruSArthatatsAdhanatadaGgakalApam // 32 // kArya rAkSasAnAM bhayaM kRtvA munInAM rakSaNa kArya natu rAkSasAnAM hiMsanamiti bhAvaH // 26 // nAsmAkaM hiMsAkarmaNyadhikAra ityAha-ka ceti / zastraM ka ca rAjyapAlaka kSatriyadhArya zakhaM va vanaM ka rAjyaM tyaktvA idAnImasmAbhirAzrayamANaM vanaM ka kSatriyakRtyahiMsAlakSaNaM karma ka! hiMsArahitaM tapazca ka idaM vyAviddhaM parasparaM - viruddham, ato'smAbhirdezadharmaH tapovanadharmaH pUjyatA sevyatAm // 27 // 28 // akSayeti / tvaM rAjyaM parityajya muniH sannirataH ahiMsAyAmiti zeSaH / yadi bhavaH tarhi mama zvazruzvazurayoH akSayA prItirbhavet / vanavAsocitadharmAnuSThAne zvazurasya svargalAbhajA prItiH putrasya yuddhAdikkezarAhityena zvazvAH kausalyAyAH prItirityarthaH // 29 // ahiMsApradhAnaM dharma prastauti-dharmAdityAdinA / dharmAta ahiMsApradhAnadharmAt // 30 ||n sukhAllabhyate sukhamiti sukhAdiSTAnuvartanAt sukha na labhyate, ato // 25 // rAkSasasaMhArodyogaH kartavya iti bhAvaH // 31 // nityamiti dharmamahiMsAlakSaNaM trailokyaM trilokAntarvatijanadharmAdharmAtmakaM vastvityarthaH / tubhyaM tvayA tattvato vidita TIkA-vadhUzvarayoH kaikeyIdazarathayoH akSayA prItirbhavet / yadi rAjyaM parityajya nirataH sthiro munirbhaveH / / 29 // For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandir strIcApalAt strItvaprayuktacApalAt / me mayA / mA cireNa vicArasya vilambo mA bhUt / atra saardhtrystriNshlokaaH|| 33 // iti zrIgovindarAjavira 8 cite zrIrAmAyaNabhUpaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne navamaH sargaH // 9 // evaM rAmaH satyapratijJaH niraM ca rakSovadhaM na kariSyati tathA ca / madviyogena rakSovadhena bhavitavyaM madirahaM ca na sahiSyate, saGkaTamidamupasthitamityAkulacittA vaidehI patipremAndhA rakSovadhAnnivartayitumupakrAntA / strIcApalAdetadudAhRtaM me dharma ca vaktuM tava kssmrthH| vicArya buddhyA tu sahAnujena yadrocate tatkurumA cireNa // 33 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe navamaH sargaH // 9 // vAkyametattu vaidehyA vyAhRtaM bhrtRbhktyaa| zrutvA dharme sthito rAmaH pratyuvAcAtha maithilIm // 1 // hitamuktaM tvayA devi snigdhayA sadRzaM vacaH / kulaM vyapadizantyA ca dharmajJe janakAtmaje // 2 // rAmastu sItAviraha sovApi tanmUlavaireNa rakSAMsi nihatya pratijJA nirvoDhavyati samAdhatte dazame-vAkyametattvityAdi / bhartRbhaktayetyanena bhartRpremapAra vazyena pUrvamuktamiti jJAyate / dharme sthita ityanena sItAvirahaklezamaGgIkRtyApi pratizrutanirvahaNaparatA dyotyate / yadyapi kharakhadha eva daNDakAraNya vAsibhirarthito rAmeNa pratijJAtazca tathApi kharakhadho rAvaNavadhamUlamiti kharakhadhadvArA rAvaNavadho'pyarthita eveti sItayoktamupapannam // 1 // snigdhayA anuraktayA / kulaM vyapadizantyA svamahAkulInatvaM prakhyApayantyA tvayA / sadRzam anurAgakulasadRzaM hitamuktam / hitoktI hetuH dharmajJa iti / kulavyapadeze hetuH janakAtmaja iti // 2 // mityanvayaH // 32 // 33 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM navamaH sargaH // 9 // vAkyamiti / dharme sthitaH muniparipAlanAtmake dharme sthitaH // 1 // kulaM vyapadizantyA kSatriyANAM hi vIrANAmityAdinA kSatriyakuladharma prakAzayantyetyarthaH // 2 // sapUrva svasya striyAH prakRtatvepi kaH samartha iti puMnirdezana strIpuruSasAdhAraNyena samartho nAstIti sUcayati ! yahA kUTastho'kSara iti ramAyAH puMzaktimatvena puMliGgazabdavAcyatvAt kaH samartha iti vakrI svasya tavaM sUcayAmAsetyavaseyam / anujena saha vicAryeti lokAnukaraNArtham // 33 // For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU.kintviti / yadi mayA hitamuktaM tarhi tathaiva kriyatAmiti cettatra vakSyAmi / tadevAha tvayaiveti / kSatriyairdhAryate cApo nArtazabdo bhaveditIdaM vacanaM tvayaiTI .A.kA. voktaM khalu, munayazcAtaH tasmAttadvirodhivadhaH kartavya eveti bhaavH||3|| nanUktaM virodhyutsAraNenArtarakSaNaM kartavyam, natu niraparAdhavadha ityAzaGkaya . kintu vakSyAmyahaM devi tvayaivoktamidaM vcH| kSatriyairdhAryate cApo nArtazabdo bhavediti // 3 // mAM sIte svaya mAgamya zaraNyAH zaraNaM gtaaH| te cArtA daNDakAraNye munayaH saMzitavratAH // 4 // vasanto dharmaniratA vane mUlaphalA shnaaH| na labhante sukhaM bhItA rAkSasaiH krUrakarmabhiH // 5 // kAlekAle ca niratA niyamairvividhairvane / bhakSyante raaksssiimairnrmaaNsopjiivibhiH||6|| te bhakSyamANA munayo daNDakAraNyavAsinaH / asmAnabhyavapadyeti mAmUcu dijsttmaaH||7|| mayA tu vacanaM zrutvA teSAmevaM mukhAcyutam / kRtvA caraNazuzrUSAM vAkyametadudAhRtam // 8 // teSAM zaraNAgatatvena matprANabhUtatvAtteSvaparAdho madaparAdha ityAzayenAha-mAmityAdi / atratyavizeSaNairAtmanaH zaraNAgatapakSapAtaM sphorayati // 4 // 5 // kAlekAle sarvakAleSvityarthaH // 6 // abhyavapadyeti anugRhANetyarthaH / lonnmdhympurussekvcnm| ASe parasmaipadam / abhyavapattiH anugrahaH // 7 // caraNa kidivati / he devi ! kinnu vakSyAmi kizcidapi mayA na vaktavyam, tatkutaH! tvayaivoktamidaM vcH| kiM tadvacana miti cet, dhanuSA kAryametAvadArtAnAmabhirakSaNa mitIdaM vacanaM pUrvasarge tvayaivoktamiti / tadvacanArthamevAtra racanAbhedenAha-kSatriyeriti / yadvA kinu vakSyAmi kiJcidvaktavyaM mayA kutastvayaivoktamidaM vcH| kiM tadvacanamiti cet ? "kSatriyairdhAryate cApo nArtazabdo bhavediti / dhanuSA kAryametAvadArtAnAmabhirakSaNam " iti pUrvasarge yahecyA vacaH tadanena smAryate / kiMtu vakSyAmIti pAThe-tvayA yaduktaM tatkaraNIyam, kiMtu vizeSo'sti, zaraNAgataparitrANaM mayA pratijJAtam ArtA munayazca mAM zaraNAgatA ityupAra pratipAdayiSyate / tvayApyuktamevetyAha kSatriyeriti // 3 // tadvacanasyAyamavasara ityAha te ceti / saMzitavratAH samyak zitaM tIkSNaM vrataM yeSAM te tthoktaaH||4-7|| teSAM mukhAccyuta vacanaM trAyasveti vacanamityarthaH / vacanazuzrUSAM vacanAnuSThAnalakSaNazuzrUSAmityarthaH / kRtvA manasikRtvetyarthaH / caraNazuzrUSAmiti paatthe-paadaabhivndnmityrthH||8|| P // 26 // sa0-saMzitavratAH samyaktIpraphalajanakalataviziSTAH / saMsitavratA iti pAThe-samyak sitaMbaI prata yeSAM te tathA / rAkSasopavAdananuSTitasadyApArA iti bhAvaH // 4 // TI0-asmAnabhyavapadya trAyasva // 7 // For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmandir zuzrUSAM pAvandanam // 8 // prasIdantu madapacAraM kSamantAm / hIH lajA / atulA adhikaa| tatra hetumAha yaditi / upastheyairabhigantavyaiH / upasthitaH abhigataH / kiM karomIti loDarthe laT / kiM karavANItyarthaH // 9 // tani0-stotrAdinA cetassaGkocanaM hIH " vItarAgasya stotrAdyaizcetassaGkocanaM bIDA" iti lakSaNAt // 9 // 10 // arditAH pIDitAH tatra tebhyaH rakSatviti / abhyavapadyetyatra sAmAnyenAnugrahaH prArthitaH / iha tu tadizeSe pRSTe vizeSa prasIdantu bhavanto me hIreSA hi mmaatulaa| yadIdRzairahaM viprairupstheyrupsthitH| kiM karomIti ca mayA vyAhRtaM dijasannidhau // 9 // sarveretaiH samAgamya vAgiyaM samudAhRtA // 10 // rAkSasairdaNDakAraNye bahubhiH kAmarUpibhiH / arditAH sma dRDhaM rAma bhavAnastatra rakSatu // 11 // homakAleSu samprAptAH parvakAleSu cAnagha / dharSayanti sudurdharSA rAkSasAH pizitAzanAH // 12 // rAkSasairdharSitAnAM ca tApasAnAM tapasvinAm / gatiM mRgayamANAnAM bhavAnnaH paramA gatiH // 13 // kAmaM tapaHprabhAvena zaktA hantuM nizAcarAn / cirArjitaM tu necchAmastapaH khaNDayituM vayam // 14 // bahuvighnaM tapo nityaM duzcaraM caiva rAghava / tena zApaM na muJcAmo bhakSyamANAzca rAkSasaiH // 15 // tadarya mAnAn rkssobhirdnnddkaarnnyvaasibhiH| rakSa nastvaM saha bhrAtrA tvannAthA hi vayaM vane // 16 // uktH||11|| na kevalaM pIDayanti yajJavighnaM ca kurvantItyAhuH-hometi / "yajJavinakara hanyAm" iti madbhojananivartanAta kaH paro'parAdha iti sItAyai sUcayitumidamanUditam / homakAleSu agnihotrakAleSu / parvakAleSu darzapaurNamAsAdiyajJakAleSu / dharSayanti abhidhAvanti / / 12 // gati rakSakam / mRgaya.. mANAnAm anveSayatAm // 13 // paramazabdavyavacchedyaM darzayati-kAmamiti // 14 // uktaM vivRNoti-bahviti // 15 // upasaMharati-taditi / tvannAthA / svoktavAkyavistAraH prasIdantviti / IdazaiH mahAnubhAvaiH upastheyaiH upAsyaiH vipreriti zeSaH / ahamupasthita iti yajJarakSaNArtha prArthita iti yat eSA mama hIH, ataH prasIdantviti sambandhaH // 9-11 // dharSayanti tiraskurvanti // 12 // gati gamyata iti gatiH zaraNam // 13 // tapaHprabhAvena tvadupAsanAtmakatapaH prabhAvena // 14-16 // TI-eSA mama hIH stotrAdinA cittasaGkoco hIzabdenogyate / ataH prasIdaniyati sambandhaH ||9s-ttr takRtapIDAvasthAyAm / yahA tAMbAyata iti tatraH, tasya saMdhuddhiH he tatra ! etAvatkAlaparyata rAkSasasaMrakSaka ! svadrakSaNamantareNa teSAM jIvanAsammavAditi bhAvaH // 11 // tApasAnAM tapasa ime tApasAH / atItakAlInatapaskAH teSAm / tapasthinA vartamAnakAlImatapaskAnAm / yadA tapasvinAmiti nirdhAraNe SaSThI / tapasvinAM madhye tApasAnAmityarthaH / atyantatapasvinAmiti bhAvaH // 13 // For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.ma. 27 // iti bahuvrIhiH / iyaM vAka samudAhRteti pUrveNAnvayaH // 16 // kAtsnye na paripAlanaM rakSovadhaparyantaparipAlanam / saMzrutaM pratijJAtam, madAzritavirodhI pino madvirodhitvAt madbhojanavighAtakatvAccetyarthaH // 17 // jIvamAnaH jIvan / pratizravaM pratijJAm / anyathA kartuM na zakSyAmi / tatra hetuH satyamiSTa / sa.1 miti / satyaM satyavacanam // 18 // tavayovizleSo durvipahaH syAttatrAha-apyahamiti / "AtmAnaM sarvadA rakSeddArairapi dhanairapi" ityuktaM jIvita mayA caitadvacaH zrutvA kAtsnyena paripAlanam / RSINAM daNDakAraNye saMzrutaM janakAtmaje // 17 // saMzrutya ca na zakSyAmi jIvamAnaHpratizravam / munInAmanyathA kartu satyamiSTaM hi me sadA // 18 // apyahaM jIvitaM jahyAM tvAM vA sIte salakSmaNAm / na tu pratijJA saMzrutya brAhmaNebhyo vizeSataH // 19 // tadavazyaM mayA kAryamRSINAM paripAla nm| anuktenApi vaidehi pratijJAya tu kiM punaH // 20 // mama snehAcca sauhArdAdidamuktaM tvayA'naghe / parituSTo 'smyahaM sIte na hyaniSTonuziSyate // 21 // mapi jahyAm / "bhrAtA svA mUrtirAtmanaH" ityuktaM lakSmaNamapi jahyAm / "aoM vA eSa Atmano yatpanI" ityuktAM tvAM vA jahyAmiti kimA zcaryam, saMzrutya yasmai kasmaicida yatkiMcit pratijJAya tAM pratijJAM na jahyAm / brAhmaNebhyaH brahmavidyaH kRtAM pratijJAM vizeSato na jahyAm // 19 // tani0-apyahaM jIvitaM jalAM prANAnyA tyakSyAmi / tvAM vA "na jIveyaM kSaNamapi binA tAmasitekSaNAm " " prANAyopi garIyasIm" ityuktAM tvAM vA patyajAmi / salakSmaNAm " adyaivAhaM gamiSyAmi lakSmaNena" ityuktarItyA atyantavizveSAsahanaprItiviSayaM lakSmaNaM vA tyajAmi / natu pratijJAM tyajAmi // 19 // aktanApIti RSibhiriti zeSaH / uktarItyA rakSasAM madaparAdhitvena taddhasya matkAryatvAditi bhaavH||20|| evaM baTanyAstava hRdayaM ca jAnAmI mayeti / etadvacaH munyuktaM vacaH zrutvA daNDakAraNye RSINAM kAtsnna paripAlanam / saMzrutaM pratijJAtam // 1... jAvamAnaH jIvan / munInA munibhyH| pratinaM saMzratya / pratijJA pratijJAya / anyathAkata pratijJAtArthamanyathAkarnuma, anataM kmityrthH| na zakSyAmi na zakto'smi satyaM satyavacanaM me mama iSTama 18.2 // mameti magrIti vibhaktivyatyaya ArSaH / sauhArdAt zobhanadayatvAt mapi snehAt prIterityarthaH / na hyaniSTo'nuzipyate / yasmin yasya prItinA tAsAvanuziSyate hitaM nopadizyata ityarthaH // nAtuSTa iti pAThe-atuSTaH toSarahitaH, iSTadhyatirikta iti pUrvavadevArthaH // 21 // TI.-appara jIvitaM jahyAm iti / tapokasya phalastutiH skAnde-" etasvaNamAtreNa rAmAta kAMkSitamAnupAt / " iti // 19 // 1 // 27 For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassage sur Gyarmandie --mabhani / mama tvayi hAt tava mayi sauhArdAccoktam / virahA dussaho bhaviSyatItyuktamityarthaH / aniSTaH apriyaH purussH||21|| tava AtmanaH|M nava kulasya cAnurUpamidaM vacaH dharmaprAdhAnyoktistvatkulAnurUpA / "karmaNaiva hi saMsiddhimAsthitA janakAdayaH" iti hi tvatkulapaddhatiH / sApAMpeSvapi niraparAdhoktistava sadRzI / "pApAnAM vA zubhAnA vA vadhArhANAM plavaGgama / kArya karuNamAryeNa na kazcinnAparAdhyati // " iti hi tava mahazaM cAnurUpaM ca kulasya tava cAtmanaH / sadharmacAriNI me tvaM prANebhyo'pi garIyasI // 22 // ityevamuktvA cinaM pahAtmA sItAM priyAM maithilarAjaputrIm / rAmo dhanuSmAna saha lakSmaNena jagAmaramyANi tapovanAni // 23 // ityA zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe dazamaH sargaH // 10 // agrataH prayayau rAmaH sItA madhye sumadhyamA / pRSThatastu dhanuSpANirlakSmaNo'nujagAma ha // 1 // tI pazyamAnI vividhAn zailaprasthAna vanAni ca / nadIzca vividhA ramyA jagmatuHsItayA saha // 2 // prkRtiH| tathApi tvaM me prANebhyo garIyasyapi sadharmacAriNI bhava, mayA yo dharmaH saGkalpitastatraiva tvayApi saGkalpayitavyamiti bhAvaH // 22 // mahAtmA mahAdhRtiH / piyAM maithilarAjaputrIm itIti uktdhrmdvyaanuvaadH||23||iti zrIgo zrIrAmA0 ratna AraNyakANDavyAkhyAne dazamaH srgH||10 atha kamANi sApAyAni, rAmasevaikA nirapAyeti darzayituM mANDakarNivRttAntaprakaTanapUrvakaM sakalamunijanAzramamaNDalasaJcaraNamekAdaze-agrata ityAdi / anena zokena praNavArtha uktaH / tau pazyamAnAvityAdinA nArAyaNapadArthaH / mANDakArNavRttAnte nama ityasyArthaH / tataHparaM virodhi viliH gacyate / evaM mUlamantrArthAnusandhAnameva paramA gatirityucyate // 1 // tani0-anena zlokena praNavArthaH prakAzita iti saMpradAyaH / tatra agrata iti| mAdhaSikatvam / agrataH prayavAvityarthanAthampam / rAma iti sattAsampAdanarakSaNAdinA ramayatIti kAraNale rakSakatve ca ramAsambandhitvena zrIzatvaM ca / sumadhya miti vAinAyavarNazca / madhya iti tasya varNadvayamadhyavartitvam / sItA madhye iti lakSmyAH puruSakAratvam / lakSmaNa iti "mana jJAne" iti dhAtorasAdhAraNadharmavattvam , dhanupANiriti nirantarakaiGkAryavatvam , anujagAmeti ahaGkAramamakAraviraheNAnusaraNam / padAntamakAreNa praNavatRtIyavarNazca vyajyata iti saGkepaH / tI pazyamAnAvityA zamiti tvayoktaM vacanamityanuSaGgaH / taba snehasyeti zeSaH / sadRzaM tava kulasyAnurUpaM cetyanvayaH // 22 // 23 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattva nAka yAyA AraNyakANDavyAkhyAyAM dazamaH sargaH // 10 // // 1-3 // For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyarmandir cA.rA.bha. dinA nArAyaNapadArthaH prakAzita iti saMpradAyaH // 1 // tAvityAdi / pazyamAnau pazyantau / zailaprasthAn zailasAnUni / sArasAna iMsavizeSAn / pulinaM TI.A.kA. sakatam / jalajaiH khagaiH jlpkssibhiH||2||3|| yUthabaddhAna yUthatayA baddAn, samUhIbhUtAnityarthaH / pRSatAn bindumRgAn / viSANina iti mahiSAdisa011 vizeSaNam / nAgAn gajAn // 4 // lambamAne astamayonmukhe / yojanAyataM caturdizi yojanapramANavistAram / padmapuSkarasambAgha pauH puSkaraiH sapaizca sArasAMzcakravAkAMzca nadIpulinacAriNaH / sarAMsi ca sapadmAni yuktAni jalajaiH khagaiH // 3 // yUthabaddhAMzca eSatAna mdonmttaanvissaanninH| mahiSAMzca varAhAMzca nAgAMzca drumvrinnH||4|| te gatvA dUramadhvAnaM lambamAne divAkare / dadRzuH sahitA ramyaM taTAkaM yojanAyatam // 5 // padmapuSkarasambAdhaM gajayUthairalaMkRtam / sArasairhasakAdamvaiH saGkula jlcaaribhiH||6|| prasannasalile ramye tasmina sarasi zuzruve / gItavAditranirghoSo na tu kazcana dRzyate // 7 // tataH kautUhalAdrAmo lakSmaNazca mahAbalaH / muni dharmabhRtaM nAma praSTuM samupacakrame // 8 // idamatyadbhutaM zrutvA sarveSAM no mahAmune / kautUhalaM mahajjAtaM kimidaM sAdhu kathyatAm // 9 // vaktavyaM yadi cedipranAtiguhyamapi prabho // 10 // tenaivamukto dharmAtmA rAghaveNa munistdaa| prabhavaM sarasaH kRtsnamAkhyAtumupacakrame // 11 // sambAdhaM nibiDam / "vAdyabhANDamukhe sapai kAraNDe puSkaraM smRtam" iti vishvH| sArasaiH "sAraso maithune kAmI gonardaH puSkarAhvayaH" ityukteH / hasaH raajhNsH| kAdambaiH " kAdambaH kalahaMsazca haMsaH syAsaracchadaH" ityukteH // 5 // 6 // gIteti / gItAni SaDjAdisvaranibaddhaprabandhAH / vAdivANi tatadhanasuSirAnabhedena caturvidhAni teSAM nirghoSaH / atra yAdavaH-"vAditraM vAditaM vAdyamAtoyaM taccaturvidham / tataM vINAdikaM vAdyaM tAlaM tu vitataM / dhanam / vaMzAdikaM tu suSiramAnaddhaM surjaadikm||" iti| kazcana vAdayitA na dRzyate nAdRzyata // 7 // dharmabhRtaM sahAgateSu muniSvanyatamam / kathyatAmityevaM // 28 // yUthabaddhAn yUthatayA baddhAn / pRSatAn bindumRgAn // 4 // 5 // padmapuSkarasambAdhaM padmAnA raktapakhajAnAm, puSkarANAM puNDarIkANAm "puSkaraM puNDarIkam" iti nighaNTuH / sambAdhaH sammoM yasmin tam // 6 // natu kazcana dRzyate gItAdikatetyarthaH // 7 // dharmabhRtaM zaraNAgateSvanuyAyiSu muniSvekaM munim // 8-11 // For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir praSTuM samupacakama ityanvayaH // prabhavam utpattim / kRtsnaM gItavAditramUlaM cetyarthaH // 8-11 // paJcApsara krIDAsAdhanatvAt paJcApsaro nAma / sArvakAlikaM sarvakAle bhavam / "kAlA?" ubhypdvRddhiH| sarvasminnapi kAle aghuSyadityarthaH // 12 // uktArthe itihAsamAha-sa hItyAdinA KjalAzrayaH svanirmitataTAkajalAvagADhaH // 13 // sAgnipurogamAH agninA purassareNa shitaaH| kriyAbhedAtsarvazabdAvRttiH // 14 // asmAkaM madhye idaM paJcApsaro nAma taTAkaM sArvakAlikam / nirmitaM tapasArAma muninA mANDakarNinA // 12 // sa hi tepe tapastIvaM maannddkrnnimhaamuniH| dazavarSasahasrANi vAyubhakSo jlaashryH|| 13 // tataH pratyathitAH sarve devAH sAgnipuro gmaaH| abrunvacanaM sarve prsprsmaagtaaH|| 14 // asmAkaM kasyacitsthAnameSa prArthayate muniH| iti saMvinamanasaH sarve te tridivaukasaH // 15 // tatra kartuM tapovighnaM devaiH srvniyojitaaH| pradhAnApsarasaH paJca vidyuccalitavarcasaH // 16 // apsarobhistatastAbhimuniSTaparAvaraH / nIto madanavazyatvaM surANAM kAryasiddhaye // 17 // tAzcai vApsarasaH paJca muneH ptniitvmaagtaaH| taTAke nirmituM tAsAmasminnantarhitaM gRham // 18 // tathaivApsarasaH paJca nivasantyo yathAsukham / ramayanti tapoyogAnmuni yauvanamAsthitam // 19 // tAsAM saGkIDamAnAnAmeSa vAditra nisvnH| zrUyate bhUSaNonmizro gItazabdo manoharaH // 20 // saMvinamanasaH bhItamanaskAH // 15 // tatra tadA / vidyuccalitavarcasaH vidyuta iva taralatejasaH, calitavidyuddharcasa iti vArthaH // 16 // dRSTaparAvaraH dRSTaparamAtma KjIvasvarUpaH // 17 // 38 // tapoyogAt taporUpopAyAt yauvanamAsthitam / "yogaH sannahanopAyadhyAnasaGgatiyuktiSu" ityamaraH // 19 // saMkrIDamAnAnA miti "krIDo'nusaMparibhyazca" ityAtmanepadam / bhUpaNonmizraH bhUSaNaghoSonmizraH vaadibniHsvnvishessnnm| bhUSaNonmizro vAdibaniHsvanogItazabdazca paJcApsaroyasminnivasanti tatpazcApsara iti taTAkanAma // 12 // 13 // sarve pravyathitA abhUvan sarve abruvanniti ca sarvazabdadvayasya nirvAhaH / sAgnipurogamAH agninaa| purogamena sahitAH sAgnipurogamAH // 14 // 15 // vidyuJcalitavarcasaH caladviAdvarcasaH pradhAnApsarasaH paJcetyanena tatparicArikA anyA api santItyadAmyate // 16 // dRSTaparAvaraH dRSTau parAvarau jIvAtmaparamAtmAnau yena sa tathoktaH / " brahmaNI veditavye paraM caivAparaM ca" iti zruteH // 17 // nirmitaM tenaiva muninA KO krIDArthamiti zeSaH // 18 // 19 // vAditrANAM nisvano yasmina sa tthoktH| bhUSaNonmizraH bhuussnnsvnonmishrH| gItazabdo vizeSyam / pratijagrAha zuzrAve For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bha. zrUyata ityanvayaH // 20 // etat pUrvoktaM vacanam / Azcaryamiti pratijagrAha zrutavAn // 21 // kathayamAnasya kathayamAne tasmin sunau / kathayamAnaH sa TI.A.kA. iti pAThe-evaM sambhASamANaH sa raamH| brAhayA brAhmaNasambandhinyA lakSmyA smRddhyaa,braahmnnsmpuurnnmityrthH| AzramamaNDalaM dadarza rAghava itynupnggH||22|||| pravizyati AzramamaNDalamityanupajyate / sarvaistadAzramavAsibhiH pUjyamAnaH svasvAzrame ayAdinA aya'mAnaH // 23 // kiyantaM kAlaM tatrovAsetyape Azcaryamiti tasyaitadvavacanaM bhAvitAtmanaH / rAghavaH pratijagrAha saha bhrAtrA mahAyazAH // 21 // evaM kathayamAnasya ddshaaNshrmmnnddlm| kuzacIraparikSiptaM brAhayA lakSmyA samAvRtam // 22 // pravizya saha vaidehyA lakSmaNena ca rAghavaH / uvAsa munibhiH sarveH pUjyamAno mhaayshaaH|| 23 // tathA tasmin sa kAkutsthaH zrImatyAzramamaNDale / uSitvA tu sukhaM tatra pUjyamAno maharSibhiH // 24 // jagAma cAzramAMsteSAM paryAyeNa tapasvinAm / yeSAmuSitavAn pUrva sakAze sa mahAsvavit // 25 // kvacit paridazAna mAsAnekaM saMvatsaraM kvacit / kvacicca caturo mAsAn paJca SaT cAparAn kvacit // 26 // zAyAM kAlaparimANaM vaktuM rAmasyAzramavAsaprakAraM darzayati-tathetyAdizlokadvayena / tathA uktaprakAreNa / tasminnAzramamaNDale sukhamuSitvA tatra pUjyamAnaH sa rAma ityuktaanuvaadH| yeSAM sakAze pUrvamuSitavAn teSAmAzramAn payAyeNa dvitIyapayAyeNa ca jagAma / evamAzramavAsaprakAra:-ekavAraM sarveSAmAzramAna gatvA punarapi teSAmevAzramAna jagAmeti vAkyArthaH / mahAsvavidityanena tatratyarAkSasopadravaparihArAya punargamanamiti sUcayati / vakSyati hi mArIcaH "tena muktAstrayo bANAH" ityArabhya 'parAkramajJo rAmasya zaro dRSTabhayaH purA / samuddhAntastato muktastAvubhau rAkSasau hatau // " iti / etadarthameva sutIkSNenAtra gamanamanujJAtam RSibhiH kAritaM ca // 2 // 25 // pUrvamuSitavAnityuktavAsakramaM darzayati-kacidityAdinA / rAghavo rAmaH kvacidAzrame pari tyarthaH // 20 // 21 // pavamiti / kathayamAnasya kathayamAne sati // 22 // pravizyati AzramamaNDalamityanuSajyate // 23 // tathetyAdizlokadvamekaM vAkyam / / tasminnAzramamaNDale uSitvA tatraiva maharSibhiH pUjyamAna iti tacchabdadvayastha sambandhaH // 23 // // 24 // jagAmeti / yeSAM munInA sakAze AzrameSu pUrva prathamaM paryA // 29 // jAyeNa jagAma uSitAMzca yeSAmevAzrame anugrahavizeSeNa paryAyAntareNApi tathaiva paryAyeNa jagAma uSitavAMzcetyarthaH // 25-28 // TI-pUrva zarabhaGgAzramAprabhRti yeSAM munInAM sakAze samIce udhitavAn zarabhaGgAzramamAditaH kRtvA yaH sahAvasadityarthaH // 25 // For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir dazAn parigatAH daza yeSAM te pridshaaH| "saGghayayAvyaya-" ityAdinA bhuvriihismaasH| "bahuvrIhau saGkhayeye DajabahugaNAt" iti Daca samAsAntaH tAn mAsAn trayodazamAsAnityarthaH / atyantasaMyoge dvitIyA / sukhaM yathA bhavati tathA nyavasat / kvacidAzrame ekaM saMvatsaraM sukhaM nyavasat / kvacidAzrame / caturo mAsAn sukhaM nyavasat / kvacit paJca mAsAn kvacit paNmAsAn kacidaparAn paDbhyonyAn sapta mAsAn sukhaM nyavasat / paJca SaT ca tathA kvaci diti pAThe-tathA punaH kvacit ssnnmaasaanityrthH| paridazAnityatra caturdazamAsAnityarthaH / aparavAzrame mAsAdapikaM sukhaM nyavasat / adhikazabdenAtra aparatrAdhika mAsAdapyardhamadhikaM kvacit / trIn mAsAnaSTamAsAMzca rAghavo nyavasat sukham // 27 // tathA samvasatastasya munInAmAzrameSu nai ramatazcADakUlyena yayuH samvatsarA daza // 28 // mAsacaturthAzo vivakSitaH, ekamAsaM mAsapAdaM cetyarthaH / aparAdhika mAsamiti pAThe-mAsam adhikaM tatpAdaM cetyrthH| apizabdaH sarvatra mAsAnukarSa NArthaH / kvacidAzrame ardhamadhikaM ca nyavasat paadonmaasmityrthH| tathA caitadavyavahitapUrvAzramavAsadinoM mAsau sNvRttau| ekatra sapAdamAsaH aparatra pAdonamAsa ityAhatya mAsadvayasambhavAt / adhyardhamadhikaM kvaciditi pAThe-adhyardham ardhAdhikam ardhamAsAdhikamityarthaH / adhikaM pUrvoktapAdamAsAtma kAdhikaM tathA ca tripAdamAsamityarthaH / kvacit trIn mAsAn nyavasat / kvacidRSTamAsAna nyavasat / evaM paSTimAsAH siddhaaH| kecidAhuH-paridazAn dazAdhikAniti vakSyamANeSvaSTasu sthAneSvanveti / tathAcAyamarthaH--evaM saMvatsaraM vacidityatra dvaaviNshtimaasaanityrthH| kvacicca caturo mAsAnityatra caturdaza mAsAnityarthaH / paJca pada cAparAn kvacidityatra kacit paJcadaza mAsAn kacit ssoddshmaasaanityrthH| aparAnadhika mAsAdapyamadhikaM| kacidityatra prthmaadhikshbdo'rdhmaasruupaadhikaaNshprH| tathA ca aparAn paridazAna mAsAn adhikaM cetyanvaye ardhAdhikadazamAsAnityarthaH / mAsAda pyamityAderayamarthaH kvacitparidazAn mAsAn taduparimAsAdadhikamarthamapi ceti tathA ca ardhAdhikaikAdazamAsAnityarthaH / trIn mAsAn aSTamAsAM Mzcatyatra trayodaza mAsAn aSTAdaza mAsAMzcetyarthaH / tathAca viMzatyuttarazatamAsA labdhA iti / tasmin pakSe prAthamikakvacitpadamAsapadAnarthakyaM pUrvagrantha virodha ityAdi draSTavyam // 26 // 27 // tathAcAzramamaNDale daza saMvatsarAH saMvRttA ityAha-tathA saMvasata iti / iyamevAzramavAsasaMkhyA / pUrvApara saMkhyA tu kiSkindhAkANDe vakSyate // 28 // TI kaciditi paridazAn parigatA dazA paridazAH tAn dazasaMkhyAkAnmAsAnityarthaH / yadvA dazasamIpAna ekAdaza nava vetyarthaH // 26 // For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir vA.rA.bhU. TI.A.kAM. 011 // 30 // parivRtya evamAzramaM sarva parikramya // 29-31 // kathAH naanaakthaaH| kathayatAM kathayatsu // 32 // tatra bane / agastyamabhivAdayitumAbhigaccheyAmitya nvyH|| 33 // 34 // taM munivaraM zuzrUSeyamiti yat epa manorathaH abhilASo me hadi parivartata ityanvayaH / zuSeyamiti parasmaipadamArpam // 35 // 36 // parivRtya ca dharmajJo rAghavaH saha siityaa| sutIkSNasyAzramaM zrImAn punarevAjagAma ha // 29 // sa tamAzrama mAsAdya munibhiH prtipuujitH| tatrApi nyavasadrAmaH kiJcitkAlamarindamaH // 30 // athAzramastho vinayAt kadAcittaM mahAmunim / upAsInaH sa kAkutsthaHsutIkSNamidamabravIt // 31 // asminnaraNye bhagavannagastyo muni sattamaH / vasatIti mayA nityaM kathAH kathayatAM zrutam // 32 // natu jAnAmi te dezaM vanasyAsya mahattayA / kutrAzramamidaM puNyaM maharSestasya dhiimtH|| 33 // prasAdAttatrabhavataH sAnujaH saha sItayA / agastyamabhigaccheya mabhivAdayituM munim // 34 // manoratho mahAneSa hadi me parivartate / yadahaM taM munivaraM zuzrUSeyamapi svayam // 35 // iti rAmasya sa muniH zrutvA dharmAtmano vacaH / sutIkSNaH pratyuvAcedaM prIto dazarathAtmajam // 36 // ahamapyetadeva tvAM vaktukAmaH salakSmaNam / agastyamabhigaccheti sItayA saha rAghava // 37 // diSTayA tvidAnImarthesmin svayameva bravISi mAm / ahamAkhyAmi te vatsa yatrAgastyo mahAmuniH // 38 // yojanAnyazramAdasmAttathA catvAri vai tataH / dakSiNena mahAJchrImAnagastyabhrAturAzramaH // 39 // ahamiti / agstymbhigcchetyetdktukaamosmiitynvyH|| 37 // 38 // asmAdAzramAdakSiNena tatheti hastena nirdeshH| catvAri yojanAni abhi| yAhIti zeSaH / tatastatra agastyabhrAturAzramo vartate / AzramAddakSiNenetyatra" enapA dvitIyA " iti dvitIyAbhAva aapH||39|| parivRttya sarvamunyAzramAna // 29 // 30 // upAsInaH upasamIpe AsInaH // 31 // kathayatA sakAzAditi zeSaH // 32-34 // taM munivaraM svayamapi svayaM zuzrUSeyamiti yat | eSa manorathaH hadisaMparivartata iti sambandhaH // 35-38 // yojanAnIti / asmAdAzramAikSiNena catvAri yojanAni yAhi tataHparaM agastyacAturAzramo'sti // 39 // sa0-agastyabhrAtuH itmavAhasya / " agasthaH prAgduhitaramupayeme dRDhavatAm / yasyAM dRddhapyuto jAta ipmavAhAtmajo muniH // " iti bhAgavate jyeSThatvAdahitRsamAyAmiSmavAhamAryAyAM devarA mutotpatti nyAyena dRDhabhyutamapatyamagatyo lema iti bhAvaH // 39 // For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir sthalIprAye sthalIpracure // 40 // kAraNDavAH sArasAH // 41 // tatrAgastyazrAtrAzrame rajanIM vyuSya rAtrimativAhya / vanaSaNDasya vanasamUhasya pArzvataH dakSiNAM dizam / AsthAya uddizya nirvaNadeze yojanamantaraM yojanAvakAzaM gatvA agastyAzramapadaM gamyatAmityanvayaH // 42-45 // iti evaMprakAreNa muneH sakAzAcchrutvA // 46 // anasannibhAn meghasannibhAn / mArgavazAnugAH mArgavazenAnugamyamAnAH / rAma iti pUrvazlokAdanukRSyate // 47 // 48 // sthalIprAye vanoddeze pippalIvanazobhite / bahupuSpaphale ramye nAnAzakuninAdite // 40 // padminyo vividhAstatra prasannasalilAH zivAH / haMsakAraNDavA kIrNAzcakravAkopazobhitAH // 41 // tatraikAM rajanIM vyuSya prabhAte rAma gamyatAm / dakSiNAM dizamAsthAya vanaSaNDasya pArzvataH // 42 // tatrAgastyAzramapadaM gatvA yojanamantaram / ramaNIye vanoddeze bahupAdapasamvRte // 43 // raMsyate tatra vaidehI lakSmaNazca saha tvayA / sa hi ramyo vanoddezo bahu pAdapasaGkulaH // 44 // yadi buddhiH kRtA draSTumagastyaM taM mahAmunim / adyaiva gamane buddhiM rocayasva mahAyazaH // 45 // iti rAmo muneH zrutvA saha bhrAtrAbhivAdya ca / pratasthe'gastyamuddizya sAnujaH sItayA saha // 46 // pazyan vanAni ramyANi parvatAMzcAbhrasannibhAn / sarAMsi saritazcaiva pathi mArgavazAnugAH // 47 // sutIkSNenopadiSTena gatvA tena pathA sukham / idaM paramasaMhRSTo vAkyaM lakSmaNamabravIt // 48 // etadevAzramapadaM nUnaM tasya mahAtmanaH / agastyasya munerbhrAtu dRzyate puNyakarmaNaH // 49 // yathAhi me vanasyAsya jJAtAH pathi sahasrazaH / sannatAH phalabhAreNa puSpabhAreNa ca drumAH // 50 nUnamiti vitarke / yadAzramapadaM dRzyate etanmunernUnamityanvayaH // 49 // ukte'rthe hetumAha-yathAhIti / yathAhi me pathi cihnatayA vanaM zrutaM tathaivAsya sthalIprAye vanoddeze / pippalIvanazobhita itei mArgacihna pradarzanArthamuktam / sthalaprAye sthalaM prAyaH prAyeNa yasmin tathA // 40 // padminyaH sarasyaH // 41 // dakSiNA miti / yojanamantaraM gatvA tatrAgastyAzramapadaM drakSyasIti zeSaH / / 42-45 // muneH zrutvA vacanamiti zeSaH // 46-48 // AzramapadaM dRzyate khalu etadeva agastyasya bhrAturAzramapadaM nUnamiti sambandhaH // 49 // kuta ityAkAGgAyAM sutIkSNoktamArgacihnAni pradarzayati-yathA hIti / asya agastyasya bhrAtuH vanasya sambandhino drumA sa0 [sthalIprAye akRtrimasthalabahule / " jAnapada--" ityAdinA GISa // TI0-pippalInAM pippalIlatAnAM vanaM tena zobhite // 40 // 95 For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobalth.org Acharya Shri Kalassagarsun Gyarmandie vA.rA.bhU. TI.A.kI. sa011 vanasya phalabhAreNa puSpabhAreNa ca sannatAH drumAH sahasrazo mayA jJAtAH jJAyamAnA vartante // 50 // asAdhAraNopadiSTaliGgaM cAnubhUyata ityAha- pippalInAmityAdi / pakvAnAM pippalInAmiti tatphalAnAmityarthaH / kaTukasya kaTurasasya udayo'bhivyaktirAnumAnikI yena sa tathA gandhaH upAgataH17 // 51 // 52 // kRSNAbhrazikharopamaM nIlameghAyopamam // 53 // vivikteSu pUteSu / "viviktau pUtavijanau" ityamaraH / upahAraM puSpabalim / svaya pippalInAM ca pakvAnA vanAdasmAdupAgataH / gandho'yaM pavanotkSiptaH sahasA kaTukodayaH // 51 // tatratatra ca dRzyante saMkSiptAH kaasstthsnycyaaH| lUnAzca pathi dRzyante darbhA vaiDUryavarcasaH // 52 // etacca vanamadhyasthaM kRSNAbhra zikharopamam / pAvakasyAzramasthasya dhUmAgraM sampradRzyate // 53 // vivikteSu ca tIreSu kRtasnAnA dvijAtayaH / puSpopahAraM kurvanti kusumaiH svymaarjitaiH|| 54 // tatsutIkSNasya vacanaM yathA saumya mayA zrutam / agastyasyA zramo bhrAtunUnameSa bhaviSyati // 55 // nigRhya tarasA mRtyu lokAnAM hitakAmyayA / yasya bhrAtrA kRteyaM dikcharaNyA puNyakarmaNA // 56 // ihaikadA kila krUro vAtApirapi celvlH| bhrAtarau sahitAvAstAM brAhmaNanI mahAsurau // 57 // dhArayan brAhmaNaM rUpamilvalaH saMskRtaM vadan / Amantrayati viprAna sma zrAddhamuddizya nighRNaH // 58 // mArjitaiH " samitpuSpakuzAdIni zrotriyaH svayamAharet " iti smaraNAt // 54 // nUnaM nizcaye / "nUnaM tarke vinizcaye" ityamaraH // 55 // mRtyu vAtApI lvalanimittakaM maraNam / hitakAmyayA hitecchayA / iyaM dika dakSiNA dicha / zaraNyA saMzrayituM yogyA // 56 // asminnarthe AkhyAyikAmAha-ihetyAdinA // 7 // saMskRtaM vyAkaraNasaMskAravatI vAcam vadan // 28 // dRzyanta ityuttareNAnvayaH // 50 // pippalInA kaTukodayaH kaTukasyodayaH abhivyaktiryasmin sa tathA / gandho dRzyata iti zeSaH // 51 // tatra tatreti / saMkSiptAH sampaG nyastAH, homAI sthApitA ityarthaH / kASThasaSayAH samitsamUhAH // 52 // kRSNe kRSNavaNe / acazikhare meghagirizikhare upamA yasya tat // 53 // vivikteSu pUteSu / puppopahAraM puSpabalim // 54 // yasmAtsutIkSNasya vacanaM mayA yathA zrutam tasmAdagastyabhrAturAzramaM bhaviSyatIti sambandhaH // 55 // hita kAmyayA hitecchayA / lokAnAM vAtApIlvalanimittaM mutyu tapasA tapobalena nigRhya vinAzya digiyaM puNyakarmaNA zaraNyA saMzrayituM yogyA kRteti sambandhaH // 56 // atrAkhyAyikAmAha-daheti // 57 // saMskRtaM brAhmaNavadeva saMskRtabhASAM vadana // 58 // / // 31 // For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saMskRtaM zrAddhocitapAkasaMskArasaMskRtaM kRtvA zrAddhadRSTena zrAddhakalpAvagatena // 59 // bhuktavatAM bhuktavatsu / vadannabravIt vyaktamatravIt // 60 // vyaniSpatat vinirapatat // 61 // rAmAnu0 - meSavanadan mRtasaJjIvanIvaibhavAt udarAntariti zeSaH // 61 // tairiti bahuvacanaM parivArApekSayA / saMhatya bahuza iti bhrAtaraM saMskRtaM kRtvA tatastaM meSarUpiNam / tAn dvijAn bhojayAmAsa zrAddhadRSTena karmaNA // 59 // tato bhuktavatAM teSAM viprANAmilvalo'bravIt / vAtApe niSkramasveti svareNa mahatA vadan // 60 // tato bhrAturvacaH zrutvA vAtApirmeSava nnadan / bhittvA bhittvA zarIrANi brAhmaNAnAM viniSpatat // 61 // brAhmaNAnAM sahasrANi tairevaM kAmarUpibhiH / vinA zitAni saMhatya nityazaH pizitAzanaiH // 62 // agastyena tadA devaiH prArthitena maharSiNA / anubhUya kila zrAddhe bhakSitaH sa mahAsuraH // 63 // tataH sampannamityuktvA dattvA hastodakaM tataH / bhrAtaraM niSkramasveti celvalaH so'bhya bhASata // 64 // sa taM tathA bhASamANaM bhrAtaraM vipraghAtinam / abravIt prahasan dhImAnagastyo munisattamaH // 65 // kuto niSkramituM zaktirmayA jIrNasya rakSasaH / bhrAtuste meSarUpasya gatasya yamasAdanam // 66 // atha tasya vacaH zrutvA bhrAturnidhanasaMzrayam / pradharSayitumArebhe muniM krodhAnnizAcaraH // 67 // Acharya Shri Kailassagarsuri Gyanmandir yAvat // 62 // anubhUya zrAddhavaraNAdikamanubhUya // 63 // tataH zrAddhAnte / sampannamityuktvA tato hastodakaM ca dattvA // 64-66 // nidhanasaMzrayaM nAzaviSayam / pradharSayituM hiMsituma // 67 // tataH nimantraNAnantaraM vAtApiM bhrAtA ilvalaH bhojayAmAseti dvikarmako dhAtuH / bhuktavatAM satAm / tataH bhojanAnantaram // 59 // 60 // viniSpatat aDabhAva ArSaH // 61 // tairiti bahuvacanam / tayoH parijanAbhiprAyeNa // 62 // prArthito'bhUditi zeSaH / tadanu tatprArthanAmaGgIkRtya bhakSitaH agastyenetizeSaH // 63 // tataH zrAddhAnte / sampannaM samRddhaM vA ityuktvA pRSTvA hastAvasecanaM uttarApozanaM dattvA // 64 // 65 // jIrNasya jIrNitasya // 66 // pradharSayituM hiMsitum // 67 // 68 // For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.ma. 32 // 72 // tasyA rAjyAmadhyuSito nizAm / mana taccAvala analakalpena agnisadRzena // 68 // viprAnukampayA vipreSvanukampayA // 69-71 // pratigRhItaH prtyudgtH| prAzya bhuktvA // 72 // 73 // abhivAdaya itiTI .A.kA. atra varNAdhikyamArSam // 74 // yathoddiSTena sutIkSNoktena // 75 // nivArAn jalakadambAn / vaJjalAn vakulAn / "vakulo va lo'zokaH"A sa. 11 so'bhidravanmunizreSThaM muninA dIptatejasA / cakSuSAnalakalpena nirdagdho nidhanaM gataH // 68 // tasyAyamAzramo bhrAtustaTAkavanazobhitaH / viprAnukampayA yena karmedaM duSkaraM kRtam // 69 // evaM kathayamAnasya tasya saumitriNA saha / rAmasyAstaM gataH sUryaH sandhyAkAlo'bhyavartata // 70 // upAsya pazcimA sandhyAM saha bhrAtrA yathAvidhi / pravivezAzramapadaM tamRSi so'bhyavAdayat // 71 // samyak pratigRhItazca muninA tena raaghvH| nyavasattAM nizAmekAM pAraya mUlaphalAni ca // 72 // tasyAM rAzyAM vyatItAyAM vimale sUryamaNDale / bhrAtaraM tamagastyasya hyAmantrayata rAghavaH // 73 // abhivAdaye tvAM bhagavana sukhamadhyuSito nizAm / Amantraye tvAM gacchAmi guruM te draSTumagrajam // 74 // gamyatAmiti tenokto jagAma raghunandanaH / yathoddiSTena mArgeNa vanaM taccAvalokayan // 75 // nivArAna panasAMstAlAMstimizAnvaJjulAna dhavAn / ciribilvAn madhUkAMzca bilvAnapi ca tindukAn // 76 // itymrH| timizAn nemivRkSAn / dhavAn ciribilvAn naktamAlAn / "karaJjaH syAnnaktamAlaH prakIryazciribilvakaH" iti vaijyntii| madhUkAna |madhudrumAkhyavRkSAn / tindukAn sphUrjakAkhyAna vRkSAn // 76-79 // tasya agastyasya // 69 // kathayamAnasya kathayatassataH // 70-75 // nivAro jalakadambakaH // 76-72 // TI0-pratigRhItaH-pratipUjitaH // 72 // MI sa-nanu vanaparvaNi " tato jagAma kauravya-mikSitaM vasu " hatyArampa-" tato rAjarSayassaveM viSayagatacetasaH / vAtApi saMskRtaM dRSTvA meSabhUtaM mahAsuram / acAnavIdagalyastAbAjarSIRSisattamaH / viSAdo vo na kartavyo hAhaM mokSye mahAsuram / dhurvAsanamathAsAdya niSasAda mahAmuniH / taM paryaveSa daityendra basvakA prahasanniva / agastya eva kRtsnaM tu bAtApi bubhuje tataH // " iti gIkRtya-" gavAM dazasahasrANi rAjJAmekaikazo'sura / tAvadeva suvarNasya ditsitaM tu mahAsura / mahyaM tato vai dviguNaM rathazcaiva hiraNmayaH / manojavau vAjinau ca ditsitaM te mahAsura / jijJAsyatA sthaH sadyo vyakta eSa hiraNmayaH / For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bigdhapatrAH AzramavAsibhiH rakSitatvena sarasapatrAH / kSAntAH shaantaaH| yathA yena prakAreNa tathA tena prakAreNa / Azramo nAtidUrastha iti manye / 80111 svena karmaNA vindhystmbhnruupenn| agastya iti vikhyAtaH agaM stambhayatItyagastya iti vyutpatteH / parizrAntAnAM zramamapahantIti parizrAntazramApadaH / puSpitAna puSpitAgrAbhirlatAbhiranuveSTitAn / dadarza rAmaH zatazastatra kAntArapAdapAna // 77 // hastihastarvimR ditAnvAnarairupazobhitAn / mattaiH zakunisabaizca zatazazca praNAditAn // 78 // tato'bravItsamIpasthaM rAmo raajiivlocnH| pRSThato'nugataM vIraM lakSmaNaM lakSmivardhanam // 79 // snigdhapatvA yathA vRkSA yathA zAntA mRga dvijaaH| Azramo nAtidUrastho mhaavitaatmnH||80|| agastya iti vikhyAto loke svenaiva karmaNA / Azramo dRzyate tasya parizrAntazramApahaH // 81 // prAjyadhUmAkulavanazcIramAlApariSkRtaH / prazAntamRgayUthazca naanaashkuninaaditH||82|| nigRhya tarasA mRtyuM lokAnAM hitakAmyayA / dakSiNA dikRtA yena zaraNyA puNya krmnnaa| tasyedamAzramapadaM prabhAvAdyasya raaksssaiH| digiyaM dakSiNA trAsAdRzyate nopabhujyate // 83 // yadAprabhRti cAkrAntA digiyaM punnykrmnnaa| tadAprabhRti nirAH prazAntA rjniicraaH||8|| prAjyairbahubhidhUmairAkulaM vanaM yasya saH // 81 // 82 // trAsAt dRzyate na tu prAcInakAla ivopabhujyate // 83 // yadAprabhRtIti agstyaagmnaatprbhRti|| zAntA mRgadvijAH iti pAThaH / yathA snigdhapatrA vRkSAH yathA mRgadvijAH zAntAH ataH Azramo nAtidUrastha iti sambandhaH // 8 // agaM vindhyaparvataM spati stambha yatItyagastyaH / syateH styAdezaH / svena karmaNA stambhanarUpakarmaNA parizrAntAnAM zramApahaH / Ajyoti prAjyeti pAThadvayam // 81 // 8 // tasyedamAzramapadamiti pUrveNa yojyam / prabhAvAditi asya prabhAvAdrAkSasena dRzyate asya trAsAta nopabhujyate svadezatvena parigRhya nAnubhUyata ityarthaH // 83 // yadeti / nirvairAH prANi tataH pranyathito daityo dadAvabhyadhika vasu / vivAjAya suvAjAzca tasminyuktau rape hayau / UhatuH sma vasUnAzu tAnagalyAzramaM prati / sarvAnnAnassahAgalyAnimeSAdiva bhArata " ityantena pravarSaNArambhasyelvalakRtasya nAgastyena taddhananasya cAnuktAvarodha iti cet, satyam kalpamedena samAdhisambhavAt / yadvA analakalpena khena cakSuSA dagdha iva sannilvalastaM munimamyadravat / anantaraM tena dIptena tejasA muninAgastyena nighana | INmAratarItyA dhanAbhAvarUpaM nidhanaM gata iti abaiMkakaNTha neyam // 18 // For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ma dik agastyAzramapradezaH / anyathA pUrvokta virAdhAdirAkSasopadravo virudhyeta / yadvA dik sarvApi / virAdhAdayopyagastyAgamanaprabhRti mandopadravA eva / TIkA azucitAdazAyAmeva munimAMsabhakSaNam / nirvairA vairprvrtnaashktaaH| prazAntAH prazAntavadartamAnAH / ataeveyaM dakSiNA dika nAnA bhagavato'gastyasya sa011 digiti prasiddhetyucyate // 84 // 85 // nirataH udyuktaH, vardhamAna ityarthaH / na vardhate adyApIti zeSaH ||86||87||staaN hite sAdhuH nityaratazca // 88 // nAmnA ceyaM bhagavato dakSiNA dik pradakSiNA / prathitA triSu lokeSu durdharSA krUrakarmabhiH // 85 // mArga niroddhaM nirato bhaaskrsyaaclottmH| nidezaM pAlayan yasya vindhyaH zailona varddhate // 86 // ayaM dIrghAyuSastasya loke vizrutakarmaNaH / agastyasyAzramaH zrImAn vinItajanasevitaH // 87 // eSa lokArcitaH sAdhurhite nityarataH satAm / asmAnabhigatAneSa zreyasA yojayiSyati // 88 // ArAdhayiSyAmyatrAhamagastyaM taM mahAmunim / zeSaM ca vanavAsasya saumya vatsyAmyahaM prabho // 89 // atra devAH sagandharvAH siddhAzca paramarSayaH / agastyaM niyatAhAraM satataM paryupAsate // 90 // nAtra jIvenmRSAvAdI krUro vA yadi vA zaThaH / nRzaMsaH kAmavRtto vA munireSa tathAvidhaH // 91 // atra devAzca yakSAzca nAgAzca patagaiH saha / vasanti niyatAhArA dharmamArAdhayiSNavaH // 92 // apaMcati / prabho ityuktiH lakSmaNasyApi rAjaputratvAt / prabhoriti pAThe-prabhoragastyasya niyogAditi shepH||89 // atreti / devAH vakSyamANAH puujyvytiriktaaH||90|| krUraHnirdayaH / "krUrau kaThinanirdayau" ityamaraH / zaThaH gUDhavipriyakRt / nRzaMsaH pAtukaH / kAmana vRttaM yasya saH kAmavRttaH svairavRttaH / eSa muniH agastyaH tathAvidhaH mRpAvAdyAdhanaIH // 91 // devAH vkssymaannbrhmaadibhinnaaH| patagaiH garuDajAtibhiH / ArAdhayiSNavaH bairarahitAH vairavartanAzaktAH / prazAntAH zAntavadartamAnAH // 84 // bhagavataH agastyasya nAmnA nAmagrahaNena / iyaM dakSiNA dika krUrakarmabhiH rakSobhiH durdharSA dharSa dhiyitumazakyA / pradakSiNA sajjanAbhigamyA ceti triSu lokeSu ( agastyadigiti) prathiteti sambandhaH // 85 // sAmAnyata uktamagastyazabdArtha vivRNoti-mArga miti // 86 // 87 // eSa iti / zreyasA yojayiSyati indrodIritaM zarabhaGgoktamartha manasi nidhAyedamuktamityanusandheyam // 88 // prabhoragastyasya vAkyAdvanavA // 33 sastha zeSamavaziSTakAlaM vatsyAmi sthAsthAmIti smbndhH|| 89 // 9 // kara nirdyH| gUDhavipriyakRcchaThaH / nuzaMsaH dhaatukH||11|| patagA: gruddjaatyH||12|| sa-bhagavataH Agatyasa mahinA iyaM dika krUrakarmabhI rakSobhirdharSA, mato dakSiNA atyudArA iti heto nA dakSiNeti triSu lopheSu prapitatyanvayaH // 5 // m ir- minimuanwar For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir -mnommons - - - ArApayantaH / chAndasa iSNuc // 92 // siddhaastpssiddhaaH| navaiH divyaiH // 93 // bhUtaiH prANibhiH / devAH brhmaadyH| agastyopAsanakRtanityasAnni / dhyAditi bhaavH| zubhaiH satkarmanirataH // 9 // AgatA iti / sItayA saha praaptmitynvyH| anena rAvaNavadhIyuktatvaM dyotayati / atra cturnvtiHshlokaaH||95 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUpaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne ekAdazaH sargaH // 13 // atra siddhA mahAtmAno vimAnaiH suurysnnibhaiH| tyaktadehA navairdehaiH svaryAtAH prmrssyH|| 93 // yakSatvamamaratvaM ca rAjyAni vividhAni ca / atra devAH prayacchantibhUtairArAdhitAH shubhaiH||94|| AgatAH smAzramapadaM saumitre pravizA grtH| nivedayehamAMprAptamRSaye sItayAsaha // 95 // ityAre zrIrAmAyaNe zrImadAraNyakANDe ekAdazaH sargaH // 11 // sa pravizyAzramapadaM lakSmaNo rAghavAnujaH / agastyaziSyamAsAdya vAkyametaduvAca ha // 1 // rAjA dazaratho nAma jyeSThastasya suto blii| rAmaHprApto muni draSTuM bhAryayA saha sItayA // 2 // lakSmaNo nAma tasyAhaM bhrAtA tvavarajo hitH| anukUlazca bhaktazca yadi te zrotramAgataH // 3 // te vayaM vanamatyugraM praviSTAH pitRzAsanAt / draSTumicchAmahe sarve bhagavantaM nivedyatAm // 4 // tasya tadvacanaM zrutvA lakSmaNasya tpodhnH| tathetyuktvAgnizaraNaM praviveza niveditum||5|| rudrasyApUjyatvamAha-sa pravizyetyAdi // 1 // 2 // hitaH hitakArI / anukUlaH priyakaraH / priyahitakaratve hetu bhakta iti / bhaktaH prItimAn / ydiiti| sambhAvanAyAm / ahaM rAmazca te zrutau bhavevetyarthaH / agrajatvAdivizeSaNAni rAmeNa tulyapratipattivAraNAya // 3 // nivedyatAm asmaddarzaneccheti zeSaH / etadvAkyamuvAceti pUrveNAnvayaH / te vayamityasmin zloke yamiti gAyatryA aSTamAkSaram / saptasahasrasaGkhyAkAH zlokA gtaaH||4|| tasyeti / ani siddhAH tapassiddhAH / navaideherdivyadeheH // 93 // atrAzrame / devAH bhUtaiH prANibhiH kartRbhiH zubhaiH satkarmabhirArAdhitAssantaH rAjyAdIni zIghraM prayacchantIti / sambandhaH // 94 // 95 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikA pAyAmAraNyakANDavyAkhyAyAmekAdazaH sargaH // 11 // 1 // 2 // hitaH zubho darkakArI / anukUlaH tadicchAkaraNazIlaH / bhaktaH pUjyaviSayakAnurAgo bhaktiH tadan / yadi te zrotramAgataH / yadizabdassambhAvanAyAm // 3 // yamiti gAyacyA | aSTamAkSaraM te vayamitizlokasthayamityanena tRtIyAkSareNa saGgrahAti / bhagavantaM draSTumicchAmahe ayamoM munaye nivedyatAmiti sambandhaH // 4 // agnizaraNam agni For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.ma. // 34 // TI.A.kI. sa012 zaraNam agnigRham // 5 // annasA Azu / yatheSTamityasya khaacetynenaanvyH| sammataH ziSyeSu mAnyatena smmtH||6|| zuzrUSArtha savArtha ctyrthH| atra asmin rAme viSaye / anantaraM tadAgamanAnantaram / yadvaktavyaM tatvaM tasya bhAvaM prakAram AjJApayitumarhasi // 7-9 // diSTayA yadRcchayA / sa pravizya munizreSThaM tapasA duSpradharSaNam / kRtAJjaliruvAcedaM rAmAgamanamaJjasA / yathoktaM lakSmaNenaiva ziSyo 'gastyasya sammataH // 6 // putrau dazarathasyemau rAmo lakSmaNa eva ca / praviSTAvAzramapadaM sItayA saha bhAryayA // 7 // draSTuM bhavantamAyAtau zuzrUSArthamarindamau / yadatrAnantaraM tattvamAjJApayitumarhasi // 8 // tataH ziSyAdupazrutya prAptaM rAmaM salakSmaNam / vaidehIMca mahAbhAgAmidaM vacanamabravIt // 9 // diSTayA rAmazcirasyAdya draSTuM mAM smupaagtH| manasA kAMkSitaM hyasya mayApyAgamanaM prati // 10 // gamyatA satkRto rAmaH sabhAryaH sahalakSmaNaH / pravezyA samIpaM me kiJcAsau na prveshitH|| 11 // evamuktastu muninA dharmajJena mhaatmnaa| abhivAdyAbravIcchiSyastatheti niya taanyjliH||12|| tato niSkamya sambhrAntaH ziSyo lakSmaNamabravIt / kvAsau rAmo muni draSTumetu pravizatu svayam // 13 // rAcirasya cirAt prtikaasitmitynvyH| pratirvIpsAyAm / satkRtaH stkaaraaiiH| kiJcAsau na pravezitaH kuto vilambita ityarthaH // 10 // 11 // abhi| zAlAm / nivedituM nivedayitum // 5 // anasA zIghram // 6-8 // tata iti prAtItikArthaH spssttH| vastutastu asmatkuladevataM sItAlakSmaNopetaH zrIrAma Agata iti ziSyAdupazrutya svayaM zravaNAnandamanubhUya pazcAdabravIdityarthaH // 9 // rAmaH diSTayA devAt / cirasya cirakAlasya / adya draSTuM mAM prati samupAgataH / hi yasmAta / asya rAmasyAgamanaM mayApi manasA kAsitamiti yojanA / vastutastu mayApyantaraGgabhUtayA lakSmyApi yasya asya viSNoH " akAro brahmaviSNvIzeSu" iti | nighnnttuH| AgamanaM jJAnam "sarve gatyaryA jJAnArthAH" iti vacanAt / manasA kAdvitaM hi manasA kaoNkSitaM khalu " dRzyate tvamyayA buddhacA sUkSmayA sUkSmadarzibhiH" iti zruteH / sa eva sarvalokaikazaraNyaH zrIrAmaH bhISaNAmayapIDitasya bhiSagiva cirastha cirakAlasyAdya draSTuM mAM prati mAmuddizya diSTacA madbhAgyavazena samupAgataH mama purata AvirbhUta ityaho mama bhAgyaM kiM varNanIyamityarthaH / etadAtmagatam // 10 // 11 // evamiti / tatheti AnayiSyAmItyabravIdityarthaH / lakSmaNaH kAkus sa0-ciraspa bahukAlakSepa karavA / cirasyati / bhA kSepaNe Nyat / saMjJApUrvakatvAvadhabhAvaH / zakanyAditvAt pararUpam / " cirasthAyAzcirArthakAH " ityamaraH // 10 // TIkA-kizAsau na pravezita ityatra kimartha na pravezita ityarthaH // 11 // // 34 // For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vAyeti vilambakaraNApacAranivRttyarthaM vandanam ataeva sambhrAnta iti vakSyati // 12-14 // agastyenocyata ityagastyavacanam, agastyoktamityarthaH / susatkRtaM savinayavAkyena bahumatam // 15 // AzramaM munigRham // 16 // ayaM tatra devapUjAgRhANyapazyadityAha-sa tatretyAdi / tatra agastyagRhe / brahmaNaH caturmukhasya / agneH pAvakasya / tathaiva ceti nipAtasamudAyassamuccaye // 17 // bhago devtaavishessH||18||19|| pAzahastasyetyAdivizeSa tato gatvAzramadAraM ziSyeNa shlkssmnnH| darzayAmAsa kAkutsthaM sItAM ca janakAtmajAm // 14 // taM ziSyaH prazrito vAkyamagastyavacanaM bruvan / prAvezayadyathAnyAyaM satkArArha susatkRtam // 15 // praviveza tato rAmaH sItayA saha lkssmnnH| prazAntahariNAkIrNamAzramaM hyavalokayan // 16 // sa tatra brahmaNaHsthAnamagneH sthAna tathaiva ca / viSNoH sthAnaM mahendrasya sthAnaM caiva vivsvtH|| 17 // somasthAnaM bhagasthAnaM sthAnaM kauberameva ca / dhAturvidhAtuH sthAne ca vAyoH sthAnaM tathaiva ca // 18 // nAgarAjasya ca sthAnamanantasya mhaatmnH| sthAnaM tathaiva gAyatryA vasUnAM sthAnameva c||19||sthaanN ca pAzahastasya varuNasya mahAtmanaH / kArtikeyasya ca sthAnaM dharmasthAnaM ca pshyti||20|| NAni tatra muneragastyasya bhaktivizeSadyotanArtham / ime brahmAdayaH pUrvasarge phlprdtvenoktaaH| anye agastyopAsakatvenoktAH / ete brahmAniviSNumahendra vivasvatsomabhagakuberaghAtRvidhAtRvAyvanantagAyatrIvasuvaruNakArtikeyadharmAkhyAH saptadaza devAH / "yo vai saptadazam " ityanuvAkoktasaptadazAkSaradevatAH yAyajUkena muninA pUjArthaM pratiSThitA iti bodhyam / atra pUjyadaivateSu rudrasyAnupAdAnAdapUjyatvamuktam / madhunA janaiH kaizcit pUjyamAnatA tu tAmasa zAstrAnurodheneti bodhyam / nanu viSNoH sthAnaM mahezasyeti pAThAt sthAnAnuktyasambhava iti cet, tadA pUrva rAmeNa "agastyaM niyatAhAraM satataM paryu pAsate " ityuktAvapi sthAnanirdeze upAsyopAsakayorubhayorapi nirdezo na virudhyate / yadA upAsanaM samIpAvasthAnaM natvArAdhanam, dharmamArAdhayiSNava | darzayAmAsa / ziSyamiti zeSaH / matibuddhItyAdinA dvikarmakatvam // 12-14 // tamiti / agastyavacanaM bruvan agastyenoktaM vAkyaM bruvan // 15 // 16 // agastyA zramAdhiSThitadevatAsthAnAnyAha-sa tayAdinA / tatra agastyAzrame sa: zrIrAmaH brahmAdidevatAsthAnAni pazyatItyanvayaH // 17-20 // For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir / / 35 / / vA. rA.bhU. ityukteH / dharmasyArAdhanaM paripAlanameva // 20 // abhiniSpatat abhyutthAnaM kRtavAn / aDabhAva ArSaH / munInAmagrataH sthitamiti zeSaH // 21 // 22 // audAryeNa tejovizeSarUpaunnatyena / imamavagacchAmi agastyatveneti zeSaH / iti vacanamabravIdityanvayaH // 23 // agastyam uddizyeti zeSaH // 24 // rAmaH abhivAdya rAmastasthAvityanvayaH || 25 || pratijagrAha atithitveneti zeSaH / udakAni pAdyAni // 26 // tasminnAsIne agniM hutvA vaizvadevaM tataH ziSyaiH parivRto munirapyabhiniSpatat / taM dadarzAgrato rAmo munInAM dIptatejasAm // 21 // abravIdvacanaM vIro lakSmaNaM lakSmivardhanam / eSa lakSmaNa niSkrAmatyagastyo bhagavAnRSiH // 22 // audAryeNAvagacchAmi nidhAnaM tapasAmimam // 23 // evamuktvA mahAbAhura gastyaM suuryvrcsm| jagrAha paramaprItastasya pAdau paraMtapaH // 24 // abhivAdya tu dharmAtmA tasthau rAmaH kRtAJjaliH / sItayA saha vaidehyA tadA rAmaH salakSmaNaH // 25 // pratijagrAha kAkutsthamarcayitvAsanodakaiH / kuzalapraznamuktvA ca hyAsyatAmiti cAbravIt // 26 // agniM hutvA pradAyArghyamatithIn pratipUjya ca / vAnaprasthena dharmeNa sa teSAM bhojanaM dadau // 27 // prathamaM copavizyAtha dharmajJo munipuGgavaH / uvAca rAmamAsInaM prAJjaliM dharmakovidam // 28 // agri hutvA pradAyArghyamatithiM pratipUjayet / anyathA khalu kAkutstha tapasvI samudAcaran / duHsAkSIva pare loke svAni mAMsAni bhakSayet // 29 // kRtvA / tebhyaH arghyaM dattvA atithIn tAn pratipUjya AcamanIya puSpAdibhiH pUjayitvA / vAnaprasthena dharmeNa siddhaM bhojana kandamUlAdikaM dadau // 27 // svayaM prathamamupavizya AsInaM rAmamuvAca // 28 // ayaM rAmavyAjena sItAM pratyupadezaH / dharmakovidamityuktasya rAmasya hi nedaM vaktavyam / ataeva abhiniSpatat abhyutthAnaM kRtavAna munInAmagrataH sthita iti zeSaH / tamagastyaM dadarzetyanvayaH // 21 // 22 // audAryeNa tejovizeSajanita gAmbhIryeNa imama gastyamityavagacchAmi nizcinomItyarthaH ||23|| 24|| abhivAdyeti / yogarUDhibhedena rAmasyApaunaruktyam ||25|| 26 // prathamamatriM hutvA vaizvadevaM kRtvA pazcAdaryadAnena atithIna pratipUjya brAhmaNAtithIn pUjayitvA vAnaprasthadharmeNa teSAmatithInAM bhojanaM dadAvityarthaH ||27|| 28 // nanu nirapekSeNa pUjanIyo na kSatriyaH ahaM kimarthaM pUjita ityAzaGkAyAM vAnaprastha iti mayaivamanuSThitaM nAnyatheti samAdhitsurAha- anyatheti / tapasvI vAnaprasthaH / anyathA samudAcarana pUjyapUjAtikramaM kurvana pare loke svAni For Private And Personal Use Only TI.A.kA. sa0 12 / / 35 / / Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir www.kobatirth.org sItA rAvaNaM satkariSyati / anyathA samudAcaran homamatithisatkAraMcAkunnityarthaH / duHsAkSI kUTasAkSI // 29 // bhavAstu viziSTAtithirityAharAjeti / rAjapakSe spsstto'rthH| tattvArthastu-sarvasya lokasya bhuvanatrayasya / rAjA svAmI / "patiM vizvasya" iti zruteH / ataeva lokasya pUjanIyaH karmabhi rArAdhyaH / "iSTApUrta bahudhA jAtaM jAyamAnaM vizva vibharti bhuvanasya nAbhiH" iti zruteH / mAnyaH muktaye yogibhishcintyH| priyAtithiH laukikAtithibhyo rAjA sarvasya lokasya dharmacArI mahArathaH / pUjanIyazca mAnyazca bhavAna prAptaH priyAtithiH // 30 // evamuktvA phalairmUlaiH puSpairanyaizca rAghavam / pUjayitvA yathAkAmaM punareva tato'bravIt // 31 // idaM divyaM mahaccApaM hemaratnavibhUSitam // 32 // vaiSNavaM puruSavyAghra nirmitaM vizvakarmaNA // 33 // amoghaH sUryasaGkAzo brahmadattaH shrottmH| dattau mama mahendreNa tUNI caakssysaayko||34|| sampUrNI nizitairbANaivalagiriva paavkaiH| mahArajata kozo'yamasihemavibhUSitaH // 35 // vilkssnnH| evamuvAceti pUrveNAnvayaH // 30 // evamiti / punaH phalAdidAnaM siitaayaaH||31|| idamiti parazurAmAt gRhItvA varuNahaste dattaM rAmeNa / tadeva varuNaH kharAdivadhasannihita iti agastyahaste nikSiptavAnityavagamyate, vaiSNavazabdapratyabhijJAnAt // 32 // 33 // brahmadattaH brahmaNA dattaH aymitishessH| tUNI imAviti zeSaH // 34 // mahArajataM suvarNa tanmayaH kozaH khaDgapidhAnaM yasya saH mahArajatakozaH / bAlarAmAyaNe aindraM zarAptanamiti indradattatvokti mAMsAni bhakSayet / kiza dussAkSI kUTasAkSyapi paraloke svAni mAMsAni bhakSayeta ataH pratyavAyaparihArAya tyo pUjayAmItyarthaH ||29||mm pUjyatvaM kathamityata AharAjeti / sarvasya lokasya rAjA ataH pUjanIyazca mAnyazca kizca priyAtithizca san samprAptaH ataH pUjyatA tavetyarthaH / vastutastu sarvalokasya brahmANDasya rAjA prabhuH tathApi dharmacArI lokazikSArtha dharmAn caratyAcaratIti tathA / mahArathaH mahAn mahAtmA garuDo ratho yasya saH tathoktaH / kica puujniiysstkrmbhiraaraadhyH| mAnyaH muktisiddhaye mantavyazceti yojanA // 30 // 31 // idamiti / hemaratnavibhUSitaM henA ratnaizca vibhUSitam / brahmaNA datto brahmadattaH tadAkhyazca (vaNI | sa-mahata cApamiti padadrayam / idaM ca zAmindradattam " zAkaM tadAdipuruSo nijamAjahAra " ityAcAryoktiH / etadurapaciprakArastu-" anAgama te vakSyAmi " ityAraNya-" etatte sarvamAjhyAtama " ityatenAnuzAzanike parvaNyuktaH / nanvAnuzAsanike parvaNi dhanuSo beNuvikRtatvokteH kathaM zRGgavikRtatvAgcha tyoktiAraiti cet kavazirassyakalmIkagaveNuvikRtatvAttathA vyapadezaH // 32 // For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vA.rA.bhU. // 36 // www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir chatrinyAyAt // 35 // dhanuSA dhanurAdinA // 36 // sa ca vaiSNavAviti zeSaH / vajraM vajradharo yathetyanena tAvakaM tvameva gRhANetyuktam // 37 // evamuktvA tataH punareva ityatravIdityanvayaH // 38 // iti zrIgovinda zrIrAmAyaNa ratnamekhalAkhyAne AraNyakANDavyAkhyAne dvAdazaH sargaH // 12 // etAdRzasthale sargavicchittirnAstIti pratIyate, kathAyA aparyavasAnAt / atha kharavadhAyAgastyenAnujJAtasya rAmasya paJcavaTIM prati prayANaM trayodaze - rAme anena dhanuSA rAma hatvA saGkhye mahAsurAn / AjahAra zriyaM dIptAM purA viSNurdivaukasAm // 36 // taddhanustau ca tUNIrau zaraM khaGgaM ca mAnada / jayAya pratigRhNISva vajraM vajradharo yathA // 37 // evamuktvA mahAtejAH samastaM tadvarAyudham / dattvA rAmAya bhagavAnagastyaH punarabravIt // 38 // ityArSe zrIrAmAyaNe * zrImadAraNyakANDe dvAdazaH sargaH // 12 // rAma prIto'smi bhadraM te parituSTo'smi lakSmaNa / abhivAdayituM yanmAM prAptau sthaH saha sItayA // 1 // adhvazrameNa vAM khedo bAdhate pracura zramaH / vyaktamutkaNThate cApi maithilI janakAtmajA // 2 // eSA hi sukumArI ca duHkhaizca na vimAnitA / prAjyadoSaM vanaM prAptA bhartRsnehapracoditA // 3 // yathaiSA ramate rAma iha sItA tathA kuru / duSkaraM kRtavatyeSA vane tvAmanugacchati // 4 // tyAdi / te ityasya lakSmaNetyatrApyanvayaH // 1 // adhvazrameNa mArgAyAsena / pracuraH zramaH zramajalaM yena saH pracurazramaH / khedaH vAM bAdhate / utkaNThate vizrAnti mabhilaSati / anenAsyAH zramAtizaya ucyate / janakAtmajeti saukumAryAtizayoktiH // 2 // eSA sukumAryapi prAjyadoSaM bahudoSaM vanaM prAptA duHkhairna vimAnitA na paribhUtA ca / tatra hetuH bhartRsnehapracoditeti // 3 // iha Azrame // 4 // ca dattAviti zeSaH) mahArajatakozaH hemakozaH / vaiSNavaM tvadIyam / taddhanuH parazurAmAd gRhItvA deveSu tiSThatviti varuNe nyastaM kharAdivadhaH pratyAsanna iti matvA indreNAgastye vihitamiti veditavyam // 33-38 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAM AraNyakANDe dvAdazaH sargaH // 12 // rAma prItosmi lakSmaNa parituSTosmi iti zrIrAmAgamananivedananimittakaH paritoSaH / bhagavadviSayA prItirbhaktiH // 1 // adhvazrameNa mArgazrameNa / AgamanAdiprayukta svedAdikAryakRta khedaH khinnatA vAM bAdhate kimiti zeSaH / pracurazramaH maithilImiti zeSaH / vyaktaM bAdhata iti yojyam / ata eva maithilI utkaNThate AkAGkSate, kacidvizrAntimiti zeSaH // 2 // na vimAnitA na pIDitA / prAjyadoSaM pracuradoSaM duSkaramazakyaM kAryaM kRtavatI satI tvAmadhigacchatIti sambandhaH // 3 // 4 // sa0-adhyazrameNa khedaH tajjanyaM duHkhaM vAM bAdhata iti vyaktam / mamApi pracurazramaH maithilIsambandhamAtrAt / he janaka jagajanaka rAma ! AtmanaH svata eva jAyata ityAtmajA, ayonijeti yAvat // 1 // For Private And Personal Use Only DI.A.kAM. la0 13 // 36 // Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir prakRtiH svbhaavH| AsRSTeH jgtsRssttimaarbhy| samasthaM susthaM prati / viSamasthaM durdazApannam // 5 // zatahadAnAM vidyutAm / lolatvaM caJcalatvam / anugacchanti caJcalacittatvAditi bhAvaH / zastrANAM tIkSNatAM krauryam / anugacchanti bahukAlAgato dabandhacchedanAditi bhAvaH / garuDAnilayoH zaizyam anu gacchanti, avicAreNa kAryakaraNAditi bhAvaH // 6 // evaM lokikastrINAM duSTasvabhAvamuktavA sItAyAstadvailakSaNyamAha - iyantviti / na kevalaM doparahitA, eSA hi prakRtiH strINAmAsRSTe raghunandana / samasthamanuraJjanti viSamasthaM tyajyanti ca // 5 // zatahradAnAM lolatvaM zastrANAM tIkSNatAM tathA / garuDAnilayoH zaitryamanugacchanti yoSitaH // 6 // iyaM tu bhavato bhAryA doSairetairvivarjitA / zvAdhyA ca vyapadezyA ca yathA devI hyarundhatI // 7 // alaMkRto'yaM dezazca yatra saumitriNA saha / vaidehyA cAnayA rAma vatsyasi tvamarindama // 8 // evamuktaH sa muninA rAghavaH saMyatAJjaliH / uvAca prazritaM vAkyamRSiM dIpta mivAnalam // 9 // dhanyosmyanugRhIto'smi yasya me munipuGgavaH / guNaiH sabhrAtRbhAryasya varadaH parituSyati // 10 // kintu vyAdiza me dezaM sodakaM bahukAnanam / yaMtrAzramapadaM kRtvA vaseyaM nirataH sukham // 11 // vANyA sadbhiH prazaMsanIyA ca / vyapadezyA pativratAsvagragaNyA / evaM sItAprazaMsanaM vakSyamANadevabandImocanotsAhanAya // 7 // ayaM dezaH AzramapradezaH yadvA bhUlokaH / vatsyasi daza varSasahasrANi daza varSazatAni ca // 8 // saMyatAJjaliH baddhAJjaliH // 9 // 10 // nirataH ekAgraH // 11 AsRSTeH sRSTimArabhya samastaM dhanadhAnyAdiyuktatayA samyagavasthitaM patimanuraJjanti anuraktA bhavanti / viSamasthaM daridraM patim // 5 // ekatrAnavasthAnAda vidyuta lolatvamanugacchanti / bahukAlAgata snehabandhacchedena zastrANAM tIkSNatA avicAreNa kAryakaraNAGgaruDAnilayoH zaityamanugacchantItyarthaH // 6 // iyaM tu sakaladoSarahitatvena guNasampattyA ca sadbhiH prazaMsanIyA / vyapadezyA pativratAsvagragaNyetyarthaH // 7 // alaMkRta iti / Azramo'yamalaMkRto'bhavat / yatra yasminnAzrame tvaM nivAsaM kariSyasi AdhunikanivAsamAtrakRtAlaGkAramAtraM na paryAptamityarthaH / yadvA tvadAgamanamAtreNAyaM dezastvalaMkRto'bhavat / itaHparaM yatra vatsyasi sa svalaMkRto bhaviSyatIti kimu vaktavyamityaryaH // 8 // 9 // munipuGgavaH bhavAniti zeSaH // 10 // tvaduktasya sarvArthasyA'GgIkArepi kithi sa- AsRSTeH janmanaH vivAharUpadvitIyajanmAramyeti yAvat / " strINAM pradAnakarmaiva yathopanayanaM tathA " ityAdyukteH / yahA AmuSTe jagati / samasyaM mayA sampadA sahitAH tiSThatIti samasvastaM sampadyuktam / anurajyanti anurAgayuktA bhavanti / vidhamasthaM daridram // 1 // " ajAyadantam" ityanizabda eva prAkprayojyaH, tathApi garuDazandasya mukhyagaDavAcakatvAt anilazabdasya bhUtavAyuparatvAttadapekSayA gaTasyAmpArhatatvAtpUrvanipAtaH / yadvA "samudrAzrAddhaH" ityatrAdarzanAt " ajAyadantam" ityasyAnityatvAdruzabdasya pUrvanipAtaH // 6 // For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. sadhyAtvA bhAvikAryoMcitadezaM dhyAtvA / dhIraH dhImAn , nizcitakAryoMcitadeza ityarthaH / dhIrataram atinizcitaM vacaH // 12 // paJcAnAM vayanAM samAhAraH paJcavaTI, tadyuktadezo lakSaNayA paJcavaTItyucyate / paJcavaTItyabhivizruto deza ityanvayaH // 13-16 // mama pitRvAkyaparipAlanaprakAraH kathaM jJAta ityatrAhavidita iti / tapaHprabhAvena paryAlocanakaraNe nimittamAha nehAditi // 17 // chandaH abhiprAyaH / " abhiprAyavazau chandau " ityamaraH / kharAdi / tato'bravInmunizreSThaH zrutvA rAmasya tdvcH| dhyAtvA muhUrta dharmAtmA dhIro dhIrataraM vacaH // 12 // ito dviyojane tAta bahumUlaphalodakaH / dezo bahumRgaH zrImAn pnycvttybhivishrutH|| 13 // tatra gatvAzramapadaM kRtvA saumitriNA saha / raMsyase tvaM piturvAkyaM yathoktamanupAlayan // 14 // kAlo'yaM gatabhUyiSTho yaH kAlastava rAghava / samayoyo narendreNa kRto dazarathena te // 15 // tIrNapratijJaH kAkutstha sukhaM rAjye nivatsyasi / dhanyaste janako rAma sa rAjA | raghunandana / yastvayA jyeSThaputreNa yayAtiriva taaritH|| 16 // vidito hyeSa vRttAnto mama sarvastavAnagha / tapasazca prabhAvena snehAddazarathasya ca // 17 // hRdayasthazca te chando vijJAtastapasA mayA / iha vAsaM pratijJAya mayA saha tapovane // 18 // [vasantaM tvAM janAH sarve jJAsyanti rghunndn|] atazca tvAmahaM brUmi gaccha paJcavaTImiti // 19 // vadhasaGkalpa ityarthaH / tapasA Alocanena tanmUlatvadvacanabhaGgayA cetyrthH| alaMkRto'yaM dezazceti mameha vAse prastute kiMtu vyAdiza me dezamiti tvaduttyA cetyarthaH / abhiprAyavedanakAryamAha iheti / yasmAttvadabhiprAyo mayA viditaH ato hetoH iha tapovane mayA saha vAsaM pratijJAya anujJAya tadanantarameva vaktavyamastItyarthaH // 11 // syAtvA muhUrtamiti bhAvikAryanizcayAya dhyAnama, dhyAnenAgAmisItAviyogarUpakiJcidvikSepaM dRSTvApi bhAvivAJchitarAvaNavadhasItA vAsyAdikAryasiddhidarzanena dhIraH sana taM vaco'bravIt // 12 // pakSAnA vaTAnAM samAhAraH pacavaTI, tadupalakSitatvAt pacavaTItyamivizvataH prasiddho deza:// // 13-16 / / dazarathasya snehAta kaikeyIviSayadazarathasnehAta tava sApi vRttAntaH pravRtta iti mama tapasaH prabhAvena vidita itynvyH| yadvA mama tapasaH prabhAvena dazarathasya tavopari paramamnehAca taSa dazarathasya ca vRttAntaH pitRvacanaparipAlanAya banavAsavRttAntaH / dazarathavRttAntaH kekeyIviSayasnehAta tvatpreraNarUpaH vidita| ityarthaH // 17 // hRdayastha iti sArdhazlokemakaM vAkyam / chandaH puurvprtijnyaatraaksssvdhruupaabhipraayH| TI-ekAntavAsakautUhala vidhAnAmi prAyo vA / sa ca mayA tapasA vijJAta 1711 For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir tvaM paJcavaTIM gaccheti mi bravImi / anityamAgamazAsanamiti IDabhAvaH ||18-20||aayutH vyAptaH / viviktaH vijanaH // 21 // parirakSaNe tApasAnA miti zeSaH / atra paJcavaTayAzrame // 22 // asya madhUkavanasya / nyagrodhamabhigacchatA uttareNa mArgeNa gantavyam / idaM madhUkavanaM gatvA taduttareNa mArgeNa gantavyam, sa mArgoM nyagrodhaM prApayatItyarthaH // 23 // tato nygrodhaatprtH| sthalaM nirvaNapradezam / kizcidunnatamupAruhya gamane kazcitparvato dRzyate sa hi ramyo vanoddezo maithilI tatra raMsyate / sa dezaH zlAghanIyazca nAtidUreca rAghava // 20 // godAvayoH samIpe ca maithilI ttrrNsyte| prAjyamUlaphalazcaiva naanaadvijgnnaayutH| viviktazca mahAbAho puNyo ramyastathaiva ca // 21 // bhavAnapi sadArazca zaktazca parirakSaNe / api cAtra vasan rAma tApasAn pAlayiSyasi // 22 // etadAlakSyate vIra madhUkAnAM mahaddhanam / uttareNAsya gantavyaM nyagrodhamabhigacchatA // 23 // tataH sthalamupAruhya prvtsyaaviduurtH| khyAtaH paJcavaTItyeva nitypusspitkaannH||24||agstyenaivmuktstu rAmaH saumitriNA saha / satkRtyAmantrayAmAsa tamRrSi satyavAdinam // 25 // tau tu tenAbhyanujJAtau kRtapAdAbhivandanau / tadAzramAtpazcavaTI jagmatuH saha sItayA // 26 // gRhItacApau tu narAdhipAtmajau viSaktatUNau samareSvakAtarau / yathopadiSTena pathA maharSiNA prajagmatuH paJcavaTIM samAhitau // 27 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe trayodazaH srgH||13|| tasyAvidUrataH paJcavaTIti khyAtaH paJcavaTatvena prasiddhaH / nityapuSpitakAnanatvena jJAtuM yogyazcAzramo dRzyata ityarthaH // 24 // satkRtya pradakSiNanama paskArAbhyAmiti zeSaH // 25 // 26 // vipaktatUNo badatUNIro / akArAntopi tUNazabdaH / maharpiNA yathopadiSTena pyetynvyH| samAhitI ekAgro / asmin sagai saarghsptviNshtiHshlokaaH||27|| iti zrIgovinda zrIrAmAyaNa ratnamekhalAkhyAne AraNyakANDavyAkhyAne trayodazaH sargaH // 13 // ata evaM hi mayA saha vAsaM pratijJAya anujJAya paJcavIM gaccheti brUmi bravImi / 'anityamAgamazAsanam ' itIDabhAvaH // 18-21 // bhavAniti / parirakSaNe tApasAnAmiti zeSaH / atra pakSavaTacAzrama evetyarthaH // 22 // nyagrodha mArgastham abhi udizya gacchatA tvayA asya madhukavanasyottareNa mArgeNeti shessH| gantavyAmiti yojanA // 23 // sthala nirSaNaM dezam / upAruhya prApya tataH pazcAtkasyacitparvatasyAvirataH samIpe pakSavaTIti khyAto dezo'sti taM gaccheti zeSaH // 24-27 // iti zrImahencaratIviracitAyo zrIrAmASaNatattvadIpikAkhyAyAmAraNyakANDamyAlyAyo payodazaH sargaH // 15 // NONNN R For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ba.rA.bha. aparAdharAjasamAgamazcaturdaze-aya paJcavaTImitpAdi // 3 // vaTastham agastyopadiSTavaTastham / pakSimiti mandasaM rUpam / ko bhavAniti buvANo santau TI.A.kA. rAkSasa menAte, rAkSasaM matvA ko bhavAnityabUtAmityarthaH // 2 // saumyayA saujnypryaa| prINayanniveti ivajhanda evakArArthaH / Atmana ityante iti / karaNaM jJeyam / Atmano rAmasya // 3 // 4 // dvijaH AtmAnam AtmanAma // 5 // svotpattiM kathayiSyan prasaGgAdAdau sarvabhUtasamudbhavamAi-pUrva / atha paJcavaTIM gacchannantarA rghunndnH| AsasAda mahAkAyaM gRdhra bhImaparAkramam ||7||tN dRSTvA tau mahAbhAgau vaTasthaM rAmalakSmaNau / menAte rAkSasaM pakSiM bruvANI ko bhavAniti // 2 // sa tau madhurayA vAcA saumyayA prINaya triva / uvAca vatsa mAM viddhi vayasyaM pituraatmnH||3|| sa taM pitRsakhaM buddhA pUjayAmAsa raaghvH| satasyakula mavyagramatha papraccha nAma ca ||4||raamsy vacanaM zrutvA sarvabhUtasamudbhavam / AcacakSe dvijastasmai kulamAtmAna meva ca // 5 // pUrvakAle mahAbAho ye prajApatayo'bhavan / tAnme nigadataH sarvAnAditaH zRNu rAghava // 6 // kardamaH prathamasteSAM vizrutastadanantaraH / zeSazca saMzrayazcaiva bahuputrazca vIryavAn // 7 // sthANurmarIciratrizca Rtuzcaiva mahA balaH / pulastyazcAGgirAzcaiva pracetAH pulahastathA // 8 // dakSo vivasvAnaparo'riSTanemizca rAghava / kazyapazca mahA tejAsteSAmAsIcca pazcimaH // 9 // prajApatestu dakSasya babhUvuriti vizrutam / SaSTiduhitaro rAma yazasvinyo mahA yshH||10|| kazyapaH pratijagrAha tAsAmaSTau sumadhyamAH / aditiM ca ditiM caiva danumapyatha kAlikAm / tAmrAM krodhavazAM caiva marnu cApyanalAmapi // 11 // kAla ityAdi // 6-8 // ariSTanemiriti kazyapavizeSaNam // 9 // 10 // tAsAM duhitRRNAM madhye sumadhyamAH aSTau kanyAH pratijagrAha paryaNeSIt // 11 // ITItamiti / patiM pakSiNam // 2 // AtmanaH pituH zrIrAmasya tava piturityarthaH // 3 // 4 // sarvabhUtasamudbhavAmiti rAmasya pratyayArtha svotpattikathanArya | mapItyarthaH // 5-7 // kazyapa iti ariSTanemivizeSaNam / anantarokto'riSTanemiH kazyapaH teSAM pazcimabAsIdityarthaH // 8-10 // kazyapa iti / nanu 'badau For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir trailokyabhartRn trailokyarakSaNakSamAn // 12 // tanmanAH tdvcndttaavdhaanaa| kAlikAcetyatracakAreNa manurapyucyate / tanmanA iti ditikAlikAmanUnAmapi vizeSaNam / catasraH prauDhaputrotpAdanamanaso'bhavan, catasro naabhvnnityrthH||13|| bhartRvacanAdarAnAdaraphale darzayati-adityAmityAdinA / dvAdazAdityAH aSTo vasavaH ekAdaza rudAH azvinau do evaM trayastriMzat // 14 // teSAM ditiputrANAm // 15-17 // tAmrAvaMzaM prapaJcayati-ulUkAnityAdinA, tAstu kanyAstataH prItaH kazyapaH punarabravIt / putrAstrailokyabhartRn vai janayiSyatha matsamAn // 12 // aditi stanmanArAma ditizca mnujrssbh| kAlikA ca mahAbAho zeSAstvamanaso'bhavan // 13 // adityAM jajJire devAlaya triMzadarindama / AdityA vasavo rudA hyazvinau ca parantapa // 14 // ditistvajanayatputrAn daityAstAta yshsvinH| teSAmiyaM vasumatI purAsIt savanArNavA // 15 // danustvajanayat putramazvagrIvamarindama / narakaM kAlakaM caiva kAli kApi vyajAyata // 16 // krauJcI bhAsI tathA zyenI dhRtarASTrIM tathA zukIm / tAmrApi suSuve kanyAH paJcaitA loka vishrutaaH|| 17 // ulUkAn janayat krauJcI bhAsIbhAsAn vyajAyata / zyenI zyenAMzca gRdhrAMzca vyajAyata sutejasaH // 18 // dhRtarASTrI tu haMsAMzca kalahaMsAMzca srvshH| cakravAkAMzca bhadraM te vijajJe sApi bhAminI // 19 // zukI natAM vijajJe tu natAyA vinatA sutA // 20 // daza krodhavazA rAma vijajJe hyaatmsmbhvaaH| mRgIca mRgamandAM ca hariM bhadra mahAmapi // 21 // mAtaGgImapi zArdUlIM zvetAM ca surabhiM tthaa|srvlkssnnsmpnnaaN surasA kadrukAmapi // 22 // janayadityatra AgamazAstrasyAnityatayA nADAgamaH // 18 // aprasaktavRttAntAnAdarapratiSedhAya madhye bhadraM te ityuktiH| sA bhAminIti dhRtarASTrIvize paNam // 19 // zukI taamraaputrii| vijajJe evamAdayontarbhAvitaNyAH zabdAH // 20 // krodhavazA kazyapapatnI // 21 // 22 // sa daza dharmAya kazyapAya trayodaza" iti bhUpate, ana kadhamaSTAvityucyata iti ceta, satyam, aSTAvityekavAramiti vA upalakSaNamiti vA vaivasvatamanvantare evamiti draSTavyam // 11 // kanyAH bhaaryaaH|| 12 // tanmanAH bhrtRpraa| adityAdayatrinaH pativAkyaM zradadhire, ttraapditiH| zeSAstvamanaso'bhavan // 13 // atA For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sa.14 rA.ma. apatyAmAta jAtyekavacanam / samarAHsrANAM kezasahAyopayuktavinIladIrghavAlA mRgaaH| camarAH caamrmRgaaH||23|| harayaH siNhaaH||2|| mAtaGgAH gajAHTI .A.vara IM // 25 // golAMgUlAH atyantadIrghalAMgUlA mrkttjaativishessaaH|rohinnyjnydaa vai iti paatthH| nAgAHbahuphaNAH srpaaH| pannamA kevlsrpaaH||26-28|| manuH Mkshypptnii| puNyaphalAn cAruphalAn / "puNyaM tucAru" itymrH| viSavRkSanimbAdayopi mahauSadhatvena puNyaphalA eva / piNDaphalAnitipAThe-piNDAkAra apatyaM tu mRgAH sarve mRgyA naravarottama / RkSAzca mRgamandAyAH samarAzcamarAstathA // 23 // hayAzca harayo'patyaM vAnarAzca tarasvinaH / tatastvirAvatIM nAma jajJe bhadramadA sutAm // 24 // tasyAstvairAvataH putro lokanAtho mahA gajaH / mAtaGgAstvatha mAtaGgayA apatyaM manujarSabha // 25 // golAMgUlAMzca zArdUlI vyAghrAMzcAjanayat sutAn / dizAgajAMzca kAkutstha zvetApyajanayat sutAn // 26 // tato duhitarau rAma surabhiTTai vyajAyata / rohiNI nAma bhadraM te gandharvI ca yazasvinIm // 27 // rohiNyajanayadgAvai gandharvI vAjinaH sutAn / surasA'janayannAgAna rAma kastu pannagAn // 28 // manurmanuSyAna janayadrAma putrAn yazasvinaH / brAhmaNAnu kSatriyAn vaizyAn zUdrAMzca manujarSabha / sarvAna puNyaphalAn vRkSAnanalApi vyajAyata // 29 // vinatA ca zukI pautrI kazca surasA svasA / kaDhUnAgaM sahasrAsyaM vijajJe dharaNIdharam // 30 // phalAnityarthaH / prAyikaM caitaditi bodhyam // 29 // evaM prAsaGgika parisamApya svakulamavatArayati-vinatA ceti / atra kA upAdAnaM svapratipakSa eva pativizvAsatAratamyamapi jJAtamityAha-adityAmiti // 14-22 // apatyamiti / samarAzcamarAstathA yeSAM nIlabAlaiH kAntAkacasAhAyyaM kriyate te samarAH / yeSAM zvetavAlaiH devarAjAdivIjanaM kriyate te camarAH mahiSAkRtayaH // 23-2 // nAgAH bahuphaNAssarpAH / yadvA manuSpAkArAH phaNAlAyalapuktAH nAgAH / // 9 // tadanye pannagAH // 28 // sarvAna piNDaphalAna vRkSAn piNDAkAraphalAn // 29 // vinatA ca zukIpautrI kazca surasAsvaseti pUrvoktAyA vinatAyAH punaH kapanaMga sA-nAgAn phaNAnubRtya gantun / panagAn bhUmimAlambya gantun // kataka-niviSA nAgAH / tadanye pannagAH // 18 // For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir kulatveneti kecit / vastutastu-dharaNIdharazeSajanakatvena svakulatulyatvaM vaktuM "karnAgaM sahasrAsyaM vijajJe dharaNIdharam" ityuktam // 30 // 3 // M zyenIputramiti iyaM ca zyenI pUrvoktAyA anyA / yadvA kazyapasutA zyenImAtA kazyapasya paJcamo'ruNaH / pitA kazyapaprajApatiH kUTastha iti svIya dvau putrau vinatAyAstu garuDo'ruNa eva c| tasmAjjAto'hamaruNAt sampAtistu mamAgrajaH // 33 // jaTAyuriti mAM viddhi zyenIputramarindama // 32 // so'haM vAsasahAyaste bhaviSyAmi yadIcchasi / idaM durga hi kAntAraM mRga rAkSasasevitam / sItAM ca tAta rakSiSye tvayi yAte salakSmaNe // 33 // jaTAyuSataM pratipUjya rAghavo mudA pariSvajya ca sannato'bhavat / piturhi zuzrAva sakhitvamAtmavAn jaTAyuSA saMkathitaM punaH punaH // 34 // sa tatra sItA paridAya maithilI sahaiva tenAtibalena pkssinnaa| jagAma tAM paJcavaTIM salakSmaNo ripUna didhakSan zalabhAnivAnalaH // 35 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe caturdazaH sargaH // 14 // vaMzaprabhAvo niveditaH / vidhiniSedhayostiryavabhAvAna mAtRputrayorekavaMzyatvAdidoSaH / ayaM ca sRSTikramo vaivasvatamanvantaraprakAraH / ato na purANA ntaravirodhaH // 32 // so'hamiti / vAsasahAyaH vAsasthale sItAyAH rakSaNe sahAya ityrthH| yadIcchasi, uktArthamiti zeSaH / sahAyApekSatve hetumAha ida miti / yAte mRgayArthamiti zeSaH // 33 // jaTAyuSamiti / sannatau hetumAha piturdIti // 34 // sItAM tatra paridAya rakSaNAya jaTAyuvazAM kRtvetyarthaH / " yamAya vA paridadAmyasAvantakAya tvA paridadAmyasau" ityAdau tathA prayogAt / zalabhAnivAnala ityanena lIlayA virodhyunmUlanAbhiprAyo vagamyate // 35 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne caturdazaH srgH|| 14 // zukyAH pautrI vinateti svakulakama vaktuM punaH kaDUmahaNam, tasyAssantatikathanAya / anena pratipakSakulena garuDamarditena svakulaM prakhyApitaM bhavati / eSa sRSTiprakAro vaivasvatamanvantara iti vijJeyam / zyenIputramiti / nanu zyenIzukyau tAmrAyAH putryo / zyenIputrastu kathaM jaTAyuH, aruNasya kathaM zyenI bhAryA ? ucyate-zyenI santAnaparamparApatitA kAcana zyenI bhaviSyatItyadoSaH / vidhiniSedhayormanuSyAdhikAratvAdvA na doSa iti jJeyam / / 30-32 // tvayi yAte, AzramAnmRgayAprayoja nAyeti zeSaH // 3 // 34 // sItA paridAya privaary||35|| iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAlyAyAmAraNyakANDavyAkhyAyAM cturdshaasrgH||14|| TIkA-rAmasya pratyayArtha svasthAnUcAnasantatimuktvA svakartavyaM vadati-so'hamiti // 33 // For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhara Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandie cA.rA.bha. TI.A.kA. 015 atha zeSabhUtasya zeSyabhimatakaiGkaryameva kartavyamitidarzayati paJcadaze-tata ityAdi / saumitri 'rAmaM dazarathaM viddhi'ityAdi sumitrAniyogena rAmakaikyoyuktaM dIptatejasaM kaikayocitadezalAbhena sntussttmityrthH| vyAlAH dussttsrpaaH||1|| AgatA iti yathoddiSTam agastyoktakameNa AgatAH sma / yaM dezaM munirabravItsa so'yaM paJcavaTIdeza ityarthaH // 2 // sarvataH sarvatra kAnane tvayA dRSTizcAryato sarva kaannmvlokytaamityrthH| hito| asIti tvamityarthe nipaatH| yasmAttva tataH paJcavaTIM gatvA nAnAvyAlamRgAyutAm / uvAca bhrAtaraM rAmaH saumitri dIptatejasam // 1 // AgatAH sma yathoddiSTamamuM dezaM maharSiNA / ayaM paJcavaTIdezaH saumya pusspitpaadpH||2|| sarvatazcAryatAM dRSTiH kAnane nipuNo hyasi / AzramaH katarasminno deze bhavati smmtH||3|| ramate yatra vaidehI tvamahaM caiva lakSmaNa / tAdRzo dRzyatAM dezaH snnikRssttjlaashyH||4|| vanarAmaNyakaM yatra sthalarAmaNyakaM tathA / sannikRSTaM ca yatra syAt samitpuSpakuzo dakam // 5 // evamuktastu rAmeNa lakSmaNaH sNytaanyjliH| sItAsamakSa kAkutsthamidaM vacanamabravIt // 6 // mAzramocitasthalaparijJAne nipuNaH tasmAt katarasmin pradeze sarveSAM naH sammata Azramo bhavatIti sarvatra kAnane dRSTizcAryatAmityarthaH // 3 // sarvasammatatva mupapAdayati-ramata iti / tvaM ramasa iti shessH| ahaM rame iti ca shessH| sarvaratihetumAha sannikRSTeti // 4 // tadeva vivRNoti-vaneti / rAmaNyakaM rama NIyatA / "yopadhAdarUpottamAkuJ" iti vubhi prApte IkAralopazcAndasa iti bodhyam / vanasya ramaNIyatA cUtapunnAgAdimizratvam / sthalasya ramaNI yatA ninonnatatvarahitakomalasikatAmayatvam / samitpuSpakuzodakam / "jAtirapANinAm" ityekavadbhAvaH / vanarAmaNyakaM kusumAbhilASiNyAH sItAyAH ratihetuH / sthalarAmaNyakaM sukhazayanAdikANio raamsy| sannikRSTasamidAdimattvaM zuzrUpamANasya saumitreH // 5 // evaM svasaukhyamapyuktavato samasya vacanamasahamAnaH saumitriH sItAyAstava ca yaH pradezo ramaNIyaH sa evAjJaptavyaH na tu me saukaryAvaha ityAha-evamiti / sItAsamakSamiti puruSakAra 1 // AgatA iti / yaM dezaM munirabavIta yathodiSTaM taM dezamAgatAH smetyanvayaH // 2 // sarvatazcAryatAM pazyetyarthaH / kAnane nipuNo hyasi AzramocitasthalaparijJAna ityrthH||5||4|| vanarAmaNyakaM vanasya ramaNIyatA // 5-10 // // 40 // For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir saannidhyoktiH||6|| paravanAsmi mamAsmitA tavAsmitAvanna bhavati, pAratantryaikaveSA mamAsmiteti bhAvaH / kAkutstha idaM ca pAratantryaM na paratvAvasthAyA meva kiMtvavatArAvasthAyAmapItyarthaH / idaM ca pAratanyaM kiyatkAlam ? tabAi-tvayi varSazataM sthita iti / zatazabdaH AnantyavacanaH / sArvakAlikaM mama / pAratantryamiti bhaavH| evaM pAratantryasyaiva matsvarUpatvena tadanukUlatayA tvayA AjJApanaM kartavyamityAha svayamiti / svayaM rucire deze tavaiva ramaNIye / pradeze AzramaH kriyatAmiti mAM vada // 7 // tanika-evamuktaH tvamahaM caiva lakSmaNeti tavApi saukhyakAriNi kasmiMzciddeze parNazAlAM kurviti lakSmaNe svAtantrya paravAnasmi kAkustha tvayi varSazataM sthite / svayaM tu rucire deze kriyatAmiti mAM vada // 7 // suprItastena vAkyena lakSmaNasya mahAtmanaH / vimRzana rocayAmAsa dezaM sarvaguNAnvitam // 8 // sataM ruciramAkramya deshmaashrmkrmnni| hastau gRhItvA hastena rAmaH saumitrimabravIt // 9 // aba dezaH samaH zrImAna puSpitaistarubhirvRtaH / ihAzramapadaM saumya yathAvatkartumarhasi // 10 // nikSipya bhIrAmeNoke mayi svAtantryanikSepakAla eva rAmo mAM tyaktavAn, etAvatsaryantaM mamAjJAnena svarUpahAniH katA, itaHparaM mama svarUpaM nAma kazcana padArthosti kimityevamavasthAntaraM prAptavAn / lakSmaNaH pAratanpaikalakSaNaH / saMyatAJjaliH idAnIM tu zrIrAmaM pratyAlireva mvksskH| aJjale sarvAbhimatasAdhanatvAditi matvA katAAlaH san / sItAsamakSaM puruSakArabhUtAyAH zriyaH sannidhau kAkutsthaM prati idaM vacanamabravIt / etAdRzamuktavAniti RSiH stauti / sItAsamakSamityanena kaiGka yatisambandhitvaM dvayo| carakhaNDoktaM lakSmIviziSTasyaiveti vyaJjitam / paravAnasmi mamAsmitA tavAsmitAvanna bhavati tacca pAratandhyaM na kenApyAkAsitam / ataeva bhavatA na dIyate, lokasya bhinnarucitvAt / mayApekSitameva varSazatam / atra zatazabda AnantyavAcI, tena sArvakAlikoktiH / paravAnasmIti sarvadA paravattvapatItyA sarvAvasthoktiH / kriyatAmiti mAM vadeti nirupapadakriyApadayogAt sarvavidhakaiGkopalakSaNam / evaM kaiGkaryarUpaphalamArthanA iyottarakhaNDoktA vynyjitaa||7||vimRshn paryAlocayan |desh kaJciditi shessH||8|| Akramya sviiytvenaabhimny| AzramakarmaNi AzramanimittaM hastau kRtAJjaliko svahastena gRhItvAbravIt |nehaatishykRtaanubhaavo istagrahaNam // 9 // samaH / TIkA-paravAn svadadhInaH varSazatamityupalakSaNam / ekAdazasahasrANi varSANItyarthaH // 7 // For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bha. sa.15 samatalaH / puSpitaiH sAtapuSpaiH / yathAvat yathAyogyam ||10||aaditysngkaashaiH AdityavikasitaiH, tadvadujjvalervA / "tulasIkAnanaM yatra yatra TI.A.kama padmavanAni ca / vasanti vaiSNavA yatra tatra sannihito hriH||" ityuktarItyA nityasanihitaharibhiriti vA / surabhigandhibhiH saumyagandhayuktaiH / "gandhasya-" . ityAdinA ikaarontaadeshH| "surabhirmadhumAse spAisantAvapi triSu / saumye sugandhaustrI dhenvAm" iti drpnnH| "sarvagandhaH sarvarasaH" ityuktarItyA surabhiNA iyamAdityasaGkAzaiH padmaH surabhirgandhibhiH / adUre dRzyate ramyA padminI padmazobhitA // 11 // yathAkhyAtamaga styena muninA bhAvitAtmanA / iyaM godAvarI ramyA puSpitaistarubhitA / haMsakAraNDavAkIrNA cakravAkopazobhitA // 12 // nAtidUreNa cAsanne mRgyuuthnipiidditaaH| mayUranAditAramyAH prAMzavo bhukndraaH||13||dRshynte girayaHsaumya phullaistrubhiraavRtaaH||14|| sauvarNe rAjataistAnairdezedeze ca dhaatubhiH| gavAkSitAivAbhAnti gajAH prmbhktibhiH||15|| hariNA / gandhibhiH gandhavadbhiriti vA / padminI godAvarIsamIpasthA puSkariNI / padmayA zobhitA padmazobhitA / "DyApoH saMjJAchandasorbahulam " iti hasvaH / harisAnnidhyena tannityAnapAyinyA zriyA ca yuktetyarthaH / anena lokena vAsayogyatvamuktam // 11 // ythaakhyaatmityaadi| agastyena yathAkhyAta tatheyaM godAvarI dRzyata ityanuSaGgaH // 12 // nAtidUreNacAsanna iti / asya godAvaryA giribhizcAnvayaH, kAkAkSinyAyAt / mRgetyAdi girivizeSaNam / mayUra / nAditAH mayUranAdayuktAH / itcprtyyH| prAMzavaH unnatAH / bahukandarAH vipulaguhAH / "darI tu kandaro vA strI devakhAtabile guhA" ityamaraH / phukhaiH| vikasitapuSpaiH / "anupasargAt phullakSIbakazollAghAH" iti nipaatitH||13||14|| dezedeze nAnAdeze vartamAnaH suvarNAdisadRzaiH dhAtubhiH pariNatatva dazAsaMkrAntaiH gairikaiH| "dhAtavo girisambhavAH" ityamaraH / upalakSitAH gajAH / paramabhaktibhiH utkRSTarekhAlaGkAraiH / gavAkSitAH saJAtagavAkSA ivA pamiti / padminI sarasI / pauH raktapaH / padmasevitA zvetapadmayuktA // 11 // yathAkhyAtaM tayaM. godAvarI dRzyata ityanuSataH // 12 // mRgapUSanipIDitAH mRga yUnividAH / vAsArthamAgatairiti zeSaH / pAzavaH unntaaH|| 13 // dRzyanta iti sArdha zlokamekaM vAkyam / phullairSikasitaiH sauvarNAdidhAtumirupalakSitA girayaH parama bhittibhiH nIlapItAdivarNaracanAbhiH gavAkSitAH citritAH, alaMkRtA iti yAvat / gajA ivAbhAntItyanvayaH // 14 // 15 // For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bhAnti / gajAnAM hi gavAkSAkArAHbhaktIH kurvanti // 15 // prItyatizayena vanaM varNayati-sAlairityAdinA / sAlaiH srjkaakhyairvRkssH| tamAle kaalskndhaakhyaiH| kharjUraiH khrjuurvRkssH| pnsaiH| AmrakeH rsaalbhedaiH| nivAraiH jlkdmbaiH| timizaiH nemidrumaiH| punnaagaiH| tilakai kSurakavRkSaH / gulmAH jAtiprabhRtayaH / latAH maadhviiprbhRtyH| spandanaiH timishbhedaiH| nIpaiH sthlkdmbkaiH| parNAsaiH kariarAkhyaiH / likucaiH dhavaiH azvakarNaiH khadiraiH zamIbhiH kiMzukaiH plaashaiH|| sAlaistAlaistamAlaizca khjuurpnsaamrkaiH| nivAraistimizaizcaiva punnAgaizcopazobhitAH // 16 // cUtairazokaistilakai zvampakaiH ketakairapi / puSpagulmalatopetaistaistaistarubhirAvRtAH // 17 // candanaiH spandanainIpaiH prnnaasailikucairpi| dhavAzvakarNakhadiraiH zamIkiMzukapATalaiH // 18 // idaM puNyamidaM medhyamidaM bahumRgadvijam / iha vatsyAmi saumitre sArdhametena pakSiNA // 19 // evamuktastu rAmeNa lakSmaNaH prviirhaa| acireNAzramaM bhrAtuzcakAra sumhaablH||20|| parNazAlA suvipulAM tatra saGghAtamRttikAm / sustambha maskaraidIrghaH kRtavaMzA suzobhanAm // 21 // zamIzAkhAbhi rAstIrya dRDhapAzAvapAzitAm / kuzakAzazaraiH parNeH suparicchAditAM tathA // 22 // samIkRtatalA ramyAM cakAra laghuvikramaH / nivAsaM rAghavasyAthe prekSaNIyamanuttamam // 23 // pATalaiH / atra pUrvazlokAta girayo dRzyanta ityanuSaktapadAbhyAmanvayaH ||16-18||idmiti / puNyaM puNyapradam / madhya pavitram / etena asmaabhiHshaagten|| pakSiNA jaTAyuSA // 19 // paravIraheti kvip chaandsH| Azramam aGgaNAdivistArakhadAzramapradezam // 20 // parNazAlAmityAdi / tatra Azrame / parNa zAlAm uTajam / saGghAtamRttikA bhittIkRtamRttikAmityarthaH / maskaraiH vennubhiH|" maskaramaskariNau veNuparivrAjakayoH" iti nipAtanAtsAdhuH / kRt| vaMzAM kRtagRhordhvakASThAm / " vaMzastu pRSThAsthi gRhordhvakAThe veNau guNe kule" iti vaijayantI / veNubhayastambhopari prasAritatiryakakASThAmityarthaH / zamI sAlAdipATalAntaistarubhirAvRtAssanto girayo hazyanta iti puurvennaanvyH||16-20||prnnshaalaamiti / sasAtamRttiko bhittyAtmanAsakAtA mRttikA yasyo tA tathoktAm / / dIrdharmaskarairveNubhiH kRtavaMzAmAcchAdakatRNAderdhAraNArtha pArzvayostiryak prasAritebarveNubhiH kRtavaMzA dhAritavaMzAvisAMdheyakapAlAmityarthaH // 21 // 22 // laghuvikramaH TIkA-kharjaraH kaNTakAdaH / nIvAraH sthalakadambaH // 16 // spandanaH timizavizeSaH / panasarlikavairiti pAThaH / dhavaH khadiraH / azvakarNaH sarjaH // 18 // For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.ma. // 42 // zAkhAbhirAstIrya tiryagveNUpari shmiishaakhaabhiraastiiry| dRDhapAzAvapAzitAM dRDhavalkalAdikRtapArzavapAzitA sanAtapAzA, tiryagvaMzaiH saha zamIzAkhAvATI.A.kA. dRDhaM bahetyarthaH / kuzakAzazaraiH kuzAdirUpaiH parNaiH suparicchAditAM suzobhanaM ramaNIyaM yathA tathA paricchAditAM parNazAlArUpaM nivAsaM cakAretyanvayaHsa0 15 | // 21-23 // saphalaH phalAni cAdAyetyarthaH // 24 // puSpabaliM vAstupUjAm / zAntim AbhyudayikI kriyAm / yathAvidhi vAstukalpAnusAreNa // 25 // sa gatvA lakSmaNaH zrImAna nadI godAvarI tdaa| snAtvA padmAni cAdAya saphalaH punraagtH||24|| tataH puSpabaliM kRtvA zAntiM ca sa yathAvidhi / darzayAmAsa rAmAya tadAzramapadaM kRtam // 25 // sa taM dRvA kRtaM saumyamAzrama saha siityaa| rAghavaH parNazAlAyAM harSamAhArayadRzam // 26 // susaMhRSTaH pariSvajya bAhubhyAM lakSmaNaM tdaa| atisnigdhaM ca gADhaM ca vacanaM cedamabravIt // 27 // prIto'smi te mahatkarma tvayA kRtamidaM prabho / pradeyoyanimittaM te pariSvaGgo mayA kRtH||28|| bhAvajJena kRtajJena dharmajJena ca lakSmaNa / tvayA putreNadharmAtmA na saMvRttaH pitaamm||29|| parNazAlAyAM viSaye harSamAhArayat, santoSa prAptavAnityarthaH // 26 // atisnigdhaM ca gADhaM ceti pariSvaGgakriyAvizeSaNam // 27 // prIta iti / he prabho / samartha / tvayA idaM mahatkarma kRtam ataste prIto'smi / yannimittaM yadAzramanirmANanimittam / pradeyaH pAritoSiko'sti tannimittaM mayA pariSvaGgaH kRtH| AzcaryabhUtaparNazAlAnirmANasya ucitapAritoSikAntarAbhAvAt pariSvaGgameva dttvaansmiityrthH||28|| bhAvajJena maccittajJena, sItayA saha rahasi sthAtuM mama sthalaM racayeti rAmo na vadeta kiMtu manasi kuryAditi tadapi jJAtavatetyarthaH kRtajJena ciramaputreNa dazarathena svasminnAdarAtizayAyena krameNa candratArA balAlocanapUrvakaM gRhaM nirmApitaM tena krameNa tatkRtaprakArajJenetyarthaH / dharmajJena svayaM rAjaputro'pi svocitasthalamakRtvA yathA rAmaH saMtuSyati tayeva / anlsgtiH||23|| godAvarI prApyeti zeSaH / saphalaH phalasahitaH // 24 // puSpabaliM vAstupUjAm / zAntim AbhyudayikI kriyAm // 25 // harSamAhArayata prAptavAn // 26 // musaMdRSTaH rAghava ityanuSaGgaH / gADhaM pariSvajyAtisnigdhaM vacanamabravIdityanvayaH // 27 // prabho lakSmaNa ! pradeyo panimittaM te pariSyataH mayA // 42 // kRtaH yadAzramanirmANArtha pradeyaH pAritoSiko'sti tannimittapariSvaGga evaM mayAdya kRtaH / ihAnyasya pradeyasyAbhAvAditi mayA kRtaH datta iti vA // 28 // bhASajJaH sa0- bhAvajJAnasya prayojana svAnuktasambhogAdisthAnanirmANam // 19 // For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mayA sthAtavyamityevaMvidhadharmajJena tvayA putreNa punnAmno narakAtrAyata iti putraH / tato madabhimatAsiddhireva svasya niraya ityabhimene, madabhimatakaraNena tasya nirayanistArakeNa tvayetyarthaH / dharmAtmA svayaM yAvajjIvaM madabhISTameva kRtvA svacaramakAle'pi madabhimatakaraNAya tvAM sthApitavAn pAnIyazAlA pravartakavat / mama pitA na saMvRttaH kiMtu tvameva tvanmukhena pitrA mama sarvAbhilaSitaparipUraNAt ahaM sarve kArraSyAmIti hi tvayoktamiti bhAvaH // 29 // evaM lakSmaNamuktvA tu rAghavo lakSmivardhanaH / tasmin deze bahuphale nyavasat susukhaM vazI // 30 // kaJcitkAlaM sa dharmAtmA sItayA lakSmaNena ca / anvAsyamAno nyavasat svargaloke yathAmaraH // 31 // ityArSe zrIrAmAyaNe vAlmAkIye AdikAvye zrImadAraNyakANDe paJcadazaH sargaH // 15 // vasatastasya tu sukhaM rAghavasya mahAtmanaH / zaradvyapAye hemanta RturiSTaH pravartate // 1 // sa kadAcitprabhAtAyAM zarvarthI raghunandanaH / prayayAvabhiSekArthaM ramyAM godAvarIM nadIm // 2 // prahnaH kalazahastastaM sItayA saha vIryavAn / pRSThato'nuvrajan bhrAtA saumitriridamabravIt // 3 // ayaM sa kAlaH samprAptaH priyo yaste priyaMvada / alaMkRta ivAbhAti yena saMvatsaraH zubhaH // 4 // | evamiti / vazI vipayacApalarahitaH // 30 // // atra ekatriMzacchlokAH // 31 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNya kANDavyAkhyAne paJcadazaH sargaH // 15 // atha bhAvizUrpaNakhAdarzanAdyanarthasUcakatayA hemantavarNanaM prastauti-vasata ityAdi / iSTaH tapasvinAM tapaHsAdhanAyeSTaH / rAmasya tu kharAdirAkSasavadhavijayamUlazUrpaNakhAgamanahetutayeSTaH // 1 // sa iti / prabhAtAyAM virAmonmukhAyAm // 2 // 3 // ayamiti / yena hemantena // 4 // abhiprAyajJaH / kRtajJaH gRhanirmANAdikRtajJaH / dharmajJaH sevAdharmajJaH / nAyena pAlakena tvayA mama pitA na saMvRttaH na gataH, madRSTayA jIvitavAnityarthaH / pitA yathA putraM pAlayati tadvattvamapi mAM pAlayasIti bhAvaH / tvayA nAtheneti pAThaH // 29-31 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAmAraNya kANDavyAkhyAyAM paJcadazaH sargaH // 15 // atha muniH zUrpaNakhAgamanaM vaktuM tatkAmoddIpakaM hemantaM varNayati vasata iti / rAghavasya vasatastataH zrIrAme paJcavaTayAM sthite satItyarthaH / iSTaH kAminInAM kAminAmiSTa ityarthaH / zaravyapAye zaratkAle gate sati hemanta RtuH " RtyakaH " iti sandhyabhAvaH // 1 // abhiSekArtha snAnArtham // 2 // 3 // yena hemantena supakkasasyAdisampannena zubhassannayaM saMvatsaraH alaMkRto yadyapi tathApi tava atisukumArasya priya ivAbhAti / kimiti For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.ma. TI.A. // 43 // sa016 nIhAreti / loko janaH nIhAreNa himena paruSaH paruSatvaka, sarvatra bhavatIti zeSaH / svabhAvoktiralaGkAraH / "svabhAvoktiH svabhAvasya jAtyAdisthasya varNa nam" iti lkssnnaat||5||kaale aagrynnkrmaanusstthaankaale|aagrynnN nAma kazciddhaviryajJo nuutndhaanybhojnsyaadaavnussttheyH| taduktamApastambena "nAniSTA / grayaNenAhitAgnirnavasya dhAnyasyAzrIyAdavIhI yavAnAM zyAmAkAnAmagre pAkasya yajeta" iti| AgrayaNarUpapUjAbhiH pitRdevatAabhyarcya kRtAgrayaNakA natu kRtAgrayaNapratinidhaya ityarthaH // 6 // prAjyakAmA iti / prAjyakAmAH bhulkaamodrekaaH| "prAjyamadadaM bahulam" ityamaraH / janapadAH jnpdusthaaH|| nIhAraparuSo lokaH pRthivI ssyshaalinii| jalAnyanupabhogyAni subhago havyavAhanaH // 5 // navAgrayaNapUjAmi rabhyarcya pitRdevtaaH| kRtAgrayaNakAHkAle santo vigtklmssaaH||6|| prAjyakAmA janapadAH smpnntrgorsaaH| vicaranti mahIpAlA yAtrAsthA vijigISavaH // 7 // sevamAne dRDhaM sUrye dizamantakasevitAm / vihInatilakeva strI nottarA dika prakAzate // 8 // prakRtyA himakozADhyo dUrasUryazca sAmpratam / yathArthanAmA suvyaktaM himavAna hima vAna giriH ||9||atyntsukhsnycaaraa madhyAhne sparzataH sukhaaH| divasAH subhagAdityAzchAyAsaliladurbhagAH // 10 // yAtrAyAM yuddhayAtrAyAm AsthA yeSAM te yaatraasthaaH||7|| antakasevitAM dakSiNAmityarthaH / atrotprekSAlaGkAreNa dakSiNA dika satilakeva prakAzata ityutprekSA vyajyate ||8||prkRtyaa svabhAvena / himakozaiH ghniibhuuthimaiH| AdhaH smpuurnnH| sAmprataM dakSiNAyane / dUrasUryaH ata eva himavAn adhika himaH / bhUmAthe matupU / himavAn giriH yathArthanAmA bhavati / suvyaktamityutprekSAvyaJjakaM niruktizvAlaGkAraH / "niruktiyogato nAnAmanvarthatvaprakalpa nam" iti lakSaNAt // 9 // madhyAhne sprshtHussnnsprshtH| sukhAH sukhakarAH ataeva tadAnIm atyntsukhsnycaaraaH| subhagAdityAH drshnyogyaadityaaH| yojanA / yadvA yaH hemantakAlaH te priyaH yena hemantena saMvatsaraH zubhassana alaMkRta vAbhAti ayaM kAlassammApta iti yojanA // 4 // hemantadharmAnvarNayatinIhAreti / loko janaH nIhAraparuSaH nIhAreNa himena paruSaH parupasparzazarIra ityarthaH / jalAnyananupabhogyAni zaityAtizayAtsnAnAdyarthamazakyAni / subhagaHK iSTaH // 5 // AprayaNaM nAma kazciddhaviryajJaH navadhAnyabhojanasvAdAvanuSTheyaH / tenAprayaNena devAn sntrp| pitRkarmaNA pitRRna santarpya santo vigatakalmaSA| bhavantItyanvayaH / kRtAmayaNakA ityanuvAdaH / kAle zaratkAle // 6 // mAjyA prabhUtaH kAmo yeSAM te tathoktAH, sarvasasyAdisampannatvAditi bhAvaH / sampannataragorasAH bahulataragokSIrAH janapadA bhavantIti zeSaH // 7||antksevitaa dizaM dakSiNA dizam // 8 // prakRtyA svabhAvena himakozaiH ghanIbhUtaiH hima samUharAdayaH samRddhaH / dUre sUryo yasya sa tathoktaH // 9 // atyantaM mukhaM savAro yeSAM te tathoktAH / sparzataH sukhAH sukhasparzAtapA iti yAvat / subhagAvityAH For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | chAyAsaliladurbhagAH durbhagacchAyAsalilA: / AhitAgnyAditvAtparanipAtaH / atizItacchAyAsalilA ityarthaH / bhavantIti zeSaH / svabhAvokti ralaGkAraH // 10 // mRdusUryAH akrUrasUryAH / paTuzItAH prabalazItAH / zUnyAraNyAH AraNyA vanacarAH taiH zUnyAH AvaraNarahitatvena zItapIDitAH, na bahiH saJcarantItyarthaH / himadhvastAH himaSvastajanavantaH, zaityena pINDIbhUtazararijanA ityarthaH / anena rAkSasakRtasArvatrikapIDA dyotitA // 11 // mRdusUryAH sanIhArAH paTuzItAH samArutAH / zUnyAraNyA himadhvastA divasA bhAnti sAmpratam // 11 // nivRttAkAzazayanAH puSyanItA himAruNAH / zItA vRddhatarAyAmAstriyAmA yAnti sAmpratam // 12 // ravisaGkAnta saubhAgyastuSArAruNamaNDalaH / niHzvAsAndha ivAdarzazcandramA na prakAzate // 13 // nivRttAkAzazayanAH nivRttacandrazAlAdyanAvRtapradezazayanAH / puSyanItAH puSyanakSatrayuktA paurNamAsI puSyaM tena nItAH, tatpraghAnA ityarthaH / yadvA puSyaH puSyamAsaH tena nItAH puSyamAsasannihitA ityarthaH / himAruNAH himadhUsarAH / zItAH zItavAtAH / vRddhatarAyAmAH caturviMzatighaTikAyuktatvenAtivRddha taravistArA : triyAmAH rAtrayaH / dinAnte ardhayAmasya dinAdAvardhayAmasya ca dinazeSatvAt / anena svargalokopadravaH tAmasarAkSasavRddhiH sajjanakSayaH kalyanusAritA coktA / puSyaH kaliH // 12 // mandarazmitvena saMkAntaM sampravRttaM saubhAgyaM bhogyatvaM yasya saH / sUrye svasaubhAgyaM dattavAnityarthaH subhagaH susevyaH Adityo yeSu te tathoktAH / chAyAsaliladurbhagAH chAyAzca salilAni ca durbhagAnyaniSTAni yeSu te tathoktAH divasAH madhyAdde evaMvidhA bhAntItyu |tareNAnvayaH // 10 // mRdusUryAH ISaduSNasUryAH / paTuzItAH mabalazItAH / zUnyAraNyAH himAlayaparyantAraNye prANisavAravirahAt / himadhvastAH himopahatAH zUnyA |raNyapadasAnnidhyAt himadhvastA ityanena araNyapradezavyAptahimamucyate / mRdusUryapadasAniddhyAt sanIddArA ityanena sUryamaNDalAvArakaM himamucyata ityarthaH // 11 // nivRttAni AkAze anAvRtapradeze zayanAni bhoginAM paryaGkA yAsu tAH / puSyanItAH puSyanakSatreNa nItAH pravartitAH yeSu divaseSu puSyanakSatraM rAtrikAlaM parimANaM | bodhayatItyarthaH / anye tu puSyanItAH puNyazabdena puSyanakSatrayuktA paurNamAsI nItA lakSyate / tathA ca puSyanakSatrayuktAM paurNamAsI nItAH gatAH tadupalakSitA iti yAvat / kAdAcitkatayA bhedadhIheturupalakSaNamityAhuH / yadvA puSyanItAH puSpAH popyAH / guNAbhAva ArSaH zItanivArakopacAraiH popyA mogina ityarthaH / | tenatAH kRcchreNa gamitAH triyAmAH himAruNAH himadhUsarAH / zItAH zItasparzamArutasametAH / vRddhatarAyAmAH ativairSyAH triyAmAH rAtrayaH yAnti gacchanti // 12 // raviNA saMkrAntaM saubhAgyaM subhagatvaM yasya sa tathoktaH / ravirhi tasmin kAle subhago na candraH / tuSArAruNamaNDalaH tuSAra dhUsaramaNDalaH nizvAsAndhaH nizvAsenAndho TIkA0 sanIhArA ityuktvA himadhvastA iti punarvacanaM himavAsarA iti vizeSaNadarzanArtham // sa0-he madhyasta madhurasto yasto yena sa tathA tatsambuddhiH / AhitAgnyAditvAtparanipAtaH / AdivasAH ISa divasAH ahamananyaunyAt / chandastulyatvAdAmAntIti tiGAvA''nvayaH / araNyapurahimabhedAdvA'paunaruktyam // 11 // For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.ma. tupAreH himazIkaraiH aruNaM raktaM maNDalaM yasya / himazIkarAvaraNena candrasUryamaNDalayorAruNyaM pratyakSasiddham / niHzvAsena andhaH aprakAzaH AdarzaH darpaNa TI.A.kA. // 44 // miva / upamAlaGkAraH / anena rAvaNApahRtasarvasvasya malinAkRterindrasyAvasthoktA // 13 // jyotstrI candrikayAnvitA rAtriH / tuSAramalinA satI paurNamAsyAmapi narAjate na zobhate / evambhUtAsA AtapazyAmA AtapApahRtavarNA sIteva lakSyate, kintu sItAvanna zobhate / vytirekaalngkaarH| "vyti| jyotsnI tuSAramalinA paurNamAsyAM na rAjate / sIteva cAtapazyAmA lakSyate na tu zobhate // 14 // prakRtyA zItalaspoM himaviddhazca sAmpratam / pravAti pazcimo vAyuH kAle dviguNazItalaH // 15 // bASpacchannAnyaraNyAni yavagodhUmavanti ca / zobhante'bhyudite sUryenadadbhiH krauJcasArasaiH // 16 // kharjUrapuSpAkRtibhiH zirobhiH pUrNataNDulaiH / zobhante kiJcidAnamrAH zAlayaH kanakaprabhAH // 17 // reko vizeSazcedupamAnopameyayoH" iti tallakSaNam / anena sItAyA bhAvirAvaNAbhibhavaH tenApi suranArIjanabandImokSaNArthatvenAtizayazca vyajyate // 1 // prakRtyA zItalasparzaH vAyoH zItasparza eva svabhAvaH, uSNasparzastvAgantuka iti hRdayam / sAmprataM hemante / himaviddhaH himayuktaH / kAle praatHkaale| dviguNazItalaH dvirAvRttyA zItalaH / "atho gunnH| rUpAdau sUdaziJjinyorAvRttIndriyatantuSu / sandhyAdAvapi sattvAdau tyAgAdAvupasarjane // " iti rtnmaalaa| pazcimI vAyuH pazcimadigvAyuH / anena svabhAvataH karuNAzItalasya avatArakAle devaprArthanottambhitakRpasya punarmunyAzrame dviguNitakaruNasya rAmasya vyApAraH sUcitaH // 15 // bASpaiH uSmabhiH channAni yathA kUpodakebhyo nirgacchanto dhUmAkArA baasspaaH| anena rAmasamAgamAnantarabhAvyA zramasamRddhirucyate / bASpazabdena rAmakRpocyate / yavetyAdinA tpssmRddhiH| nadadbhiriti vedaghopaH // 16 // kharjUrapuSpAkRtibhiH tdpishnggvnneH| bhalinaH AdazoM mukara iva na prakAzate // 13 // tuSAramalinA jyotsnA kaumudI / AtapazyAmA Atapena vaivarya prAptA sIteva lakSyate dRzyate / na tu zobhate sItevana zobhata ityarthaH // 14 // prakRtyA svbhaavenaashiitlsprshH| azItetyupalakSaNamanuSNepi draSTavyam / tathA cAnuSNAzItalasparza ityrthH| kAle prAtaHkAle hima [viddhassana dviguNazItalaH prAtaHkAlabhavatvena himaviddhatvena ca dviguNazItalatvamityarthaH // 15 // bASpa USmA tena channAni prAtaHkAle kUpodakAdiSviva banAdappUSmA prAdurbhavatItyanubhava evaM pramANam // 15 // kharapuSpAkRtibhiH, pItavarNarityarthaH / pUrNataNDulaiH zrIhipUrNarizaromiH manarImiH kividAlambAH kivinamrAH // 17 // For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir zirobhiH kaNizaiH kanakaprabhAH paripakkanAlapatravattvAtkanakavarNAH / anena vRddhA api jaTAbhAratazirobhisvA praNamantIti cotitam // 17 // himanIhAraiH zItalanIhAraiH saMvRtAHtaiH / anena bahukAlaM samAgato'pi rAkSasaprabhAbhibhUtatejasko mRduriva kimartha vartasa ityarthassUcyate // 18 // pUrvAha agrAhyavIryaH agrAhyoSNyaH, candrikAyamANo vartata ityarthaH / Ipadarthe vA naz, anudarA kanyetivat / taduktam " tatsAdRzyamabhAvazca tadanyatvaM tadA myuukhairupsrpdbhirhimniihaarsNvRtH| dUramabhyuditaH sUryaH zazAGka iva lakSyate // 18 // agrAhmavIryaH pUrvAhe madhyAhne sparzataH sukhH| saMraktaH kiJcidApANDurAtapaH zobhate kSitau // 19 // avazyAyanipAtena kizcitprakkinnazAlA / vanAnAM zobhate bhUminiviSTataruNAtapA // 20 // spRzaMstu vipulaM zItamudakaM dviradaH sukham / atyantatRSito vanyaH pratisaMharate karam // 21 // ete hi samupAsInA vihagA jalacAriNaH / na vigAhanti salilamapragalbhA ivAhavam // 22 // avazyAyatamonaddhA niihaartmsaavRtaaH| prasuptA iva lakSyante vipuSpA vanarAjayaH // 23 // lpatA / aprAzastyaM virodhazca nabharthAH SaT prakIrtitAH" iti |mdhyaahne sparzataH sprshen| sukhaH sukhkrH| kiJcitsaMraktaH kiJcidApANDuzca, anenApi rAkSa sAkramapyaparAkramatvamanucitamiti gamyate // 19 // avazyAyaH himam / zAhalaH zaSpapracarA bhramiH "naDazAdAbalaca" iti valaca / anena rAkSasAbhi bhavakRtamunijanarodanaM rAmakRpApravRttizcocyate // 20 // pratisaMharate / atiduHsahazaityavattvAditi bhAvaH / anenendrasya rAjyabhogAbhilASiNo'pi tadbhoga / bhIrutvaM sUcitam // 21 // samupAsInAH jalamiti zeSaH / anena munInAM samAdhibhaGgo dyotyate / apragalbhAH ' adhRSTAH / AhavaM yuddham // 22 // avazyAyaH himasalilam, sa eva tamaH tena naddhA baddhAH, anena nizcalatvaM lakSyate / himaklinnA hi latA nizcalIbhavanti / nIhAraH ajlvrssimhaa| himanIhArasaMvRtaiH himabindusaMvRtaiH upalakSitaHsUryaH // 18 // pUrvAda prAtaHkAle / amrAhmavIryaH / atra natrIpadarthe, anuvarA kanyetiSat / ISadbhAmaM vIryamoSNyaM yasya / sparzataH sukhaH, sukhasparza ityarthaH / ApANDurIpatpANDuH kicicchomate // 19 // avazyAyanipAtena himanipAtena / niviSTataruNAtapA bAlAtapasametetyarthaH // 20 // pratisaMharate karaM dusparzazetyavatvAditibhAvaH // 21 // samupAsInAH sampagjalasamIpamupAsInAH prAptAH jalacAriNo vihaGgAH / apragalbhAH zauryarahitAH // 22 // avazyAyarUpeNa tamasA naddhAH sacitapAsAvapuTAH / nIhAratamasAvRtAH upari patattrAleyarUpeNa timireNa saJchanAH / svapato hitamasI, AbhyantaraM bAhyaM ca / / For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir IN vA.rA.bhU. himaM tadeva tamaH tenaavRtaaH| anena pracchAdanapaTAcchannatvaM vyajyate / vipuSpA ityanena nimIlitAkSatvamuktam / anena vanavAsinAM dainyAtizaya uktaHTI .A.kA. atrotprekssaalngkaarH||23|| rutaM zabdaH / himAIvAlukaiH himasiktasikateH, anenApi RSijanadainyameva dyotyate // 24 // tuSAraH himam / agAgrastha sa016 mapi nirmalazilAtalasthamapi / rasavat viSavat " raso rAge viSe dravye zRGgArAdau parAkrame " iti baannH| zaityAtizayena viSavadanupAdeyaM bhvtiityrthH|| bAppasaJchantrasalilA rutavijJeyasArasAH / himAIvAlukaistIraiH sarito bhAnti sAmpratam // 24 // tuSArapatanAccaiva mRdutvAdbhAskarasya ca / zaityAdagAgrasthamapi prAyeNa rasavajjalam // 25 ||jraajrjhritaiH padmaH zIrNakesarakarNikaiH / nAlazeSairhimadhvastairna bhAnti kmlaakraaH||26|| asmistu puruSavyAghraH kAle duHkhsmnvitH| tapazcarati dharmAtmA tvadbhaktyA bharataH pure // 27 // tyaktvA rAjyaM ca mAnaM ca bhogAMzca vividhAn bahUn / tapasvI niyatAhAraH zete zIte mahItale // 28 // so'pi velAmimAM nUnamabhiSekArthamudyataH / vRtaHprakRtibhirnityaM prayAti sarayUnadIm // 29 // atyantasukhasaMvRddhaH sukumAraH sukhocitaH / kathaM nvapararAtreSu sarayUmavagAhate // 30 // etena rAkSasaprakopAt bhavatazcAnudyogAnmunimano duHkhitaM bhavatIti dyotyate // 25 // jarayA ciraparUDhatayA jajharitaiH vivarNaiH / zIrNakesarakarNikeH zithilakijalkakarNikaiH padmana bhAnti / spaSTaM vyaGgam // 26 // evamRSipIDAtizayepi rAmasya rAkSasavadhAnudyamamuktvA bharatasya tvadAgamanavyasanitvA pattaddazanakAlopi sannihita ityAzayenAha-asminnityAdinA / duHkhasamanvitaH tvadvirahAditi zeSaH // 27 ||raajyN rAjatvaM prbhutvmityrthH|maanN rAja putrohamityabhimAnam / bhogAn srakcandanavanitAdIn / bahUnityaparityAjyatvamucyate / tapasvI tapasvicihnajaTAdimAn / niyatAhAraH phlmuulaadhshnH| zIta ityanenAvaraNarAhityamucyate / mahItala ityanena khaTdAdirAhityam // 28 // sopIti / velAM prApyeti zeSaH / prakRtibhiriti upabhoktuM vyavasyanti / "porA vai dharmavatsalam" iti vakSyamANarItyA bharatabhaktyA tvadbhaktyA ca bhrtmnusrntiibhirityrthH||29|| atyantasukhasaMvRddhaH rAjJA upalAlitatvAt // 45 // tatrAbhyantareNa nidrAtamasA saGkucitAH bAhyena nizAtamasA saJchannAH svapanti / vanarAjayazca sveSu patitAvazyAyatamassaGkacitapallavA uparipatitanIhAratamasA sadhchannAH prasuptA iva lakSyanta // 2 // 24 // agAdhasthamapi gambhIrasthamapi / agAgrasthamiti paatthe-prvtaaprsthmpiityrthH| rasavat rucikaram // 25 // jarayA jajharite For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir |sukhasaMvRddhaH, tvayApi lAlitatvAdatyantasukhasaMvRddhaH / sukumAraH bhavatopi dRSTayavekSaNAsahasaukumAryaH / sukhocitaH tvayA saha vastuM yogyaH natu tvadviyo / gaaiiH| kathaM nu Atmaupamyena manyate svasya rAmavirahAbhAvena zaityAnubhavaH tasya rAmatApAt 'upatatodakA nadyaH' ityuktarItyA nadInAmapi rAmavira heNoSNatvAca zaityaprasaktireva nAsti / apararAtreSu yathA navavaidhavyAH striyaH manuSyasaJcArAt pUrvameva manuSyamukhamanavalokayantyo gacchanti tathAyamapi padmapatvekSaNo vIraH zyAmo nirudaro mahAn / dharmajJaH satyavAdIca hIniSedho jitendriyH||31|| priyAbhibhASI madhuro dIrghabAhurarindamaH / santyajya vividhAn bhogAnArya sarvAtmanA zritaH // 32 // jitaH svargastava bhrAtrA bhara tena mahAtmanA / vanasthamapi tApasye yastvAmanuvidhIyate // 33 // na pitryamanuvartante mAtRkaM dvipadA iti / khyAto lokapravAdo'yaM bharatenAnyathA kRtH|| 31 // bhartA dazaratho yasyAH sAdhuzca bharataH sutaH / kathaM nu sAmbA kaikeyI tAdRzI kruurshiilinii|| 35 // kaikeyIputro'yam etannimitta evAnartha iti janA vakSyantIti bhItyA apararAveSveva gacchati / sarayUmavagAhate nirvedAtizayenAtitvaritagAminImapi sarayUM nirbhayo'vagAite / avagAhate jale nimanazcenmanuSyAdAtavyo bhavati // 30 // nirudaraH atundilaH / hrIniSedhaH hiyA lajayA niSedhaH akRtyebhyo nivartanaM / yasya sH| madhuraH madhuravAka sundaro vA / Arya jyeSThaM tvAm sarvAtmanA karaNatrayeNa shritH|| 31 // 32 // svargaH rAmaprAptyantarAyabhUtaH svargaH jitaH tirskRtH| vanasthamapi tvAM tApasye tApasakarmaviSaye anuvidhIyate anukaroti / zyannArSaH // 33 // evaM pratijJAtarAkSasavadhe vilambaH kRtaH, bharata zena tatrApi zIghraM gantavyam / ataH kimatra kRtyamiti sUcayitvA sarvasyAnaryasya mUlabhUtA kaikeyItyAzayenAha-na pitryamityAdizlokadayena / pitryaM zakalIkRtaiH parNaiH patraiH puSpadalaicopalakSitaiH, pariti zeSaH / na bhAntItyanvayaH // (jarAjarjharitaiH parNaiH iti paatthH)||26-30|| nirudrtnuudrH| hIniSedhaH dviyA niSiddhakarmajugupsotpAdakatayA paranArIviSaye niSedhazcakSurAdIndriyanivartanaM yasya sH| tatra hetuH jitendriyH| madhuraH sundrH|aary jyeSThaM tvAm / vastutastu-vividhAna bhogAn santyajya sarvAtmanA akSaNAdirUpanavavidhamakyA Artha brahmAdInAmapi pUjyaM tvaamevaashritH|| 31 // 32 // svagoMjitA smpaaditH| vastutastu tiraskRtaH svargasya tvadbhakterantarAyarUpatvAditibhAvaH / ata eva banasthamapi tvA tApasye tApasakRtye sthitvA anuvidhIyate anukaroni sevata ityarthaH // 33 // pitryaM pitasvamA vam / dvipadA manuSyAH nAnuvartante apitu mAtaka mAtRsvabhAvamanuvartanta iti rUpAtaH prasiddho'yaM lokamavAdaH bharatenAnyathAkRtaH, mAtRkRtasyAnayasya parihArAditi For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra cA.rA.bhU. // 46 // www.kobatirth.org pitRsvabhAvam / dve pade yeSAM te dvipadAH manuSyAH / anyathAkRtaH pitRsvabhAva evAnukRto na mAtRsvabhAva ityarthaH / bharteti sAdhuzabdasya bhartari bharate cAnvayaH / tAdRzIti pUrva kaikeyyuktasmaraNam // 34 // 35 // ityevamiti anena lakSmaNaH pratyUSe rAmasya sasItasya saraHkhAnAdikkezamAlokya suduH khitatayA kaikeyIM ninditumupakramya jhaTiti nindAyAM kriyamANAyAM rAmaH kupyediti prathamaM hemantasvabhAvaM prastutya tatprasaGgena bharatamupakSipya kaikeyIM ityevaM lakSmaNe vAkyaM snehAda bruvati dhArmike / parivAdaM jananyAstamasahana rAghavo'bravIt // 36 // na tembA madhyamA tAta garhitavyA kathaJcana / tAmevekSvAkunAthasya bharatasya kathAM kuru // 37 // nizcitApi hi me buddhirvanavAse dRDhavratA / bharatasnehasantaptA vAlizIkriyate punaH // 38 // saMsmarAmyasya vAkyAni priyANi madhurANi ca / hRdyAnyamRtakalpAni manaHprahlAdanAni ca // 39 // Acharya Shri Kailassagarsuri Gyanmandir nindati smeti gamyate / snehAt rAmasnehAt / parivAdam apavAdam / asahan asahamAnaH // 36 // madhyamA sarvadazarathapatyapekSayA / kathaMcana prAsaGgika kathAyAmapi madhyamAmbeti svAbhimAnadyotanAya / ikSvAkunAthasya rAjani svarge gate asmAsu ca vanaM gateSu pUrvatarAsmatkulamaryAdAsthApakasya // 37 // tani0 - tAmeva ' tasmin puruSavyAghra ' ityAdyukkAm / ikSvAkunAthasya " AsphoTayanti pitaraH " ityAdinA ikSvAkubhiH prArthanIyasya bharatasya / padmaratrekSaNa ityAyukta sadguNabharitasya // 37 // vanavAse nizcitA dRDhavratApi me buddhiH bharate khehasantatA sati bAlizIkriyate bAlabuddhiriva bhavati, asampUrNepi vanavAsakAle tada rzane saJjatakutUhalA bhavatItyarthaH // 38 // snehameva prakAzayati-saMsmarAmItyAdinA / loke kaizviduktAni vAkyAni priyANyapi karNakaThorANi bhava antIti tadvyudAsAyAha madhurANIti / hRdyAni hRdayAdanapetAni / amRtakalpAni zubhodarkANi / idAnImapi manaHprahlAdanAni // 39 // tani0 - vAkyAni artha paripUrNAni / priyANi zravaNapriyANi / madhurANi "mAdhurye sukumAratA" ityAdyukaguNavanti / evaM zabdadharmAnuktvA arthadharmAnAha hRdyAnIti / hRyAni hRdapAhlAdajananAni / bhAvaH // 34 // 35 // itIti / snehAt bharataviSayasnehAt // 36 // kausalyA sumitrAvyatiriktamAtrabhiprAyeNa kaikeyI madhyametyucyate / amadhyameti vA chedaH / tAmeva pUrvoktAmeva kuru kathaya // 37 // vanavAse nizcitA nizcayavatI / dRDhavratA me buddhiH bharato hasantaptA satI bAlizIkriyate / bharatasya suguNAzrayasya vizleSamasahamAnA satI cAJcalyaM prApnotIti bhAvaH // 38 // kaizciducyamAnAni priyANyapi vAkyAni karNakaThorANi bhavanti tatrirAsAyoktaM madhurANi / hadyAni For Private And Personal Use Only TI.A.kAM. sa0 [16 // 46 // Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir amRtakallAni zarkarAmadhvAdivadatyantabhogyAni |mnHpddhaainaani vijAtIyapratyayamUlatayA Anandakajana kAni // 39 // kadeti / bharatasAhityAbhAvena vidyamAnAbhyAM sItAlakSmaNAbhyAmapi virahitamAtmAnaM manyate bharatasnehAtizayaprakAro'yam // 40 // tani.-raghunandana zatrudhena tvayA ca sahitena bharatena kadA sameNyAmIti / saGgato bhaviSyAmIti yojanIyam / cakAreNa sItAmamuccayaH / yAvadanuraktamelanepi ekAnuraktavirahe sarvAnuraktaviraha iva ArtirjAyate / taspaikasyApi melane apUrvasarva suhRjanamelane ivAviharSo jAyata iti / tayA ceti lakSmaNamelanasya siddhatvepi asivatkayanaM bharatarAtrughnaviSayapremAtizayeneti bhAvaH // 40 // ityevaM vilapan / kadAnvahaM sameSyAmi bharatena mahAtmanA / zatrughnena ca vIreNa tvayA ca raghunandana // 40 // ityevaM vilapastatra prApya godAvarI nadIm / cakre'bhiSekaM kAkutsthaH sAnujaHsaha sItayA // 41 // tarpayitvAtha salilaiste pitRn daivatAni ca / stuvanti smoditaM sUrya devatAzca smaahitaaH||42|| kRtAbhiSekaH sararAja rAmaH sItAdvitIyaH saha lkssmnnen| kRtAbhiSeko girirAjapucyA rudraH sanandI bhagavAnivezaH // 43 // ityA. zrImadAraNyakANDe SoDazaH sargaH // 16 // ___ kRtAbhiSeko rAmastu sItA saumitrireva ca / tasmAdgodAvarItIrAttato jagmuH svamAzramama // 1 // bharatasnehakRtAni bahUni vAkyAni jalpannityarthaH / abhiSekaM khAnam // 4 // tarpayitveti RSitarpaNasyApyupalakSaNam / stuvanti sma upatasthire "mitrasya" ityaadimntraiH| sItAtvamantreNa / devatAH saMdhyAdidevatAH // 42 // rudaH sanandItyupamayA duSprarpaNatvamucyate / rudraH saviSNubhaMgavAniveza itina / kvacidapi koze dRzyate / kazcidRzyata ityAha tadA abhUtopameti yuktamiti jJeyam // 13 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalA khyAne AraNyakANDavyAkhyAne SoDazaH sargaH // 16 // evaM rAmatapovizeSadyotanAya hemantaM prathamapravRttamupavayaM tatastriSu saMvatsareSvatIteSu kdaaci|| caitramAse prasaktaM bhAvisakalarAkSasavadhanidAnatvena zUrpaNakhAvRttAntamupakSipati saptadaze-kRtAbhiSeka ityAdi / tataH abhiSekAnantarabhAvikRtyAnantaram / hRdayAdanapetAni hRdayapriyatvasya tu prAgevoktatvAt / yadvA hayAni hRdayaGgamAni "bandhanecarSoM " iti yatpratyayaH / vazyamantravatparahRdayavandhanAnIti yAvat / manaHpralAdanAni nitAntasukhakarANi // 39-43 // iti zrImahezvaratIrtha zrIrAmAyaNatanvadIpikAkhyAyAM AraNyakANDavyAkhyAyo poDazaH sargaH // 16 // kRteti / For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir // 47 Ka AzramaM tapovanam / "tapovane maThe brahmacaryAdAvAzramo'striyAm" iti vANaH // 3 // pUrvAhe bhavaM paurvAhikam brahmayajJAdi na tvanikRtyam, anuditahoma tvena tasya sUryopasthAnAnantarabhAvitvAbhAvAt / parNazAlAmupAgamat Azrame parNazAlAto bahireva kartavyamanuSThAya vAsasthAnamagamAdityarthaH // 2 // kathAH purANetihAsakathAH / cakAra uvaacetyrthH| tathA coktaM dhAtuvRttau "karotirabhUtaprAdurbhAva vartate azmAnamitaH kuru pAdaM jale kuru yaH prathama AzramaM tamupAgamya rAghavaH saha lkssmnnH| kRtvA paulikaM karma parNazAlAmupAgamat // 2 // uvAsa sukhitastatra pUjya mAno maharSibhiH |lkssmnnen saha bhrAtrA cakAra vividhAH kthaaH||3||s rAmaH parNazAlAyAmAsInaH saha siityaa| vira rAja mahAbAhuzcitrayA candramA iva // 4 // tathAsInasya rAmasya kathAsaMsaktacetasaH / taM dezaM rAkSasI kAci dAjagAma yadRcchayA // 5 // sA tu zUrpaNakhA nAma dazagrIvasya rksssH| bhaginI rAmamAsAdya dadarza tridazopamam // 6 // siMhoraskaM mahAbAhuM padmapattranibhekSaNam / AjAnubAhuM dIptAsyamatIva priyadarzanam // 7 // gajavikrAnta gamanaM jaTAmaNDaladhAriNam / sukumAraM mahAsattvaM pArthivavyaJjanAnvitam // 8||raammindiivrshyaam kandarpasadRza prabham / babhUvendropamaM dRSTvA rAkSasI kAmamohitA // 9 // sumukhaM durmukhI rAmaM vRttamadhyaM mahodarI / vizAlAkSaM virU pAkSI sukezaM taamrmuurdhjaa||10|| zakalaH parApatet sasmaruH kAryaH coraMkAramAkozatItyAdau avasthApananirmalIkaraNopAdAnoccAraNAdI prayogAt / cauraMkAramityatra corazabdasuccArya pratyarthaH / nAtra coraH kriyate arthanirdezastUpalakSaNam" iti // 3 // citrayA citrAnakSatreNa / citrApaurNamAsyAmiti bhaavH|| 4 // rAmasyAsInasya rAma AsIne // 5 // rAkSasImRSivizeSayati-sati / rAmamAsAdya dadarza rAmaM dRSTvAAsasAdetyarthaH / samAnakartRkatvamA lyap // 6 // siMhoraskaM siMDazandaH zreSThavAcI, vishaalorskmityrthH| mahAsattvaM mahAbalam / pArthivavyaJjanAni rAjalakSaNAni / kAmakRtamohahetavo vishessnnaani||7-1|| tasyAstasmin manaH tataH avagAhanAnantaram // 1 // paurvAhikI prAtahomAdikam // 2-4 // kathAsaMsaktacetasaH sataH yAcchayA // 5-10 // 7 . For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir pravRttiM muniH parihasati-sumukhamityAdinA / vRttamadhyaM tanumadhyam / virUpAkSI vikaTanetrI / sukezaM nIlakezam // 10 // prItirUpaM priyarUpam / prIyata iti priitiH| virUpA vikaTarUpA / susvaraM snigdhagambhIrasvaram / taruNaM yuvAnaM saumyaM cetyarthaH / dAruNeti pratiyoginirdezAt / dakSiNam RjubhASiNam / vAma || bhASiNI vakrabhASiNI // 11 // nyAyavRttam ucitAcAram / zarIrajo manmathaH // 12 // jaTIti tApasarUpeNa jaTI / kAmukarUpeNa sabhAryaH / kSatriyarUpeNa 'prItirUpaM virUpA sA susvaraM bhairavasvarA / taruNaM dAruNA vRddhA dakSiNaM vAmabhASiNI // 11 // nyAyavRttaM sudurvRttA priyamapriyadarzanA / zarIrajasamAviSTA rAkSasI vAkyamabravIt // 12 // jaTI tApasarUpeNa sabhAryaH zaracApadhRt / AgatastvamimaM dezaM kathaM rAkSasasevitam / kimAgamanakRtyaM te tattvamAkhyAtumarhasi // 13 // evamuktastu rAkSasyA zUrpanakhyA parantapaH / RjubuddhitayA sarvamAkhyAtumupacakrame // 14 // anRtaM nahi rAmasya kadAcidapi sammatam / vizeSeNAzramasthasya samIpe strIjanasya ca // 15 // AsIddazaratho nAma rAjA tridazavikramaH / tasyAhamagrajaH putro rAmo nAma janaiH zrutaH // 16 // bhrAtA'yaM lakSmaNo nAma yavIyAn mAmanuvrataH // 17 // iyaM bhAryA ca vaidehI mama sIteti vizrutA / niyogAta narendrasya piturmAtuzca yantritaH // 18 // dharmArthaM dharmakAMkSI ca vanaM vastu mihAgataH / tvAM tu veditumicchAmi kathyatAM kAsi kasya vA // 19 // zaracApadhRt / rAkSasasevitam etadrUpAsa haiH sevitamityarthaH // 13 // zUrpanakhyeti chAndasau GIpaNatvAbhAvau / RjubuddhitayA kuTileSvapyakuTila buddhitayA Azramasthasya tapovanasthasya // 14 // 15 // yavIyAn kaniSThaH / anuvrataH anusaraNaM vrataM yasya saH // 16 // 17 // vaidehI videharAjaputrI / mAtuH kaikeyyAH / yantritaH niyataH, codita iti yAvat // 18 // dharmakAr3I pitRvAkyapAlanarUpadharmakAGkSI / dharmArthaM taporUpadharmasiddhayartham / vanaM vastuM yantritaH sannihAgata ityanvayaH / kAsIti nAmajAtipraznaH / kasyeti pitrAdiviSayaH praznaH // 19 // prItirUpam aanndmdruupm| dAruNA nirghRNA / taruNaM sapRNam / dakSiNam RjubhASiNam / vAmabhASiNI vakroktizIlA / nyAyavRttaM shaastrvihitaacaarm| zarIrajasamA viSTA madanAkulA // 11-17 // niyogAt AjJAbalAva / yantritaH pracoditaH // 18 // dharmakAMkSI pitRvAkyanirvahaNarUpadharmAbhilASI / dharmArtha tasyaiva dharmasya For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalasagasun Gyarmandie vA.rA.ma. .48 NIRO nahIti / tAvatkAtsnyena / manojJAGgI na bhavasi, mA prati rAkSasIti pratibhAsi / yadvA rAkSasasevita iti tadvacanAt rAkSasItvamityAzaGkayA pariharati / manojJAGgI tvaM rAkSasIti na pratibhAsIti rAmadarzanakAle tathArUpaM kRtavatI kAmarUpatvAt / durmukhItyAdikaM vAstavAbhiprAyeNa muninoktamiti jJeyam // 20 // tattvArtha paramArtham // 21 // kAmarUpiNI itopyadhikarUpadhAraNe samarthA / sarvabhayaGkoti vakSyamANaratiprati / nahi tAvanmanojJAGgI rAkSasI pratibhAsi me / iha vA kinimittaM tvamAgatA brUhi tattvataH // 20 // sA'bravI dvacanaM zrutvA rAkSasI madanArditA / zrUyatAM rAma vakSyAmi tattvArthaM vacanaM mama // 23 // ahaM zUrpaNakhA nAma rAkSasI kAmarUpiNI / araNyaM vicarAmIdamekA sarvabhayaGkarA // 22 // rAvaNo nAma me bhrAtA balIyAna raakssseshvrH| vIro vizravasaH putro yadi te zrotramAgataH // 23 // pravRddhanidrazca sadA kumbhakarNo mahAbalaH / vibhISaNastudharmAtmA na tu raakssscessttitH||24|| prakhyAtavIryoM ca raNe bhrAtarau kharadUSaNau / tAnahaM samatikrAntA rAma tvApUrvadarzanAt / samupetAsmi bhAvena bhartAraM puruSottamam // 25 // bandhakanivAraNakSamatoktA // 22 // kAsIti praznasyottaramuktvA kasyetyasya prazrasyottaramAha-rAvaNa ityAdinA // 23 // kumbhakarNazca me bhrAtetyanvayaH vibhISaNastu tasya vizeSosti sopi me bhrAtetyarthaH / taM vizeSamAha dharmAtmeti / dharmAtmA dharmasvabhAvaH rAkSasaceSTito na, janmanA rAkSasopi na rAkSasavyApAra ityarthaH // 24 // etaddezAgamane nimittamAha-prakhyAteti / kharadUSaNo janasthAnasthAvitizeSaH / evaM prAtRkathanena rAmasya svaparigrahena bhItirmAbhUdityatAha tAnahamiti / atikAntA atikramya vartamAnA, svacchandacAriNItyarthaH / tvA tvAm / pUrvadarzanAt prathamadarzanamArabhya / / apUrvadarzanAditi vA chedaH / devadAnavamatyeSvitaHpUrvamadRSTatvadrUpadarzanAdetoH / bhAvena hRdayena ratyAkhyabhAvena vA bhatAraM samupetAsmi / tatra hetuH / paripAlanAya / kA kinAmadheyA / kasya janmAdinA sambandhinI / / 19-24 // tAna rAvaNAdIna / samatikrAntA tvadabhisaraNe tannimittabhayarahitetyarthaH / he rAma!M vA tvAM pUrvadarzanAt prathamadarzanamArabhya / apUrvadarzanAditipAThe-apUrvadarzanAt devadAnavamatyevitaH prAgadRSTadivyatvadUpadarzanAddhetoH tvA bhartAraM samupetAsmIti IN // 48 // For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobalth.org Acharya Shri Kalassagarsun Gyarmandie puruSottamamiti // 25 // sItAyAM vidyamAnAyAM kiM tvayetyavAha-ahamiti / svacchandabalagAminI svecchAnuguNabalagamanA ca // 26 // sItA nindati-vikRtA ceti / vikRteti viSamazarIratvamucyate / karAlA vikRtAm "karAlo danture tuGge vizAle vikRtepi ca" iti vaijayantI // 27 // nirNataM niratizayena nataM nimnamudaraM yasyAH sA nirNatodarI // 28 // 29 // tAM madirekSaNAM madayati darpayatIti madiram tAdRzamIkSaNaM yasyAstAm / "mada darpazobha ahaM prabhAvasampannA svacchandabalagAminI / cirAya bhava me bhartA sItayA kiM kariSyasi // 26 // vikRtA ca virUpA ca na ceyaM sadRzI tava / ahamevAnurUpA te bhAryArUpeNa pazya mAm // 27 // imAM virUpAmasatI karAlA nirnntodriim| anena te saha bhrAtrA bhakSayiSyAmi mAnuSIm // 28 // tataH parvatazRGgANi vanAni vividhAni ca / pazyan saha mayA kAnta daNDakAna vicariSyasi // 29 // ityevamuktaH kAkutsthaH prahasya madirekSaNAm / idaM vacana mArebhe vaktuM vAkyavizAradaH // 30 // ityArSe zrIrAmAyaNe vAlmIkIye zrImadAraNyakANDe saptadazaH sargaH // 17 // tataH zUrpaNakhAM rAmaH kAmapAzAvapAzitAm / svacchayA zlakSNayA vAcA smitapUrvamathAbravIt // 1 // kRtadAro'smi bhavati bhAryeyaM dayitA mama / tvadvidhAnAM tu nArINAM suduHkhA sasapatnatA // 2 // nayoH" ityasmAddhAtoH "ipimadi-" ityAdinA kiraca prtyyH| atra saaviNshcchlokaaH||30||iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalA khyAne AraNyakANDavyAkhyAne saptadazaH sargaH // 17 // atha kharakodhahetuH zUrpaNakhAvirUpakaraNamaSTAdaze-tata ityAdi / tataH tatra parNazAlAyAm / atha zUrpaNakhAvacanAnantaram / svacchayA spaSTArthayA / zukSNayA mRkhyA / kAma eva pAzaH tenAvapAzitAM sAtapAzA baddhAmityarthaH // 1 // kRtadAraH sambandhaH // 25 // prabhAvasampannA prakarSaNa bhAvena zRGgArAkhyena sampannA svacchandavalagAminI ca // 26 // sItAsaundaryadarzanamohitApi jaganmohanadivyamaGgalavigraha zrIrAmadarzanajanitamadanAturA AtmanaH zrIrAmaparigrahAya zUrpaNakhA devIM dUSayati-vikRteti // 27 // nirNatodarIM lambodarIm // 28 // 29 // madirekSaNI rakta locanAm // 30 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyo saptadazaH srgH|| 17 // avapAzitA baddhAm / svecchayeti pAThe-vecchayA bhAtaviSayaparihAsarUpavinodena, ata eva smitapUrvamabravIt // 1 // he bhavati ! asmItyahamarthe / kRtadAraH udbhaaryH| bhAryA ceyaM sannihitetyarthaH // 2 // For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir // 49 // tsviikRtbhaaryH| karoteranekArthatvAt asmItyahamityasminnarthe nipAtaH / bhavatIti zUrpaNakhAyAH rambodhanam / iyatvena tyaktamanarhetyAha dayiteti / tAI TI.A.ko. "tulyonekatradakSiNaH" ityuktadakSiNo bhavetyAzayAda tvadvidhAnAmiti / suduHkhA sutarAM duHkhakarI / sapatnyA sahitA sasapatnI tasyA bhAvaH sasapa / latA " tvataloguNavacanasya" iti puMvadbhAvaH / guNatvaM cAsya na zuklatAdivat kintu kaThinatvamityAdivat drvytvvyaavRttiH| ataH sapatnIsAhitya anujastveSa me bhrAtA zIlavAna priydrshnH| zrImAnakRtadArazca lakSmaNo nAma vIryavAn ||3||apuurviibhaaryyaa cArthI taruNaH priydrshnH| anurUpazca tebhartA rUpasyAsya bhaviSyati // 4 // enaM bhaja vizAlAkSi bhartAraM bhrAtaraM mama / asapatnA varArohe merumarkaprabhA ythaa||5|| iti rAmeNasAproktA rAkSasI kaammohitaa| visRjya rAma sahasA tato lakSmaNamabravIt // 6 // asyarUpasya te yuktA bhAryAhaM vrvrnninii| mayA saha sukhaM sarvAn daNDakAna vicariSyasi // 7 // rUpaguNavacanatvAt puMvadbhAvaH // 2 // akRtadAraH asahakRtadAra ityarthaH / na vitathA parihAsakathAsvapi" ityukteH "anRtaM noktapUrva me na ca vkssye| kadAcana" ityuktezca akRtadAra iti naarthH||3|| pUrva bhAryAsukhaM jJAtamanena / pUrvI" pUrvAdiniH" iti iniH / na pUrvI apUrvI, cirAdajJAtabhAryA sukha ityarthaH / ataeva bhAryayA arthI prayojanavAn / idaM vacanadvayaM svabhAryAviSayakAntarAzayena prayuktam / anurUpazca tebhtetytr abhateti cchedenAnta rAzayaH / rUpasyAsya kutsitasya ruupsyetyrthH||1|| vizAlAkSI vartulatayA vizAlAkSItvamapi gamyate / arkaprabhA meruM yathA bhajati tthetynvyH| arkaprabhA meruM prAptA yathA nivartate tthetypyrthH| evaM rAmo dayAlutayA svasmin kAmamohena prAptAyAH striyAH sahasA dhikkAreNa duHkhaM mA bhUditi parihAsa d"guruNApi samaM hAsya kartavyaM kuTilaM binA" iti nyAyena bhrAtRviSayamapi parihAsa prayojayan rAmo lakSmaNaviSayatvena pravRttyAmAsamatyApikaH tAtparyeNa nivRtti pratipAdakaiH liSTazabdaruttaramanubhASate-anuja ityAdinA / zIlavattriyadarzanatvAdiguNayuktaH / priyaM darzanaM yasya sH| akRtadAraH anUDhabhAryazca ||shaa apUrvImAryayAtra cArthIti pAThAnusAreNa vyAkhyAyate / pUrva bhAryAsukhamanena jJAtamiti pUrvIsa na bhavatItyapUrNa, ata eva bhAryArthI prayojanavAMzca / apUrvabhAryayA cArthIti pAThe ayamaryaHapUrvA nUtanA yA bhAryA tAmevArthayatItyarSe sA ca tvameva bhaviSyasIti parihAsAnukUla prAtItiko'rthaH / antarAzapastu akRtadAraH akRtaparadAraparigrahaH, asani hitamAryo vA / apUrvamAryayA prathamabhAryayaivArthI paritArthaH / zIlavAna ekptniivrtshiilH| priyadarzanaH priyeSu mitreSu darzana raSTiyasya sa tathoktaH / te amatetti cheda anurUpaH svabhAryAnurUpa iti yAvat / asya rAmasya yogya iti zeSaH / bhaviSyati kAkAdareNa bhaviSyatItyarthaH / yadvA asya rUpasyAnurUpo bhaviSyatIti / // 49 For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Sivi Kalassagarsun Gyarmandir % % % kathA pravartayAmAsa // 5-7 // zUrpa iva nakho yasyAH sA zUrpanakhI / saMjJAyA avivakSitatvAt "svAGgAcopasarjanAsaMyogopadhAt " iti kISu / asaMjJAtvAdeva "pUrvapadAtsaMjJAyAmagaH" iti NatvAbhAvaH // 8 // dAsasya me bhAryA bhUtvA kathaM dAsI bhvitumicchsi| kasya dAsastvamityatrAha so'hamiti / ahamAryeNa jyeSThena bhAtrA / parakhAn nAthavAn " dUrAnAtmottamAH parAH" ityamaraH / tasya daaso'hmityrthH| akamalavarNinItyapi cchedaH // 9 // siddhArthA / evamuktastu saumitrI rAkSasyA vaakykovidH| tataH zUrpanakhI smitvA lakSmaNo yuktamabravIt ||8||kyN dAsasya me dAsI bhAryA bhvitumicchsi|so'hmaaryenn paravAn bhrAtrAkamalavarNini // 9 // samRddhArthasya siddhArthAmuditAmalava rnninii| Aryasya tvaM vizAlAkSi bhAryA bhava yavIyasI // 10 // enAM virUpAmasatI karAlA nirNatodarIm / bhAryA vRddhA parityajya tvAmevaiSa bhajiSyati // 11 // ko hirUpamidaM zreSThaM santyajya varavarNini / mAnuSISu varA rohe kuryAdbhAva vicakSaNaH // 12 // iti sA lakSmaNenoktA karAlA nirnntodrii| manyate tadvacastathyaM parihAsAvicakSaNA // 13 // sA rAmaM parNazAlAyAmupaviSTaM paraMtapam / sItayA saha durdharSamabravIt kAmamohitA // 14 // enAM virUpAmasatI karAlA nirNatodarIm / vRddhA bhAryAmavaSTabhya mAM na tvaM bahumanyase // 15 // siddhnivRttiH|" artho'bhidheyaraivastuprayojananivRttiSu" itymrH| amuditA malavarNinItyapi / yavIyasI kaniSThA hInA ca // 10 // sItAyAM vidyamA / MnAyAM kathaM mAM parigrahISyasItyatrAha-enAmiti / etAdRzAvasthA tvAmeva parityajya sItAM bhajiSyatIti hArdo'rthaH / asatIm aprazastAmiti sItApakSe, Matona puraH sphUrtikadoSaH / karAlA danturAm / nirNataM niratizayam udaraM yasyAstAm ||11||ko hIti viparItalakSaNA // 12 // parihAsAvicakSaNA parihAsAnabhijJA // 13 // parNazAlAyAmityanena lakSmaNo bahireva sthita iti gamyate // 14 // avaSTabhya avalambya // 15 // kAkuH // 4-7 // eSamiti / bhAraM mahAsyakarmaNA asmatpoSakamityantarAzayaH // 8 // AryeNa paravAn tavadhInaH dAsasya me mAryA satI dAsI bhaSita kathamipAsIti yojanA // 9-14 // guruNApi samaM hAsyaM kartavyaM kuTilaM vineti nyAyena lakSmaNaH sItAyAmapi parihAsaMprayu -enaamiti| mAtItikorthaH spaSTaH / vastutastu virUpA sa0-AryeNa paravAn AryAbhinnaparavAn / kamalavaNini kamalasadRzavarNavati / puNDarIkagyazasvinIti vA / "voM rUpayazo'kSare " iti vizvaH // 9 // amalavarNini zuddhAkSarAlApe // 10 // For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir 5.MAA bA.rA.bha. pazyataH tava tvayi pazyati / nissapatnA niSpatibandhikA // 16 // alAtasadRzekSaNA nirkhAlakASThApitulyekSaNA / ulkA nirgatajvAlA sA cotpAta / mArI .A.kAM. kAlabhAvinI prakRte vivAkSitA // 17 // nigRhya huMkAreNa pratiSiddhaya // 18 // anAryaiH durjanaH / kathaJcijIvI zUrpaNakhAyAH krauryamAlokya / 18 kathaJcit svAsthyamApannAm // 19 // imAmiti / pUrvameva virUpA punarvirUpayeti bhAvaH / etAvatparyantamaparAdhAbhAvAtUSNI sthitam, adya sItAkamaNa adyamA bhakSayiSyAmi pazyatastava mAnuSIm / tvayA saha cariSyAmi nissapatnA yathAsukham // 16 // ityukttA mRgazAvAkSImalAtasadRzekSaNA / abhyadhAvat susaMkruddhA maholkA rohiNImiva // 17 // tAM mRtyupAzapratimA mApatantIM mahAbalaH / nigRhya rAmaH kupitastato lakSmaNamabravIt // 18 // krUrairanAryeH saumitra parihAsaH katha Jcana / na kAryaH pazya vaidehIM kathaJcit saumya jIvatIm // 19 // imAM virUpAmasatImatimatta mahodarIm / rAkSasIM puruSavyAghra virUpayitumarhasi // 20 // ityukto lakSmaNastasyAH kruddho rAmasya pArzvataH / uddhRtya khaDga ciccheda karNanAsaM mahAbalaH // 21 // nikRttakarNanAsA tu visvaraM sA vinadya ca / yathAgataM pradudrAva ghorA zUrpaNakhA vanam // 22 // vyAjenemA virUpayetyarthaH // 20 // tasyAH karNanAsamityanvayaH / prANyaGgatvAdekavadbhAvaH / rAme baddhabhAvAyA api zUrpaNakhAyAstadIyApacAreNa hAni jItetyanusandheyam // 21 // yathAgatam AgatamArgamanatikramya vanaM pradudrAveti sambandhaH // 22 // vizeSarUpAM trilokasundarImityarthaH / asatI na vidyate anyA satI yasyAH sA asatI, paramapativratA tAmityarthaH / karAlAmunnatAm "karAlo danturetune taruNe'pi kathyate" iti nighaNTuH / nirNatodarI nirNataM nimnamudaraM yasyAssA tAm, tanumadhyAmityarthaH / vRddhA jJAnazIlaguNavRddhAmityarpaH // 15 // 16 // alAtam, ulmakam / maholkAH karagrahAH // 17 // mRtyupAzapatimA yamapAzasahazIm / nigRhya pratiruddhaca jIvatIm zUrpaNakhyA bhISaNatAmAlokya kazcitsvAsthyamApannAm // 18-20 // karNanAsamityatra prANyaGgatvAdekavadbhAvaH // 21-23 // KI TIkA-karNanAsamityupalakSaNam / stanoSThamapItyarthaH / prAyajatvAdekavadbhAvaH / ukta ca bhArate-" nikRttakarNanAsauSThA cakAra raghunandanaH" iti / skAndai ca-" lakSmaNastuNamutyApa karavAlena vIryavAn / karNI stanau nAsikAMca ANTinadrAmazAsanAt / " iti // 21 // For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir zoNitokSitA raktena siktA / nAdAnnanAda nAdAna cakAretyarthaH / odanapAkaM pacatItivat / prAvRSi varSAkAle // 23 // vikSarantI svntii| rudhiraM raktam / pragRhya udyamya // 24 // taM rAmavadhyatvena prasiddham / yathAzaniH azanirikha gaganAt bhUmau papAta // 25 // uttarasargArthamekena saMgRhNAti-tataH sabhAryamiti / bhayajo moho bhayamohaH nissaMjJatA tena mUJchitA vyAptA / rAghavaM vanamAgataM zazaMsa AtmavirUpaNaM ca sarva zazaMsa, sA virUpA mahAghorA rAkSasI zoNitokSitA / nanAda vividhAnnAdAna yathA prAvRSi toyadaH // 23 // sA vikSarantI rudhiraM bahudhA ghordrshnaa| pragRhya bAhU garjantI praviveza mahAvanam // 24 // tatastu sA rAkSasasaGghasaMvRtaM kharaM jana sthAnagataM viruupitaa| upetya taM bhrAtaramugradarzanaM papAta bhUmau gaganAdyathAzaniH // 25 // tataH sabhAyai bhayamoha mUJchitA salakSmaNaM rAghavamAgataM vanam / virUpaNaM cAtmani zoNitokSitA zazaMsa sarva bhaginI kharasya sA // 26 // ityArSe zrIrAmAyaNe vAlmIkiye AdikAvye zrImadAraNyakANDe aSTAdazaH sargaH * // 18 // tAM tathA patitAM dRSTvA virUpA zoNitokSitAm / bhaginIM krodhasantaptaH kharaH papraccha raaksssH||1|| uttiSTha tAvadAkhyAhi pramohaM jahi sambhramam / vyaktamAkhyAhi kena tvamevaMrUpA virUpitA // 2 // samUlaM zazaMsetyarthaH / kharasya bhaginI sapatnImAtRputratvAnmAtRSvaseyatvAcceti pUrvamupapAditam // 26 // iti zrIgovindarAjaviracite zrIrAmAyaNabhU0 ratnamekhalAkhyAne AraNyakANDavyAkhyAne aSTAdazaH sargaH // 18 // atha kharakhadhamUlabhUtaH kharakopa ucyate ekonaviMze-tAmityAdi / bhaginI jyeSThAm / " attikA bhaginI jyeSThA" itymrH||1|| uttiSTheti / pramoho visaMjJatA / sambhramaH cittApratiSThA / evaMrUpA yathA bhavasi tathA viruupitetyrthH||2|| pragRhya uddhRtya // 24 // tatassabhAryamityuttarasarthasAhalokA // 25 // bhayamohAbhyAM mUJchitA vyAptA // 25 // iti zrImahezvaratIyaviracitAyo zrIrAmAyaNatattva dIpikAkhyAyAmAraNyakANDavyAkhyAyAmaSTAdazaH srgH|| 18 // 1 // uttiSTheti / pramohaM visaMjJatAm / sambhrama cittacAJcalyam // 2-4 // *sargaphalam " karNanAsApahAraM ca zRvatAM paThatAmapi / na jAtu mAnabhaGgaH sthAnadhunAthaprasAitaH / " iti skAnde // 1vyaktamAyAhItyardhamArabhya devagandharvabhUtAnAmityarSaparyanta vidyamAnA nAmaTAnAmAMnA pApiya keSucityustake pu-yastvAmaya / balavikramasampannA / imAmavasthA / devagandharva / vyaktamAravAhi / pNasarpa / turatyani / kaH kAlapAzaM / evaM kameNa razyate / For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra .rA.bhU. 51 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarakAla evApakarturaniSTAvAptiM sUcayan pRcchati ka iti / kRSNetyamoghaviSatvavyaJjanAya / AsInaM nizvalamityaryaH / AziSi daMdrAyAM viSaM yasyeti sarpavizeSaNam / pRSodarAditvAtsakAralopaH / "AzIruragadaMdrAyAM priyavAkyAbhiSaGgayoH " iti nighaNTuH / IkArAntopyA zIzabdo 'sti / tudati vyathayati / abhisamApannam AbhimukhyenAgatamiti zIghrapratIkAramUlam / aGgulyapreNa lIlayeti prabhAvAnabhijJatvoktiH / anena svasya lIlayA | kaH kRSNasarpamAsInamAzIviSamanAgasam / tudatyabhisamApannamaGkalyagreNa lIlayA // 3 // kaH kAlapAzamAsajyaM kaNThe mohAnna buddhayate / yastvAmadya samAsAdya pItavAn viSamuttamam // 4 // balavikramasampannA kAmagA kAma rUpiNI / imAmavasthAM nItA tvaM kenAntakasamA gatA // 5 // devagandharvabhUtAnAmRSINAM ca mahAtmanAm / ko'yamevaM virUpAM tvAM mahAvIryazcakAra ha // 6 // nahi pazyAmyahaM loke yaH kuryAnmama vipriyam / antareNa sahasrAkSaM mahendraM pAkazAsanam // 7 // sadyaH pratIkArasAmarthya dyotitam || 3 || punarapi svamahimAnaM prakaTayan zUrpaNakhAM cAzvAsayan pRcchati kaH kAleti / yaH kaNThe kAlapAzaM mRtyupAzam Asajya Avadhya na budhyate, uttarakSaNe svamaraNaM na jAnAtItyarthaH / yazva tvAm AsAdya prApya uttamaM viSaM kAlakUTaM pItavAn sa ka ityanvayaH / atra AsAdanazabdena virUpakaraNamucyate, tvadAsAdanarUpaM viSamityarthaH // 4 // atha vismayena pRcchati - baleti / ito gatA tvaM kenemAmavasthAM nItetyanvayaH | // 5 // devetyAdi nirdhAraNe SaSThI / devAdInAM madhye ayam etAdRzakAryakartA kaH evaM virUpAM cakAra // 6 // svanizcayamAha-nahIti / atra tamityaghyA | antakasamA tvaM kena imAmavasthAM nItA prApitA satI AgatA atreti zeSaH // 5 // TIkA balamAtmazaktiH / vikramaH parAbhibhavasAmarthyam // 1 // tvaM kena virUpitA evaMrUpA jAteti zeSaH / vyaktamAkhyAhi ka iti / abhisamApannam abhitaH samyagApannam / kSudhitamAzIviSam AziSi daMSTrAyAM viSaM yasya saH tam / ko vA tudatIti praznaH / tattulyo'yaM tvadavamAna iti bhAvaH / kaH kAleti / na jAnate iti pAThaH na jAnIte / bahuvacanamArSam / ayamapi praznaH // 6 // nahi pazyAmItyantamekaM vAkyam tatra tamityadhyAhAryam / amareSviti atra mahendrazabdo vizeSyam / pAkazAsanasahastrAkSazabdoM vizeSaNe / eteSu SaSThayarthe dvitIyA / yathA mahendrasyeti dRssttaantH| 9 ( amareSu sahasrAkSamiti pAThaH) pArka pAkArUpaM vRtrAsurabhrAtaraM zAsitavAniti pAkazAsanam / antareNa sahasrAkSaM mahendra pAkazAsanAmiti pAThe -mahendramantareNa indraM vinA kaH mama vipriyaM kuryAt taSa nahi pazyAmItyanvayaH // 7 // For Private And Personal Use Only TI.A.ka sa0 19 // 51 // Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir hAryam / tasya garvavizeSayotanAya indrasya vizeSaNadvayam // 7 // prANAn tasyeti shessH| jIvitAntakaiH shbjiivitvinaashkraiH| mArgaleH bANaiH / sArasaH hNsvishessH||8|| saGkhaye yuddhe / zarasaMkRttamarmaNaH bANacchinnamarmasthalasya / saphenaM prANavAyunirgamanakAlikaphenasahitam / raktaM raktavarNam / acirapravRtta tvamanenocyate / medinI bhuumiH||9|| patrarathAH pkssinnH| kAyAt dehAt / utkRtya ucchidy| saGgatAH samazaH samavetAH // 10 // mayA Ahave apakRSTam / adyAhaM mArgaNaiH prANAnAdAsye jiivitaantkaiH| salile kSIramAsaktaM niSpibanniva saarsH||8|| nihatasya mayA saGgye shrsttrkRttmrmnnH| saphenaM rudhiraM raktaM medinI kasya pAsyati ||9||ksy pattrarathAH kAyAnmAMsamutkRtya snggtaaH| prahRSTA bhakSayiSyanti nihatasya mayA raNe // 10 // taM na devA na gandharvA na pizAcA na rAkSasAH / mayA pakRSTaM kRpaNaM zaktAstrAtumihAhave // 11 // upalabhya zanaiH saMjJAM taM me zaMsitumarhasi / yena tvaM duvinItena vane vikramya nijitA // 12 // iti bhrAturvacaH zrutvA kruddhasya ca vizeSataH / tataH zUrpaNakhA vAkyaM sabASpamidamabravIt // 13 // taruNau rUpasampannau sukumArau mahAbalau / puNDarIkavizAlAkSI cIrakRSNAjinAmbarau // 14 // phalamUlAzanau dAntI tApasau dharmacAriNI / putroM dazarathasyAstAM bhrAtarau rAmalakSmaNau // 15 // AkRSTam / iheti yuddhsbidhaanoktiH||11|| upalabhya prApya / durvinItena durjanena / vikramya zaurya kRtvA // 12 // vizeSataH atizayena / kuddhasya kRtakrodhasya // 13 // nanu vyaktamAlyAdi kena tvamevaMrUpA virUpitA' iti pRcchantaM kharaM prati 'putrau dazarathasyAstAM bhrAtarau rAmalakSmaNau " ityeva / vaktavye taruNAvityAdinA rAmAdisaundaryAdikaM kimartha kathayatIti cet, asyA vairUpye jAte'pi vairAgyAjananAt kAmamohAtizayena bhAtrAdisannidhAnepi hadvatamevoktavatI / anukUlAnAM pratikUlAnAM ca rAmaM dRSTavatAmayameva svabhAvaH, mataeva yAni rAmastha cihnAni ' iti pRSTavatI sItAM prati "tristhirastri sAraso iMsaH // 8 // raktaM raktavarNa rudhiram // 9 // paJcarathAH pakSiyaH / saGgatA mizritAH // 10 // mayApakRSTam AkrAntaM mayAsaha kRtavirodhamiti yAvat // 11 // vikramya zaurya gatvA // 12 // 15||"mtN pakSyAmyaha loke parokSamapi vA naraH / svAmitro'pi nirasto'pi yo'sya doSamudAharet // " ityukteH sarvalokaspRhaNI Ke For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie cA.rA.bha. pralambazva" iti vaktavye "rAmaH kamalapatrAkSaH sarvasattvamanoharaH" ityevamAha hanumAn / yadvA "suptapramattakupitAnAM bhAvajJAnaM dRSTam" iti nyAyena karNATI.A.kA. nAsAcchedena pramattA kupitA ca zUrpaNakhA hRdgatamevAha / taruNau kAminInAM prathamAkarSakaM vaya eva hi, atstducyte| parasparaparihAsakaraNenobhayatra bhAvasa19 bandhAvizeSAdvivacanam / vayasA tulyatvepi rUpe kimanayostAratamyamasti ? netyAha rUpasampannau / rUpaM saundarya tena sampannau samRddhau,itareSAM kAmAdInAM rUpa mAbhyAM bhikSitvA sampAdayitavyamiti manyamAnAvityarthaH / yadvA rUpasaMpannau sNpnnruupau| aahitaamyaaditvaatprnipaatH| tena " utpanna dravya kSaNamaguNaM tiSThati" iti nyAyaM vihAya "rUpadAkSiNyasampannaH prasUtaH" ityuktarItyA dharmiNA sahevotpannarUpAvityarthaH / vagorUpasattvepi kiM kaThinaspI ? netyAha sukumArau / parupatarabhavaccharIkhanna bhavatyanayoH zarIraM kiMtu puSpahAsasukumArau / evaM saukumAryasattvepirativeyAtye kiM zrAntau syAtAm ? netyAhu mhaablo| rAmastu sItayA sAthai vijahAra bahUnRtUn' ityAyuktarItyAnakartuSu viharaNe'pi shrmlvrhito| evaM samudAyazobhAsampannatyapi kimavayavazobhAsu vaikalyam ? natyAha punnddriikvishaalaakssii| 'saMraktanayanA ghorA' ityuktarItyA tvAdRzanayanavanna bhavati tannayanamityarthaH / puNDarIkaM sitAmbhojam, tamoguNodrekeNa nidrA kapAyitatvaM rajoguNodrekeNa saMraktatvaM vA nAsti kiMtu sarvadA sttvprsnnnynaavityrthH| na kevalamevAvayavazobhAtizayaH, cIrakRSNAjinAmbarau "kimiva hi // madhurANAM maNDanaM nAkRtInAm" ityuktarItyA valkalAjinadhAraNepyatiramaNIyau / yadvA ko'yamevaM mahAvIrya iti bhItuM prati tayodurbalatvamucyate / taruNI 'Una poDazavarSaH' ityAyuktarItyA yuddhAyogyau / yadA yauvane viSayaiSiNAm ' ityAyuktarItyA viSayaprAvaNyena yuddhbhiitii|ruupsmpnnau 'kanyA kAmayate ruupm| ityuktarItyA vanitAjanavazIkaraNAya zarIramudbhAsayantI na pauruSasampannau / sukumArau zrImatputratayA sampatkumArau ato bhavadAyudhaprahArAsahau / mahAbalI // viparItalakSaNayA dAveto durbalau, sasainyasya bhavato na paryAptAvityarthaH / yadvA sukumAratarAbalAsahitau yuddhavirodhikalavasahitatvAnna yuddhAhI / puNDarIkavizA lAkSI tayoryuddhAsAmarthya madvairUpyakaraNAnantaraM kiM bhaviSyatIti bhItyA zubhrIbhUtalocanatayA caavgmyte| cIrakRSNAjinAmbaro paridhAnasampAdanasyApyazakto| tatrApyekarUpottarIyarahitau / cIrakRSNAjinAmbarau sthAvaratiryagbhyAM yAcitvA labdhe ambare bibhrANau / yadvA kharasya protsAhanAya tayorbalAtizaya ucyate| taruNAvityAdi / taruNI jayotsAhayogyavayasko / rUpasampannau "siMhoraskaM mahAbAhum" ityuktarItyA yuddhAbhAvepi darzanamAtreNa parahRdayakampajanaka | zarIrau / sukumArI lIlayaiva sarvasaharaNakSamau / mahAbalau manobalabAhubalopAyabalasampannau / puNDarIkavizAlAkSau variSu gauravabuddhimUlakakAluSyarahitatayA / yasya zrIrAmasya divyarUpaguNAnAM mitrAmitrasAdhAraNyena AnandakaratvAttena virUpitApi zUrpaNakhA tadrUpaguNavarNanena vA paramasukhamanubhaviSyAmIti ghiyA varNayati taruNAvityAdinA // 14 // 15 // NA // 52 // For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org . vimalanetrI / anena zatrudarzanakRtakSobharAhityamucyate / cIrakRSNAjinAmbarau sadA baddhavasanatayA yuddhasannaddhAvityarthaH / evamuttaratrApi yojyam // 14 // 15 // | tani0- etatputrAvetannAmakAviti vaktavye saundaryavarNanamasyA vairUpyaprAptAvapi vairAgyotpattyabhAvena kAmamohitatvAdavazA bhrAtuH sannidhAvavAcyamapi havratamevAha / viSayAbhi nivezavanto hyanukUlapratikUlavicAramantareNa prathamaM yanmanasi lagnaM tadevAnuvadanti / yadvA " sarvANi rUpANi vicitya dhIraH / nAmAni kRtvA " itivat prathamaM rUpo dAharaNam / athavA suptapramattakupitAnAM bhAvajJAnaM dRSTamiti kupitatvAdbhAvajJAnaM prakAzitam / yadvA evaM rAkSasAvAsavanapraveza virUpa karaNAbhyAM to baliSThAviti mA bhaiSIH kiMtu mRduprakRtikAvityucyate / yadvA " yuvA kumAram " ityAdivedAntasiddhamarthaM rAkSasyAcaSTe / "vyaktameSa mahAyogI" iti mandodarIvat / paratvaM khalu muktaveyam, snehastu dazarathAdibhiH kAryaH tadavizeSeNa rAkSasyA jAtaM jJAnaM snehazvetyubhayaM raghunandanasaundaryavailakSaNyamahimneti jJeyam / nanu rUpasampadA prathamaM taruNatvAdivizeSaNaviziSTe zrIrAme bhAvAnu bandhaH, lakSmaNe tu virUpakaraNAd dveSaH, ubhayoH prAdhAnyena grahaNaM kathamiti cet ? parasparasya sadRzAviti tAruNyAdisAmAnyAt rAmapratyAkhyAne lakSmaNepi bhAvabandhanAdrAmeNApi karNanAsAcchedAbhyanujJAnena dveSasAmyAcca na doSaH / tAbhyAmubhAbhyAmimAmavasthAM saMprApteti vakSyati / kathaM yugapadekasyA dvayorbhAvabandho jAtaH / jyeSThakaniSThabhAvAnusandhAnepi na tAruNyavaiSamyam, tenobhayatraikadhA (dA) bhAvabandhaH tAruNyaikyepi rUpavaiSamye anyathA bhAvabandhaH syAttacca netyAha rUpasaMpannau / loke manmathAdibhiH rUpApekSayA yathA prArtha nIyau bhavetAM tathA rUpasamRddhI etadaGgapratyaGgasauSTavalezayAcyA khalu madanI rUpavAn / " rUpadAkSiNyasampannaH prasUtaH " ityuktarItyA utpattisiddharUpasamRddhau natu vayopacitarUpasamRddhau / " rAmeti rAmeti sadaiva buddhyA vicArya vAcA bruvatI tameva" ityetAdRzAtivyAmohajanakarUpasampannau / sukumArau AliGgane kAThinyarahitAvayavau puSpasamudAyAliGgannavat, ataeva zirISapuSpasAmyam / saukumAryaprayuktadaurbalyaM pariharati mahAbalAviti / balamanubhavasAmarthyam / tena " rAmastu sItayA sArdhaM vijahAra bahUnRtUn " ityuktarItyA anavaratakAntAnubhavasambhavepi balahAnirAhityamuktam / etena rAkSasajAtiprayuktakaThinaprakRtiyuktAyA api svasyAH samaratipradAnasAmarthyamabhi pretam / strINAM tu svAnubhavavizeSaiH puruSo jetavya iti manorathaH, tamatikramya svabalAdhikyena krIDAyAM striyaM yo jayati sa mahAbalaH / puNDarIkavizAlAkSau avayavAnAM saundarya samIpagamane samyak prakAzate, netre tu dUre sphuTaM prakAzete / yadvA puNDarIkaM sitAmbhojam / anena satvaguNapracuratayA dRSTiprasannatocyate natu mahApuruSalakSaNopa yuktarakAntatvaM kanInikAnailyaM ca nivAryate / athavA manuSyAvatAreNa paratvagopanepi " kapyAsaM puNDarIkAkSam " ityuktapuNDarIkAkSatvaM prakAzyata eva / kiMca kSIra samudravat netravizAlatyagAmbhIryaM kenApi nizcitumazakyaM lokarItyA puNDarIkasAmyamuktam / vastutastu " adIrghamapremadudham " ityAdyuktarItyA anupamameva / apica baddhamuktanityAtmakatrividhakoTyubhayavibhUtimekaprayatnena kaTAkSayituM vizAlatvam / mahAbalau puNDarIkAkSAviti balaM pradarzya bhayaM janayitvA " jitaM te puNDarIkAkSa " Acharya Shri Kailassagarsun Gyanmandir For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bha. iti stutiprasannanatratA prakAzayati / sukumArI puNDarIkavizAlAkSAviti nayanapuSpavANavattvamuktam / aravindasya madanabANatvAt tena zUrpaNakhAmanodArakalaM vyajyate TI.A.kI. // 53 // cIrakRSNAjinAmbarau AbharaNarahitAveva mAM manmathapIDitAM katA vyaSayataH " iyamAdhakamanojJA valkalenApi" ityuktaM hi kAlidAsena / atazvIrakaSNAjinadhAraNena tayoH saundaryaM nyUnatAM naiti, kiMtu tattAruNyAdiguNasamudAparAjitamidaM cIraM rAmazarIrasannikarSeNa sarvaspApi hRdayAkarSaka sat "rUpasaMhananaM lakSmI saukumArpasa suveSatAm / dahazurvismitAkArA rAmaspa pnvaasinH|" iti svarupadhyAnaparANAmidameva hRdayagrAhakaM bhvti| dvitIyayojanAyAm-taruNI "kanapoDazavarSaH / na yuddhayogya tAmasya pazyAmi" ityAdyuktarItyA yuddhAyogyau / yadvA viSayapravaNau natu yudabhavaNau / rUpasampannau "kanyA kAmayate khapam " iti rUpeNa vanitAjanAnurAgajanaka saundaryavantau natu paurupajJApakaparAkramasampannau / kevalamAkArasundarau natvantassAravantau / atra guH sukumArau / zrImatkumAratayA zramAsahanau bhavadIyaraktalocana / nirIkSaNAsahI atyumabhavadAyudhanipAtaM kathaM sahetAm / mahAvalau atyantAbalau / strInimitta rAjyatyAgena tayorvalaM hameva / yahA mahatI rakSaNIyA abalA pAyayosto pratibandhakIbhUtA abalA cAstItyarthaH / puNDarIkavizAlAkSI bhASikAryAparijJAnena karNanAsacchedaH kataH, itaHparaM kiM bhaviSyatIti bhayena ninimeSeNa praphula nicI denyena zItApamAnanetrI vA / svasthAnasAmadhyapi jalAdapanItapuNDarIkavadanyatrAsAmarthya locanena prakAzitam / svayamazaktatvappaizvaryAdisampanI prabalI bhavataHIM ghasA ca netyAha cIrakRSNAjinAmbarau / vavAbhAvena dArucarma mRgacarma ca vasAnau, ato draSyasAdhyasenAsampAdanaM kathamityarthaH / yahA AcchAdanamekajAtIyamapi na / kiMtu sthAvareNaikaM dasa jaganmeneka dattamiti / tRtIyayojanAyAM tu-taruNau UnapoDazavarSa ityuktarItyA anatibAlAvanativRddhau ca"caubane vijigISUNAm" itivada yuddhena hastakaNDUnirasanaM kartumicchantI / khapasaMpannau vIrarasAbhivyaJjakasaMhananaviropI " siMhoraskaM mahAbAhum" itivada sanidezadarzanena zatravaH palAyante / rUpyate'neneti / vyutpattyA rUpazabdosAdhAraNaniratizayarUpavizeSavAcI / 'nAvijitya nivartate ' iti 'yazasazcakabhAjanam ' iti ca pAlpAdArasya subAhupratinirasanenaitAvatparyantaM siddhApadAnau / sukumArau anAyAsena zatrunirAsakau / pauruSadarzane hRdayavAhitvavat rUpasaukumAryayorapi hRdayagrAhitvam / mahApalI "sadevagandharvamanuSyapanna jagatsazailaM parivartayAmyaham' 'sAgaramekhalAM / mahIM dahati kopena"ityAdyuktarItyA prsiddhblyuktii| balazamdena bAhubalaM manopalamupAyabalaM cocyate / puNDarIkavizAlAkSI matisaGkara / vanasaJcArepyamlAnanetrau / etena yuddhe azramAviti jJAyate, puddhAdikAlepi zatruSvalakSyabuddhyA netravikArAdirahitau "prItivisphuritekSaNam" itivat / zatrudarzanepyuttarottara mutsAhenAtivistRtanetrau / cIrakRSNAjinAmbarau sarvadA yuddhasannAhasUcakavanabandhAdiyuktau / yahA mRgayAzIlatayA taducitakRSNAjinadArupaTakaJcukadharau 'satyena lokAn jayati ' ityuktarItyA taducitaveSavyApAravattvaM prasiddham / mahAbalAvityanena kharoktavIrAlApAnanAhatya ameyara samaNim // 14 // 15 // For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir punarapi hRdaye parivartamAnaM tatsaundaryamAha-gandharveti / devAviti yadyapi yazaravasutAmiti zrutam tathApi tatprabhAvadarzanena tadasatyamevoktamiti manya iti / bhaavH||16|| tatra Azrame // 17 // pramadAm adhikRtya nimittIkRtya / ubhAbhyAM sambhUya aikamatyaM prApya / imAmavasthAM nItAsmi yathA anAthA astii|| kulaTA nIyate tathA nItAsmIti yojanA // 18 // anRjuvRttaayaaHkuttilvRttaayaaH| anena tatpreraNenaiva mAM to virUpitavantAvityamanyateti mamyate / raNamUni gandharvarAjapratimau pArthivavyaJjanAnvitau / devau vA mAnuSau vA tau na tarkayitumutsahe // 16 // taruNI rUpasampannA srvaabhrnnbhuussitaa| dRSTA tatra mayA nArI tayormadhye sumadhyamA // 17 // tAbhyAmubhAbhyAM sambhUya pramadAmadhikRtya tAm / imAmavasthA nItAI yathAnAthAsatI tathA // 18 // tasyAzcAnRjuvRttAyAstayozca hatayoraham / saphenaM pAtu micchAmi rudhiraM raNamUrdhani // 19 // eSa me prathamaH kAmaH kRtastAta tvayA bhavet / tasyAstayozca rudhiraM pibeya mahamAhave // 20 // iti tasyAM buvANAyAM caturdazamahAbalAn / vyAdideza kharaHkruddho rAkSasAnantakopamAna // 21 // htyoritynvyH| sItAyA raNamUrdhani gamanAsambhavAddhatAyA iti vipariNAmo na yuktaH, anyathA azakyatvAdraNamUrdhanItyuktam // 19 // avazyakartavya tvAya punaraNyAha-eSa iti / prathamaH shresstthH| kAmaH abhilaassH| "prathamo pravarAdimau" iti vaijyntii| tAteti pitRvajjyeSThasambodhanam // 20 // caturvakSeti devau vA mAnuSo vA tau na tapitumutsahe / yadyapi dazarathasutAviti tatsakAzAdeva zrutaM tathApi tayoramAnupapariyaH zrIrAmalakSmaNo devo vA mAnuSo veti vicArayituM nizcitama samarthAsmItyarpaH // 16 // 17 // tAbhyAmiti / tAM pramadAmadhikRtya nimitIsamatAmyAmubhAbhyo sambhava ken| kanIyasA imAmavasthA nIteti yojanA // 18 // rudhiraM pAtumicchAmItyanena zrIrAmavarNanena svakAmukItvazako sarastha nivartavatItijJeyam / tasyA pAhatAyA iti bipariNAmaH // 19 // eSa me prathamaH kAma iti punarvacanamutkaTecchAdyotanAyeti na punaruktiH / tasyAbAbatAyA ityAdi zlokadvapasya vAstavArthastu-raNamUrddhani tayoH rAmalakSmaNayoH / tRtIyArthe SaSThI / anjuvRttAyAstasyAH tvadbhaginyA mameti zeSaH / hatayoH chinnayoH / dvitIyA sssstthii| karNa| nAsike pazyeti zeSaH / ata itaHparamahaM saphenamapi rudhiraM pAtumicchAmIti kAku necchAmyevetyarthaH / Aive tayostvayaM kRto mavedyadi apakAra iti shessH| chinnakarNanAsA mAM dRSTvApyupekSase yadi tadA tyaktAhArA dehaM tyakSyAmIti bhAvaH // 20 // iti tasyAM juSANAyAmityArabhya sargasamAptiparyantasya vAstavArthastu-ti For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir 054 // caturdazasahasrAdhyakSAnityarthaH // 21 // 22 // durvRttAM bhaginIvairUpyamUlatvAt / apAvartitum Anetum / tAM ceti cakAreNa tAvapItyucyate / Anayana TI.A. prayojanamAha iyaM ceti / asyA ayaM manorathaH mama cAyamiSTaH sammata ityarthaH / pramathya itvA // 23 // 24 // itIti tayormArga pradarzapantyati zeSaH / iyaM khare 2019 mAnuSau zastrasampannau ciirkRssnnaajinaambrau| praviSTau daNDakAraNyaM ghoraM pramadayA saha // 22 // tau hatvA tAM ca durvRttA mapAvartitumarhatha / iyaM ca rudhiraM teSAM bhaginI mama pAsyati // 23 // manoratho'yamiSTosyA bhaginyA mama raaksssaaH| zIghraM sampAdyatAM tau ca pramathya svena tejasA // 24 // iti pratisamAdiSTA rAkSasAste caturdaza / tatra jagmustayA sAdhaM ghanA vAteritA yathA // 25 // tatastu te taM samudagratejasaM tathApi tIkSNapradarA nishaacraaH|n zekurenaM sahasA pramardituM vanadripA dIptamivAgnimutthitam // 26 // ityA. zrIrAmAyaNe zrImadAraNyakANDe ekonaviMzaH sargaH // 19 // NApreritApi gateti bodhyam // 25 // pradarAH bANAH / "pradarA bhaGganArIrukabANAH" itymrH| tathA tIkSNapradarA apIti yojyam / tamelamityanvayaH / utthitaM rAkSasAn dRSTvA abhimukhamudgatamiti rAmavizeSaNam / uttarasargasaGgraho'yaM zlokaH // 26 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratna mekhalAkhyAne AraNyakANDavyAkhyAne ekonaviMzaH sargaH // 19 // tasyAM buvANAyAM rAmavRttAntamiti zeSaH / kharaH "tasmAdyaH krUrarUpeNa dehena haratAmRtam / viSNurdAzarathirbhUtvA mokSayiSyati suvrata // " iti zivazApAdrAkSa satvaM prAptayAjJavalkyasutazcandrakAnta ityarthaH / ata eva zUrpaNakhAmukhAdAmavRttAnta zravaNAnantaraM viSNutvena jJAtvA saparivArasya svastha rAmahastAdvadhecchussana bhaginIprItaya iva rAmeNa saha yuddhArtha rAkSasAnyAdidezetyarthaH / asminnarye zeSadharme bhISmayudhiSThirasaMvAdakathAnusandheyA / bhISmaH-" yAjJavalkyasutA rAjan prayo vai / lokavizrutAH / candrakAntamahAmedhavijayA brAhmagottamAH / kharaca dUSaNazceti trizirA brhmvittmaaH| Asan teSAM ca ziSyAzca caturdazasahasradhA " iti / ata eva bAhyadRSTayA paruSoktivatpratIyamAnAni tasya vAkyAni saumyarUpANyeva tathA vyAkhyAsyAmaH // 22 // to hatveti zlokadvayameka vAkyam / prAtIti kAryaH spaSTaH / / vastutastu he rAkSasAH! iyaM bhaginI pramathya mama rudhiraM pAsyati atasteSAM samIpaM gatvA svatejasA zINa to rAmalakSmaNau durvattA durlabhaM vRttamAcAro yasyAstAM // 54 sItAM ca hatyA jJAtvA "ina hiMsAgatyoH" iti dhAtorgatyarvasya jJAnArthatvAt / apAvartituM pratinivartitumaItha / ayaM mama bhaginyAH iSTo manorathaH // 23 // 24 / / bAteritA vAyununnA meghAiva jagmuritisambaH // 25 // 26 // iti zrImahe zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAmekAnaviMzaH srgH|| 19 // For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org atha caturdazarAkSasavadho viMze- tataH zUrpaNakhetyAdi // 1-3 // muhUrtamiti / pratyanantaraH pratyAsannaH, rakSaka iti yAvat / asyAH padvImAgatAnityanvayaH // 4 // pratyapUjayat paripAlitavAn // 5 // cAmIkaraM svarNam // 6 // svasya kapaTavepatvaM pariharannAha - putrAvityAdi / AvAM kimarthamupasitha // 7 // 8 // tataH zUrpaNakhA ghorA rAghavAzramamAgatA / rakSasAmAcacakSe tau bhrAtarau saha sItayA // 1 // te rAmaM parNa zAlAyAmupaviSTaM mahAbalam / dadRzuH sItayA sArdhaM vaidehyA lakSmaNena ca // 2 // tAn dRSTvA rAghavaH zrImAnAgatAM tAM ca rAkSasIm | abravIda bhrAtaraM rAmo lakSmaNaM dIptatejasam // 3 // muhUrta bhava saumitre sItAyAH pratyanantaraH / imAnasya vadhiSyAmi padavImAgatAniha // 4 // vAkyametattataH zrutvA rAmasya viditAtmanaH / tatheti lakSmaNo vAkyaM rAmasya pratyapUjayat // 5 // rAghavo'pi mahuccApaM cAmIkaravibhUSitam / cakAra sajyaM dharmAtmA tAni rakSAMsi cAbravIt // 6 // putrau dazarathasyAvAM bhrAtarau rAmalakSmaNau / praviSTau sItayA sArdhaM duzvaraM daNDakAvanam // 7 // phalamUlAzanau dAntau tApasau dharmacAriNau / vasantau daNDakAraNye kimarthamupahiMstha // 8 // yuSmAn pApAtmakAn hantuM viprakArAna mhaahve| RSINAM tu niyogena prApto'haM sazarAyudhaH // 9 // tiSThataivAtra santuSTA nopA vartatumarhatha / yadi prANairihArtho vA nivartadhvaM nizAcarAH // 10 // Acharya Shri Kailassagarsuri Gyanmandir pratyutayuSmAnevAhaM hantumAgata ityAha- yuSmAniti / viprakArAn hiMsakAn / bhavatAM prathamapravRttimAkAGkSan sthito'smItyarthaH // 9 // atraiva santuSTAH abhItA iti yAvat / tiSThata nopAvartitumarhatheti mA palAyadhvamityarthaH / yadivA prANaiH arthaH prayojanaM prANApekSAsti cennivartadhvamityarthaH // 10 // | sahasItayA vartamAnamiti zeSaH // 13 // pratyanantaraH pratyAsannaH pAlaka iti yAvat / asyAH padavIm asyA mArgam / asyA rakSaNArthamAgatAnityarthaH // 4 // 5 // cAmIkaraM suvarNam // 6 // putrAvityAdizlokadvayamekaM vAkyam / daNDakAraNyaM praviSTo AvAM daNDakAraNye vasantau sannau kimarthamupahiMstha / munInitizeSaH // 7 // 8 // teSAM vicAre tava kiM kAryamityata Aha- yuSmAniti / viprakArAna muniviprakArAn RSINAM niyogena yuSmAn hantumeva prApta iti sambandhaH // 9 // he saMduSTAH ati For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. TI.a // 55 // sa020 brahmanAH brAhmaNanAH // 11 // 12 // zaktiH balam / "zaktibale prabhAvAdau" iti vizvaH // 13 // pariSaiH gadAbhedaiH / paTTizaiH asibhedaiH||14|| tAni zUlapANaya iti pUrvamuktAni // 15 // 16 // nArAcAn aphalakAn bANAn / zilAzitAn zilAsvapi zitAn, zilAni dakSamAnityarthaH / / tasya tadvacanaM zrutvA rAkSasAste caturdaza / UcurvAcaM susaMkruddhAbrahmanAH zUlapANayaH // 11 // [saMraktanayanA ghorA rAma saMraktalocanam / paruSaM madhurAbhASa hRSTA dRSTaparAkramam // ] krodhamutpAdya no bhartuH kharasya sumhaatmnH| tvameva hAsyase prANAnadyAsmAbhirhato yudhi // 12 // kA hi te zaktirekasya bahUnAM raNamUrdhani / asmAkamagrataHsthAtuM kiM punaryoddha mAhava // 13 // ehi bAhuprayuktainaH pariSaiH shuulpttttishaiH| prANAMstyakSasi vIryaM ca dhanuzca karapIDitam // 14 // ityevamuktvA saMkuddhA rAkSasAste cturdsh| [ udyatAyudhanistriMzArAmamevAbhidudruvuH / ] cikSipustAni zUlAni rAghuvaM prati durjayam // 15 // tAni zUlAni kAkutsthaH samastAni cturdsh| tAvadbhireva ciccheda zaraiH kAJcanabhUSaNaiH // 16 // tataH pazcAnmahAtejA nArAcAna sUryasannibhAn / jagrAha paramakruddhazcaturdaza zilAzitAn // 17 // gRhItvA dhanurAyamya lakSyAnuddizya rAkSasAn / mumoca rAghavo bANAna vajAniva shtkrtuH||18|| zANopalasannighRSTAnityapyAhuH // 17 // gRhItveti / lakSyAna vedhyAn / vajrAnityabhUtopamA // 18 // duSTAH ! upAsarpituM samIpamAgantuM nAItha / yadyAgamiSyatha tarhi haniSyAmItyarthaH (sanduSTA nopAsarpitum iti pAThaH) // 10-12 // krodhamutpAdyatyAdizlokatrayasya prAtItikArthaH spaSTaH / vastutastu-sumahAtmanaH sumahAnAtmA zarIraM yasya saH / bhartuH rAjJaH kharasya krodhamutpAdya tatpreritairasmAbhiriti tucchehatastADitopi prANAmro hAsyasyeva // 13 // atra hetuH-kA hIti / raNamUrddhanyekasya te aprataH sthAtuM bahUnAmapyasmAkaM kA zaktiH ? zaktirnAsti tadA kiM punaryoddhamiti yojanA / ata eva kharanirbandhenAgatAnAmasmAkamityatrApyAkRSyate / parighAdibhirUpalakSitAnAmasmAkaM prANAn / vIryamityAdi jAtyekavacanam / vIryAdinaM ca tyakSyasi / garmito Nic / tyAjayiSyasi na sandehaH ata eva hIti sambandhaH / itaH parAvRtya gatAnAmasmAkaM kharahastavadhAdaraM tvaddhastena vadha iti bhAvaH // 14-16 // zilAzitAna zANopale tIkSNIkRtAn // 17 // TIkA-Apampa karNAntamAkRSya // 18-24 // For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nyamajjanta nyamajjanta cetyarthaH // 19 // vikRtAH virUpAH / vigatAsavaH vigataprANAH // 20 // bhairavasvanAn bhayaGkarazabdAn // 21 // mahAnArda nadantI kurvantItyarthaH / niryAsaH kSataprasRtavRkSarasaH / salakI latAvizeSaH // 22-24 // punaH sarvArtha saGkSepeNAha nipAtitAniti / dRzya dRSTvA / rukmapuGkhAzca vizikhA dIptA hemavibhUSitAH / te bhittvA rakSasAM vegAdvakSAMsi rudhirAplutAH / viniSpetustadA bhUmau nyamajjantAzanisvanAH // 19 // te bhinnahRdayA bhUmau chinnamUlA iva drumAH / nipetuH zoNitArdrAGgA vikRtA vigatA savaH // 20 // tAn dRSTvA patitAna bhUmau rAkSasI krodhamUrcchitA / paritrastA punastatra vyasRjadbhairavasvanAn // 21 // sA nadantI punarnAdaM javAcchUrpaNakhA punaH / [ jagAma tatra sambhrAntA kharo yatra mahAbalaH / ] upagamya kharaM sA tu kiJcitsaMzuSka zoNitA // 22 // papAta punarevArtA saniryAseva sallakI // 23 // bhrAtuH samIpe zokArtA sasarja ninadaM muhuH / [ bhUmau zayAnA duHkhArtA labdhasaMjJA cirAtpunaH / ] sasvaraM mumuce bASpaM viSaNNavadanA tadA // 24 // nipAtitAna dRzya raNe tu rAkSasAn pradhAvitA zUrpaNakhA punastataH / vadhaM ca teSAM nikhilena rakSasAM zazaMsa sarva bhaginI kharasya sA // 25 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe viMzaH sargaH // 20 // sa punaH patitAM dRSTvA krodhAcchUrpaNakhAM kharaH / uvAca vyaktayA vAcA tAmanarthArthamAgatAm // 1 // mayA tvidAnIM zUrAste rAkSasA rudhirAzanAH / tvatpriyArthaM vinirdiSTAH kimarthaM rudyate punaH // 2 // Acharya Shri Kailassagarsuri Gyanmandir asmin sarge paJcaviMzatizlokAH // 25 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne viMzaH sargaH // 20 // atha kharaprotsAhanamekaviMze sa punarityAdi / anarthArtha sarvarAkSasavinAzArtham // 1 // 2 // nipAtitAnityuttara sargasaihalokaH // 25 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM viMzaH sargaH // 20 // sa iti / TIkA-upagamyeti / saniryAsA ballarI niryAsasahitA lateva / kizirasaMzuSkaM kibidAI zoNitaM yasyAssA saniyatA varIva // 22 // 23 // For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. TI.A.ko. // 66 // allsa. 21 bhaktAH vizvAsabhAjaH / hitAH hitpraaH| na kuryuriti na kiMtu kuryuvetyarthaH // 3 // kimetaditi vismaye / yatkRte yasya kute| kRta ityavyayam / yannimittaM luThasi tasya kAraNaM zrotumicchAmItyanvayaH // 4 // vilapasIti kimiti zeSaH / vaiklavyaM kAtaryam / iha matsamIpe // 5 // durghapI bhaktAzcaivAnuraktAzca hitAzca mama nityshH|ghnnto'pi na nihantavyA na na kuryurvaco mama // 3 // kimetacchrotu micchAmi kAraNaM yatkRte punaH / hA nAtheti vinardantI sarpavalluThasi kSitau // 4 // anAthavadilapasi nAthe tu mayi saMsthite / uttiSThottiSTha mA bhaiSIvaiklavyaM tyajyatAmiha // 5 // ityevamuktA durdharSA khareNa parisAntvitA / vimRjya nayane sAre kharaM bhrAtaramabravIt // 6 // asmIdAnImahaM prAptA hRta shrvnnnaasikaa| zoNitaughapAriklinnA tvayA ca parisAntvitA // 7 // preSitAzca tvayA vIra rAkSasAste caturdaza / nihantuM rAghavaM krodhAnmatpriyArthasalakSmaNam // 8 // te tu rAmeNa sAmarSAH zUlapaTTizapANayaH / samare nihatAH sarve sAyakaimarmabhedibhiH // 9 // tAna dRSTvA patitAna bhUmau kSaNenaiva mahAbalAn / rAmasya ca mahat karma mahAMstrAsobhavanmama // 10 // ahamasmi samudvignA viSaNNA ca nizA cara. / zaraNaM tvAM punaH prAptA sarvato bhayadarzinI // 11 // viSAdanakrAdhyuSite pritraasormimaalini| kiM mAM na trAyase manAM vipule zokasAgare // 12 // dussAdhyA // 6 // kharoktamaGgIkaroti-asmItyAdinA // 7-10 // ahamasmIti / samudinA bhItA / viSaNNA duHkhitA / sarvato bhayadarzinI sarvatra rAmapratibhAsavatIti bhAvaH // 11 // viSAdanakreti / nako grAhaH // 12 // anarthArtham svakulasyeti zeSaH // 1 // 2 // bhaktAH ata eva mayyanuraktAH / ata eva mama hitAH / ata eva mama vacanaM na kuyuriti na kintu kuryureva / kiMca te na nihantavyAH parairhantumazakyAH pratopi dhAtukA eva / nizcayArthe apishbdH||3|| kAraNaM zokakAraNam / yatkRte zokanimittam // 4-9 // tAniti / rAmasyA karma ca, dRSTvetyanuSajyate // 10 // bhItA ata eva samudvignA kampamAnA ataeva viSaNNA duHkhitaa| atra hetu:-sarvato bhayadarzinI, sarvatra zrIrAmadarzanAditi bhAvaH rAmeNetyAdizlokacatuSTayaspa pAtItikArthaH spaSTaH / vastutastu zUrpaNakhA rAma na jahIti hitabuddhacA kharaM nivArayati rAmeNeti / he nizAcAra ! rAmeNa te zaktiH // 56 // For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.bath.org Acharya Shri Kalassagasun Gyarmandie koSabhItibhyAM pUrvoktaM vismRtya punarAha-ete ceti // 13 // anukrozo dayA / zaktiriti tulyeti zeSaH // 14 // nirapatrapA nirljaa| hatakarNanAsA tvAditi bhAvaH ||15||prtimukhe agre / sabalaH ssainyH|| 16 // mithyeti mithyAvacobhirityarthaH / AropitavikramaH klpitpraakrmH|| 17 // 18 ete ca nihatA bhUmau rAmeNa nizitaiH shraiH| ye'pi me padavI prAptA rAkSasAH pizitAzanAH // 13 // mayi te yadyanukrozo yadi rakSaHsu teSu ca / rAmeNa yadi te zaktistejo vAsti nizAcara / daNDakAraNyanilayaM jahi rAkSasa kaNTakam // 14 // yadi rAma mamAmitraM na tvamadya vadhiSyAsi / tava caivAgrataH prANAMstyakSyAmi nirapatrapA // 15 // buddhayAhamanupazyAmi na tvaM rAmasya saMyuge / sthAtuM pratimukhe zaktaH sabalazca mahAtmanaH // 16 // zUramAnI na zarastvaM mithyaaropitvikrmH| mAnuSo yau na zaknoSi hantuM tau rAmalakSmaNau // 17||raamenn yadi te zaktistejo vAsti nizAcara / daNDakAraNyanilayaM jahi taM kulapasina // 18 // nissattvasyAlpavIryasya vAsaste kIdRza stviha / apayAhi janasthAnAttvaritaH sahabAndhavaH // 19 // rAmatez2obhibhUto hi tvaM kSipraM vinaziSyAmi / sa hi tejassamAyukto rAmo dazarathAtmajaH // 20 // bhrAtA cAsya mahAvIryo yena cAsmi virUpitA // 21 // evaM vilapya bahuzo rAkSasI vitatodarI / bhrAtuH samIpe duHkhArtA naSTasaMjJA babhUva ha / karAbhyAmudaraM hatvA saroda bhRzaduHkhitA // 22 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe ekaviMzaH sargaH // 21 // kIdRza iti atyantAyogya ityarthaH // 19-21 // vitatodarI prahArArtha vistRtodarI / atra dvAviMzatizlokAH // 22 // iti AraNya ekaviMzaH srgH||21 vIrya tejo vAsti yadi tathApi amitraghnaM daNDakAraNyanilayaM rAmaM tvaM na jahi mAvadhIH / yadi haniSyasi tarhi tavAgrato'haM prANAn tyakSyAmIti smbndhH||11-15|| 19 vicAryamANe tayorhanane tava zaktirapi nAstItyAha-buddhaceti / rAmastha pratimukhe agrataH sthAtuM na zakta iti buddha yA pakSyAmi AlocayAmIti sambandhaH / sabalazca mahAraNe iti pAThaH / mahAraNe yaH mithyAropitavikramaH ata eva zaramAnI ata eva na zuraH ata eva to mAnupAvapi hantuM na zaktoSIti sambandhaH // 16 // 17 // TIkA-phulapAsana kulaghAtaka / / 18 / / apayAdi apasarpa // 19 // evamaGgIkAre bAdhakamAha-rAmateja iti // 20 // 21 // sthUlodarIti yAvat / rAkSasI prathitodarI iti pAThaH // 22 // iti zrImahezvaratIrthavira zrIrAmAyaNatatvadIpikAkhyAyAmAraNyakANDavyAkhyAyAmekaviMzaH srgH||21|| For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir TI.A-st. sa.22 atha kharasya yudoSomo dAvize-evamityAdi / mAdharSitaH avmaanitH| kharaH dAruNaH / kharataraM paruSataram // 1 // lavanAmbhaH khvnnsmudraammH| utthitaM parvaNyulvaNam // 2 // yaH Atmaduzcaritekha hataH san adya prANAn vimokSyati taM rAmaM na gaNaye // 3 // saMhiyatAM nivartyatAm / evamAdharSitaH zaraH zUrpaNakhyA kharastadA / uvAca rakSasAMmadhye kharaH kharataraM vcH||1|| tavAvamAnaprabhavaH krodho'ya matulo mama / na zakyate dhArayituM lavaNAmbha ivotthitam // 2 // na rAma gaNaye vIryAnmAnuSaM kSINajIvitam / AtmaduzcaritaiH prANAna ito yo'dya vimokSyati // 3 // bASpaH saMhriyatAmeSa sambhramazca vimucyatAm / ahaM rAmaM saha bhrAtrA nayAmi yamasAdanam // 4 // parazvadhahatasyAdya mandaprANasya saMyuge / rAmasya rudhiraM raktamuSNaM pAsyasi rAkSasi // 5 // sA prahRSTA vacaH zrutvA kharasya vadanAcyutam / prazazaMsa punarmoAda bhrAtaraM rakSasAM varam // 6 // sadanameva sAdanam // 4 // parazvadhaH kuThAraH / mandaprANasya alpaprANasya / auSNyArthamidamuktaM raktavarNatvArthaM ca // 5 // mauAt avyavasthita evamiti / AdharSitaH kopAdavamAnitaH / kharaH tIkSNaguNaH // 1 // AtmanItipadAdhyAhAraH / tathA cAtmani kopo dhArayituM na zakyata ityanvayaH / laba NAmbha ivolbaNam / vraNa iti zeSaH / braNe vikSipta lavaNayuktamambha iva dhArapituM na zakyata ityarthaH / uditamiti pAThe-uditaM nyastam / utthitamiti pAThe-f4 ulvaNamiti yAvata // 2 // AtmacaritaiH svakIyaduSkRtaiH viruupkrnnruupaiH|| 3 // samjhamaH bhayam / tavAvamAnamabhava ityAdizlokacatuSTayastha vAstavArthastu-zA tavAvamAnaprabhavaH tvatsambandhyavamAnotpanna: mayi tvarayA kRtAvamAnaprabhava ityrthH| krodhaH dhArayitaM na zakyate / kiSa mAnuSa babIryAta macchoryAta kSINajI pavitaM na gaNaye, tamahaM jetuM na zakromItyarthaH / sa rAma evaM prANAna madIyamANAna mokSyati mokSayiSyatItyarthaH / ataH he durbhage! AtmaduzcaritaiH svaapcaarnnyaapaarH| adya apaM macchubhASahavidhiH itaH / tvanimittaM mamaizvarya kSINajIvitaM ca naSTamiti bhAvaH / itaH paraM bASpaH saMhiyatAm samdhamazca vimucyatAm / ahaM bhrAtrA saha rAma prati yAmi yamasAdanaM ca yAmi na sandeha ityrthH||4|| tataH paraM rAmasya parazvadhahatasya rAmasampandhiparazvadhena itasya mandaprANasya bhUtale patitaspa, mameti | zeSaH / he rAkSasi ! rudhiraM pAsyasIti sambandhaH // 5 // punaH prazaMsitaH tvameva sakalarakSA zreSTha ityAdi // 6 // 7 // sa-maNyevaraH ityatra asara iti chedaH / asaraH svabhAvato'GkaraH, pAvalkyasutatvAt / yathoktaM zAntiparvaNi-" yAivaskyamutA rAjan " ityAdi // 1 // // 5 // For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org cittatayA punaH prazazaMsa // 6 // amumartha vizaSyati - tatheti // 7 // caturdazetyAdizlokatrayamekaM vAkyam / caturdaza sahasrANi santIti zeSaH / ghorANAM ghorarUpANAm / lokahiMsAvihArANAM janavadhaikalIlAnAm / mahAsyAnAM vikRtamukhAnAmiti yAvat / udIrNAnAM garvitAnAm / sarvodyogaM srvprkaarai| tayA paruSitaH pUrvaM punareva prazaMsitaH / abravIddUSaNaM nAma kharaH senApatiM tadA // 7 // caturdaza sahasrANi mama cittA nuvartinAm / rakSasAM bhImavegAnAM samareSvanivartinAm // 8 // nIlajImUtavarNAnAM ghorANAM krUrakarmaNAm / loka hiMsAvihArANAM balinAmugratejasAm // 9 // teSAM zArdUladarpANAM mahAsyAnAM mahaujasAm / sarvodyogamudIrNAnAM rakSasAM saumya kAraya // 10 // upasthApaya meM kSipraM rathaM saumya dhanUMSi ca / zarAzcitrAMzca khaGgAMzca zaktIzca vividhAH zitAH // 11 // agre niryAtumicchAmi paulastyAnAM mahAtmanAm / vadhArthaM durvinItasya rAmasya raNakovidaH // 12 // iti tasya bruvANasya sUryavarNa mahAratham / sadadhaiH zabalairyuktamAcacakSe'tha dUSaNaH // 13 // taM meruzikharAkAraM tapta kaanycnbhuussnnm| hemacakramasambAdhaM vaiDUryamayakUbaram // 14 // matsyaiH puSpairdumaiH zailaizcandrasUryaizca kAJcanaiH / maGgalaiH pakSisaGghaizva tArAbhirabhisaMvRtam // 15 // Acharya Shri Kailassagarsuri Gyanmandir rudyogam, sarvAyudhavAhanAdibhirudyogamityarthaH // 8-10 // zaktIH AyudhavizeSAn // 11 // paulastyAnAM pulastyavaMzyAnAmaye raNakovido'haM gantu micchAmItyanvayaH / rAmasya raNajJatvAt paulastyAnAM vadhArthamiti devI vAka bhavisUcanI // 12 // zabalaiH nAnAvarNeH / " zabalaitAzca karbure " itya maraH / mahArathaM sadazvairyuktamAcacakSa ityanvayaH // 13 // taptakAJcanaM parizuddhakAJcanam / asambAdhaM vistIrNam / kUbaraH yugandharaH / "kUbarastu yugaMdharaH "itya maraH // 14 // maGgalaiH maGgalAvahaiH alaGkArakarairityarthaH / kAJcanaiH kaanycnvikaaraiH| idaM vizeSaNadvayaM matsyAdisarvavizeSaNam / nistriMzaH asiH // 15-18 // caturdazasahasrANi santIti zeSaH // 8 // 9 // udIrNAnAM dRptAnAm / sarvodyogaM sarvaprakAreNodyogaM caturaGgabalasarvAyudhAsAmagrIsahitatvenodyogaM kArayetyanvayaH // 10 // 11 // vastutastu durvinItasya duSTeSu vinItasya rAmasyAne paulastyAnAM rAkSasAnAM vadhArthI niryAtumicchAmIti sambandhaH // 12 // zabaleH citravarNaiH / rathamupasthitamiti zeSaH // 13 // vaidUryamayau kuro yugaMdharau yasya saH / asambAdhaM sammardarahitam // 14 // zobhArthaM viracitaiH kAJcanaissuvarNakalpiteH / etacca For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir AN TI.A kosa022 " tata iti / rAkSasaM rAkSasasambandhi // 19 // mudgaraH lohmygdaa| paTTizaH 'paTTayam' itidramiDanAmayukta aayudhvishessH| tomaraH 'vallayam' iti imiDanAma ||5||yuktH / zaktiH 'ITTI' iti dramiDanAmakaH / parivaH 'kuNDAntaDI' iti dmiddnaamaa| atimAtraiH mahadbhiH vatraiH aSTAstrairAyudhaiH // 20-22 // tAstviti / dhvajanistriMzasampanna kingkinniikviraajitm| sadazvayuktaM somarSAdAruroha kharo ratham // 16 // nizAmya tu rathasthaM taM rAkSasA bhiimvikrmaaH| tasthuH samparivAryenaM dUSaNaM ca mahAbalam // 17 // kharastu tAna maheSvAsAn ghoravarmAyudha dhvajAn / niryAtetyabravIddhRSTo rathasthaH sarvarAkSasAn // 18 // tatastadrAkSasaM sainyaM ghoravarmAyudhadhvajam / nirjagAma janasthAnAnmahAnAdaM mhaajvm||19|| mudgaraiH paTTizaiH zUlaiH sutIkSNaizca parazvadhaiH / khaGgaizcakraizca hastasthairbhrAjamAnazca tomaraiH // 20 // zaktibhiH paridhaiorairatimAtraizca kArmukaiH / gadAsimusalairvargRhItairbhImadarzanaiH // 21 // rAkSasAnAM sughorANAM sahasrANi caturdaza / niryAtAni janasthAnAt kharacittAnuvartinAm // 22 // tAMstvabhidravato dRSTvA rAkSasAna bhImavikramAna / kharasyApi rathaH kiJcijjagAma tadanantaram // 23 // tatastAna zabalAnazvAMstaptakAJcana bhUSitAn / kharasya matimAjJAya sArathiH samacodayat // 24 // sa codito rathaH zIghraM kharasya ripughAtinaH / zabdenApUrayAmAsa dizazca pradizastadA // 25 // kiMcijagAma senAsammardAditi bhAvaH / kharAnujJAbhAvAdvA // 23 // matiM sammatim / yAtrAbhiprAyamiti yAvat // 24 // zabdena namighoSeNa / pradizaH matsyAdau sarvatra yojyam / maGgaleralaGkAraprayojakaiH / sarvatra vicitreriti zeSaH // 15 // amarSAt krodhAta Aruroheti parAjayasucanam / "krodhaH kAryavibhaGgAya" iti zakunazAkhe // 16 // TIkA-nistriMzaH khaDgaH // 16 // rathasthaM kharaM nizAmya dRSTvA // 17 // 18 // rakSasAmidaM rAkSasaM sainyaM nirjagAmeti sambandhaH // 19 // magararityAdi lokatrayamekaM vAkyam / vajaiH bajAyudhatulyaiH mudgarAdibhirupalakSitAnA rAkSasAnAM caturdazasahasrANi niryAtAnItyanvayaH / punarapyatra rakSasAM caturdazasahasrANItyuktiH pUrva khareNoktasaJjayApradarzanArthamiti bhAvaH / / TIkA-mudgaraH laguH / pasa: lohadaNDaH tIkSNadhAra AyudhavizeSaH / paTTasa iti pAThaH // 20-25 // // 58 // For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vidishH||25|| mahAbalaH jh-jhaamaarutH| "jha jhAvAto mahAbalaH" iti nighaNTuH / tadvAn arza Adyac / jhaJjhAmArutaprerita ityrthH| mahAnila ityapi pAThaH / azmavarSavAna azmavarSoMyukta ityrthH| ghanam uparitata(na)meghama // 26 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAlyAne AraNyakANDavyAkhyAne dvAviMzaH sargaH // 22 // atha yuddhAya prayAtasya kharasya utpAtavarNanaM trayoviMze-tasmin yAta ityAdi / azivam azubhAvaham / pravRddhamanyustu kharaH kharasvano riporvadhArtha tvarito yathAntakaH / acUcudatsArathimunnadana ghanaM mahAbalo megha ivAzma varSavAn // 26 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe dvAviMzaH sargaH // 22 // tasmin yAte janasthAnAdazivaM zoNitodakam / abhyavarSanmahAmeghastumulo gardabhAruNaH // 1 // nipetusturagA stasya rathayuktA mahAjavAH / same puSpacite deze rAjamArge yadRcchayA ||2||shyaamN rudhiraparyantaM babhUva privessnnm| alAtacakrapratimaM parigRhya divAkaram // 3 // tato dhvajamupAgamya hemadaNDaM samucchritam / samAkramya mahAkAya stasthau gRdhraH sudAruNaH // 4 // janasthAnasamIpetusamAgamya khrsvnaaH| visvarAnvividhAMzcakrarmAsAdA mRgpkssinnH||5|| zoNitodakaM raktavarNajalam / tumulaH saGkulaH / gardabhAruNaH gardabhavaddhasaraH // 1 // nipetuH skhalitAH / rathayuktAH rathe baddhAH / puSpacite puSpaiH nibiDe / yadRcchayA devagatyA // 2 // sUryapariveSamAha-zyAmamiti / sarvatra zyAmam / paryante prAnte rudhiraM rudhiravarNam / alAtacakrapratimamiti hrasvatvamucyate / pariveSaNaM prikhepH| parigRhya parito vyApya // 3 // samucchitam unnatama / dhvajamupAgamya samAkramya parikramya tsthii||4|| sarasvanAH prupsvnaaH| visvarAn | Gi prabuddheti / unnadantyairnAdaM kurvan / azmavarSavAn mahAbalo meghaH upari vidyamAnaM ghanaM meghamivAcUcudadityanvayaH // 26 // iti zrImahezvaratIryaviracitAyA~ zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyo dvAviMzaH sargaH // 22 / / tatprayAtamiti paatthH| Nici karmaNi ktH| tat balam senAyAmityarthaH / gardabhAruNaH | gardabha iva aruNo dhuusrH|| 1 // puSpacite puSpayukte / rathayuktAH rathe baddhAH / yahaccha yA daivagatyA // 2 // rudhiraparyantaM rudhiro raktavarNaH paryantaH prAntadezo yasya tat / alAtacakrapratimamiti tadvanulyam // 3 // 4 // visvarAna vikRtasvarAn // 5 // For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagersun Gyanmandir VI ..kAM. sa.25 rA.ma.vikRtasvarAn / mAMsamadantIti mAMsAdAH // 5 // pradIptAyAM dizi suurysnnihitdishiityrthH| zivAH mRgAlAHghorAH jvaalaamukhaaH||6|| prabhinnAH indracchinna 19: pkssaaH| toyazoNitadhAriNaH shonnittoydhaarinnH| prnipaatH| anAkAzam aprakAzam, chatramiti yAvat / balAhakAH meSAH // 7 // uddhataM sAndram // 8 // kSatajAIsavarNAbhA kSatajena raktenArdai saMsiktaM yat paTAdikaM tattulyAbhA / kAlaM vinA svakAlaM vinA / sandhyA babhI, meSepSiti zeSaH / kharasyeti pUrva sUryA / vyAjahuzca pradIptAyAM dizi vai bhairavasvanam / azivaM yAtudhAnAnAM zivA ghorA mahAsvanAH // 6 // prabhinnagiri saGkAzAstoyazoNitadhAriNaH / AkAzaM tadanAkAzaM cakrursImA balAhakAH // 7 // babhUva timiraM ghoramuddhataM romaharSaNam / dizo vA vidizo vApi na ca vyaktaM cakAzire // 8 // kSatajAsavarNAbhA sandhyA kAlaM vinA babhau / kharasyAbhimukhA nedustadA ghoramRgAH khagAH / kaGkagomAyugRdhrAzca cukruzurbhayazaMsinaH // 9 // nityAzubha karA yuddhe zivA ghornidrshnaaH| nedurbalasyAbhimukhaM jvAlodgAribhirAnanaiH // 10 // kabandhaH parighAbhAso dRzyate bhaaskraantike| jagrAha sUryaM svarbhAnuraparvaNi mahAgrahaH // 11 // dhiSThitadizi zivArutayuktam adhunA kharasyAbhimukhamucyate / ghoramRgAH shvaapdaadyH| kaGkAH sthuulkaayaaH| bhayaGkarAH mRtapazunarAdibhakSaNazIlAH pakSi) vishessaaH||9|| senAbhimukhazivArutamAha-nityeti / yuddhe nityamazubhakarAH ashubhshNsinH| ghoranidarzanAH ghorphlknidrshnaaH| zivAH gomAyavaH / "striyAM zivAbhUrimAyagomAyumRgadhUrtakAH" ityamaraH / jvAlAmudrintIti jvAlodvArINi taiH aannaiH| upalakSaNe tRtIyA ||10||prissvt paripAyuzvadAbhAsata pradIptAyAM dizi utpAtavazAjAjvalyamAnAyAm / zivAH gomAyavaH / yAtudhAnAnAM rAkSasAnAm / azivamamaGgalasUcakaM mairavasvanaM vyAjaddaritpanvayaH ||6||prminn nirisAzAH prsprsNsktprvtsdRshaaH| toyazoNitadhAriNaH toyaM zoNitamiva dhArayantIti tayA / raktatulyaM toyaM dhArayantItyarthaH / AkAzamanAkAzamana bakAzaM cakruH AcchAdayAmAsurityarthaH // 7 // uddhataM sAndram // 8 // kSatajAsavarNAmA rudhirokSitena vastunA samAnaprabhAsandhyA kii| kAlaM svakAlaM vinA / baraspeti, pUrva dIptadigAbhimukhyena zivArutAnyuktAni adhunA kharAbhimukhyena sainyAbhimukhyena ceti bhedAdaponaruktyam / TI-4: zveta-kaH // 9 // nityamazumakarA azubha zaMsinaH / ghoranidarzanAH dunimittaraSTAntabhUtAH // 10 // kavandho dhUmaketuH / paridhAbhAsaH paridhA AyudhavizeSaH / tAjAsamAna ityarthaH // TI-sonuH raDaH // 11 // laav||59 For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatisth.org Acharya Shri Kalasagasun Gyarmandie iti prissaabhaasH|kbndhH shirHshuunymnussykaayH| bhAskarAntike sUryasya smiipe| dRzyate adRzyata / tathoktaM kAmandakIye-"sUryadRSTakavandhAdirakasmA nmuuddhvaahnH|" iti / kabandhAkArameghakhaNDa iti yaavt| mahAnAgraho yasya sa mahAmahaH / svarbhAnuH raahuH| aparvaNi pratipadarzasandhiH parva tasmAdanyasmin kAle sUrya jagrAha / tadAha varAhamihiraH "aparvaNi tathA rAhugrahaNaM candrasUryayoH" iti // 11 // pravAti pratikUlo vAti / utpetuH pracakAzire khadyotasaprabhAH pravAti mArutaH zIghraM nissprbho'bhuuddivaakrH| utpetuzca vinA rAtri tArAH khadyotasaprabhAH // 12 // saMlInamInavihagA nalinyaH shusskpngkjaaH| tasmin kSaNe babhUvuzca vinA puSpaphalairddhamAH // 13 // uddhRtazca vinA vAtaM rennurjldhraarunnH| vIcIkUcIti vAzyantyo babhUvustatra shaarikaaH|| 14 // ulkAzcApi sanirdhAtA nipetu?rdrshnaaH| pracacAla mahI sarvA sazailavanakAnanA // 15 // kharasya ca rathasthasya nardamAnasya dhImataH / prAkampata bhujaH savyaHsvarazcAsyAva sajjata // 16 // sAsrA sampadyate dRSTiH pazyamAnasya srvtH| lalATe ca rujA jAtA na ca mohAnyavartata // 17 // tAna samIkSya mahotpAtAnutthitAn romaharSaNAn / abravIdrAkSasAn sarvAn prahasana sa kharastadA // 18 // jyotiriGgaNasamAnakAntayaH // 12 // sa~llInAH jalAntargatAH / puSpaphalairvinA babhUvuH galitapuSpAdikA babhUvurityarthaH // 13 // uddhRtaH utkSiptaH / jala dharAruNaH meghsrH| vIcIkUcIti zabdAnukAraH / vAzyantyaH zandakurvantyaH // 14 // ulkAnirghAto jyotirvAyuvizeSau / atra varAhamihiraH-" ulkA zirasi vizAlA nipatantI vardhate tanuprabhayA / pavanAbhihatA gaganAvanau ca yadA samApatati / bhavati tadA nirghAtaH sa ca pApo diirghkhgvirutH||" iti // 15 // avasajjata avAsajjata / gadgadakaNThatayA pratibaddho'bhUdityarthaH // 16 // rujA pIDA / "strI rughujA copatAparogavyAdhigadAmayAH" ityamaraH / mohAt ajJAnAt |n nyavartata evamanekadunimittadarzanepi yuddhagamanAnna nyavartatetyarthaH // 17 // utthitAn udbhUtAn / romaharSaNAn romAJcakarAn bhayajanakAni tyarthaH / taduktaM sAhityacintAmaNI-"ulkAnipAtaniryAtavyAlavyAghrAdidarzanaiH / utpannaH sahasA cittavikSobhakhAsa iSyate / netrasammIlanotkampagAtra prvaatiiti| pratikUla iti shessH| khadyotasaprabhAH khadyotasannibhAH / utpetuH utpnnaaH||12||13|| jaladharAruNaH sandhyAmeghavadaruNa ityarthaH / vIcIkUcItyanukaraNazabdo vAzyantyaH zabdaM kurvntyH||14||15|| svarazcAsyAvasajjata hInasvaro'bhUta // 16 // sAmrA dunimittarUpAzrusametA / sAnamiti pAThe-kriyAvizeSaNam / rujA vedanA TI0-nanu rAmasya amAnuSacaritra hAtyA yuddhAgamanavelAyAM svastha dunimittAni dRSTrA ca kharo nirbhIkaH pradaSTaH kimarthamabhUdityAzaGkAyAmucyate-purA tu pAvalkyasutAdizavena zatAH punaranugRhItA rAkSasamma For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only All vA.rA.bhU. // 60 // / saGkocagadgadaiH / vaivarNyasvedaromAJca stambhAdyairanubhAvyate // " iti / prahasannityanena garvaH sUcyate // 18 // tatkAryapratijJA mAha mahotpAtAniti / tathA coktaM cintAmaNI - " kularUpavayovidyAbalaizvaryadhanAdibhiH / yA bhavedAtmanaH zlAghA sa garva iti kathyate / udgrIvAvekSaNAvajJA pratijJAtirbhavediha // " iti / mahotpAtAnimAn sarvAnutthitAn ghoradarzanAn / na cintayAmyahaM vIryAdvalavAn durbalAniva // 19 // tArA api zarai stIkSNaiH pAtayAmi namaH sthalAt / mRtyuM maraNadharmeNa saMkruddho yojayAmyaham // 20 // rAghavaM taM balotsiktaM bhrAtaraM cAsya lakSmaNam / ahatvA sAyakaistIkSNainapAvartitumutsahe // 21 // sakAmA bhaginI me'stu pItvA tu rudhiraM tayoH ! yannimittastu rAmasya lakSmaNasya vipryyH||22|| na kvacitprAptapUrvo me saMyugeSu parAjayaH / yuSmAkametatpratyakSaM nAnRtaM kathayAmyaham ||23|| devarAjamapi kruddho mattairAvatayAyinam / vajrahastaM raNe hanyAM kiM punastau kumAnuSau // 24 // sA tasya garjitaM zrutvA rAkSasasya mahAcamUH / praharSamatulaM lebhe mRtyupAzAvapAzitA // 25 // samIyuzca mahAtmAno yuddhadarzana kAMkSiNaH / RSayo devagandharvAH siddhAzca saha cAraNaiH // 26 // sametya cocuH sahitAstenyonyaM puNyakarmaNaH // 27 durbalAniva puruSAn // 19 // 20 // utsiktaM garvitam // 21-25 // samIyuH saGgatAH / sahitAH lokahitaparAH / puNyakarmaNaH puNyakarmANaH / dIrghA tathApIti zeSaH / na nyavartata yuddhayAtrAyA iti zeSaH || 17 || 18 || durbalAn janAniva // 19 // 20 // valotsiktaM balAdhikam / ahatvA upAvartituM notsaha iti sambandhaH / vastutastu ahatvA nopAvartitumutsaha ityanena ityavopAvartitumutsaha ityabhiprAyaH / hantumasamarthaH ataH nopAvartata iti vyajyate // 21 // yannimitta iti / yA zUrpa NakhA nimittaM yasya viparyayasya sa tathoktaH / viparyayo nAzaH / sA bhaginItyarthaH / vastutastu rAmasya lakSmaNasya ca jaya iti zeSaH / me mama viparyayaH nAzazca yannimittaH yA zUrpaNakhAnimittaM yasya saH / sA bhaginI / tayoH tAbhyAM mRtasya mameti zeSaH / rudhiraM pItvA sakAmAstu // 22 // evaM rAmAtsvamaraNaM nizcityApi yuyutsussana strasenAdharyotpAdakAni vAkyAnyAha-na kacidityAdinA ||23|| kumAnuSo ko bhUmau manuSyarUpeNAvatIrNAvityavagantavyam // 24 // mRtyupAzAvapAzitA mokSAya / te ca kharadUSaNatriziraso babhUvuH / tacchAnivRtyarthaM triguNAtmake rAmestrAM kharAdikAle nyveshyt| tamAsanAtA pramoda jAna ityavizeyaH / zeSadharmasthamISma yudhiSThirasaMvAdakathAtrAnusandheyA // 18 // TI. A. kAM. 2015 // 60 // Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bhAva aarssH||26||27|| lokAnAmabhisaGgatA iti ye lokAnAm abhisaGgatAH anukUlAH tebhyopi svastyastvityarthaH / jayatAM jayatu |aarsse aatmne| | padam / saGkhaye yuddhe / cakrahasto vissnnuH| vAhinI senAm / gatAyuSAM gantumudyuktAyuSAm / etat svastItyAdivAkyam / anyacca rAghavajayaviSayaka svasti gobrAhmaNebhyo'stu lokAnAM ye'bhisnggtaaH|jytaaNraaghvHsngkhye paulastyAna rajanIcarAna // 28 // cakrahasto yathA yuddhe sarvAnasurapuGgavAn / etaccAnyacca bahuzo bruvANAH paramarSayaH // 29 // jAtakautUhalAstatra vimAnasthAzca devtaaH| dadRzurvAhinIM teSAM rAkSasAnAM gatAyuSAm // 30 // rathena tu kharo vegAdugrasainyo vinismRtaH / taM dRSTvA rAkSasaM bhUyo rAkSasAzca vinismRtAH // 31 // zyenagAmI pRthugrIvo yajJazatrurvihaGgamaH / durjayaH karavIrAkSaH paruSaH kAlakArmukaH // 32 // meghamAlI mahAmAlI sosyo rudhirAzanaH / dvAdazaite mahAvIryAH pratasthurabhitaH / kharam // 33 // mahAkapAlaH sthUlAkSaH pramAthI trishiraastthaa| catvAra ete senAnyo dUSaNaM pRSThato yayuH // 34 // sA bhImavegA samarAmikAmA mahAbalA raaksssviirsenaa| tau rAjaputrau sahasAbhyupetA mAlA grahANAmiva candrasUryo // 35 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe trayoviMzaH sargaH // 23 // vAkyaM vANAH paramarSayaH vimAnasthA devatAzca jAtakautUhalAH santaH rAkSasAnAM vAhinI dadRzuriti sambandhaH // 28-30 // ratheneti / vegAta sthavegAt / vinismRtaH gtH||33|| zyenetyAdi / zyenagAmyAdayo dvAdaza khraamaatyaaH|| 32-34 ||seti / samarAbhikAmA yuddhepsuH / grahANAmaGgArakA dInAm // 35 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne trayoviMzaH sargaH // 23 // avapAzitA baddhA // 25-31 // zyenagAmyAdayo dvAdaza kharAmAtyAH // 32-35 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDa vyAkhyAyAM trayoviMzaH srgH|| 23 // 100 For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.A.kaoN. // 6 // sa.25 atha rAmasya yuddhasannAhazcaturvize-AzramamityAdi / autpAtikAniti svArthe Thaka // 1 // 2 // imAniti / sarvabhUtApahAriNaH sarvabhUtApahArasUcakAna prakRte tu sarvarAkSasAn saMhartumudyatAniti yojanA // 3 // amI iti / rudhiramayyo dhArAH yeSAM te rudhiradhArAH / kharasvarAn ghorastanitAni vivartante saJcaranti // 4 // sadhUmA iti pratApAnaloyuktA iti bhaavH| ata eva mama yuddhAbhinandinaH / rukmapRSThAni svarNamayapRSThAni / cApAni AzramaM pratiyAte tu khare kharaparAkrame / tAnevotpAtikAna rAmaH saha bhrAtrA dadarza h||1|| tAnutpAtAn mahAghorA nutthitAna romaharSaNAn / prajAnAmahitAn dRSTvA vAkyaM lakSmaNamabravIt // 2 // imAn pazya mahAbAho sarvabhUtApahA riNaH / samutthitAna mahotpAtAna saMhartu sarvarAkSasAn // 3 // amI rudhiradhArAstu visRjantaH kharasvanAna / vyomni meghA vivartante paruSA grdbhaarunnaaH||4|| sadhUmAzca zarAH sarve mama yuddhAbhinandinaH / rukmaSTaSThAni cApAni vive STante ca lakSmaNa // 5 // yAdRzA iha kUjanti pakSiNo vanacAriNaH / agrato no bhayaM prApta saMzayo jIvitasya ca // 6 // samprahArastu sumahAna bhaviSyati na saMzayaH / ayamAkhyAti me bAhuH sphuramANo muhurmuhuH / sannikarSe tu naHzUra jayaM zatroH parAjayam // 7 // dhapi / "athAstriyAM dhanuzcApau" ityamaraH / viveSTante calanti, yuddhasannaddhAni bhavantItyarthaH / AtmanazcApaddhayaM lakSmaNasyaikamiti bahuvacanam // 5 // yAdRzAH prasiddhAH, pUrva kRtasaMvAdA ityarthaH / agrataH avyavahitottarakAle / no bhayamiti suvAk // 6 // sumahAn samprahAraH yuddham / bAhuH dkssinnH| sanni Azramamiti / autpAtikAnutpAtAn / svArthe Thaka // 1 // prajAnAmahitAn / aba prajAzabdena prakRtatvAdrAkSasA evocyante // 2 // sarvabhUtApahAriNaH sarva rAkSasavinAzasUcakAniti yAvat // 3 // 4 // evaM rAkSasAnA dunimittAnyunavA svasya jayasUcakAni nimittAnyAha sadhumA iti / mama yuddhAbhinanditAH yuddhe abhito nando Ananda eSAM sanAtA iti tathoktAH, zrIrAmagato yuddhaharSaH zareSUpacaryate / mama yuddhaharSasUcakA iti phalitArthaH / cApAni viveSTante vizeSeNa veSTante abhinimantritatattaddevatAsAniyAccApeSu svayameva zarAssaMsaktA bhavantItyarthaH // 5 // agrataH asmAkaM parata ityarthaH / vanacAriNaH yAhazAH saumyA: pakSiNaH kUjanti tAdRzaissunimittaiH no'smAkam abhaya prAptam / cakArAdarINAM jIvitasya saMzayazca prApta ityarthaH // 6 // samprahAro raNaH / svasya jayasUcakanimittA For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir karSe avyavahitottarakAle // 7 // svamukhaprasAdAdeH svayaM draSTumazakyatvena svasamAnasukhe lakSmaNe nidarzayati-saprabhamiti / mukhaprasAdaphalaM vyatirekamukhe nAha udyatAnAmiti // 8-10 // anAgateti / ApadaM nimittavazAcchaGkamAnena zubham ApatparihAram / icchatA vipazcitA dUradarzinA puruSeNa anAgata vidhAnam anAgatasya bhAvino'narthasya vidhAnaM pratividhAnaM kartavyam / / 11 / tasmAditi / gRhItvA rakSyatvena gRhItvA / pAdapasaGghalAM vRkSAvRtAm // 12 // saprabhaM ca prasannaM ca tava vaktraM hi lkssyte| udyatAnAM hi yuddhAthai yeSAM bhavati lakSmaNa // 8 // niSprabhaM vadanaM teSAM bhavatyAyuHparikSayaH // 9 // rakSasAM nardatAM ghoraH zrUyate ca mahAdhvaniH / AhatAnAM ca bherINAM rAkSasaiH krUrakarmabhiH // 10 // anAgatavidhAnaM tu kartavyaM shubhmicchtaa| ApadaM zaGkamAnena puruSeNa vipazcitA // 11 // tasmAdagRhItvA vaidehI zarapANirdhanurdharaH / guhAmAzraya zailasya durgA pAdapasaGghalAm // 12 // pratikUlitumicchAmi nahi vAkya midaM tvayA / zApito mama pAdAbhyAM gamyatAM vatsa mA ciram // 13 // tvaM hi zarazca balavAn hanyAM hyetAnna sNshyH| svayaM tu hantumicchAmi sarvAneva nizAcarAn // 14 // ahameva yotsyAmIti vaktu mudyataM pratyAha-pratikUlitumiti / idaM vAkyaM pratikUlituM necchAmi / mayA zApitosIti vaktavye mama pAdAbhyAmityuktilakSmaNa vyavahArAnusAreNa // 13 // tvanivartanaM na tvadazaktyA kintu munibhyaH pratijJAnAnmayaiva tadvadhaH kartavya ityAzayenAha-tvaM hIti // 14 // antaraM darzayati ayamiti / bAhuH kartA dakSiNa iti zeSaH / sannikarSe samIpe // 7 // na kevalaM mameva jayasUnakama, tavApyastItyAha-samabhamiti / yuddhArthamudyatAna' yeSAmAyuHparikSayo bhavati bhaviSyati teSAM vadanaM niSprabha bhavati, naivamasmAkamiti bhAvaH // 8-10 // anAgataspa AgamiSyataH aniSTasyetyarthaH / pratividhAnaM pari hAraH kenetyata Aha ApadAmiti // 11 // zailasya guhAm, AzramaM hitveti zeSaH / durgAmanyairgantumazakyAm // 12 // idaM vAkyaM tvayA pratikUlituM pratikUlayituma necchAmi " samAnakartRkeSu tumana" iti / yadyapi tathApi bhoktumanujAnAtItivana kacidbhitrakartRkeSvapi tumuniSyate / pratikUlitamiti pAThe tvayA pratikUlitaM 7 sa0-idaM vAkyaM tvayA pratikUlituM necchAmIti bhinnakartRkatyeSi bhoktumanujAnAmItyAdivattumun sambhavati / yadvA idaMtvayetyekaM vAkyam / ayaM cAsau tvaM ca idaMtvaM tena pratikUlitum / bhavAn yuktyA saha gch| tati zaGkAmAropayituM vAkyaM necchAmIti pAdAbhyAM zApitosi / atakSiraM mA mAkuru / yahA idaM vAkya viramuttara pratyuttararUpaM mA mAkArSIH // 13 // For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir (rA.. durgAm anyairdurAsadAm // 15 // hanteti harSe / niryuktaM nizcayena upAyazcintita ityarthaH / yogaH sannahanopAyadhyAnasaGgatiyuktiSu" itymrH| AvizatTI.A.kA prAvizat, adhaarydityrthH||16|| sa teneti atropamAlaGkAreNa kSaNena rakSakSayo dhvanyate // 17 // 18 // tato devA ityAdi pUrvasarge samAgamanamuktam 024 atra sannidhAnam / cAraNAH devajAtivizeSAH / loke trailokye / brahmarSisattamAH bhRgvAdayaH / puNyakarmaNaH puNyakarmANaH // 19 // 20 // svastItyAdi evamuktastu rAmeNa lakSmaNaH saha sItayA |shraanaadaay cApaM ca guhAM durgA smaashryt||15|| tasmin praviSTe tu guhAM lakSmaNe saha siityaa| hanta niryuktamityuktvA rAmaH kavacamAvizat // 16 // sa tenAninikAzena kavacena vibhUSitaH / babhUva rAmastimire vidhUmo'gnirivotthitaH // 17 // sa cApamudyamyamahaccharAnAdAya vIryavAn / babhUvAvasthitastatra jyAsvanaiH pUrayana dizaH // 18 // tato devAH sagandharvAH siddhAzca saha cAraNaiH / samayuzca mahAtmAno yuddhadarzana kAMkSiNaH // 19 // RSayazca mahAtmAno loke brhmrssisttmaaH| sametya cocuHsahitAanyonyaM punnykrmnnH||20|| svasti gobrAhmaNebhyo'stu lokAnAM ye'bhisnggtaaH| jayatAM rAghavo yuddhe paulastyAna rajanIcarAna // 21 // cakra hasto yathA yuddhe sarvAnasurapuGgavAn / evamuktvA punaHprocurAlokya ca parasparam // 22 // caturdaza sahasrANi rakSasAM bhImakarmaNAm / ekazca rAmo dharmAtmA kathaM yuddhaM bhaviSyati // 23 // lokAnAM ye'bhisaGgatA iti / ye lokAnAmabhisaGgatAH anukUlAH tebhyopi svastyastvityarthaH / devAdayaH sametya svastItyAyUcuH ta evaivamuktvA kathaM / tvatkartRkapAtikUlyavadvAkyaM necchAmItyarthaH // 13-15 // hanteti harSe / niryuktam asmaduktam lakSmaNena niyuktaM nitarAM yuktaM kRtamityuktvA rAmaH kavacamAvizata patavAnityarthaH // 16-20 // svastIti / svasti gobrAhmaNebhya iti lokAnAmabhisaGgatAH lokapAlanAyAbhisaGgatAH udyaktAstebhyo brAhmaNebhyaH svastyasta kssem| mastu / svasti gobrAhmaNAnAM ceti pAThe-ApatvAnna caturthI / ye lokAnAmabhisaGgatAH havirmukhena anukUlA bhavantItyarthaH / taduktam "agnI prAstAhutissamyagAditya sA-niryuktam atizobhanam / ityuktvA yathokta karmanirNayaTIkAyA " yuktazabdazomanaparyAyaH / yathAha bhikSuH" iti / tahippaNyAM ca pathAha bhikSuH-" bALakrIDA vAsudevasya yuktA " iti // 19 // GEN2 // For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuddhaM bhaviSyatItyantaM punaH procuriti sambandhaH // 21 - 23 // rAjarSayaH devatvaM prAptAH / yadvA vAnaprasthIbhUtAH / sagaNAH saparikarAH ||24|| AviSTamiti / | saGgrAmazirasi yuddhAye || 25 || rAmasya rUpaM rudrasya rUpamiva babhUva // 26 // tata iti / nirhrAdaH zabdaH / varma kavacam / anIkaM senA // 27 // siMha iti rAjarSayaH siddhAH sagaNAzca dvijarSabhAH / jAtakautUlAstasthurvimAnasthAzca devatAH // 24 // AviSTaM tejasA rAmaM saGgrAmazirasi sthitam / dRSTvA sarvANi bhUtAni bhayAdvivyathire tadA // 25 // rUpamapratimaM tasya rAmasyA kiSTakarmaNaH / babhUva rUpaM kruddhasya rudrasyeva pinAkinaH // 26 // [ iti sambhASyamANe tu devagandharvacAraNaiH ] tato gambhIranirhrAdaM ghoravarmAyudhadhvajam / anIkaM yAtudhAnAnAM samantAtpratyadRzyata // 27 // siMhanAdaM visRjatA manyonyamabhigarjatAm / cApAni visphArayatAM jRmbhatAM cApyabhIkSNazaH // 28 // vipraghuSTasvanAnAM ca dundubhIMzcApi nighnatAm / teSAM sutumulaH zabdaH pUrayAmAsa tadvanam // 29 // tena zabdena vitrastAH zvApadA vanacAriNaH / dudruvuryatra niHzabdaM pRSThato na vyalokayan // 30 // tattvanIkaM mahAvegaM rAmaM smupsrpt| dhRtanAnApraharaNaM gambhIraM sAgaropamam // 31 // rAmo'pi cArayan cakSuH sarvato raNapaNDitaH / dadarza kharasainyaM tadyuddhAbhimukhamutthitam // 32 // nAdamityAdi / anyonyamabhigarjatAm ahameva zatruM haniSyAmIti jalpatAmityarthaH / visphArayatAM jyAzabdaM kurvatAm / abhIkSNazaH bhRshm| jRmbhatAM jRmbhamANAnAM madanodgacchatAmityarthaH / vipraghuSTasvanAnAM ghoSo guJjanAkhyadhvanivizeSaH / " ghoSo guJjanamaJjane " iti vaijayantI / bhAve niSThA / tadrUpa | svanavatAmityarthaH // 28 // 29 // teneti / zvApadAH hiMsrA vyAghrAdayaH / yatra niHzabdaM zabdAbhAvaH / "avyayaM vibhakti -" ityAdinA avyayIbhAvaH / | taM dezaM dudruvurityanvayaH / pRSThataH pazcAdbhAgam // 30 // samupasarpata samupAsarpat / gambhIram itaraduSpravezam // 31 // rAmo'pIti / utthitam udyuktam // 32 // mupatiSThate / AdityAjjAyate vRSTirvRSTeranaM tataH prajAH // " iti // 21-25 // TI0 - cakrahasto viSNuH // 29 // rUpamiti / rudrasyeva mahAtmana iti pAThaH / jagatsaMharaNArtha mudyuktasya pralayakAlarudrasya rUpaM yadvattadvat kharAdivadhArthamudyuktasya rAmasya rUpamapi babhUvetyarthaH / taduktaM skAnde-" rudratejovilasitaM dRSTvA rAmakalevaram / za cakraM ca zUlaM ca pinAkaM kheTameva ca / khaTvAM ghaNTAM ca DamaruM vANapAzAGkuzaM tathA / cApaM vajraM ca khaGgaM ca parazuM trAsakAraNam / jayazriyaM ca gaGgAM ca dadRzuH siddha 1010 For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir vA.rA.bhU. 7 vitatyeti / vitatya kiJcidvANavisarpaNaM kRtvetyarthaH / " vitataM saMhitasyeSoH kiJcideva visarpaNam " iti vaijayantI / tUNyoH pRSThapArzvadvayabaddhayoH ! // 63 // AhArayadityanena karuNAmUrtirapyAzritakaNTakoddhAraNAya krodhamAropayAmAseti gamyate, bhImaM dhanuruddhRtya tRNyoH zarAMzcoddhRtya vitatya sarvarakSasAM vadhArthI vitatya ca dhanurbhImaM tUNyozcoddhRtya sAyakAn / krodhamAhArayattIvaM vadhArthaM sarvarakSasAm // 33 // duSprekSaH sobhavat kruddho yugAntAgniriva jvln| taM dRSTvA tejasAviSTaM prAdravanvanadevatAH // 34 // tasya kruddhasya rUpaM tu rAmasya dadRze tadA / dakSasyeva RtuM hantumudyatasya pinAkinaH // 35 // AviSTaM tejasA rAmaM saGgrAmazirasi sthitam / dRSTvA sarvANi bhUtAni bhayArtAni pradudruvuH // 36 // tatkArmukairAbharaNairdhvajaizca tairvarmabhizcAgnisamAnavarNeH / babhruva sainyaM pizitA zanAnAM sUryodaye nIlamivAbhravRndam // 37 // ityArSe zrIrAmAyaNe vAlmI0 zrImadAraNyakANDe caturviMzaH sargaH // 24 // avaSTabdhadhanuM rAmaM kruddhaM ca ripughAtinam / dadarzAzramamAgamya kharaH saha purassaraiH // 1 // taM dRSTvA sazaraM cApa mudyamya kharanisvanam / rAmasyAbhimukhaM mRtaM codyatAmityacodayat // 2 // sa kharasyAjJayA mRtasturagAn samacoda yat / yatra rAmo mahAbAhureko dhanvan sthito dhanuH // 3 // kodhamAhArayadityanvayaH // 33 // 34 // dakSasyeti krodhAtizayamAtre dRSTAntaH // 35 // 36 // taditi / kavacasUryakiraNayoH sAmyaM nIlAbhrANAM rakSasAM ca kArmukavattvaM dhvajavattvaM ca tulyaM meghe utpAtadhvajasambhavAt / atra sArghasaptatriMzacDhokAH // 37 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNDakANDavyAkhyAne caturviMzaH sargaH // 24 // tumulayuddhaM paJcaviMze-avaSTabdhetyAdi / dhanyata iti dhanuH / " dhana dhAnye " ityasmA ddhAtoH " bhRmRzItRcaritatsaritanidhanimimasjibhya uH" ityauNAdikasUtreNa upratyayaH / "dhanuSAM ca dhanuM viduH, dhanurivAjani vakaH" iti kavikAvyaprayogazca // 1 // tamiti / codyatAmiti ratha iti zeSaH // 2 // 3 // cAraNAH // " iti / / 26-32 // vitatyeti / dhanurvitatya Aropya / krodhamiti krodhamAhArayat prAptavAn // 33 // tejasAviSTamiti raudratejasA sampannamityarthaH // 34-37 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNa tattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM caturviMzaH sargaH // 24 // avaSTabdhadhanuM avalambitazarAsanam / dhanuHzabda For Private And Personal Use Only TI.A.ko. sa0 25 // 63 // Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir niSpatitaM yuddhonmukham / sacivAH iyengaamyaadyH||4|| lohitAGgaH aGgArakaH ||5||ardyitvaa pIDayitvA mahAnAdaM nanAda cakAretyarthaH // 6 // bhImadhanvAnam / " dhanuSazca" ityanaG samAsAntaH / zastraiH AyuSaiH / "zastramAyudhalohayoH" itymrH|| 7 // mudgaraiH sthUlagadAbhiH / prAsaiH kuntaiH taM tu niSpatitaM dRSTvA sarve te rajanIcarAH / nardamAnA mahAnAdaM sacivAH paryavArayan // 4 // sa teSAM yAtudhAnAnAM madhye sthagataH khrH| babhUva madhye tArANAM lohitAGga ivoditH||5|| tataH zarasahasreNa rAmamapratimaujasam / ardayitvA mahAnAdaM nanAda samare kharaH // 6 // tatastaM bhImadhanvAnaM kruddhAH sarve nizAcarAH / rAma nAnAvidhaiH zastrairabhyavarSanta durjayam // 7 // mudgaraiH paTTizaiHzUlaiH prAsaiH khaGgaH parazvadhaiH / rAkSasAH samare rAmaM nijanU roSatatparAH // 8 // te balAhakasaGkAzA mahAnAdAmahaujasaH / abhyadhAvanta kAkutsthaM sthairvAjibhireva ca / gajaiH parvatakUTAbhai rAma yuddhe jighAMsavaH // 9 // te rAme zaravarSANi vyasRjana rakSasAM gaNAH / zailendramiva dhArAbhirvarSamANA balAhakAH // 10 // sa taiH parivRto ghorai rAghavo rakSasAM gnnaiH||13|| tAni muktAni zastrANi yAtudhAnaiH sa raaghvH| pratijagrAha vizikhai nadyoghAniva sAgaraH // 12 // sa taiHpraharaNai|bhinnagAtro na vivythe| rAmaH pradIptairbahubhirvacairiva mahAcalaH // 13 // sa viddhaH kSatajAdigdhaH sarvagAtreSu rAghavaH / babhUva rAmaH sandhyAbhrerdivAkara ivAvRtaH // 14 // roSatatparAH krodhprvshaaH||8||t iti / balAhakasAzAH meghtulyaaH| kUTaM zRGgam ! abhyadhAvanta AbhimukhyenAdhAvanta ||9||te rAma iti / zailendramivetyupamAnena rAmasya nirduHkhatvamuktam // 10||s tarityAyadhamekAnvayam // 11 // tAnIti / vizikhaiH bANaiH / pratijagrAha pratirodha / nadyopAn nadIpravAhAn // 12 / / sa tairiti / vaDhaH ashnibhiH|| 13 // sa vida iti / kSatajAdigdhaH rudhirAliptaH // 14 // ukArAnto'pyasti // 1-3 // sacivAH iyenagAmyAdayaH // 4 // lohitAGgaH bhaumaH // 5-8 // balAhakAH meghAH // 9-11 // tAni zastrANi / svavizikheH prati jagrAha avarurodha // 12 // vavairiva mahAcala iti vyatirekadRSTAntaH / baccaiH bacaniyAtaiH / anayopamayA zrIrAmasya na kAcidapi tatkRtavyatheti sUcyate // 13 // For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyanmandir www.kobatirth.org viSeduriti / bahubhiH sahasraiH caturdazasahasraH // 15 // tata iti|mnnddliikRtkaarmukH AkarNAkarSaNena maNDalAkArIkRtadhanuH / vizikhAn bANAn .TI.A.kA. ardhacandrAmabANAn / prathamaM zatazaH anantaraM sahasrazaH sa nirbibhedeti yojanA // 16 // durAvArAn vArayitumazakyAn / durviSahAn duHsahAn / sa025 viSedurdevagandharvAH siddhAzca paramarSayaH / eka sahasrairbahubhistadA dRSTvA samAvRtam // 15 // tato rAmaH susaMkuddho maNDalIkRtakArmukaH / sasarja vizikhAna bANAna zatazotha sahasrazaH // 16 // durAvArAn durviSahAn kAladaNDo pamAna raNe / mumoca lIlayA rAmaH kaGkapattrAnajihmagAn // 17 // te zarAH zatrusainyeSu muktA rAmeNa liilyaa| AdadU rakSA prANAn pAzAH kAlakRtA iva // 18 // bhittvA rAkSasadehAMstAMste zarA rudhiraaplutaaH|antrikssgtaa rejurdiiptaagnismtejsH|| 19 // asaGkhyeyAstu rAmasya sAyakAzcApamaNDalAt / viniSpeturatIvoyA rakSaHprANApahA riNaH // 20 // tairdhaSi dhvajAgrANi varmANi ca zirAMsi ca / bAhUna sahastAbharaNAnUrUna karikaropamAn / ciccheda rAmaH samare zatazotha sahasrazaH // 21 // hayAna kAJcanasannAhAna sthayuktAna sasArathIn / gajAMzca sagajArohAna sahayAna sAdinastathA // 22 // padAtIna samare hatvAhyanayadyamasAdanam // 23 // kAladaNDopamAna yamadaNDatulyAn / ajihmagAn avakragAminaH, askhalitalakSyakAnityarthaH / kaGkapatrAn bANAn / "kngkptrshrmaargnnbaannaaH| iti halAyudhaH // 17 // te zarA iti / prANAnAdaduH amaarynnityrthH| kAlakRtAH yamamuktA ityarthaH // 18 // rudhirAplutA iti vizeSaNaM| dIptAgnyupamAsiddhayartham // 19 // asaGkhyayA iti / sAyakAH bANAH // 20 // tairityAdyardhatrayamekaM vAkyam / varmANi kavacAni // 21 // hayAniti / kAJcanasannAhAna kAJcanAbharaNAn / rathayuktAna rthbddhaan| sagajArohAn saniSAdAn / sAdinaH azvArohAn / sadanameva sAdanam / svArthe aNa // 22 // 23 // 6 // kSatajaM raktam // 14 // 15 // vizikhAna bANAna mANasaMjJAna zarAn " bANAstu gatapatriNaH" iti baijayantI // 16 // durAvArAna azakyanivAraNAna / durviSahAna , soDumazakyAna / kapatrAn kaGkapatrasaMjJAna zarAna / ajihmagAna akuTilagatIna, askhalitalTakSyAnityarthaH // 17-21 // kAcanasanAhAna kAvanaparikarAna / sAdinaH / For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir www.kobatirth.org nAlIkAH naalmaatrshraaH| nArAcAH aaysshraaH| vikarNinaH krnnshraaH| bhImamiti kriyAvizeSaNam // 24 // rAmeNa kA bANaiH aditaM pIDitaM / tatsainyam , sukhaM duHkhanivRttim agninA arditaM zuSkaM vanamiva na lebhe // 25 // keciditi / paramAyudhAniti zUlAdivizeSaNam // 26 // tAnIti / AvArya nivArya / zirodharAniti puMliGgatvamAryam / zirodharAMzciccheda prANAn jahArati kramaH // 27 // ta iti / supoM garuDaH tasya vAtena pakSA tato nAlIkanArAcaistIkSNAgraizca vikrnnibhiH| bhImamArtasvaraM cakrurbhidyamAnA nishaacraaH||24|| tatsainyaM nizitai bANairarditaM marmabhedibhiH / rAmeNa na sukhaM lebhe zuSkaM vanamivAgninA // 25 // kecidImavalAH zUrAH zUlAn khaDgAna parazvadhAn / rAmasyAbhimukhaM gatvA cikSipuH paramAyudhAn // 26 // tAni bANemahAbAhuH zastrANyAvArya raaghvH| jahAra samare prANAMzciccheda ca zirodharAn // 27 // te chinnazirasaH petushchinnvrmshraasnaaH| suparNavAtavikSiptA jagatyAM pAdapA yathA // 28 // avaziSTAzca ye tatra viSaNNAzca nizAcarAH / kharamevAbhyadhAvanta zaraNArtha zarA rditAH // 29 // tAn sarvAn punarAdAyasamAzvAsyaca duussnnH| abhyadhAvata kAkutsthaM kruddho rudrmivaantkH||30|| nivRttAstu punaHsarve duussnnaashrynirbhyaaH| rAmamevAbhyadhAvanta sAlatAlazilAyudhAH // 31 // zUlamudgarahastAzca cApahastA mahAbalAH / sRjantaHzaravarSANi zastravarSANi sNyuge| drumavarSANi muJcantaHzilAvarSANi raaksssaaH||32|| nilena vikSiptAH unmuulitaaH| jagatyAM bhuvi // 28 // tatra sainyeSu / avaziSTAH hutAvaziSTAH / viSaNNAH duHkhitAH / zaraNArtha rakSaNArthamiti yAvat // 29 // tAniti / AdAya kharasamIpagamanAnivartya / antakaH rudaparAjito yamaH // 30 // nivRttAH yuddhaannivRttaaH| dUSaNarUpAzrayeNa nirbhayAH sntH| abhyadhAvanta abhimukhamAjagmuH / prAyazo naSTAyudhatvAtsAlatAletyAyuktam // 31 // zastravarSANi zarAbhinnAyudhavANItyarthaH / sRjanta iti turagArUlAn // 22 // 23 // nAlIkAH mukhamAtrAyassaMyuktAzzarAH / nArAcAH sarvata AyasAH / vikaNinaH uprAnuzAH uddhAre AntrahAriNa iti bhedaH // 24-26 // AvArya nivArya // 27-30 // dUSaNAzrayasaMzritAH dUSaNameva AzrayaM rakSitAraM saMzritAH // 31-19 // For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bha. 65 Alalsa.25 Asanniti zeSaH // 32 // rAmasya rakSasAM ca tumulaM saDalaM mahAghoram ata eva romaharSaNaM bhayAtirekeNa romAJcajanakam ata evAdbhutaM tadyuddha TI.A.kAM. punarapi babhUva // 33 // ta ityardhamekaM vAkyam / abhyayuH AvatruH // 34 // idamanuvadannAha-taizcetyAdizlokadayamekaM vAkyam / mahAbalaH sa rAmaH / dish| pradizazca tairAvRtAH dRSTvA / bhairavaM bhayaGkaraM nAdaM kRtvA / rAkSaseSu rAkSasanimittaM gAndharvamatraM dhanupi saMyojayata samayojayat / zaravarSAbhivapibhiH zaravarSa / tadvabhUvAdbhutaM yuddhaM tumulaM romaharSaNam / rAmasya ca mahAghoraM punasteSAM ca rakSasAm // 33 // te samantAdabhiRddhA rAghavaM punarabhyayuH // 34 // taizca sarvA dizo dRSTvA pradizazca samAvRtAH / rAkSasairudyataprAsaiH zaravarSAbhivarSibhiH // 35 // sa kRtvA bhairavaM nAdamayaM paramabhAsvaram / saMyojayata gAndharva rAkSaseSu mahAbalaH // 36 // tataH zarasahasrANi niryayuzcApamaNDalAt / sarvA daza dizo bANairAvAryanta samAgataiH // 37 // nAdadAnaM zarAna ghorAnna muJcantaM zilI mukhAn / vikarSamANaM pazyanti rAkSasAste zarArditAH // 38 // zarAndhakAramAkAzamAvRNotsadivAkaram / babhUvA vasthito rAmaH pravamanniva tAna zarAna // 39 // yugapatpatamAnaizca yugapacca hatairbhRzam / yugapatpatitaizcaiva vikIrNA vsudhaabhvt||40|| nihatAH patitAH kSINAzchinnA bhinnA vidaaritaaH| tatra tatra smadRzyante rAkSasAste shsrshH||41|| kAribhirityarthaH // 35 // 36 // tata iti / cApamaNDalAta saMhitagAndharvAstrAt AkarSaNAtizayena maNDalIkRtAccApAniryayuH / samAgatestaiH baannairdsh| dizaH / sarvAH anyUnAH avAryanta // 37 // nAdAnamiti / rAkSasA rAmasya zarAdAnakarSaNamocanAni nApazyan kiMtu svahiMsanamevApazyanniti kriyApradhAno nirdezaH / yadyapi gAndharvAstraprayoge vicitravANanirgamosti tadasmin zloke nocyate, kintu tadanantarabhAvikevalazaramokSa iti jayam // 38 // zarAndhakAramiti / andhakAramiti klIbatvamArSam / pravaman udviran // 39 // yugapaccharanirgamaH samutprekSyate-yugapaditi / patamAnaiH patadbhiH ekakAle zarahataiH ekakAle bhUmau patadbhiH ekakAle patitaizca rAkSasaiH vasudhA vikIrNA vyAptA'bhavaditi yugapaccharanirgamanakAryoktiH // 40 // 65 // atha hiMsAvaicitryamAha-nihatA iti / nihatAH kevalaM prhtaaH| patitAH azanipAta iva bhayena bhUmau patitAH / kSINAH kaNThagataprANAH / chitrAH dvidhA vistIrNA iti pAThaH / vizeSAcchAdanA // 40 // kSINAH kaNThagataprANAH / chinAH dvivAbhUtazarIrAH / bhinnAH khaNDitAvayavAH // 11 // For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir kRtaaH| bhinnAH khaNDitAvayavAH / vidAritAH nRsiMhena hirnnyvdaanaabhiknntthmudbhinnshriiraaH| tatra tatretyanena kazcidbhinnaH kazcidvidAritaH punaH kazcit // bhinnaH ityevaM vicitrazavavattvamuktam // 41 // citravadhaM darzayati-soSNISairityAdinA / soSNISaiH ziroveSTanavadbhiH / uttamAGgai kevalazirobhiH / nAnArUpa vibhUSaNarityUrujAnUnAM vizeSaNam / sA|makairUrubhiH sakaTakairjAnubhizcetyarthaH / anekazI bhinnariti hyaaditryvishessnnm| vicchinnariti cAmarAdisarva soSNISairuttamA.zca sAGgadairbAhubhistathA / UrubhirjAnubhizchinnAnArUpavibhUSaNaiH // 42 // hayaizca dvipamukhyaizca sthaibhinnairanekazaH / cAmarairvyajanaizchatvairdhvajanAnAvidhairapi // 43 // rAmasya bANAbhihatairvicitraiH zulapaTTizaiH / khaDaiH khaNDIkRtaiH prAsaivikIrNezca prshvdhaiH||44|| cUrNitAbhiHzilAbhizca shraishcitrairnekshH| vicchinnaHsamare bhUmiH vikIrNA'bhUdbhayaMkurA // 45 // ityArSe zrIrAmAyaNe vAlmIkIye Adi0 zrImadAraNyakANDe paJcaviMzaH sargaH // 25 // dUSaNastu svakaM sainyaM hanyamAnaM nirIkSya sH| saMdideza mahAbAhurbhImavegAn durAsadAn / rAkSasAna paJca sAhasrAn smressvnivrtinH||1|| te zUlaiH paTTizai khaGgaiH zilAvarSamairapi / zaravarSeravicchinnaM vavRSustaM smnttH||2|| sa drumANAM zilAnAM ca varSa prANaharaM mahat / pratijagrAha dharmAtmA rAghavastIkSNasAyakaiH // 3 // vizeSaNam, vicitreriti zUlAdivizeSaNam, nAnAvidhairiti cAmarAdivizeSaNam, pUrvoktairatervikarNAi ata eva bhayaGkarA'bhUditi yojanA / etAvatA granthena rAmazaraprabhAvAtizayo drshitH| asmin sarge pnycctvaariNshcchokaaH||42-45|| iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne paJcaviMzaH sargaH // 25 // atha dUSaNapramukhasarvasainyavinAzaH SaDaviMze-dUSaNastvityAdyardhatrayamekaM vAkyam / nirIkSya ceti khinna / zvetyarthaH / bhImavegAna bhayaGkaradhAvanAn ata eva durAsadAn / paJcasahasrAnityanena paJcasAhasrI pUrva iteti vyajyate // 1 // ta iti / taM rAmam ||2||s iti / prANaharama anyeSAmiti zeSaH / pratijagrAha pratirurodha / dharmAtmetyanena kuuttyodhitvvyudaasH||3|| soSNISaiH ziroveSTanasahitaiH // 42-45 // iti zrImahe zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM paJcaviMzassargaH // 25 // 1 // taM rAmam // 2 // sa rAghavaH sa0-pazcasAhasAn "zatamAnaviMzatika-" ityaN / sahasANIti vaktavye yAsAhalAniti kathanaM tena mahalaiH assAhitAssAhasrAstAna, kuzalapuruSasahitAniti yAvat / "halo mUleM vidUSake" iti saMsArAvartaH // 1 // For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vA.rA.bhU. 66 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nimIlita ivarSabha ityanena zaravarSepi nirvyathatvamanAyAsatvaM ca dyotyate // 4 // krodhasamAviSTa iti rAma iti zeSaH / pradIpta iva tejaseti taMjoyukta tvena pradIpta iva sthita ityarthaH / sahadUSaNaM dUpaNasahitam / dUSaNaH kharasya senApatiH // 5 // 6 // tata iti / caturbhiriti zarairityanuSaGgaH // 7 // haveti / tadrakSaH dUSaNaM vakSasi vivyAdheti sambandhaH // 8 // parito hanyate'neneti pariSaH tam / paTTeH bandhanaiH / paravasokSitaM zatrumedassiktam / pratigRhya ca tadvarSaM nimIlita ivarSabhaH / rAmaH krodhaM paraM bheje vadhArthaM sarvarakSasAm // 4 // tataH krodhasamAviSTaH pradIpta iva tejasA / zarairavAkiratsainyaM sarvataH sahadUSaNam // 5 // tataH senApatiH kruddho dUSaNaH zatrudUSaNaH / zarairazanikalpaistaM rAghavaM samavAkirat // 6 // tato rAmaH susaMkruddhaH kSureNAsya mahaddhanuH / ciccheda samare vIra caturbhizcaturo hayAn // 7 // hatvA cAzvAna zaraistIkSNairardhacandreNa sAratheH / ziro jahAra tadrakSastribhirvivyAdha vakSasi // 8 // sa cchinnadhanvA viratho hatAzvo hatasArathiH / jagrAha girizRGgAbhaM parighaM romaharSaNam // 9 // veSTitaM kAJcanaiH padvairdevasainyapramardanam / AyasaiH zaGkabhistIkSNaiH kIrNa paravasokSitam // 10 // vajrAzanisamasparza paragopuradAraNam // 11 // taM mahoragasaGkAzaM pragRhya parighaM raNe / dUSaNobhyadravadrAmaM krUrakarmA nizAcaraH // 12 // tasyAbhipatamA nasya dUSaNasya sa rAghavaH / dvAbhyAM zarAbhyAM ciccheda sahastAbharaNau bhujau // 13 // "hRnmedastu vapA vasA " ityamaraH / vajrAzanisamasparza vajraM vajrAkhyaratnam / azaniH vajrAyudham tadubhayasadRza kAThinyam / paragopuradAraNaM pareSAM zatrUNAM yat gopuraM puradvAraM tasya dAraNaM bhedakam / "puradvAraM tu gopuram " ityamaraH // 9-12 // tasyeti / abhipatamAnasya abhipatataH / pratijagrAha avarurodha // 1- 10 // vajrAzanisamasparza vrajati yAtyeva na pratihanyata iti vajrama, aznAti zatrujIvinamityazaniH / tadubhayasamasparzam // 11- 13 // TI0-paravasokSitaM vasAnam // 10 // paragopuradAraNaM surapuradvAramedakam // 11 // For Private And Personal Use Only TI. A. kAM. sa0 26 // 66 // Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sahastAbharaNAvityanena zauryavirudavattvaM lakSyate // 13 // raNamUrdhani chintrahastasya tasya dUSaNasya bhraSTaH istAccyutaH mahAkAyaH mahApramANaH pariSaH zakadhvaja ivAgrataH papAtetyanvayaH // 14 // sa iti / karAbhyAM saha ppaatetynvyH| manasvI dhiirH||15||tmiti / apUjayan astuvan // 16 // 17 // bhraSTastasya mahAkAyaH papAta raNamUrddhani / parighazchinnahastasya zakradhvaja ivAgrataH // 14 // sa karAbhyAM vikI rNAbhyAM papAta bhuvi duussnnH| viSANAbhyAM vizIrNAbhyAM manasvIva mahAgajaH // 15 // taM dRSTvA patitaM bhUmau dUSaNaM nihataM raNe / sAdhusAdhviti kAkutsthaM sarvabhUtAnyapUjayan // 16 // etasminnantare kruddhAtrayaH senaagryaayinH| saMhatyA bhyadravana rAma mRtyupAzAvapAzitAH // 17 // mahAkapAlaH sthUlAkSaH pramAthI ca mahAbalaH / mahAkapAlo vipulaM zUlamudhumya raaksssH| sthUlAkSaH paTTizaM gRhya pramAthI ca parazvadham // 18 // dRSTvaivApatatastUrNa rAghavaH sAyakaiH zitaiH / tIkSNAgraiH pratijagrAha samprAptAnatithIniva // 19 // mahAkapAlasya zirazciccheda prmessubhiH|asngkhyyaistu bANaudhaiH pramamAtha pramAthinam // 20 // sa papAta hato bhUmau viTapIva mahAdrumaH / sthUlAkSasyAkSiNI tIkSNaiH pUrayAmAsa sAyakaiH // 21 // dUSaNasyAnugAn paJcasAhasrAna kupitaH kSaNAt / bANauSaiH paJcasAhasrairanayadyamasAdanam // 22 // dUSaNaM nihataM dRSTvA tasya caiva padAnugAn / vyAdideza kharaH kruddhaH senAdhyakSAn mahAbalAn // 23 // ayaM vinihataH saGkhye dUSaNaH spdaanugH| mahatyA senayA sAdha yudhvArAmaM kumAnuSam // 24 // rAtrInevAha-mahAkapAla iti / kaH kimAyudhaM gRhItvA'bhyadravadityavAha-mahAkapAla iti // 18 // dRSTveti / zitaiH zANollIH / pratijagrAha teSu bANA narpayAmAsetyarthaH / yathA gRhaM prAptAnatithInupacAraiH pratigRhNAti tathetyarthaH // 19 // pratijagrAhetyuktaM vivRNoti-mahAkapAlasyetyAdinA / pramamAtha cUNIMcakAretyarthaH // 20 // cUrNazarIratve dRSTAntatayoktaM viTapIti // 21-23 // ayamiti / hanadhvaM prata // 24 // 25 // chintrahastasya tasyAmataH paridhaH papAtetyanupajyate // 15 // 15 // apUjayan astuvana // 16 // saMhatya militvA // 17-21 // pavasAharaNirityadhyAhAryam // 22-28 // sa0-mAnuSaM ko bhUmau manabhyAkAra prAptam // 24 // For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 67 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir senAdhyakSAne vAha- iyaMnagAmItyAdinA // 26-28 // tata iti / vajraM vajramaNiH / tejasvI rAma iti zeSaH // 29 // sadhUmA ityanena dahanonmukha tvaM vyajyata itynggaaraavsthaavyaavRttiH| vajrA iveti "vajramastriyAm" ityubhayaliGgo vajrazabdaH // 30 // rakSasAmiti / karNinA karNAkAra zarIreNa // 31 // chinnaM khaNDitam / zastrairnAnAvidhAkArairhanadhvaM sarvarAkSasAH / evamuktvA kharaH kruddho rAmamevAbhidudruve // 25 // zyenagAmI pRthugrIvo yajJazatruvihaGgamaH / durjayaH karavIrAkSaH paruSaH kAlakArmukaH // 26 // meghamAlI mahAmAlI sarpAsyo rudhirAzanaH / dvAdazaite mahAvIryA balAdhyakSAH sasainikAH // 27 // rAmamevAbhyavartanta visRjantaH zarottamAn // 28 // tataH pAvaka saGkAzairhemavajJavibhUSitaiH / javAna zeSaM tejasvI tasya sainyasya sAyakaiH // 29 // te rukmapuGgA vizikhAH sadhUmA iva pAvakAH / nijaghnustAni rakSAMsi vajrA iva mahAdrumAn // 30 // rakSasAM tu zataM rAmaH zatenaikena karNinA / sahasraM ca sahasreNa jaghAna raNamUrdhani // 31 // bhinnavarmAbharaNAzchinnabhinnazarAsanAH / nipetuH zoNitAdigdhA dharaNyAM rajanIcarAH // 32 // tairmuktakezaiH samare patitaiH zoNitokSitaiH / AstIrNA vasudhA kRtsnA mahAvediH kuzairiva // 33 // kSaNena tu mahAghoraM vanaM nihatarAkSasam / babhUva nirayaprakhyaM mAMsazoNitakardamam // 34 // caturdazasahasrANi rakSasAM bhIma karmaNAm / hatAnyekena rAmeNa mAnuSeNa padAtinA // 35 // tasya sainyasya sarvasya kharaH zeSo mahArathaH / rAkSasUstrizirA zcaiva rAmazca ripusUdanaH // 36 // zeSA hatA mahAsattvA rAkSasA raNamUrdhani / ghorA durviSahAH sarve lakSmaNasyAgrajena te // 37 // bhinnaM vidAritam / AdigdhAH AliptAH // 32 // tairmukteti raNAgrapatitatvAtizayAtkuzasAmyoktiH // 33 // nirayaprakhyaM narakatulyam / mAMsazoNitaiH kRtaH kardumaH paGko yamya tattathA // 34 // mAnuSeNa RjunA / padAtinA vAhanarahitenetyadbhutoktiH // 35 // sainyasya yuddhapravRttasya ato rAmasyApi tatrAntarbhAvaH / kharAditrayaM zeSaH avaziSTAMza ityarthaH / zeSAH sarve rAkSasA hatA ityanvayaH / mahAsattvA ityAdivizeSaNairmahArathA eva hatAH, kSudrAH kecana tejasvI rAma ityanujyate / / 29-38 / / For Private And Personal Use Only TI. A. kA~ sa0 26 // 67 // Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bhIrakho na hatA iti gamyate / ata evottarasarge hatazeSA iti vakSyati / lakSmaNasyAgrajeneti rAmasya viSNva(zabhAktvenAdhikabalatvoktiH // 36 // 37 // bhImabalaM bhImasainyam / udyatAzaniH udyatavajaH // 38 // iti zrIgovindarAja zrIrAmAyaNa ratname* AraNyakANDavyAkhyAne paiviMzaH sargaH // 26 // tatastu tadbhImabalaM mahAhave samIkSya rAmeNa hataM balIyasA / rathena rAmaM mahatA kharastadA samAsasAdendra ivodyatA zaniH // 38 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe SaiviMzaH sargaH // 26 // kharaMtu rAmAbhimukhaM prayAntaM vaahiniiptiH| rAkSasanizirA nAma sannipatyedamabravIt // 1 // mAM niyojaya vikrAnta sannivartasva sAhasAt / pazya rAmaM mahAbAhuM saMyuge vinipAtitam // 2 // pratijAnAmi te satyamAyudhaM caahmaalbhe| yathA rAmaM vadhiSyAmi vadhArha sarvarakSasAm // 3 // ahaM vAsya raNe mRtyureSa vA samare mama / vinivRtya raNotsAhAnmuhUrta prAzniko bhava // 4 // prahRSTho vA hate rAme janasthAnaM prayAsyasi / mayi vA nihate rAmaM saMyugAyopayAsyasi // 5 // vizira-zirasA chedadRSTAntena svasevinAm / duHkhatrayanihantAraM lakSmaNAgrajamAzraye // kharaM tviti / vAhinIpatiH senaaptiH| sannipatya samIpamAgatye tyarthaH // 1 // sAhasAt yuddhAbhimukhyalakSaNAt / vinipAtitamiti mytishessH||2||aalbhespRshaami / pratijJAprakAramAha yatheti / sarvarakSasAM sarvarakSobhiH // 3 // mRtyuH mArayitA / prAgnikaH jyaapjynirnnaaykH|| 4 // prahRSTe garviSThe / saMyugAya yuddhaM kartum / "kriyArthopapadasya ca karmaNi sthAninaH" iti| iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM SaDviMzaH sargaH // 26 // kharamiti / sannipatya Agatya // 1 // 2 // AyudhamAlabhe spRzAmIti // 3 // tasyAvadhyatvaM jJAtvAha eSa veti / mAnika: jayApajayanirNAyakaH / saptaviMze sarge mAM niyojayetyAdisArdhazlokacatuSTayasya / vAstavArthastu-he khara ! saMyuge rAmaM ca tena vinipAtitaM sainyaM ceti zeSaH / pazya atastvaM sAhasAnivartasva mAM niyojaya / tarhi tvaM taM haniSyasi kim ? tabAha pratijAnAmItyAdi / sarvarakSasAM vadhArtha sarvarakSasAM hantAramityarthaH / rAmaM yathA yathAvat / ahaM pratijAnAmi sampam jAnAmItyarthaH / ataH taM vadhiNyAmIti sarvamAyudhamAlabhe ahiSyAmi kevalamityarthaH / hantumazakyazvedanena kim ? tatrAha-ahamiti / asya rAmasya ahaM vA raNe mRtyuH, kintu eSa vA eSa rAma eva / samare mama manyuH atastvaM mahotsAhAdvinivartasva muhUrta prAzniko bhaveti sambandhaH // 4 // prahRSTa iti / praSTo vAhata ityatra ahata iti padacchedaH / rAme For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sa027 bA.rA.bhU. caturthI // 5 // mRtyulobhAt mRtyunA kRto lobho yuddhalobhastasmAt / prasAditaH nivartita iti yAvat / yuddhaya yuddhaM kuru / anujJAtaH khareNeti zeSaH M.A.ko. // 68 // trizarA iti siddham // 6 // trizirAzceti cakAro na smuccyaarthH||7||shraa eva dhArAH AsArAH tAsAM samUhAn / jalArdrasyeti / dundubhizabdaH puNlinggH| "bherI strI dundubhiH pumAn " ityukteH / dundubheH dundubhinAdasya / jalAIsyetyanenAsya hInasvaratvamuktam / / 8 // dhanuSA sAyakAn vidhUnvan / kharastrizirasA tena mRtyulobhAtprasAditaH / gaccha yuddhayetyanujJAto rAghavAbhimukho yayau // 6 // trizirAzca rathenaiva vAjiyuktena bhAsvatA / abhyadravadraNe rAmaM trizRGga iva parvataH // 7 // zaradhArAsamUhAn sa mahAmegha ivotsRjan / vyasRjatsadRzaM nAdaM jalArdrasya tu dundubheH||8|| AgacchantaM trizirasaM rAkSasaM prekSya rAghavaH / dhanuSA pratijagrAha vidhUnvan sAyakAn zitAn // 9 // sa samprahArastumulo rAmatrizirasormahAna / babhUvAtIva balinoH siMha kuJjarayoriva // 10 // tatanizirasA bANairlalATe tADitastribhiH / amarSI kupitorAmaH saMrabdhamidamabravIt // 1 // aho vikramazarasya rAkSasasyedRzaM balam / puSpairiva zarairyasya lalATe'smi parikSataH // 12 // mamApi pratigRhNISva / zarAMzcApaguNacyutAn / evamuktvA tu saMrabdhaH zarAnAzIviSopamAn / trizirovakSasi kruddho nijaghAna caturdaza // 13 // kampayan, muJcanniti yAvat // 9 // samprahAro yuddham // 10 // saMrabdhaM sakopamityarthaH / loke kazcitkupito'pi vacanena kopana prakaTayati, ayaM tu prakaTa KAyatIti bhAvaH // 11 // aho ityAdi vynggyoktiH| vikramaH parAbhibhavanaM tatra zUrasya samarthasyetyarthaH / IdRzamityasyaiva vivaraNam puSpairivetyardham / lalATe svalalATe / lalATe svalpApi kSatirvAdhikA bhavati sApi nAstIti sUcayituM puSpataulyam / cApaguNaHcApamaurvI / saMrabdhaH sannevamuktvA kruddho nija ahate sati me mayi ca nihate sati praSTastvaM rAma prati saMyugAyopayAsyAsa / athavA janasthAna vA prayAsyasIti smbndhH| prasAditaH praarthitH| yudhya yuddha kuruSva // 5 // 6 // trizirApItyatrAkAralopazcAndasaH // 7 // vyasRjaditi / dundubherdundubhinAdasya sadRzaM nAdaM vyasRjat akarot // 8-11 // sopahAsaM vacana / " mIdRzaM vikramasadRzam balaM tasyaivAviSkaraNam / puSpaiH svalpA pIDA bhavati tvaccharaistAdRzI pIDApi nAstIti bhAvaH // 12 // 13 // For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie ghAnetyanvaH // 12 // 13 // sannataparvabhiH RjuprvbhiH| vAjinaH vegvtH||14|| rathopasthe rathoparibhAge // 15 // itarathAt itaiyasAravikarayAt / / zahadaye vakSasi vibhedetyanvayaH / jaGaH nishcessttH||16|| 17 // pUrva patitaH zirobhiH hetubhiH svayaM nyapatat // 18||khrsNshryaaH khrsevkaaH|| 19 // 20 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAlyAne AraNyakANDavyAkhyAne saptaviMzaH sargaH // 27 // caturbhisturagAnasya zaraiH sannataparvabhiH |nypaatyt tejasvI caturastasya vAjinaH // 14 // aSTabhiH sAyakaiH sUtaM rathopasthe nyapAtayat / rAmazciccheda bANena dhvajaMcAsya samucchritam // 15 // tato hatarathAttasmAdutpatantaM nizAcaram / bibheda rAmastaM bANairhRdaye so'bhavajjaDaH // 16 // sAyakaizcAprameyAtmA sAmarSastasya rakSasaH / zirAMsyapAtayadrAmo vegavadbhistribhiH zitaiH // 17 // sa bhUmau rudhirodArI raambaannaabhipiidditH| nyapatat patitaiH pUrva svazirobhirnizAcaraH // 18 // hatazeSAstato bhagnA rAkSasAH khrsNshryaaH| dravanti sma na tiSThanti vyAghratrastA mRgA iva // 19 // tAn kharo dravato dRSTvA nivartya ruSitaH svayam / rAmamevAbhidrAva rAhuzcandramasaM yathA // 20 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe saptaviMzaH sargaH // 27 // nihataM dUSaNaM dRSTvA raNe trizirasA saha / kharasyApyabhavat trAso dRSTvA rAmasya vikramam // 1 // mahAmohasahAyasya darpasyAzrayanigraham / vyakta kharopakaraNaM hantAraM rAmamAzraye // nihatamityAdi / nihataM dUSaNaM dRSTvA rAmasya vikramaM ca dRSTvA / sanataparvabhiH sAnvIkRtaparvabhiH / vAjinaH vegavataH iti turaGgavizeSaNam // 14 // tasya staM rathopasthAta iti pAThaH / rathoparibhAgAThyapAtayaditi sambandhaH // 15 // jahaH nizceSTaH // 16 // 17 // pUrva patitaH ziromiH hetubhiH svayaM nyapatat // 18 // kharasaMzrayAH kharasevakAH // 19 // 20 // iti zrImahezvaratIrthaviracitAyA~ zrIrAmAyaNatatvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM saptaviMzaH sargaH // 27 // 1 // TI-nanu, kharaH zeSo mahArathaH / nizirAva rAmazcetyuktam, kathamidAnI itazeSA iti / ucyate-tatra prathAneSu trayo'vaziSTA rati munerabhiprAyaH // 19 // sa-nivArya nivartayitvA / ruSitaH ruSTaH // 20 // For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyarmandir bA-rA.bha. sthitasya kharasya trAso'bhavaditi yojanA // 1 // rakSasAM sambandhi rAkSasam / trizirodUSaNau hatAvityanupaGgaH / balaM sainyaM hatabhUyiSThaM hatapravara TI.A.kI rAkSasaM caturdazasahasrasayAkAH pradhAnA hatAH avaziSTaM sainyaM prekSyetyarthaH / vimanAH vigatagarvAvasthaM mano yasya sa tathA // 2 // 3 // balavadatyantaMsa.28 nArAcAn / "prakSveDanAstu nArAcAH" ityamaraH / raktabhojanAniti raktarUpitatvena raktabhojanatvavyapadezaH / AzIvipAniva sAniva sthitAn // 4 // sa dRSTvA rAkSasaM sainyamaviSahyaM mahAbalaH / hatamekena rAmeNa trizirodUSaNAvapi // 2 // tadvalaM hatabhUyiSThaM vimanAH prekSya rAkSasaH / AsasAda kharo rAmaM namucirvAsavaM yathA // 3 // vikRSya balavaccApaM nArAcAn raktabhojanAn / kharazcikSepa rAmAya kruddhAnAzIviSAniva // 4 // jyAM vidhUnvan subahuzaH zikSayAstrANi darzayan / cakAra samare mArgAna zarai rathagataH kharaH ||5||s sarvAzca dizo bANaiH pradizazca mahArathaH / pUrayAmAsa taM dRSTvA rAmopi sumaha ddhnuH||6||s sAyakairdurviSahaiH ssphulinggrivaagnibhiH| nabhazcakArAvivaraM parjanya iva vRSTibhiH // 7 // tadvabhUva zitairbANaiH khararAmavisarjitaiH / paryAkAzamanAkAzaM sarvataH zarasaGkulam // 8 // zarajAlAvRtaH sUryo na tadA sma prakAzate / anyonyavadhasaMrambhAdubhayoH saMprayuddhayatoH // 9 // zikSayA dhanurvedazikSApATavena / jyAM vidhunvan astrANi darzayan, anuprayogapATavaM darzayanityarthaH / samare zaraiH mArgAn nAnAprakArAMzcakAra // 5 // 3 rAmo'pi taM dRSTvA bANeH sumahaddhanuH sarvA dizaH pradizazca puuryaamaasetynvyH||6||sH rAmaH avivaraM nIrandham ||7||paakaashN paritaH sthitamAkAzam, khara rAmayozcatuHpAcavAMkAzamityarthaH / sarvataH sarvatra / anAkAzam anavakAzaM babhUva // 8 // zaramAleti / saMrambhAt kopAt / "saMrambhaH saMbhrame kope" vizirodUSaNAvapi hatau dRSTvA bAso'bhavadityanuSajyate // 2 // 3 // hatabhUSiSThama alpAvaziSTam // 4 // zikSayA dhanurvidyAbhyAsena / mArgAn zarasavAtaprakSepaNAdi / prakArabhedAn // 5 // sa kharaH bANairdizaH pUrayAmAseti yojanA // 6 // sa rAmaH sAyakaiH nabhaH avivaraM nIrandhaM cakAreti sambandhaH // // paryAkAzaM paritovarta mAnamAkAzam / anAkAzaM niravakAzaM babhUva / tatra hetuH zarasaGkulamiti // 8 // ubhayoH saMprayuddhacatossatoH // 9-11 // sa0-mArgAn zarasavAtaprakSepaNAdiprakAramedAn / sthagata ityanena rAmasya padAtitvepyasya sthagatatvamanyAvyaniti sUcapati // 5 // zaratakulam udakasAlamitra // 8 // For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyarmandie ityamaraH / ubhayoH zarajAlAvRta ityanvayaH // 9 // totraiH gajazikSaNayaSTibhiH // 10 // 11 // hantAramiti / kharaH sarvasainyahananaparizrAntamapi rAma pauruSe paryavasthita mahAsattvaM mene / yadA uktavizeSaNaM rAmaM parizrAntaM mene // 12 // tamiti / nodvijate nAcalat / kSudramRgaM zazam // 13 // pataGga ityanena amRtvA anivRttirucyate // 14 // muSTideze muSTivandhanasamIpadeze / mahAtmana ityanena bhuSTideze patato bANasya pariharaNasAmarthya vyjyte| tato nAlIkanArAcaistIkSNAgrezca vikarNibhiH / AjaghAna kharo rAmaM tocairiva mahAdvipam // 10 // taM rathasthaM dhanu ppANiM rAkSasaM paryavasthitam / dadRzuH sarvabhUtAni pAzahastamivAntakam // 7 // hantAraM sarvasainyasya pauruSe parya vasthitam / parizrAntaM mahAsattvaM mene rAmaM kharastadA // 12 // taM siMhamiva vikrAntaM siMhavikrAntagAminam / dRSTvA nodijate rAmaH siMhaH kSudramRgaM yathA // 13 // tataH sUryanikAzena rathena mahatA kharaH / AsasAda raNe rAmaM pataGga iva pAvakam // 14 // tato'sya sazaraM cApaM muSTideze mahAtmanaH / kharazcicched rAmasya darzayan pANilAghavam // 15 // sa punastvaparAn sapta zarAnAdAya varmaNi / nijaghAna kharaH kruddhaH zakrAzanisamaprabhAna // 16 // tatastatmahataM bANaiH kharamuktaH suparvabhiH / papAta kavacaM bhUmau rAmasyAdityavarcasaH // 17 // tataH zarasahasreNa rAmamapratimauja sam / ardayitvA mahAnAdaM nanAda samare kharaH // 18||s zarairarpitaH kruddhaH sarvagAtreSu rAghavaH / rarAja samare rAmo vidhUmo'giriva jvalan // 19 // lAghavaM zaibhyaM ciccheda rAmasya kiMcicchrAntatvenAnavadhAnAditi bhaavH||15|| pANilAghavamevAha-sa punarityAdinA / pamaNi nijadhAna avadArayati sma 16 // Adityavarcasa ityanena kavacapatanAnantaraM prakAzamAnatejovizeSa ucyate // 17 // 18 // arpitaH sNyuktH| vidhUma ityanena jvaalaadhikymucyte||19 kharaH svasainyasya hananena parizrAntamapi rAma tathA pauruSe paryavasthitaM mahAsatvaM mene iti sambandhaH // 12 // taM kharam / kSudramaga hariNAdikam // 13-15 // varmaNi | sA-mahAsayamAri rAmaM paribhAta mene / anena amasyUyate // 12 // For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir cA.rA.bha. // 7 // gambhIranidiM gambhIradhvanikaM dhanuH riporantAya nAzAya sajyaM cakAretyanvayaH // 20 // yattaditi prasiddhayatizayavAcI / maharSiNA agastyanaTI .A.kA. atisRSTaM dattam / samabhidhAvata samabhyadhAvata // 21 // sannataparvabhiH RjuprvbhiH||22|| sa iti / darzanIyaH rmyH| AjJayA zApena / utprekSeyam // 23 // sa.28 mAtaGga gajam / tomareH gajazikSAdaNDeH / caturbhirityatra vIpsA bodhyA / bahubhirityanuvAdAt // 24 // 25 // sa dhanuriti / parameSvAsaH utkRSTazarA tato gambhIranidiM rAmaH zatrunibarhaNaH / cakArAntAya sa ripoH sajyamanyanmahaddhanuH // 20 // sumahadvaiSNavaM yattadati sRSTaM mhrssinnaa| varaM tadanurudyamya kharaM samabhidhAvata // 21 // tataH kanakapukhaistu zaraiH sannataparvabhiH / bibheda rAmaH saMkruddhaHkharasya samare dhvajam // 22 // sa darzanIyo bahudhA vikIrNaH kaanycndhvjH|jgaam dharaNIMsUryo devatAnAmivA jJayA // 23 // taM caturbhiH kharaH kruddho rAma gAtreSu mArgaNaiH / vivyAdha yudhi marmajJo mAtaGgamiva tomaraiH // 24 // sa rAmo bahubhirbANaiH kharakArmukanissRtaiH / viddho rudhirasiktAGgo babhUva ruSito bhRzam // 25 // sa dhanurdhanvinAM zreSThaH pragRhya paramAhave |mumoc parameSvAsaHSada zarAnabhilakSitAn // 26 // zirasyekena bANena dvAbhyAM bAhvorathAdayat / tribhizcandrArdhavaktraizca vakSyasyabhijaghAna ha // 27 // tataH pazcAnmahAtejA nArAcAna bhAskaropamAna / jighAMsU rAkSasaM kruddhatrayodaza samAdade // 28 // tato'sya yugamekena caturbhizcaturo hayAn / SaSTena tu ziraH saGkhye kharasya rathasAratheH // 29 // sanaH / abhilakSitAn prasiddhAn // 26 // SaNNAM viniyogaprakAramAha-zirasItyAdinA / dvAbhyAmiti bAhvoriti ekaikasya bAhorekaikenetyarthaH / candrArdhavaH ardhacandrAkAramukharityarthaH // 27 // tata iti / trayodaza nArAcAn samAdada ityanvayaH / antimapAde-trayodaza zarAn zitAniti pAThe mumoceti kiyAdhyAhAryA // 28 // trayodazAnAM viniyogamAha-tatosyetyAdinA / chittvetyuttaratra sthitA kiyA sarvatra sambadhyate / triveNurnAma rathamukhasyo kavace // 16-19 // nidi zabdam // 20 // sumaharSiNA agastyena / atisRSTaM dattam // 21-25 // amilakSitAna zreSThAn // 26 // 27 // nArAcAn atra pramumocetikriyA adhyAhAryA // 28 // trayodazabANAnAM saptasu yugAdilakSyeSu viniyogamAha-tata iti / triveNurnAma rapamukhasthAvayaSavizeSaH / chittvetyuttarava sthitA sa0-devatAnA sottamAnA hariNAmaharANAM bhAjayA sUryaH astasamaye dharaNImiva dhvajo jagAmetyarthaH // 23 // virasitAGgaH tAdabhUvetyarthaH // 21 // abhilalitAn hAtasAmAn // 26 // - ghA // 70 // - For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir yugAdhAradaNDaH / prahasanniva lIlayetyarthaH // 29-31 // avaplutya rathAt samullaGghaya // 32 // tatkarma kharabhaGgakarma / apUjayan astuvan / samatya samUhI bhUya / sametAH aagtaaH|| 33 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne aSTAviMzaH sargaH // 28 // tribhitriveNuM balavAna dvAbhyAmakSaM mahAbalaH / dvAdazena tu bANena kharasya sazaraM dhanuH // 30 // chittvA vajanikAzena rAghavaH prahasanniva / trayodazenendrasamo vibheda samare kharam // 31 // prabhagnadhanvA viratho hatAzvo htsaarthiH| gadA pANiravaplutya tasthau bhUmau kharastadA // 32 // tatkarma rAmasya mahArathasya sametya devAzca maharSayazca / apUjayan prAJjalayaHprahRSTAstadA vimAnAgragatAH sametAH // 33 // ityAre zrIrAmA0zrImadAraNyakANDe assttaaviNshHsrgH||28|| kharaM tu virathaM rAmo gadApANimavasthitam / mRdupUrva mahAtejAH paruSaM vAkyamabravIt // 1 // gajAzvarathasambAdhe bale mahati tiSThatA / kRtaM sudAruNaM karma sarvalokajugupsitam // 2 // udvejanIyo bhUtAnAM nRzaMsaH pApakarmakRt / trayANAmapi lokAnAmIzvaro'pi na tiSThati // 3 // karma lokaviruddhaM tu kurvANaM kssnndaacr| tIkSNaM sarvajano hanti sarpa duSTamivAgatam // 4 // ahaGkArasya hInasya vyaktAM zaktimiva sthitAm / gadA kharasya nirbhiya rAjantaM rAmamAzraye // sarvasAdhanavaikalyena kharasyAnukUlyamapi bhavediti tacittaparIkSArthamAha-kharaM tvityAdinA / mRdupUrva nyAyAvalambanenoktam / paruSa marmohATanarUpatvAt // 1 // tiSThatA adhipatitvena tiSThatetyarthaH // 2 // mRdupUrvatvasiddhaye lokanyAyamAha-uddhejanIya iti / uddhejanIyaH uddhejakaH / nRzaMso ghAtukaH evaMvidho lokAnAmIzvaropi na tiSThati na jIvet kiM punarbhavAddaza iti bhAvaH // 3 // sarvajana iti dayAlurapIti bhAvaH // 4 // kriyA sarvatra sambandhyate (triveNubalavAniti pAThaH) // 29-32 // rAmasya tatkarma sametya dRSTvA devAdayastam apUjayana, namaskArastutyAdibhiratoSayannitparyaH Kalu 33 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatatvadIpikAkhyAyAmAraNyakANDavyAkhyAyAmaSTAviMzaH sargaH // 28 // kharamiti / mRdupUrva muktipUrvam / paruSaM karNakaThoramityarthaH // 1 // bale tiSThatA balaviSayasvAmitvena tiSThatA tvayetyarthaH // 2 // bhUtAnAmudvejanIyaH udvegkrH| nRzaMsaH ghAtukA evaMvidhava For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir cA.rA.bha. lobhAta labdhasya tyAgAsahiSNutayA / kAmAt apUrvalAbhecchayA na budhyate na pazcAttApaM krotiityrthH| bhraSTaH aishvryaaissttH| tasya krmnnH| antaM phalam sI.A.kA. // 71 // pazyati anubhavati / kathamiva ? karakAt brAhmaNIva karakAH varSAMpalAH / "varSAMpalastu karakaH " ityamaraH / tAnattIti karakAt / brAhmaNI rakta sa. 29 pucchikA / " brAhmaNI raktapucchikA " iti nighaNTuH / tasyAstadbhakSaNaM viSabhakSaNavanmArakamiti prasiddhiH / yathA brAhmaNI svamArakaM karma svayameva / lobhAt pApAni kurvANaH kAmAdA yo na budhyate / bhraSTaH pazyati tasyAntaM brAhmaNI karakAdiva // 5 // vasato daNDakAraNye tApasAn dharmacAriNaH / kinnu hatvA mahAbhAgAn phalaM prApsyasi rAkSasa // 6 // na ciraM pApakarmANaH krUrA lokjugupsitaaH| aizvaryaM prApya tiSThanti zIrNamUlA iva drumAH // 7 // avazyaM labhate jantuH phalaM pApasya krmnnH| ghoraM paryAgate kAle drumAH puSpamivArtavam // 8 // karoti tathA tvamapItyarthaH // 5 // kiM pApaM mayA kRtamityatrAha-vasata iti // 6 // nanu tAI kathaM pApino'pi bahavo jIvantItyatrAha-na ciramiti / kevalapApino janmAntare phalaM bhuJjate, krUrAstu puNyalezena aizvaryaM prApyApi na ciraM tiSThanti, kSiprameva vinazyantItyarthaH // 7 // pApasya kartA jantuH / / kAle prApte avazyaM ghoraM duHkharUpaM phalaM labhate / RtulakSaNe kAle paryAgate prAse ArtavaM tattadRtuprAptaM puSpamiva // 8 // lokAnAmIzvaraH indropi na tiSThati, cirakAlamiti zeSaH / kiNpunrbhvaanityrthH||3||4|| amAptasya prAptyAzA kAmaH, mAptaparyAzA lobhaH / tasya pApasya antaM nAzarUpaM paripAkamiti yAvata / pazyati pApaphalamanubhavatItyarthaH / kimiva ! bAmagI karakAdiva karakA ghanopala: tAnattIti karakAta, puMlliGgopyasti / brAhmaNI raktapucchikeva / raktapucchikAyAH karakA viSamiti prasiddhiH raktapucchikA ghanopalaM nigIrya kSagena miyate, tadvattvamapi mayA vinshytiityrthH||5||6|| pApakarmANaH pUrvapuNyenezvarya prApyApi na ciraM tiSThanti kSiprameva nazyantItyarthaH // 7 // pApasya kartA kAle pApaphalAnubhavakAle prApte avazyaM ghoraM duHkharUpaM phalaM | KOT TIkA-raktapurichakAyAH karakA vidhamiti prasiddhiH / tathA ca kAmalobhAbhyA pApAni kurmANo yaH pApaphalaM na jAnAti sa tu kAlAntare dehAaSTaH san kAmalobhAbhyAM sazitapApaspa phaLamanubhavati / yathA raka pucchikA svazarIrasaukSyArtha varSoMpalaM nitIrtha kSaNena siyate tadvatvamapi nazyasIti bhAvaH // kataka-evaM yaH karmakaraNakAle nAzakamidamiti na buddhapate tasya tatkarmaprAptam mantaM mAze loko haTasman // 1 // pazyatItyarthaH / sa-pApAni kurvANaH yaH aTAna budhyate mayedaM kRtamiti saH tasya pApasya sakAzAt antaM svanAzaM pazyati / kasmAtketra ? karakAhANI! "vopalastu karakA " ityamara yAnAvasare " varSApalatu karakA karakopi ca dRzyate " iti bhAnudIkSitAbhidhAnAtkarakazabdaH pRzizopyasti // 5 // For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir nacirAdityekaM padam / avilambenetyarthaH / atra puruSa iti zeSaH / pApAnAm atyutkaTAnAmityarthaH // 9 // evaM mRdupUrvamuktvA paruSamAhapApamityAdinA / AsAditaHprApto'smi / Agamane hetumAha rAjJeti // 10 // mayA muktAH zarAH tvAM vidArya nipatiSyanti pravekSyanti / yathA pannagAH sarpAH valmIkaM pravizanti tathA // 11 // tAnanugamiSyasIti pApinAmapi samare hatAnAM - svargasambhavAditi bhAvaH // 12 // nirayasthaM narakasadRzaM duHkhaM nacirAta prApyate loke pApAnAM karmaNAM phalam / saviSANAmivAnnAnAM bhuktAnAM kSaNadAcara // 9 // pApamAcaratAM ghoraM lokasyApriyamicchatAm / ahamAsAdito rAjJA prANAna hantuM nizAcara // 10 // adya hi tvAM mayA muktAH zarAH kAJcanabhUSaNAH / vidArya nipatiSyanti valmIkamiva pannagAH // 11 // ye tvayA daNDakAraNye bhakSitA dharmacAriNaH / tAnadya nihataH saGghaye sasainyo'nugamiSyasi // 12 // adya tvAM patitaM bANeH pazyantu paramarSayaH / nirayasthaM vimAnasthA ye tvayA hiMsitAH purA // 13 // prahara tvaM yathAkAmaM kuru yatnaM kulAdhama / adya te pAtayiSyAmi zirastAlaphalaM yathA // 14 // evamuktastu rAmeNa kruddhaH saMraktalocanaH / pratyuvAca kharo rAmaM prahasan krodhmuunychitH|| 15||praakRtaan rAkSasAna hatvA yuddhe dazarathAtmaja / AtmanA kathamAtmAnamaprazasyaM prazaMsasi // 16 // vikrAntA balavanto vA ye bhavanti nrrssbhaaH| kathayanti na te kiJcittejasA svena garvitAH // 17 // bhUmau patitvAnubhavantamityarthaH // 13 // tAlaphalaM yayetyanenAnAyAsoktiH // 14 // 15 // AtmanA svayameva // 16 // tejasA pratApena // 17 // pAlabhate, RtukAlalakSaNe kAle prApte ArtavaM tattahatuprayuktaM puSpamiva // 8 // nacirAdityeka padam / avilambenetyarthaH // 9 // rAjA dazarathena bharatena vA / AsA ditaH niyuktaH // 10 // bhitvA tadvapuriti zeSaH / vidArya bhUmimiti zeSaH / nipatiSyanti bhUmi bhitvA gamiSyantItyarthaH // 11 // ye dharmacAriNaH tAnanu gamiSyatItyanena pApinAmapi svena hatAnAmuttamalokaprAptirastItyuktaM bhavati / TI0-dukta kAnde-"rAmaviddhA nizicarA: bANimarmasu tADitAH / rAmamAsAtha samare mAyuSSapadavIM gatAH " ti // 12 // patitaM durdazA prApya bhUmau panitam // TI0-nirapastha durdazA prAptam // 13-17 // For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kabatisth.org Acharya Shri Kaliassagarsun Gyarmandie TI.A.kAM. 172 // sa029 prAkRtAH kssudraaH| akRtAtmAnaH apratiSThitadhRtayaH / kSatriyapAsanAH kSatriyAdhamAH / nirarthakaM niSprayojanaM yathA tathA vikatyante zvASante // 18 // kulaM vyapadizan Atmano mahAkulaprasUtatvaM prakaTayan / ko vIraH mRtyukAle samprApte aprastave anavasare svayaM stavamabhidhAsyatItyanvayaH // 19 // 'sarvathaiva laghutvaM te katthanena vidarzitam / suvarNapratirUpeNa tapteneva kushaaminaa|' iti te katthanena laghutvamalpatvaM sarvathaiva sparameva vidarzitam / yathA taptena / prAkRtAstvakRtAtmAno loke ksstriypaaNsnaaH| nirarthakaM vikatyante yathA rAma vikatthase // 18 // kulaM vyapadizana vIraH samare ko'bhidhAsyati / mRtyukAle hi samprApte svayamaprastave stavam // 19 // sarvathaiva laghutvaM te katthanena vidarzitam / suvarNapratirUpeNa tapteneva kuzAminA // 20 // na tu mAmiha tiSThantaM pazyasi tvaM gadAdharam / dharAdharamivAkampyaM parvataM dhAtubhizcitam // 21 // paryApto'haM gadApANirhantuM prANAn raNe tava / trayANAmapi lokAnAM pAzahasta ivAntakaH // 22 // ata eva suvarNasadRzena kuzAminA kuzadarbhamAzritenAgninA laghutvaM vidaryate tadvat / yathA tRNAgniH suvarNatulyatayA bhAsamAnopi jvalanapyu ttarakAle dAhakAryakaro na bhavati tathA katthanena vIravadbhAsamAnopi puruSaH uttarakAle laghurekha bhaviSyatItyarthaH / zIghra jvalan tRNAgniH yathA sdyH| zAnto na dagdhumISTe tathA katthamAnaH puruSaH svakatthanAnurUpaM kArya na karotIti siddhamiti // 20 // iha tava purtH| tiSThantaM nizcalatayA sthitam / gadAdharaM zatruratokSitagadAvantam / mAM sarvanirvAhakaM parvatamivAkampyaM na pazyasi, ata evaivaM katthasa iti bhAvaH // 21 // gadApANiraI pAzahasto'ntaka iva akRtAtmAnaH kalmaSacittAH // 18 // kulaM vyapadizana kulInatvaM prakaTayan / mRtyukAle tattulye samare saMprApte sati / aprastave stava ko vAbhidhAspati ko vA AtmaprazaMsA karotItyarthaH // 19 // suvarNapratirUpeNa suvarNasAzena / taptenevAzmanAminA-agninA agnivarNena / azmanA pASANena na tapyate, vastviti zeSaH / suvarNavarNamazmAnaM dRSTvA ayamanAra iti stutyA vyapadizanti tathApi tenAminA vastu na tapyate kintu mukhyenevAgninA tapyata ityarthaH / etaduktaM bhavati agnibudhyA agnivarNamazmAnaM spRzate puruSAyAnupalabhyamAnASNasparzanAtmanA / Atmano'namitvaM nAma laghutvaM yathA vidarzitaM bhavati tathA te tvayA tyA vIrammandhAnAya mahyaM katthanenAtmaprazaMsayA avIratvaM nAmAtmano laghutvaM vidarzitamityapekSitapadAdhyAhAreNa yojanA / tapteneva kuzAgnineti pAThe tvayamayarthaH-kuzAgninA suvarNazodhakAgninA taptena suvarNa pratirUpeNArakUTena laghutvaM kAryakarSa yathA vidarzitaM bhavati tathA te tvayA katyanenAtmaprazaMsayA laghutvamazUratvaM pradarzitaM bhavatIti // 20 // navityAdimA For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Sri Kalassagarsun Gyarmandir N tava trayANAM lokAnAmapi prANAn hantuM paryAptaH samartha iti yojanA // 22 // tvayi AtmazcApini viSaye / kAmaM yadyapi bahu pAruSyaM vaktavyamasti tathApi tanna vakSyAmi / kutaH ? hi yasmAt savitA astaM gacchet / tataH astamayena yuddhavino bhavet / yadyapi svasya rAtrirbalAyaiva tathApi rAjyazaktamanuSya vadhe svasya na kApi kIrtiriti kharahRdayam // 23 // te tvayA / eSa ityavyavadhAnoktiH / teSAM tadvandhUnAmityarthaH / yadvA tadvadhapratikiyAM kariSyAmI kAmaM bahvapi vaktavyaM tvayi vakSyAmi na tvaham / astaM gaccheddhi savitA yuddhavighrastato bhavet // 23 // caturdaza sahasrANi rAkSasAnAM hatAni te / tvadvinAzAt karomyeSa teSAmathupramArjanam // 24 // [ tato rudhiradhArAbhistva ccharIravimardanAt / kariSyAmi baliM bhUmau tvAM hatvA srvrksssaam||] ityuktvA paramaRddhastAM gadA paramAGgadaH / khara zcikSepa rAmAya pradIptAmazaniM ythaa||25|| kharabAhupramuktA sA pradIptA mahatI gdaa| bhasma vRkSAMzca gulmAMzca kRtvAgAtta tsmiiptH||26|| tAmApatantIjvalitAM mRtyupAzopamA gadAm / antarikSagatAM rAmazciccheda bahudhA zaraiH // 27 // tyatra hRdayam // 24 // paramAnandaH gadApahArasAmarthyavirudayukta ityrthH| azani vajram // 25 // bhasma kRtvA ttsmiipmgaaditynvyH| samIpata iti pazyasi nanu / gadAdharamityanena gadAyA amoghatvaM sUcyate / dharAdharamiti parvatavizeSaNam // 21 // 22 // yadyapi tvadviSaye iti zeSaH / bahuvaktavyaM paruSavacanamasti tathApyahaM tvayA sAkaM na vakSyAmIti zeSaH / bhavato laghutaratvAditi bhAvaH / hetvantaramAha astamiti // 23 // te tvayA hatAni teSAmazcapramArjanamiti / teSAM hata bAndhavarAkSasAnAmityarthaH / prAkRtAnityAdInAM vAstavArthastu-AtmAnaM prazaMsasi iha mahAtmanastavetana yuktamiti bhAvaH / vikrAntA iti / ye nararSabhAH tvAza mahAtmAnaH te pavaM na kathayanti / kecitsvatejasA garvitAH kathayanti / atastavocitaM na bhavatIti bhAvaH / prAkRtA iti / kSatriyAMsanA yathA nirarthakaM vikatyante tathA tvaM vikatyase taba na yuktamiti bhAvaH / kulamiti / samare zatrupakSasya mRtyukAle samprApte sati stavaM ko vAbhidhAsyati, na kopItyarthaH / sarvadheti / AtmAna mevaM bhASayasi yadi tadA tava laghutvameva pradarzitaM bhaviSyati / atastavaitanna yuktamiti bhAvaH / nanviti herAma ! gadAdharaM mAM pazyasi nanu, etAdRzagadApANiraha - pAzahasto'ntaka iva trayANAmapi lokAnAM prANAn hantuM paryAptaH yadyapi tathApi raNe tava na paryApta iti zeSaH / caturdazeti / rAkSasAnA caturdazasahasrANi te tvayA hatAni tathA tvannAzAta / tvat tvattaH nAzAta mantrAzAta tvatto mantrAze satItyarthaH / teSAM tadArAdInAM azrumArjanaM karomIti sambandhaH / tvaditi / ghAtayiturmama maraNe tadAruNA duHkhanivRttirbhavatIti bhAvaH // 24 // ityuktvA anupramArjanaM karomItyuktetyarthaH / rAmAdhAkAMkSI sanniti zeSaH / paramakuddhaH kharaH gadA rAmAya cikSepeti sambandhaH / paramAnandaH prazastakeyUraH // 25 // ata eva bhasma kRtvA tatsamIpattaH rAmasamIpamagAt // 26-28 // For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vaa.raa.bh.psaarvvibhktikstsiH||26||27|| vyAlI pannagI // 28 // iti zrIgovinda zrIrAmAyaNa ratname AraNyakANDavyAkhyAne ekonatriMzaH sagaH ||29||3ttii.aa.kaa. // 73 // M nirastanikhilAlambamahaGkAramiva sthitam / kharaM nihatya sAdhUnAM sukhAvahamahaM bhaje // bhittvA vityAdi / dharmavatsala ityanena nirAyudhavaSo'nucita iti zrIrAmo'manyateti gamyate / smayamAnaH parihasannityarthaH / saMrabdhaM prAntamiti kharavizeSaNam / "saMrambhaH sambhrame kope" itymrH||1||2|| abhi / sA vikIrNA zarairbhagnA papAta dhrnniitle| gadA mantrauSadhabalaiyAlIva vinipAtitA // 28 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe ekonatriMzaH sargaH // 29 // bhittvA tu tAM gadA bANai rAghavo dharmavatsalaH / smayamAnaH kharaM vAkyaM saMrabdhamidamabravIt // 1 // etatta balasarvasvaM darzitaM rAkSasAdhama / zaktihInataro matto vRthA tvamavagarjasi // 2 // eSA bANavinirbhinnA gadA bhUmitalaM gtaa| abhidhAnapragalbhasya tava pratyarighAtinI // 3 // yattvayoktaM vinssttaanaamhmshruprmaarjnm| rAkSasAnAM karomIti mithyA tadapi te vcH||4|| nIcasya kSudrazIlasya mithyAvRttasya rksssH| prANAnapahariSyAmi garutmAnamRtaM yathA // 5 // adyate chinnakaNThasya phenabubudabhUSitam / vidAritasya madvANairmahI pAsyati zoNitam // 6 // pAMsurUSitasarvAGgaH srstnystbhujdryH| svapsyase gAM samAliGgaya durlabha pramadAmiva // 7 // dhAne vacasi / pragalbhasya dhRSTasya / pratyarighAtinIti vIpsAyAM pratiH / arInarIn pratipAtinI gadA ||3||4||niicsy kevalavAcATakatvena kssudrsy| kSudrazIlasya hInasvabhAvasya / mithyAvRttasya asadvRttasya // 5 // phenabuhudAbhyAM bhUSitam alaMkRtam, anena nUtanatvamuktam / vidAritasya vidArito darasya // 6 // pAMsurUpiteti / rUSitaM liptam / sastaM yathA tathA bhuvi nyastaM bhujadvayaM yena / gAM bhUmi samAliGgayetyanenAvAgbhUtatvamucyate // 7 // iti zrImahezvaratIrthaviracitAryA zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAmekonaviMzaH sargaH // 29 // 1 // 2 // eSeti / abhidhAneti abhidhAnapragalbhasya moDhavAdadakSasya / pratyayaghAtinI vizvAsaghAtinI (tssprtyyghaatiniitipaatthH)||3-7|| // 7 // For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pravRddhanidre dIrghanidre / azaraNyAnAm RSyAdInAmagatInAm / zaraNyAH sukhAvAsabhUtAH // 8 // itasthAne hatarAkSasAvasthAnasanniveze // 9 // pUrvamanya bhayAvahAH rAkSasyaH adya madbhUyAt janasthAnAt / viprasariSyanti palAyiSyante // 10 // adyeti / yAsAM tvamIdRzaH pApI patiH tAH patnyaH anurUpa kulAH tvatsadRzadurvRttA ityarthaH / itaH pUrva zokAnabhijJA api adya zokarasajJAH, nirarthakAH nirgatakAma puruSArthAH bhaviSyanti // 11 // IdRza ityuktaM pravRddhanidre zayite tvayi rAkSasapAMsane / bhaviSyantyazaraNyAnAM zaraNyA daNDakA ime // 8 // janasthAne hatasthAne tava rAkSasa maccharaiH / nirbhayA vicariSyanti sarvato munayo vane // 9 // adya viprasariSyanti rAkSasyo hatabAndhavAH / bASpAdravadanA dInA bhayAdanyabhayAvahAH // 10 // adya zokarasajJAstA bhaviSyanti nirarthakAH / anurUpakulAH patnyo yAsAM tvaM patirIdRzaH // 11 // nRzaMsa nIca kSudrAtmannityaM brAhmaNakaNTaka / yatkRte zaGkitairanau munibhiH pAtyate haviH // 12 // tamevamabhisaMrabdhaM bruvANaM rAghavaM raNe / kharo nirbhartsayAmAsa roSAtkharatarasvanaH // 13 // dRDhaM khalvalipto'si bhayeSvapi ca nirbhayaH / vAcyAvAcyaM tato hi tvaM mRtyuvazyo na buddhayase // 14 // kAlapAza parikSiptA bhavanti puruSA hi ye / kAryAkArye na jAnanti te nirastaSaDindriyAH // 15 // vivRNoti nRzaMseti / nRzaMsa ghAtuka ! nIca vRttato hIna ! kSudrAtman kSudrabuddhe ! brAhmaNakaNTaka brAhmaNazatro ! munibhiH yatkRte yannimittaM zaGkitaiH sadbhiH agnau haviH pAtyate havirdAnasamayepi kimetadapahariSyantIti bhItA bhavantItyarthaH // 12 // 13 // avalipto'si garvito'si / dRDhaM nizcitam / tataH kAraNAt / bhayeSu bhayakAraNeSu satsvapi nirbhayo'si / vAcyaM cAvAcyaM ca vAcyAvAcyam "yeSAM ca virodhaH zAzvatikaH" iti dvandvaikavadbhAvaH / tat mRtyu vazyaH san na budhyasa iti yojanA // 14 // uktamarthaM viziSya darzayati- kAleti / parikSiptAH baddhAH nirastapaDindriyAH nirastaSaDindriya prabaddhanidreti pAThaH / prabaddhanidre prakarSeNa baddhA dIrghabhUtA nidrA yasya tasmin / zaraNyAnAM svatapomahimnA sarvajana zaraNyAnAM munInAM zaraNyA vAsayogyA bhaviSyanti | // 8 // hatasthAne hatarAkSasasanniveze // 9 // viprasariSyanti janasthAnAdvidraviSyantItyarthaH // 10 // nirarthakAH nirgato'rthaH kAmAdipuruSArthI ghAsAM tAH / anurUpaM tvatsadRzaM kulaM yAsAM tAH anurUpakulAH / patirIdRzaH pApakarmetyarthaH // 11 // yatkRte yannimittam / zaGkitaiH tvadvinaM zaGkitaiH munibhiramro daviH pAtyate kSipyate // 12-14 // kAlapAzaparikSiptAH bddhaaH| nirastaSaDindriyAH nirgatajJAnendriyAntaHkaraNavyApArAH / tamevamityAdizlokatrayasya prAtItikArthaH spaSTaH / vastutastu evaM bruvANaM For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir // 74 // sa0 30 bA.rA.bhU. vyApArAH // 15 // evamiti / bhrukuTIM saMruddhaya kRtvetyarthaH / praharaNasyArthe AyudhArtha sarvato'valokayan sannapi dUre mahAsAlaM dadarzetyanvayaH // 16 // dazana TI.A.ka. cchadam adharam / sandazya nipIDya, anena sAlasya durgrahatvamuktam / bAhubhyAmityanena sAlasthaulyamuktam / vinadyetyAdinA jayAzocyate // 17 // 18 // roSamiti sarvasAmagrIvirahe pyAnukUlyalezAbhAvAditi bhAvaH // 19 // jAtasveda iti roSAjjAtavedaH natu zramAt / raktAntalocanaH raktavarNApAGgaH // 20 // evamuktvA tato rAmaM saMrudhya bhrukuTIM tataH / sa dadarza mahAsAlamavidUre nizAcaraH / raNe praharaNasyArthe sarvato hyavalokayan // 16 // sa tamutpATayAmAsa sandazya dazanacchadam / taM samutkSipya bAhubhyAM vinadya ca mahAbalaH // 17 // rAmamuddizya cikSepa hatastvamiti cAbravIt // 18 // tamApatantaM bANaughaizchittvA rAmaH pratApavAn / roSamAhArayattIvraM nihantuM samare kharam // 19 // jAtasvedastato rAmo roSAdraktAntalocanaH / nirbibheda sahasreNa bANAnAM samare kharam // 20 // tasya bANAntarAdraktaM bahu susrAva phenilam / gireH prasravaNasyeva toyadhArAparisravaH // 21 // vihvalaH sa kRto bANaiH kharo rAmeNa saMyuge / matto rudhiragandhena tamevAbhyadravadadbhutam // 22 // tamApatantaM saMrabdhaM kRtAstro rudhirAplutam / apAsarpat pratipadaM kiJcittvaritavikramaH // 23 // bANAntarAt bANakSatavivarAt / phenilaM phenavat / prakhavaNasya prastravaNAkhyasya / parisravaH pravAhaH // 21 // vihvalaH vikavaH / rudhiragandhenopalakSitaH // 22 // | tamApatantamiti / saMkhdhaM sambhrAntaM pratipadam astramocanapratikUlaM taM kharaM kiJcidapAsarpat pazcAdAgataH tasmAdapAsarpadityarthaH / apasarpaNanimitta rAmaM mRtyuvazyaH kharaH he rAma tvaM vAcyAvAcyaM na buddhayasa iti dRDhamavaliptosIti ca nirbhartsayAmAseti ca sambandhaH / evaM nirbhartsane hetumAha kAlapAzeti / loke kAlapAzaparikSiptAH puruSAH mahAtmAnamapi nirbhartsayantyeveti bhAvaH // 15 // bhrukuTiM saMruddhaya saMnibaddhaya / praharaNasyAyeM AyudhasyAyeM // 16 // dazanacchadam adha ram // 17 // tamiti hata itybrviit| vastutastu tvaM itaH mayA jJAta ityabravIt // 18 // 19 // jAtavedaH roSAdutpannasvedaH // 20 // bANAntarAt vANakSataviva rAt / prasravaNasya prasravaNAkhyasya / toyadhArAparisravaH toyadhArAparisravaNamiva // 21 // vihvalaH vikaTaH rudhiragandhenopalakSitaH // 22 // saMrabdham atikruddham | Apa tantaM bANakSepaNAnavakAzatayA atisannikRSTam upari ApatantaM kharaM dRchreti zeSaH / kRtAkhaH zikSitAnaH rAmaH tvaritavikramaH zastrasandhAnAvakAzArthaM tvaritapAda For Private And Personal Use Only // 74 // Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir mAha kRtAstra iti / saMhitAstratvAt astramocanAvakAzalAbhAyApAsarpaditi bhaavH| nimittAntaramAharudhirAplutamiti / ttsprshbiibhtsenaapsrpnnmityrthH| yadyapi raNe kizcidapasarpaNaM zUrasyAyuktam tathApi sarvato balavatI hyanyathAnupapattiH iti nyAyenApasarpaNaM vinA tatsaMhArahetvalAbhAdapasarpaNaM na doSa iti hRdayam // 23 // tani0-saMramdham atikruddham / Apatantam AyudhaprasAraNAnavakAzatayA atisannikRSTamAgacchantam / tatra hetuH tvaritavikrama iti / zastrasandhAnAvakAzArtha tataH pAvakasaGkAzaM vadhAya samare zaram / kharasya rAmo jagrAha brahmadaNDamivAparam // 24 // sa taM dattaM maghavatA surarAjena dhiimtaa| sandadhecApi dharmAtmA mumoca ca kharaM prati // 25 // sa vimukto mahAbANo nirghAtasamanisvanaH / rAmeNa dhanurAyamya kharasyorasi cApatat // 26 // sa papAta kharo bhUmau dahyamAnaH zarAgninA / rudreNeva vinirdagdhaH zvetAraNye yathAntakaH // 28 // sa vRtra iva vajeNa phenennmucirythaa| balovendrAzanihato nipapAta hataH kharaH // 28 // tvaritavikramatayA kizcidapAsarpadityarthaH / hetvantaramAha rudhirAplutamiti / tadeharudhirasya svasmina saMzleSo bhavediti jugupsayetyarthaH / idamevAbhipretya vedAntAcAyeMruktam"kacidatisaGkaraviSaye subhaTAnAmabhimatoyamapasarpaH" iti // 23 // tataH bANapAtAvasaralAbhAt / brahmadaNDaM brahmazApam // 24 // dhImatA bhAvajJena dattam, agastya mukheneti shessH||25|| rAmeNa dhanurAyamya AkRSya vimuktaH itynvyH||26 / / sa kharaH zarAminA dahyamAnaH san rudreNa rudanetrAgninA dagdho'ntaka iva zvetAraNye yathA zvetAraNya iva bhUmau papAta // 27 // saH rAmabANena itaH khrH| amoghabANahatatvajJApanAya prathamo dRssttaantH| lIlayA ittvjnyaapnaayaa| dvitIyaH / samAdhiSThitatvajJApanAya tRtIyaH / AcchuSkAccAvadhyatvaM namucelabdhaM tadartha phenena hataH / balo veti vAzabda ivArthaH / vRtrAditrayamindreNaiva vikSepassana pratipadaM pratIpaM tiryamityarthaH / kizcidapAsarpat apamRtavAna, apasarpaNe hetvantaramAha rudhirAplutamiti / tadeharudhirasya svasmin saMzleSajugupsayetyarthaH / yadvA taM kharaM varjayitvA pratipadaM pratimArga Agatenaiva mArgeNApAsarpata apAgacchata zarasandhAnasokaryArtha dvitrANi padAni kizcitpRSThato gacchatItyarthaH / kvacidati saGkaTa dezakAlayoH vIradhurandharANAmapi sammatamidamapasarpaNAmiti bhAvaH // 23 // udyantaM brahmadaNDaM brahmAstramiSa sthitam // 24 // 25 // rAmeNa dhanurAyamya karNAnta mAkRSNa vimuktaH sa vANaH kharasyorasyapAtayata apatadityarthaH // 26 // rudreNeveti |ivshbdo vAkpAlaGkAre / zvetAraNyaM kAverIsindhunikaTadezaH // 27 // balo vetyatra For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun yanmandir .rA.bha. hatam // 28 // paramarSayaH brahmarSayaH / sabhAjya sampUjya // 29 // etadartham etaddhAya // 30 // idamupapAdayati-AnIta iti / upAyena tattadAzramadarzana TI.A.kAM. 75vyAjena // 31 // 32 // etasminnityAdyardhatrayamekAnvayam // 33 // rAma stuvanti-ardhetyAdinA / arghAdhikamuhUrtena ghaTikAtrayeNa / dAkSyaM sarvasa. saMhAracAturyam // 34-36 // etasminniti / antare avasare / giridurgAt giridurgapradezAt / sukhI rAmaparAkramadarzanajanyasantoSavAn // 37 // 38 // tato rAjarSayaH sarve saGgatAH prmrssyH| sabhAjya muditA rAmamidaM vacanamabruvan // 29 // etadartha mahAtejA mahendraH paakshaasnH| zarabhaGgAzramaM puNyamAjagAma purandaraH // 30 // AnItastvamimaM dezamupAyena maharSibhiH / eSAM vadhArtha krUrANAM rakSasAM pApakarmaNAm // 31 // tadidaM naH kRtaM kArya tvayA dazarathAtmaja / sukhaM dharma cariSyanti daNDakeSu maharSayaH // 32 // etasminnantare devAzcAraNaiH saha snggtaaH| dundubhIMzcAbhinighnantaH puSpavarSa samantataH / rAmasyopAra saMhRSTA vavRSurvismitAstadA // 33 // ardhAdhikamuhUrtena rAmeNa nizitaiH zaraiH / caturdazasahasrANi rakSasAM bhImakarmaNAm // 34 // kharadUSaNamukhyAnAM nihatAni mhaahve| aho bata mahat karma rAmasya viditAtmanaH // 35 // aho vIryamahodAkSyaM viSNoriva hi dRzyate / ityevamuktvA te sarve yayurdevA yathAgatam // 36 // etasmi vantare vIro lakSmaNaH saha siityaa| giridurgAdiniSkramya saMvivezAzramaM sukhI // 37 // tato rAmastu vijayI pUjyamAno mhrssibhiH| pravivezAzramaM vIro lakSmaNenAbhipUjitaH // 38 // taM dRSTvA zatruhantAraM maharSINAM sukhAvaham / babhUva hRSTA vaidehI bhartAraM pariSasvaje // 39 // taM dRSTveti / caturdazasahasrarakSobhirayamekAkI kiM kariSyatItyudinA sItA rAmeNa jite vIratAratamyAbhijJakulaprasUtatayA sabahumAnaM pariSvasvaja ityAha / vAzabda ivArthe " upamAyA~ vikalpe vA" ityamaraH // 28 // TIkA-sabhAjyaM pUjyan // 29 // etadartha kharAdivadhArtha zarabhaGgAzramamiti sutIkSNAgastyAzramayorapyupA 76 lakSaNam / he zarabhaGga ! tvaM tAvat janasthAnasannikarSAya rAma sutIkSNAzramaM naya / tato munayaH svasvAzramadarzanApadezena kharasannikarSa nayanviti vakumagastpahaste VIAyadhAni nidhAtaM cetyarthaH // 3-3 // ardhAdhikamuhAna ghttikaatryennetyrthH|| 34 // 35 // dAkSyaM sAmarthyam // 26-18 // taM raSTreti / "teta yAvanta evaajo| For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir taM dRSTvA pUrva mahAsamare adRzyatayA sthitam idAnIM dRSTvA / taM dRSTvA vIravraNena vigaladrudhireNa romakUpollasadbhirapi dharmapayakoSaiH " kodaNDadaNDa mavalambya vinIya varma kiMcitparizramabhRtaM priyamIkSamANA / " ityuktaprakAraM dRssttvaa| taM dRSTvA tatodgrathitajaTAmaNDalena dRDhabaddhakakSyatayA skandhAvalambitUNI reNa raNAvasAnanirvApitakopAgnitayA prasannavadanena sItAlakSmaNamArgAvalokanena punarapi kimAgamiSyanti rAkSasA iti dattAvadhAnena ca lakSitaM dRSTvA / taM dRSTvA pUrva vIra iti zrutam, idAnI nivartitavIrakRtyaM dRSTvA / darzanaprakAramAhazatruhantAram / hananavyApAre karmabhAvaH zatrUNAM svasya tu kartRbhAva eva pAsa hantAra hananavyApAra eva dRSTaH natu zarasandhAnAdivyApAra ityarthaH / zatrupadena devagandharvAdisace satyapi zatrUneva hatavAnityucyate / duSTanigraha uktaH / ziSTa paripAlanamAha maharSINAM sukhAvaham / mahaSINAM tapolezena hantuM sAmarthyapi rakSakasvarUpasya rakSyabhUtasvasvarUpasya ca hAnirmA bhUditi kevalaM rakSaka vyApArapratIkSANAM rAmapratijJAmavAvalokayatAm / sukhAvaham "ehi pazya zarIrANi" ityuktaduHkhagandhaM nivartya sukhasyaiva prApakam / babhUva bahutarazatrugaNA kamaNAdAmasyaikAkitayA ca pUrva sattArahitA sItA samprati sattAM lebhe, jagatprANasya rAmasya sattAlAbhAt svayamapi sattAmavApa / "AtmA vai puruSasya dArAH" ityuktarItyA rAmasattAlAbhAt svasyA api sattA jAteti bhAvaH / yadvA "bhU prAptau" ityasmAlliTi vyatyayena parasmaipadam / bhatIraM vijayina mAlokya sarabhasaM guhAntarAdAgatetyarthaH / hRSTA "sati dharmiNi dharmAH" iti nyAyena dharmilAbhAnantaraMtadharmaharpo'bhUdityarthaH / yadvA AntaraprItyaGkuropama romAJcAJcitetyarthaH / evaM zauryAvalokanaprItatve hetumAha vaidehI / "mithilAdhipatirvIraH" ityuktarItyA vIrakulaprasUtatvAdityarthaH / bhartAraM pariSasvaje tAzaniravadhikapremabhArabhAratatayA svymaalilidd'e| bhartAraMlokabhAraM sarvalokamAtRtvena sarvaprajArakSaNaM dRSTvA paripasvaje AyudhakSatavraNeSu sukhoSNAbhyAM stanAbhyAM pasparza / paripasvaje paryAptaM sasvaje, pazcAt purastAt pArzvatazca psprshetyrthH| yadyapi raNe apalAyamAnasya pRSThe zarapAtaprasaGga eva nAsti tathApi sarvataH samAvRtya AyudhaprakSepAt pRSThatopi vraNasambhavaH bANAnAM samyak kSiptAnAM pRSThato nirgamopi sambhavati / maharSINAM sukhAvaha pariSasvaje putraviSaye svabhoMpakArakaraNe putravAtsalyAt bhartari santuSTA bhAyaiva RSijanasaMrakSaNena prItA pariSasvaje / rAma vinA guhAgatA sItA tato nirgatya nirasta samastazatru rAmaM pariSasvaja ityanena hRdayaguhAgato jIvaH paratantraH AcAryamukhena paramazeSiNaM dRSTvA tena sakalavirodhivageM nivartite tato nirgatya tAvAstu dadRze sa taiH" ityuktarItyA tAtkAlikasvecchAgRhItacaturdazasahasradivyamalAvagrahavattapA pratirAkSasaM pratyekaM rAma iva sthitvA dRzyamAnamiti tacchadArthaH yaddhA indrAdibhirapi sambhUyApradhRSyAna balIyasazcaturdazasahasrarAkSasAna eka evArdhAdhikamuhUrtena svayamakSata eva lIlayA saMhatya svapurassthitaM "rAma jAmAtaraMbha For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.A.kA. sa0 31 nityasUriparipadAsInaM zeSiNamAsAdya tadbhogaparivAhamanubabhUveti dhvanyate // 39 // uktamevAthai vizadaM darzayati dvAbhyAm-mudetyAdi // 40 // tanika-rakSo // 76 // gaNAn hatAniti vIryaguNavivaraNam / tatra rAmaM caivAvyathamiti vIryalakSaNe svayamakSata iti vizeSavivaraNam / rakSogaNAn hatAnityanena yaH parAn jayatIti lakSaNagata vizeSyavivaraNam // 40 // 41 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne triMzaH sargaH // 30 // mudA paramayA yuktA dRSTvA rakSogaNAn hatAn / rAmaM caivAvyathaM dRSTvA tutoSa janakAtmajA // 40 // tatastutaM rAkSasa saGghamardanaM sabhAjyamAnaM muditairmaharSibhiH / punaH pariSvajya zaziprabhAnanA babhUva hRSTA janakAtmajA tadA // 41 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe triMzaH sargaH * // 30 // tvaramANastato gatvA janasthAnAdakampanaH / pravizya laGkAM vegena rAvaNaM vAkyamabravIt // 1 // evaM zaraNAgatimantravivaraNarUpe zrIrAmAyaNe iyatA granthasandarbheNa uttarakhaNDArthoM vivRtaH / anuSThAnadazAyAM hi prathamakhaNDArthasya prAthamyam, vyutpatti dazAyAM tu uttarakhaNDArthasya phalAnusAreNopAyapravRtteH, ato dvitIyakhaNDArthaHprathamaM vivRtaH / tatra bAlakANDe prathamapadArthabhUtapuruSakArayogo darzitaH, ayodhyAkANDe dvitIyapadArthabhUtasaulabhyAdiguNayogaH, AraNyakANDe zUrpaNakhAgamanAtpUrvabhAvivRttAntena caturthyarthabhUtA kiGkaravRttiruktA, tataH kharakhadhAnta prApya striyaM puruSavigraham" ityAtmanA ajJAnAtpUrva vipralabdhamiti vA tacchandArthaH / " tairdhanUMSi dhvajApANi varmANi ca zirAsi ca / bAhUna sahastAbharaNAnUrUna karikaropamAna / ciccheda samare rAmaH" ityuktaprakAreNa zatruhantAraM dRSTutpanvayaH / kizca " paritrANAya sAdhUnA vinAzAya ca duSkRtAm / dharmasaMsthApanArthAya sambha vAmi yuge yuge // " iti svapratijJA paripAla patravatIrya asato rAkSasAna hatvA sanAmuSyAdInAM jaganmohanadivyamaGgalasvamUrtisAkSAtkAreNa paramAnandaM sampAdita vAnityAha-maharSINAM sukhAvahamiti / kizca evaMvidhaM rAmaM dRSTvA vaidehI babhUva svanirvAharUpasattAsampannA jAtetyarthaH / bhUdhAtossattAvAcakatvAt / zrIrAmasya zatru madhyalInatayA asatvAyatvAtsvasyApyasatprAyatvam amanyata pUrva vaidehI, idAnIM svaprANezvarazrIrAmasattayA svasattA niSpannatyamanyata / "AtmA vai puruSasya dArA" iti niyamAditi bhAvaH / hRSTA prItA pariSasvaje AyuSatraNAnAM stanomaNA parihAraM kartuM gADhamAliGganaM kRtavatIti // 39 // 40 // samAjyamAnam pUjyamAnam // 4 // iti zrImahezvaratIrthaviracitAya zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyo trizassargaH // 30 ||svrmaann iti / zarpaNakhAgamanAtpUrvameveti shessH||1|| Mal *sargaphalam / skAmde-"zrutvA zrIrAmavijaya pApayatvAtpramucyate / tathaiva zAlAbandhAhaNavamyAdimupate // zrutvA puravatI nArI tanapaM vaMzavanam / labhate rAdha drava prasAdArakIrtivarbanam // " iti / // // 76 // For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vRttAntena caramapadArthabhUtA virodhinivRttiriti / atha pUrvakhaNDArtha ucyate zAstrazeSeNa / tatra cAraNyakANDazepeNa vibhISaNasya puruSakArasAnnidhyamucyate kiSkindhAkANDena nArAyaNapadArthabhUtaM vAtsalyam, sundakANDena caraNazabdoktadivyamaGgala vigrahavaiziSTayam 'rAmaH kamalapatrAkSaH' ityAdinA tathokte yuddhakANDe zaraNAgatiH, uttarakANDe prapannacaryeti bodhyam / evamAnuSaGgikamunijanazaraNAgatiphalaM devazaraNAgatikAryarAvaNavadhAGgatvenoktvA atha janasthAnasthitA rAjana rAkSasA bahavo hatAH / kharazca nihataH saGkhye kthnycidhmaagtH||2|| evamukto dazagrIvaH kruddhaH saMraktalocanaH / akampanamuvAcedaM nirdahanniva cakSuSA // 3 // kena ramyaM janasthAnaM hataM mama praasunaa|ko hi sarveSu lokeSu gatiM cAdhigamiSyati ||4||n hi me vipriyaM kRtvA zakyaM maghavatA sukham / prAptuM vaizravaNenApi na yamena na viSNunA // 5 // kAlasya cApyahaM kAlo daheyamapi pAvakam / mRtyu maraNadharmeNa saMyojayitumutsahe // 6 // tannimittabhUtasItApahArarUpabIjamupakSiti-tvaramANa ityAdinA // saMhRtya sakalaM lokaM punaH sraSTuM ca yaH kssmH| tamahaM zirasA vande jAnakIprANanAyakam // svaramANaH zUrpaNakhAgamanApekSayeti zeSaH / akampano rAvaNacAraH tvaramANo gatvA vegenAvIdityanvayaH // 1 // janasthAneti / kathaJciditi strIveSa dhAraNeneti bhAvaH / ata eva zUrpaNakhA vakSyati " ekA kathaJcinmuktAI paribhUya mahAtmanA / strIvarSa zaGkamAnena rAghaveNa mahAtmanA // " iti // 2 // // tani0-laGkAyA janasthAna puravArasadRzaM khalu / laGkanayA rAjyaM janapadanAmAdisaMkulaM kiJcidapi nAsti khlu| ekA laGkA tasyA rakSAbhUtaM janasthAnamekaM tasya nAzAbakAyA apAvRtaM dvAra saMvRtaM rAjan tavaiva sattAhAniH khalu / rAkSasAH rAkSasarAjaspa taba tannAze rAjatvaM nAzitaM kila / bahavaH ekadvitrinAzepi hAnirbhavatyeva kimuta bahUnAM nAzeSI hatAH mAritAH natu sapANAH / sarvarAkSasanAze khareNa kiM katamityatrAha kharazceti / cakAreNa dUSaNatrizirasAvucyate / kathaMcidahamAgataH zrIvepeNeti bhAvaH / zrIvadhaM 5 zaGkamAnena ekA kathazcinmuktAhamiti zUrpaNakhAvAkyAnurodhAt // 2 // evamiti / kruddhatvaM nAropitamiti jJApayituM saMraktalocana ityuktam / kopAtirekaM dRSTAnta mukhenAi-nirdahantrivati // 3 // keneti / parA gatAH asavaH prANAH yasya tena parAsuneti paruSabhASaNamAtram / gamyata iti gatiH sthAnam // 4 // 5 // kAlasyApi kAla ityatropapattimAha mRtyumiti // 6 // kharazceti cakAreNa dUSaNatrizirasau saMgRhItau / kathavidahamAgataH kevalaM prekSakatayA sthitatvAdrAmazarAviSayIkRta ityarthaH // 2 // 3 // parAsunA mumrpUNA / ka ko vA For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.A.kA. 77 // AdityapAvako parasparasAhAyyena saMyuktAvapItyarthaH / ato na punruktiH||7|| sandigdhayA sandigdhAzarayA / yAcate ayAcata / abhayamiti cchedaH 8-11 // nAgendraH sarpendraH // 12 // sa rAmaH surendreNAmaraizca yuktaH san janasthAnamupayAtaH kaccit ? anyathA tasyaitAdRzasAmarthana yujyt| iti bhaavH|| 13 // 14 // indrAdisahAyAnapekSo rAma ityAzayenAha-rAmo nAmetyAdinA / divyAstraguNasampannaH divyAstrakRtAtizayayuktaH // 15 // daheyamapi saMkruddhastejasAdityapAvako / vAtasya tarasA vegaM nihantumahamutsahe // 7 // tathA kruddhaM dazagrIvaM kRtA alirkmpnH|bhyaat sandigdhayA vAcA rAvaNaM yAcate'bhayam // 8 // dazagrIvo'bhayaM tasmai pradadau rakSasAM vrH| sa vishrbdho'brviidvaakymsndigdhmkmpnH||9|| putro dazarathasyAsti siMhasaMhanano yuvA rAmo nAma vRSaskandho vRttAyatamahAbhujaH // 10 // vIraH pRthuyazAH zrImAnatulyabalavikramaH / hataM tena janasthAnaM kharazca sahadUSaNaH // 11 // akampanavacaH zrutvA rAvaNo rAkSasAdhipaH / nAgendra iva niHzvasya vacanaM cedamabravIt // 12 // sa surendreNa saMyukto rAmaH sarvAmaraiH saha / upayAto janasthAnaM brUhi kaccidakampana // 13 ||raavnnsy punarvAkyaM nizamya tadakampanaH / AcacakSe balaM tasya vikramaM ca mahAtmanaH // 14 // rAmo nAma mahAtejAH zreSThaH sarvadhanu SmatAm / divyAstraguNasampannaH purandarasamo yudhi // 15 // tasyAnurUpobalavAn raktAkSo dundubhisvanaH / kanIyAna lakSmaNo nAma bhrAtA shshinibhaannH|| 16 ||s tena saha saMyuktaH pAvakenAnilo yathA / zrImAn rAjavarastena janasthAnaM nipAtitam // 17 // naiva devA mahAtmAno nAtraM kAyaryA vicAraNA // 18 // zatasyeti / raktAkSaH raktarekhAJcitanayanaH / dundubhisvanaH dundubhivat gmbhiirsvnH| saMyukta iti vartata iti zeSaH // 16 // 17 // naiva devA iti sahAyArtha gati sthiti svarUpa vA // 4-7 // sandigdhayA vAcA sandigdhAkSarayA vAcetyarthaH // 8 // 9 // siMhasahananaH "varAGgaka popato yaH siMhasaMhanano hi saH" itymrH||10||11|| nAgendra iva sarpazreSTha iva // 12-17 // naiva devA mahAtmAna iti AyAtA iti zeSaH // 18 // 19 // For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir mAgatA itishessH|| 18 // paJcAnanAH vistRtAnanA bhUkhA bhakSayanti smetyutprekSA // 19 // rAkSasAH bhayakarzitAH bhayapIDitAH santo yena yena mArgeNe gacchanti tena tena mArgeNAgrataH sthitaM rAmameva pazyanti sma / aba vizeSaNasAmadriAmadarzanaM bhayakRtamiti vyajyate // 20 // tani0-yena yena mArgeNe tyarthaH / athavA yena yena yadyastvintardhAnasAdhanatvabuddhyA gacchanti tena tena tasmin tasmin vastuni rAmamevAgrataH sthitaM pazyanti / atra pratirAkSasam icchAgRhIta zarA rAmeNa tRtsRSTAH rukmapuGkhAH patattriNaH / sarpAH paJcAnanA bhUtvA bhakSayanti smarAkSasAn // 19 // yena yena ca gacchanti rAkSasA bhayakarzitAH / tena tena sma pazyanti rAmamevAgrataH sthitam / itthaM vinAzitaM tena janasthAnaM tavAnagha // 20 // akampanavacaH zrutvA rAvaNo vaakymbrviit| janasthAnaM gamiSyAmi hantuM rAmaM salakSmaNam // 21 // athaivamukte vacane provAcedamakampanaH / zRNu rAjan yathAvRttaM rAmasya balapauruSam // 22 // asAdhyaH kupito rAmo vikrameNa mhaayshaaH| ApagAyAH supUrNAyA vegaM parihareccharaiH // 23 // dahatvaM dhvanyate // 20 // // 21 // atheti / yathAvRttaM prmaarthbhuutmityrthH||22|| asAdhyaH anigraamH||23|| tani-zRNviti / yathAvRttam tatkRtAtimAnuSa karmAnatikrameNa / yadvA rAmasya vRttam itihAsapurANoktavanAntam / yathAvat yathA / balaM parAbhibhavasAmayam / pauruSaM mahApuruSakarma / kupitaH maryAdohanaviSayanigrahavAn / rAma iti kopasyAparihAryatvaM vyajyate / vikrameNa asAdhyaH vikrame pravRtte nivArayitumazakpa ityrthH| asAdhya iti nirupapadena brahmarurendrAdibhirasAdhyatvaM dhvanyate / mahAza yazAH loke vede ca prasiddhavibhavaH / anena trivikramAvatAro vyjyte| ApagAyAH supUyA vegaM pariharedityanena bhaviSyatkRSNAvatAro bhUtakRSNAvatAro vA vyajyate / / yena yeneti / bhayakarzitAH rAkSasAH sveSAM rAkSasatvagopanArtha yena yena rUpAntaraNa gacchanti tena tena parigRhItarUpeNAprataH sthitaM rAmameva pazyanti / yaddhA yena yena yadyadvastvantardhAnasAdhanabuDyA gacchanti tena tena tasmistasminvastuni rAmameva pazyanti, tattadvastu rAmAkArameva pazyantIti / yadvA mArgeNetyadhyAhAraH / yena yena mAgaMNa rAkSasAH svatrANArtha gacchanti palAyante tena tena taba taba mArge rAmaM pazyantIti anena pratirAkSasaM svecchAgrahItadehatvaM vyajyate // 20 // 21 // rAjana ! yathA rAmasya vRttaM tatkRtAtimAnuSakarma / yadvA rAmastha vRttaM caritam / yayA yathAvat balaM parAbhibhavanasAmarthyam / pauruSa mahApuruSakarma / yathA yAhazama, IImiti zeSaH / zRSvitiyojanA // 22 // kupitaH maryAdolanaviSayanigrahavAna rAma iti ramayatItivyutpatyA kopasyAhAryatvaM dhajyate / vikrameNAsAdhyA vikrame pravRtte nivArayitumazakya ityarthaH / asAdhya ityupapadarahitena asAdhyazabdena brahmendrarudrAdyasAdhyatvaM pratIyate / mahAyazAH loke vede ca prasiddhavibhavaH, For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.ma. TI.A.kAM. bhayAnakAvartazatAkulA nadI mArga dadau sindhuriva zriyaH pteH| " iti zrIbhAgavatoke / anenamatsyAvatAra iti kecit // 22 // 23 ||staareti / grahA navagrahAH nakSatrANi saptaviMzatinakSatrANi / tArAstadanyajyotIMSi / avasAdayet vizIrNa kuryAt / majantI samudra iti zeSaH // 24 // tani0-satArAgrahanakSatraM tArAH / AzvanyAdayaH, grahAH sUryAdayaH, taditarANi nakSatrANi / nabhavApIti tadadhiSThAnANDakoza ucyate / tamappavasAdayedityanenApi trivikramAvatAradhvaniH / tathAca zrutiH satArAgrahanakSatra nabhazcApyavasAdayet / asau rAmastu majjantI zrImAnabhyuddharenmahIm // 24 // bhittvA velA samudrasya lokAnAplAvayedvibhuH / vegaM vApi samudrasya vAyuM vA vidhameccharaiH // 25 // saMhRtya vA punarlokAn vikrameNa mhaayshaaH| zaktaH sa puruSavyAghraH sraSTuM punarapi prjaaH||26|| Ma"yo askabhAyaduttara 5 sadhasthaM vicakramANavedhorugAyaH" iti / sIdantI majantI mahIm Ayuddhareta asAviti varAhAvatAro vyjyte| "tAM varAho bhUtvA'harata" iti shruteH|| zrImAnityavatAreSu sarvatrAnuvRttilakSmyAH sUcyate / "anpeSu cAvatAreSu viSNorepAnapAyinI" iti parAzaravacanAt / zrImAniti lakSmIsamabhivyAhAravalena saMsAre majanta | cetanamAyuddharediti paratvAsAdhAraNaliGgamokSapadatvaM vyaJjitam / zrImAn mahImAyuddharediti lakSmyAH sahakAritvazravaNena sapatlIdveSAbhAvo vyajyate // 24 // bhittveti / viplA viyet siJcet / vidhameta dahet / "dhmA zabdAgrisaMyogayoH" iti dhAtoliGi dhmaadeshH||25|| tanika-bhityeti / samudravelAbhedena lokAnAvAvayediti saGkarSaNAvatAro dhvanyate / samudraspa begamapi vidhamediti kariSyamANasamudrabandhanaM vyajyate / vAyuM vA vidhamediti pRthivyAdibhUtopalakSaNam / "pRthivyapsu palIyate / Apastejasi lIyante" ityAdyutaprakAreNa pralayaM kuryAditi dhyanyate / sNhspetynntrmnuvaadaat||25||sNhtyeti / lokAn bhUrAdIn saMhRtya punaH sraSTuM zaktaH imAH prajAzca saMhRtya punaH Nanena trivikramAvatArassUcyate / zarairjalaiH pUrNAyA ApagAyA vegaM pariharedityanena bhaviSyatkRSNAvatArassacyate // 23 // nabhazabdena lakSaNayA brahmANDakoza ucyate / nabhazcApyavasAdayedityanenApi trivikrmaavtaardhvniH| tathA ca zrutiH "yo askabhAyaduttarazsavasvaM vicakramANanedhorugAyaH" iti / majantI sIdantIm. mahImuddharediti varAhAvatArassUcitaH / zrImAnityanena varAhAvatArepi lakSmyA anuvRttissUcitA / yadvA mahIzabdena mahIsthajano lakSyate tathAcAyamarthaH-saMsAra samudre majantaM mahIsthajanamuddhat zaktamiti paramapuruSArtharUpamokSaprada ityarthaH // 24 // lokAnAplAvayedityanena saMhArakAraNamapi zrIrAma eveti pratIyate / zaraiH samudrasya vegaM vidhamedityanena kariSyamANasetubandhanaM vyajyate / vAyumiti pRthivyAdibhUtopalakSaNam "pRthivyApta pralIyate / Apastejasi lIyante" ityAyukta prakAreNa pralayaM kuryAditi dhvanyate / saMhatya vetyanantaramanuvAdAta // 25 // punassaMhatyetpanena pUrvakalpasaMhArasRSTacorapyetatkartRkatvaM vyajyate / lokAniti bahuvacanena / - For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagersun yanmandir SSS sraSTuM zakta ityarthaH // 26 // tani0-punaH saMhRtpetpanena pUrvasaMhArasRSTayorapyetatkartRkatvaM vyajyate "babhUva bhUpaca yathA mahAbhAma bhaniSpati" iti praznavat lokAniti bahu vacanaspAsaGkocena sANDAH sarve lokA vivkssitaaH| vikrameNa sngklpmaatrnnetpryH| "etasya vA akSarasya" ityAdizruteH / mahAyazAH SaDguNaizcaryakataprasidiH / zakaH ananta | zaktimAn / "parAspa zaktiH" iti shruteH| nanu nArAyaNaspa"eko haranArAyaNaH" ityAdinA sRSTacAdikartRtvaM bhUyate kathametaspeti tatrAhasa puruSavyAgha iti| " sahi devarudIrNaspa" ityAdinA sa evArya nArAyaNo rAmAtmanAvatIrNa ityuktatvAt / sraSTuM punariti atrApi punaHzabdaH puurvsRssttretddhiintvvyaakH| prajA iti prakRtisaMsRSTe cetanavargaH nahi rAmo dazagrIva zakyo jetuM tvayA yudhi / rakSasAM vApi lokena svargaH pApajanairiva // 27 // nataM vadhyamahaM manye sarvairdevAsurairapi / ayaM tasya vadhopAyastaM mamaikamanAH zRNu // 28 // samaSTikAraNabhUta ucyate / akampanasyApi bhagavatprasAdAdevaM jJAnam // 26 // lokena samUhena // 27 // tani0-rAmaH vikramaiH rajanIya / dazagrIva AnitarasAdhAraNadazabadanatvaM khalu tabAvalepahetuH / rAmarAmAnujI tu sahasrazIrSAviti vyajyate / tvayA jetuM yudhi na shkyH| alpazaktistvam, aparimitAnantazaktimAn rAmaH kathaM jetuM zakyaH / rakSasAM namucihiraNyakazipuzambarabaliprakRtInAM / lokena janena "ko majjatoraNukulAcalayorvizeSaH" iti nyAyasAmyaM yotayituM tvayA lokenetyekavacananirdezaH / japasyA tyantAsambhAvanAM yotayituM svargaH pApajanarivetyuktam / prasiddhahubhirekaH kathaM jetumazakya ityatrAha-svargaH pApajanerivati // 27 // na tamiti / mama mttH| ekamanAH sAvadhAnaH // 28 // tani.nandrajitA nirjitAH zakAdayosmatsahAyA bhaviSyantItyAzAM vArayati-na tamiti / devAsurairiti bahupacanena sarvadevAsuramahaNe punaH srvshbdH| saMhAssarvepi lokA vivakSitAH / vikrameNa saGkalpamAtreNetyarthaH / " etasya vA akSarasya" ityAdi zruteH / mahAyazAH pahuNezvaryakRtamAsiddhiH / zaktaH ananta zaktimAna / " parAsya zaktirvividhaiva bhUpate " iti zruteH / nanu "eko ha vai nArAyaNaH" ityAdinA nArAyaNasya sRSTikartRtva pratIyate tatkathaM rAmasya sRSTi kartRtvamityata Aha sa puruSavyAghra iti / " sa hi devairurNisya rAvaNasya vadhArthibhiH" ityAdinA sa evAyaM nArAyaNo rAmAtmanAvatIrNa ityuktatvAditi bhAvaH / sraSTuM punarapIti atrApi punazzabdaH parvasRSTestaddhInatvadyotakaH // 26 // dazagrIveti sambodhanena rAmapadasvArasyAca tavAvalepahetRbhUtamananyasAdhAraNaM dazavadanatvaM hIti sUcanena zrIrAmasya sahanazIrSatvaM ca vyajyate / tathA ca hastimazakayoriva zrIrAmasya tava cAntarama, atastvayA rAmo yudhi jetumshkyH| alpazaktikena tvayA aparimitAnantazaktimAn rAmaH kathaM jetuM zakya iti bhAvaH / rakSA namucihiraNyakazipuzambarabalimabhUtInAM lokena janenApi jetuM na zakya ityarthaH / jayasyA sambhAvanA dyotayituM svargaH pApajanerivetyuktam / prasiddhairbahumirekaH karSa jetumazakya ityata Aha svargaH pApajaneriveti // :27 // indrajitA nirjitAzzakrAdayo 'smatsahAyA bhaviSyantItyAzaGkA vArayati-na tamiti / ahaM manya iti rAkSasajAtimApanasyApi mamAtItAnantajanmamukRtaparipAkena zrIrAmasya rUpaviSayaM For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. // 79 // sa.31 bhUtabhaviSyavartamAna kAlikendrajAtyAdisamudAyavAcakaH / ahaM manye rAkSasajAtitvepi sukataparipAkavazena zrIrAmamahattvaviSayaM jJAnamutpannam / tavatu 'AsurIM yonimApannA mUDhA TI.A.kAM. janmani janmani iti zAstrarItyA duSkarmavazena notpannamiti / idaM cAkampanasya paratvajJAnaM sanatkumArAdibhiH proketihAsazravaNAdinA vA mAlyavatprabhRtibhirukkasumAli mAlibadhAdiyanAntAdinA vA vizvarUpAdidarzanavat caturdazasahasrarAkSasayuddhe pratirAkSasa rAmAvigrahAbhedAdipratipattyA vA sanAtamiti vA akampanApadezena RSireva paratva vyApanaM kRtavAniti vA na kopi virodhaH // 28 // bhAti |"shyaamaa yauvanamadhyasthA" ityutpalaH / samaM yathA tathA vibhaktAni netrakarNAdyaGgAni yasyAH bhAryA tasyottamA loke sItA nAma sumdhymaa| zyAmA samavibhaktAGgI strIratnaM ratnabhUSitA // 29 // naiva davI na gandhavIM nApsarA nApi dAnavI |tulyaa sImantinI tasyA mAnuSISu kuto bhavet // 30 // tasyApahara bhAryAM tvaM pramathya tu mahAvane / sItayA rahitaH kAmI rAmo hAsyati jIvitam // 31 // arocayata tadAkyaM rAvaNo rAkSasA dhipaH / cintayitvA mahAbAhurakampanamuvAca ha // 32 // bAdaM kAlyaM gamiSyAmi hyekaH sArathinA saha / Ana yiSyAmi vaidehImimA hRSTo mahApurIm // 33 // athaivamuktvA prayayau kharayuktena rAvaNaH / rathenAdityavarNena dizaH sarvAH prakAzayan // 34 // sA tthoktaa| strIratna strIzreSThA, astIti zeSaH // 29 // devI devtrii|" puMyogAdAkhyAyAm " iti GISa / evamuttaratrApi / apsara zabda ekvcnaanto| kApyasti / sImantinIstrI // 30 // mahAvane pramathya vilobya yena kenApyupAyena rAmaM vazcayetyarthaH // 31 // cintayitvA rAmoccATanopAyamiti zeSaH // 32 // bADhamityaGgIkAra / kaalyNpraatH||33||khraaH ashvtraaH| tatsvarUpamuktamazvazAstre "azvamRmbhyaH samutpannAstasmAdazvatarAH khraaH| khararUkSasvarAstIkSNAH jJAnamutpannamiti vA / yadvA akampanApadezena bhagavAnvAlmIkireva zrIrAmasya paratattvakhyApanaM kRtavAniti vA na kicidviruddham / mama sambandhinaM taM vdhopaay| mayotprekSitaM vadhopAyamityarthaH // 28 // bhAryeti / zyAmA yauvanamadhyasthA // 29 // devI devapatnI / gandharvI gndhrvptnii| "yogAdAkhyAyAm" iti DIpa // 30 // MInven pramathya zrIrAma kenacidupAyena pralobhya tasya bhAryA pramathya balAtkRtvApahara // 31 // arocayata anukUlatvena jJAtavAn / cintayitveti zrIrAmasya sItayA sahAna vasthAnopAyamiti zeSaH // 32 // kAlyaM prAtaH / arocayata tadvAkyamityasya vAstavArthastu-cintayitvA akampanAdrAmavRttAntazravaNAnantaraM cintayitvA pretAyuge For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir kharazIlAH kharA yaH // " iti // 34 // nakSatrapathagaH AkAzagaH / saJcAryamANaH preryamANaH // 35 // tATakeyaM tATakAputram / bhakSyabhojya peykhaadyaiH| amAnuSaiH manuSyalokadurlabhaiH // 36 // arthopahitayA arthena prayojanena upahitayA viziSTayA // 37 // he rAjan ! lokAnAM rAkSasalokAnAM rAkSase / sa ratho rAkSasendrasya nakSatrapathago mahAn / saJcAryamANaHzuzubhe jalade candramA iva // 35 // samArIcAzramaM prApya tATakeyamupAgamat / mArIcenArcito rAjA bhakSyabhojyairamAnuSaiH // 36 // taM svayaM pUjayitvA tu Asanenodakena ca / arthopahitayA vAcA mArIco vAkyamabravIt // 37 // kaccit sukuzalaM rAjan lokAnAM rAkSasezvara / AzaGke nAtha jAne tvaM yatastUrNamihAgataH // 38 // zvareti samabhivyAhArAdayamoM labhyate / sukuzalaM kacciditi sAmAnyena prshnH| atha athavA tvaM yatastUrNamihAgataH tataH kAraNAt kiMcidatyAhita / zrIrAmo'vatariSyatIti sanatkumAravAkyaM smRtvetyarthaH / zrIrAmahastAdvadhecchU rAvaNaH tadvAkyaM tasyAkampanasya vAkyaM sItAmapaharetyevaMrUpaM vacanamarocayata anu kUlatvenAGgIcakAreti sambandhaH / asminnarthe uttararAmAyaNoktA sanatkumArarAvaNasambandhinI agastyarAmasaMvAdarUpA kathAnusandheyA / tathAhi rAmaM pratyagastyavacanam"athAparI kA divyAM zRNu rAjana purAtanIm / yadartha rAma vaidehI rAvaNena hRtA purA / purA kRtayuge rAma prajApatisutaM prabhum / sanatkumAramAsInaM rAvaNo vAkyamabravIt / rAvaNa:-daityadAnavayakSAMsi ye hatAssamareDarayaHko gati pratipadyante kena te hariNA htaaH|| sanatkumAra:-ye ye hatAzcakradhareNa rAjan trailokya nAyena janArdanena / te te gatAstavilayaM narendrAH krodhopi devasya vareNa tulyaH // zrutvA tatastadvacanaM nizAcarassanatkumArasya mukhAdvinirgatam / tadA praSTassa babhUva vismitaH kathaM nu yAsyAmi hari mahAhave / muniH-manasazcepsitaM yattadbhaviSyati tdaahve| sukhI bhava mahAbAho kicitkAlaM pratIkSaya / athavA rAkSasendra tvaM yadIdaM praSTumicchasi / kathayiSyAmi te sarva zrUyatAM yadi rocate / kRteyuge vyatIte vai mukhe tretAyugasya tu / hitArtha devamAMnA bhavitA nRparigrahaH / ikSvAkUNAM ca kAyo rAjA bhAvyo dazaratho bhuvi / tasya sUnumahAtejA rAmo nAma bhaviSyati / evaM zrutvA mahAbAhU rAkSasendra pratApavAn / tvayA saha virodhecchuzcintayAmAsa rAghara / sanatkumArAttadvAkyaM cintayAno muhurmuhuH / rASaNo mumude mohAyuddhArthI vicacAra ha / etadartha mahAbAho rAvaNena durAtmanA / sutA janakarAjasya htaa| rAma mahAmate / laGkAmAnIya yatnena mAteva parirakSitA // " ityAdi / ata eva rAvaNasya sItArAmabhRtyatvena tAvuddizya tena vakSyamANAni bAhyadRSTayA durbhASaNa vatpratIyamAnAnyapi vAkyAni vastutaH stutiparANyeva / tathA tatra tatra vyAkhyAsyAmaH // 33-35 // tATakeyaM mArIcam // 36 // arthopahitayA ardhagambhIrayA N37 // atha jAne itti chedaH / he rAjan ! kaJcitsukuzalamiti saamaanyprshnH| rAkSasezvara lokAnAM rAkSasalokAnAM kuzala netyAzaDhe / atha athavA / tvaM For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bhU. mastItyAzaGke, tadiziSya na jAne mahatkArya vinA bhavatastUrNamAgamanaM nopapadyata iti bhAvaH / yadvA lokAnAM kaccit sukuzalam atha athavA teSAM TI.A.kaoN. kuzalaM netyAzaGke yatastvaM tUrNamAgataH na jAne tadviziSya na jAna ityarthaH // 38 // evamukta iti / tataH pazcAt tadvAkyAdanantaram // 39 // sa.31 evamukto mahAtejA mArIcena sa rAvaNaH / tataH pazcAdidaM vAkyamabravIdrAkyakovidaH // 39 // ArakSo me hatastAta raamennaaklissttkrmnnaa|jnsthaanmvdhyN tat sarvaM yudhi nipAtitam |tsy me kuru sAcivyaM tasya bhAryApahAraNe // 4 // rAkSasendravacaH zrutvA mArIco vAkyamabravIt // 41 // AkhyAtA kena sItA sA mitrarUpeNa zatruNA / tvayA rAkSasazArdUla ko na nandati ninditaH / sItAmihAnayasveti ko bravIti bravIhi me // 42 // rakSolokasya sarvasya kaH zRGga chettumicchti| protsAhayati kazcittvAM sa hi zatrurasaMzayaH // 43 // AzIviSamukhAISTrAmuddhartu cecchati tvayA / karmaNA tena kenAsi kApathaM prtipaaditH||44|| sukhasuptasya te rAjan prahRtaM kena mUrdhani // 45 // ArakSaH antapAlaH / uktmuppaadyti-jnsthaanmityaadyrdhen| janasthAnazabdena tatstho rakSogaNo lakSyate / tat prasiddham / sAcivyaM sAhAyyam / tasya me hatasvajanasya me // 40 // 41 // AkhyAtetyAdyardhatrayamekAnvayam / yaH sItAyAH AkhyAtA sa mitrarUpaH shtruH| yazca tAmAnayetyupadeSTA saH tvayA ninditaH san tiraskRtaH san tvadezvarya na nandati tAvubhau bRhItyarthaH / bravIhItyatra iiddaagmchaandsH|| 42 // rakSolokasyetyAdi / zRGgaM prAdhAnyam / "zRGgaM prAdhAnyasAnvozca" ityamaraH / protsAhayati sItAnayanaM pratIti zeSaH / sa ca sa eva // 43 // AzIviSeti / AzIviSaH sarpavizeSaH / uddhartum / ya tassUrNamAgataH ataH kuzalaM naiva jAne mahatprayojanaM vinA bhaSadAgamanaM nopapadyata ityrthH|| 38 // 39 // ArakSaH antapAlA, kharAdirityarthaH / ata eva jana spAnaM itaM nAzitam / sAcinya sAhAyyam // 40 // 41 // sA sItA kena AkhyAtA Ahartavyeti zeSaH / AkhyAtA kathitetyarthaH / tvayA sAmAdinAnanditaH ko vA nandati, svakIyazAThaceneti bhAvaH tAzA ko vA sItAmihAnayasveti bravIti tamapi bravIhinadi / nindita iti pAThe-ninditastvayA tiraskRtaH ko vA|Inton nanandati rAjyalakSmIsampannaM tvAM dRSTreti zeSaH / tvayA tiraskRtastAvakamaizvaryamasahamAnassan tvayA saha kRtrimamitrabhAvaM prAptassana tavedazI buddhimupadizatIti bhAvaH // 42 // zRGga prAdhAnyamaizvaryamiti yAvat // 43 // uddharvamuddhArayitum / kApartha kumArgam / prtipaaditHpraapitH||44||45|| SS For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir uddhArayituM ka iti zeSaH / tena karmaNA sItApahAralakSaNakarmaNA / kApathaM kumArgam / "RkpUrabdhaH pathAmAnakSe" iti samAsAntaH aprtyyH| pratipAditaH upadiSTosi / karmaNA keneti pAThe-kena puruSeNa kena karmaNA kenopAyena kApathaM prtipaaditosiitynvyH| mUrdhni kena prahRtaM kena prahAraH kRtaH / vRthaiva kena duHkhmutpaaditmityrthH||44||45|| rAme ke guNaM dRSTvevaM vadasItyAzayAha-vizuddheti / anena rAmasya mattagajasamAdhirucyate / vizuddhavaMzAbhijanAgrahastastejomadaH sNsthitdorvissaannH| udIkSituM rAvaNa neha yuktaH sa saMyuge rAghavagandhahastI // 46 // asauraNAntasthitisandhivAlo vidagdharakSomRgahA nRsiNhH| suptastvayA bodhayituM na yuktaHzarAGgapUrNo nizitAsidaMSTra:47 vizuddhavaMze abhijanaH abhijananaM tadevAgrahasto yasyasa tathA / dvayoronnatyakaratvasAmyAdrUpakaM nirUDham / tejomadaH tejaH pratApa eva mado yasya saH / tejo madayordurghapatAhetutvasAmyApakopapattiH / uparitanapade saMsthitatvasAmyApakam / saMsthitau samIcInasaMsthAnavantau dopau bAha eva vipANe yasya sH|| rAghava eva gandhahastI magajaH yasya gandhamAtreNAnye gajAH palAyante sa gandhahastItyucyate / udIkSitumapi ihAsmin deze kAle ca na yuktH||46|| punarapyatizayaM vaktuM rAmasya siMhasAmyamAha-asAviti / raNAnto raNAgraM tatra sthiti sIrAvasthAnaM saiva sandhivAlo yasya sa tathA sandadhAtIti sndhiH| "upasarge ghoH kiH" iti kiH| sandhibhUtaH lomasaGghabhUta ityarthaH / vAlo lAGglam / yadvA saMdhirmadhyaH tadgato vAlo lAzUlaM yasya sa tatheti vaa| siMhasya lAzUlaM krodhadazAyAM madhyoparipradeze vartate iti prsiddhiH| tasya mRgANAM garvahetutvena raNAgrasthitisAmyam / vidagdhAni paTUni rakSAsyeva mRgAH vizuddhavaMze abhijano'bhijananameva // amahasto yasya sa tathA gajasya yathA karo bhUSaNam tathA zrIrAmacandrasyApi satkulaprasUtatvaM bhUSaNamiti bhAvaH / tejo madaH teja pratApa para mado yasya saH samadasyaiva gajasya zlAdhyatayA mado yathA gajasya bhUSaNaM tathA zrIrAmacandrasyApi mahAvIryasya pratApa eva bhUSaNamiti bhaavH|| saMsthita dorviSANaH saMsthitI saMsthAnavanto divyalakSaNalakSito doSo bAhU eva viSANe yasya sa tathA gajasya zRGgadvayamiva zrIrAmasyAjAnulambi bhujagamogAbhabAhu dvayaM bhUSaNamiti bhAvaH / rAghavagandhahastI mattagajaH yasya madagandhenAnye gajAH palAyante sa madagandhahastI / iha idAnIM yadIkSitumapi na yuktA, kimuta yoddhamiti bhAvaH ||46||rnnaantristhtisndhivaalaa raNAnte sAmamadhye sthitiranapakramaNameva sandhiH aGgapratyaGgasandhizca vAlazca yasya sa tathA / raNAntasthitisandhipAla iti pAThe raNAntaHsthityA raNamadhyAvasthAnena sandhIna chidrANi pAlayatIti tthaa| vidagdhAH raNacaturA ye kharAdirAkSasarUpAH mRgAH tAna hantIti tthaa| zarAGgapUrNaH zarairevADairavayavaiH pUrNaH / nizitAsi tIkSNakhar3a eva daMne yasya sH| suptaH paradrohavimukhatayA avasthAnameva suptatvaM rAmapakSe draSTavyam / siMhapakSetu suptatvaM sanidra For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bha. // 81 // tAn hantIti tathA brahmAdivyatiriktepyupapade prayogAnusArAt kvip| zarAGgapUrNaH zarA evAGgAni nakhAdyavayavAH taiH pUrNaH nizitAsirekha daMSTre yasya sa TI.A.ko, tathA nRsiMho narazreSThaH siMha ityapi dhvanyate / yadvA nRsiMha eva siMha ityeka zeSaH / badA vidvanmAnasahaMsa itivat zliSTaM rUpakam / yadA nRsiMho rAmaH puruSaVI.31 siMha iti vyaGgayam // 47 // siMhAbhimukhagamanepi devASTivaiSamyAnivartituM zakyam na tu rAmAhavagamana ityAzayena rAmasya pAtAlasAmyamAha-cApeti / cApAvahAre bhujavegapaGke zaromimAle sumahAhavaughe / na rAmapAtAlamukhe'tighore praskandituM rAkSasarAja yuktam // 48 // prasIda laGkezvara rAkSasendra laGkA prasanno bhavasAdhu gcch| tvaM sveSu dAreSu ramasva nityaM rAmaH sabhAryo ramatAM vaneSu // 49 // evamukto dazagrIvo mArIcena sa rAvaNaH / nyavartata purIM laGkA viveza ca gRhottamam // 50 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe ekatriMzaH sargaH // 31 // cApa evAvahAro grAho yasmin sa tthaa| 'grAhovahAraH' ityamaraH / anena patanakAla eva grahaNasAmagryuktA / bhujavegaH zaramokSaNavegaH sa eva paGko yasya sa tathA anena majjane nirgamAyogyatoktA |shraa evormimAlA taraGgapatiryasya sa tathA / anena majjanasAmagrayuktA / sumahAnAhava evaM opo jalapUro yasya sa tathA / anena dustaratvamuktam / aticore rAma eva pAtAlaM mahAbilaM tasya mukhe madhye praskandituM na yuktam // 18 // evaM vastusthitimuktvA premAtizayena punaHpunaH sAntvayati-prasIdeti // 49 // 50 // iti zrIgo zrIrA. ratnamekhalAkhyAne AraNyakANDavyAkhyAne ekatriMzaH sargaH // 31 tvam / nRsiMho nA manuSyaH dazarathatanayarUpeNa gRhItalIlAvigrahaH zrIrAma eva siMhaH bodhayituM na yukta iti yojanA // 47 // cApa eva avahAro jalagrAho yasmina "mAho'vahAraH" itymrH| bhujayogaH zarasandhAnamokSaNaviSayo vegaH sa eva paGko yasmin tasmin / cApasya paranigrahaparatayA makarasAmyam / dustaratvasAmyena bhuja vegasya paDasAmyam / zaromimAle zarA eva mamAlAstaraGgasamUhA yasmin tasmin sumahAbaloghe mahAbalameva ogha AvatoM yasmiMstasmin / sumahAhavauSa iti pAThe-sumahAnAhava eva lakSaNayA raNotsAhA eva oghaH pravAho yasmistasmin / atighore duSpravezatayA bhayaGkare / rAma eva pAtAlamukhaH samudrastasmin praskandituM / praveSTuM na yuktamityanvayaH // 48 // rAvaNodyuktamakAryamavilambana nivartayituM prasIda prasanno bhaveti punaHpunarAha // 49 // 50 // iti zrImahezvaratIrthaviracitAyo zrIrAmAyaNatasvadapikAsyAyAmAraNyakANDavyAkhyAyAmekatriMzaH sargaH // 31 // For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir tapobAhubalopetaM sarvabhUtabhayaGkaram / yo haniSyati durbuddhiM rAvaNaM so'stu me mude||tt iti / zUrpaNakhItyApoM GIpAdiH / mahAnAdamiti kriyAvizeSa MNam // 1 // 2 // kRtaM karma paryAptaM karma / paramodimA atyanta bhItA // 3 // vimAnAye puSpakavimAnAye / upopaviSTam upopetyekanipAtaH / upaniviSTala mityarthaH / marudbhiH devaiH||4|| rukmavedigataM hiraNyeSTakAcitavedigatam / taduktamApastambena "sAvitraM vargakAmazcinvIta paJcAzItizataM hiraNyeSTakAH tataH zUrpaNakhI dRSTvA sahasrANi caturdaza / hatAnyekena rAmeNa rakSasAM bhImakarmaNAm // 1 // dUSaNaM ca kharaM caiva hataM trizirasA saha / dRSTvA punarmahAnArda nanAda jalado yathA // 2 // sA dRSTvA karma rAmasya kRtamanyaiH suduSkaram / jagAma paramodvinA laGkAM rAvaNapAlitAm // 3 // sA dadarza vimAnAgre rAvaNaM dIptatejasam / upopaviSTaM sacivairmarudbhi riva vAsavam // 4 // AsInaM sUryasaGkAze kAJcane paramAsane / rukmavedigataM prAjyaM jvalantamiva pAvakam // 5 // devagandharvabhUtAnAmRSINAM ca mahAtmanAm / ajeyaM samare zUraM vyAttAnanamivAntakam // 6 // devAsuravimardeSu vajA zanikRtavaNam / airAvataviSANArughRSTakiNuvakSasam // 7 // vizaddhajaM dazagrIvaM darzanIyaparicchadam / vizAla vakSasaM vIraM rAjalakSaNazobhitam // 8 // snigdhavaiDUryasaGkAzaM taptakAJcanakuNDalam / subhujaM zukladazanaM mahAsyaM parvato pamam // 9 // viSNucakranipAtaizca zatazo devsNyuge| anyaiH zastraprahAraizca mahAyuddheSu tADitam // 10 // ityAdinA / prabhUtamAjyaM yasya taM prAjyam, prabhUtenAjyena varSitamityarthaH / ata eva jvalantam // 5 // 6 // vimardeSu yuddheSu vajrAzanikRtavraNamityanena tadava | dhyatvamuktam / uddhRSTam ullekhanam / bhAve ktH| tena jAto yaHkiNaH tadaGkitavakSasam // 7 // vizagujaM viMzatibhujam / darzanIyaparicchadaM drshniiycchtr| cAmarAdikam // 8 // snigdhavaiDUryaiH kAntiyuktavaiDUryaratnaiH AbharaNasthaiH saGkAzaM bhAsamAnam / subhujaM dIrghavRttabhujam // 9 // viSNucakranipAtairityatra taaddit| 1-3 // vimAnAne puSpake // 4 // rukma hiraNyam / tanmagrImiriSTakAmizcitA vediH rukmaveditAM gataM prAptam / prAjyaM prabhUtamAjyaM yasya tam, prabhUtanAjyena var3ita mityarthaH // 5 // 6 // devAsurANAM vimardeSu yuddheSu / utkRSTakiNavakSasamiti pAThaH / utkRSTa nullikhitaM kSataM kiNayuktaM vakSo yasya tam // 7 // darzanIyAH paricchadAH chatracAmarAdayo yasya tam // 8 // snigdhaveDUryasaGkAzaM snigdhAni kAntiyuktAni vaiDUryANi prAcuryeNa yepvAbharaNeSu teSAM saGkAzAH prabhAvizeSAH yasya tam // 8-14 // sA-viSNucakasyeva nipAto yeSAM teH / yA viSNucakaiH AyudhAntIH anyaiH pUrvanimpaH kanRbhiH / zastra prahariH karaNaistAritam // 10 // For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir bA.rA.bhU. mityanuSajyate // 10 // kSobhaNaM kSobhakartAram / yoktAraM prayoktAram / yajJeti / ucchettAramityatra ucchAstravartitvamuktam / atra parayajJadhvaMsakatvam // 82 // 74 // 11 // 12 // bhogavatIM sarpanagarI parAjitya balAtkRtyeti yAvat // 13 // naravAhanaM kuberam ||14|| nalinIM kuberasya puSkariNam / nandanaM vanam indrodyAnaM devodyAnAni nandanavanAdanyAni // 15 // uttiSThantau udyantau // 16 // upajahAra pUjopakaraNAni cakAra // 17 // devadAnaveti devAdibhiH kartRbhiH / mRtyutaH AhatAGgaM samastaizca devapraharaNaistathA / akSobhyANAM samudrANAM kSobhaNaM kSiprakAriNam // 11 // kSeptAraM parvatendrANAM surANAM ca pramardanam / ucchettAraM ca dharmANAM paradArAbhimarzanam // 12 // sarvadivyAstrayoktAraM yajJavighnakaraM sadA / purIM bhogavatIM prApya parAjitya ca vAsukim // 13 // takSakasya priyAM bhAryau parAjitya jahAra yaH / kailAsaparvataM gatvA vijitya naravAhanam // 14 // vimAnaM puSpakaM tasya kAmagaM vai jahAra yaH / vanaM caitrarathaM divyaM nalinIM nandanaM vanam // 15 // vinAzayati yaH krodhAddevodyAnAni vIryavAn / candrasUryo mahAbhAgAvuttiSThantau parantapau // 16 // nivArayati bAhubhyAM yaH zailazikharopamaH / dazavarSasahasrANi tapastaptvA mahAvane // 17 // purA svayambhuve dhIraH zirasyupajahAra yaH / devadAnavagandharvapizAcapatagoragaiH // 18 // abhayaM yasya saGgrAme mRtyuto mAnuSAdRte / mantrairabhiSTutaM puNyamadhvareSu dvijAtibhiH // 19 // mRtyoH / SaSThyarthe tasiH / abhayaM bhayAbhAvaH astIti gamyamAnatvAdaprayogaH / manuSyAdRte manuSyaM vinA, manuSyAttu bhayamastItyarthaH / adhvareSu yAgeSu havidhAneSu somAbhipavazAlAsu / mantraiH prAtaranuvAkayAvastotrAdibhiH karaNaiH / dvijAtibhiH krtRbhiH| abhiSTutaM kSaritaM somam upahanti homakAle nAzayatI nalinIM caitrarathavanamadhyavartinIM sarasImityarthaH // 15 // 16 // uttiSThantau udayantau // 17 // zirAMsyupajahAra pUjopakaraNAni cakAra / devadAnaveti mAnuSAhate devAdibhiH kartRbhiH asya mRtyuto bhayaM maraNabhayaM nAstItyarthaH // 18 // 19 // sa0 [devadAnavAdibhissaha mRtyuto bhayam / tatrApavAdamAha mAnuSAdRte makSyatvenAlakSyatvAttato'vadhyatvAprArthanAditi bhAvaH // 18 // For Private And Personal Use Only TI.A.kI. sa0 32 // 82 // Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhara Kendra Acharya Shri Kalassagarsur Gyarmandir www.kobatirth.org tyarthaH // AptayajJaharam AptAn dakSiNAkAlaM prAptAna yajJAn haratIti tathA // 18-20 // karkazaM nirdAkSiNyam / niranukozaM nirdayam / rAvaNaM rAvakaM |sA dadarza mahAbalamityupasaMhAraH, ato na sargAdisthena dadazaiMtipadena paunaruktyam // 21 // kAlakAlaM mRtyorapi mRtyum / udyatam udyuktam // 22 // havirdhAneSu yaHsomamupahanti mhaablH| AptayajJaharaM krUraM brahmanaM duSTacAriNam // 20 // karkazaM niranukrozaM prajAnA mahite ratam / rAvaNaM sarvabhUtAnAM sarvalokabhayAvaham / rAkSasI bhrAtaraM zUraM sA dadarza mahAbalam // 20 // taM divyavasvAbharaNaM divymaalyopshobhitm| Asane sUpaviSTaM ca kAlakAlamivodyatam // 22 // rAkSasendraM mahAbhAgaM paulastyakulanandanam / rAvaNaM zatruhantAraM mantribhiH parivAritam // 23 // abhigamyAbravIdvAkyaM rAkSasI bhaya vihvlaa||24|| tamabravIddIptavizAlalocanaM pradarzayitvA bhymohmuuchitaa|sudaarunnN vAkyamabhItacAriNI mahAtmanA zUrpaNakhA virUpitA // 25 // ityArSe zrIrAmAyaNe vAlmIkIye Adi0 zrImadAraNyakANDe dvAtriMzaH sargaH // 32 // tataH zUrpaNakhA dInA rAvaNaM lokarAvaNam / amAtyamadhye saMkruddhA paruSaM vAkyamabavIt // 1 // paulastyAnAM kulaM nandayatIti tathA // 23 // 24 // punaH sargAnte saMgrahazlokaH-tamiti / pradarzayitvA svakaM vairUpyamiti zeSaH / virUpitetyukteH abhItatayA sarvapuruSeSu sarvaloke ca cAro'syA astIti sA // 25 // iti zrIgovinda zrIrAmA ratname0 AraNyakANDavyAkhyAne dvAtriMzaH sargaH // 32 // amaryAdo bhRzaM mUkhoM vadhyo yasya nizAcaraH / tamahaM nItisampanna raghunAthaM samAzraye // tata iti / dInA rAmaparibhUtatvAt / svaparibhavadarzanepidhAtu haSirdhAneSu somAbhiSaSazAlAsu / mantraiH praatrnuvaakgraavstotraadibhiH| abhiSTutaM somamupahanti nAzayati / prAptayajJaharaM dakSiNakAlamAptayajJaharamityarthaH / AptayajJa haramiti pAThe-Aptapadastha paryAptatvamarthaH / sarvabhUtAnA rAvaNaM rASakam // 20-24 // TIkA-kAlasya yamasya kAlaM kAlamitra sthitam // 11 // pradarzayitvA svakaM basappamiti zeSaH / abhItacAriNI bhayarAhityena sarvapuruSagAminI // 25 // iti zrImahe zrIrAmAyaNatatvadIpikAkhyAyAmAraNyakANDavyAkhyAyo dvAtriMzassargaH // 32 // 1 // *sargazravaNaphalam / skAnde-"zrutvA dazamIpaguNAnuvarNanaM sarga viziSTo mavitA dharitryAm" iti // sa-lokarAvaNaM janarodakam // 1 // For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir IMsa.33 vA.rA.bha. zanizcalatayA saMkruddhA // 1 // kAmabhogeSu svairavRttaH svatantraH, sadA kAmaparavaza ityarthaH / niraGkuzaH kAmabhoga eva niSpatibandhaH / ghoraM bhayaM zRNvatAmapiTI .A.kA. // 3 // bhayaMkaramityarthaH / boddhavyaM cAramukheneti zepaH // 2 // evaM kAmavRttasya sambhAvitAM hAni lokarItyA darzayati-saktamityAdinA / grAmyeSu maithunAdiSu / / kAmavRttaM yathecchavyApAram ||3||kaaryaanni pAlanAdIni ||4||ayuktcaarm aniyojitacAram / durdam ucitakAle sabhAyAM prajAdarzanapradAnarahi / pramattaH kAmabhogeSu svairavRtto nirngkshH|smutpnn bhayaM ghoraM boddhavyaM nAvabuddhayase // 2 // saktaM grAmyeSu bhogeSu kAmavRttaM mahIpatim / lubdhaM na bahumanyante zmazAnAnimiva prajAH // 3 // svayaM kAryANi yaH kAle nAnutiSThati pArthivaH / sa tu vai saha rAjyena taizca kAryevinazyati // 4 // ayuktacAraM durdarzamasvAdhInaM narAdhipam / varjayanti narA dUrAnadIpaGkamiva dvipAH // 5 // ye na rakSanti viSayamasvAdhInA nraadhipaaH| te na vRddhayA prakAzante girayaH sAgare yathA // 6 // AtmavadbhirvigRhya tvaM devagandharvadAnavaiH / ayuktacArazcapalaH kathaM rAjA bhaviSyasi // 7 // tvaM tu bAlasvabhAvazca buddhihInazca rAkSasa / jJAtavyaM tu na jAnISe kathaM rAjA bhaviSyasi // 8 // yeSAM cArazca kozazca nayazca jayatAM vara / asvAdhInA narendrANAM prAkRtaiste janaiH samAH // 9 // tam / asvAdhInaM patnyAdiparatanvaM parapratyayaneyabuddhiM vA / paGkepi vizeSaNayaM yojyam / ayuktazvAro yasmin svasya saJcArakarturadhIno na bhavatItyarthaH | // 5 // viparya svarAjyam / vRddhayA vartamAnayApIti zepaH // 6 // AtmavadbhiH yatnavadbhiH, svastIkAradattAvaghAnerityarthaH / capalaH viSayacapalaH // 7 // uktamevArtha punarapi pralapati rAvaNasyAgrahotpAdanAya-tvamityAdinA / bAlasyeva svabhAvo vivekazUnyatvaM yasya sa tathA / buddhihInaH viveka rAhaturbuddhiH tayA hiinH||8||svprraassttrkaayaaNkaaryjnyaapkcaarH| kozo dhanasamRddhiH / nayo nItiH / prAkRtejaneH saadhaarnnairjnH||9|| 1-4 // ayuktacAram aniyojitAram / durdarza saGkaTakAryadazAyAmapyamAtyAdInAM darzanApradAtAram / asvAdhInaM strIjitam // 5 // viSayaM dezam / vRddhacA uda va // 8 // yena / sAgare girayaH mannA iti zeSaH // 6 // AtmavadbhiH prazastadhairyaH / vigRhya virodhaM kRtvA // 7 // 8 // prAkRtaiH muurkhH| TI-cAraH dezAntaravartamAnakA pavaktA // 9-13 // M sA-yogravyam avazya zAtatyam // 2 // prAmdheSu bhogeSu sampAdibhogeSu vihitamadolanenAsakama / kamanaM paranAdiniratam / zmazAnAni zatrA jhim // 3 // rAjyena kAya saheti sambandhaH // 4 // For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aadhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir cAraprayojanamAha-yasmAditi // 10 // evaM lokarItyoktaM rAvaNe upasaMharati-ayuktetyAdinA / janasthAnaM janasthAnastham // 11 // 12 // svajanavadhAdapi duHsaha kAryAntaramAha-RSINAmiti // 13 // lubdhaH cArAdInAmabhimatApradAtA // 14 // tIkSNaM caram / zaThaM gUDhavipriyakAriNam / vyasane vyasanakAle / sarvabhUtAni bhRtyAmAtyAdIni / nAbhidhAvanti tadakSaNAya na pravartante // 15 // agrAhyaM sadbhiriti shessH| AtmanA skhenaiva bahumAnaM yasmAt pazyanti dUrasthAna sarvAnAnnarAdhipAH |caarenn tasmAducyante rAjAno diirghckssussH|| 10 // ayuktacAraM manye tvAM prAkRtaiH sacivairvRtam / svajanaM tu janasthAnaM hataM yo nAvabuddhayase // 11 // caturdaza sahasrANi rakSasAM krUrakarmaNAm / hatAnyekena rAmeNa kharazca sahadUSaNaH // 12 // RSINAmabhayaM dattaM kRtakSemAzca dnnddkaaH| dharSitaM ca janasthAnaM rAmeNAkliSTakarmaNA // 13 // tvaM tu lubdhaH pramattazca parAdhInazca rAvaNa / viSaye sve samutpannaM bhayaM yo nAvabuddhayase // 14 // tIkSNamalpapradAtAraM pramattaM garvitaM zaTham / vyasane sarvabhUtAni nAbhidhAvanti pArthivam // 15 // atimAninamagrAhyamAtmasambhAvitaM naram / krodhinaM vyasane hanti svajanopi mahIpatim // 16 // nAnutiSThati kAryANi bhayeSu na bibheti ca / kSipraM rAjyAcyuto dInastRNaistulyo bhaviSyati // 17 // zuSkaiH kASTherbhavet kArya loSTairapi ca paaNsubhiH| na tu sthAnAt paribhraSTaiH kArya syaadsudhaadhipaiH||18|| upabhuktaM yathA vAsassrajo vA mRditA yathA / evaM rAjyAt paribhraSTaH samarthopi nirarthakaH // 19 // prAptaH soyamAtmasambhAvitaH tam / kodhinam asthAne krodhavantam / vyasane vyasanakAle / svajanopi amAtyAdirapi // 16 // bhayeSu bhayahetuSu / na bibheti sAzaGko na vartata ityarthaH // 17 // 18 // upabhuktavastrAdidRSTAntaH pareSAmayogyatvapradarzanAya // 19 // sve viSaye svakIye deze // 14 // tIkSNaM pratyakSadRzyamAnam / zaThaM gUDhavipriyakAriNam |gvitN sanAtagarva paavim| sarvabhUtAni bhRtyAdisarvaprajA apivyasane vyasana kAle nAbhidhAvanti tadrakSaNAya na pravarddhante // 15 // agrAhyaM sadbhiriti shessH| AtmasambhAvitam AtmanAsvenaiva bahumAna prAptaH soyamAtmasambhAvitaH tam / krodhinam For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kondra www.kobatirth.org Acharya Sivi Kalassagarsun Gyarmandir TI.A.kA. sa.34 pa.rA.bha.parAciraM tiSThata ityatra ApamAtmanepadam // 20 // jAgarti apramatto bhavatItyarthaH // 21 // yasya te yana tvayA / avidita iti chedaH // 22 // sargArthamekena 184 // sNgRhnnaati-preti| parAvamantA zatruSu upekSAvAn / viSayeSu zabdAdiSu / saGgataHsaGgavAn |ndeshkaalpvibhaagtttvvidityekN padam / naganaikAdivanasamAsaH apramattazca yo rAjA sarvajJo vijitendriyH| kRtajJo dharmazIlazca sa rAjA tiSThate ciram // 20 // nayanAbhyAM prasu topi jAgarti nyckssussaa| vyaktakrodhaprasAdazca sa rAjA pUjyate janaiH // 21 // tvaM tu rAvaNa durbuddhigunnrtrvivjitH| yasya te viditazcArai rakSasAM sumahAn vadhaH // 22 // parAvamantA viSayeSu saGgato nadezakAlapravibhAgatattvavit / ayukta buddhirguNadoSanizcaye vipannarAjyo nacirAdipatsyase // 23 // iti svadoSAn parikIrtitAMstayA samIkSya buddhayA kSaNadAcarezvaraH / dhanena darpaNa balena cAnvito vicintayAmAsa ciraM sa rAvaNaH // 24 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe trayastriMzaH sargaH // 33 // tataH zUrpaNakhAM kuddhA avantI paruSaM vcH| amAtyamadhye saMkruddhaH paripapraccha rAvaNaH // 1 // kazca rAmaH kathaMvIryaH kiMrUpaH kiNpraakrmH| kimarthaM daNDakAraNyaM praviSTaH sa durAsadam // 2 // dezakAlabhedAtattvajJa ityrthH| guNadoSanizcaye viSaye ayuktabuddhiHaniyojitabuddhiH, apravRttabuddhirityarthaH / nacirAt kSipram / vipatsyase ApadaMprApsyasI tyrthH| tvamiti zeSaH // 23 // 23 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne trayastriMzaH sargaH // 33 // paragoSThIprasiddhAnAM guNAnAmAkaro mahAn / anujo yasya saumitristamahaM rAmamAzraye // tata iti / saMkruddhaH zatruviSaye'ttIva krodhavAn // 1 // kathaMvIryaH asthAne krodhavantam / vyasane vyasanakAle / svajanopi amAtyAdirapi // 16-19 // sarvajJaH svarA pararASTravRttAntajJaH // 20 // vyaktakrodhaprasAdazca vyaktI sArthakatvenAbhivyakto krodhaprasAdau yasya saH tathoktaH // 21 // yasya te yena tvayA aviditaH na jJAta ityarthaH // 22 // nadezakAlapavibhaktatatvaviditi naganekA divnnsmaasH| nacirAt kSipram / vipatsyase ApadaM prApsyasItyarthaH // 23 // vicintayAmAseti mArIcaH samaro mAstviti brUte, iyaM bhaginItu samara protsAhayati kimatrakartavyamini cintayAmAsetyarthaH // 24 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatatvadIpikAkhyAyAmAraNyakANDavyAkhyAyo cayariMzaH sargaH // 33 // 1-5 // For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir kIdRzavIryaH // 2 // yena kharadUSaNatriziraprabhRtayo rAkSasA nihatAstAdRzaM tadIyamAyudhaM kiM kiMrUpam iti paripapraccheti puurvennaanvyH||3||4||raamaanuj | parakhazahRdayApi tadagrajakRtamahonmAdahetubhUtaM rAmalAvaNya saGgraheNAbhidhatte dIrghabAhurityAdinA // 5 // kanakAGgada kanakamayapaTTabandham // 6 // nAdAna / AyudhaM kiJca rAmasya nihatA yena raaksssaaH| kharazca nihataH saGkhaye dUSaNatrizirAstathA // 3 // ityuktA rAkSaptendreNa rAkSasI krodhmuunychitaa|tto rAmaM yathAtattvamAkhyAtumupacakrame // 4 // diirghbaahurvishaalaakssshciirkRssnnaajinaambrH| kandarpasamarUpazcarAmo dshrthaatmjH||5||shkcaapnibhN cApaM vikRSya kanakAGgadam / dIptAna kSipati nArAcAn sAniva mahAviSAn // 6 // nAdadAnaM zarAn ghorAnna muJcantaM zilImukhAn / na kArmukaM vikarSantaM rAmaM pazyAmi saMyuge // 7 // hanyamAnaM tu tatsainyaM pazyAmi zaravRSTibhiH / indreNevottamaM sasyamAhataM tvazmavRSTibhiH // 8 // rakSasAM bhImarUpANAM sahasrANi caturdaza / nihatAni zaraistIkSNestenaikena padAtinA // 9 // ardhAdhikamuhUrtena kharazca shduussnnH| RSINAmabhayaM dattaM kRtakSemAzca daNDakAH // 10 // ekA kathaJcinmuktAhaM paribhUya mhaatmnaa| strIvadhaM zaGkamAnena rAmeNa viditAtmanA // 11 // bhrAtA cAsya mahAtejA guNatastulyavikramaH / anuraktazca bhaktazca lakSmaNo nAma vIryavAn // 12 // miti atrAdAnamocanavikarSaNAni lakSyante / vegAtizayenAdAnAdikaM na pazyAmi, kiMtu hananameveti bhAvaH / azmavRSTibhiH krkaamyvH|| 7-9 // ardhAdhikamuhUrtena ghaTikAtrayeNa sasainyaH kharo hata ityarthaH // 10 // eketi / strIvaghaM zaGkamAnena strIvadho bhaviSyatIti zakamAnenetyarthaH / / 11 // anuraktaH kanakAGgada kanakavalayabhUSaNamiti cApavizeSaNam / / 6-9 // sahadUSaNa kharaca hata iti zeSaH // 10-12 // sa0-vikarSanta rAma na pazyAmItyaspa " savizeSaNe--' iti nyAyena vizeSaNe tAtparpam // 7 // rAmaguNasadRzaguNAnatatIti guNAt tena tulA sAstIti tatulI / sopi ke ke hatavAnityata Aha / avi kramaH idAnI miti / guNAca culyavizaMmaH iti pAThaH // 12 // 104 For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. TI.A.kA. // 85 // anurAgavAn / bhaktaH tankAryabhajanazIlaH // 12 // dakSiNI bAhuritvanena sarvakAryadhuraMdharatvamuktam / prANatvarUpaNena niratizayapremAspada tvam / anurakta ityasya dRSTAntIyamiti na punaruktiH // 13 // rAmasya priyaastiitynvyH|| 14 // tAM varNayati-setyAdinA / yazasvinI uktarUpAdi mattvakIrtimatI / vanasya devataMva sthitA zrIrikha rAjate // 15 // taptakAJcanavarNAbhA taptakAJcanavarNatulyA AbhA yasyAH sA / vaidehI videharAjena amarSI durjayo jetA vikrAnto buddhimAna balI / rAmasya dakSiNo bAhurnityaM prANo bahizcaraH // 13 // rAmasya tu vizAlAkSI pUrNendusadRzAnanA / dharmapatnI priyA bharturnityaM priyahite ratA // 14 // sA sukezI sunAsoruH surUpA ca yazasvinI / devateva vanasyAsya rAjate zrIrivAparA // 15 // taptakAJcanavarNAbhA raktatuGganakhI shubhaa| sItA nAma varArohA vaidehI tanumadhyamA // 16 // naiva devI na gandharvI na yakSI naca kinnarI / naivarUpA mayA nArI dRSTapUrvA mahI tale // 17 // yasya sItA bhavedbhAryA yaM ca hRSTA pariSvajet / atijIvet sa sarveSu lokeSvapi purandarAt // 18 // sA suzIlA vapuHzlAghyA rUpeNApratimA bhuvi / tavAnurUpA bhAryA syAttvaM ca tasyAstathA patiH // 19 // tAM tu vistIrNajaghanAM pInazroNIpayodharAm / bhAryArthe ca tavAnetumudyatAhaM varAnanAm / virUpitAsmi krUreNa lakSmaNena mahAbhuja // 20 // tAM tu dRSTvAdya vaidehI pUrNacandranibhAnanAm / manmathasya zarANAM vai tvaM vidheyo bhaviSyasi // 21 // puIkRtA // 16 // evaMrUpA devI ca na dRSTapUrvA gandharvI ca na dRSTapUrvA yakSI ca na dRSTapUrvA kinnarI ca na dRSTapUrvA evaMrUpA nArI mahItalepi na dRSTapUrvA ityanvayaH / uttarArdhe mahItala ityanena pUrvArdhe svargaloka iti siddham / devyAdInAM tatraiva vAsasambhavAt / yadvA mahItala iti srvlokoplkssnnm||17|| pariSvaGgaM vinA bhAryAtvena sthitA cet saH sarveSu lokeSu sarvAnapi lokAn / atijIvet atItya jIvet / sarvalokottIrNaparamasukhamayajIvana ityrthH| pariSvaGgAbhAvepi sadA sannidhAnAdisaukhyAditi bhAvaH / bhAryAtvaM vinApi yaM sakRt pariSvajet saH purandarAdapi purandaramapi atijIvet atizayya jIvet // 18 // sA suzIleti / vapuHzlAghyA vapuSA zlAghyA, sarvAnavadyAGgItyarthaH // 19 // vistIrNajaghanA vizAlajaghanAM tava cetyanvayaH // 20-24 // rAmasya dakSiNo bAhurinyanena rAmakAryadhurandharatvaM pratIyate / prANo bahizvara ityanena niratizayapremAspadatvaM darzitam / / 13-21 // For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org rocata iti / taM tubhyam / " rucyarthAnAM prIyamANaH" iti caturthI / nirvizaGkena tvayeti zeSaH // 25 // vijJAyati / AtmazaktiM svabalam / "zaktirbale prabhAvAdau " iti vizvaH / vijJAya paryAlocya / balAt pauruSeNa sItA bhAryArthe hiyatAm // 26 // uktamartha sargAnte punaH saMgRhNAti - nizamyeti / prati yadi tasyAmabhiprAya bhAryArthe tava jAyate / zIghramudayitAM pAdo jayArthamiha dakSiNaH // 22 // kuru priyaM tathA teSAM rakSasAM rAkSasezvara / vadhAttasya nRzaMsasya rAmasyAzramavAsinaH // 23 // taM zarairnizitairhatvA lakSmaNaM ca mahAratham / hatanAthAM sukhaM sItAM yathAvadupabhokSyasi // 24 // rocate yadi te vAkyaM mamaitadrAkSasezvara / kriyatAM nirvizaGkena vacanaM mama rAvaNa // 25 // vijJAyehAtmazaktiM ca hriyatAmabalA balAt / sItA sarvAnavadyAGgI bhAryArthe rAkSasezvara // 26 // nizamya rAmeNa zarairajihmagairhatAn janasthAnagatAnnizAcarAn / kharaM ca budhvA nihataM ca dUSaNaM tvamatra kRtyaM pratipattumarhasi // 27 // ityArSe zrIrAmAyaNe - zrImadAraNyakANDe catustriMzaH sargaH // 34 // tataH zUrpaNakhAvAkyaM tacchrutvA romaharSaNam / sacivAnabhyanujJAya kArya budhvA jagAma saH // 1 // tatkAryamanugamyAtha yathAvadupalabhya ca / doSANAM ca guNAnAM ca sampradhArya balAbalam // 2 // Acharya Shri Kailassagarsuri Gyanmandir pattaM jJAtum // 27 // iti zrIgovindarAjaviracitaM zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne catustriMzaH sargaH // 34 // yadvAhanamya mAhAtmyaM sarveSAM vismayAvaham | avatIrNa raghorvaze tamahaM viSNumAzraye // tata iti / romaharSaNaM bhayotpAdakatvena romAJcakaram sacivamukhena kArya buDA tAnabhyanujJAya visRjya // 1 // tadityAdizlokadvayamekAnvayam / anugamya svayamanusandhAya paryAlocyetyarthaH / yathAvadupa TI-mAryAsvena bhAryAsvanAdAne // 22-26 // nizamyeti / pratipattuM jJAtum // 27 // iti zrImahezvara0 zrIrAmAyaNa tavadIpikAkhyAyAmAraNyakANDa0 catustriMzaH sargaH // 34 // tata iti / zUrpaNakhAvAkyamiti zUrpa zoNitabhAjanaM zUrpeNa zoNitabhAjanena yajJAdisatkriyAM nakhayati vidUSayatIti zUrpanakhA / " nakha vidUSaNe " iti dhAtuH / yadvA zUrpAkArANi nakhAni ysyaassaa| sacivamukhena kArya budhvA / tAnabhyanujJAya visRjya jagAma antaHpuramiti zeSaH // 1 // athAnantaram / tatkArya svayamanu For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 86 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir labhya idamitthamiti nizcitya / punarapi dArvyAya guNadopaprAbalyadaurbalyaviSayacintAM nirNayAntAM darzayati- doSANAM ceti / idamatra saMpradhArya svena cikI rpitaM sItApahAralakSaNaM kArya kiM pauruSeNa sukaram AhosviccauryeNa kartavyamiti / katarasmin pakSe doSAlpatvaM guNabhUyastvamiti, tatra pauruSeNa kartu mazakyam, kharAdiyuddhe rAmasyAcintyaparAkramatvena zrutatvAt / upAyaparikalpitacauryAzrayaNe tAdAtvikadoSA na lakSyante sItArahitena tavyasaninA rAmeNa itikartavyamityeva kRtvA nizcayamAtmanaH / sthirabuddhistato ramyAM yAnazAlAM jagAma ha // 3 // yAnazAlAM tato gatvA pracchanno rAkSasAdhipaH / sUtaM saJcodayAmAsa rathaH saMyojyatAmiti // 4 // evamuktaH kSaNenaiva sArathirlaghuvikramaH / rathaM saMyojayAmAsa tasyAbhimatamuttamam // 5 // kAJcanaM rathamAsthAya kAmagaM ratnabhUSitam / pizAcavadanairyukaM kharaiH kAJcanabhUSaNaiH // 6 // meghapratimanAdena sa tena dhanadAnujaH / rAkSasAdhipatiH zrImAn yayau nadanadIpatim // 7 // sa zvetavAlavyajanaH zvetacchattro dazAnanaH / snigdhavaiDUryasaGkAzastaptakAJcanakuNDalaH // 8 // viMzaddha jo dazagrIvo darzanIyaparicchadaH / tridazArirmunIndraghno dazazIrSa ivAdrirAT // 9 // kApi hAnirna sambhAvyate tasmAdayameva pakSaH samyagiti evaM nizcitya prAvartatetyarthaH / sthirabuddhiH nizcalabuddhiH / yAnazAlAm azvazAlAm // 2 // 3 // yAnazAlAmiti / pracchanna iti prakAza vedRddhA mandodaryAdayazca vArayiSyantIti bhAvaH / yadvA pauruSaM vihAya cauryamArgAzrayaNaM lajjAvamiti pracchanna mArgAzrayaNam / yadvA tata ityAdi sacivAn tadAnI sabhAsthitAn visRjya svayaM kArya buddhetyarthaH / ata eva sacivaiH paryAlocanAbhAvAt pracchanna ityu ktam / ata eva kumbhakarNAdibhirucyate sacivairamantrayitvA kRtasya kathamidAnIM pratIkAra iti / kharalakSaNaM pUrvamuktam // 4-9 // gamyAnusandhAya, paryAlocyetyarthaH / tacca yathAvadupalabhya idamitthamiti nizcitya / punazca dADharyAya guNadoSaprAbalyadaurbalyaviSayacintAnirNayatAM darzayati-doSANAM ceti / idamatra saMpradhArya svena cikIrSitaM sItAharaNalakSaNaM kArya kiM pauruSeNa sukaram athavA cauryeNa kartavyamiti / katarasmina pakSe doSAlpatvaM guNabhUyastvamiti, tatra pauruSeNa kartuM na zakyam, kharAdiyuddhe rAmasyAcintyaparAkramatvena zrutatvAt / upAyaparikalpitacauryAzrayaNe tAtkAlikadoSA na lakSyante sItArahite rAme pazcAdapi hAnirna sambhAvyata iti doSANAM guNAnAM ca balAbalaM saMpradhArya // 2 // itikartavyamityevAtmano nizcayaM kRtvA ayameva pakSassamyagiti nizvayaM kRtvetyarthaH / sthirabuddhissan / tato'nantaraM yAnazAlA jagAmetyanvayaH // 3 // pracchannaM gRham / prakAzaM caiva vRddhA vArayiSyantItyabhiprAyaH / / 49 / / For Private And Personal Use Only TI.A.ka. sa0 35 // 86 // Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir vidyutsthAne AbharaNAni, meghasthAne rAvaNaH, balAkAsthAne alaMkRtarathaH // 10 // sazailaM zailasahitam / sAgarAnUpaM samudratIram ||11||mgltaayaabhiH zubha jlaabhiH| padminIbhiriti smaavRtmitynukrssH||12|| ADhakiH paapyuktdhaanystmbH||13|| suparNaiH garuDaiH / ajaiH ayonijaiH| vaikhAnasaiH brhmnkhjaiH| kAmagaM rathamAsthAya zuzubhe raakssseshvrH| vidyunmaNDalavAna meghaH sabalAka ivAmbare // 10 // sazailaM sAgarAnUpaM vIryavAnavalokayan / nAnApuSpaphalairvRkSaranukIrNa sahasrazaH // // zItamaGgalatoyAbhiH padminIbhiH smnttH| vizAlairAzramapadaivedimadbhiH samAvRtam // 12 // kadalyADhakisambAdhaM nAlikeropazobhitam / sAlaistAlaistamAlaizca puSpitaistarubhirvRtam // 3 // nAgaiH suparNergandharveH kinnaraizca sahasrazaH / ajaivaikhAnasaiSaiirvAlakhilyairmarIcipaiH // 14 // atyantaniyatAhAraiH zobhita prmrssibhiH| jitakAmaizca siddhaizca cAraNairupazobhitam // 15 // divyA bharaNamAlyAbhirdivyarUpAbhirAvRtam / krIDAratividhijJAbhirapsarobhiH sahasrazaH // 16 // sevitaM devapatnIbhiH zrImatIbhiH zriyA vRtam / devadAnavasaGgha zva caritaM tvamRtAzibhiH // 17 // haMsakoMJcaplavAkIrNaM sArasaiH saMpraNA ditam / vaiDUryaprastaraM ramyaM snigdhaM sAgaratejasA // 18 // "ye nakhAste vaikhAnasAH" iti shruteH| mApaiH maapgotrjaiH| vAlakhilyaiH brahmavAlajaiH / "ya vAlAsta vAlakhilyAH" iti zruteH / marIcipaiH ravikiraNa pAnavrataniSTaH / / 14-16 // amRtAzibhiH devazcati zeSaH / yadA"RtAmRtAbhyAM jIveta" ityuktAyAcitalabdhAzibhiH / "RtamuJchazilaM protamamRtaM syAdayAcitam / " iti manuH // 17 // pavAH jalakukkuTAH maNDUkA ityapyAhuH / vaiDUryaprastaraM vaiDUryamayAH prastarAH zilA yammin nm| "pASANaprastara vidyunmaNDalasthAne AbharaNAni, meghasthAne rAvaNaH, valAkAsthAne alaMkRto ratha iti jJeyam // 10 // sAgarAnRpaM samudratIrapradezam / avalokayan yayAviti zeSaH / sAgarAnapameva varNayati-nAnApuSpaphalerityArabhya nigdhaM sAgaratejasetyantena / (AdakiH turI ) Ajairiti pAThaH / Aja: ajo brahmA tatputraiH vaikhAnasaiH prasiddhaiH / mAH mASasaH // 11-17 // plaSAH maNDUkAH / vairyApyeva prastarANi zilA pasmina anape // 18 // 19 // For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir bA.rA.na. grAvIpalAzmAnaH zilA dRSat " ityamaraH // 18 // tapasA jitalokAnAM puruSANAM vimAnAnItyanvayaH / abhisampatan mArgavazAt prApnuvan / sazailaM nAnA // 87 // puSpaphalairvRkSairanukIrNamityArabhya sAgaratejasA snigdhamityantavizeSaNaviziSTaM sAgarAnUpamavalokayan pANDaratvAdivizeSaNaviziSTAni / tapasA jita lokAnAM vimAnAnyabhisaMpatan gandharvApsaraso dadarzetyanvayaH // 19 // 20 // niryAsarasamUlAnAmityAdisArdhazlokapadakamekAnvayam / niryAsarasamUlAnAM pANDarANi vizAlAni divyamAlyayutAni ca / tUryagItAbhijuSTAni vimAnAni samantataH // 19 // tapasA jita lokAnAM kAmagAnyabhisampatan / gandharvApsarasazcaiva dadarza dhanadAnujaH // 20 // niryAsarasamUlAnAM candanAnAM sahasrazaH / vanAni pazyan saumyAni prANatRptikarANi ca // 21 // agarUNAM ca mukhyAnAM vanAnyupavanAni ca / takkolAnAM ca jAtyAnAM phalAnAM ca sugandhinAm // 22 // puSpANi ca tamAlasya gulmAni maricasya ca / muktAnAM ca samUhAni zuSyamANAni tIrataH // 23 // zaGkhAnAM prastaraM caiva pravAlanicayaM tathA / kAJcanAni ca zailAni rAja tAni ca sarvazaH // 24 // prasravANi manojJAni prasannAni hRdAni ca / dhanadhAnyopapannAni strIratnaiH zobhitAni ca // 25 // hastyazvarathagADhAni nagarANyavalokayan / taM samaM sarvataH snigdhaM mRdusaMsparzamArutam / anUpaM sindhu rAjasya dadarza tridivopamam // 26 // higurUpaniryAsarasayuktamUlAnAM mUlAkhyauSadhIvizeSANAm / mUlAnyauSadhImUlAdvigurUpaniryAsA utpadyanta iti prasiddhiH / vanAni akRtrimANi / upa vanAni kRtrimANi / takkolAnAM gandhadravyANAm / jAtyAnAM jAtibhavAnAm / phalAnAM jAtiphalAnAmityarthaH / sugandhinAm upavanAnItyanvayaH / gulmAni stambAn / maricasya marIcasya / samUhAnIti napuMsakatvamArSam / zuSyamANAni cirasaGgatatvenAnArdrArNItyarthaH / tIrataH tiire| zailAnIti napuMsakatvamArSam / abhisaMpatana mArgavazAtprApnuvana vimAnAni gandharvApsarasazca dadarzeti sambandhaH // 20 // 21 // jAtyAnAM jAtibhavAnAm // 22 // samUhAnityuttaratra sthitaM padaM maNDUkaplutyAtra viniyojyam / tIrataH tIre // 23 // prastarAn samUhAna zailAnItyAdiSu liGgavyatyaya ArSaH ||24|| prastravANi pravAhAna / DI- nimnam // 26-27 // For Private And Personal Use Only TI.A.ka sa0 [35 // 87 // Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir tathA pravadazabdayoH / prastaraM samUha nicayaM samUham / prasavANi pravaNAni niganinyarthaH / gADhAni nivir3Ani / evaM bahudhA sAgarAnUpavarNanaM punarbahudUra mArgagamanaprayAsena mArIcopadezAnivAdhyavasAyavizepaM vyatrayitum / / 21-26 // yasya vAhanaprabhAvApyaparicchedyastena rAmaNa viruNaddhi rAvaNo mUDha iti parihasannAha-tatrApazyadityAdinA / tAH prasiddhAH // 27 // yasyeti / garuDaH mahAkAyaM mahApramANam / hastinaM gaja kacchapaM cAdAya yasya zAkhAmAjagAme tatrApazyatsa meghAbha nyagrodhamRSibhirvRtam / samantAdyasya tAH zAkhAH zatayojanamAyatAH // 27 // yasya hastina mAdAya mahAkAyaM ca kacchapam / bhakSArtha garuDaH zAkhAmAjagAma mahAbalaH // 28 // tasya tAM sahasA zAkhAM bhAreNa patagottamaH / suparNaH parNabahulAM babhaJja ca mhaablH|| 29 // tatra vaikhAnasA mASA vAlakhilyA mriicipaaH| ajA babhUvudhUmrAzca saGgatAH paramarSayaH // 30 // teSAM dayArthaM garuDastAM zAkhAM zatayojanAm / jagAmAdAya vegena to cobhau gajakacchapau // 31 // ekapAdena dharmAtmA bhakSayitvA tadAmiSam / niSAdaviSayaM hatvA zAkhayA patagottamaH // 32 // praharSamatulaM lebhe mokSayitvA mahAmunIn // 33 // [ zAkhAnipAtamItAMzca zAkhAM cotsRjya sarvavit // ] anyanvayaH / bhAraNa babhanna natu yavanetyarthaH / mahAgajakacchapavahanAt bhAreNa zAkhA bhagnAbhUdityarthaH // 28 // 29 // tatra zAkhAyA adhaHpradeze ye saGgatAH marIcipAH ravikiraNapAnavatAH, dhUmrAH dhUmapAH tepAM dayArtha zAkhApAtena pIDA mAbhUditi tadanugrahArthamityarthaH / ekapAdana AdAya avaSTabhyetyarthaH / bhakSayinvA AkAza evaMni shessH||30||31|| AmipaM gajakacchaparUpaM mAMsam / niSAdaviSayaM nipAdagrAma zAkhayA hatvA tAnapi bhakSayitvA mahAmunIn / vikhAnasAdIn niSAdaviSayasthabrAhmaNAn vA nipAdaiH pIDyamAnAnvA, tadrakSaNArthameva taddhananamiti bhAvaH / tAdRzazAkhArUpapraharaNalAbhena tadaiva munibAdhaka, garuDo gajakacchapAvAdAya yasya nyagrodhasya zAkhAmAjagAmeti sambandhaH // 28 // 29 // tatreni / tatra bhanAyAH zAkhAyAH adhaHprajApate khajAtAH vaikhAnasAH / vAla ! jAtA: bAlakhilyAH "ye nakhAsta vaikhAnasAHye vAlAste bAlakhilyA." iti zruteH / mASA: pratimASagotrajAH / mASapramANA vA / ajAH ayonijAH / dhUmrAH davadhUmapAyinaH paramarSayaH saGgatA babhUvuH // 30 // teSAM munInAM dayAthai zAkhApAtena teSAM nAzo mAbhUdityanugrahArtham // 31 // ekapAdena to gajakaccha po to zAkhA paca gRhItvA antarikSa pavanadAmiSaM gajakacchupAmiSaM bhakSayitvA nayA zAgvayA niSAdaviSayaM niSAdadezaM hatyA munIzca vadhAnamokSayicA atulaM praharSa lebhe||32||33|| For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.A.kAM. sa0 35 pA.rA.bha. niSAdaMdazaM sarvaM hatvA ziSTapAlanAduSTanigrahAcAtulaM praharSa lebha iti bhAvaH // 32 // 33 // tenaiva bhakSaNajanyanetyarthaH // 34 // ayojAlAni ayonirmita // 4 // jAlakAni / nirmathya dhvaMsayitvA tadantarvatiratnamayaM gRhaM bhittvA tataH tadantare guptamamRtaM mahendrabhavanAdAjahAra // 35 // suparNakRtalakSaNaM suparNena garuDena sa tenaiva praharSeNa dviguNIkRtavikramaH / amRtAnayanArthaM vai cakAra matimAna matim // 34 // ayojAlAni nirmathya bhittvA ratnamayaM gRham / mahendrabhavanAdguptamAjahArAmRtaM tataH // 35 // taM maharSigaNairjuSTaM suparNakRtalakSaNam / nAmnA subhadraM nyagrodhaM dadarza dhanadAnujaH // 36 // taM tu gatvA paraM pAraM samudrasya nadIpataH / dadarzAzramamekAnte ramye puNye vnaantre|| 37 // tatra kRSNAjinadharaM jaTAvalkaladhAriNam / dadarza niyatAhAraM mArIcaM nAma rAkSasam // 38 // sa rAvaNaH samAgamya vidhivattena rksssaa| mArIcenArcito rAjA sarvakAmairamAnuSaiH // 39 // taM svayaM pUjayitvA tu bhojanenodakena ca / arthopahitayA vAcA mArIco vAkyamabravIt // 40 // kaccit sukuzalaM rAjan laGkAyAM raakssseshvr| kenArthena punastvaM vai tuurnnmevmihaagtH||41|| evamukto mahAtejA mArIcena sa raavnnH| taM tu pazcAdidaM vAkyamabravIdrAkyakovidaH // 42 // ityArSe zrIrAmAyaNe vAlmIkIye zrIpadAraNyakANDe paJcatriMzaH sargaH // 35 // kRtaM bhanekazAsatvarUpaM lakSaNaM cihna yasya / / 36 // 37 // tatreti / kRSNAjinetyAdinA rAmabhaktatayA janitavairAgyacihnoktiH // 38 // samAgamya mArIcaM prApya / sarvakAmaiH sarvabhogyavastubhiH arcito babhUva // 39 // 40 // evaM tUrNam ekAkitayA zIghram // 43 // evamiti / idam uttarasa vakSyamANam // 12 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne paJcatriMzaH sargaH // 35 // nenaiva praharSeNa abhimatabhakSaNaniSAdanAzamunijanarakSaNajanitasantoSeNetyarthaH // 34 // ayojAlAni ayazkalanirminAni jAlAni ratnamayagehopari pakSirAja pravezaparihArAya baddhAni nirmathya bhitvA ratnagrahaM ca bhittvA amRtamAjahAretpanvayaH // 55 // suparNakRtalakSaNaM zAkhAbhaGgama.paM lakSaNaM cihaM yasya taM tathoktam / Lalu 36-41 // pazcAvicam uttarasarge vakSyamANam // 42 // iti zrImahezvaratI0 zrIrAmAyaNanavadIpikArupAyAmAraNyakANDapyAmpAyo pAtriMzaH sargaH // 25 // ca // 88 // For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org . mahAsamaramadhyepi gAmbhIrya yasya nizvalam / tamahaM zirasA vande jAnakIprANavallabham || mArIcatyAdi / bhASataH bhASamANasya // 1 // kartavyaM vakSyan pUrva vRttaM smArayati - jAnISa ityAdinA, anuvartinAmityantamekaM vAkyam / kharAdayazcaturdazasahasrarAkSasAntAH janasthAnaM nityavAsaM yathA tathA vasantIti mArIca zrUyatAM tAta vacanaM mama bhASataH / ArtAsmi mama cArtasya bhavAn hi paramA gatiH // 1 // jAnISe tvaM jana sthAne yathA bhrAtA kharo mama / dUSaNazca mahAbAhuH svasA zUrpaNakhA ca me // 2 // trizirAzca mahAtejA rAkSasaH pizi tAzanaH / anye ca bahavaH zUrA labdhalakSA nizAcarAH // 3 // vasanti manniyogena nityavAsaM ca rAkSasAH / bAdhamAnA mahAraNye munIn vai dharmacAriNaH // 4 // caturdaza sahasrANi rakSasAM bhImakarmaNAm / zUrANAM labdhalakSANAM khara cittAnuvartinAm // 5 // te tvidAnIM janasthAne vasamAnA mahAbalAH / saGgatAH paramAyattA rAmeNa saha saMyuge / nAnA praharaNopetAH kharapramukha rAkSasAH // 6 // tena saJjataroSeNa rAmeNa raNamUrddhani / anuktvA paruSaM kiJciccharairvyApAritaM dhanuH // 7 // caturdaza sahasrANi rakSasAmugratejasAm / nihatAni zaraistIkSNairmAnuSeNa padAtinA // 8 // kharazca nihataH saGkhye dUSaNazca nipAtitaH / hRtuzca trizirAzcApi nirbhayA daNDakAH kRtAH // 9 // pitrA nirastaH kruddhena sabhAryaH kSINajIvitaH / sa hantA tasya sainyasya rAmaH kSatriyapAMsanaH // 10 // Acharya Shri Kailassagarsuri Gyanmandir jAnISa ityanvayaH / rativAsamiti pAThe - ratyA prItyA vAsAM yasmin karmaNi tattathA // 2-5 // neviti / vasamAnAH / tAcchIlye jJAnaca saMyuge rAmaNa saha saGgatAH rAmeNa saha yuddhamakurvannityarthaH / param atyantam / AyattAH sannaddhAH / praharaNaM Ayudham // 6 // teneti / anuktvA parUpaM kiJcidityanena | // 1 // 2 // labdhalakSAH labdhAvasarAH / prAptayuddhotsAhA iti yAvat // 3 // ranivAsaM rAkSasAH iti pAThaH- ratyA prItyA vAso yasmina karmaNi tattathoktam ! caturdaza sahasrANi vasantItyanuSajyate // 4 // 5 // saMyuge rAmeNa saha saGgatAH tena saha samaramakArSurityarthaH / vasamAnA vasantaH paramatyartham / AyanAH sannaddhAH // 6 // tena rAmeNa kiJcidapi paruSamanuktvA dhanuH zaraiH zaramokSavyApAraiH vyApArinaM saJjAnavyApAraM kRtam // 79 // pityAvilokayasya prAnItikAryaH spaSTaH / vastutastu For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir // 89 // cA.rA.bhU. gAmbhIrya vivakSyate / vyApAritaM sandhAnamokSaNavyApAraviziSTaM kRtam / saGghaye yuddhe / "yuddhamAyodhanam" ityArabhya "nRdhamAskandanaM saGkhayam" ityamaraH // 7-10 // karkazaH kaThinahRdayaH // 11 // savaM balaM kevalamAzritya natu dharmamityarthaH / " satvaM balaM ca jantau ca " iti vizvaH / AnayiSyAmi duHzIlaH karkazastIkSNo mUrkho lubdho'jitendriyaH / tyaktadharmo hyadharmAtmA bhUtAnAmahite rataH // 11 // yena vairaM vinAraNye sattvamAzritya kevalam / karNanAsApaharaNAdbhaginI me virUpitA // 12 // tasya bhAryau janasthAnAt sItAM surasutopamAm / AnayiSyAmi vikramya sahAyastatra me bhava // 13 // tvayA hyahaM sahAyena pArzvasthena mahAbala / bhrAtRbhizca surAn yuddhe samagrAnnAbhicintaye // 14 // tatsahAyo bhava tvaM me samartho hyasi rAkSasa / vIrye yuddhe ca darpe ca nAsti sadRzastava // 15 // upAyajJo mahAna zUraH sarvamAyAvizAradaH / etadarthamahaM prAptastvatsamIpaM nizAcara // 16 // zRNu tat karma sAhAyye yatkAryaM vacanAnmama // 17 // sauvarNastvaM mRgo bhUtvA citro rajatabindubhiH / Azrame tasya rAmasya sItAyAH pramukhe cara // 18 // AneSyAmi / iDArSaH || 12 || 13 || bhrAtRbhiH kumbhakarNAdibhiH / samagrAn sampUrNAn / nAbhicintaye na gaNayAmi // / 14 - 16 // zRNu tat karmetyatra taditi bhinnaM padam / prakRte kAryasAhAyye yatkarma kArya kartavyaM tanmama vAcanAccAviti sambandhaH // 17 // pramukhe agre // 18 // kuddhena pitrA nirastaH niSkAsitaH kim ? kintu kaikeyIvaradAnasamaye hi tena pitrA prArthinaH san vanamAgatassabhAryaH sabhAyAmAryaH sabhyaH kSINajIvitaH kim ? kintu tasya kharasya sainyasya saMhartA / kutaH kSatriyapAMsanaH kSatriyAnaM pAtIti kSatriyapaH sacAsAvasanazca shtrunaashkH| " aMsa samAvAte " iti dhAtuH / ata eva azIlaH kim kintu sadvRttaH tathApi karkazaH kaThinaH zatruviSaya iti zeSaH / tIkSNaH krauryepyanalasaH ata eva amUrkhaH alubdhaH jitendriya iti chedraH / tyakta dharmaH tyaktA viruddhA dharmA yeneti madhyamapadalopisamAsaH / ata evAdharmAtmA kim ? kintu dhArmikaeva ata eva bhUtAnAmahine rataH sarvabhUtadayApara ityarthaH // 10 // 11 // TIkA-yeneti / sacca balam Azritya prApya // 12 // tasya bhAryAmiti yathAzrutArthaH spaSTaH / vastutastu sanatkumAravacanAdviSNurUpa zrIrAmAdvadhaM prApya tatpadaM prAptuM tasya bhAryAmAnayiSyAmi na tu drohabuddhayeti bhAvaH // 13 // tvayA bhrAtRbhizca sahAyabhUtairnAbhicintaye na gaNayAmi / samagrAn sarvAn surAn // 14-16 // taditi bhinnaM padam / For Private And Personal Use Only DI.A.kI. sa0 36 // 89 // Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir gRhyatAmiti ayamiti zeSaH // 19 // tayoH rAmalakSmaNayoH / apAye apagame sati zUnye prdeshe| nirAbAdhaH apratibandhaH // 20 // vizrabdhaH nizzaka antarAtmanA antassthadhairyeNa // 21 // saH mArIcaH rAmakathAM zrutvA paritrasto babhUva / tena trAsena tasya varka zuSkaM samabhavadityanvayaH // 22 // bhayakAryA ntrmaah-osstthaaviti|shusskii oSThau parilihan saH / animiSaiH nimeSarahitaiH netraiH netravyApAraiH |mRtbhuut iva mRtajanturivAtaHsan rAvaNaM smudaivt||23|| tvAM tu nissaMzayaM sItA dRSTvA tu mRgarUpiNam / gRhyatAmiti bhartAraM lakSmaNaM cAbhidhAsyati // 19 // tatastayorapAye tu zUnye sItAM yathAsukham / nirAbAdho hariSyAmi rAhuzcandraprabhAmiva // 20 // tataH pazcAtsukhaM rAme bhAryAharaNa karzite / vizrabdhaH prahariSyAmi kRtArthenAntarAtmanA // 2 // tasya rAmakathA zrutvA mArIcasya mahAtmanaH / zuSka samabhavadbhaktraM paritrasto babhUva saH // 22 // oSThau parilihana zuSkI netrairanimiSariva / mRtabhUta ivArtastu rAvaNaM samudaikSata // 23 // sa rAvaNaM trastaviSaNNacetA mahAvane raampraakrmjnyH| kRtAJjalistattvamuvAca vAkyaM hitaM ca tasmai hitamAtmanazca // 24 // ityA zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe SaTtriMzaH sargaH // 36 // uttarasargArtha saMgRhNAti-sa iti / vastaviSaNNacetAH bhItaduHkhitamanAH / tatra hetuH rAmaparAkamajJa iti / pUrva daNDakAraNye yo rAmaparAkrama AsIt tajjJa ityarthaH / tasmai rAvaNAya / hitam anapAyam / "hitayoge ca" iti vArtikena caturthI // 24 // iti zrIgovindarAjaviracite zrIrAmAyaNe ratna mikhalAkhyAne AraNyakANDavyAkhyAne paTatriMzaH sargaH // 36 // prakRte kAryasAhAyye yatkArya yatkartavyaM tanme vacanAta zuNviti sambandhaH // 17-19 // tayorapAye apagame sati zUnye ityatrAzrama ityanupajyate / nirAbAdhA pratibandharahitaH // 20 // tata iti prAtItikorthaH spaSTaH / vastutastu-rAme bhAryAharaNakarzite rAma evemA rAmebhasya AryA sItA tasyAH AharaNam tena hetunA karzite nAzite sati rAmeNa maccharIra iti zeSaH / tataH kRtArthenAntarAtmanA upalakSitassana pazcAdvisandhaM niSkalaI sukhaM paramAnandasukhaM mokSamiti yAvat / praharipyAmi prakarSeNAhariSyAmi, prApsyAmItyarthaH / idamAtmagatam // 21 // rAmakathA zrutvA mArIcaH paritrasto babhUva tena paritrAsena tasya vakra zuSkaM smbhvditi| tAsambandhaH // 22 // ne netrvyaapaare| mUlabhUta ikha mUtasahazaH // TIkA-netraH netrajyApariH / anyathA baharacanAyogAt // 26 // astaviSaNNacetAH prastaH viSaNNacetAH khinna mAnasasaJcAro yasya / kutaH rAmaparAkramajJaH // 24 // iti zrImahezvaratIrthakRtAyAM zrIrAmAyaNatatvadIpikArUyAyAmAraNyakANDavyAkhyAyAM paziH sargaH // 36 // For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sItApatitvasambhUtamaprameyaM vahanmahaH / samastApAyarahito rAmo jayatu me dhanam // tacchatvetyAdi // 3 // satatam ApattrAtAvapi / priyavAdinaH svAmila hitAhitavimarzamupekSya kevalaM svaprayojanAya yathecchAvAdazIlAH puruSAH sulabhAH / rAjJaH apriyasya tu apriyasyApi tatkAle zravaNakaTutayA pratIyamAna / syApi / kAlAntare pathyasya hitasya zubhodakasyetyarthaH / vacanasya vaktA bhRtyaH tathAvidhavacanasya zrotA ca pathyabhakSaNavanmamedaM hitamiti grahItA rANA tacchrutvA rAkSasendrasya vAkyaM vAkyavizAradaH / pratyuvAca mahAprAjJo mArIco rAkSasezvaram // 1 // sulabhAH puruSA rAjana satataM priyavAdinaH / apriyasya tu pathyasya vaktA zrotA ca durlbhH||2|| na nUnaM buddhayase rAmaM mahAvIrya guNonnatam / ayuktacArazcapalo mahendravaruNopamam // 3 // api svasti bhavettAta sarveSAM bhuvi rakSasAm / api rAmo na saMkruddhaH kuryAllokamarAkSasam // 4 // api te jIvitAntAya notpannA janakAtmajA / api sItAnimittaM ca na bhavedyasanaM mama // 5 // api tvAmIzvaraM prApya kAmavRttaM niraGkuzam / na vinazyet purI laGkA tvayA saha sarAkSasA // 6 // ca durlabhaH, ato mayocyamAnamapriyamiva sthitamapi paramahitamiti gRhANeti bhAvaH // 2 // pathyavacanamevAha-na nUnamityAdinA / ayuktacAraH aniyo| jitacAraH capalatayA ayuktacAratvAdvA tadvIrya samyaka na jAnAsItyarthaH // 3 // adyaiva nirgatya punarAgamanAnUnaM na me vacanaM zrIpyatIti nizcinya rAya cApalena sambhAvitAnanAnAha-apItyAdinA / apiH sambhAvanAyAM kAkusvaropi draSTavyaH / evamuttaravAkyaSvapi svaraparyavasAnenArthaparicchedaH kAryaH rakSasAM sajAtIyAnAm / svasti bhavedapi! ASI paSThI / akAryanivRttyarthaM tAteti sambodhanam // 4 // 9 // IzvaraM svAminam / kAmavRttaM yathecchavyApAram / N|| sulabhA iti / satataM priyavAdinaH tatkAlamadhuravAkyavaktAraH puruSAH sulabhAH bhavantIti zeSaH / loke kecidvavakAH rAjasamIpavartinaH rAjJo bhaviSyadApadaM jJAtvApi tanivRtyupAyamakathayitvA tatkAlapriyavacanaM kathayantIti bhAvaH / kintu apriyasya tatkAle apriyavatpratIyamAnasya zravaNakaTubhUtasyetyarthaH / pathyasya kAlAntare pathyasya, zubhodarkasyetyarthaH / vacanasyeti zeSaH / vaktA durlabhaH tAdRzo mantrI durlabha ityarthaH / apriyasya ca pathyasya vakA zrotA ca durlbhH| tasmAta mayoktamidAnI karNaparuSamapi zubhodakai vacanaM svayA zrotavyamiti bhAvaH // 2 // TIkA-bhayuktacAraH ahitopadeSTacAraH // 3 // anyathA tavAnarthoM bhaviSyatItyAzayenAhaapIti / rakSasA svasti bhavedapi bhavetkim ? na bhavedevetyarthaH / rAmo lokAn arAkSasAnna kuryAdapi na kuryAtkim ? kuryAdeva // 4 // janakAtmajA te jIvitAntAya notpatrApi kintu utpannava / sItAnimittaM mahadayasanaM na bhavedapi kim ? bhavedeva // 5 // laGkApurI vAM prApya na vinazyedapi kim ? vinazyedevetyarthaH // 6 // 7 // For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir / niraGkuzam amaryAdam // 6 // ya ityadhyAhAryam / pApaM duSTaM mantritaM vicAro yasya sH|| 7 // pitrA nirasta ityAdinA pUrva rAvaNoktadUSaNAni pariharati-na cetyAdinA / kausalyAnandivarddhana iti / AnandirAnandaH "sarvadhAtubhya in" iti in||8||9|| kaikeyyA vaJcitaM pitaraM dRSTvA taM satyavAdinaM kariSyAmIti svayaM prabajitaH gtH| tAtati sAntvoktiH // 10 // vanagamane hetvantaramAha-kaikeyyA iti / priyasya kAmaH kAmanA sa evArthoM tvadvidhaH kAmavRtto hi duHzIlaH paapmntritH| AtmAnaM svajanaM rASTraM sa rAjA hanti durmatiH // 7 // naca pitrA parityakto nAmaryAdaH kathaJcana / na lubdho naca duHzIlo naca ksstriypaasnH|| 8 // naca dharmaguNaihInaH kausalyA nndivrdhnH| na tIkSNo naca bhUtAnAM sarveSAmahite rataH // 9 // vaJcitaM pitara dRSTvA kaikeyyA satyavAdinam / kariSyAmIti dharmAtmA tAta pravajito vanam // 10 // kaikeyyAH priyakAmArtha piturdazarathasya ca / hitvA rAjyaM ca bhogAMzca praviSTo daNDakAvanam // 11 // na rAmaH karkazastAta naavidvaannaajitendriyH| anRtaM duHzrutaM caiva naiva tvaM vaktumarhasi // 12 // rAmo vigrahavAna dharmaH sAdhuH stypraakrmH| rAjA sarvasya lokasya devAnAM maghavAniva // 13 // kathaM tvaM tasya vaidehIM rakSitAM svena tejasA / icchasi prasabhaM hartu prabhAmiva vivasvataH // 14 // zarArciSamanAdhRSyaM cApakhaDnendhanaM raNe / rAmAgniM sahasA dIptaM na praveSTuM tvamarhasi // 15 // dhanurvyAditadIptAsyaM zarArciSamamarSaNam / cApapAzadharaM vIraM zatrusainyaprahAriNam // 16 // yasmin karmaNi // 11 // anRtam asatyam / duHzrutaM vaiparItyena zrutaM ca / bhavAn vaktuM nAIsItyanvayaH // 12 // rAmaH vigrahavAna muuto dharma eva / tatra doSasambhAvanA kathaJcidapi na kAyati bhAvaH / yathA vAsavo devAnAM nAyakastathA rAmaH sarveSAM lokAnAM nAyaka ityarthaH // 33 // svena tejasA pAtivratya vaibhavena / prasabhaM balAtkRtya // 14 // zarAcipamiti zarapadaM khaDgadhArAyA apyupalakSaNam / cApakhaDnendhanamiti rUpaNAt / sahasA sAhasena // 15 // dhanu pUrva rAme rAvaNenoktaduSaNAni nirAkaroti-na ca pitretyAdi // 8 // 9 // satyavAdinaM kariSyAmIti vanaM pratrajitaH svayameva gataH // 10 // kaikeyyAH priyakAmArtha priyamanorathapUraNArtham // 11-13 // svena tejasA paativrtyvaibhvaadinaa| zarASiM zarA evAcIpi jvAlA yasya tam / khaDgacApendhanaM khagacApazabdena tadvantaH zatravaH kazyante / arzaAdyan / tathA khagacApadharAH zatraya evendhanAni dAhmavastUni yasya tam tathoktam // 14 // 15 // dhanuyAditadIptAsyaM dhanureva vyAdita For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 91 // www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir rityAdizlokadvayamekAnvayam / dhanureva vyAditadIptAsyaM vyAditaM vivRtam / atyAsAdavitum atyantamAsanno bhavitum // 16 // 17 // janakAtmajA yasya yatsambandhinI / tattejaH tasya tejaH / aprameyam aparicchedyam / " zraddhayA devo devatvamazrute" ityuktarItyA sItAsambandhena rAmasyAtizaya uktaH / vane sAvadhAnatayA rakSaNIyapradeze rAmacApAzrayAmiti rAmavaibhavoktiH / ubhayathApi na hartuM zakyetyarthaH / janakAtmajeti kulaprabhAvAdapi na hartuM zakye rAjyaM sukhaM ca santyajya jIvitaM ceSTamAtmanaH / nAtyAsAdayituM tAta rAmAntakamihArhasi // 17 // aprameyaM hi tattejo yasya sA janakAtmajA / na tvaM samarthastAM hartuM rAmacApAzrayAM vane // 18 // tasya sA narasiMhasya siMho raskasya bhAminI / prANebhyopi priyatarA bhAryA nityamanuvratA // 19 // na sA dharSayituM zakyA maithilyoja svinaH priyA / dIptasyeva hutAzasya zikhA sItA sumadhyamA // 20 // kimudyamamimaM vyarthaM kRtvA te rAkSasAdhipa / dRSTazvettvaM raNe tena tadantaM tava jIvitam // 21 // jIvitaM ca sukhaM caiva rAjyaM caiva sudurlabham / yadIcchasi ciraM bhoktaM mA kRthA rAmavipriyam // 22 // sa sarvaiH sacivaiH sArddha vibhISaNapurogamaiH / mantrayitvA tu dharmiSThaiH kRtvA nizcaya mAtmanaH // 23 // doSANAM ca guNAnAM ca sampradhArya balAbalam / Atmanazca balaM jJAtvA rAghavasya ca tattvataH / hitA hitaM vinizcitya kSamaM tvaM kartumarhasi // 24 // ahaM tu manye tava na kSamaM raNe samAgamaM kosalarAjasUnunA / idaM hi bhUyaH zRNu vAkyamuttamaM kSamaM ca yuktaM ca nizAcarezvara // 25 // ityArSe zrIrA0 Adi0 zrImadAraNyakANDe saptatriMzaH sargaH 37 | tyarthaH // 18-20 // kimiti / vyarthamimamudyogaM kRtvA te kiM kima phalaM prAptavyamityarthaH / tadantaM darzanAntam // 21 // na kevalaM jIvitaM sukhAdikaM ca durlabhamityAha-jIvitaM ceti // 22 // sa ityAdi sArdhazlokadvayamekAnvayam / sa tvamityanvayaH / kSamaM sAdhu // 23 // 24 // adhunA svabuddhiM darza yati-ahaM tviti / yuktaM yuktisahitam // 25 // iti zrIgovinda * zrIrAmAyaNa * ratnamekhalAkhyAne AraNyakANDavyAkhyAne saptatriMzaH sargaH // 37 // sarvasaMhArAya vivRtaM dIptaM jvAlAdIptamAsyaM yasya tam amarSaNaM kruddham // 16 // AsAdayituM prAptum / kiM kRtvA, rAjyAdIni saMtyajyetyarthaH // 17-20 kimiti / vyarthamimamudyamaM kRtvA kima na kimapi hitamityarthaH / tadantaM taddarzanAvasAnamityarthaH // 21 // jIvitamityarthaM bhinnaM vAkyam 22-25 // iti zrImahe zvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM saptatriMzaH sargaH // 37 // For Private And Personal Use Only TI.A.kAM. sa0 37 // 91 // Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir AbAlyasiddhasahajazauryAdiguNazevadhiH / raghunAtho mahAprItyA parisphuratu srvtH|| tadguNajAtaM na yuktyA kalpayitvocyate kintvanubhavasiddhamityAha-I kadAcidityAdinA / sArdha zlokadvayamekAnvayam / ahaM vyacaramityanvayaH / nAgo gjH| bhayajanane hetumAha-nIletyAdinA // 1 // 2 // vizvAmitra iti / maditi paJcamI // 3 // parvakAle yajJasutyAkAle // 4 // 5 // dvAdazavarSaH dvAdazavarSavayaskaH kecittu idaM rAvaNavibhIpayoktam vastuta UnapoDazavarSa ityukta kadAcidapyahaM vIryAt paryaTana pRthivImimAm / balaM nAgasahasrasya dhArayan prvtopmH||1||niiljiimuutsngkaashstpt kaanycnkunnddlH| bhayaM Tokasya janayana kirITI prighaayudhH| vyacaraM daNDakAraNye RSimAMsAni bhakSayan // 2 // vizvAmitrotha dharmAtmA maditrasto mhaamuniH| svayaM gatvA dazarathaM narendramidamabravIt // 3 // adya rakSatu mAM rAmaH parvakAle smaahitH| mArIcAnme bhayaM ghoraM samutpannaM narezvara // 4 // ityevamukto dharmAtmA rAjA dshrthstdaa| pratyuvAca mahAbhAgaM vizvAmitraM mahAmunim // 5 // bAlo dvAdazavarSoMyamakRtAstrazca raaghvH|kaamN tu mama yatsainyaM mayA saha gamiSyati // 6 // balena caturaGgeNa svayametya nizAcarAn / vadhiSyAmi munizreSTha zastemanasepsitAna // 7 // ityevamuktaH sa munI raajaanmidmbrviit| rAmAnAnyadalaM loke paryAptaM tasya rakSasaH // 8 // devatAnAmapi bhavA. smressvbhipaalkH| AsIttava kRtaM karma triloke viditaM nRpa // 9 // kAmamastu mahatsainyaM tiSThatviha parantapa / bAlopyeSa mahAtejAH samarthastasya nigrahe // 10 // gamiSye rAmamAdAya svasti te'stu parantapa // 11 // mityUcuH / kAmaM bhRzam / yatsainyaM tadityadhyAhAryam // 6 // 7 // rAmAdanyat balaM sainyaM tasya na paryAptaM na samartham / dazarathasya kopo mA bhUditi sAntva yati-devatAnAmiti / Aditi / tava kRtaM tvayA kRtaM karma / triloke lokatraye / ApatvAnna GIpa / viditaM prasiddham / yadyapi mahatsainyamapyastu tathApi idAnI mArIcaH rAvaNadurbuddhinivAraNAya rAmavaibhavaM vakumupakramate-kadAciditi // 1 // 2 // madvivastaH mannimittaM vitrastaH // 3 // 4 // parvakAle yAgakAle // 5 // aka| tAtraH anabhyastAvaH // TIkA-bAlo dvAdazavarSo'kRtAstrazceti rAvaNavibhISayoktam // kAmamiti sainyaM kartR // 6-9 // kAmamatyantam / mahatsamartha sainyamastu tathApi tisstthtu| For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir // 12 // TI.A.kAM. se Na tatsarvamiha tiSThatu, prakRtakAryAsAmarthyAditi bhAvaH // 8-12 // rAmaH citraM dhanuH visphArayan nayan san / upasthitaH rakSaNAya samIpaM prApto babhUve tyarthaH // 13 // ajAtetyAdizlokadvayamekAnvayam / ajAtavyaJjanaH anutpannayauvanalakSaNaH / ekavastradharaH brahmacaryavrate sthita ityarthaH / zikhI kulocitshikhaayuktH| brIhyAditvAdiniH / kanakamAlayetyupalakSaNe tRtIyA / zobhayan mayUrakaNThacchAyayA vyAptaM kurvannityarthaH / uditacandraupamyena I evamuktvA tu sa munistamAdAya nRpAtmajam / jagAma paramaprIto vizvAmitraH svamAzramam // 12 // taM tadA daNDa kAraNye yajJamuddizya dIkSitam / babhUvopasthito rAmazcitraM visphArayan dhanuH // 13 // ajAtavyaJjanaH zrImAn pdmptrnibhekssnnH| ekavastradharo dhanvI zikhI kanakamAlayA // 14 // zobhayan daNDakAraNyaM dIptena svena tejsaa| adRzyata tato rAmo bAlacandra ivoditaH // 15 // tatoha meghasaGkAzastaptakAJcanakuNDalaH / balI dattavaro darpA dAjagAma tadAzramam // 16 // tena dRSTaH praviSTohaM shsaivodytaayudhH| mAM tu dRSTvA dhanuH sajyamasambhrAntazcakAra saH // 17 // avajAnannahaM mohAdAloyamiti rAghavam / vizvAmitrasya tAM vedimabhyadhAvaM kRttvrH|| 18 // tena muktastato bANaH zitaH shtrnivhnnH| tenAhaM tvAhataH kSiptaH samadre zatayojane // 19 // virodhinirasanoyuktatvaM gmyte| zavorapi vigrahavarNanamAkarSakatayA // 14 // 15 // tani-zrImAn anapAyazrIkaH padmapatranibhekSaNaH ravikaravikasita puNDarIkadalAyatekSaNaH / dhanvI bAlyocitaprazastadhanuH // 14 // zobhayanniti / svena svAsAdhAraNena tejasA daNDakAraNyaM zobhayanniti mayUragrIvAsahazasvakAntyA zyAmAruNakAntiM vardhayannityAcAryAH / tArazatejovattvepyanudvegadAyitvamAha bAlacandra iti // 15 // tata iti| AjagAmetyuttamapuruSaH // 16 // 17 // mohAtA avajAnan tiraskurvan // 18 // tena rAmeNa / bANo muktaH mayi kSipta ityarthaH // 19 // tenAnupayogAditi bhAvaH // 10-12 // upasthitaH tadrakSaNArtha samIpaM prAptaH san // 13 // ajAtavyaJjanaH anutpannazmazruH / ekavakhadharaH brahmacarye sthitH| zikhI kAkapakSadharaH kanakamAlayA upalakSitaH // 14 // 15 // AjagAmenyuttamapuruSarUpam / AgatosmItyarthaH // 16-18 // tena rAmeNa, tena bANena Ahato'haM zatayojana TI0-dhanvI bAlyocitadhanurddharaH / kanakamAlayA vAlyocitamyAghanasAdikhacitakanakamAlayA upalakSitaH // 14 // zobhayaniti / svena svAsAdhAraNena / dIna dedIpyamAnena / daNDakAraNya zobhayan / tAdRzateja svitvepi anudegakAritvamAha-pAlacandra iti // 15 // For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahawan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyarmandir necchatA anicchatA / nazabdasya "supsupA" iti smaasH| anicchAheturna jJAyate svayaM hantuM samartha eveti bhaavH| acetanaH nizceSTaH mUcchito vA // 20 // 21 // tani0-necchatA anicchatA etacca rakSaNaM kevalakRpAmUlam // 20 // 23 // nipAtitAH hatAH // 22 // 23 // kIDA lIlA, rtiH| bhogaH tayovidhiH kramaH tajjJAnAM tatra saktAnAmityarthaH / samAjaH sabhA / anartha duHkham / santApaH tatkAryam / AhariSyasi yabena saMpAdayiSyasi // 24 // necchatA tAta mAM hantuM tadA vIreNa rakSitaH / rAmasya zaravegena nirasto'hamacetanaH // 20 // pAtito'haM tadA tena gambhIre sAgarAmbhasi / prApya saMjJA cirAttAta laGkAM prati gataH purIm // 21 // evamasmi tadA muktaH sahAyAstu nipAtitAH / akRtAstreNa bAlena rAmeNAkliSTakarmaNA // 22 // tanmayA vAryamANastvaM yadi rAmeNa vigraham / kari pyasyApadaM ghorAM kSipraM prApsyasi rAvaNa // 23 // krIDAratividhijJAnAM samAjotsavazAlinAm / rakSasAM caiva santApamanartha cAhariSyasi // 24 // harmyaprAsAdasambAdhAM nAnAratnavibhUSitAm / drakSyasi tvaM purIM laGkA vinaSTAM maithilIkRte // 25 // akurvanto'pi pApAni zucayaH pApasaMzrayAt / parapApairvinazyanti matsyA nAgade yathA // 26 // divyacandanadigdhAGgAna divyaabhrnnbhuussitaan| drakSyasyabhihatAn bhUmau tava doSAttu rAkSasAna // 27 // hayoti " hAdi dhaninAM vAsaH prAsAdo devabhUbhujAm" itymrH| sambAdhAM nibiDAm ratnavibhUSitAM gRhadvArAdau // 25 // tvadoSeNa sakalarAkSasa kSayo bhaviSyatIti darzayiSyan tadarthamasatsaGgadoSanyAyArUDhamupavarNayati-akurvantopIti / zucayaH parizuddhAH, apApA ityarthaH / pApAnyakurvantopi / pApasaMzrayAt pApapuruSasaMsargAt parapApavinazyanti / yathA nAgahade sarpade nAganigrahAya pravRttena matsyA api tatsahavAsAddhanyante tadadityarthaH // 26 // | divyeti / tava dopAttu tava doSAdeva // 27 // paryante samudra kssiptH||19|| necchatA anicchatA,etacca rakSaNaM kevalakRSAmUlam / nirastassana acetanosmiATI0 evamiti / sahAyAH sahAyabhUtAH ete sarve rAmeNa nipaatitaaH|20-23|| krIDeti / Aharipyasi prayatnena sampAdayiSyasi // 24 // 25 // pApasaMzrayAt pApAtmasaGgataH / parapApaiH pareSA pApAtmano pAnimitteH / nAgahave sarpayuktahade garuDena / For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. // 13 // tadArAn tyaktadArAn / azaraNAn rakSakarahitAn // 28 // pradagdhabhavanAM prakarSeNa dugdhagRhAm // 29 // evaM dRSTadoSamupapAdyAdRSTadoSaM darzayati- TI.A.kaoN. prdaareti| "parigrahaH kalace syAt" iti zAzvataH / jAtyabhiprAyeNekavacanam / rAmavipriyaM rAmAparAdham // 30-32 // prasahya balAtkRtya, mAmanA / hRtadArAn sadArAMzca daza vidravato dishH| hatazeSAnazaraNAn drakSyasi tvaM nizAcarAn // 28 // zarajAlaparikSiptA magnijvAlAsamAvRtAm / pradagdhabhavanA laGkA drakSyasi tvaM na sNshyH||29||prdaaraabhimrshaattu nAnyat pApataraM mahat / pramadAnAM sahasrANi tava rAjana parigrahaH // 30 // bhava svadAranirataH svakulaM rakSa rAkSasa / mAnamRddhiM ca rAjyaM ca jIvitaM ceSTamAtmanaH // 31 // * kalatrANi ca saumyAni mitravaga tathaiva ca / yadIcchAsa ciraM bhoktuM mA kRthA rAma vipriyam // 32 // nivAryamANaH suhRdA mayA bhRzaM prasahya sItAM yadi dhUrSayiSyasi / gamiSyasi kSINabalaH sabAndhavo yamakSayaM raamshraattjiivitH|| 33 // ityAce zrIrAmA0 vAlmI* Adi0 zrImadAraNyakANDe aSTAtriMzaH sargaH // 38 // evamasmi tadA muktaH kathaJcittena sNyuge| idAnImapi yadavRttaM tacchRNuSva niruttaram // 1 // rAkSasAbhyAmahaM dvAbhyAmanirviNNastathA kRtH| sahito mRgarUpAbhyAM praviSTo daNDakAvanam // 2 // hatyetyarthaH / rAmazaraNa Attam AkRSTam, nAzitamiti yAvat / tAdRzaM jIvitaM yasya saH // 33 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne aSTAtriMzaH srgH|| 38 // 2. aparAdhavihIneSu nAparAdhaM karoti yaH / dayAluM sarvabhUteSu tamahaM rAmamAzraye // evamityAdi / idAnImapi prauDhAvasthAyAmapi / yadvRttaM mdvissymbhuut| tat niruttaraM zRNuSva madhye vAkyavicchedAkaraNena zRNvityarthaH / yaduttaramiti pAThe-yatsarvAntottaraM tadatiriktAsAdhyaM tadapi vityrthH||1||raaksssaabhyaa nAganigrahasamaye yathA matsyAca hanyante tadvadityarthaH // 26 // 27 // hRtadArAn parihatadArAna, tyaktadArAniti yAvata // 24 // 29 // parigrahaH jAtyabhiprAyeNaikI vacanam // 30-33 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyo aSTAviMzaH sargaH // 38 // evamiti / nirantara miti pAThe madhye vAkyavicchedAkaraNenetyarthaH // 1 // anirviNNaH tathAkutaH / pUrva rAmeNa prANasaGkaTaM prApitopyahamAnaviNNaH kRtaH punarapi zrIrAmanirasanaviSayaka * sItAhetoH samaprANi vidraviyanti bhItavat / Atmanazca dazagrIva purasyAntaHpurasva ca // rakSasAM ca vinAzAya maithilImAnayiSyati / mA nAzaya vaM rAjyaM ca jIvitaM ceSTamAtmanaH // ityadhikaH paatthH| For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir miti / tathAkRtaH uktarItyA prANasaGkaTaM prApitopi / anirviNNaH nirvedarahitaH, nirvedo niSphalatvadhIH / aprAptatadviSayapravRttivairAgya ityarthaH // 2 // dIptajihva ityAdivizeSaNatrayeNa nirapekSahananasAdhanabhUyastvaM vivakSyate // 37 // rAmaparAkramaM jAnannapi kathaM tatparibhavAyoyukta ityatrAha - tApaso'ya miti / jJAtveti tApasatvAdahiMsApareNa bhavitavyamiti vizvasyetyarthaH / evaMvidhaduvyApAraprayojakaM vairasmaraNam akRtA apravartitA prajJA buddhiryasya dIptajihvo mahAkAyastIkSNadaMSTro mahAbalaH / vyacaraM daNDakAraNyaM mAMsabhakSo mahAmRgaH // 3 // agrihotreSu tIrtheSu caityavRkSeSu rAvaNa / atyanta ghoro vyacaraM tApasAn sampradharSayan // 4 // nihatya daNDakAraNye tApasAn dharmacAriNaH / rudhirANi pivaMsteSAM tathA mAMsAni bhakSayan // 5 // RSimAMsAzanaH krUravAsayana vanagocarAn / tathA rudhiramattohaM vicarana dharmadUSakaH // 6 // AsAdayaM tadA rAmaM tApasaM dharmacAriNam / vaidehIM ca mahAbhAgAM lakSmaNaM ca mahAratham // 7 // tApasaM niyatAhAraM sarvabhUtahite ratam / sohaM vanagataM rAmaM paribhUya mahAbalam // 8 // tApaso'yamiti jJAtvA pUrvavairamanusmaran / abhyadhAvaM hi saMkruddhastIkSNazRGgI mRgAkRtiH // 9 // jighAMsura kRtaprajJastaM prahAramanusmaran / tena muktAstrayo bANAH zitAH zatrunibarhaNAH / vikRSya balavaccApaM suparNAnilanisvanAH // 10 // te bANA vajrasaGkAzAH mumuktA raktabhojanAH / AjagmuH sahitAH sarve trayaH sannataparvaNaH // 11 // parAkramajJo rAmasya zaro dRSTabhayaH purA / samudbhrAntastato muktastAvubhau rAkSasau hatau // 12 // zareNa mukto rAmasya kathaJcitprApya jIvitam / iha pratrAjito yuktastApaso'haM samAhitaH // 13 // saH // 8-10 // sarve iti pryogyogpdyaarthmuktm| sannataparvaNaH sannataparvaNaH // 11 // dRSTaM bhayaM yena karaNena sa dRSTabhayaH / udbhrAntaH palAyya gataH / mukta iti palAyiteSu rAmazarApravRtteriti bhAvaH / rAmasyeti padaM kAkAGkSinyAyAt pUrvottarapadaya eveti / yataH mayA rAmasya zaraH purA dRSTabhayaH tataH rAmasya parAkramajJo'haM samudrAntaH san muktaH / rAmaparAkramAjJau tAvubhau rAkSasau tu hatAvityanvayaH // 12 // pratrAjitaH kRtasakaladurvRtaparityAga pravRttau niSphalatva dhIrahitaH kRtaH punarapi zrIrAma nirasanAya pravRttohamiti yAvat / yadvA tathAkRtaH pUrva prANasaGkayaM prApitopi ahamanirviNNaH amAtarAmaviSaya pravRttivairAgyaH // 2-6 // TI0-tApasoyamiti jJAtvA tApasaveSadhAryayaM mAM kiM kariSyatIti jJAtvA // 79 // viriti taM prahAraM pUrvaprahAram // 10 // sannataparvaNa iti prathamArthe dvitIyA // 11 // 12 // For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir // 94 // AL .bh..ityrthH| yuktaH ucitAcaraNaH / tApasaH taponiSThaH / samAhitaH niytmnskH||13|| vRkSevRkSe iti |"hRdyaanaapyaatosi dikSu sarvAsu dRshyse|' 'rAmabhUtaM TI.A.kA. jagabhUdrAme rAjyaM prazAsati / " ityAdAviva zokarAgabhayAdijanitanirantarasantanyamAnacintAsaktasya sAkSAtkAropapattiH / bhayasyottarottarabhUmikAbhisa039 prAyeNa darzanasyApyuttarottaradazetyanusandheyam // 14 // tani0-cIrakRSNAjinAmbaramiti gRhItadhanuSamiti ca zubhAzrayasaMzIlane pItAmbarazaGkhacakAdiyoga iva vRkSe vRkSe ca pazyAmi cIrakRSNAjinAmvaram / gRhItadhanuSaM rAmaM pAzahastamivAnta kam // 14 // api rAmasahasrANi bhItaH pazyAmi rAvaNa / rAmabhUtamidaM sarvamaraNyaM pratibhAti me // 15 // rAmameva hi pazyAmi rahite rAkSasAdhipa / dRSTvA svapnagataM rAmamuddhamAmi vicetanaH // 16 // rakArAdIni nAmAni rAmatrastasya rAvaNa / ratnAni ca rathAzcaiva trAsaM saJjanayanti me // 17 // ahaM tasya prabhAvajJo na yuddhaM tena te kSamam / baliM vA namuciM vApi hanyAddhi raghu nandanaH // 18||rnne rAmeNa yuddhayasva kSamA vA kuru rAkSasa / na te rAmakathA kAryA yadi mAM draSTumicchasi // 19 // jJAnAlambanayogo vyajyate // 14 // ekasyaiva rAmasya prativRkSaM gatvA gatvA dRzyamAnatvamucyata iti bhramaM vArayati-apIti / na kevalaM prativRkSaM kiMtu sarvatra pradeza ityAha rAmabhUtamiti // 15 // nedaM rAmasya mAyAkRtamityAha-rAmameveti / rahite rAmarahite pradeze / na kevalaM jAgrahazAyAmeva pratItoya kiMtu svamadazAyAmapItyAi dRSTveti / udamAmi bhrAntaM pralApaM kromiityrthH|| 16 // na kevalaM darzanadazAyAM bhItikAryam zravaNadazAyAmapItyAhasarakArAdInIti / kaarprtyyshcaandsH| rephAdIni yAni rabAdIni nAmAni teSAmAdyAkSaroccAraNe rAmamevAyamabravIditi cAso jaayte| dvitIyAkSaroccAraNe zanaiH sa nivartata iti bhAvaH // 17 // 18 // yadi vairaniryAtanaM kartumicchasi tadA rAmeNa raNe yaddhayasva / yadvA kSamA karu kharAdivaghaM sahasva sarvathA caura / MvyApAro na kartavya iti bhaavH| hitaM cAha na ta iti / rAmakathA rAmaprasaGgopi / te tvayA na kAryA yadi mAM draSTumicchasi jIvitumicchasItyarthaH // 19 // pravAjitaH kRtasakaladuSkRtaparityAga ityarthaH // 13-15 // rahite rAmarahite vana ityarthaH // 16 ||rkaaraadiini rephAdInIti yAvat / TI0-kArapratyayazcAndasaH / teSAmAyo bhAraNe rAmamevA babItIti santrAso jAyate tAhitIyAkSarocAraNe zanaiH santrAso'pagacchatIti bhAvaH // 17 // 18 // rAmakathA na kAryo na kathanIyA, matpurata iti zeSaH // 19 // For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagasun Gyarmandie lokanyAyamAha-bahava iti / yuktAH samyagAcArAH dharmam anuSThitAH anuSThitavantaH sAdhavopi parepAmaparAdhena vinaSTAH asatsaMsargadoSeNetyarthaH // 20 // sAmAnyanyAyaM svaviSaye darzayati-sohamiti / sohaM sAdhubhUtoham / yatte kSamaM yattvayA kartuM zakyaM tat tvameva kuru / ahaM tvA tvAM nAnuyAmi anarthasya nizcitatvAdityarthaH // 21 // tatra hetumAha-rAmazca hIti / hiH prasiddhau / apiH kaamcaarkrnne|"apiH smbhaavnaaprshnshngkaagaaNsmuccye| bahavaH sAdhavo loke yuktA dharmamanuSThitAH / pareSAmaparAdhena vinaSTAH spricchdaaH||20|| so'haM tavAparAdhena vinazyeyaM nizAcara / kuru yatte kSamaM tattvamahaM tvA nAnuyAmiha // 21 // rAmazca hi mahAtejA mahAsattvo mhaablH| api rAkSasalokamya na bhavedantakopi sH||22|| yadi zUrpaNakhAhetorjanasthAnagataH kharaH / ativRtto hataH pUrva rAmeNAkliSTakarmaNA // 23 // atra brUhi yathAtattvaM ko rAmasya vytikrmH||24|| idaM vaco bandhuhitArthinA mayA pathocyamAnaM yadi nAbhipatsyase / sabAndhavastyakSyasi jIvitaM raNe hatodya rAmeNa zarairajihmagaiH // 25 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe ekonacatvAriMzaH sargaH OM // 39 // VtathA yuktapadArtheSu kAmacArapriyAsu ca" iti vizvaH / dvitIyo'pizabdaH avadhAraNe // 22 // kharakhadhena nAgrahaH kArya ityAha-yadIti / sItAparibhava karaNena zUrpaNakhA virUpitA kharazcAtivRtto rAmasyopari gatvA prahArodyukto rAmeNa hataH atra rAmasya vyatikramaH kaH?na kopItyarthaH // 23 // 24 // avazya vaktavyamartha punaniSkRSya darzayati-imiti / yathocyamAnaM paramArthata ucyamAnam / nAbhipatsyase nAGgIkaropi // 25 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne ekonacatvAriMzaH sargaH // 39 // MyuktAH niyamitacittAH / saparicchadAH saparivArAH // 20 // kSamaM kuru sItAharaNopAyaM kuru // 21 // mahAtejAH mahAparAkramaH / mahAsatvaH mahat sattvaM buddhibalaM yasya saM mahAsattvaH / mahAbalaH mahat balaM zarIrabalaM yasya sa mahAbalaH / eko hizabdaH prsiddhau| aparo'vadhAraNe / rAkSasalokasyAntako na bhavedapi hi antako bhavedeve tyarthaH // 22 // ativRttaH vRttamatikrAntaH zUrpaNakhAhetoH sItAinanaprayatnadoSavirahitazarpaNakhAhetoH ativRttaH zUrpaNakhAvAkya zravaNajanitaroSavazAdAmahananArtha mudyuktaH kharaH hataH // 23 // ava rAmasya ko vyatikramaH, na ko'pItyarthaH // 24 // nAbhipatsyase nAGgIkariSyasi // 25 // iti zrImahenvaratIrthaviracitAyo zrIrAmA yaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAm ekonacatvAriMzaH sargaH // 39 // *sargazravaNaphalam / skAnda-"mArIcoktimupazrutya gurumAn bhavati kSitI // " iti / For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir thA.rA.ma. // 15 // | yasya tattvaM samuddiSTaM mAbhijAnanti durjnaaH| tamahaM zirasA vande raghunAthaM gunnaarnnvm|| mArIcena vityAdi / kSamaM nivartanasamartham / yukta kaarym||3|| TI.A.kAM. pathyam anapAyam / hitaM sukhAvaham / ayuktam ayuktArtham // 2 // ayuktArtha rAjacittapratikUlatvAdanucitArtham / uptaM nikSiptam // 3 // rAmasya sNyuge| viSaye mAM bhettuM sItApaharaNopAyAyuddhe mAM pravartayituM tvadvAkyairna zakyam / tatra hetutrayaM pApetyAdi / pApazIlatvAnmUrkhatvAdvizeSato mAnuSatvAcca / tena / mArIcena tu tadvAkyaM kSamaM yuktaM nishaacrH| ukto na pratijagrAha martukAma ivauSadham // 1 // taM pathyahitavaktAraM mArIcaM raaksssaadhipH| abravItparuSaM vAkyamayuktaM kAlacoditaH // 2 // yatkilaitadayuktArtha mArIca mayi kathyate / vAkyaM niSphalamatyarthamuptaM biijmivossre||3|| tvadvAkyairna tu mAM zakyaM bhettuMrAmasya sNyuge| pApazIlasya mUrkhasya mAnuSasya vishesstH||4|| yastyaktvA suhRdo rAjyaM mAtaraM pitaraM tthaa| strIvAkyaM prAkRtaM zrutvA vanamekapade gataH // 5 // avazyaM tu mayA tasya saMyuge khrghaatinH| prANaiH priyatarA sItA hartavyA tava sannidhau // 6 // nAhaM yoddhumarhaH kintu tadbhAryApaharaNameva tadapakArAya pratikriyeti bhAvaH // 4 // mUrkhatvamupapAdayati-yaditi / prAkRtam asAram / strIvAkyaM kaikeyI! vAkyam / ekapade uttarakSaNe / prANaiH praannebhyH| priyatarA tatprANApaharaNAdapi varaM tastriyo'paharaNAmiti bhAvaH / tava sannidhau sati hartavyA tvatsanidhi mArIceneti / kSamaM nivartanasamartham / yuktaM yuktiyuktam nyAyyaM vA // TI-manukAmaH AsannamaraNaH // 1 // pathyahitavakAraM pathyam anapAyam / hitaM sukhAvaham // 2 // ayuktArtha rAjapratikUlatvAdanucitArtham // 3 // pApazIlatvAdivizeSaNayuktasya rAmasya pauruSamiti zeSaH / tvadvAkyereva bhettuM mayA na zakyamiti kAkuH // 1 TI-saMyuge rAmasya pauruvaM mayA bhettuM zakyamevetyarthaH // 4 // prAkRtamasAraM strIvAkyaM kaikeyIvAkyam / ekapade ekapAdavinyAsenaiva atitvarayA gata ityarthaH / prANaiH praannebhyH| mArIcenetyAdeH hartavyA tava sannidhAvityantasya granthasya vAstavArthe'yamarthaH-tadvAkyaM sItAM nAhareti vAkyaM na jagrAha taM prati paruSavAkyaM cAbravIt / tadevAha yaditi / he mArIca ! mayi sItAharaNakAma ityaryaH / ayuktArthamayogyArtha vAkyaM niSphalam / idaM ceyuktamityAha tvaditi / mAnuSasya mUrkhasya vizeSataH pApa ... // 15 // zIlasya / dvitIyArthe SaSThI / bhettuM zakyam / rAmasya rAmaM tu mayA bhentuM na zakyamiti yaduktaM tvdvaakysttstymevetyrthH| kintu ya iti / yaH paramakaruNAzAlitayA For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org mukhena hartavyetyarthaH // 5 // 6 // nizcitA nizcayarUpA / sendraiH kiM punastvayeti bhAvaH // 7 // apicApRSTottarapralApastavAsaGgata ityAha- doSamiti kAryanizvaye viSaye kau guNadoSau tatsAdhane kAvupAyAviti pRSTazveduttaraM vakumarhasi / nAsmAkaM tajjijJAsA rAto naivaM vaktuM yuktamityarthaH // 8 // prasaGgA dvAjasannidhau vijJApana prakriyAM darzayati- sampRSTenetyAdinA / vipazcitA viduSA / rAjasevA prakArajJeneti yAvat / bhUtim aizvaryam // 9 // evaM vaktRguNA evaM me nizcitA buddhirhRdi mArIca vartate / na vyAvartayituM zakyA sendrairapi surAsuraiH // 7 // doSaM guNaM vA sampRSTa stvamevaM vaktumarhasi / apAyaM vApyupAyaM vA kAryasyAsya vinizcaye // 8 // sampRSTena tu vaktavyaM sacivena vipazcitA / udyatAalinA rAjJe ya icchedbhUtimAtmanaH // 9 // vAkyamapratikUlaM tu mRdupUrve hitaM zubham / upacAreNa yuktaM ca vaktavyo vasudhAdhipaH // 10 // sAvamardaM tu yadvAkyaM mArIca hitamucyate / nAbhinandati tadrAjA mAnArho mAnavarji tam // 11 // paJca rUpANi rAjAno dhArayantyamitaujasaH / amerindrasya somasya varuNasya yamasya ca // 12 // hi tathA vikramaM ca saumyaM daNDaM prasannatAm / dhArayanti mahAtmAno rAjAnaH kSaNadAcara / tasmAtsarvAsvava sthAsu mAnyAH pUjyAzca pArthivAH // 13 // Acharya Shri Kailassagarsun Gyanmandir uktAH, atha vacanaprakAramAha-vAkyamiti / upacAreNa yuktaM bahumAnena puraskRtam, hitamapyupacArapUrva vaktavyamityarthaH // 10 // prakArAntareNa na vaktavya mityAha - sAvamardamiti / sAvamardI tiraskArasahitam // 11 // paJca rUpANi agnyAdipaJcakasya yAni rUpANi tAni dhArayantItyarthaH // 12 // tAnye vAha - auSNyamiti / auSNyaM taikSNyam / saumyam AhlAdakaratvam / daNDaM duSTanigraham / mAnyAH manasA pUjyAH / pUjyAH vAcA bahumantavyAH // 13 // [prAkRtastrIvAkyamapi zrutvA rAjyAdikaM tyaktvA vanaM gataH tasya sItA bhAryA tvavazyaM mayA Ahartavyeti sambandhaH / sItAharaNAbhAve svasya rAmahastAnmaraNaM na bhavi cyatIti hatam // 5-7 || kAryasya vinizvaye viSaye doSaM guNaM vA apAyaM vA upAyaM vA saMpRSTastvevam uttaraM vakumaIsi nAsmAkaM tajijJAsA ato naivaM vakuM suyuktamityarthaH // 8 // 9 // upacAreNa yuktaM bahumAna purassaram || 10 || mAnavarjitaM sammAnazUnyam, pratyukta sAvamarde tiraskArasahitam // 11 // rUpANi aMzAn / apreroSNyaM saumyaM ziziratvaM prakRte dayArdracitatvamityarthaH / daNDaM duSTanigrahakAritvam // 12 // 13 // For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir R 4pI. A.rA.. // 96 // sAmAnyata uttamartha prakRta saGgamayati-tvaM tviti / dharma rAjadharmam / moham ajJAnam / daurAtmyAt dorjanyAt // 34 // tahi kathaM mayA vaktavyamityavAhaguNati / guNadoSau Atmani kSemaM ca na pRcchAmi kintu samprati mayA tava tubhyaM mayoktametAvat // 15 // kintadityavAha-asminniti / kRtye kArye / / tvaM tu dharmamavijJAya kevalaM mohmaasthitH| abhyAgataM mAM daurAtmyAt paruSaM vaktumicchasi // 14 // guNadoSo na pRcchAmi kSamaM cAtmani rAkSasa / mayoktaM tava caitAvatsampratyamitavikrama // 15 // asmiMstu tvaM mahAkRtye sAhAyyaM kartumarhasi / zRNu tatkarma sAhAyye yatkArya vacanAnmama // 16 // sauvarNastvaM mRgo bhUtvA citro rajatabindubhiH / Azrame tasya rAmasya sItAyAH pramukhe cara // 17 // pralobhayitvA vaidehI yatheSTaM gantumarhasi // 18 // tvAM tu mAyA mRgaM dRSTvA kAJcanaM jaatvismyaa| Anayanamiti kSipraM rAmaM vakSyati maithilI // 19 // apakrAnte tu kAkutsthe dUraM yAtvA vyudAhara / hAsIte lakSmaNetyevaM raamvaakyaanuruupkm||20|| tacchrutvA rAmapadavIM sItayA ca prcoditH| anu gacchati sambhrAntaH saumitrirapisauhRdAt // 21 // apakrAnte ca kAkutsthe lakSmaNe ca yathAsukham / AnayiSyAmi vaidehI sahasrAkSaH zacImiva // 22 // evaM kRtvA vidaM kArya yatheSTaM gaccha rAkSasa / rAjyasyArdhaM prayacchAmi mArIca tava suvrata // 23 // gacchasaumya zivaM mArga kAryasyAsya vivRddhaye |ahN tvA'nugamiSyAmi saratho daNDakAvanam // 24 // zRNviti sAhAyye karaNIye yatkArya tadvacanaM tadviSayavacanaM zRNu // 16 // pramukhe agre // 17 // 18 // kiM tasya prayojanaM tbaah-vaamiti|| 19 // apakrAnta iti anurUpakam / svArthe kprtyyH||20|| padavI mArgam // 21 // apakrAnta iti / yathAsukhaM yatraM vinA // 22 // 23 // mArga mRgasambandhirUpam / dharma rAjadharmam // 1 // guNadoSau Atmani ca kAryAkAryakSama yuktaM vA tvAM na pRcchAmi kintu etAvadeva myoktm||15|| tatkimata Aha-asminniti / asmin kArye vissye| bhavatkRtyaM sAhAyyameva natvAtmani guNadoSacintanam atastvaM sAhAyyaM kartumarhasIti smbndhH| sAhAyye mama vacanAt yatkarma kAryaM tacchRSviti smbndhH||16-23||shivN For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Nadhana Kendra www kobatirth.org Acharya Shri Kalassagarsur Gyarmandir zivaM manoharam / gaccha prAptahi // 24 // 25 // balAdapi kariSyasi anicchatApi tvayA sarvathA ahametatkArya kaaryissyaamiityrthH| vipakSe baadhk| mAha-rAjJa iti // 26 // kAryakaraNAkaraNayorguNadoSau darzayati-AsAdyeti / taM rAmam / AsAdya mRgarUpeNa prApya / jIvitasya saMzayaH devAjIvitaM labhyetApi, madvirodhe tu jIvitahAnireva syAt / pratigRhya nizcitya / aba kAryadvaye / yatte pathyaM tatkuru, maduktAkaraNe avazyaM hananamityarthaH // 27 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne catvAriMzaH sargaH // 40 // prApya sItAmayuddhena vaJcayitvA turAghavam / laGkA prati gamiSyAmi kRtakAryaH saha tvayA ||25||n cet karoSi mArIca hanmi tvAmahamadya vai| etatkAryamavazyaM me balAdapi kariSyasi / rAjJo hi pratikUlastho na jAtu sukhamedhate ||26||aasaady teM jIvitasaMzayaste mRtyudhruvo hyadya mayA viruddhaya / etadyathAvatpratigRhya buddhayA yadatra pathyaM kuru tattathA tvam // 27 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe catvAriMzaH srgH||40|| AjJapto'rAjavadvAkyaM pratikUlaM nishaacrH| abravIt paruSaM vAkyaM mArIco rAkSasAdhipam // 1 // kenAyamupadiSTaste vinAzaH pApakarmaNA / saputrasya sarASTrasya sAmAtyasya nizAcara // 2 // yena sarvAtmanA vayaM prAtikUlyaM hitaiSiNAm / sarvalokAnukUlaM tamAzraye raghunAyakam // AjJapta ityAdi / arAjavat yadA rAmaprAtikUlye pravRtta stadaiva rAjatvaM gatamiti muneraashyH| yadA rAjavat rAjAhe "tadaham" ityahAthai vtiH| yadvA rAjavaditi pUrvasargoktamauddhatya lakSyate / vAkyaM vAkyArthAnuSThAna / mRgarUpamAsAdya tvayA gantavyamityevaMrUpaM pratItyarthaH / yadvA pratikUlaM vAkyam AjJaptaH coditaH ukta ityarthaH // 1 // vinAzaH vinaashopaayH||2|| manoharam / mArga mRgarUpam, gaccha prApnuhi // 24 // 25 // balAdapi kariSyasi anicchatApi tvayA sarvathA ahametatkArya kaaryissyaamiityrthH| vipakSe bAdhakamAha-rAjJa iti // 26 // taM rAmamAsAdya mRgarUpeNa prApya / jIvitasaMzayaH tava jIvitasya sNshyH| hAnilAbho sandigdhau pakSe jIvitalAbho'pi sambhA vyate, madirodhe tu jIvitahAninizcitaiva / atastvaM buddhacA nizcitya yadyuktaM tatkuruSva // 27 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatatvadIpikAkhyAyA mAraNyakANDavyAkhyAyAM catvAriMzaH srgH||40|| AjJapta iti / rAjabar3hAjAIm / vAkyaM vAkyAnuSThAnam / rAmalakSmaNAvapavAhya tvayetyaM karaNIyamityevaMrUpaM pratI tyarthaH / rAvaNenAjJaptamArIcAH tasya pratikUlaM vAkyamabravIditi sambandhaH / yadvA rAjavAdatizabdena pUrvasoktaM rAvaNagatamauddhatvaM lakSyate / tadasminvAkye pravarta 106 For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bha. // 17 // sukhinA tvayA, avasthAnamiti zeSaH / mRtyuddhAraM mRtyuddhAratulyamidaM kAryam / upAyataH vyAjena // 3 // balIyasA rAmeNa / uparuddham AkAntam / ataTI .A.ko eva vinazyantaM tvAmicchanti tvadinAzaM rAmavirodhamukhenecchantItyarthaH // 4 // na kevalaM zatravaH tatrApi kSudrA evedaM kAryamicchantItyAha-keneti / svakRtena tvatkRtAkRtyena // 5 // ye utpathaM lokazAstraviruddhamArgam / ArUDhaM praviSTaM tvAM na nigRhNanti tasmAnmArgAnna nivartayanti te sacivAH vadhyAH kastvayA sukhinA rAjannAbhinandati pApakRt / kenedamupadiSTaM te mRtyuddhaarmupaaytH||3|| zatravastava suvyaktaM hIna vIryA nishaacraaH| icchanti tvAM vinazyantamuparuddhaM bliiysaa||4|| kenedamupadiSTaM te kSudreNAhitavAdinA / yastvA micchati nazyantaM svakRtena nizAcara // 5 // vadhyAH khalu na hanyante sacivAstava rAvaNa / ye tvAmutpathamArUDhaM na nigRhNanti srvshH||6|| amAtyaiH kAmavRtto hi rAjA kaapthmaashritH| nigrAhyaH sarvathA sadbhirna nigrAhyo nigRhyase // 7 // dharmamartha ca kAmaM ca yazazca jayatAM vara / svAmiprasAdAt sacivAH prApnuvanti nizAcara // 8 // viparyaye tu tatsarva vyarthaM bhavati rAvaNa / vyasanaM svAmivaiguNyAt prApnuvantItare janAH // 9 // rAvadhAharhAH // 6 // etadupayuktatvena sacivakartavyaM darzayan prakRte tadabhAvaM caturthapAdenAha-amAtyairiti / kApathaM kumArgam / nigrAhyaH nivartanIyaH // 7 // svAmiprasAdAt svAminaH prasannabhAvAt, svAmisAguNyAdityarthaH // 8 // viparyaye svAmivaiguNye / svAmivaiguNyAna kevalamamAtyA evaM nazyanti kintu tdi| katvenAstIti rAjavaditi yojyam / yadvA rAjavata rAjeva / vAkyaM vaakyaanusstthaanm| mRgarUpamAzritya rAmalakSmaNAvapavAhya tvayA yatheSTaM gantavyamityevaMrUpaM pratikUla rAvaNenAjaptacodito nizAcaraH parSa vAkyamabravIt // 1 // 2 // tvayA sukhinA satA kaH pApakRnnAbhinandati / kena pApakAriNA upAyataH upAyena ayamupadiSTaH vinAza ityanuSajyate / sa eva mRtyudvAram // // hInavIryAH tava zavavaH tyo balIyAMsam / balIyasA svatto balavattareNa uparuddhaM vinazyantamicchanti, idamAzcaryamiti zeSaH // 4 // idaM sItAharaNam / svakRtena svanirmitavinAzopAyenetyarthaH // 5 // utpathaM zAstrAviruddham / ArUDhamApannaM tvA na nigRhanti na nivArayanti / sarvazaH // 9 // sarvopAyaiH te sacivA vadhyA iti sambandhaH // 6 // nigrAhyaH nivartanIyaH / na nigRhmasena nivAryase // 7 // svAmiprasAdAta svAminaH prasanabhAvAt / viparyaye svAmyanumahAbhAve / svAmivaiguNyAta svAmputpayapravRtteH svAmivaiguNyAnna kevalamamAtyA eva vyasanaM prApnuvanti kintu itarajanA apItyarthaH // 8 // 9 // For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Avadhana Kendra wwww.kobatirth.org Acharya Shri Kalassagarsur Gyarmande tarepi janA ityAha-vyasanamiti // 9 // uktamarthamupasaMharati-tasmAditi // 10 // tIkSNena radaNDena / pratikUlena prajAviruddhena / avinItena indriyajaya zarahitena / "vinayo hIndriyajayaH" iti kAmandakaH // 11 // tIkSNamantrAH tiikssnnopaaypryoktaarH| tena svamantragrAhiNA rAjJA saha / viSame ninonntprdeshe| zIghragAsturagAH mandasArathayaH apaTusArathayaH sntH| yathA sArathinA saha nazyanti tthetyrthH|| 12 ||uttrloke vakSyamANasya sAmAnyanyAyaM darzayatirAjamUlo hi dharmazca jayazca jayatAM vara / tasmAtsarvAsvavasthAsu rakSitavyA narAdhipAH // 10 // rAjyaM pAlayituM zakyaM na tIkSNena nishaacr| na cApi pratikUlena nAvinItena rAkSasa ||11||ye tIkSNamantrAH sacivA bhajyante saha tena vai / viSame turagAH zIghrA mandasArathayo yathA // 12 // bahavaH sAdhavo loke yuktA dhrmmnusstthitaaH| pareSA maparAdhena vinaSTAH saparicchadAH // 13 // svAminA pratikUlena prajAstIkSNena rAvaNa / rakSyamANA na vardhante meSA gomAyunA yathA // 14 // avazyaM vinaziSyanti sarve rAvaNa rAkSasAH / yeSAM tvaM karkazo rAjA durbuddhirajite ndriyaH // 15 // tadidaM kAkatAlIyaM ghoramAsAditaM mayA / atraiva zocanIyastvaM sasainyo vinaziSyasi // 16 // bahava iti / sAdhavo dharmajJAH / yuktAH niitimaargnisstthaaH| dharmam anuSThitAH anusstthitvntH| "gatyakarmaka-" ityAdinA ktriktH| saparicchadAHsapari vaaraaH||13|| gomAyunA kroSTrA / sa hi meSapAtuka iti prsidiH||14|| karkazaH kruurbuddhiH||15|| kAkatAlIyaM yAdRcchikam / ghoraM bhayaMkaramidaM kRtyam / mayA AsAditaM tato nAhaM zocyaH, nahi pramAdavipannaH zocya iti bhaavH| yadA sasainyastvaM vinaziSyasItyatraiva kRtye tvaM mezocanIyaHbuddhipUrvakArI tvameva / hi zocya iti bhaavH| yadA sasainyo vinaziSyasIti yat tadidaM kAkatAlIyaM ghoraM kArya tvayA AsAditam / atraiva mayA tvaM zocanIyaH / hanta devaanmhaa| uktamartha nigamayati-tasmAditi // 10 // tIkSNena krUradaNDena / pratikUlena sarvajanaviruddhena // 11 // tIkSNamantrAH tiikssnnopaayaaH| tena saha mantrAhiNA rAjJA saha / manda sArathayaH akuzalasArathayaH / viSame nimnatritadeze // 12 // sAdhavaH dhrmjnyaaH| yuktA niitimaargnisstthaaH| dharmamanuSThitAH anuSThitavantaH / saparicchadAH saparijanAH // 13 // tIkSNena tIkSNavaNDena svAminA rakSyamANAH majAH na varjante / gomAyunA mRgaghAtakamgeNa // 14 // karkaza karabuddhiH // 15 // kAkatAlIyaM yAdRcchikaM tavivaM ghoraM rAmakartRkavadharUpaM mayA AsAditaM prAptam / atra svahananaviSaye ki kicidapi na vicAraNIyamiti zeSaH / kintu tvameva zocanIyaH / kutaH 1 yataH sasainyo / binaziSyasi / ayaM bhAvaH-ahameka eva cAhacchikena nipAtena vinAziSyAmi ato nAhaM zocyA pramAdavipannAH zocyante tvantu buddhipUrvamakArya kurvana sbndhuprivaaro| For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir // 18 // NI bA.rA.bhU. nanoM rAjJa upasthita iti zocAmItyarthaH // 16 // tvayi vidyamAne mama kA hAnirityavAha-mAmiti / nacirAt kSaNenaiva / ahaM na zocanIya ityatra hetu To.A.kAM. I-mAha-aneneti / tavAriNA rAmeNa hato mriye iti yat anena hetunA kRtakRtyosmi / vizvAmitrayAgasaMrakSaNaprabhRtikharAdivadhAntAtimAnupacAritrAnusmRti sa041 kRtAsAdhAraNamahimasphUrtyA rAghavaM paramapuruSaM nizcitavato mama tatkaraprApitamaraNasya paramapuruSArthatvAditi bhAvaH / tathoktaM nRsiMhapurANe-"rAmAdapi| mAM nihatya tu rAmazca nacirAttvAM vdhissyti| anena kRtakRtyosmi mriye yadariNA hataH // 17 // darzanAdeva rAmasya hataM mAmupadhAraya / AtmAnaM ca hataM viddhi.hRtvA sItAM sabAndhavam // 18 // AnayiSyasi cet sItA mAzramAta sahito myaa| naiva tvamasinAhaM ca naiva laGkA nraaksssaaH||19|| nivAryamANastu mayA hitaiSiNA na mRSyase vAkyamidaM nizAcara / paretakalpA hi gatAyuSo narA hitaM na gRhNanti suhRdbhirIritam // 20 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe ekacatvAriMzaH sargaH // 41 // hi martavyaM martavyaM rAvaNAdapi / ubhayorapi martavye varaM rAmAna rAvaNAt // " iti| yadvA tvatto nirupAdhikavadhAcchannuhastAdadho niHzreyasakara iti bhAvaH / M // 17-19 // uktamathai nyAyapradarzanena pratipAdayati-nivAryamANa iti / hihetau / yasmAt gatAyupo narAH hitaM na gRhNanti tasmAdAkyamidaM na mRSyase na sahase, gatAyuSkatvAditaM na gRhNAsItyarthaH / paretakalpAH AsannamaraNAH / ISadasamAptau kalpappatyayaH // 20 // iti zrIgovindarAjaviracite zrIrAmA parAyaNabhUSaNe ranamekhalAkhyAne AraNyakANDavyAkhyAne ekacatvAriMzaH sargaH // 11 // vinAziSyasi atastvameva zocanIya iti // 16 // nacirAt kSaNenaiva tavAriNA zrIrAmeNa hatohaM mriyeyam anena hetunA kRtakRtyosmi, vizvAmitrayAgasaMrakSaNa mArabhya kharAdivadhAntamamAnuSazrIrAmacaritamanusmRtyAsAdhAraNamAhamasphUrtyA raghupuGgave paramapuruSatvamAbhisandhAya tatkaramApitamaraNasya paramapuruSArthatvAditi bhAvaH // 9 // tathAhi nArasiMhapurANe-" rAmAdapi ca marttavyaM marttavyaM rAvaNAdapi / ubhAbhyAmapi martavye varaM rAmAna rAvaNAt // " iti // 17-19 // paretakalpAH AsannamaraNA gatAyuSaH kSINAyuSaH / ato gatAyuSyastvamapi hitaM na gRhAsi // 20 // iti zrImahezvaratIvira0 zrIrAmAyaNa. AraNyakANDavyAkhyAyAmekacatvAriMzaH sargaH // 4 // For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobieth org Acharya Shri Kalassagarsun Gyarmandie 32 kSaNaM kSaNArdhamapi vA viyogo yasya duHkhdH| tamahaM zirasA vande jAnakIprANavallabham // evamityAdi / bhayAt rAvaNAdadhunaiva vadho bhaviSyatIti bhayAt // 1 // dIna ityuktaM dausthyamupapAdayati-dRSTa ityAdinA / yadyaI tena dRSTaH tadA me jIvitaM vinaSTamityanvayaH // 2 // yamadaNDahatasya te prati rUpaH sadRzaH asau jano vartate tvamivAhamapi yamadaNDahata ityarthaH // 3 // 4 // susaMziSTaM dRDham // 5 // zauNDIya vIratvam / "kRzRpRkaTipaTizauNDibhya evamuktvA tu vacanaM mArIco rAvaNaM ttH| gacchAvetyabravIddIno bhyaadraatrinycrprbhoH|| 1 // dRSTazcAhaM punastena zara cApAsidhAriNA |mddhodytshstrenn vinaSTaM jIvitaM ca me // 2 // nahi rAma parAkramya jIvana pratinivartate / vartate pratirUpo'sau yamadaNDahatasya te // 3 // kiMtu zakyaM mayA kartumevaM tvayi durAtmani / eSa gacchAmyahaM tAta svasti te'stu nizAcara // 4 // prahRSTastvabhavattena vacanena sa raavnnH| pariSvajya susaMzliSTamidaM vacanamabravIt // 5 // eta cchauNDIryayuktaM te macchandAdiva bhASitam / idAnImasi mArIcaH pUrvamanyo nizAcaraH // 6||aaruhytaamyN zIghra ratho ratnavibhUSitaH / mayA saha tathA yuktaH pizAcavadanaiH khraiH||7|| pralobhayitvA vaidehI yatheSTaM gantumarhasi / tAM zUnye prasabhaM sItAmAnayiSyAmi maithilIm // 8 // tato rAvaNamArIcau vimAnamiva taM ratham / Aruhya yayatuH zIghra tasmAdAzramamaNDalAt // 9 // tathaiva tatra pazyantau pattanAni vanAni ca / girIzca saritaH sarvA rASTrANi nagarANi c||10|| Iran" ityauNAdikasUtreNa "zauDi garva" ityasmAdIran prtyyH| "zauNDIro vIraH" iti vRttikAraH / "zauNDIrastyAgivIrayoH" iti nighaNTuH / tatkarma tadbhAvo vA zauNDIrya guNavacanatvAt Syat / zauNDIryayuktametatte bhASitaM macchandAdiva madabhiprAyAdiva bhApitaM matsadRzaM bhApitamityarthaH / pUrvamanyo yaH kazcana nizAcarosi vikRvabhASaNAt idAnIM mArIcosi mArIca iti lokaprasiddhanAmadheyAnurUpavyApArosi svaprakRti praaptosiityrthH||6||d tathati samuccaye / khayukto ratnavibhUSitazcetyarthaH // 7 // 8 // tasmAt mArIcIyAt // 9 // tathaiva rathArUDhAveva / saheva sthitAvityarthaH / pattanAni / NI evamiti / bhayAdrAvaNAdadhunaya hAnirbhaviSyatIti ghAsAgacchAmItyabravIt // 1-4 // susaMzliSTa dRDham // 5 // zauNDIya pauruSam / macchandAdiva mama matasahazamuktam / idAnIM mArIco'si svaprakRti prApto'si / pUrvamanyaH adhairyAvalambanAditi zeSaH // 10 // zUnye rAmalakSmaNarahitasamaye // 8-14 // For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra .ga.ma. 99 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagaravizeSAn / nagAH vRkSAH santyeSviti nagarANi udyAnAkIrNapurANItyarthaH / "nagapAMsupANDubhyazca " iti matvarthIyo rapratyayaH / nagarapattanAdi lakSaNamuktaM vAstuzAstre - " grAmazca nagaraM caiva pattanaM kharvaTaM puram / kheTakaM kusumaM caiva zibiraM rAjavAsikam / senAmukhamiti tvevaM dazadhA kIrtitaM budhaiH / viprANAM ca sabhRtyAnAM vAso grAma itIritaH / sa eva viprairAkIrNastvagrahAra iti smRtaH / kuTumbibhedairekonatriMzadbhizca samanvitaH / anekanArIsaMbaddhaM sametya daNDakAraNyaM rAghavasyAzramaM tataH / dadarza sahamArIco rAvaNo rAkSasAdhipaH // 11 // avatIrya rathAttasmA tataH kAJcanabhUSaNAt / haste gRhItvA mArIcaM rAvaNo vAkyamabravIt // 12 // etadrAmAzramapadaM dRzyate kadalI vRtam / kriyatAM tatsakhe zIghraM yadarthaM vayamAgatAH // 13 // sa rAvaNavacaH zrutvA mArIco rAkSasastadA / mRgo bhUtvA sszramadvAri rAmasya vicacAra ha // 14 // satu rUpaM samAsthAya mahadadbhutadarzanam / maNipravarazRGgAgraH sitAsita mukhAkRtiH // 15 // raktapadmotpalamukha indranIlotpalazravAH / kiJcidabhyunnatagrIva indranIladalAdharaH // 16 // nAnAzilpijanairvRtam / krayavikrayakaiH kIrNa sarvadevaiH samanvitam / nagaraM tviti vikhyAtaM pattanaM zRNu sAmpratam / dvIpAntarAgatadravyakayavikrayakairyutam / pattanaM tvabdhitIre syAttayormizraM tu kharvaTam / krayavikrayakairyuktaM nAnAjAtisamanvitam / tantuvAyasamAyuktaM tatpuraM tviti kathyate / etairadhiSThitaM yattat kheTakaM parikIrtitam / teSAmekAntareSveva vAsaH kusumamucyate / " ityAdinA // 10 // 11 // haste gRhItvetyanenAvazyakatvaM dyotyate // 12 // yadarthe yatkAryArtham / tat kArya kriyatAm AgamaprayojananirvAhikaM mRgarUpaM bhajasvetyarthaH // 13 // 14 // saGgraheNoktaM vivRNoti sa tvityAdinA / adbhutaM visma yAvahaM darzanaM yasya tattathA / maNipravaraH indranIlaH tattulye zRGgAgre yasya sa tathA / kacitsitA kvacidasitA ca mukhasyAkRtiH zobhArekhA yasya / "varNo varNena " iti samAnAdhikaraNasamAsaH / avayavadvAreNa sitAsitazabdo samudAye vartamAnau samAnAdhikaraNau bhavataH // 15 // raktapadmotpalamukhaH mukha puTayoreko raktapadmavarNaH anyastUtpalavarNa ityarthaH / indranIlotpalazravAH zravasorindranIlasAdRzyaM nIlabhAsvararUpeNa utpalasAdRzyaM rUpeNa indranIladala // 99 // maNipravarazRGgAtraH maNipravarAkAre indranIlaratnAkAre zRGgAme yasya saH / sitAsitamukhAkRtiH kacit sitA kacidasitA ca mukhasyAkRtiryasya saH // 15 // rakta | padmotpalamukhaH mukhapuTayormadhye ekaH raktapadmavarNaH anyaH nIlotpalavarNaH / indranIlotpalazravAH indranIlamiva utpalamiva zravaH zravaNaM yasya saH // 16 // For Private And Personal Use Only TI. A. kAM sa0 [42 Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sAvadharo yasya sa tathA // 16 // kundeti / asya mRgarUpasya kundenduvajrasaGkAzamudaramAsIt tasmAttAdRzodara iti vipariNamayitavyam / anyathA pUrvA lAparavirodhaH / madhUkanibhapArthaH guDapuSpatulyavarNekapArzvaH, pArthAntare hemavarNasya vakSyamANatvAt / padmakialkasannibhaH uktaavyvvytirikrpRsstthsrvprdeshe|| padmakesaravarNaH // 17 // susaMhataH sushvissttsndhibndhH| Urdhva puccholapArthe indrAyudhasavarNena indradhanurvannAnAvaNena pucchenoplkssitH| snigdhavarNa iti pUrvokta kundenduvajasaGkAzamudaraM cAsya bhAsvaram / madhUkanibhapArzvazca padmakiJjalkasannibhaH // 17 // vaiDUryasaGkAzakhura stanujaGghaH susNhtH| indrAyudhasavarNena pucchenovaM virAjatA // 18 // manoharaH snigdhavarNo rtnairnaanaavidhairvRtH| kSaNena rAkSaso jAto mRgaH paramazobhanaH / vanaM prajvalayana ramyaM rAmAzramapadaM ca tat // 19 // manoharaM darzanIyaM rUpaM kRtvA sa rAkSasaH / pralobhanArtha vaidehyA nAnAdhAtuvicitritam // 20 // vicarana gacchate tasmAcchAdalAni samantataH // 21 // rUpyavinduzataizcitro bhUtvA sa priydrshnH| viTapInAM kisalayAna bhakvA'dana vicacAra hu||22|| kadalIgRhakaM gatvA krnnikaaraanitsttH| samAzrayanmandagatiHsItAsandarzanaM tathA ||23||raajiiv citrapRSThaH sa virarAja mhaamRgH| rAmAzramapadAbhyAze vicacAra yathAsukham // 24 // sarvavarNAnAM nigdhatvaM vizeSaNam / ratnaiH rtnaakaarbindubhiH| upasaMharati kSaNeneti / prajvalayana prakAzayan mRgo jAta iti pUrveNAnvayaH // 18 // 19 // manoharamityAdisA,zoka ekAnvayaH / dhaaturvrnnH| zAdalAni zAdAH bAlatRNAni / "zAdo jambAlazaSpayoH" itymrH| tadanti sthalAni zAdalAni "naDazAdAi davalan" iti ivalan prtyyH| vicaran bhakSayan / "cara gatibhakSaNayoH " gacchate gacchati // 20 // 21 // viTapInAmiti dIrgha shchaandsH| kisalayAna pallavAn / pulliGgatvamArSam // 22 // kadalIgRhakaM kRtrimakadalImayagRham / tadanantaraM karNikArAn matvA tataH sItA saMdRzyate / 'mminniti sItAsandarzanam / adhikaraNe lyuTa / sItAsandarzanayogyasthAnamityarthaH / tathati smuccye| tadapi gatvA mandagatiH san itastataH samA zyat // 23 // rAjIvacitrapRSThaH rAjIvakesarakhadAzcaryakarapRSThadezaH / citratvaM pUrvasmAdvizeSaH / rAmAzramapadAbhyAze rAmAzramasthAnasamIpe // 24 // IN madhukanibhapArzvaH mdhuukpusspsaashpaarshvyH||17|| susaMhataH lissttsndhibndhH||18-20|| zAhalAni visTana bhkssyn||21||22|| kadalIvATikA samAzrayaditi cchedaH / For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vA.rA.bhU. // 100 // 1XGI www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir punargatveti punarnivRttazcetyanvayaH / nivRtya gamanamuktvA gatvA nivartanamAha - gatveti // 25 // evaM gamanAgamanAbhyAM vikrIDan san punaH kaci tUSNIM niSIdati // 26 // vinippatan saJcaran // 27 // samAtrAyeti prANena vizeSaM jAnanti tiryaJca iti prasiddhiH // 28 // bhAvasya krauryasya / pracchAdanArtha mRgavadhe ratopi mRgAnna bhakSayati kintu saMspRzannAste // 29 // tataH AzramAdabhyavartatetyanvayaH // 30 // maMdiram Anandajanakam IkSaNaM punargatvA nivRttazca vicacAra mRgottamaH / gatvA muhUrta tvarayA punaH pratinivartate // 25 // vikrIDaMzca kvacidabhUmau punareva niSIdati / AzramadvAramAgamya mRgayUthAni gacchati // 26 // mRgayUthairanugataH punareva nivartate / sItAdarzana mAkAMkSana rAkSaso mRgatAM gataH / paribhramati citrANi maNDalAni viniSpatan // 27 // samudrIkSya ca taM sarve mRgA hyanye vanecarAH / upAgamya samAnAya vidravanti dizo daza // 28 // rAkSasaH sopi tAnvanyAn mRgAn mRgavadhe rataH / pracchAdanArthaM bhAvasya na bhakSayati saMspRzan // 29 // tasminneva tataH kAle vaidehI zubhalocanA / kusumApacayavyagrA pAdapAnabhyavartat // 30 // karNikArAnazokAMzca cUtAMzca madirekSaNA / kusumAnyapacinvantI cacAra rucirAnanA // 31 // anarhA'raNyavAsasya sA taM ratnamayaM mRgam / muktAmaNivicitrAGgaM dadarza paramAGganA // 32 // sA taM ruciradantoSThI rUpyadhAtutanUruham / vismayotphullanayanA sasnehaM samudaikSata // 33 // yasyAH sA madirekSaNA / anena rucirAnanetyanena ca vakSyamANakAryopayogyulAso dyotyate // 31 // araNyavAsasthAnarhetyanena sannihitavrata samApti kAlatva kathanAnmRgagrahaNa tvarAtizayo dyotyate / ratnamayaM zreSThabhUtam / svArthe mayaT / " ratnaM svajAtI zreSThepi " ityamaraH / muktAmaNizabdena tattulyabindumattva muktam ||32|| ruciradantoSThItyanena kutukAnubhAva uktaH / rUpyaM rajatam dhAtavaH tAmragairikAdyaH tattulyatanUruham / "tanUruhaM roma loma" ityamaraH // 33 // sItAsandarzanaM sItAdarzanayogyasthAnaM samAzrayat // 13-26 // viniSyatana utplutya dhAvan // 27 // TIkA-samudrIti tirthagjantUnAmAprANena sajAtIyavijAtIyajJAna sambhavatIti prasiddhiH // 28 // bhAvasya rAkSasatvasya / apacayaH lavanam // 29-32 // rUpyadhAtutanUruhaM rUpyaM rajataM dhAtavaH tAmragairikAdayaH taissadRzatanUruham // 33 // 34 // For Private And Personal Use Only TI.A.ko. sa 42 / // 100 // Page #207 -------------------------------------------------------------------------- ________________ Shri Mahawan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir sa iti / dIpayan prakAzayan // 34 // 35 // iti zrIgovinda zrIrAmAyaNabhU ratnamekhalAkhyAne AraNyakANDavyAkhyAne dvicatvAriMzaH srgH||42|| .sItAyAstvekanAthAyAH pUrayiSyan manoratham / mAyAmRgaM yo'nuyayau zrIrAmaM tamupAsmahe / / sA tamityAdi / haimarAjatavarNAbhyAmityanena dvayoH pArzvayo / varNabheda ucyate / mRSTaM zuddha dATakaM suvarNa tasya varNo'syA astIti tthaa|"vrnn suvarNa kanakaM hiraNyaM hema hATakam" ityamaraH / abhicakanda uccai sa ca tAM rAmadayitAM pazyan mAyAmayo mRgH| vicacAra punazcitraM dIpayanniva taddhanam // 34 // adRSTapUrva taM dRSTvA nAnAratnamayaM mRgam / vismayaM paramaM sItA jagAma janakAtmajA // 35 // ityA zrIrAmAyaNe vAlmIkIye Adi kAvye zrImadAraNyakANDe dvicatvAriMzaH srgH||42|| sA taM samprekSya suzroNI kusumaanypcinvtii| haimarAjatavarNAbhyAM pArvAbhyAmupazobhitam // 1 // prahRSTA cAnava dyAGgI mRSTahATakavarNinI / bhartAramabhicakranda lakSmaNaM cApi sAyudham // 2 // tayA''hUtau naravyAghau vaidehyA rAma lakSmaNau / vIkSamANau tu taM dezaM tadA dadRzaturmugam // 3 // zaGkamAnastu taM dRSTvA lakSmaNo rAmamabravIt / tamevainamahaM manye mArIcaM rAkSasaM mRgam // 4 // caranto mRgayAM hRSTAH pApenopAdhinA vane / anena nihatA rAjana rAjAnaH kAma rUpiNA // 5 // asya mAyAvido mAyAmRgarUpamidaM kRtam / bhAnumat puruSavyAghra gandharvapurasannibham ||6||mRgo hyevaMvidho ratnavicitro nAsti rAghava / jagatyAM jagatInAtha mAyaiSA hi na saMzayaH // 7 // rAhvayat "Rdi AhvAne rodane ca" iti dhAtuH / sAyudhamityanenAyudhena sahAgantavyamityAhUtavatIti gamyate // 1-4 // mRgayAM carantaH mRgayArtha paryaTanto rAjAnaH / anena pApena mRgarUpopAdhinA nimittena htaaH||5|| mAyAM vettIti mAyAvit tasya / mAyeva mRgarUpaM kRtaM mRgAkAreNa pariNatam / bhAnu mat prakAzavat / gandharvapuraM nAnAvidhavismayanIyAkArasaMsthAnaM kSaNabhaGkaramadhaM tatsannibham, tadadvismayanIyamityarthaH / jagatyAM bhUmau // 6 // 7 // TIkA-bharASTapUrvamitiAnAnArAnamapaM nAnAvidhAnakAntimapam // 11 // iti zrImahezvaratIryaviracitAyAM zrIrAmAyaNatattvadIpikArupAyAmAraNyakANDampAkhyAyo dvicatvAriMzaH sargaH 42/ // 1 // prahRSTeti / mRSTahATakavarNinI muSTaM parizuddha hATakaM hema tasya vargo'stIti tathA // 2-4 // mRgayAM carantaH mRgayArtha paryaTantaH / upAdhinA mRgarUpopAdhinA // 5 // mAyAvidaH asya yA mAyA radayate anayA idaM mRgarUpaM kRtam asya mAyA mRgAkAreNa pariNatetyarthaH / bhAnumata prakAzasampayama / gandharSapurasannibham gandharSapuraM nAma Posrc66 For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.A.kA. pA.rA.bha. kAkutsthaM prativArya nivartya uvAca, rAmamiti zeSaH / tatra hetuzcamaNeti / hatacetanA hataprajJA ||8||no bhaviSyati naH bhaviSyati / na bhaviSyatItyapi // 10 // vAgdoSaH // 9 // sahitAH sngghiibhuutaaH| mRmarAH vyaalmRmaaH| "mRmaraH syAbbAlamRgaH" iti vaijyntii| camarAH cAmaramRgAH / RkSAH bhallUkAH / pRSatAH evaM avANaM kAkutsthaM prativArya zucismitA / uvAca sItA saMhRSTA carmaNA hRtacetanA // 8 // AryaputrAbhirAmo'sau mRgo harati me manaH / AnayainaM mahAbAho krIDAtha no bhaviSyati // 9 // ihAzramapade'smAkaM bahavaH punnydrshnaaH| mRgAzcaranti sahitAH sRmarAzcamarAstathA // 10 // RkSAH pRSatasaGghAzca vAnarAH kinnraastthaa| vicaranti mahA bAho rUpazreSTA mnohraaH||11|| na cAsya sadRzo rAjan dRSTapUrvo mRgaH purA / tejasA kSamayA dIptyA yathAyaM mRgasattamaH // 12 // nAnAvarNavicitrAGgo ratnabindusamAcitaH / dyotayana vanamavyagraM zobhate zazisannibhaH // 13 // aho rUpamaho lakSmIH svarasampaJca shobhnaa| mRgo'dbhuto vicitrAGgo hRdayaM haratIva me // 14 // yadi grahaNamabhyeti jIvanneva mRgastava / AzcaryabhUtaM bhavati vismayaM janayiSyati // 15 // bindumRgaaH| kinnarAH mRgavizeSAH / / 10 // 11 // tejasA varNena / kSamayA atvarayA / dIptyA zArIraprakAzena / yathAyaM mRgo dRzyate tathA tejaAdibhiH asya sadRzo mRgo na dRssttpuurvH| purA bhAvikAlepi na dRzyata iti shessH|" syAtprabandhe cirAtIte nikaTAgAmike purA" itymrH|| 12 // samAna citaH vyAptaH / avyagraM samayaM yathA tathA zobhate / zazisannibhaH Anandakaratvena zAzasAmyam // 13 // rUpaM varNaH / lakSmIH kAntiH / uktAnuvAda pUrvakaM manoharatvamAha-mRga iti / ato na pUrvArdhana gatArthatA // 14 // yadIti zlokadvayamekAnvayam / tava grahaNaM tvatkartRkagrahaNam / kartari sssstthii| tadA epa parampabhavanAkAravizeSakSaNabharamacam // 5 // 7 // kAkutsthaM lakSmaNam // TI-prativArtha paritya // 8 // 9 // samaracamarau kRSNazukrapuccho cAmaramRgau // 10 // 11 // tejasA garveNa / kSamayA atvryaa| dIptyA zarIraprakAzena etairupalakSitaH / puraH niktte| ayaM mRgo yathA yaarshmkaarH| asya sahazo mUgaH STapaloM na bhavatItyanvayaH // 12 // ratnavindusamAcitaH ratnabinduvyAptaH // 13 // 1 // mRgo yadi jIvanneva tava grahaNamabhyeti yadi gRhIto bhavet tadA naH AzcaryabhUtaM bhvti| For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir mRgaH AzcaryabhUtam asmAkaM vismayAvahaM sattvaM bhavati idAnImiti zeSaH / samAptavanavAsAnAm ata eva punaH rAjyasthAnAM ca naH vismayaM janayiSyati kiMca antaHpuravibhUSArthopi bhaviSyati // 15 // 16 // Aryaputrasya tava zvazrUNAM mama zvazrUNAM ceti yojanA / mRgarUpaM prazastamRgaH / prazaMsAyAM rUpap pratyayaH / mRgasya rUpaM vA // 17 // jIvataH agrahaNepi prayojanamAha-jIvaniti / ajinaM carma / ruciraM priyam // 18 // priyatvameva vivRNoti-nihatasyeti / jAmbUnadamayatvaci svarNasadRzatvaci / zaSpavRsyAM bAlatRNaiH kRtAyAM vRsyAm / madhyamapadalopasamAsaH / "tinAmAsanaM 1 samAptavanavAsAnA rAjyasthAnAM ca naH punH| antaHpuravibhUSArthoM mRga eSa bhaviSyati // 16 // bharatasyArya putrasya zvazrUNAM mama ca prabho / mRgarUpamidaM vyaktaM vismayaM janayiSyati // 17 // jIvana yadi te'bhyeti grahaNaM mRgsttmH| ajinaM narazArdUla ruciraM me bhaviSyati // 18 // nihatasyAsya sattvasya jAmbUnadamayatvaci / zaSpa bRsyAM vinItAyAmicchAmyahamupAsitum // 19 // kAmavRttamidaM raudraM strINAmasadRzaM matam / vapuSA tvasya sattvasya vismayo janito mama // 20 // tena kAJcanaromNA tu maNipravaraGgiNA / tAmaNAdityavarNena nakSatrapathavarcasA / babhUva rAghavasyApi mano vismayamAgatam // 21 // sI" ityamaraH / tasyAM vinItAyAm AstRtAyAm / uktarUpatvaci upAsituM sthAtum icchAmi, tvayA saheti zeSaH // 19 // atha savinayamAha-kAma vattamiti / raudraM coram idaM kAmavRttaM bhartRpreraNarUpasvecchAvyApAraH / strINAm asadRzam ayuktaM kaikeyIvat, tathApyasya sattvasya tu vapuSA / vilakSaNadehena mama vismayo janitaH mamAtyantaM kutUhalaM vartate, Anayeti vaktumapyayuktam ataH tavApi kutUhalamasti cettathA kriyatAmiti bhAvaH / anena pUrvamAnayeti pramAdAduktasya kSamApaNaM kRtam // 20 // na kevalaM strIpAravazyena kRtavAn kiMtu svavismayenApItyAha-tenetyAdinA / maNipravaro nIla AzcaryasatvaM bhavati / atassarveSAM vismayaM janayiSyatIti sambandhaH / / 15-18 // zappavRsyA bAlataNaiH parikalpitatApasAsane / vinItAyAM prasAritAyA jAmbUnada mayatvaci upAsituM tvatsamIpe sthAtumicchAmIti yojanA // 19 // idaM kAmavRttaM kaikeyyAdivatsvaprayojanAya bhaviyojanarUpamidaM kRtyaM raudraM krUra bINAmasahazamiti yadyapi mataM jJAtaM tathApyasya vapuSA mama vismayo jAta ityabhiprAyeNa vAkyaM parisamApitavatI // 20 // kAzcanarUpeNa kAcanamRgeNa / "rUpa mRgepi vijJeyam"MI For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir mA.rA.ma. .102 // rtnm| kAJcanavarNaromatvAt bAlasUryavarNatvam / nakSatrapathaH chAyApathaH tattulyavarcasA nakSatrasadRzabindUpalakSitatvAt / AmataM prAptam ||23||ruunn mRgepI . nA. 186 rUpaM mRgepi vijJeyam" iti halAyudhaH // 22 // 23 // pazyati / sItA spRhAyukteti bhAvaH / tatra hetumAha rUpeti / mRgeSu zreSThatayA rUpeNa 3 zreSThatayA vA / eSa mRgaH etAdRzamRgaH / adya vanavAse / na bhaviSyati na setsyati durlabha ityarthaH // 24 // na kevalamatra dezAntarepi durlabha ityAi-19 evaM sItAvacaH zrutvA taM dRSTvA mRgamaddhatam / lobhitastena rUpeNa sItayA ca prcoditH||22|| uvAca rAghavo hRSTo bhrAtaraM lakSmaNaM vacaH // 23 // pazya lakSmaNa vaidehyAH spRhAM mRgagatAmimAm / rUpazreSThatayA hyeSa mRgo'dya na bhaSiSyati // 24 // na vane nandanoddeze na caitrarathasaMzraye / kutaH pRthivyAM saumitra yo'sya kazcitsamo mRgaH // 25 // pratilomAnulomAzca rucirA romraajyH| zobhante mRgamAzritya citrAH kanakabindubhiH // 26 // pazyAsya jRmbhamANasya dIptAmagnizikhopamAm / jihvAM mukhAnissarantIM meghAdiva zatahadAm // 27 // masAragallarkamukhaH zaGkhamuktAnibhodaraH / kasya nAmAbhirUpo'sau na mano lobhayenmRgaH // 28 // kasya rUpamidaM dRSTvA jAmbUnadamayaM prabho / nAnAratnamayaM divyaM na mano vismayaM vrajet // [kiM punamaithilI sItA bAlA nArI na vismayet / // 29 // na vana iti / nandana ityuddezaH kIrtanaM yasya tasmin vane caitrarathasaMzraye caitrarathAkhye vane ca na bhaviSyatItyanupajyate pRthivyAM kuto hetobhavi Syati // 25 // pratilomAH tiryagbhUtAH / anulomAH anukUlAH romarAjayazca mRgamAzritya dRzyante / citrAH AzcaryabhUtAH kanakabindavaH kanakavarNa bindavazva mRgamAzritya zobhante // 26 // pazyati / zatadA taTitam // 27 // masAraH indranIlaH / gallarkaH caSakaH / "gallarkazcAnutarSazca / tarSakazcaSakaH smRtaH" iti halAyudhaH / indranIlanirmitacapakAkAramukhasaMpuTa ityarthaH / abhirUpaH sundaraH // 28 // kasyeti / rUpaM mRgam / / iti halAyudhaH / nakSatrapathavarcasA nakSatrasadazavarcasA bindUpalakSitatvAta AgataM prAptaM babhUva // 21-23 // rUpazreSThatayA upalakSita eSa mRgo na bhaviSpati // 12 // etAdRzamRgo na kacidapi siddhacatItyarthaH // 24 // nandanoMdeze nandanamityudezaH kIrtanaM yasya tasmin / cevarathasaMzraye tadAruye vane // 25 // kanakabindubhizcitra romarAjaya ityanvayaH // 26 // zatadA vidyutam // 27 // masAragallarkamukhaH masAra indranIlA, gallarkazcaSakA, indranIlanirmitacaSakAkArAspasampuTa ityrthH| For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagasun Gyarmandie jAmbUnadamayeti svArthe mayaT / nAnAratnamayaM nAnAbindupracurama // 29 // mAMsahetorapi vinodArtha ca rAjAno mRgAn manti, kiM punarevaMvidhavicitravastu lAbhahetoriti bhAvaH // 30 // etanmRgarUpaM mahaddhanam etacca vana eva saMbhavati tasmAdidaM vyavasAyena svIkartavyamityabhiprAyeNAha-dhanAnIti | maNiratnaM maNizreSThaM suvarNa ca maNiratnasuvarNe te yeSu sta iti maNiratnasuvarNinaH maNayaH suvarNAni ca dhAtuSu bhavantIti prasiddhiH / tathAbhUtA vividhA - mAMsahetorapi mRgAn vihArArtha ca dhanvinaH / nanti lakSmaNa rAjAno mRgayAyAM mahAvane // 30 // dhanAni vyavasAyena vicIyante mhaavne| dhAtavo vividhAzcApi mnnirtnsuvrnninH||31|| tatsAramakhilaM nRNAM dhanaM nicayavardhanam / manasA cintitaM sarva yathA zukrasya lakSmaNa // 32 // dhAtavazva dhanAni karimastakamuktAprabhRtIni mahAvane vyavasAyena mRgayooMgena rAjabhiH vicIyante saMgRhyante / yadvA dhanAni vyavasAyena mRgayodyogena mahAvane vicIyante / nanu kuto vane dhanasaGgrahaprasaktirityatrAha-dhAtava iti / yasmAduktarUpA vividhA dhAtavaH santi tasmAdityarthaH // 31 // teSAM dhanAnAM sAraM zreSThabhUtam / akhilaM dhanaM nRNAM nicayavardhanaM kozavardhanaM bhavet / kimiva zukrasya manasA cintitaM saGkalpitaM vastujAtaM tathaivAvi zarbhaya nicayavardhanaM yathA tadvadityarthaH / yadA nRNAM manasA cintitaM vRthAmanorathakalpitaM sarve dhanaM yathA zukrasya kozaM pUrayati tthetyrthH| taduktamudyoga parvaNi-" manuSyebhyaH samAdatte zukrazcintAjitaM dhanam / " iti / yadA nRNAM rAjAdidhaninAM kozavardhanaM tat vanyaM dhanaM sAraM bhavati jAnapaddhanAdapi kasya nAmAnirUpyo'sau-anirUpyaH idamityamiti niruupyitumshkyH||28||29|| mAMsahetoriti / kimpunarevaMvidhalAbhArthamiti bhAvaH / TI-mAMsalAmahetorapi vinodAya va rAjano mRgAn sAdhAraNabhRgAn pranti, kimpunarevavivarUpamiti bhAvaH // 30 // etanmRgarUpaM mahAdhanaM vana eva sambhavati tasmAdidamatyAdareNa sAhyamityAzayenAha-dhanAnIti / maNi ratnasuvarNinaH maNiratnaM maNizreSThaM suvarNa ca hemamayeSu dhAtuSu sambhavataH te tathoktAH, vacAdimaNisuvarNarajatAdyAkArAH dhAtavaH lakSaNayA gairikAdidhAtvAdhAraparvata pradezA ityarthaH / dhanAni vicitramRgAdirUpadhanAni / vyavasAyena udyogena bane vicIyante anviSyante / vana ityupalakSaNam / yatra kApi sthitaM vastu rAjJA sarUpa dyata iti bhAvaH // 31 // tata tasmAta sAraM zreSThamakhilaM dhanaM zAkhAviruddhopAyana sarvadA sampAditaM dhanamityarthaH / nicayavarddhanaM kozavarddhanam "udyoginaM puruSa siMhamupaiti lakSmIH" iti nyAyena zAstrAviruddhopAyena sampAditaM dravyaM rAjJA kozagRhaM pUrayatIti bhAvaH / tatra dRSTAntamAha-manaseti / nRNAM manuSyANAM cintita sa-tata vanya dhanaM nRNAM sAra pareNyam / tatra dRSTAntamAcaSTe, manasA cinhita sarva tat vanyaM zukrasya uzanasaH yathA sAraM tapetyarthaH / paparasenaiva kUpa nirmAya sUtajIvanakaSukatvANayukaspeti mASaH // 32 // For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bha vanyaM dhanaM sAram atiprazastaM bhavati apUrvatvAt ato nivRttavanavAsairasmAbhirvanAdapUrvadhanatayA purI netumayaM grahItavya iti bhAvaH // 32 // asviTI .A.kAM. // 1.3 // dam athApi vicArya kAryamiti cettatrAha-arthIti / arthI asannihitArthApekSI / "arthAccAsannihite" iti iniprtyyH| saH yena arthakRtyena artha kAryeNa hetunA avicArayan saMbajati samyaggacchati yadastusaundaryajAtopakAralobhena puruSastatsAdhane vyagraH pravartate tamevArtha prAhuH / arthazAstrajJAH arthI yenArthakRtyena saMvajatyavicArayan / tamarthamarthazAstrajJAHprAhurAzca lakSmaNa // 33 // etasya mRgaratnasya parAyeM kAJcanatvaci / upavekSyati vaidehI mayA saha sumadhyamA // 34 // na kAdalI na priyakIna praveNI ncaavikii| bhavedetasya sadRzI sparzaneneti me mtiH|| 35 // nItizAstrajJAH / arthyAH arthAdanapetAzca / " aryo'bhijJArthazAlinoH" ityjyH| "dharmapathyarthanyAyAdanapete " iti yatpratyayaH / yasya guNaprItaH puruSaH abhinivizate sa evArtha iti nItizAstrajJA arthavantazcAhuH / ayazca tathAvidha iti bhAvaH // 33 // evaM prayatnasampAyaM vastvayameva mRga ityabhiprAyeNAha-etasyeti / mRgaratnasya mRgazreSThasya / parAyeM zlAghye / kAJcanatvaci kAJcanasadRzatvaci / pu~lliGgatvamAryam // 34 // parAdhyatvaM vivRNoti-neti / kadalyeva kAdalI mRgavizeSaH / tallakSaNamuktaM vaijayantyAm-" kadalI tu bile zete mUdusUkSmoccakavareH |niilaaoauNmbhiryuktaa sA viMzatyaDalAyatA / priyakI lomabhiryuktA mRduzca msRnnairghnaiH||" iti| praveNI AstaraNavizeSaH mRgavizeSo vA / avireva avikaH "aveH kaH" // iti svArthe kapratyayaH / tasyeyamAvikI tallomanirmitA zATItyarthaH / sparzanena mArdavena // 35 // saGkalpitaM dhanaM sarva tathaivAvirbhUtaM sat yathA zukrasya nicayavarddhanaM bhavati tathaivetyarthaH / janasya saGkalpitArthAH zukrasya kozaM pUrayantIti prasiddhiH / yadvA zukrasya manasA cintitaM saGkalpitaM sarvadhanaM tathaivAvirbhUya yathA zukrasya nicayavarddhanaM bhavati // 32 // evamastu, athApi vicArya kartavyamiti cennetyAha-arthIti / arthayate prArthayatItyarthI, apUrvavastukAmaH puruSa ityarthaH / avicArayannAlocanAmakurvan yenArthakRtyena arthasAdhanenodyogena saMvajati sampaggacchratItyarthaH / aAH arthAvana // 13 // patA:, arthasampAdanacaturA iti yAvat / arthazAstrajJAstamevArtha pAhuH-yavastu saundaryalobhena puruSastatsAdhane vyanaH pravartate sa evArthaH / ayaMca mRgastathAvidha iti / bhAvaH // 33 // parAdhye amUlye // 34 // kadalyeva kAdalI mRdUccakaryuranIlAmaromamRgavizeSaH / priyakI mRdUcamasUNadhanaromamRgavizeSaH / priyakI sukhaspoM vyAghra For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir divyaH shlaaghyH|nbhshcro mRgaH mRgshiirssH| divyo zobhamAnau // 36 // evaM sItAmatamaGgIkRtya pravRttiruktA / atha lakSmaNamatamaGgIkRtyAi-yadi veti / / mAyaiSA rAkSasasyeti yanmAM vadasi tathAyaM yadi vA bhavet evamapyasya vadho mayA kAryaH // 37 // hanane hetutvena tadIyadaurAtmyamAviSkaroti-etena / hIti / nRzaMsena ghAtukena / akRtAtmanA duSTabhAvena // 38 // utthAya prAdurbhUya // 39 // pUrvoktamapi vAtApivRttAntaM mArIcasya mAyAvyApAre dRSTAnta / eSa caiva mRgaH zrImAna yazca divyo nmshcrH| ubhAvetau mRgau divyau tArAmRgamahImRgau // 36 // yadi vA'yaM tathA H yanmAM bhavedvadasi lakSmaNa / mAyaiSA rAkSasasyeti kartavyo'sya vadho mayA // 37 // etena hi nRzaMsena mArIcenA kRtaatmnaa| vane vicaratA pUrva hiMsitA munipunggvaaH|| 38 // utthAya bahavo yena mRgayAyAM jnaadhipaaH| nihatAH parameSvAsAstasmAdradhyastvayaM mRgH||39|| purastAdiha vAtApiH paribhUya tapasvinaH / udarastho dvijAna hanti svagabhau'zvatarImiva // 40 // sa kadAciccirAllobhAdAsasAda mahAmunim / agastyaM tejasA yuktaM bhakSastasya babhUva h||1|| samutthAne ca tadrUpaM kartukAmaM samIkSya tam / utsmayitvA tu bhagavAna vAtApimidamabravIt // 42 // tvenAha-purastAditi / purastAt pUrvasminkAle / iha daNDakAraNye / azvataro nAma gardabhAdazvAyAmutpanna iti vRttikAraH / "gokharo'zvataro mataH" iti / MhalAyudhaH / tatsvarUpamukta zAlihotrIye-"khararUkSasvarAstIkSNAH kharazIlAH khraanggnyH|" iti / tAmazvatarIM svagarbho yathA hanti tathAyamapi garbhastho dvijAna hanti / azvatarI vRzciketyapyAhuH // 40 // bhakSaH aahaarH||41|| samutthAne zrAddhAnte / tadrUpaM rakSorUpam / utsmayitvA IpatsmitvA / ityanye / praveNI AstaraNam / Avikam avivAlanirmitaH kambalavizeSaH / etasya mRgacarmaNaH // 35 // yazca divyo nabhazcaro mRgaH mRgazIrSanakSatram etAvubhau divyo devatAhI amAnuSo vA zobhanAvityarthaH / / 36 / / mAyaiSA rAkSasasyeti yanmA vadasi tathAyaM yadi bhavedevamapyasya vadhaH kartavya ityanvayaH // 37 // 38 // utthAya prAdurbhUya // 39 // pUrvamuktamapi vAtApivRttAntaM mArIcasya mAyAvyApAre dRSTAntatvenAha-purastAditi / purastAtpUrvasmin kAle / iha daNDakAraNye / svagoM zvatarImiveti / azvatarI gardabhAdazvAyAmutpannA to svagarbha eva yathA hanti tadvadayamapi udarastho dvijAn hanti // 40 // 41 // samutthAne zrAddhAnte / tadupaM svaka For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalascagarsun Gyanmandie bA.rA.ma. 1040 To.A.kA. sa04 lyavabhAva ASaH // 42 // avigaNya avicArya, pApamiti shessH|jiivloke bhUloke / jarAM jIrNatAm / iti vAtApimatravIditi pUrveNAnvayaH // 43 // taditi rakSaHzabdAbhiprAyeNa napuMsakatvam / Atimanyeta atikAmet / mAM gata iti / agastyo yathA ajarUpaM vAtApi lokahitArtha nAzita vAn tathAhamapi mRgarUpamenaM haniSyAmItyarthaH // 44 // sanaddhaH dhnuHkvcaadisnnaaiyuktH| yantritaH vyaakssepaantrrhitH| asyAmiti / asmAkaM yatkRtya tvayA'vigaNya vAtApe paribhUtAH svtejsaa|jiivloke dvijazreSThAstasmAdasi jarAM gtH||43|| tadetanna bhavedrakSo vAtApiriva lkssmnn|mdvidhN yo'timanyeta dharmanityaM jitendriym| bhaveddhato'yaM vAtApiragastyeneva mAM gtH||44|| iha tvaM bhava sannaddho yantrito rakSa maithilIm / asyAmAyattamasmAkaM yatkRtyaM raghunandana // 45 // ahamenaM vadhi SyAmi grahISyAmyapi vA mRgam / yAvadgacchAmi saumitre mRgamAnayituM drutam // 46 // pazya lakSmaNa vaidehI mRga tvaci gatasTahAm / tvacA pradhAnayA hyeSa mRgo'dya na bhaviSyati // 47 // mAvazyakaM tat sarvamasyAmAyattam etdrkssnnprdhaanmityrthH| etanmUlatayA rAvaNavadhAdikaM kartavyam / iyaM hi pUrva vedavatIbhAve tathA saGkalpitavatI tyapi sUcayati // 45 // ahamiti / yAvadgacchAmi gamiSyAmi / " yAvatpurAnipAtayoH" iti bhaviSyadarthe laT // 16 // pazyeti / gataspRhAM prApta spRhAm / pradhAnayA pradhAnaprayojanabhUtayA na bhaviSyati mariSyatItyarthaH / atra sItAprArthitameva pradhAnaprayojanam , anyadAnuSaGgikamityarthaH // 47 // rUpam / utsmayitvA IpasmitvA // 42 // avigaNya avicArya, pApamiti zeSaH // 43 // evaM yo madvidhamatimanyeta tadrakSA mArIcA vAtApiriva na bhaveta kimiti kAkuH / vAtApiriva mArIcopi vadhAI evetyarthaH / atimanyeta atikrAmeta mA mAM gataH prAptaH ayaM mArIca agastyena vAtApiriva hato bhavedityanvayaH // 44 // sannaddhaH dhanu kavacAdisannAhayukto bhava / maithilI yatnato rakSa / kutaH ? asyAmiti / asmAkaM yatkRtyaM tatsarvamasyAmAyattaM sItArakSaNArthamityarthaH // 45 // tahiM tvayA karaNIyaM kimityata Aha-ahamiti / ataH kAraNAnmRgamAnayituM yAvadgacchAmi tAvadiha sannaddho bhaveti pUrveNa sambandhaH // 16 // pradhAnayA zreSThayA tvacA upalakSita eSa mRgo na bhaviSyati, kintu rakSomAyaiva yadyapi tathApi mRgatvaci gataspRhAM gatA prAptA spRhA yasyAH tAm / vaidehIM pazyetyanvayaH / yadvA pazyeti mRgatvaci gata spRhAM vedehIM pazya ata eva pradhAnayA tvacA hetubhUtayA eSa mugo na bhaviSyati, mariSyatItyarthaH / mRgatvaci sItecchAyA vidyamAnatvAnmUgaM hatvA tvacamevAnayiSyA For Private And Personal use only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir apramatteneti / sItayA hetubhUtayA Azramasthena te tvayA apramattena bhAvyam, Azramastho'pramattaH san sItArakSaNaM kurvityarthaH / pRSataM mRgam // 48 // 49 // pradakSiNena atyntsmrthen| jaTAyuSeti sahArthe tRtIyA / "vRddho yUnA" iti jJApakAt / maithilIM parigRhya svavazIkRtya sarvataH zaGkita eva pratikSaNamati zaGkayevApramatto bhavetyanvayaH / atra paJcAzacchlokAH // 50 // iti zrIgovinda 0 zrIrAmA0 ratnamekhalAkhyAne AraNyakANDavyAkhyAne tricatvAriMzaH sargaH // 43 // apramattena te bhAvyamAzramasthena sItayA // 48 // yAvatSTaSatamekena sAyakena nihanmyaham / hatvaitaccarma cAdAya zIghrameSyAmi lakSmaNa // 49 // pradakSiNenAtibalena pakSiNA jaTAyuSA buddhimatA ca lakSmaNa / bhavApramattaH parigRhya maithilIM pratikSaNaM sarvata eva zaGkitaH // 50 // ityArSe zrIrAmAyaNe zrImadAraNyakANDe tricatvAriMzaH sargaH // 43 // tathA tu taM samAdizya bhrAtaraM raghunandanaH / babandhAsiM mahAtejA jAmbUnadamayatsarum // 1 // tatakhyavanataM cApamAdAyA tmavibhUSaNam / Abadhya ca kalApau dvau jagAmodagravikramaH // 2 // taM vaJcayAno rAjendramApatantaM nirIkSya vai / babhUvAntarhitastrAsAtpunaH sandarzane'bhavat / baddhAsirdhanurAdAya pradudrAva yato mRgaH // 3 // ajAnanniva yo mAyAmRgaM kAryAntaraikadRka / anusRtya jaghAnAzu taM lIlAmAnuSaM bhaje // atha mArIcavadhaH- tathA tvityAdinA / tsaruH khaDgamuSTiH / "tsaruH khaGgAdimuSTiH syAt " ityamaraH // 1 // vyavanataM triSu sthaleSvavanatam zArGgamityarthaH / AtmavibhUSaNam AtmAlaGkAram / kalApau dvau dvau tUNIrau "kalApo bhUSaNe bar3e tUNIre saMhatepi ca" ityamaraH // 2 // vaJcayAnaH vaJcayamAnaH / anityo mumAgamaH / sandarzane dRSTiviSaye abhavat sthitaH / mIti bhAvaH // 47 // sItayA hetubhUtayA te tvayA AzramasthenApi tvayA apramatena bhAgyam, Azrame'pramattaH san sItAyA rakSaNaM kurvityarthaH / pRSataM dharma AdAyetyatra sandhyabhAva ArthaH // 48 // 49 // pradakSiNena prakarSeNa dakSiNaH samarthaH tena pakSiNA jaTAyuSA saha anukUleneti vA / pradakSiNaM sarvata eva, sarvadigvatirAkSasAdibhya | ityarthaH / zaGkitassana apramatto bhaveti zeSaH // 50 // iti zrImahezvaratIrthavira0 zrI rAmAyaNatattvadIpikAkhyAyAm AraNyakANDavyAkhyAyAM tricatvAriMzaH sargaH // 43 // tatheti / tsaruH khaGgamuSTiH / asikaNTha iti yAvat // 1 // vyavanataM zArGgam / AtmavibhUSaNaM cApasya vIrAlaGkAratvAditi bhAvaH / kalApo tUNIre / udadmavikramaH mugajighRkSayA tvaritapadavinyAsaH // 2 // sandarzane'bhavat dRSTiviSayo'bhavat // 3 // For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Maharan Aradhana Kendra www.kobatisth.org Acharya Shri Kalassagarsun Gyarmandie TI.A.kA. % sa.45 % % % % baddeti / yataH yasmin pradeze mRgo vartate tatra pradudbhAva ||3||tmityaadishvoktrymekN vAkyam / rUpeNa kAntyA / agre dyotamAnamiva sthitam iSoH pAtAta ativRttam atikrAntaM zaGkitamivetyanvayaH / dhanuSpANiM dRSTvA zaGkitamivetyanena ghanuSpANidarzanAdanyamRgANAmivAsya zoko na bhavatItIvazabdaH prayujyate / yadvA rAmAdyaM zaGkamAnaM santam utpatantamiva sthitaM vastutastatrApyadarzanAditi bhaavH| lobhayAnaM hastaprAptamiva dRzyamAnamityarthaH / dRzyamAna / taM sma pazyati rUpeNa dyotamAnamivAgrataH / avekSyAvekSya dhAvantaM dhanuSpANi mahAvane // 4 // ativRttamiSoH pAtA llobhayAnaM kadAcana / zaGkitaM tu samudabhrAntamutpatantamivAmbare // 5 // dRzyamAnamadRzyaM ca vanoddezeSu keSucit / chinnAbhreriva saMvItaM zAradaM candramaNDalam // 6 // muhUrtAdeva dadRze muhurduuraatprkaashte| darzanAdarzanAdevaM sopAkarSata rAghavam // 7 // sudUramAzramasyAsya mArIco mRgatAM gtH||8||aasiitkruddhstukaakutstho vivazastena mohitH| athA vatasthesaMbhrAntazchAyAmAzritya zAdale // 9 // sa tamunmAdayAmAsa mRgarUpo nishaacrH| mRgaiH parivRto vanyairadUrAt pratyadRzyata // 10 // grahItukAmaM dRssttvainNpunrevaabhydhaavt| tatkSaNAdeva saMtrAsAtpunarantarhito'bhavat // 11 // punareva tato dUrAvRkSaSaNDAdiniHsRtam / dRSTvA rAmo mahAtejAstaM hntuNkRtnishcyH|bhuuystu zaramuddhRtya kupitastatra rAghavaH12) samiti keSucidRzyamAnaM keSucidadRzyam ata eva chinA|H saMvItaM vyAptaM candramaNDalamiva sthitam / zAradamiti meghazakalasaMbhAvanArthamuktam // 4 // 5 // 6 // samIpe muhUrtAt muhUrta dadRze dUrAt dUraM muhuH prakAzate ataH evam uktarItyA darzanAdarzanAt darzanAdarzanAbhyAM sudUramapAkarSata AkRSTavAn // 7 // 8 // vivazaH kutUhalaparavazaH mohitaH vnycitH||9|| unmAdayAmAseti / unmAdazcittavibhramaH, bahudUrAkarSaNena cittamohaM cakAretyarthaH // 10 // 11 // bhUyaH taM smetyAdilokatrayamekaM vAkyam / rUpeNa svarUpeNa / agrataH agre dyotamAnamiva iSoH pAtAdativRttam atikrAntam / lobhayAnaM hastaprAptamiva dRzyamAnam / / iSazabdasya zaGkitamityanena sambandhaH / dhanuSpANiM dRSTvA anyamRgANAmiva asya zaGkA nAstIti bhAvaH // 4-6 // apAkarSata unmAdayAmAsa bahudUradhAvanena cittamohaM cakAretyarthaH // 7-11 // bhUyaH atyartha kupita itpanvayaH // 12-14 // For Private And Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandir laatyathai kupitobhUt // 12 // sUryetyAdizcokadvayamekaM vAkyam // 13 // 14 // prathamaM mRgarUpasya zarIraM vinirbhidya tataH mArIcasya hRdayaM tadantavati / svazarIraM vibheda // 15 // tAlamA tAlapramANam / "pramANe dvayasac" ityAdinA pramANe mAtrac // 16 // sItA kenopAyena lakSmaNamiha prasthApayet keno / sUryarazmipratIkAzaM jvlntmaarmrdnH| sandhAya sudRDhe cApe vikRSya balabadalI // 13 // tameva mRgamuddizya zvasantamiva pannagam |mumoc jvalitaM dIptamastraM brahmavinirmitam // 14 // zarIraM mRgarUpasya vinirbhidya zarottamaH / mArIcasyaiva hRdayaM bibhedAzanisannibhaH // 15 // tAlamAtramathotplutya nyapatatsa zarAturaH / vinadana bhairavaM nAdaM dharaNyAmalpajIvitaH // 16 // mriyamANastu mArIco jahau tAM kRtrimA tanum / smRtvA tadvacanaM rakSo dadhyau kena tulakSmaNam / iha prasthApayetsItA zUnye tAM rAvaNo haret // 17 // sa prAptakAlamAjJAya cakAra ca tataHsvaram / sadRzaM rAghavasyaiva hA sIte lakSmaNeti ca // 18 // tena marmaNi nirviddhaH zareNAnupamena ca / mRgarUpaM tu tattyakA rAkSasaM rUpamAtmanaH // 19 // cakke sa sumahAkAyo mArIco jIvitaM tyajan // 20 // tato vicitrakeyUraH sarvA bharaNabhUSitaH / hemamAlI mahAdaMSTro rAkSaso'bhUccharAhataH // 21 // taM dRSTvA patitaM bhUmau rAkSasaM ghoradarzanam / rAmo rudhirasiktAGgaM veSTamAnaM mahItale / jagAma manasA sItAM lakSmaNasya vacaHsmaran // 22 // mArIcasyaiva mAyaiSA pUrvoktaM lakSmaNena tu / tattathA hyabhavaccAdya mArIco'yaM mayA hataH // 23 // pAyena rAvaNastA harediti dhyo cintayAmAsa // 17 // sa iti / prAptakAlaM kAlaprAptaM kAlocitamartham / AjJAya nizcitya // 18-22 // maariicsyaiveti| sahazaM magarUpasyeti pAThaH / rUpamiti zeSaH / mArIcasya tadAnI rUpamanyadIyam / hRdayaM tu svIyameva / tathAcAyamarthaH-mRgarUpasya sadazaM rUpaM tasyAsvakIyaM rUpaM A mittvA pazcAtsvakIya hRdayaM vimedeti bhAvaH // 15 // 16 // tAM marti rASaNoktasItAlakSmaNAdvAnopAyaM smRtvA kena matkRtopAyeneti zeSaH / sItA lakSmaNaM preSayeda tAM sItAM zUnye rAvaNoharediti daNyAviti yojanA // 17 // TI-tAM mati vizvAmitrayAge rAmakRtavarabuddhi smRtvA vA // 17 // sa iti / rAdhAsva sadarza raamknntthpnismaa18-22|| mArIca For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 106 // mAyepetyatra itikaraNaM bodhyam // 23 // hA sIta ityAdi / haSTatanUruhaH bhayAtpalAkataH, abhaditi shessH|| 24 // 25 // tatreti / viSAdajaMTA .A.kA. viSAdottham, viSAdo bhaviSyatItyutpannam // 26 // rAkSasamityAdi / hatvA maraNAnukUlavyApAraM kRtvA tatastaduktaM svaraM zrutvA tvaramANo rAmaH janasthAna sa046 hA sIte lakSmaNetyevamAzya ca mahAsvanam |mmaar rAkSasaH soyaM zrutvA sItA kathaM bhavet // 24 // lakSmaNazca mahAbAhuH kAmavasthA gamiSyati / iti saMcintya dharmAtmA rAmo hRsstttnuuruhH||25|| tatra rAmaM bhayaM tIvramAviveza viSAdajam // 26 // rAkSasaM mRgarUpaM taM hatvA zrutvA ca tatsvaram / nihatya pRSataM cAnyaM mAMsamAdAya rAghavaH / tvaramANo janasthAnaM sasArAbhimukhastadA // 27 // ityArSe zrIrAmA0 zrImadAraNyakANDe catuzcatvAriMzaH srgH||44|| ArtasvaraM tu taM bharturvijJAya sadRzaM vne| uvAca lakSmaNaM sItA gaccha jAnIhi rAghavam // 1 // nahi me hRdayaM sthAne jIvitaM vAvatiSThati / kozataH paramArtasya zrutaH zabdo mayA bhRzam // 2 // AkrandamAnaM tu vane bhrAtaraM traatumrhsi| taM kSipramabhidhAva tvaM bhrAtaraM zaraNaiSiNam / rakSasAM vazamApannaM siMhAnAmiva govRSam // 3 // janasthAnasthasvAzramamuddizyAbhimukhaH san sasAra yayau / atra saarghsptviNshtishlokaaH|| 27 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAlyAne AraNyakANDavyAkhyAne catuzcatvAriMzaH sargaH // 44 // asthAne bhayazaGkinyA jAnakyApi suhRjanam / dhikRtya cintitaM rAmaM nityApUrvamahaM bhaje // ArtasvaraM tvityAdi |bhrtuH bhartussvarasya // 1 // nahIti / hRdayaM manaH / jIvitaM prANaH / vAzabdaH samuccaye / sthAne svasthAne moho jAyata iti bhAvaH / zaraNepiNaM rakSakArthinaM govRSamiti sAmAnya syaiSA mAyeti lakSmaNena pUrva yaduktaM tattathaivAbhavat / kutaH 1 mArIca eva mayA itaH // 23 // 24 // hRSTatanUruhaH vAsAdromAvitatanurabhavaditi zeSaH // 25 // 26 // janasthAnamabhimukhaH janasthAnamadhyavarti nijAzramamuddizyetyarthaH // 27 // iti zrImahezvaratIrthaviracitAyo zrIrAmAyaNatatvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM catuzcatvAriMzaH sargaH // 14 // // 1-3 // // 106 // For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vizeSayoHprayogaH karikalabhavat / iti sItA lakSmaNamuvAcati sambandhaH // 2 // 3 // na jagAmeti |shaasnm 'apramattena te bhAvyam' ityAyuktam // 4 // mitra rUpeNopalakSitaH rUpeNa mitrasadRzaH kriyayA zatrutulyosItyarthaH / zAtravakriyAM darzayati yastvamiti // 5 // icchasIti / icchAyAM hetumAha-matkRta iti / matparigrahArthamityarthaH / dAkya punarAha lobhAditi / lobho mallAbhecchA // 6 // 7 // tvadrakSaNaM vihAya kathaM gamiSyAmItyavAha-kiM hIti / yo rAmaH pradhAna na jagAma tathoktastu bhrAturAjJAya zAsanam / tamuvAca tatastatra kupitA janakAtmajA // 4 // saumitre mitrarUpeNa bhrAtustvamasi zatruvat / yastvamasyAmavasthAyAM bhrAtaraM nAbhipatsyase // 5 // icchasi tvaM vinazyantaM rAma lakSmaNa matkRte / lobhAnmama kRte nUnaM nAnugacchasi rAghavam // 6 // vyasanaM te priyaM manye sneho bhrAtAra nAsti te / tena tiSThasi visrabdhastamapazyana mahAdyutim // 7 // kiM hi saMzayamApanne tasminniha mayA bhvet| kartavyamiha tiSThantyA yatpradhAnastvamAgataH // 8 // iti vANAM vaidehI bASpazokapariplutAm / abavIllakSmaNasvastAM sItAM mRgavadhUmiva // 9 // pannagAsuragandharvadevamAnuSarAkSasaiH / azakyastava vaidehi bhartA jetuM na saMzayaH // 10 // devi devamanuSyeSu gandharveSu patattriSu / rAkSaseSu pizAceSu kinnareSu mRgeSu ca // 11 // dAnaveSu ca ghoreSu na sa vidyeta zobhane / yo rAma pratiyuddhayeta samare vAsavopamam // 12 // yasya saH yatpradhAnaH tvamihAgataH tasmin rAme / saMzayaM prANasaMzayamApanne sati ihAzramapade tiSThantyA mayA ki kAryam / na kimapItyarthaH // 8-12 // cAturAjJAya zAsanamiti / apramattena te bhAvyamityAdirUpam ||4||5||mtkRte madartham // 6 // vinabdhaH nizcintaH // 7 // tvadrakSaNaM vihAya kathaM gamiSyAmI tyatrAha-kiM hIti / yatpradhAnastvamihAgataH yo rAmaH pradhAnaM yasya saH yatpradhAnaH tasmina rAme saMzayaM prANasaMzayam Apane prApte sati ihAzrame tiSThantyA mayA kiM kartavyam, na kimapi madrakSaNena prayojanaM nAsti, zrIrAma vinA ahaM kSaNamapi na jIviSyAmIti bhAvaH // 8-15 // sa0-saMkAya sampamAkSasahastamApane iti vA / hisaMzayam gatakArya yathA bhavati tathA tasmin rAme bhApat na / yato'ham I sAkSAlakSmIH tatomayA Apat prAheti zeSaH / nabhavediti mAnasiko bhAvopi sheyH||8|| For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagesun Gyarmandir pA.rA.bha. 3107 // avadhya iti / evam uktaprakAraM paruSabhASaNam / rASavaM vinA sthitAM tvaamitynvyH|| 13 / / samuyuktaiH sannAhavadbhiH / sezvaraiH sendraiH // 14 // nirvRtaM MTI.A.. nirduHkham // 15 // na ceti / tasya rAmasya nAyaM svaraH apitu kenacidanyena mAyayA vicitrazaktyA kRtH| vastutastu mArIcasyaiveyaM mAyetyAhI gandharveti / tasya rksssH| mRgIbhUtasya rakSasaHsA svaraH, mAyApekSayA strItvam / gandharvanagaraprakhyA gandharvanagaratulyA mAyA / yaddhA sA mRgarUpam / gandharvanagaraM M avadhyaH samare rAmo naivaM tvaM vaktumarhasi / na tvAmasminvane hAtumutsahe rAghavaM vinA // 13 // anivArya balaM tasya balebalavatAmapi / tribhilokaH samudyuktaiH sezvarairapi saamraiH||14|| hRdayaM nivRtaM te'stu santApastyajyatAmayam / AgamiSyati te bhartA zIghraM hatvA mRgottamam // 15 // naca tasya svaro vyaktaM mAyayA kencitkRtH| gandharvanagara prakhyA mAyA sA tasya rakSasaH // 16 // nyAsabhUtAsi vaidehi nyastA mayi mahAtmanA / rAmeNa tvaM varArohe na tvAM tyaktumihotsahe // 17 // kRtavairAzca vaidehi vayametarnizAcaraiH / kharasya nidhanAdeva janasthAnavacaM prati // 18 // rAkSasA vividhA vAco visRjanti mahAvane / hiMsAvihArA vaidehi na cintayitumarhasi // 19 // lakSmaNenaivamuktA sA M kruddhA saMraktalocanA / abravItparuSaM vAkyaM lakSmaNaM satyavAdinam // 20 // nAma meghAdAvAropitaM prAsAdavanAdikaM tatkadAcid dRzyate tadyathA vyAmohajanakaM tathA citravasturUpA paravyAmohajanikA kAcicchaktirmAyA sA tasya rakSasaH mArIcasyAsti yayA mujhasItyarthaH / "gandharvanagaraM proktamindrajAlaM mniissibhiH|" itypyaahuH||16||nyaaseti / nyAsabhUtAsi nikSeparUpAsi / / kena nikSitetyata Aha rAmeNa mayi nyasteti // 17 // kRtavairA iti / kharasya svAmino nidhanAt janasthAne vadho yaH taM prati vayametainizAcaraiH kRt| MvarAH, pate asmAsu vairamAcaritavanta ityrthH|| 18 // kiM tata ityatrAha-rAkSasA iti / vAco visRjanti asmanmohanArthamiti zeSaH // 19 // 20 // gandharvanagaraprakhyA gandharvanagaramindrajAlam / yadvA medhAdAvAropitaM prAsAdayanAdikaM tatkadAcidRzyate tadyathA vyAmohajanakam evaM citravasturUpeNa paravyAmohajanikA kAcicchaktirmAyA sA tasya rakSaso mArIcasyAsti yayA muhmasItyarthaH // 16 // 17 // janasthAnavadha zUnyatAkaraNarUpaM prati udizya kharasya nidhanAta saMhArAdArabhye tyarthaHolpaglope paJcamI / he kalyANi ! vayametainizAcaraiH kRtavairAH asmAsu vairamAcaritavanta ityarthaH ||18||tsmaadev hiMsAvihArAH hiMsaiva vihAro yeSAM te vividhA M1 // vAco visRjanti prabalAnekarakSoyuddhepyamatihata zaktisampannasya zrIrAmaspa purataHsthAtumazaktAHmAyAvino hiMsAvihArAvividhA vAco visRjantIti bhAvaH // 19 // 20 // For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyanmandir anArya duHzIla ! akaruNArambha dayAprasaktirahita ! tatra yuktimAha rAmasyeti / tena anAryatvAdikAraNena rAmasya vyasanaM hA etAni pUrvoktavacanAni prabhASase // 21 // 22 // pracchannacAriSu tvadviSeSu sapatneSu pApaM bhavediti yat etantra citram, nRzaMsatvAdikamatra hetutvenopAttam // 23 // suduSTa iti / prayuktaH preSitaH // 24 // tantra siddhayatIti / pRthagjanaM kSudrapuruSam // 25 // 26 // ityuktaH paruSaM vAkyamiti / "apradhAne duhAdInAm" iti karmaNyapradhAne anAryAkaruNArambha nRzaMsa kulapAMsana / ahaM tava priyaM manye rAmasya vyasanaM mahat // 21 // rAmasya vyasanaM dRSTvA tenaitAni prabhASase // 22 // naitaccitraM sapatneSu pApaM lakSmaNa yadbhavet / tvadvidheSu nRzaMseSu nityaM pracchannacAriSu // 23 // suduSTastvaM vane rAmamekameko'nugacchasi / mama hetoHpraticchannaH prayukto bharatena vA // 24 // tanna siddhayati saumitre tava vA bharatasya vA / kathamindIvarazyAma padmapatranibhekSaNam / upasaMzritya bhartAraM kAmayeyaM pRthagjanam // 25 // samakSatava saumitre prANAMstyakSye na sNshyH| rAma vinA kSaNamapi nahi jIvAmi bhUtale // 26 // ityuktaH paruSa vAkyaM sItayA romaharSaNam / abravIllakSmaNaH sItAM prAalirvijitendriyaH // 27 // uttaraM notsahe vaktuM daivata bhavatI mama / vAkyamapratirUpaM tuna citraM strISu maithili // 28 // svabhAvastveSa nArINAmevaM lokeSu dRzyane / vimuktadharmAzcapalAstIkSNA bhedakarAH striyaH // 29 // na sahe hIdRzaM vAkyaM vaidehi janakAtmaje / zrotrayo rubhayorme'dya taptanArAcasannibham // 30 // dvitIyA / sItApAruSyeNa pratipAruSyAdirAhityaM sUcayati vijitendriya iti // 27 // uttaramiti / apratirUpam atyantAnucitam / vimuktadharmAH pariza styktvinyaadidhrmaaH| capalAH cnyclcittaaH| tIkSNAH kruurhRdyaaH| bhedakarAH prsprsnehkaaryvicchedkraaH||28-30|| MakAryakaraNArambha iti pAThaH / akAryakaraNArambhaH akRtyakaraNoyuktaH // 21-28 // tIkSNAH krUrahadayAH // 29 // 30 // viSama-akAryakaraNAramma azobhanakAyakaraNoyukta ! | sa-Arye karuNArambho yasya sa na bhavatItyanAryakarugArambhaH // 21 // For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagasun Gyarmandie MTI.A.kA. pA.rA.ma. .108 // sa045 upazRNvanviti / ma sAkSibhUtAH vnecraaH|nyaayvaadii ahaM tvayA anyAya parupaM yathA uktaH tathA upazRNvantu // 31 // dhiktvAmiti " ubhasarvatasA-" upazRNvantu me sarve sAkSibhUtA vnecraaH| nyAyavAdI yathA'nyAyamukto'haM paruSaM tvyaa||3|| dhik tvAmaya praNazya tvaM yanmAmevaM vizaGkase / strItvaM duSTaM svabhAvena guruvAkye vyavasthitam // 32 // gamiSye yatra kAkutsthaH svasti te'stu varAnane / rakSantu tvAM vizAlAkSi samagrA vanadevatAH // 33 // nimittAni hi ghorANi yAni prAdurbhavanti meN| api tvAM saha rAmeNa pazyeyaM punarAgataH // 34||[n vetyetanna jAnAmi vaidehi janakAtmaje / ] lakSmaNanavamuktA sA rudantI jnkaatmjaa| pratyuvAca tato vAkyaM tIvaM bASpapAraplatA // 35 // godAvarI pravakSyAmi vinA rAmaNa lakSmaNa / AbandhiSye'thavA tyakSye viSame dehamAtmanaH // 36 // pibAmyahaM viSaM tIkSNaM pravekSyAmi hutAzanam / na tvahaM rAghavAdanyaM padApi puruSaM sTaze // 37 // ityAdinA ghigyo dvitIyA // 32-35 // AbandhiSye uddhandhanaM kariSyAmi / vipame bhRgvAdiviSamasthale / pAteneti zeSaH / spRze spRzAmi // 36 // 37 // upazRNvantu me vAkyamiti zeSaH / vanecarAH devAH / anyAya paruSa vayoktaH // 31 // tvaM praNazya nAzaM prApnuhi / yata yasmAdguruvAkye vyavasthitaM mAmevaM| vizaGkase ataeva strItvaM svabhAvena duSTam // 32 // pUrva cikUvAmadya praNazyetyuktvA rAmasmaraNena tasyA maGgalamAzAste svastItyAdinA ||33||raamnn saha tvAyara [pazyeyaM navatyaMtantra jAnAmIti nimittAnAM tAzatvAditi bhAvaH // 34 // 35 // AvandhiSye udvandhanaM kariSyAmIti / viSame bhagvAdiviSamapradeza / / 36-29 // tim-pravakSyAmi hutAzanam / anena sAkSAdAvaNagRhaM na gamiSyAmi, kilaha svarUpeNAjhI sthitvA mAdhava tasaM gamiSyAmIti banitam / tadukta dharmapurANe-" rAmasya subhagAM bhAyaryA rAvaNo rAkSasa dharaH / sItAM vizAlanayanA kamekAlanoditaH / gRhItvA mAyayA me paramvA bijane vane / samAhata manazcake tApasaH kila kAminImA vivAya sAca tadA svAdAzarAba patima // " tanAva lAyAma IN katam, tApaso bhUtvA hAraSyAmIti bhAvamityarthaH / " jagAma zaraNaM badimAvasapa sucismitA / prapaye pAvakaM devaM sAkSiNaM vizvatomukhana / AtmAnaM dIptavapurNa sarvabhUtabadi sthitam // " ityAdyaSTalokAnuktvA " iti vayaSTaka japayA rAmapatnI yazasvinI / thApatI manasA tasthau rAmamunmIlitekSaNA / / athAvasadhyAdbhagavAn havyavAho mahezvaraH / AvirAsImudIlAmA tejamA nirdahaniyA rASTra mAvAmI sItAM sa rAvaNavadhachayA / sAtAmAdAya rAmeSTA pAvako'ntaradhIpata | kRtvA tu rAvaNavadhaM rAmo lakSmaNasaMyutaH / samAdApAmavatsItAM zAkalitamAnasaH / sA pratyapASa bhUtAnAM sItA mAvAmapI punaH / vidheza pAvaka dIta dadAha jalanApi taam| dambA mAyAmayIM sItAM bhagavAnapadIvitiH / rAmApAdavirasItA pApako'sau suramiyaH / etatpativratAnI re mAhAtmyaM kathita mayA / bINA sarvAdhizamana prAyazcittamidaM smRtam / " ityuttarakhaNDe catuvize'SpAye // 10 // For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir Akuzya vinindy||38|| tAmiti / bhartutiraM na kiJciduvAceti AzvAsanavyAjena gamanavilambaM karotIti kopeneti zeSaH // 39 // kiJciditi kopamizra tvAt kizcitpraNAmaH / bahuzo'nvIkSamANa iti kathamenAmekAkinI tyaktvA gamiSyAmItyanuzayena bahuzo'nvIkSaNam / AtmavAn dhairyavAn / asmin / sameM saardhctvaariNshclokaaH||40|| iti zrIgovindarAja zrIrAmAyaNabhUSaNe ratnamekhalAlyAne AraNyakANDavyAkhyAne paJcacatvAriMzaH sargaH // 15 // iti lakSmaNamAkruzya sItA duHkhsmnvitaa| pANibhyA rudatI duHkhAdudaraM prajaghAna ha // 38 // tAmArtarUpA vimanA rudantIM saumitrirAlokya vizAlanetrAm / AzvAsayAmAsa na caiva bhartustaM bhrAtaraM kiJciduvAca siitaa||39|| tatastu sIvAmabhivAdya lakSmaNaH kRtAJjaliH kiJcidabhipraNamya ca / anvIkSamANo bahuzazca maithilI jagAma rAmasya samIpa mAtmavAn // 40 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe paJcacatvAriMzaH sargaH // 45 // tayA paruSamuktastu kupito raaghvaanujH| sa vikAMkSana bhRzaM rAmaM pratasthe nacirAdiva // 1 // tadAsAdya dazagrIvaH kssiprmntrmaasthitH| abhicakrAma vaidehI parivrAjakarUpadhRt // 2 // atha sItAyAH lakSmaNaviSayaparupabhASaNaphalaM darzayatyekAdazabhiH srgH| rAvaNapralobhanamAha padacatvAriMze-tayA parupamityAdi / vikAsana anicchatA neva rAmamuddizya pratasthe / nacirAdiva avilambitameva / ivazabdo vAkyAlaGkAra iti vA / yadvA nacirAdiva sItAtyAgAsahiSNutayA pAdau pazcAdAka rSitaH rAmaprAptitvarA tu purataH karSatItIvazabdasya bhaavH||1|| taditi / AsthitaH avakAzaM pratIkSamANaH sthito dazagrIvaH / tadeva antaram ava abhivAdya namaskRtya abhipraNamya pravIbhUya anvIkSamANaH kapamenA rAmeNa vinA kRtvA gamiSyAmItyAzayena bahuzo nirIkSaNam // 40 // iti zrImahezvaratIya viracitAryA zrIrAmAyaNatattvadIpikAkhyAMyAmAraNyakANDavyAkhyAyo pazcacatvAriMzaH sargaH // 45 // tayeti / nacirAdiva shiighrmevetyrthH||2|| antaraM rAmalakSmaNayo -anena zrIgo jAtiaMzakarApadi agnipravezo na doSAva sarvaprAyazcittaM ceti vanitam / kadApyanyaM puruSa na spRze ityanvayaH / patra patyasAnidhya iti zeSaH / tena virAdhasparsepi na hAniH / tadA pattisainidhAnAt / / kiva sAkSAdbhagavatIsparoM rAvaNo virAdhavacakSaNAdeva niyeta / evaM sarvarAkSasavadho na svAditi mAra sItAracanA / kizcAsya kArya hanumatpucchAminA laGkAdAhaH / anyathA rAvaNavazena lokapAlAminA kara tamagaradAhaH syAt ! etacchaktipravezena tu tatkAryasAmarthya tasyeti mantavyam / kinaM praticApa rAvaNasparza jaganmAtuH pratikSAmAH syAt / saze sparzanaM ca patitvena svIkaraNam // 37 // sa-teneva rakhorUpeNA''gamane na pratyAnayanaM sItAyAH syAditi veSAntareNAgamanaM ced gRhasthaveSeNa kuto nAgatiriti cenna; madhyesaMvAdaM rAmAgato samarasamArammo mavediti matimAn vayaM yativeSastadanArammaka For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vAlva.bhU. // 10 // kAzam / AsAdya vaidehIm abhicakrAma AbhimukhyanAjagAma / parivAjako bhikSuH tasya rUpaM liGgaM dhArayatIti parivrAjakarUpadhRt // 2 // parivrAjaka TI.A.ko. liGgAnyAha-lakSNeti / zikhI adantatvAbhAvapi bImAditvAdiniH / chatrItyatra vAkyasandheranityatvena yaNabhAvaH / upAnahItyatra iniraapH| yaSTiHsa046 patridaNDam / zikhItyanena sAhacaryAt / aba dharmapradhAnajanakakulanandinyAH sItAyA vizvAsAya dhRtatvAdityameva yatiliGgamiti darzitam / tathAhAGgirAH zlakSNakASAyasaMvItaH zikhI chattrI upAnahI / vAme cAMse'vasajyAtha zubhe yaSTikamaNDalU / parivrAjakarUpeNa vaidehI samupAgamat // 3 // tAmAsasAdAtibUlobhrAtRbhyAM rahitAM vne| rahitAM candrasUryAbhyAM sandhyAmiva mhttmH||4|| tAmapazyattato bAlA rAmapatnI yazasvinIm / rohiNI zazinA hInoM grahavad bhRzadAruNaH // 5 // tamugraM pApakarmArNa janasthAnaruhA drumaaH| samIkSya na prakampante na pravAti camArutaH // 6 // zIghrasrotAzca taM dRSTvA vIkSantaM raktaloca nam / stimitaM gantumArebhe bhayAgodAvarI nadI // 7 // rAmasya tvantaraprepsurdazagrIvastadantare / upatasthe ca vaidehI bhikSurUpeNa raavnnH||8|| M"yatarliGga pravakSyAmi yenAsau lakSyate yatiH / brahmasUtraM tridaNDaM ca vastraM jantunivAraNam / zikyaM pAtraM vRsI caiva kopInaM kaTiveSTanam / yasyaitadvidyate liGgaM sa yatirnetaro yatiH // " iti / parivrAjakarUpeNetyanena brahmasUtrAdikamuktam / samupAgamaditi pratipAdyArthabhedAt punaHpunaH kriyApadaprayogaH // 3 // tAmiti / bhrAtRbhyAM rAmalakSmaNAbhyAm / mahattama ityabhUtopamA, sandhyAyAM mahatastamaso'sambhavAt // 4 // tAmiti / grahaH aGgArakaH zanaizcaro / vA sa rohiNImiva bhRzadAruNo rAvaNastAmapazyat / yathA rohiNyAH krUragrahavIkSaNaM lokAnarthakara tathA rAvaNasya sItAvIkSaNamiti bhAvaH // 5 // dAruNatvaM prakaTayati-tamugramiti // 6 // zIghrasrotAH zIghrapravAhA / vIkSantaM vIkSamANam / stimitamiti kriyAvizeSaNam // 7 // rAmasyati / rAmasya / rapasaraNarUpamavakAzamityarthaH / "abhicakrAma vaidehIma, vaidehImanvapadyata, tAmAsasAdAtivalA, upatasthe sa vedehIma, abhyagacchata vaidehIma" ityetAH kriyAH pratyA saktivizeSavivakSayA punaH punaH prayujyante // 2 // TIkA-bhadaNeti / zikhItyAdivizeSaNaiH tridaNDIti vyajyate / taduktaM bhArate " tridaNDI sakamaNDalaH " iti // 3 // 4 // grahavata aGgArakAdivata / / 5.7 // tadantare tasminnavakAze // 8 // // 10 // -iti tamadIparaditi sambhavAt / hanta tAI rAmarUpaM to na dadhAreti paramavaziSyate zaGketi cenna; idAnIntanA api yadyadveSamiSeNAyAntastattadAcArA iti rAmarUpagrahaNe nAnyakAminIkAmassyAditi tattyAga iti sambhavAt // 1 // For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir antaraprapsuH vizveSAnveSI / tadantara tasminnavakAze / prathamaM sItAmuddizya gamanam athAzramasamIpagamanaM tataH sItAdarzanaM tataH sannikarSagamanamiti krmH||8|| athAbhimukhagamanamAha-abhavya iti / abhavyaH durjnH| bhavyarUpeNa sujanarUpeNa / anuzocatImiti AgamazAsanasyAnityatvAnumabhAvaH // 9 // sa iti / pApaH antaH paapaatmaa| bhavyarUpeNa bAhyAkAraNopalAkSitaH // 10 // bASpazokAbhipIDitAM rAmArtasvarazravaNena bAhyAbhyantarAsvAsthya abhavyobhavyarUpeNa bhartAramanuzocatIm / abhyavartata vaidehIM citrAmiva shnaishcrH||9|| sa pApo bhavyarUpeNa tRNaiH kUpa ivaavRtH| atiSThatprekSya vaidehI rAmapatnI yazasvinIm // 10 // zubhAM ruciradantoSThI pUrNacandranibhAnanAm / AsInAM parNazAlAyAM vASpazokAbhipIDitAm // 11 // sa tAM padmapalAzAkSIM pItakauzeyavAsinIm / abhyagacchata vaidehI duSTacetA nishaacrH|| 12 // sa manmathazarAviSTo brahmaghoSamudIrayan / abravItprazritaM vAkyaM rahite rAkSasA dhipaH ||13||taamuttmaaN striyaM loke padmahInAmiva zriyam / vibhrAjamAnAM vapuSA rAvaNaH prazazaMsa ha // 14 // kA tvaM kAJcanavarNAbhe pItakauzeyavAsini / kamalAnAM zubhAM mAlAM padminIva hi vibhratI // 15 // hrIH kIrtiH zrIH zubhA lakSmIrapsarA vA zubhAnane / bhUtirvA tvaM varArohe rAtirvA svairacAriNI // 16 // vatIm / pItakauzeyaM vaste iti pItakauzeyavAsinIm / NinyantAt DIe / abhyagacchata pUrvasmAdapi sannikarSa prAptaH // 11 // 12 // sa iti / brahmaghoSam / "upaniSadamAvartayet" ityuktaparivrAjakocitavedaghoSam / prazritaM vinayAnvitam / rahite vijanapradeze // 13 // tAmiti / loke uttamA striyamitya / knvyH| prazritaM vAkyamabravIdityasyaiva vivaraNaM prazazaMseti // 14 // kAJcanavoM kAJcanatulyavarNe ! kamalAnAM mAlAM bibhratI padminIva sthitA / padmatulyamukhanayanapANipAdaviziSTatvAditi bhaavH|| 15 // hIH viSNupatnI bhUmiH / "hrIzca te lakSmIzca patnyo" iti shruteH| zrIH kamalA / lkssmiiH| bhavyarUpeNa sAdhurUpeNopalakSitaH // 9 // 10 // bAppazokAbhipIDitAM bASpaiH zokena cAbhipIDitAm // 11 // brahmaghoSaM parivrAjakavecocitaM vedaghoSam / rahite rAmalakSmaNAbhyo rahite samaye // 12-14 // TIkA-kA tvamityAdi prazastayA saha saMlApArthaH / na tvajJAtajJAnArtham // 15 // hIriti dvIprabhRtayo viSNuzaktivizeSAH // 16 // For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.A.ko pArA.. kAntyaSiSThAnadevatA / ratiH mnmystrii| svairacAriNI svatantrA // 16 // samAH vaissmyrhitaaH| zikharANi agrANi prazastAni santIti shikhrinnH| prazaMsAyAminiH / kundakuDmalavat prazastAmA ityarthaH / bigghAH masaNAH / raktAnte raktarekhAyuktAnte / japanaM kadipurobhAgaH / " pazcAnitambaH sAkhIkaTayA kIbe tu jaghanaM puraH" ityamaraH // 17 // 18 // etAviti / upacito unto| vRttau vartulo / saMhato anyonyasaMziSTo / samyaka prakRSTaM / samAH zikhariNaH snigdhAH pANDarA dazanAstava / vizAle vimale netre raktAnte kRSNatArake // 17 // vizAlaM jaghanaM pInamUrU karikaropamau // 18 // etAvupacitau vRttau saMhatau saMpravalgitau / pInonatamukhau kAntau snigdhau tAlaphalopamau / maNipravekAbharaNau rucirau te payodharau // 19 // cArusmite cArudati cArunetre vilAsini / mano harasi me kAnte nadI kUlamivAmbhasA // 20 // karAntamitamadhyAsi sukezI saMhatastanI // 21 // naiva devI na gandharvI na yakSI naca kinnrii| naivaMrUpA mayA nArI dRSTapUrvA mahItale // 22 // valgitaM calanaM yayosto saMpravalgitau gurutvonnatyAbhyAM kiJciJcalantAviva sthitaavityrthH| pInonnatamukhau kvacit stanayoH pInatvepyo aunnatyaM pInattvaM raca na staH tathA na bhavata imo kintu pInam unnataM ca mukhaM yyosto| kAnto kAmbamAnau / maNipravekAbharaNI maNipravekAH maNizreSThAH / "pravekAnuttamo ttamau" ityamaraH / te mAlAtmakAH AbharaNaM yayostau / rucirau zobhamAnau / sUkSmatarakauzeyottarIyacalanavazena haThAda dRSTaH prakAro durAtmanA varNyate // 19 // cArusmita iti / cArakho dantA yasyAH sA cArudatI / ASoM dantasya davAdezaH chandovadbhAvena "chandasi ca" iti sUtreNa samAsAnto dantasya davAdezovA "ugitazca" iti DIpa / samA ityAdinA pUrvoktasya sAmAnyoktiriyaM cArusmitatvanihAya vilAso'mbhasthAnIyaH atona nyuunopmaa||20|| karAnteti / karAntena karatalAGguSThapradezinIcakramAnena mitaM paricchinnaM madhyaM yasyAH saa| saMhatastanIti pUrva saMhatAvityuktakalpapi punaruktirdurlabhalakSaNa / tvavismayena // 21 // evaMrUpA devI devastrI devaloke na dRSTA, evamuttaratrApi yojyam / nArI manuSyatrI // 22 // samA ekAkArAH zikhariNaH zikharANi aprANi prazastAni santIti tathA // 17-19 // TI0 maNipravekaH maNizreSThaH // 19 // nadI kI ambhasA kUlaM svakUlamiva mano harasItyanvayaH // 20 // karAntamitamadhyA muSTiprAhmamadhyA // 21 // 22 // sa-mano harasi me rAme iti pAThaH / he rAme he sIte ! nadIti kartRnirdezaH / nadI svAmmolakSaNakaraNena kUla yathA tathetyarthaH / taizvArusmitAdimirmano harasItyarthaH / arAme iti cchedaH / rAmarahite deze vaa||20|| // 11 // For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir lokeSvamyaM zreSThaM rUpaM lAvaNyaM rUpAdIni kAntAravAsazca unmAdayanti parasparaviruddhatvAt / kimatra tavAgamanamiti nirNayabudiM na janayantItyarthaH // 23 // seti / pratikAma pratinivartastra, nilayamiti zeSaH / vastuM sthAtum // 24 // sampannAni samRdAni / AcarituM saJcaritum // 25 // varamiti / varaM zreSTham / mAlyAdi tvadyuktaM tava yogyaM manye natu yAdRzatAdRzam / evamuttaratrApi / yadvA mAlyAdikaM tvayuktaM tvatsaMbaddhaM sat varaM prazastaM bhavatIti / rUpamayyaM ca lokeSu saukumArya vayazca te| iha vAsazca kAntAre cittamunmAdayanti me // 23 // sA pratikrAma bhadraM tena tvaM vstumihaahsi| rAkSasAnAmayaM vAso ghorANAM kAmarUpiNAm // 24 // prAsAdAgrANi ramyANi nagaropavanAni ca / sampannAni sugandhIni yuktAnyAcarituM tvayA // 25 // varaM mAlyaM varaM bhojyaM varaM vastraM ca zobhane / bhartAraM ca varaM manye tvadyuktamasitekSaNe // 26 // kA tvaM bhavasi rudrANAM marutAM vA varAnane / vamUnAM vA varArohe devatA pratibhAsi me // 27 // neha gacchanti gandharvA na devAnaca kinnarAH / rAkSasAnAmayaM vAsaH kathaM nu tvamihAgatA // 28 // iha zAkhAmRgAH siMhA dIpivyAghramRgAstathA / RkSAstarakSavaH kaGkAH kathaM tebhyo na bibhyasi // 29 // madAnvitAnA ghorArNA kuJjarANAM tarasvinAm kathamekA mahAraNye na bibheSi varAnane // 30 // kAsi kasya kutazcittvaM kiMnimittaM ca daNDakAn / ekA carasi kalyANi ghorAna rAkSasasevitAn // 31 // manye // 26 // kA tvamiti / tvaM me devatA devastrIti pratibhAsi / tatra kA tvaM kiM rudANAM sambandhinI uta marutAm AhosvidasUnAM smbndhinii| vAkAraH samuccayArthaH / tena kimAdityAnAmityapi siddhyati // 27 // tatrApi saMzayanivRttimAha-neheti // 28 // bhayahetvantaramAha-iheti zAkhAmRgAH vaanraaH| dvIpaM carma tadyogAta dIpino bAlavyAtrAH / vyAjibantIti vyAtrAHdvIpyapekSayA kiJcinmahAnto'mI / tarakSavo mRgAdanAH mahA vyaatraaH|n bibhyasi na bibhessi| kaDAHmAMsAdA bhayaGkAkRtayaH pkssivishessaaH||29|| paJcamyarSe psstthii| tarasvinAM balavatAm // 30||kaasiiti / kAsi kinAmadheyAsi / kasyasambandhinI kutaHkasmAddezAdAgatAsi // 31 // rUpAdIni trINi cittamunmAdayanti manAkSobhaM janayanti // 23 // pratikrAma niryAhi // 24 // sampannAni rAjabhogairiti zeSaH // 25 // mAlyAdIni tvayA Acaritu mupabhoktuM yuktAnIti pUrveNAnvayaH // 26-28 // TIkA-daheti / dIpino vindunyAmAH // 29-31 // NI For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir NI .rA.bha. itIti / dvijAtiveSeNa saMnyAsiveSaNa / hitaM sahitam / satkiyate ebhiriti satkArAH pUjAdravyANi taiH|| 32 // uktaM vivRNoti-upanIyeti / pAyena zaTI.A.kA. pAdodakena / abhinimantrya satkRtya / tadA pAdyapradAnAnantaraM siddhamityevAbravIt / pakvAnnaM siddhamityatravIt // 33 // uktamartha sargAntokAbhyAMsa.46 vivRnnoti-dvijaatiityaadi| dvijAtiveSeNa samAgatam / pAtram alAbuprabhRtiSvekaM kusumbhaM mahArajatAkhyaraJjakadravyavizeSarakta vastram / tenaraktam-" iti iti prazastA vaidehI rAvaNena duraatmnaa| dvijAtiveSeNa hitaM dRSTvA rAvaNamAgatam / sarveratithisatkAraiH pUjayA mAsa maithilI // 32 // upanIyAsanaM pUrva pAyenAbhinimantrya ca / abravItsiddhamityeva tadA taM saumyadarzanam // 33 // dvijAtiveSeNa samIkSya maithilI samAgataM pAtrakusumbhadhAriNam / azakyamuddeSTumapAyadarzanaM nyamantraya brAhmaNa vattadAGganA // 34 // iyaM bRsI brAhmaNa kAmamAsyatAmidaM ca pAdyaM pratigRhyatAmiti / idaM ca siddhaM vanajAtamuttamaM tvadarthamavyagramihopabhujyatAm // 35 // prAptasyAno lopa aarssH| yadvA kusumbhaH kamaNDaluH / "syAnmahArajane kIbaM kusumbhaM karake pumAn" itymrH| tadubhayadhAriNam / apAye apaharaNe anarthakaraNe vA darzanaM buddhiryasya tam / ata eva uddeSTuM bhojayitumazakyaM taM samIkSya maithilI brAhmaNavat brAhmaNena sadRzaM yathA bhavati tathA nyamantrayat / / brAhmaNAtithivanimantritavatItyarthaH / yadvA brAhmaNavat brAhmaNAIm "tadaIm" iti vtiH| yadvA maithilI janakakulajAtatayA tabyavahAraparipATIvijJAtakapaTavepApi saMnyAsiveSadhAraNamAtreNa uddeSTuM dveSa kartum azakyaM taM nyamantrayat / "kASAyadaNDamAtreNa yatiH pUjyo na saMzayaH" iti vacanAditi bhaavH||34|| stkaarprkaarmaah-iymiti| iyaM vRsI munInAmAsanam / AsyatAM tvadartha siddhaM pakvam idaM vanajAtaM kandamUlaphalAdikam / iha sthale avygrsupbhujytaam|| prazastA prazaMsitA // 32 // AtithyakaraNena aAdyanantaraM pakAnaM siddhaM bhUtamityAdizabdaH byAditi zAstrAttathaivAbavIdityarthaH // 33 // pAtrakusumbhadhAriNaM| pAtramalAbuprabhRtiSvekaM kusumbhaM raktavastram / kusumbhazabdena raktavarNe lakSaNA vA / apAyadarzanam apAye apaharaNe anarthakaraNe vA darzanaM buddhiryasya tam / DoSTa " bhojayitum / yadA AtiSitvAddeSaM kartumazakyam / brAhmaNavata brAhmaNena sadRzaM yathA bhavati tathA nyamantravada / brAhmaNAtithimiva nimintritavatItyarthaH ||34aasii yatyAsanam / siddhaM pakkam / vanajAtaM vanodbhutaM kandamUlAdi tvadarthamupakalpitamiti shessH| TI-"patInA pUjanaM kArya niSA vA puruSeNa vA" ityuktatvAtsItA tamadhUjayaditi bhaavH||15|| For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pAitikaraNasya uttrshloke'nvyH|| 35 // nimantryamANa iti / pratipUrNabhASiNI sarva sampannamityatithaye vaktavyaM vacanaM bhASamANAm / dhRtaM / dhIraM yathA tathA manovizeSaNaM vA / tasyA haraNe manaH samArpayat nihitavAn // 36 // suveSaM zobhanAkAram / mRgayAgataM mRgayArtha gataM pati prtiikss| nimantryamANaH pratipUrNabhASiNI narendrapatnI prasamIkSya maithilIm / prasahya tasyA haraNe dhRtaM manaH samArpayatsvAtma vadhAya rAvaNaH // 36 // tataH suveSaM mRgayAgataM patiM pratIkSamANA sahalakSmaNaM tadA / vivIkSamANA haritaM dadarza tanmahadvanaM naiva tu rAmalakSmaNau // 37 // ityArSe zrIrAmAyaNe zrImadAraNyakANDe SaTcatvAriMzaH sargaH // 46 // rAvaNena tu vaidehI tathA pRSTA jihiirsstaa| parivrAjakaliGgena shshNsaatmaanmnggnaa||1|| brAhmaNazcAtithizcAyamanukto hi zapeta mAm / iti dhyAtvA muhUrta tu sItA vacanamabravIt // 2 // duhitA janakasyAhaM maithilasya mahAtmanaH / sItA nAmnAsmi bhadraM te rAmabhAryA dvijottama // 3 // uSitvA dvAdaza samA ikSvAkUNAM nivezane / bhuAnA mAnu pAna bhogAn sarvakAmasamRddhinI // 4 // |mANA pratipAlayantI haritam yatra gatau tau tAM dizaM vivakSimANA vividhaM pazyantI / maharnameva dadarza rAmalakSmaNau tu na dadarza // 37 // rAmAnu-tata iti / suveSaM zobhanAkAram / pratIkSamANA pratipAlayantI / vivIkSamANA vividhamIkSamANA / haritaM zyAmam // 37 // iti zrIgovinda zrIrAmAyaNabhUSaNe ratnamekhalAla khyAne AraNyakANDavyAkhyAne paTcatvAriMzaH sargaH // 46 // atha maithilI Arjavena svasvarUpamuktvA rAvaNAnArjavadarzanena svapAtivratyAnurUpaM tamupA labhate-rAvaNena vityAdinA / jihIrSatA hartumicchatA / tena kApabvena pRSThApi yaticihna puraskRtya svayAthAtmyamuktavatIti bhaavH||1|| yativeSaM pratyA tmavaMzaMsA kimarthamuktavatItyatrAha-brAhmaNazceti // 2 // kAsItyasyottaramAha-duhiteti / kasyetyasyottaramAha-rAmeti // 3 // kutazcidityAdaruttaramAhapratipUrNabhASiNI sarvamannaM pakamiti bhASamANAm // 26 // haritaM zyAmam // TI-hArataM dizam // 37 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatatvApikAkhyA / yAmAraNyakANDavyAkhyAyAM SaTcatvAriMzaH srgH|| 46 // phlshrutiH| skAnde-" sItArAbagasaMvAdaM ye zRNvanti narocamAH / na teSAM pAparAzibhyaH pIDA loke bhaviSyati // " iti // 1-5 // viSama-manasamarpayitvAtmavadhAyeti pAThe-haraNe dhRtaM nizcitaM manaH samarpaviravA dayA sthita isparthaH // 39 // For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.ta.. // 11 // pitvetyAdinA / vivAhAnantaram ikSvAkUNAM nivezane ayodhyAyAm / dvAdazasamAH dvAdazavatsarAnuSitvA tatra sarvakAmasamRddhinI kAmyanta iti kAmAHTI .A.kA. bhogopakaraNamrakcandanAdIni teSAM samRddhaM samRddhiH / bhAve niSThA / tadvatI satI mAnuSAn bhogAn ratikrIDAH, agrAmyatvAya mAnuSAnityuktam / vastutaH sa.. jasvayaM divyabhogaparatayA mAnupAnityavazamuktavatI / yadvA mAnuSAn manuSyatvenAvatIrNarAmakRtAn bhogAn / amAnuSAniti vA chedaH / manuSyadurlabhAna tatastrayodaze varSe rAjA'mantrayata prbhuH| abhiSecayituM rAmaM sameto rAjamantribhiH // 5 // tasmin sambhriyamANe tu rAghavasyAbhiSecane / kaikeyI nAma bhartAramAryA sAyAcate varam // 6 // pratigRhya tu kaikeyI zvazuraM sukRtena me / mama pravAjanaM bharturbharatasyAbhiSecanam / dvAvayAcata bhartAraM satyasandhaM nRpottamam // 7 // nAdya bhokSye na ca svapsye na pAsye ca kathaJcana / eSa me jIvitasyAnto rAmo yadyabhiSicyate // 8 // iti vANAM kaikeyIM zvazuro me sa maandH| ayAcavArtharanvarthena ca yAcA cakAra sA // 9 // divyAn bhogaanityrthH| bhunAnA abhavamiti shessH| sarvakAmasamRddhini iti satamyantapAThe-sarvakAmasamRddhini ikSvAkUNAm ikSvAkuvaMzyasya rAmasya / pUjAyAM bahuvacanam / bIDayA bhartanAmAgrahaNaM nivezane gRhe / dvAdazasamAH dvAdaza vatsarAn / atyantasaMyoge dvitIyA / amAnupAn bhogAn bhunAnA anubhavantI satI upitvA uSitavatyasmi / vyatyayena tvaaprtyyH||4||tt iti / rAjA dshrthH| amantrayat akathayat |raajmntribhiHmntriraajaiH mantri zreSTheriti yAvat / raajdntaaditvaatprnipaatH||5|| tasminniti / tasmin rAmAbhiSecane sambriyamANe ArabhyamANe sati AryA pUjyA mama shvshruurityrthH| sA prasiddhA kaikeyI varaM yAcate ayAcata // 6 // kaM varaMkamayAcatetyatrAha-pratigRhyeti / sAIzloka ekAnvayaH / kaikeyI me zvazuraM svasya bhartAraM satyasandhaM satyapratijJaM nRpottamaM dazaratham / sukRtena pratigRhya dharmeNa shaapyitvaa| yadA sukRtenopakAreNa pratigRhya vazIkRtya svakRtaprANapradAnopakArasmaraNena rAjAnaM vshiikRtyetyrthH| mama bhartuHpravAjanaM bharatasyAbhiSecanamityevaMrUpo dvau varAvayAcata // 7 // nAdyeti / pAsya ityAtmanepadamArSam / eSaH abhiSekaH // 8 // // 12 // itIti / mAnadaH bahumAnapradaH / anvathaiH arthAnugataiH, saprayojanairiti yAvat / upabhogakSamerityarthaH / athaiH suvarNaratnAdibhiH / kaikeyImayAcata varadvaya saMzciyamANe rAghavasyAbhiSekopayuktasambhAra ityarthaH // 6 // me zvazuraM sukRtena dharmeNa zApayitvA ayAcata // 7 // 8 // adhairanvaraH suvarNaratnAdibhiH anvaranugatAH / For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pratinidhitvenaitAnarthAna pratigRhANeti prArthayAmAsetyarthaH / sA tAM yAnAM na cakAra nAGgIcakAra // 9 // vastuto mama bhartA pravrAjanAyogyaH bAlatvA ra guNavattvAccetyAha-mama bharteti / paJcottarA viMzatiH paJcaviMzatiH / vayasA paJcaviMzativarSANyaItIti paJcaviMzakaH / "viMzatitriMzayAM vunnasaMjJAyAm " ityAhIyo bun pratyayaH / "saGkhyApUrvapadAnAM tadantagrahaNamaluki" iti tadantavidhiH / paJcaviMzativarSa ityarthaH / vayaHparimANaM vananirgamanakAlikam / mama bhartA mahAtejA vayasA paJcaviMzakaH / aSTAdaza hi varSANi mama janmani gaNyate // 10 // rAmeti prathito loke guNavAn satyavAn shuciH| vizAlAkSo mahAbAhuH sarvabhUtahite rataH // 11 // mama janmani sati varSANyaSTAdazeti gnnyte|raamsy janmArabhya dvAdaze varSe vizvAmitrAgamanam , tadanantaraM vaidehyA saha nagare dvAdazavarSANi vAsaM kRtavAn, tataH paraM trayodaze varSe yauvarAjyAbhiSekArambhaH, tatazca vanapravezasamaye rAmaH paJcaviMzativarSAhaH, tato munInAmAzrameSu daza vatsarAH, paJcavaTayAM trayaH, vanavAsasya caturdaze varSe sItAharaNam / sItAyAzca bhUgarbhAdAvirbhAvAnantaraM mithilAyAM SaT saMvatsarAH, tato vivAhAnantaramayodhyAyAM dvAdaza ityevamaSTAdaza varSA gatAH vanavAsArambhaityuktam / vistareNAyamarthaH "UnapoDazavarSoM meM" ityatra prtypaadi| idAnIM tu rAmaHaSTAtriMzaddharSaH mama tvekatriMzadvarSA gtaaH| idAnIM tudvAtriMzo varSoM vartate / asmin zloke mama bhartetyatra bhakAro gAyatryAH navamAkSaram / aSTasahasrazokA gtaaH|| 10 // evaM vanavAsAyogyaM vaya ityuktvA guNavattayA saprayojanaH upabhogakSamarityarthaH / TI-yAdhyAm ' ali kami kaikeyi ' itpAdiprArthanAm // 9 // sakaladivyamogAnubhavakAle kaikeyIvacitarAjJA vayaM vanaM prati preSitA ityAzaye nAi-mama bharteti / ma iti gAyatryA navamAkSaraM mama bhtetysy zlokasya bha ityanena tRtIyAkSareNa saGgrahAti / mametyetadvanapravezasamayamadhikRtyocyate / vanapraveza samaye mama bhatoM vayasA pnycviNshkH| paJcaviMza iva / ka ivArthe / pacaviMzativArSika iti vyapadeSTuM zakyate nAtipariNata ityarthaH / mama janmani tadAnI varSANi TIkA-vidAnImeva rAmaH pavizativarSaH devI cASTAdazavarSeti ki na gRhyata iti cet tadAnIntanavRttAntasyaidAnImugyamAnatvAdidAnImaSTAtriMzArSatvAIlyAstvekavizAvarSasyAca paJcaviMzakazabdasya na mukhyArtha svIkAraH syAt / tayorvayogaNanAkamastyevama-rAmasya trayodaze varSe sItApANigrahaNama, tadArabhyAyodhyAyAM dvAdazasavatsaraparyantaM vAsaH, tataH parvize varSe banavAsArambhaH " tathA saMvasatastasya munInAmAzrameSu vai / ramatavAnukUlyena yayuH savAsarA daza // " ityuktavAnmunyAzrameSu daza, pazavaTaSA prayaH / tayAcaMdAnI rAmasyASTAtrizadvarSANIti siddham / tasminneva varSe sItAviyogaya / tatakonacatvArize padAmika iti gamyate / devyAstu-SaSThe pANimahaNama, saptame ayodhyApravezaH tadArabhyApobhyAyo dvAdazasaMvatsaraparyanta vAsaH, tatakonaviMze vanavAsaprArambhaH, tato munInAmAzrameSu daza, paJcavaTayA~ apaH ityekatriMzat dvAtriMze rAmaviyogo laGkApravezaca, satapakhize rAmeNa saha paTTAbhiSeka iti vivekaH // 10 // For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vA.rA.bhU. // 113 // www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir pratrAjanAnaItvamAha - rAmetIti / guNavAn sauzIlyavAn // 11 // evambhUtasya pravAjanaM dazarathadoSakRtamityAha- kAmArta iti / nAbhyaSecayat kaikeyI sammatiM vineti zeSaH / tatra hetuH priyakAmArthamiti / priyakaraNakAmAya pratijJAta kaikeyIpriyakaraNa nirvAr3AyetyarthaH / tava priyaM kariSyAmIti prathamapratijJA karaNe hetuH kAmArta iti / kAmArtatayA prathamaM tava yat priyaM tatkariSyAmIti pratijJAya pazcAdrAmapratrAjane tayA vRte pratijJAbhaGgaM kartumakSamo nAbhyaSe kAmArtastu mahAtejAH pitA dazarathaH svayam / kaikeyyAH priyakAmArthaM taM rAmaM nAbhyaSecayat // 12 // abhiSekAya tu pituH samIpaM rAmamAgatam / kaikeyI mama bhartAramityuvAca dhRtaM vacaH // 13 // tava pitrA samAjJaptaM mamedaM zRNu rAghava / bharatAya pradAtavyamidaM rAjyamakaNTakam // 14 // tvayA hi khalu vastavyaM nava varSANi paJca ca / vane pravraja kAkutstha pitaraM mocayAnRtAt // 15 // tathetyuktvA ca tAM rAmaH kaikeyImakutobhayaH / cakAra tadvacastasyA mama bhartA dRDhavrataH // 16 // dadyAnna pratigRhNIyAt satyaM brUyAnna cAnRtam / etadabrAhmaNa rAmasya dhruvaM vratamanuttamam // 17 // tasya bhrAtA tu dvaimAtro lakSmaNo nAma vIryavAn / rAmasya puruSavyAghraH sahAyaH samare'rihA // 18 // cayadityarthaH // 12 // sAmAnyata AhvAnenAbhiSekAya bhavitumarhati madAhvAnamityAgatamityarthaH / dhRtaM dhairyayuktamiti kriyAvizeSaNam // 13 // tavetyAdi | shlokdvymekaanvym| tvadviSaye pitrA samAjJaptaM samAjJApanam / mama mattaH zRNu / idaM rAjyaM bharatAya pradAtavyaM tadarthe tvayA nava paJca ca varSANi caturdaza varSANItyarthaH / vane vastavyaM tadartha pratraja / anRtAt pratijJAbhaGgarUpAt // 14 // 15 // akutobhayaH rAjyatyAgavanavAsAbhyAM bhayarahitaH // 16 // dRDhavata ityuktamupapAdayati- dadyAditiM / dhruvaM nizvalam / anuttamam avazyaparipAlanIyam // 17 // tani0 - dadyAdityanena arthinAM yAvadapekSitaM dAnaM vivakSitam / na pratigRhNIyAdityanenAvAptasamastakAmatvaM vyajyate // 17 // tasyeti / dvayormAtrorapatyaM pumAn dvaimaatrH| aN pratyayaH / "mAturutsaGkhyA -" ityudAdezAbhAva ArSaH / gurvakSaraM ca cchAndasam / ariheti chandobadbhAvAt "bahulaM chandasi' iti sUtreNa brahmAdibhinnepyupapade kvip / yadvA " anyebhyopi dRzyate " ityatra dRzi aSTAdaza gaNyate gaNyante / vacanavyatyaya ArSaH / varSANyaSTAdazeti gaNyata iti vA // 10-16 // atra dadyAdityanena arthinAM yAvadapekSitaM vastu dadAtItyuktaM bhavati / na pratigRhNIyAdityanena avAptasakalakAmatvaM vyajyate // 17 // dvaimAtraH dvayormAtrArapatyaM sapatnikamAtuH putra ityarthaH // 18-20 // For Private And Personal Use Only TI.A.kA. sa0 47 // 107 // Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagersun Gyanmandir grahaNasya vidhyantaropasaGghahArthavAdA kipa // 18 // sa iti / mayA saha anvagacchadityanvayaH // 19 // jaTIti / tApasarUpasyAnekarUpatvAjaTIti vizeSa yati // 20 // te vayAmati |kRte prayojanAya kriyate saMpAdyata iti kRt / saMpadAditvAt kipa / gambhIraM duSpavezam / ojasA balena / "ojo dIptI bale" ityamaraH ||21||smaashvs samAzvasihi, vidhAnti kurvinyrthH| vastuM sthAtuM zakyaM pavitradezatvAditi bhaavH| puSkalaM samagram // 22 // sa tvamiti / sa tvam sa bhrAtA lakSmaNo nAma dharmacArI dRddhvrtH| anvagacchaddhanuSpANiH pravrajantaM mayA saha // 19 // jaTI tApasarUpeNa mayA saha sahAnujaH / praviSTo daNDakAraNyaM dharmanityo jitendriyaH // 20 // te vayaM pracyutA rAjyAtkaikeyyAstu kRte trayaH / vicarAma dvijazreSTha vanaM gambhIramojasA // 21 // samAzvasa muhUrta tu zakyaM vastumiha tvayA / Aga miSyati me bhartA vanyamAdAya puSkalam // 22 // [rurUn godhAna varAhAMzca hatvAdAyAmiSAna bahUn / ] sa tvaM nAma ca gotraM ca kulaM cAcakSva tttvtH| ekazca daNDakAraNye kimartha carasi dvija // 23 // evaM bruvantyAM sItAyAM rAma pantyAM mhaablH| pratyuvAcottaraM tIvaM rAvaNo rAkSasAdhipaH // 24 // yena vitrAsitA lokAH sadevAsurapannagAH / ahaM tu rAvaNo nAma sIte rakSogaNezvaraH // 25 // tvAM tu kAJcanavarNAbhAM dRSTvA kauzeyavAsinIm / ratiM svakeSu dAreSu nAdhigacchAmyanindite // 26 // evaM samAzvastastvaM kulaM gRham / " kulamanvayasasAtagRhaparyAzramapvapi" iti nighaNTuH / nanu saMnyAsinaM prati kulagotrapranonupapannaH ekAkitayA'raNye saMcArazca yatedharma eva ato'saGgata iva pratibhAtIti cet / ucyate-pUrvAzramanAmagotrapraznIyam / "bhikSArtha grAmaM pravizet " iti zrutyA bhikSo masamI pAraNye vastavyam natu grAmaprasaGgarahite'raNya iti kathaM bhavAn bhikSApradajanarahitazvarasIti prazna upapadyate // 23 // evamiti / AtmavaibhavaprakaTanAvasara pratIkSakatayA tIvra jhaTitItyuktam // 24 // yeneti / lokAH jnaaH||25|| tvAmiti / kAJcanavarNAbhAM svarNavarNatulyakAntim // 26 // kaikeyyAH kRte kaikeyInimittam // 21 // samAzvasa samAzvasihi vizrAnti kuru // 22 // sa tvamiti, aba tvadIyamiti zeSaH / kulazabdena mAtakulam, gotrazabdena pitakulamucyate // 23.25 // tvA tu kAvanavarNAGgImityAdizyokamya prAtInikArthaH spaSTaH / vastutastu-svAM mameSTadevatAmityarthaH / rahA svakeSu putramitrAviSu vAre For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bA.rA.bhU. TI.A.kA. bahvInAmiti / uttamastrINAmiti nirdhAraNe SaSThI // 27 // laGketi / samudramadhye vartamAne nagamUrdhani girizRGgapradeze / niviSTA kRtanivezA / sAgareNa sagara // 114 // nirmitena samudreNa parikSiptA parivRtA purI mama astIti zeSaH // 28 // tatreti / vaneSu udyAneSu / araNyavAsasyeti caturthyarthe SaSThI // 29 // paJca sahasrANi 7 sa0 47 | dAsyastvAM paricariSyanti // 30 // rAvaNeneti / tuzabdena pUrvoktopacAravacanavilakSaNavacanA ||31|| mahAgirimiti / mahendrasadRzaM patiM patitve svAmitve bahvInAmuttamastrINAmAhRtAnAmitastataH / sarvAsAmeva bhadraM te mamAgramahiSI bhava // 27 // laGkA nAma samudrasya madhye mama mahApurI / sAgareNa parikSiptA niviSTA nagamUrddhani // 28 // tatra sIte mayA sArdhaM vaneSu vihariSyasi / na cAsyAraNyavAsasya spRhayiSyasi bhAmini // 29 // paJca dAsyaH sahasrANi sarvAbharaNabhUSitAH / sIte paricari vyanti bhAryA bhavasi me yadi // 30 // rAvaNenaivamuktA tu kupitA janakAtmajA / pratyuvAcAnavadyAGgI tamanAdRtyU rAkSasam // 31 // mahAgirimivAkampyaM mahendrasadRzaM patim / mahodadhimivAkSobhyamahaM rAmamanutratA // 32 // sarva lakSaNasampannaM nyagrodhaparimaNDalam / satyasandhaM mahAbhAgamahaM rAmamanuvratA // 33 // | mahendratulyamityarthaH / anutratA anukUlaM vrataM yasyAH sA rAmamuddizyAnuvratAM // 32 // sarveti / nyagrodhaparimaNDalaM vaTavRkSamiva mahApariNAham / yadvA nyagrodhavat bahuzAkhabandhustomaM tadvat sarvasamAzrayaNIyamiti vA / yadvA "kUpodakaM vaTacchAyA yuvatInAM stanadvayam / zItakAle bhavatyuSNamuSNakAle ca zItalam // " ca ratimicchAM nAdhigacchAmi mameSTadevatAyAstava darzanenAnandapUrNo'haM sarvato nirvRto'smIti bhAvaH // 26 // itastata AhatAnAmuttamastrINAM sarvAsAM mama me yA agramahiSI tasyAzca mama bhava, IzvarIti zeSaH // 27 // laGketi zlokadvayamekaM vAkyam / tatra laGkAyAM baneSu vihariSyasi yadi tadA asthAraNyavAsaM na spRha yiSyasi // 28 // 29 // kiJca paJcasahasrANi dAsyaH me mayA sArdhaM paricariSyanti yadi, taveti zeSaH / tadA bhAryA bhayA kAnyA AryA pUjyA bhavasIti sambandhaH // 30 // rAvaNena, putrasadRzeneti zeSaH / evaM prArthanArUpeNoktApi atitAmasabhakto rAvaNaH zrIrAmaviyogaM sampAdayatIti kupitA janakAtmajA pratyu vAceti sambandhaH // 31 // mahAgirirmeruH | akampyamamapRSyam / rAmamanuvratA rAmamuddizyAnusaraNameva vrataM yasyAssA tathoktA // 32 // nyagrodhaparimaNDalaM nyagrodha miva pariNAhavantam / yadvA bahuzAkhaM nyagrodhavat bahubandhujanastomam // 33 // For Private And Personal Use Only // 114 // Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 664 SANA ityuktarItyA sarvakAlepi sarvajanAnukUlamityarthaH // 33 // mahAbAhumiti / siMhavAdvikAntaM parAkramayuktaM sagarvamiti yAvat / tathA gacchatIti siMha vikrAntagAminam / siMhasaGkAzaM parAkrame siMhatulyam / nRsiMha puruSazreSTham // 34 // pUrNeti / rAjavatsaM rAjakumAram // 35 // evaM svabharturatizayamuktvA tasya hInatvamAha-tvamityAdinA / tvaM tu jambukaH gomAyuH / nigIryAdhyavasAnaM tathA siMhImityatrApi / Adityasya prameva rAmasyAvinAbhUtA'haM mahAbAhuM mahoraskaM siMhavikrAntagAminam / nRsiMhaM siMhasaGkAzamahaM rAmamanuvratA // 34 // pUrNacandrAnanaM rAmaM rAjavatsaM jitendriyam / pRthukIrti mahAtmAnamahaM rAmamanuvratA // 35 // tvaM punarjambukaH siMhIM mAmicchasi sudurlabhAm / nAhaM zakyA tvayA spraSTumAdityasya prabhA yathA // 36 // pAdapAna kAJcanAna nUnaM bahUn pazyasi mandabhAk / rAghavasya priyAM bhAryA yastvamicchasi rAvaNa // 37 // kSudhitasya ca siNhsymRgshvostrsvinH|aashiivisssy vadanAdaMSTrAmAdAtumicchasi // 38 // mandaraM parvatazreSThaM pANinAhartumicchasi / kAlakUTa viSa pItvA svastimAna gantu micchasi ||39||akssi sUcyA pramRjasi jihvayA lekSi cakSuram / rAghavasya priyAM bhAryA yo'dhigantuM tvamicchasi // 40 tvayA spaSTuM na zakyetyarthaH // 36 // pAdapAniti / AsannamaraNAH vRkSAn svarNamayAn pazyantIti prasiddhiH / mandabhAka mandabhAgyaH / yadvA / mandaM kSINam AyurAdikam bhajatIti mandabhAk / madabhilASayuktastvaM sadyo mAraSyasIti bhAvaH // 37 // sarvAtmanA AdAnasyAzakyatvajJApa nAya vizeSaNAni / AzIviSasya sarpasya / cakAro draSTavyaH / kSudhitasya tarasvina iti cAzIviSasyApi vizeSaNam / atra sadRzayokyiArthayorekyA ropAnidarzanAlaGkAraH // 38 // mandaramiti / avApi rAghavasya bhAyo yastvamicchasItyanuSajyate / svastimAna sukhita ityarthaH // 39 // svAkSi pramRjasi / prakarSeNa mArjanaM karoSi / lekSi lehanaM karoSi / "liha AsvAdane" ityasmAllugvikaraNasthAddhAtorlaTi madhyamapuruSaikavacanam / kSuraMtIkSNadhAraM zastram / siMhavikrAntagAminaM siMha iva vikrAntaM garvayuktaM gacchatIti siMhavikrAntagAmI tam / siMhasaGkAzaM parAkrame siMhasadRzamiti vivekaH // 34-36 // mandabhAk mando| bhAgo bhAgadheyaM yasya / yadA mandaM kSINam AyurAdikaM bhajatIti toktaH, kSINadazApannAyurAdikamityarthaH / kAJcanapAdapadarzanaM mumUrpUNAM lakSaNam // 37-44 // 201 For Private And Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir cA.rA.ma. adhigantuM prApnum // 40 // 11 // avasajyeti sArghazloka ekAnvayaH / avasajya bA // 42 // kalyANavRttAM zubhAcArAm // 43 // ayomukhAnAm ayomayA TI.A.kAM. grANAm / zUlAnAmagrezUlAgrapaGgiSu snycritumicchsiityrthH||44||uktN rAmotkRSTatvaM rAvaNanikRSTatvaM ca sdRssttaantmaah-ydntrmityaadinaa| siNhmRgaalyo| "sRgAlo vaJcakaH koSTA" itymrH| yat antaraM bhedaH tAratamyamiti yAvat / "antrmvkaashaavdhipridhaanaantrssibhedtaadyeN| chidrAtmIyavinA avasajya zilAM kaNThe samudra tartumicchasi / sUryAcandramasau cobhau pANibhyAM hartumicchasi ||41||yo rAmasya priyAM bhAryA pravarSayitumicchasi // 42 // agniM prajvalitaM dRSTvA vastreNAhartumicchasi / kalyANavRttAM rAmasya yo bhAryA hartumicchasi // 43 // ayomukhAnAM zUlAnAmagre caritumicchasi / rAmasya sadRzI bhAryA yo'dhigantu tvamicchasi // 44 // yadantaraM siMhasRgAlayorvane yadantaraM syandinikAsamudrayoH / surAgryasauvIrakayoryadantaraM tadantaraM vai tava rAghavasya ca // 45 // yadantaraM kAJcanasIsalohayoryadantaraM cndnvaaripngkyoH| yadantaraM hasti biDAlayorvane tadantaraM dAzarathestavaiva ca // 46 // yadantaraM vAyasavainateyayoryadantaraM madgumayUrayorapi / yadantaraM sArasagRdhrayorvane tadantaraM dAzarathestavaiva ca // 47 // bahiravasaramadhye'ntarAtmani ca // " ityamaraH / vane jale viSaye / "jIvanaM bhuvanaM vanam" ityamaraH / syandinikA syanditum prasavituM zIlamasyA astIti / syandinikA / tAcchIlye NiniH / alpArthe kapratyayaH "ke'NaH" iti hrsvH| kSudranadI syandinikA / surAjyaM zreSThamadyam / sauvIrakaM kAdhikam / / " AranAlakasauvIrakulmASAbhiSutAni ca / avantIsomadhAnyAmlakucalAni ca kAJikam // " ityamaraH // 15 // kAJcanasIsalohayorityatra loha zabdaH pratyekamabhisambadhyate, kAJcanasyApi navaloheSu parigaNanAt / candanavAri cndnptH| viDAlo mArjAraH // 46 // madguH jlvaaysH| sAraso syandinikA kSudranadI / surAjya surANAmamyam zreSThamamRtamityarthaH / sauvIrakam AranAlam // 45 // 46 // madyaH jalakAkaH / sAraso haMsaH // 47 // * phalazrutiH / skAgde-" yadantaretyAdivAkyazravaNAdadhanAzanam / " iti / // 115 // For Private And Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iMsavizeSaH // 47 // tasmin rAme sthite sati / jarAM jIrNatAM makSikayA avagIrNa grastaM vajraM hIraratnaM makSikayA taNDulakhaNDabhrAntyA grastaM hariratna * mityarthaH / yathA na jIrNe bhavati / yadvA makSikayA sahAvagIrNe bhuktaM vajrama Ajyam / " vajro vA Ajyam " iti zruteH / yathA na jIrNa bhaktI OM tyarthaH / tathA ahaM tvayA hRtApi te jIrNatAM na gamiSye na gamiSyAmi / pratyuta tavaiva maraNaM prApayiSyAmItyarthaH // 48 // itIva uktaprakArasadRzaM tadvAkyaM sudhRSTaM yathA tathA uktvA / sA sItA vAtoddhatA vAtAhatA kadalIva gAtraprakampavyathitA zarIrakampena pIDitA babhruva // 49 // vepamAnAM tasmin sahasrAkSasamaprabhAve rAme sthite kArmukabANapANau / hRtApi te'haM na jarAM gamiSye vajraM yathA makSikayAvagIrNam // 48 // itIva tadvAkyamaduSTabhAvA sudhRSTamuktvA rajanIcaraM tam / gAtraprakampavyathitA babhUva vAtoddhatA sA kadalIva tanvI // 49 // tAM vepamAnAmupalakSya sItAM sa rAvaNo mRtyusamaprabhAvaH / kulaM balaM nAma ca karma ca svaM samAcacakSe bhaya kAraNArtham // 50 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe saptacatvAriMzaH sargaH // 47 // evaM bruvantyAM sItAyAM saMrabdhaH paruSaM vacaH / lalATe bhrukuTIM kRtvA rAvaNaH pratyuvAca ha // 1 // bhrAtA vaizravaNasyAhaM sApatnI varavarNini / rAvaNo nAma bhadraM te dazagrIvaH pratApavAn // 2 // yasya devAH sagandharvAH pizAcapatagoragAH / vidravanti bhayAdbhItA mRtyoriva sadA prajAH // 3 // kampamAnAm / upalakSya tatkampena tadbhayamupalakSya, bhUyo bhayajananena eSA svavazIkartuM zakyeti matvA bhayakAraNArthe bhayotpAdanArtham / svaM svakIyaM kulAdikamAcacakSe / karma pauruSam // 50 // iti zrIgovindarAja * zrIrAmAyaNabhUSaNe ratname0 AraNyakANDavyAkhyAne saptacatvAriMzaH sargaH // 47 // evaM bruvantIM sItAM rAvaNo bhartsayati - evamityAdinA / saMrabdhaH kupitaH sambhramAviSTo vA // 1 // bhrateti / vaizravaNasya sapatnyA mAturapatyaM pumAn sApatnaH, sApatna eva sApatnyaH | svArthe SyaJ // 2 // yasyeti / yasya sambandhino bhayAt devAdayaH mRtyorbhItAH prajA iva vidravanti // 3 // jarA jIrNAvasthAm / vajjaM ratnavizeSaH / avagIrNa prastam, vajrakhaNDaM taNDulakhaNDamiti buddhayA prasyate tattasya nAzAya bhavati tadvadityarthaH / yadvA vajjram Ajyam / " vajjo vA Ajyam " iti zruteH / makSikayA sahAvagIrNe bhuktamityarthaH // 48 // 49 // bhayakAraNArthaM bhayotpAdanArtham // 10 // iti zrImahezvaratIrthavira citAyAM zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM saptacatvAriMzaH sargaH // 47 // 1 // 2 // patagAH garuDAH devayonivizeSAH // 3 // For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bArA.bhU. bara yeneti / dvayormAcorapatyaM dvaimAtraH, sapanImAtaputra ityarthaH / kAraNAntare kasmiMzcit kAraNAvakAze / dvandaM yuddham / " dvandaM kalayugmayoH "NeI.A.ko. itymrH||4||svmdhisstthaanN svAM purI kailAsamadhyAste prabalAvaSTambhArthamiti bhAvaH / "aghizIlasthAsAM karma" ityadhikaraNasya karmasaMjJA / naravAhanaH kuberH||5|| yasyeti / tat prasiddham / kAmena gacchatIti kAmagam, adhiSThAtRkAmAnurUpaM gcchtiityrthH| yena puSpakeNa / vihAyasam / sa.48 yena vaizravaNo rAjA dvaimAtraH kAraNAntare / indramAsAditaH krodhAdraNe vikramya nirjitaH // 4 // yadbhayArtaH pari tyajya svamadhiSThAnamRddhimat / kailAsaM parvatazreSThamadhyAste naravAhanaH // 5 // yasya tat puSpakaM nAma vimAnaM kAmagaM zubham / vIryAdevArjitaM bhadre yena yAmi vihAyasam // 6 // mama sAtaroSasya mukhaM dRSTvaiva maithili / vidravanti paritrastAH surAH shkrpurogmaaH||7|| yatra tiSThAmyahaM tatra mAruto vAti shngkitH| tIbrAMzuHzizirAMzuzca bhayAt sampadyate rviH|| 8 // niSkampapattrAstaravo nadyazca stimitodakAH / bhavanti yatra yatrAhaM tiSThAmi vicarAmi ca // 9 // mama pAre samudrasya laGkA nAma purI zubhA / sampUrNA rAkSasaiorairyathendrasyAmarAvatI // 10 // prAkAreNa parikSiptA pANDareNa virAjatA / hemakakSyA purI ramyA vaiDUryamayatoraNA // 11 // AkAzam / etAdRzavizeSaNaviziSTo yo rAvaNo nAma rAvaNa iti prasiddhaH sohamiti puurvennaanvyH||6|| mameti / vivanti viveyuH||7|| yatra deshe|| tIvAMzuzca tIkSNAMzurapi raviH madbhayAt zizirAMzuH zItalAMzuH sampadyate // 8 // niSkampati patrANyapi na calantItyarthaH // 9 // pAre pArasadRze / trikUTe samuMdrasya madhya iti pUrvamuktatvAt yayendrasyAmarAvatI tathA mama laGkA purI asAdhAraNetyarthaH / astIti shessH||10|| lavAM varNayati-prAkAreNeti / rajata dvandvamAsAditaH kalaha prAptaH // 4 // svamadhiSThAnaM laGkAm // 5-7 // tIvrAMzuH tIvrakiraNopi sUryaH madbhayAcchizirakiraNo bhavatIti bhAvaH // 8-10 // pANDareNa sa-dvaimAtraH dvitIyA mAtA dvimAtA tasyA ayaM dvaimAtraH / Arghamanutvam / yadvA pUraNArthakatIyapratyayAntArthabodhakatvAdizabdasya kevalasaGkhyArthatvAbhAvAnotvamiti kecit / vaimAtra iti pATho vA / kAraNAntare manmAtRvAkyaparipAlanarUpakAraNAntare // 4 // | // 1160 For Private And Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie mayatvAt pANDareNa hemamayyaH kakSyAH hAGgaNAdayo yasyAH sA / "kakSyA prakoSThe hAdaH kAzyAM madhyebhavandhane" ityamaraH / toraNo bahirim / / sambAdhA saGkalA / tUryanAdena vAyazabdena vinAditA / sarvaH kAlo yeSAM tAni sarvakAlAni, sarvakAlasambhavAnItyarthaH / tAdRzAni phalAni yeSAM te sarvakAlaphalaiH / saGkalodyAnaiH vyAptodyAneH zobhitA etAdRzI sA purI ramyetyanvayaH // 11 // 12 // tatreti / vasatI vasantI / anityamAgama hastyazvarathasambAdhA tuurynaadvinaaditaa| [zatayojanavistIrNA triNshdyojnmaaytaa|] sarvakAlaphalairvRkSaHsaGkalodyAna shobhitaa|| 12 // tatra tvaM vasatI sIte rAjaputri mayA sh|n smariSyasi nArINAM mAnuSINAM manasvinI // 13 // bhuAnA mAnuSAn bhogAna divyAMzca varavarNinina smariSyasi rAmasya mAnuSasya gatAyuSaH // 14 // sthApayitvA priyaM putraM rAjJA darazathena yH| mandavIryaH suto jyeSThastataHprasthApito hyayam // 15 // tena kiM bhraSTarAjyena rAmeNa gtcetsaa| kariSyasi vizAlAkSi tApasena tapasvinA // 16 // zAsanamiti numabhAvaH / nArINAmiti "adhIgartha-" iti sssstthii| manasvinI tatsamAsaktetyarthaH // .13 // mAnupAn manuSyalokasambhavAn / divyAn svarga sambhavAn / gatAyuSaH gataprAyAyuSaH, alpAyuSa ityarthaH / anena bhuJjAnA mAnuSAn bhogAniti pUrva sItoktasya parihAra uktaH // 14 // atha rAmasya svApekSayA uktamatizayaM prativakti-sthApayitvetyAdinA, zokadvayamekAnvayam / priyaM putraM bharataM rAjye sthApayitvA tato rAjyAta pravAjitaH / jyeSThatvepi pravAjanAnmandavoryatvaM siddhamityAha-teneti / tena mandavIryeNa / gatacetasA kartavyAkartavyamUDhamanasA / tApasena " bhanAH kRSerbhAgavatA bhavanti " iti / nyAyena azUreNa |tpsvinaa shocyen| "tapasvI tApasaH zocyaH" iti vishvH| anena itaH paraM rAjyaM sAdhayiSyatItyAzA na kartavyetyuktam // 15 // 16 // Na prAkAreNa rAjatenetyarthaH ||11-15||ttii-msyeti karmaNi SaSThI // 14 // tApasena muninA / tapasvinA zocyena / tatra tvaM vasatI sItetyArabhya taba bhAgyena samApta bhajasva varavarNinItyantasya granthasandarbhasya prAtItikArthaH spaSTaH / vastutastu-tatreti / tatra laGkAyAM vasatI tvaM mayAbhRtyena samarpitAniti shessH|maanupaan divyAMzca bhogAn saha ekadeva bhunAnA satI / mAnuSINAM nArINAmiti dvitIyArthe paSThI / na smariSyasi / kiva mAnuSasya manuSyarUpeNAvatIrNasya / gatAyuSaH gataM prAptamaGgIkRta mekAdazasahasravatsarApuryena tasya rAmasya bhagavataH zrImannArAyaNasya sambandhina iti zeSaH / naH asmAna smariSyasi // sthApayitveti / yaH mandavIryaH tamapriyamapi pa For Private And Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bha. sarvarAkSaseti / sarvarAkSasabhartAraM tvayA prArthanIyamityarthaH / svayaM kAmAt arthitayA ihAgataM pratyAkhyAtuM nirAkartum / svayamAgamane hetuH manmathati ||17||3.aa.kii. .117 // pratyAkhyAnaphalamAha-pratyAkhyAyati / bhIru ityanena rAmAt bhItiH pratyAkhyAnamUlamiti mama mana iti vyajyate / paritArpa pazcAttApam / purUravasaM sa.48 rAjAnaM caraNenAbhihatya urvazIva, urUn mahato vshiikrotiityurvshii| "vaza kAntau " pRSodarAditvAdukAralopaH / gaurAditvAt GIS / evaM sarvarAkSasabhartAraM kAmAt svayamihAgatam / na manmathazarAviSTaM pratyAkhyAtuM tvamarhasi // 17 // pratyAkhyAya hi mAM bhIru paritApaM gamiSyasi / caraNenAbhihatyeva purUravasamurvazI // 18 // aGgulyA na samorAmomama yuddhe sa maanussH| tava bhAgyena samprAptaM bhajasva varavarNini // 19 // evamuktA tu vaidehI kruddhA sNrktlocnaa| abravItparuSaM vAkyaM rahite rAkSasAdhipam // 20 // hrasvAdistAlavyAntazca / tathAca mAdhayamakam / "dadhatyurojadvayamurvazItalaM bhuvo gateva svayasurvazI talam" iti / nArAyaNasya Urau vasatIti vyutp| ttiAvapi pRSodarAditvAdvarNalopAdinA hrasvAdistAlavyAnta eva ca yuktaH / urvazI kila svayameva prArthayantaM purUravasaM prathamaM nirasya pazcAttApena punasta mAgateti paurANikI kathA // 18 // aDalyA aGgulibalena / na samaH na smblH| saMprApta mAmiti zeSaH // 19 // saMrakteti kopAtizayo dyotyate / / rahite nirjane vane "rAgaM viviktA iti vardhayantIH" iti rAgajananaucityepi paruSamabravIt / hanta sItAyAH pAtivratyametaditi RSivismayate // 20 // putra bharatam antaryAmipreritena rAjJA sthApayitvA rAjya iti zeSaH / tatastenaiva preritena rAjJA jyeSThaH zrImannArAyaNaH zrIrAmaH "jyeSThaH zreSThaH prajApatiH" iti sahana nAmokteH / sarvarAkSasasaMhArAya vanaM prasthApitaH / teneti / bhraSTarAjyena bhraSTamarINAM rAjyaM yena tena / gatacetasA mAyopAdhikezvarasya zrIrAmasyAntaHkaraNAbhAvAgata cetaskatvam " na tasya kArya karaNaM ca vidyate" iti zruteH / tApasenatapasvinA tApasAnAminastApasenassa cAso tapasvI ca tena zrIrAmeNa saha kariSyasi kim / ayamasmadIya iti vijJApanAmiti zeSaH // 16 // sarveti / sarvarAkSasabhartAram / pratizabda ivArthe / kAmAttava bhRtyo bhaviSyAmIti manorathAdAgataM mA manmathazarA viSTaM janamiva svayaM mameSTadevatA tvamevamAkhyAtuM vaktuM nArhasItyarthaH // 17 // kAmukaM purUravasamurvazI caraNenAbhihatya pazcAttApamagamaditi yat tadyuktam / akAmuka bhRtyaM mA mama mAtRrUpA tvaM caraNenAbhihatya tiraskRtyetyarthaH / paritApaM gamiSyasItyetadayuktamityarthaH / urvazI purUravasaM caraNenAbhihatya pazcAttApaM gateti yathA VApurANeSu prasiddha tathA pazcAttApaM gamiSyasi // 18 // rAma vinA lava pratyAgantumanicchantI pratyAha-ahalyeti / puje yasyAhulpA samaH kopi nAsti / kutaH yassama // 11 // For Private And Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir kathamiti / puNyAtmanaH kuberasya bhrAtA san kathaM pApakarmaNi pravartasa ityarthaH // 21 // karkazaH kruurH||22|| apanIya sthitasya taveti zeSaH // 2 // koSAtizayenoktameva punarAha-jIvediti / apratirUpam anupama rUpaM yasyAstAM mAdRzIm / azlIlatvaparihArAya na mAmityanuktiH / mokSaH maraNA kathaM vaizravaNaM devaM sarvabhUtanamaskRtam |bhraatrN vyapadizya tvamazubhaM kartumicchasi // 21 // avazyaM vinaziSyanti sarve rAvaNa raaksssaaH| yeSAM tvaM karkazorAjA durbuddhirajitendriyaH // 22 // apahRtya zacI bhAryA zakyamindrasya jIvitum / naca rAmasya bhAyauM mAmapanIyAsti jIvitam // 23 // jIvecciraM vajadharasya hastAcchacIM pradhRSyA pratirUparUpAm |n mAdRzI rAkSasa dUSayitvA pItAmRtasyApi tavAsti mokSaH // 24 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe aSTacatvAriMzaH sargaH // 48 // sItAyA vacanaM zrutvA dazagrIvaH pratApavAn / haste hastaM samAhatya cakAra sumhdrpuH||3|| sa maithilI punarvAkyaM babhASe ca tato bhRzam / nonmattayA zrutau manye mama vIryaparAkramau // 2 // udaheyaM bhujAbhyAM tu medinImambare sthitH| ApibeyaM samudraM ca hanyAM mRtyuM raNe sthitaH // 3 // diti zeSaH / amRtamapi na tvadrakSaNasamarthamityarthaH // 24 // iti zrIgo zrIrAmAyaNabhU ratname0 AraNyakANDavyAkhyAne aSTacatvAriMzaH sargaH // 48 // yazcintanIyaH satatamApatsu paramAsu ca / nAnyosti cintanIyastaM sItApatimupAsmahe / / sItAyA ityAdi / haste hastaM samAhatya saMyojya / ayaM ca kopAkRtivizeSaH // 3 // sa ityAdizlokatrayamekAnvayam / tataH rUpakaraNAnantaram / unmattayA tvayeti shessH| vIryaparAkramI pUrvoktAviti zeSaH / udaheyam / rAmaH zrImannArAyaNa evaM mAnuSaH manuSyarUpeNAvatIrNaH / taM mama bhAgyena tatraiva sammAptaM tava patimiti zeSaH / majasveti sambandhaH // 19-23 // apratirUparUpAm / apratirUpamanupamaM rUpaM saundarya yasyAstAm // 24 // iti zrImahezvaratIrthavira0 zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAm aSTacatvAriMzaH sargaH // 48 // mahApuNyastha paramabhAgavatAgragaNyasya zrIhanumatopi rUpAntarasvIkaraNasamaye AgrahapUrvakatvasya zrUyamANatvena Agraha binA krUrarUpasvIkArAyogAdrAvaNopi devI nikaTe kapaTamanucitamiti matvA devye svarUpaM darzayituM svasAmadhyaprazaMsApUrvaka nijarUpaM svIkaroti / sItAyA ityArabhya vasanAmaraNopetAmityantasya prAkRtAeM: For Private And Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bha. udareyam / vibhindyAM vidArayeyam / mahadapurityuktaM darzayati kAmeti // 2-4 // atha sItApahAropayogirUpAntaraparigrahamAha-evamityAdinA / sUryakalpeTI .A.kI. PREMzikhiprabhe iti tejasyoSNye copamAdyam / hariparyante piGgalavarNaparyante / "yamAnilendracandrArkaviSNusiMhAMzuvAjiSu / zukAhikapibhekeSu harinA kapile|sa. triSu // " ityamaraH // 5 // svaM svAsAdhAraNam / kAlarUpAbha mRtyuzarIrAbham / vaizravaNAnuja ityanena janmakAraNe tulyapihantAnyatarasya krauryamityucyate // 6 // arka rundhyAM zaraistIkSNairvibhindyAM hi mahItalam / kAmarUpiNamunmatte pazya mA kAmadaM patim // 4 // evamukta vatastasya sUryakalpe shikhiprbh| kruddhasya hariparyante rakte netre babhUvatuH // 5 // sadyaH saumyaM parityajya bhikSurUpaM sa raavnnH| svaM rUpaM kAlarUpAbhaM bheje vaizravaNAnujaH // 6 // saMraktanayanaH zrImAMstaptakAJcanakuNDalaH / krodhena mahatAviSTo nIlajImUtasanimaH / dazAsyaH kArmukI bANI babhUva kssnndaacrH||7|| sa parivrAjakacchama mahAkAyo vihAya tat / pratipadya svakaM rUpaM rAvaNo raaksssaadhipH||8||sNrktnynH krodhAjjIsUtAnacayaprabhaH / raktAmbara dharastasthau strIratnaM prekSya maithilIm // 9 // sa tAmasitakezAntAM bhAskarasya prabhAmiva / vasanAbharaNopetAM maithilI rAvaNo'bravIt // 10 // saMraktati sArdhazloka ekAnvayaH / zrImAna vicitrazaktisampannaH / kSaNadAcaraHsaMraktanayanatvAdiviziSTo babhUva // 7 // uktAnuvAdapUrvakaM krauryaantrmaah| dvAbhyAm-sa ityAdi / parivrAjakacchadma parivrAjakarUpaM parivrAjakarUpeNa parivRtaM mAM prekSya tasthau / kimevarUpaM dRSTvApi mAM bhajiSyatIti pratyAzayeti bhAvaH // 8 // 9 // asitakezAntAM nIlakezAyAm / kezAgre paiGgalaM durlakSaNam / bhAskarasya prabhAmityanena duSpasahatvamucyate / vasanetyAdinA dustyajatva / spaSTaH / vAstavAryastu-dhIryaparAkramI vIrya samare abhIrutvam, parAkramaH parAbhibhavanasAmarthyam / unmattayA mattajanAnudratA unmattabhinnA tAzayApi na zrutau / yohametA zavizeSaNaviziSTaH taM kAmarUpiNaM kAmadaM pati rakSasAmiti zeSaH / mAM pazyeti babhASa iti pUrveNAnvayaH // 1-4 // evAmiti / asmin zloke pUrvazlokasya munmatta iti padamAkRSya zloko yojniiyH| nayA satyevaM yojanA / evamuktavato rAvaNasya kruddhasya unmatte hariparyante hariH piGgalavarNaH paryantayorupAntayo yoste / zikhiprame agnisadRze netre babhUvatuH // 5-7 // parivrAjakacchama mAyAtmakaM yativeSam // 8-10 // sA-asitakezAntA kRSNake zAntAma | AdityanamAyA amitatvaM ca " aso vA AdityaH piGgalaH eSa zuma eSa nIla: " ityAdicchAndompavAkyasibam // 10 // For Private And Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir sucyate // 10 // triSviti / varArohe varajaghane // 11 // punastyAgazaGkAM mA kArSIrityAr3a-mAmiti / kvacit kApItyarthaH // 12 // tyajyatAmiti triSu lokeSu vikhyAtaM yadi bhartAramicchasi / mAmAzraya varArohe tavAhaM sadRzaH patiH // 11 // mAM bhajasva cirAya tvamat zrAyaH priyastava / naiva cAhaM kacidra kariSye tava vipriyam // 12 // tyajyatAM mAnuSo bhAvo mayi bhAvaH praNIyatAm / rAjyAcyutamasiddhArtha rAmaM parimitAyuSam // 13 // kairguNairanuraktAsi mUDhe paNDitamAnini / yaH khiyA vacanAdrAjyaM vihAya samuhajjanam // 14 // asmin vyAkhAnucarite vane vasati durmatiH // 15 // ityukkA maithilI vAkyaM priyAhI priyavAdinIm / abhigamya suduSTAtmA rAkSasaH kAmamohitaH / jagrAha rAvaNaH sItAM budhaH khe rohiNImiva // 16 // sArdhazlokadvayamekAnvayam / mAnuSaH manuSyarAmaviSayaH / bhAvaH khehabandhaH / vyAlAH hiMsrAH / tamiti pUrveNAnvayaH // 13-15 // itItyAdisArdhazloka triSu lokeSu vikhyAtamityAdisa catuSTayazlokasya prAtItikAryaH spaSTaH / kulakam / vastutastu bhartAraM zuzrUSAdinA svAminaM vibhartIti bharnA, nRtya ityarthaH / patiH rakSasAmiti zeSaH / yadyahaM rakSasAM patiH tathApi tava sadRzaH anurUpaH kim ? bhRtya iti zeSaH / anurUSo bhRtyo na bhavAmi tathApi bhRtyamicchasi yadi triSu lokeSu vikhyAtaM yathA tathA bhAmAzraya bhRtyatvenAGgIkuru / kutaH ? cirAya cirakAlAdArabhya tava zlAghyaH priyaH prINayati zuzrUSAdinA svAminamiti priyo bhRtyaH / jayasyaiva rAvaNarUpeNotpannatvAt / ato mAM bhRtya iti bhajasva jAnIhItyarthaH / ata eva naivAhamiti / mAnuSe bhAvastyajyatAm, manuSya eva rakSaNIya ityabhiprAyastyajyatA mityarthaH / kintu prAcInakRpayA mUThe paNDitamAninyapi rAkSase bhRtye mayi bhAvaH praNIyatAm ayamapi rakSaNIya ityanusandhIyatAmityarthaH / kiJca rAjyAcyutaM tucchI kRtya rAjyabhogamityarthaH / kutaH ? asiddhArtham azvAsau siddhArthazca asiddhArthastam avAptasamastakAmaM viSNumityarthaH / parimitAyuSaM parigataM tyaktaM mitamalpamAyuryena tam aparimitAyuSamityarthaH / kiJca kairguNairanirvacanIyairguNairanantakalyANaguNairityarthaH / yuktamiti zeSaH / anuraktAsi, kuta evaM durmatiH duSTeSvapi matiH anugrAhikA yasya saH ata eva hi striyA vacanAtsuhRjjanaM rAjyaM vihAya vane vasati tAdRzaM tvamanuraktAsi yataH atassarvottamA lakSmIstvam ata eva mAM bhRtyatvenAGgIkurviti taatprym||11- 15 // itIti / prAtItikArthaH spaSTaH / vastutastu rAvaNaH anyatra sudRSTAtmA kAmamohitazca yadyapi tathApyatra na tathA ata eva budhaH rohiNImiva jagrAha TIkA0-jAha rAvaNaH sItAM budhaH se rohiNImiveti / nanvatra nalakUbaravedavatyAdizApAdvAtkathaM paradArasparza iti cetaH satyam rAvaNaH sItAM sAkSAna jamAha na spRSTavAn parantu jAnukezAdicchAyAmeva jamAha / rAkSasAnAM chAyAgrAhitvAt / taduktaM skAnde-" chAyAgrAhitvamapyasti sarvavidyAvizArade / kezacchAyAM parAmRzya jAnucchAyAM tathaiva ca / gRhItvA jAnakI hRSTo laGkAM prAyAtsa rAvaNaH / sItApaharaNaM caiva ye zRNvanti narottamAH / na teSAmazumaM devi bhaviSyati kadAcana // " iti // sa0- priyaH svapriyo rAmaH tasyaivArhAm / ata eva tameva vadatIti priyavAdinI tAm // 16 // For Private And Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bha. ekaanvyH| priyAhatve hetuH priyavAdinImiti / atra muhUrta tiSTa bhUyaH satkariSyAmIti priyabhASiNI maithilIm / ityuktvA evaM prussmuktvaa| TI.A.kA! tatra hetuH suduSTAtmati / budhaH khe rohiNImivetyabhUtopamA / budhaH svapitRpatnItvena mAtaraM khe AkAze sukhena saJcarantI rohiNI yadi gRhNIyAt tattulya midaM pApamityarthaH // 16 // vaamneti| zApakRtadoSo bhaviSyatIti mUrdhajepUrvozca grahaNam // 17 // tamiti gRhNantamityarthaH // 18 // saH pUrva guptaH vAmena sItAM padmAkSI mUrddhajeSu kareNa saH / Urvostu dakSiNenaiva parijagrAha pANinA // 17 // taM dRSTvA mRtyusaGkAzaM tIkSNadaMSTra mahAbhujam / prAdravan girisaGkAzaM bhayAto vanadevatAH // 18 // sa ca mAyAmayo divyaH kharayuktaH khrsvnH| pratyadRzyata hemAGgo rAvaNasya mahArathaH // 19 // tatastAM paruSairvAkyairbhartsayan sa mahAsvanaH / aGkenA dAya vaidehI rathamAropayattadA // 20 // sA gRhItA vicakroza rAvaNena yazasvinI / rAmeti sItA duHkhArtA rAma dUragataM vane // 21 // tAmakAmAM sa kAmArtaH pannagendravadhUmiva / viveSTamAnAmAdAya utpapAtAtha rAvaNaH // 22 // tataH sA rAkSasendreNa hriyamANA vihaaysaa| bhRzaM cukroza matteva bhrAntacittA yathAturA // 23 // mAyAmayaH antardhAnAdhaItayA AzcaryamayaH kharayuktaH azvatarayuktaH hemAGgaH svarNamayacakraH / cakra hi rathAGgamityucyate // 19 // aGkena UrubhAgena / 20 // sati / bane dUragataM rAmamuddizya rAmati vickosh| "kuza AhvAne rodane ca" // 21 // akAmA virAgiNIm / viveSTamAnAM rathoparisthale luThantIm / AdAya punaraGkanAdAya / utpapAta rathena sahita iti shessH||22|| tata iti / AturA sA matteva madayukteva / prAntacittA yathA prAntacitteva c| budhaH svamAtaraM yathA pUjArtha gRhAti tathA rAvaNopi sItAM jamAha / svagRhe saMsthApya sveSTadevatAcA pUjayitumevetyarthaH // 16 // bAmeneti / mUrddhajebukoNa mUrddhajAH zreSThAH iSavaH yasmina tena kareNa dakSiNena vAmena ca urvoH pAdayoH parijagrAha pAdau gRhItvA laGkA pratyAgantavyamiti prArthitavAniti bhAvaH // 17-29 // tata iti spssttorthH| vastutastu-paruServAkyeyadi mAM bhRtyatvena nAGgIkaroSi tAhi tavAgrataH prANAMstyakSyAmItyAdivAkyairbhasaMyan bhItimutpAdayan rathamAropayat // 20 // sA gRhItetyAdInAM vAstavArthe sItayA denyavatpratIyamAnAni vAkyAni sarvANi sItayA laukikarItimanusRtyoktAnIti draSTavyAni // 21-25 // MI TIkA-bhAmiti / matva mAnnacittA yathA unmattacittava / AturA aprakatimyA / bhUzamayanta cakroza // 23 // 3119 // For Private And Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir cukroza // 23 // amarSiNA kharavadhakRtAmarSavatA // 24 // dharmahetoH AzritasaMrakSaNarUpadharmahetoH / jIvitaM sukhamayozca parityajan jIvitAdiparityAga zIlaH // 25 // nanu nAmeti prasiddhau / avinItAnAM durjanAnAm / vinetA zikSakaH / pApaM pApiSThaM kathaM na zAssi na zikSayasi ||26||ashaasne svayameva / hetumunnayati-naviti / avinItasya durjanasya / karmaNaH pApasya sabaH phalaM na dRzyate / kutaH atra phaladarzane kAlopyaGgIbhavati sahakArikAraNaM bhavati / / hA lakSmaNa mahAbAho gurucittaprasAdaka / dviyamANAM na jAnISe rakSasA mAmamarSiNA // 24 // jIvitaM sukhamarthAzca dharmahetoH parityajan / dviyamANAmadharmeNa mArAghava na pazyasi // 25 // nanu nAmAvinItAnAM vinetAsi parantapa / kathamevaMvidhaM pApaM na tvaM zAssi hi rAvaNam // 26 // natu sadyo'vinItasya dRzyate karmaNaH phalam / kAlopyaGgI bhavatyatra sasyAnAmiva paktaye // 27 // sa karma kRtavAnetat kAlopahatacetanaH / jIvitAntakaraM ghoraM rAmAdyasana mAnuhi // 28 // hantedAnIM sakAmA'stu kaikeyI saha baandhvaiH| hiye yaddharmakAmasya dharmapatnI yazasvinaH // 29 // Amantraye janasthAne karNikArAna supuSpitAn / kSipraM rAmAya zaMsadhvaM sItAM harati rAvaNaH // 30 // mAlyavantaM zikhariNaM vande prasravaNaM girim / kSipraM rAmAya zaMsa tvaM sItAM harati rAvaNaH // 31 // haMsakAraNDavAkIrNI vande godAvarI nadIm / kSipraM rAmAya zaMsa tvaM sItAM harati rAvaNaH // 32 // abhUtatadbhAve ciH / paktaye pAkAya // 27 // saH tvamityarthaH / vyasanaM bhraMzam / "vyasanaM vipadibhraMze" ityamaraH // 28 // vane rAkSasAdibhirhatA bhavediti mAM kaikeyI vanaM preSitavatIti vaidehyA hRdaye sarvadA sthitaM,tadidAnI suptapramattakupitAnAM bhAvajJAnaM dRSTamiti nyAyenohATayati-hanteti / atra hetumAha hriye yaditi // 29 // atha cittavibhramAtirekAdacetanAnapi rAmAyAkhyAtetyabhyarthayate-Amantraya ityAdibhiH saptazlokaH / Amantraye sambodhayAmi / janasthAne sthitAniti shessH| karNikArAn parivyAdhAkhyAna puSpavRkSAn / rAvaNaH sItA haratIti yat etacchaMsadhvaM kathayata / evamuttaratrApi yojyam // 30 // mAlyavantaM puSpavantam / zikhariNaM prazastazikharam / prasravaNaM prasravaNAkhyam // 31 // haMsasArasaMghuSTAmiti pAThe-saMghuSTAH haMsAH sArasAzca ysyaaN| vinItosi zikSito'si // 26-29 // TIkA-Amantraye sampoSayAmi sItAM harati rAvaNa ityatretikaraNaM draSTavyam // 30 // mAlyavantaM puSpavantam / zikhariNa zRGgavantam / prasavaNAtyaM girim // 31 // 32 // For Private And Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.ma. sA haMsamArasasaMghuSTA / kartari kH|hNskaarnnddvaakiirnnaamiti zuddhaH pAThaH // 32 // devatAnAti / tabhyo yuSmabhyamiti zeSaH // 33 // yAnItyAdizzAka DI.A.kA. 120 // dayamekAnvayam / sattvAni jantavaH / uteti sambodhane samuccaye vA hriyamANAM prANebhyApi garIyasI priyAM mAm, sItA rAvaNena hRteti bhartuH zaMsata rAvaNAnasa049 bhetavyaM tattvaM kathayateti bhaavH||34||35|| kathane ki prayojanaM tabAha-viditveti / bhavaduktaprakAreNa mAM viditvA / amutra svargaloke gatAmapi vaiva / daivatAni ca yAnyasmin vane vividhpaadpe| namaskaromyahaM tebhyo bhartuH zaMsata mAM hRtAm // 33 // yAni kAni cidapyatra sattvAni nivasantyuta / sarvANi zaraNaM yAmi mRgapakSigaNAnapi // 34 // dviyamANAM priyAM bhartuHprANebhyopi garIyasIm / vivazA'pahRtA sItA rAvaNeneti zaMsata // 35 // viditvA mAM mahAbAhuramutrApi mhaablH| AneSyati parAkramya vaivasvataitAmapi // 36 // sA tadA karuNA vAco vilapantI suduHkhitaa| vanaspatigataM gRdhaM dadarzAyata locanA // 37 // sA tamudIkSya suzroNI rAvaNasya vazaM gatA / samAkrandadbhayaparA duHkhopahatayA girA // 38 // jaTAyo pazya mAmArya hriymaannaamnaathvt| anena rAkSasendreNa karuNaM pApakarmaNA // 39 // naiSa vArayituM zakyastava krUro nishaacrH| sattvavAna jitakAzI ca sAyudhazcaiva durmatiH // 40 // rAmAya tu yathAtattvaM jaTAyo haraNaM mama / lakSmaNAya ca ttsrvmaakhyaatvymshesstH||41|| ityArSe zrIrAmAyaNe. zrImadAraNyakANDe ekonapaJcAzaH sargaH // 49 / svatahatAmapi mAM parAkramyAneSyati / tasmAdavazyaM zaMsateti bhAvaH // 36 // karuNAH dInAH / tAtkAlikaharSa sUcayati Ayatalocaneti // 37 // tamiti / samAnandata "Rdi AhvAne rodane ca" / duHkhopahatayA duHkhagaddayA // 38 // Ayeti zvazuravatsambodhanam / karuNa yathA tathA hriyamANAm // 39 // neti / azakyatve hetuH sattvavAnityAdikam / jitakAzI jayAvahaH / durmatiH kUTayodhI // 40 // tarhi mayA kiM kartavyaM tbaah-raamaay| tviti / tat asya durjayatvAdeva hetoH||41|| iti zrIgovinda zrIrAmA0 ratnamekhalAkhyAne AraNyakANDavyAkhyAne ekonapaJcAzaH sargaH // 49 // 20 // N33-41 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAm AraNyakANDavyAkhyAyAm ekonapaJcAzaH sargaH // 49 // dI-amutrApi paralokepi // 26 // naipa vArayituM zakyastubhyam iti pAThe-munya vathA / jitakAzI jitena jayena kAzata iti jitakAzI // 40 // For Private And Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir atha svAmiviSaye dAsena yAvacchakti zeSavRttikhazyaM kartavyatyamumartha loke pravartayituM jaTAyuvRttAntamupakSipati sargadvayana / aba prathamaM jaTAyuHsAntvanabharsa nAbhyAM rAvaNamanukUlayitumicchatItyAha-taM zabdamityAdi / avasuptaH ISatsupto jaTAyuH / atha sItAvacanAnantaram / taM zabdaM zazve / Atmanepada mArSam / tataHprathama mahAzarIratayA rAvaNaM nirIkSya saH vaidehIM dadarza // 1 // tIkSNatuNDaH tiikssnnmukhH| "vakAsye vadanaM tuNDam" itymrH| zrImAn kaiya taM zabdamavasuptastu jaTAyuratha shushruve| nirIkSya rAvaNaM kSipraM vaidehIM ca dadarza saH // 1 // tataH parvatakUTAbhastIkSNa tuNDaH khgottmH| vanaspatigataH zrImAn vyAjahAra zubhAM giram // 2 // dazagrIva sthito dharme purANe satyasaMzrayaH / jaTAyurnAma nAmnA'haM gRdhrarAjo mhaablH||3||raajaa sarvasya lokasya mhendrvrunnopmH| lokAnAM cahite yukto rAmo dazarathAtmajaH // 4 // tasyaiSA lokanAthasyadharmapatnI yshsvinii| sItA nAma varArohA yAM tvaM hartumihecchasi // 5 // kathaM rAjA sthito dharme paradArAn parAmRzet / rakSaNIyA vizeSeNa rAjadArA mahAbala // 6 // nivartaya matiM nIcAM para dArAbhimarzanAt / na tat samAcareddhIro yatparo'sya vigarhayet // yathAtmanastathAnyeSAM dArA rakSyA vipazcitA // 7 // zrIsamRddhaH / zubhAM rAvaNasya zobhanAvahAm // 2 // purANe sanAtana dharma, daasyvRttaavityrthH| sthitaH tadekaparAyaNaH / satyam "satyaM jJAnamanantaM brahma" ityuktaH paramAtmA saMzrayaH AlambanaM yasya sH| bhagavadekopAyaniSTha ityrthH| nAnA jaTAyunAma jaTAyuriti prasiddhaH / tathA ca mayi dAse sthite tava sItApaharaNaM na yuktamiti bhAvaH // 3 // svasvarUpamuktvA svAmisvarUpamAi-rAjeti / mahendravaruNopamatvamekadezasAmyAt / sarvalokasya rAjA svAmI, bhavatopi svAmItyarthaH // 4 // tathA ca rAjadArApahAro na yukta ityAha-tasyeti / sahadharmacAriNIti dhrmptniishbdaarthH||5|| mA bhUttava / rAme svAmitvabuddhiA, manuSyamAtrabuddhiM rAjabuddhi vA kRtvA sItAM pariharetyAi-kathamiti / rAjA bhavAniti shessH||6||raajtvbuddhistv rAme mA bhUta se tathApi paradArAbhimarzanaM na kAryamityAha-nivartayeti / paradArAbhimarzanAnmAta nivartaya tadviSayamatiM na kurvityrthH| niictvmevaah-neti| dhIraH dhImAna taM zabdamiti / supto jaTAyuH / avabodhAnantaraM taM zabdaM zuzrAva / jaTAyo pazya mAmityAmantraNena prabuddhaH pazcAduttaravAkyajAtaM zuzrAvetyarthaH // 1 // 2 // purANe sanA tane dharme / satyasaMzrayaH satyAvalambI // 3 // sarvalokasya rAjA rAma ityanena tavApi rAjeti bhAvaH // 4 // dharmapatnItyanenetaddharaNe mahApApaM sUcitam // 5 // rakSaNIyA vizeSeNa rAjadArA ityanena rAjadArApaharaNasya gurutalpasamatvAditi bhAvaH // 6 // nIcAM nikRSTAm / aspa puruSasya paraH yatkarma vigarhayet nindeva na tatsamA For Private And Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. // 121 // tatkarma na samAcaret / asya dhIrasya yat karma / paro vigarhayet nindeta / yathetyardhamekaM vAkyam / vipazcitA vivekinA // 7 // ziSTAH santaH rAjAnaH TI.A.kAM. zAstreSvanAgatamanupadiSTaM dharmamartha vA / yadi vA kAmaM kAmaM vA / na vyavasyanti necchantItyarthaH / loke yathA tathA vA bhavatu, rAjJastava sutarAM neda / mucitamiti bhAvaH // 8 // na kelaM svArtha lokAnugrahArtham cedaM parihartavyamityAha-rAjeti / atra dharmAdizabdo dharmAdipravartakaparau / dravyANAmAMnA artha vA yadi vA kAma ziSTAH zAstreSvanAgatam / vyavasyanti na rAjAno dharma paulastyanandana // 8 // rAjA dharmazca kAmazca dravyANAM cottamo nidhiH| dharmaH zubhaM vA pApaM vA rAjamUlaM pravartate // 9 // pApasvabhAvazcapalaH kathaM tvaM rakSasAM vara / aizvaryamabhisamprApto vimAnamiva duSkRtiH // 10 // muttamo nidhirAzrayaH / yasmAdevaM tasmAt dharmaH dharmAdiH rAjamUlaM yathA tathA pravartate / zubhaM zubhAcAraH pApaM vA rAjamUlaM pravartate rAjAnusAreNa| lokAH dharmAdharmAdiSu pravartante / ato rAjJA pApaM vihAya dharmAdikameva kartavyamityarthaH // 9 // paradArAbhimarzanamaizvaryAjhaMzakaM cetyAha-pApasvabhAva iti| pApaM svabhAvaH sahajadharmoM yasya sa pApasvabhAvaH / ata eva capalaH viSayapravaNaH tvaM duSkRtiH vimAnaM devAI vimAnamiva / aizvaryamabhi aizvarya prati kathaM careta / vinarzanAta parapuruSasaMsparzanAta rakSyA ityanvayaH / ( rakSyA vimarzanAt iti pAThaH) // 7 // dharmamartha ca kAmaM ceti / zAstrevanAgatamanavagataM rahasyarUpa tayA zAsvaparyAlocanapi asUkSmadRSTInAM duryodhanamityarthaH / dharmamarthaM ca kAmaM ca ziSTA rAjJo'nye janAH rAjAnamanu rAjAnamanusRtya vyavasyanti kurvanti / rAjJaH mokSadharmAdijJAnasampatyA tAdRzaM rAjAnamanusRtya bhUpopadiSTadharmAdikaM zAkhne samyagasphuTamapi prajA AcarantIti bhAvaH / tasmAddhamopadezaparasya rAjJastvadharmapravRtti ranuciteti tAtparyam / upasaMharAti-dharma iti / he paulastyanandana ! tasmAddharmassamAzrayaNIya ityapekSitapadAdhyAhAreNa yojanA / "dharmamartha ca kAmaM ca ziSTAH zAkhevanAgatam / vyavasyantyanu rAjAnaM dharmaH paulastyanandana // " iti pAThaH / "dharmamartha ca kAmaM ca ziSTAH zAkhevanAgatam / na vyavabhyanti rAjAno dharmaH paula tyanandana // " iti pAThe tvayamarthaH-ziSTAH savRttayo rAjAnaH zAkheSvanAgatam apratipAditamityarthaH / na vyavasyanti necchanti / zAkhAviruddhadharmArthakAmAdikaM necchantItyarthaH / tasmAddharmaH samAzrayaNIya iti yojanA // 8 // etadeva prapaJcayati-rAjA dharmasyeti / dharmasya kAmasya dravyANAm artharUpapuruSArthasya nidhiH sthAnam / yataH ata evaM dharmaH puNyaM pApaM zubhaM yazaH rAjamUlaM pravartate / "rAjA dharmazca kAmazca" iti pAThe ayamaya:-rAjeba draSyANAmadherUpapuruSArthasya nidhiH sthAnam ytHIN||121|| ataH rAjA dharmazca kAmaca bhavati / kutaH dharma iti / dharmAdikaM hi rAjamUlaM pravartate ato rAjA dharmazca kAmazca bhavatIti yojanA // 9 // uktarAjadharmahIne tvayi| kaSamaizvarya sthitamiti vismayo jAyata ityAha-pApasvabhAva iti / duSkRtirvimAnaM svAyogyaM devayAnamiva // 10 // For Private And Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir samprAptaH yogyaH / evaM viSayacapalazvedezvaryAbhraSTo bhaviSyasIti bhaavH||10|| evaM bahusAntvanepi sItAvisarjanAkaraNAt bhavAdRze upadezo nirarthaka ityAha-kAmamiti / yo yasya svabhAvaH autpattikaH sa dharmaH kAmam atyantaM parimArjituM na zakyaH / upadezena nivartayituM na zakya ityarthaH / tathAhi / Arya sadupadezaH duSTAtmanAm Alaye hRdaye ciraM nAvasati na tiSThati // 11 // zavabhAryApaharaNaM mama svabhAva ityAzaya zAtravaprasaktiratra kAmaM svabhAvo yo yasya na zakyaH parimArjitum / nahi duSTAtmanAmAryamAvasatyAlaye ciram // 11 // viSaye vA purevA te yadArAmo mhaablH| nAparAddhayati dharmAtmA kathaM tsyaapraaddhysi||12|| yadi zUrpaNakhAhetorjanasthAnagataH khrH| ativRtto hataH pUrva rAmeNAkliSkarmaNA // 13 // atra brUhi yathAtattvaM ko rAmasya vytikrmH| yasya tvaM lokanAthasya bhAryA hatvA gamiSyasi // 14 // kSipraM vimRja vaidehIM mA tvA ghoreNa cakSuSA / daheddahanabhUtena vRtra mindrAzaniryathA // 15 // sarpamAzIviSaM bavA vastrAnte naavbuddhyse| grIvAyAM pratimuktaM cakAlapAzaM na pazyasi // 16 // nAstItyAha-viSaye veti / viSaye rAjye yadA nAparAdhyati tadA tasya kathamaparAdhyasi // 12 // varavadha eva mamAparAdha ityAzaGkayAha dvAbhyAm-yadI tyaadi| vRttaM mryaadaamtikaantotivRttH| atra hnnvissye| yasyeti / tasyeti puurvshessH||13||14|| prakRtamupasaMharati-kSipramiti / atra rAma itydhyaahaarym| cakSupetyanena darzanamAtreNa vadho lakSyate / azaniH vajram // 15 // sItAgrahaNamavazyaM mRtyukaramityAha-sarpamityAdinA AzIviSam AzIviSAkhyam / nanu duSTaH samIcIno vA svabhAvo duratikramaH, taba duSTasvabhASAnAmapi prAptamaizvarya durnivAramevetyata Aha kAmasvabhAva iti / svabhAvo duratikramo'stu, duSTAtmanA mAlaye gRhe Aryamaizvarya ciraM cirakAlaM nAvasati na tiSThati / ayaM bhAva:-sukRte satyaizvaryaprAptiH, sukRtaM ca duSTAtmanA kriyamANaM prAyeNa niSphalaM bhavati, tavaitatsambhAvitam / yadvA yasya puruSasya yaH kAmaH svabhAvastasya sa svabhAvaH parimArjituM na zakyaH / kutaH hi yasmAdRSTAtmanAmAlaye citte Arya pUjyaM puNyamiti yAvat / ciraM cirAya nAvasati tasmAd " dharmeNa pApamapanudati" iti zrutyA kAmAdisvabhAvAnivRttikAraNatvena boSitasya dharmasya pApiSvabhAvAtpApasvabhAvo na zAkyamArjanaH kenApItyarthaH // 11 // 12 // yadIti / ativRttaH ucitamatikramya jAyamAnaM vrataM yasya sa tathA gamiSyasItpatrakAkana jIvana gmissysiityrthH| // 13 // 14 // kSipramiti / rAma itydhyaahaarH| tvA dahanabhUtena cakSuSA mA daheva anyathA dhedityrthH|| 15 // 16 // sa-kAryagauravAdAti rAvaNasambodhanam / duSTAmanAmAlaye mA lakSmIH ciraM bahukAlaM na vasati kintu AryamA jyeSThalakSmIrvasati / pUrvatra mA basatIti cchedaH // 11 // For Private And Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir ra pratimuktam Amuktam / yathA vastrabaddhaH so'vazyaM nAzayati tadvat iyaM sItA gRhItA tvAM nAzayiSyatIti bhAvaH / vyAjastutiralakAraH // 16 // TI.A.kI. bhAraH bhAradravyam / nAvasAdayet na pIDayet / anAmayaM vyAdhyanutpAdakam / atrApi pUrvavabyAjastutiH // 17 // yatkArya kRtvA sthitasya na dharmoM sa. bhavet, kIrtiH aizvaryAdijanitA prathA vA na bhavet, yazaH bhogitvakRtaprathA vA na bhaveta, pratyuta zarIraduHkhameva bhavet, tatkarma kA samAcaret ? mUDha evA | sa bhAraH saumya bhartavyo yo naraM nAvasAdayet / tadannamapi bhoktavyaM jIryate yadanAmayam // 17 // yatkRtvA na bhave dharmo na kIrtirna yazo bhuvi| zarIrasya bhavet khedaH kastatkarma samAcaret // 18 // SaSTivarSasahasrANi mama jAtasya rAvaNa / pitRpaitAmahaM rAjyaM ythaavdnutisstthtH||19|| vRddhohaM tvaM yuvA dhanvI sazaraH kavacI rthii| tathApyAdAya vaidehIM kuzalI na gamiSyasi // 20 // na zaktastvaM balAddhartu vaidehIM mama pshytH| hetubhiyAyasaMyuktairbuvAM vedazrutImiva // 21 // caret / tathAvidhakarmakaraNAdbhavAnmUTha eveti bhAvaH // 18 // mayi vRddhatvenAvamati mA kRthA ityAzayenAi dAbhyAm-paSTirityAdi / SaSTivarSasahasrANi gatAnIti zeSaH / jAtasyetyanena vayasA jIrNatvamucyate / rAjyaM yathAvat anutiSThataH pAlayata ityanena karmaNA jIrNatvamuktam / ahaM dhanurAdhupakaraNa rhitH||19||20|| etadeva dRSTAntamukhena draDhayati-na zakta iti / mama pazyataH mayi pazyati sati / sItAM balAddhartuM na zaktaH na samarthaH / kathamiva nyAyasaMsidaiH nyAyazAkhasaMsiddhaH hetubhiH anumAnaH / dhruvAM nizcalAm avicAlyaprAmANyAmiti yAvat / vedazrutImiva vedazrutimiva / dIrgha ApaH / / vedayatIti vedaH svataHpramANabhUtAM shrutimityrthH| yathA vedavigresare pazyati sati hetukaiH nyAyasi hetubhiH zrutiH anyathA anyaparA netuM na zakyate tada anAmayaM rogAnutpAdakam // 17 // yatkarma kRtvA sthitasya puruSasya dharmAdikaM na bhavati pratyuta kheda eva bhaveta tatkarma kA samAcareda na kopItyarthaH / yadvA yatkarma kRtyA sthitasya puruSasya dharmAdikaM na bhavet nAzaM prApnuyAdityarthaH / catkarmakaraNena dharmAdikaM nAzaM prApnuyAditi yAvat / api tu zarIrasya kheda eva bhaveta tatkarma kassamAcareta na kopItyarthaH / kIrtivikramAdijanitA prathA / yazaH saujanyajanitA prazceti vivekaH // 18 // SaSTiriti gatAnIti zeSaH / pitRpatAmaha papitRpitAmahebhyaH samAgataM rAjyaM naH daNDakAraNyameva, daNDakAraNye pakSiNAmadhipatirahamiti bhAvaH // 19 // 20 // zrutImityatra dIrghakAndasaH / yathA 'na suraa| pibet' ityAdikAM dhruvAM nityA nirapekSalakSaNAM zrutim, surA peyA dravadravyatvAt kSIravadityAdimi nyAyasaMyuktaH tarkasahitaH hetumihata bAdhituM pumAna zakroti / kintu zrutyaiva detavaH kAlAtyayopadiSTA bhavanti tathaiva hetuzaktisamAnamAyAvalasampannastvaM zrutisarazI sItA harvana zaktA kintu tathaiva nazyasItyarthaH // 21 // For Private And Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Sivi Kalassagarsun Gyarmandir zAditi bhAvaH / anyaparArthavAdAdivyAvRttyayoM vedazabdaH / yathA tAmanyathA kurvan svayameva vinazyati na vedazruteH kApi hAniH evaM sItAmapaharaMstvameva naziSyAsi, na tu sItAyAH kApi hAnirityAkRtam / yathA vedavidaosaro vedazrutimanyathA nIyamAnAmavalokayan tadasahamAno yAvacchakti nivartayati tathA'hamapi tvayA balAnIyamAnAmapi sItA yAvacchakti nivrtyissyaamiityrthH||21|| yuddhysveti| yadi zUrosi muhUrta tisstth|maa palAyasva mayA yuddhysv| yuddhyasva yadi zUrosi muhUrta tiSTa rAvaNa / zayiSyase hato bhUmau yathA pUrva kharastathA // 22 // asakRtsaMyuge yena nihatA daitydaanvaaH| nacirAccIravAsAstvAM rAmo yudhi vadhiSyati // 23 // kiMtu zakyaM mayA kartuM gatau dUraM nRpaatmjau| kSipraM tvaM nazyase nIca tayobhIMto na saMzayaH // 24 // na hi me jIvamAnasya nayiSyasi zubhA mimAm / sItA kamalapatrAkSI rAmasya mahiSIM priyAm // 25 // avazyaM tu mayA kArya priyaM tasya mhaatmnH| jIvitenApi rAmasya tathA dazarathasya ca // 26 // tiSTha tiSTha dazagrIva muhUrta pazya rAvaNa / yuddhAtithyaM pradAsyAmi yathAprANaM nizAcara // 27 // pAyuddha mayA hatastvaM pUrva rAmeNa hataH khara iva bhUmau zayiSyase / yadA yadi zUrosi tadA mayA yuddhayasva / athavA rAmAgamanaparyantaM muhUrta tiSTha tena hataH / zayiSyasa iti / yadA yadi zUrosi muhUtai tiSTha sthitvA tena yuddayasva // 22 // na kevalaM svAparAdhapratIkAraH kintu"devAnAM dAnavAnAM ca sAmAnyamadhidevatama" ityuktasya rAmasya svakIyAparAdhapratIkAropi bhaviSyatItyAha-asakRditi // 23 // evamuktapi punaH palAyamAnaM pratyAha-kiMnviti / kiMtu zakyaM / kiMvA zakyam / nazyase adarzanaM prApnoSi / tayoH tAbhyAm // 24 // tathApi tvAM nAhaM gamayAmItyAha-nahIti / jIvamAnasya jIvataH mayi jiivtiityrthH| Pim25 // tvayA kiM kartuM zakyamityatrAha-avazyamiti / jIvitenApi jIvitavyayenApi // 26 // tiSThati / yathAprANaM yathAvalam // 27 // yadi zUrosi yuddhacasva athavA muhUrta tiSTha, rAmAgamanaparyantamityarthaH // 22 // rAmaparAkrama varNayati-asakRditi // 23 // rAmaH kubAste tamAnayetyata Ahakimiti / tAvubhAvapi nRpAtmajo dUraM gatau ata evAhartumAnetuM kiM tu zakyaM kathaM zakyamityarthaH / ata eva tayorAgamazaGkayA tvaM tayostAbhyAM bhItaH kSipraM nazyase adarzanAya palAyase na saMzaya ityarthaH // 24 // tathApi jIvamAnasya jiivtH| nayiSyasi neSyasi // 25 // kutaH avazyamiti / spaSTo'rthaH // 26 // yathAprANaM For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir rA.bhU. vRntAdityardhamekAnvayam / "vRntaM prasavabandhanam" ityamaraH // 28 // iti zrIgovinda zrIrAmAyaNa ratname0 AraNyakANDavyAkhyAne paJcAzaH srgH||50||ME.aa.kii. atha svAmikAryAya prANatyAgamakarojaTAyurityAha-itItyAdi // 1 // amarSaNaH ashnH||2|| saH yuddhyasvetiM pUrva pravartitaH / samprahAraH yuddham / / sa.51 vAtAbhyAM prtikuulvaayubhyaam| uddhatayoH preritayoH / mevapakSe samprahAraH sttttnmaatrm||3|| sapakSayoH pakSasahitayoH mAlyavato mAlyavannAmAnau dvau prvto| vRntAdiva phalaM tvAM tu pAtayeyaM rathottamAt // 28 // ityAce zrIrAmA0 zrImadAraNyakANDe paJcAzaH sargaH // 50 // ityuktasya yathAnyAyaM rAvaNasya jaTAyuSA / kruddhasyAgninibhAH sarvA rejurvizatidRSTayaH // // saMraktanayanaH kopAttapta kaanycnkunnddlH| rAkSasendrobhidudrAva patagendramamarSaNaH // 2 // sa samprahArastumulastayostasmin mahAvane / babhUva vAtoddhatayormedhayorgagane ythaa||3||tdvbhuuvaadbhutN yuddhaM gRdhrraaksssyostdaa|spkssyormaalyvtormhaaprvtyoriv // 4 // tato nAlIkanArAcaistIkSNAgraizca vikrnnibhiH| abhyavarSanmahAghoraidhrarAjaM mahAbalaH ||5||s tAni zarajAlAni gRdhraH ptrrtheshvrH| jaTAyuH pratijagrAha rAvaNAstrANi saMyuge // 6 // tasya tIkSNanakhAbhyAM tu caraNAbhyAM mhaablH| cakAra bahudhA gAtre vraNAn patagasattamaH // 7 // atha krodhAddazagrIvo jagrAha daza mArgaNAn / mRtyudaNDanibhAn ghorAn zatrumardanakAkSayA // 8 // sa tairbANairmahAvIryaH puurnnmuktairjihmgaiH| bibheda nizitaistIkSNairguLaM ghoraiH zilImukhaiH // 9 // rAeko daNDakAraNye pUrvamuktaH mAlyavantaM zikhariNamiti / anyaH kiSkindhAsamIpe vakSyati varSAvarNane // 4 // nAlIkaiH naalmaavshraiH| nArAcaiH Ayasa zaraiH / vikarNibhiH aGkuzAgrazaraiH // 5 // patrarathezvaraH pkssiishvrH| pratijagrAha ser3he / rAvaNAstrANi rAvaNaprayuktAstrANi // 6 // tasya rAvaNasya gAtre // 7 // mArga praNAn bANAn // 8 // pUrNam AkarNAkRSTaM yathA tathA muktaiH / ajihmagaiH RjugaamibhiH| nizitaiH zANollIH / ata eva tIkSNaiH ghoraiH bhayaGkaraiH INT // 123 // yathAzakti // 27 // 28 // iti zrImahe zrIrAmAyaNatattva AraNyakANDavyAkhyAyAM paJcAzaH sargaH ||50||1||2||s prasiddhaH / sampahAraH sampaharaNam // 3 // mAlpavatoH dvau mAlyavanto, eko daNDakAraNye, aparo merupA ||4||naaliikaalmaatrshraiH, nArAcairAyasaiH / vikaNibhiH knnishraiH||5|| jagrAha sehe // 6-8 // bANAjihmaga For Private And Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir zilImukhaiH zilI zalyaM mukhe yeSAM taiH bANaiH gRdhaM vibhed // 9 // samabhidravat samabhyadravat // 10 // sazaraM saMhitazaram // 11 // krodhamUrcchitaH kApena ! vyAptaH // 12 // AvAritaH A samantAdvyAptaH / kulAyaM nIDaM prAptaH pakSIva babhau // 13 // tAni ca pakSAbhyAM vidhUya caraNAbhyAM dhanurbabhaJja cetyanvayaH // 14 // sa rAkSasarathe pazyan jAnakIM bASpalocanAm / acintayitvA tAna bANAna rAkSasaM samabhidravat // 10 // tatosya sazaraM cApaM muktAmaNivibhUSitam / caraNAbhyAM mahAtejA babhaJja patagezvaraH // 11 // tatonyaddhanurAdAya rAvaNaH krodhamUrcchitaH / vavarSa zaravarSANi zatazotha sahasrazaH // 12 // zarairAvAritastasya saMyuge patagezvaraH / kulAyamupa samprAptaH pakSIva prababhau tadA // 13 // sa tAni zaravarSANi pakSAbhyAM ca vidhUya ca / caraNAbhyAM mahAtejA babhaJjasya mahaddhanuH // 14 // taccAgnisadRzaM dIptaM rAvaNasya zarAvarama / pakSAbhyAM sa mahAvIyoM vyAdhunotpatagezvaraH // 15 // kAJcanorazchadAn divyAn pizAcavadanAn kharAn / tAMzcAsya javasampannAn jaghAna samare balI // 16 // varaM triveNu sampannaM kAmagaM pAvakArciSam / maNihemavicitrAGgaM babhaJja ca mahAratham // 17 // pUrNacandrapratIkAzaM chatraM ca vyajanaiH saha / pAtayAmAsa vegena grAhibhI rAkSasaiH saha // 18 // sArathezvAsya vegena tuNDenaiva mahacchiraH / punarvyapAhara cchrImAna pakSirAjo mahAbalaH // 19 // zarAvaraM kavacam | pakSAbhyAM pakSavAtena vyAdhunot prAcyAvayat / / 15 / / kAJcanora chadAn svarNamayakavacayuktAn / " urazchadaH kaGkaTako jAgaraH kavaco 'striyAm" ityamaraH / balI jaTAyuH // 16 // varamiti / triveNuH yugandharaH / kAmaM yathecchaM gacchatIti kAmagam // 17 // pUrNeti / grAhibhiH chatra cAmarAdigrAhakaiH / " nandigrahi -" ityAdinA NiniH // 18 // sAratheriti / vyapAharat khaNDitavAn / punarityanena chatrAdikhaNDanaM tuNDeneti sUcyate // 19 // zabdo guNavacanau / vANayanti roSayanti zatrumiti bANAH / ajihmagA RjugAminaH / zilI zalyaM mukhe yeSAM te tathA taiH / nizitaiH zANollikhitaiH, ata eva tIkSNaiH // 9-12 // sa jaTAyuH zarairAvAritaH AcchAditaH kulAyaM nIDam // 13 // 14 // zarAvaraM kavacam / vyAdhunota pAtayAmAsa // 15 // urachadAna kavaca yuktAn // TIkA-paJcAsyajavasampannAn iti pAThe siMhasadRzavegayuktAn // 16 // triveNuH sthAvayavavizeSam, yugandhara iti yAvat // 17 // grAdibhiH chatracAmaragrAhakaiH // 18-22 // For Private And Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ma // 124 // bhanadhanvA / "dhanuSazca" ityanaG // 20 // dRSTvA / apUjayan manaseti zeSaH // 21 // gRhya gRhItvA // 22 // tamityAdisAzloka ekAnvayaH samutpatya / / Uca gatvA / samabhidrutya abhimukhaM gatvA / samAvArya samyagavarudhya // 23 // vajrasaMsparzAH vajrasamasparzAHbANAH yasya // 24 // samiti / pIyate sa051 iti pAnaM paankrsaadi| viSayuktaM pAnamiti mdhympdlopsmaasH| yadA viSasya pAnaM viSapAnam, etatsItAharaNarUpaM viSapAnaM pibasi karoSi / odn|| sa bhanadhanvA viratho hatAzvo htsaarthiH| advenAdAya vaidehI papAta bhuvi rAvaNaH // 20 // dRSTvA nipatitaM bhUmau rAvaNaM / bhagavAhanam / sAdhu sAdhviti bhUtAni gRdhrarAjamapUjayan // 21 // parizrAntaM tu taM dRSTvA jarayA pakSiyUthapam / utpapAta punarraSTo maithilI gRhya raavnnH||22|| taM prahRSTaM nidhAyAGke gacchantaM janakAtmajAm / gRdhrarAjaH samutpatya samabhidrutya rAvaNam / samAvArya mahAtejA jaTAyuridamabravIt // 23 // vacasaMsparzabANasya bhAryA rAmasya rAvaNa / alpabuddhe harasyenAM vadhAya khalu rakSasAm // 24 // samitrabandhuH sAmAtyaH sabalaH saparicchadaH / viSapAnaM pivasye tatpipAsita ivodakam // 25 // anubandhamajAnantaH krmnnaamvickssnnaaH| zIghrameva vinazyanti yathA tvaM vinAza Syasi // 26 // baddhastvaM kAlapAzena va gatastasya mokSyase / vadhAya baDizaM gRhya sAmiSaM jalajo yathA // 27 // nahi jAtu durAdharSoM kAkutsthau tava raavnn| dharSaNaM cAzramasyAsya kSamiSyete tu rAghavau // 28 // pAkaM pacatItivat prakRteH pratyayopasthAnamAtra prayojanam // 25 // anubadhyata ityanubandhaH phalam / avicakSaNAH asamarthAH karmaNAm AtmanA kriyamANAnAM phalamajAnantaH zIghraM vinazyanti / tatrodAharaNaM bhavAnityAha-yatheti // 26 // baddheti / kAlapAzena baddhastvaM ke deze gataH san tasya tasmAtkAlapAzA nmokSyase, sahAnuvartamAnAindhAtkathaM te muktibhvissytiityrthH| sAmiSaM mAMsasahitam / baDizaM matsyabandhanam / "baDizaM matsyabandhanam" itymrH| AmiSa lobhena gRhya gRhItvA jalajo matsyo yathA dezAntaraMgatopina jIvati baDizAmokSaNAt tadvat // 27 // AzramakarmakaM tvatkartRkaM dharSaNaM paribhavam / Azrama // 24 // samAvArya uparudhya // 23 // 24 // viSapAnam etatsItAharaNarUpaviSapAnaM pibasi karoSi pratyayo'vasthAnamA prayojanam odanapArka pacatItivat / TI-viSapAnaM | viSarasamiti vArthaH // 25 // anubadhyata ityanubandhaM karmaphalam // 26 // baddha iti / tasya tasmAt / pakSamyarSe SaSThI / kAlapAzAt kagato mokSyase / baDizaM For Private And Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir zabdena AzramasthA sItocyate / maJcAH krozantItivat // 28 // yatheti / lokagarhitaM karma bhIruNA tvayA yathA kRtaM tathA taskarAcaritA mArgaH / taskarakRtyatulyaM tvatkRtyamityarthaH / tasmAdeSu mArgaH vIraniSevito na bhavatItyarthaH // 29 // yuddhayasveti / pUrvasargAnte vyAkhyAto'yam // 30 // pareteti / paretakAle mRtyukAla ityarthaH / yatkarma yAdRzaM karma puruSaH AtmavinAzAya pratipadyate prApnoti / adharmyam adharmAdanapetaM tatkarma sItAharaNa yathA tvayA kRtaM karma bhIruNA lokagarhitam / taskarAcarito mArgo naiSa vIraniSevitaH // 29 // yuddhayasva yadi zUrosi muhUrte tiSTha rAvaNa / zayiSyase hato bhUmau yathA bhrAtA kharastathA // 30 // parekAle puruSo yatkarma prati padyate / vinAzAyAtmano'dharmyaM pratipannosi karma tat // 31 // pApAnubandho vai yasya karmaNaH karma ko nu tat / kurvIta lokAdhipatiH svayambhUrbhagavAnapi // 32 // evamuktvA zubhaM vAkyaM jaTAyustasya rakSasaH / nipapAta bhRzaM pRSThe dazagrIvasya vIryavAn // 33 // taM gRhItvA nakhaistIkSNervirarAda samantataH / adhirUDho gajAroho yathA syAduSTa vAraNam || 34 // virarAda nakhairasya tuNDaM pRSThe samarpayan / kezAMzcotpATayAmAsa nakhapakSamukhAyudhaH // 35 // sa tathA gRdhrarAjena klizyamAno muhurmuhuH / amarSasphuritoSThaH san prAkampata sa rAvaNaH // 36 // rUpaM pratipannosi / etAdRzakarmakaraNAdavazyamavilambitaM mRtyuM prApnopItyarthaH // 31 // yasya karmaNaH pApAnubandhaH pApaphalasambandho bhavati tatkarma lokAdhipatitvAdiviziSTopi ko nu kurvIta // 32 // evamiti / pRSTha ityanena jaTAyupamanAdRtya rAvaNasya palAyamAnatvaM gamyate // 33 // tamiti / taM gRhItvA balAnnivartyAdhirUDhaH san jaTAyuH gajAroho yantA duSTavAraNaM palAyitam aGkazornirudhya yathA vidArayati tathA nakhaiH virarAda / syAditi sambhA vanAyAm // 34 // virarAdeti / nakhapakSamukhAyudho gRdhraH / asya rAvaNasya pRSThe nakhaiH saha tuNDaM samarpayan vyApArayan san virarAda vyadArayadityarthaH / kezAMzvotpATayAmAsa // 35 // sa iti / amarSeNa krodhen| sphuritoSTaH calitoSThaH / prAkampata prahArArthaM pradakSiNaM prAcaladityarthaH // 36 // mtsybndhnm| TI-tasya rAmasya / pusta iti zeSaH // 27 // 28 // bhIruNA tvayA lokagarhitaM karma kRtamiti yathA yataH eSaH vIraniSevito mArgo na kintu taskarAcaritaH // 29 // 30 // paretakAle mRtyukAle / pratipadyate karoti / pratipannosi prAptavAnasi // 31-33 // gajAroho yantA duSTavAraNamadhirUDho yathA syAt yAdRza vyApAravAn syAt tathA taM vyadArayat // 34 // tuNDaM pRSThe samarpayana tuNDena pRSThaM kSatavAn // 35-38 // For Private And Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.. TI.A.kA. sa iti / aGkana UrubhAgena / jaTAyu jaTAyAratmApApAsta // 37 // jaTAyuriti / abhikramya abhito gatvA, avasaraM pratIkSyetyarthaH / asya vAmabAhUna yaiH sItA pariSvaktA taanityrthH| vyapAharat acchinat // 38 // saMchitrabAhoH rAvaNAditi zeSaH / sadhaivetyAce salope vRddhiH / abhavan / sa pariSvajya vaidehIM vAmenAGkena rAvaNaH / talenAbhijaghAnAzu jaTAyuM krodhamUchitaH // 37 // jaTAyustamamikramya tuNDenAsya khagAdhipaH / vAmabAhUna daza tadA vypaahrdriNdmH||38|| saMchinnabAhoH sadyaiva bAhavaH sahasA'bhavan / viSajvAlAvalIyuktA valmIkAdiva pannagAH // 39 // tataH krodhAddazagrIvaH sItAmutsRjya raavnnH| muSTibhyAM caraNAbhyAM ca gRdhrarAjamapothayat // 40 // tato muhUrta saGkAmo babhUvAtulavIryayoH / rAkSasAnAM ca mukhyasya pakSiNA pravarasya ca // 41 // tasya vyAyacchamAnasya rAmasyAthai sraavnnH| pakSI pAvoM ca pAdau ca khaGgamuddhRtya so'cchi nat // 42 // sa cchinnapakSaH sahasA rakSasA raudrakarmaNA / nipapAta hato gRdhro dhrnnyaamlpjiivitH||43|| taM dRSTvA patitaM bhUmau kSatajArdra jaTAyuSam / abhyadhAvata vaidehI svabandhumiva duHkhitA // 44 // taM nIlajImUtanikAza kalpaM supANDuroraskamudAravIryam / dadarza laGkAdhipatiH pRthivyAM jaTAyuSaM zAntamivAgnidAvam // 45 // prAdurabhavan / viSajvAletyupamAnavizeSaNAdvAhUnAM sAyupatvaM gamyate // 39 // tata iti / apothayadatADayat // 40 // tata iti / saGghAmo yuddham // 41 // tasyeti / vyAyacchamAnasya vyAyAma kurvataH / "AGale yamahanaH" ityAtmanepadam / "zarIrAyAsajanakaM karma vyAyAma ucyate" iti| vAgbhaTaH / yuddhaM kurvataH ityrthH| pAcau~ pakSamUle // 42 // sa iti / alpajIvitaH dvitrikSaNAvasthAnocitaprANa ityarthaH // 43 // kSatajaM zoNitam // 44 // nIlajImUtanikAzakalpanIlameghaprakAzatulyam / agnidAvaM dAvAgnim // 45 // sacchinnavAhoH kartitabAhorapi tasya vAhavaH punaH sahasA samabhavana valmIkAtpannagA iva // 39-41 // tamyeti / vyAyacchamAnasya vyAyAma kurvataH / "zarIrAyAsa janaka karma vyAyAma ucyate" iti / yuddhaM kurvata ityarSaH // 42-44 // nIlajImUtanikAzakalpa nIlajImUtasya nikAzaH prakAzaH tatkalpam, tatsadRzabhakAza 125 // For Private And Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir tataH pariSvajya bAhubhyAmiti zeSaH // 46 // iti zrIgovi0 zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne ekapaJcAzaH sargaH // 51 // jaTAyuryuddhakAle visRSTAyAH punarapi rAvaNena haraNaprakAramAha- tamityAdi / rAvavAzramAdityavAdhitvAtpaJcamI // 1 // sAtviti / rAvaNena vinihataM samIkSye tatastu taM patrarathaM mahItale nipAtitaM rAvaNavegamarditam / punaH pariSvajya zaziprabhAnanA ruroda sItA janakAtmajA tadA // 46 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe ekapaJcAzaH sargaH // 51 // tamalpajIvitaM gRdhraM sphurantaM rAkSasAdhipaH / dadarza bhUmau patitaM samIpe rAghavAzramAt // 1 // sA tu tArAdhipamukhI rAvaNena samIkSya tam / gRdhrarAjaM vinihataM vilalApa suduHkhitA // 2 // AliGgya gRdhraM nihataM rAvaNena balIyasA / vilalApa suduHkhArtA sItA zazinibhAnanA // 3 // nimittaM lakSaNajJAnaM zakunisvaradarzanam / avazyaM sukhaduHkheSu narANAM pratidRzyate // 4 // nUnaM rAma na jAnAsi mahadvyasanamAtmanaH / dhAvanti nUnaM kAkutsthaM madarthaM mRgapakSiNaH // 5 // tynvyH||2|| vizeSAntaraM vaktuM punaranuvadati - AliGgyeti / karAbhyAM saMspRzyetyarthaH // 3 // nimittamiti / lakSaNAni akSispandanAdIni teSAM jJAnam / zakunInAM piGgalyAdInAM svarasya darzanaM jJAnam / narANAM sukhaduHkheSu nimittaM jJApakaM pratidRzyate // 4 // tataH kimityatrAha - nUnamiti / he rAma ! Atmano ma (ha) dvayasanaM na jAnAsi kimiti kAkuH, jAnAsyeva / yasmAnmadarthe madapaharaNasUcanaprayojanamuddizya mRgapakSiNaH kAkutsthaM tvAmabhidhAvanti / mityarthaH / agridAvam agnizvAsI dAvazcetyagnidAvaH tam / karikalabhavatsAmAnyavizeSayoH saha prayogaH // 45 // 46 // iti zrImahe zrIrAmAyaNanasva0 AraNyakANDa vyAkhyAyAmekapaJcAzaH sargaH // 51 // 1 // sA tvityAdi / gRdhrarAjaM jaTAyuSam || 2 || 3 || lakSaNajJAnaM lakSaNam akSispandanAdIni lakSaNAni teSAM jJAnam / zakuni svaradarzanaM piGgalyAdipakSisvarasya darzanaM jJAnam / narANAM sukhaduHkheSu nimittaM jJApakaM kAraNaM dRzyate jJApayati // TIkA-anye tu nimittaM lakSaNaM jJAnamiti pAThamaGgIkRtya evaM | vyAcakSate nimittaM gomAyutvAdikam, lakSaNam aGgaspandanAdikama, jJAnaM yadRcchayA tathA pratimAsaH // 4 // evaM madapaharaNarUpavyavasAyasUcakasAmamyAM satyAmapi tava vyavasAyajJAnaM nAstIti citramiti zrIrAmaM sItA upAlabhate na nUnamiti / he rAma ! Atmano mama mahayasanaM na jAnAsi, madarthe madapahArascanarUpaprayojanamuddizya mRgapakSiNaH * sargaphalastutiH / skAnde- " zrutvA khagezvarasyApi racasAmIzvarasya ca / AyodhanamRNAnmukto bhRtyaH svAmikRtAdbhavet // " iti // For Private And Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandir vA.rA.bhU. / 126 // nUnaM samprati majhyasanamUcakAH mRgapakSiNaH kAkutsthaM tvAmabhidhAvanti / tena nimittena madyasanaM jAnAsyevetyarthaH ||5||vysnmevaah-ayN hIti / ayaM vihaGgamaH pApacAreNa rAvaNena vinihataH zete // 6 // zRNvatAmantike yathA zRNvatAM samIpa iva, dUrasthitaM rAma lakSmaNaM ca rAmeti lakSmaNeti ca sambodhyAsa 5,2 Akrandat // 7 // kliSTamAlyAbharaNAM mRditamAlyAbharaNAm / kSaNaM vizrAntaH abhyadhAvata abhyadhAvat // 8 // tAmityAdi dvaavekaanvyo|ltaamiv bhUta ayaM hi pApacAreNa mAMtrAtumabhisaGgataH / zete vinihato bhUmau mmaabhaagyaadihnggmH||6|| trAhi mAmadya kAkutstha lakSmaNeti varAGganA / susaMtrastA samAkrandacchRNvatAM tu yathAntike // 7 // tAM kliSTamAlyAbharaNAM vilapantImanAthaM vat / abhyadhAvata vaidehI rAvaNo rAkSasAdhipaH // 8 // tAM latAmiva veSTantImAliGgantI mahAdrumAn / muzca muzceti bahuzaH pravadan rAkSasAdhipaH // 9 // krozantI rAma rAmeti rAmeNa rahitAM vane / jIvitAntAya kezeSu jagrAhA ntakasannibhaH // 10 // pradharSitAyAM sItAyAM babhUva sacarAcaram / jagatsarvamamaryAdaM tamasA'ndhena saMvRtam // 1 // na vAti mArutastatra nissprbhobhuuddivaakrH|| 12 // dRSTvA sItAM parAmRSTAM dInAM divyena cakSuSA / kRtaM kAryamiti zrImAn vyAjahAra pitAmahaH // 13 // viSTantI veSTamAnAm ||9||10||prdhrpitaayaamiti / amaryAda bhinnasattvaprakRtikam / andhena gADena tamasA ajJAnAndhakAreNa / tadA jagatsarvaM saMvRtaM vimUDhaM cAsIdityarthaH // 11 // na vAtItyardhamekaM vAkyam // 12 // dRSTveti / parAmRSTAm apahRtAm / divyena cakSuSA jJAnena / dRSTvA jJAtvA / kArya dhAvanti azubhasUcakAssantaH savarantItyarthaH // 5 // ayamiti / ayaM vihaGgamo jaTAyuH mAM bAtuM pApacAreNa rAvaNeneti zeSaH / saGgataH yuddhArtha saGgatassana vini itaH zeta itynvyH||6|| bAhIti / zRNvatAmantika janA yathA samAkrandanti tathA samAkrandaditi sambandhaH // 7 // ziSTAni parimRditAni // 8 // tAna // 12 // imAna veSTayantI veSTamAnA latAmiva dumAna AliGgantI tAM jamAhetyanvayaH // 9 // jIvitAntAyetyanena parastrIkezasparzo yasya kasyApi jIvitApahArAti bodhi tam // 10 // amaryAdam atikrAntanaisargikAvasthAnam / andhena tamasA gAr3hena tamasA // 11 // 12 // parAmRSTAmaghahatAm / vimyena cakSutyuttarazeSaH / tathA ca For Private And Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bAlakANDe viSNunA pratijJAtaM kRtamiti vyAjahAra / prItyatizayena puruSAntarAsanighAne'pyudAharat // 13 // prahRSTA iti / rAvaNavadhasya siddhaprAya tvena harSaH, tAdAtvikasItAdazAvalokanena vyathA / sItAM parAmRSTAM dRSTvA yadRcchayA daivagatyA rAvaNasya prAptaM sannihitaM vinAzaM ca buddhvA vyathitAH prhRssttaashcaasnnitynvyH||14|| sa tviti / tuzabdena RSyAdibhyo vyaavRttiH||15|| taptAbharaNaM taptaM kAJcanAbharaNam, tttulyvrnnaanggii| vidyut vizeSeNa dyota prahRSTA vyathitAzcAsana sarve te paramarSayaH / dRSTvA sItAM parAmRSTAM dnnddkaarnnyvaasinH| rAvaNasya vinAzaM ca prApta budhvA yadRcchayA // 14 // sa tu tAM rAmarAmeti rudantI lakSmaNeti ca / jagAmAdAya cAkAzaM rAvaNo rAkSasezvaraH // 15 // taptAbharaNavarNAGgI pItakozeyavAsinI / rarAja rAjaputrI tu vidyutsaudAminI yathA // 16 // uddhRtena ca vastreNa tasyAH pItena raavnnH| adhikaM pratibabhrAja giridIpta ivaagninaa|| 17 // tasyAH paramakalyANyAstAmrANi surabhINi ca / padmapatrANi vaidehyA abhyakIryanta rAvaNam // 18 // tasyAH kauzeyamudbhUtamAkAze kanakaprabham / babhau cAdityarAgeNa taamrmbhrmivaatpe|| 19 // tasyAstatsunasaM vakramAkAze rAvaNAGkagam / na rarAja vinA rAmaM vinAlAmiva paGkajam // 20 // mAnA saudAminI taDit / anena taDidyathA meghe kSaNaM tiSThati tathA rAvaNe sIteti sUcitam // 16 // uddhRteti atrApi sItAgrahaNena rAvaNasya santApo bhavi pyatItyalaGkAreNa vastuvaniH // 17 // tasyA iti / rAvaNamabhyakIryanta rAvaNAle ptitaaniityrthH| atra rAvaNaizcaryekSaNAdvizIrNa bhaviSyatIti vastunA vastu dhvniH||18|| tasyA iti| aatpemdhyaahne|aadityraagenn tAtram aruNamazramiva bbhau| anena raavnnvinaashpishunotpaatHsuucitH||19|| tsyaastditi| "upasargAca" iti nAsikAzabdAntAbahuvrIheraca samAsAntaH / nAsikAzabdasya nasAdezazca / aba sItAyA mukhavivarNatvoktyA khedAtizaya ucyate // 20 // pitAmaho brahmA divyena cakSuSA Alocyeti zeSaH / kArya devakArya kRtamiti vyAjahAretpanvayaH // 13 // prahRSTA iti sArdhazlokamekaM vAkyam / rAvaNavadharUpakArya niSpatramiti prahRSTAH, sItAyAstAtkAlikI vyathAM dRSTvA vyathitAzcAbhavana // 14 // 15 // vidyutsaudAminIti / sudAmA parvatavizeSaH rtnaadishitH| tatra bhavA vidyadatisphUTA bhavati tadvadityarthaH // 16 // 17 // abhyakIryanta rAvaNaM padmapatrAdikaM rAvaNAne patitamabhUdityarthaH // 18 // AtapazabdaH sandhyAkAlaM lakSayati, 21 // J For Private And Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bha.Matha tvaritagamanamAha-babhUveti / atra mukhamiti zeSaH / jaladaM bhittvA uditaH prakAzamAnazcandra iva megharandhe bhAsamAna ityarthaH / ava praticandra TI.A.ko. // 12 // darzanarUpotpAtaH sUcyate / padmagarbhAbhaM vikasitapadmAbhamityarthaH / avaNaM nirdoSam // 21 // zulairiti / na zuzubha iti vakSyamANamanuSajyate / sa059 rAvaNAGkagaM sanna zuzubhe / amanurUpatvAditi bhAvaH // 22 // ruditmiti| ruditaM rodanavat ata eva vyapamRSTAsam anivRttAzrukam / hATakaprabhAva babhUva jaladaM nIlaM bhittvA candra ivoditH| sulalATaM sukezAntaM padmagarbhAbhamatraNam // 21 // zukkaiH suvimalairdantaiH prabhAvadbhiralaMkRtam / tasyAstadvimalaM vakramAkAze rAvaNAGkagam // 22 // ruditaM vyapamRSTAstraM candravatpriyadarzanam / sunAsaM cAru tAmroSThamAkAze hATakaprabham // 23 // rAkSasena samAdhUtaM tasyAstaddanaM zubham / zuzubhe na vinA rAma divA candra ivoditaH // 24 // sA hemavarNA nIlAGgaM maithilI rAkSasAdhipam / zuzubhe kAJcanI kAJcI nIlaM maNi mivAzritA // 25 // sA padmagaurI hemAmA rAvaNaM jnkaatmjaa| vidyudghanamivAvizya zuzubhe taptabhUSaNA // 26 // taspravAlaraktA sA nIlAGgaM rAkSasezvaram / prAzobhayata vaidehI gajaM kakSyeva kAJcanI // 27 // hiraNyaprabham / "hiraNyaM hema hATakam" itymrH|puurv manojJaM mukham idAnIm ruditAdimattvAnna zuzubha iti bhAvaH // 23 // rAkSasena nimittena samAdhUtaM 5 bhayakampitam // 24 // seti / rAkSasAdhipamAzritA sA sItA nIlaM maNimAzritA kAJcanI kAJcanamayI kAJcI mekhaleva zuzubhe, rajatameva / nIlaratnasya parabhAgakaramiti prasiddhiH / tena kAJcanasya nIlamaNizobhAtiraskArakatvAt zuzubha iti vyatirekotyA na zuzubhe ityarthaH / netyanuSaGgo / vA // 25 // padmagaurI padmavatpItavarNA, anena sukumaarvrnntoktaa| hemAmetyanena sthiravarNatoktA / taptabhUSaNA tapanIyabhUSaNA / vidyudiva sItA tasmin kSaNaM sthitApi sauhRdaM nAkAsatetyarthaH // 26 // taruvizeSapravAlavat raktA pItavarNA / "tena raktaM rAgAt" ityatra rAgazabdo hi varNamAtre / tadAnI kanakaprabham AdityarAgeNa tAmramanamiva babhau // 19||20||bbhuuv jaladamityAdizlokadvayamekaM vAkyam / tasyAH sItAyAH rAvaNAgataM vaktraM nIlaM jaladaM // 12 // bhittvA utthitazcandra iva babhAvityanvayaH // 21 // 22 // ruditena rodanena vyapamRSTAnamupamArjitAvukam // 23-25 // seti / padmagaurI raktapadmAruNA / taptabhUSaNA tapanIyabhUSaNA // 26 // tarubhavAlaraktA tarupallavAruNA hemavarNeti yAvat / tarUpavAlaratneti pAThe-pravAlasahakAralA // 27-35 // ASS For Private And Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir prayuktaH / kakSyA ibhavandhanI / yathA kakSyA gajagatA gaNa yanturniyAmaM karoti tayeyaM rAvaNaM prApya rAmanivAjhamakaroditi bhAvaH // 27 // scplH| savidyut / yathA sagarjito meSa Azu nissAro bhaviSyati tayeti bhAvaH // 28 // uttamati / uttmaanggaacchirsH||29|| sA sviti / sA pusspvRssttiH| rAvaNavegena rAvaNavegajanitavAtena / samAdhUtA punardazagrIvameva abhyavartata abhitaHprAvartiSTa / anena rAvaNasya tvaritagamanamuktam // 30 // ukta tasyA bhUSaNaghoSeNa vaidehyA rAkSasAdhipaH / babhau sacapalo nIlaH saghoSa iva toyadaH // 28 // uttamAGgAcyutA tasyAH puSpavRSTiH smnttH| sItAyA hriyamANAyAH papAta dharaNItale // 29 // sA tu rAvaNavegena puSpavRSTiH smnttH| samAdhUtA dazagrIvaM punarevAbhyavartata // 30 // abhyavartata puSpANAM dhArA vaizravaNAnujam / nakSatramAlA vimalA meru nagamivonnatam // 31 // caraNAnnUpuraM bhraSTaM vaidehyA ratnabhUSitam / vidyunmaNDalasaGkAzaM papAta madhura svanam // 32 // tAM maholkAmivAkAze dIpyamAnAM svatejasA / jahArAkAzamAvizya sItAM vaizravaNAnujaH // 33 // tasyAstAnyanivarNAni bhUSaNAni mahItale / saghoSANyavakIryanta kSINAstArA ivAmbarAt // 34 // tasyAH stanAntarAd bhraSTo haarstaaraadhipdyutiH| vaidehyA nipatan bhAti gaGgeva gaganAcyutA // 35 // utpannavAtAbhihatA nAnA dvijagaNAyutAH / mA bhariti vidhUtAnA vyAjahariva pAdapAH // 36 // puSpavRSTiM varNayati-abhyavartateti / dhArA patiH // 31 // caraNAditi vAmacaraNAdityarthaH / bhraSTaM zithilaM papAta // 32 // tAmiti / utpAtasUcikA tArA maholkA // 33 // bhUSaNAni upAttanUpurAdibhinnAni // 34 // bhAti bhAti sma // 35 // utpanneti / rAvaNavegotpanetyarthaH / vAtakampitAna utpAtavAtAbhihatAH iti pAThaH / uurdhvvaataamihtaaH| dvijagaNAyutAH pakSigaNayuktAH // 36 // M tila0-uttamAGgAditi / mAtasvayA sampAdito'smanmanorathaH iti hAdevaiH kriyamANA puSpavRSTistaduttamAGgASpyutA tatkAle bhUmI papAteti katakaH / vastuto rAvaNasanidhI devAnAM tathA vIryAsammavAt ukSamAle dhRtapuSpANAM tadegena tataznyutyottamAsAmpyatetyuktam / ata evAne bhUmau puSpayukta mArga dRSTvA rAmo vakSyati-" abhijAnAmi puSpANi tAnImAnIha lakSmaNa / apinaddhAni vaideyA mayA dacAni kAnane // " iti / sA puSpavRSTiH rAjaNavegena rAvaNagamanabaigajanitavAyuvegena samAdhUtA punaH dazagrIvameva ampavartata amitaH prApyAtiSThan // 29 // 30 // matra prakaraNe vAraM vAraM vaizravaNAnujatvokyA IzakriyAyA atyanaucityapradarzanana zIghraphaladatvaM cayati // 31 // For Private And Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir bArA.ma. pratvAt pakSigaNaravavattvAcca vidhUtAyAH AzvAsanAya calitazirasaH santaH mA bhairiti vyAjahurikha // 36 // gatocchAsAM gataprANAm, mUcchitAmiti TI.A.kAM. yAvat / tAdRzI sakhImiva maithilImuddizya / azocanta azocan / vastakamalAH kAntihInA ityarthaH / prastAHbhItAH mInAH mastyAH jalecarA- 52 nakAdayazca yAsu tAH / vastetyAdinA AkulanetratvAdikamucyate // 37 // samantAditi / tadA vyApAdayaH samantAnnAnAdezAt / abhisampatya nlinyodhvstkmlaastrstmiinjlecraaH| sakhImiva gatocchAsAmanvazocanta maithilIm // 37 // samantAdabhi sampatya siNhvyaaghrmRgdvijaaH| anvadhAvaMstadA roSAtsItAM chaayaanugaaminH|| 38 // jalaprapAtAsramukhAH zRGgai rucchritvaahvH|siitaayaaN dviyamANAyAM vikrozantIva prvtaaH||39|| dviyamANAM tu vaidehIM dRSTvA dIno divaakrH| pratidhvastaprabhaH zrImAnAsIt paannddrmnnddlH||40|| nAsti dharmaH kutaH satyaM nArjavaM nAnRzaMsatA / yatra rAmasya vaidehI bhAryA harati raavnnH| iti sarvANi bhUtAni gaNazaH paryadevayan // 40 // vitrastakA dInamukhA rurudurmuga potkaaH| uddhIkSyodIkSya nayanairAsrapAtAvilekSaNAH // 42 // supravepitagAtrAzca babhUvurvanadevatAH / vikrozantI dRDhaM sItAM dRSTvA duHkhaM tathA gatAm // 43 // tAM tu lakSmaNa rAmeti krozantIM madhurasvaram / avekSamANAM bahuzo vaidehI dharaNItalam // 44 // Agatya / rAvaNe roSAcchAyAnusAriNaH santo'nvadhAvan // 38 // jalaprapAtarUpANyavANi mukhe yeSAM te / ucchitabAhavaH unnatabAivaH / vikrozantIva vyAkrozanniva // 39 // zrImAn prAptaviSayazoka eva shriiH||40|| nAstIti sArdhazoka ekaanvyH| anRzaMsatA dyaa| yatra yasmAt / gaNazaH sazaH |pry| devayan vyalapan // 11 // vistakA iti svArthe kH| mRgapotakAH mRgazAvAH / AvilaM kaluSam // 42 // supravepitetyAdizekadvayamekAnvayam / tathA matocchvAsAM maJchitA sakhImiva gatocchvAsAH sItAdurdazAdarzanAt prAptanivAsAH nalinyaH zocanti // 30 // samantAdini / ropAta rAvaNaviSayaropAta // 12 // // 38 // jalaprapAtarUpANi jalapravAharUpANyatrANi aNi mukheSu yeSAM te tathoktAH // 39 // 40 // nAsti ArjavaM manovAkAyakarmabhirajijham / anuzaMsatA dyaa| yatra yasmAna // 41 // 42 // supravepitetyAdilokadvayamekaM vAkyam / dharaNItalamavekSamANAM rAmalakSmaNAgamanakAiyeti bhAvaH // 43 // 44 // For Private And Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vAcAmagocaraM duHkham / dharaNItalaM bahuzo'vekSamANAM rAmalakSmaNapratyAzayeti bhAvaH // 43 // 44 // sa iti / viprasRSTaM pilulitaM vizeSakaM tilaka yasyAstAm / " tamAlapatratilakacitrakANi vizeSakam / " ityamaraH / manasvinI dRDhamanaskAma, pativratAmityarthaH // 15 // tata iti / sa tAmAkulakezAntAM vipramRSTavizeSakAm / jahArAtmavinAzAya dazagrIvo manasvinIm // 45 // tatastu sA cAru datI zucismitA vinAkRtA bandhujanena maithilii| apazyatI rAghavalakSmaNAvubhau vivarNavakrA bhymaarpiidditaa||46|| ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe dvipaJcAzaH sargaH // 52 // khamutpatantaM taM dRSTvA maithilI janakAtmajA / duHkhitA paramodinA bhaye mahati vartinI // 1 // roSarodanatAmrAkSI bhImAkSaM rAkSasAdhipam / rudantI karuNaM sItA hriyamANedamabravIt // 2 // na vyapatrapase nIca karmaNA'nena rAvaNa jJAtvA virahitAM yanmAM corayitvA palAyase // 3 // zucismiteti bhUtapUrvAbhiprAyeNa svAbhAvikahasitatvAdA / vivarNavakA babhUveti zeSaH // 16 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAlyAne AraNyakANDavyAkhyAne dvipaJcAzaH sargaH // 52 // atha sItA rAvaNasya cauryavRttyAdikaM bahuzo nindati-khamityAdinA / duHkhitaa| babhUveti zeSaH / paramodvimA kmpitaa| "obijI bhayacalanayoH" ityasmAniSThA / vartinI vartamAnA // 1 // ropavadrodanamapi rktimhetuH||2|| niti / nIceti sambodhanam / na vyapatrapase na labase / virahitAm, rAmalakSmaNAbhyAmiti shessH||3|| vimamaSTavizeSako vizeSakaM tilakam // 45 // tata iti / zucismiteti bhUtapUrvagatyA / bandhujanena zrIrAmeNa vinaakRtaa| vivarNavotpanantaraM babhUveti zeSa pa.atrAladvAravarNanaM decyA vyathAtizayapradarzanArtham // 46 // iti zrImahezvaratISika zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM dvipakSAzaH srgH||52|| atha sItayA kriyamANapAruSya eva to harati smetyAha-vamiti / vartinItyanupyapi nniniraassH||1||2|| anena karmaNA cauyeNetparSaH // 2 // | sa-samaye rAme sadA vatinyapi dAnI paramodinA satI du:khitA'bhUt / thaa| mahati bhaye aparamohimApi padAnI duHkhitA / pahA amena gatyA hatau rAmaviyoge vartata iti tathA / etatpaze NinerAsvana kalpa nIyam // 1 // nIceti karmavizeSaNaM sambuddhayanta ca // 3 // For Private And Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www bath.org Acharya Shri Kalassagarsun Gyarmandir bA-rAma. 1129 // TI.A.kaoNna . tvayaiveti / hatu mAmiti zeSaH / apavAhitaH apniitH| mRgarUpeNa mAyayA mAyArUpamRgeNetyarthaH // 4 // ya iti / purANo vRddha iti vynggyoktiH| ativRddhaM hatvA zUro'hamiti manyasa iti bhAvaH // 5 // paramamiti solluNThanaM vacanam, atiniicmityrthH| tatra hetumAha vizrAvyeti / hi yasmAt svanAmadheyaM vizrAvya ahaM rAvaNosmIti svanAma prakhyApya yuddhanAsmyahaM jiteti vyatirekoktiH / yadvA te paramam avIrya kIvatvaM hi yasmAdyuddhe na jitAsmi // 6 // tvayaiva nUnaM duSTAtman bhIruNA hartumicchatA / mamApavAhitobhartA mRgarUpeNa mAyayA // 4 // yo hi mAmudyatastrAtuM so'pyayaM vinipaatitH| gRdhrarAjaH purANo'sau zvazurasya sakhA mama // 5 // paramaM khalu te vIrya dRzyate rAkSasAdhama / vizrAvya nAmadheyaM hi yuddhe nAsmi jitA tvayA // 6 // IdRzaM garhitaM karma kathaM kRtvA na lajase / striyAzca haraNaM nIca rahite tu parasya ca // 7 // kathayiSyanti lokeSu puruSAH karma kutsitam / sunRzaMsamadharmiSThaM tava shaunnddiirymaaninH||8|| dhik te zauryaM ca sattvaM ca yattvaM kathitavAstadA / kulAkozakaraM loke dhik te cAritramIdRzam // 9 // kiM kartu zakyamevaM hi yajjavenaiva dhAvasi / muhUrtamapi tiSThasva na jIvana pratiyAsyasi // 10 // rahite svaamirhitprdeshe| parasya striyAH haraNarUpamIdRzaM gArhataM ninditaM karma kRtvA kathaM na lajase // 7 // zauNDIryamAninaH tava karma kutsitaM sunRzaMsam adharmiSThaM ca kathayiSyantItyanvayaH // 8 // vigiti / tadA haraNakAle / yacchaurya sattvaM balaM kathitavAnasi taddhika / " udaheyaM / bhujAbhyAM tu medinImambare sthitH|" ityAdi tvduktmntprlpnmityrthH| kulAkozakaraM kulanindAkaram // 9 // yat yadA evaM javeneva dhAvasiSa tadA rAmeNa tvagi kiM kartuM zakyam / tarhi kadA zakyamityata Aha muhUrtamiti / muhUrtamapi muhUrtameva tiSThasva tiSTha tadA jIvan san na pratiyAsyasi / tvayaiveti / mRgarUpeNa pariNatayA mAyayA / mama bhartA apavAditaH anyatra nItaH // 4 // ya iti / purANaH vRddhaH, ata evAsya nipAtaH tava vIryaheturna bhavatIti mAvaH / paramamiti vyaGapoktiH / vizrApya tvadIyaM nAmadheyaM zrAvayitvA yuddhena jitAsmIti yojnaa| TI-yuddha iti saptampantaM padam // 5||5||grhitmiti / IdRzaM parastrIharaNarUpaM karma / rahitena patirahitena kAlena kRtvA karya na lajase // 7 // 8 // dhigiti / kulAkrozakara kulanindAkaram // 9 // kiM kartumiti / bhyen| dhAvasIti yat evaM kartuM zakyaM kim na zakyamityarthaH / zrIrAmabhayena tvayA palAyanaM kriyate tadetanmayA nivArayituM na zakyam, strItvAditi bhaavH| yadvA iha 129 // For Private And Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir mRto bhaviSyasItyarthaH // 10 // uktamupapAdayati-na hIti // 11 // darzanaprAptimAtreNa kathaM jIvitumazakyatvaM tatrAha-na samiti / atha kartavyamupadizatisAdhviti / ardhazlokaH ekAnvayaH / AtmanaH pathyaM hitaM sAdhu kRtvA vicArya / kRtihi nAnArthoM dhAtuvRttikRtoktaH, yathA urasi kRtvA manasi katveti 10 mAM sAdhu samyak ArjavapUrvakaM muJca / / 12 // amocane bAdhakamAha-maditi / tvaM mAM yadi na muJcasi tadA mama patiHmatpradharSaNena matparibhavena ruSTaH san nahi cakSuSpathaM prApya tayoH pArthivaputrayoH / sasainyopi samarthastvaM muhUrtamapi jIvitum // 11 // na tvaM tayoH zarasparza soDhuM zaktaH kathaJcana / vane prajvalitasyeva sparzamagnevihaGgamaH / sAdhu kRtvA''tmanaH pathyaM sAdhu mAM muzca rAvaNa // 12 // matpradharSaNaruSTo hi bhrAtrA saha patirmama / vidhAsyati vinAzAya tvaM mAM yadi na muJcasi // 13 // yena tvaM vyavasAyena balAnmAM hartumicchasi / vyavasAyaH sa te nIca bhaviSyati nirarthakaH // 14 // na hyahaM ta mapazyantI bhartAraM vibudhopamam / utsahe zatruvazagA prANAna dhArayituM ciram // 15 // nanUnaM cAtmanaH zreyaH pathyaM vA samavekSase / mRtyukAle yathA mayoM viparItAni sevate // 16 // mumUrpUNAM hi sarveSAM yatpathyaM tanna rocate / pazyAmyadya hi kaNThe tvAM kAlapAzAvapAzitam // 17 // bhrAtrA saha tvadvinAzAya yatna vidhAsyati // 13 // ahamapi saphalayatno bhaviSyAmItyAzaGkayAha-yeneti / vyavasAyena bhogavyavasAyenetyagrAmyoktiH N14 // nairarthakyamevAhana hIti / idAnI kathaM dhArayasItyatra parihArazciramiti // 15 // kiJca tvamAtmanaH zreyaH priyaM pathyaM hitaM vA na samavekSase na paryAlocayasi / kintu mRtyukAle matyoM yathA viparItAni sevate tathA tvamapi viparItAni sevasa ityrthH|| 16 // tvAM kaNThe kAlapAzAvapAzitaM kAla bhayena dhAvasIti yat evaM kartuM zakyaM kim na zakyam zaktyabhimAnapalAyanayoranyonyavirodhAdityarthaH / muhUrtamapi muhUrtameva tiSThasva yadi zUra iti shessH| 10 // 11 // sAdhviti / Atmanastava padhyaM kurU, sAdhu yatsamIcInamityarthaH / ki tatpadhyamata Aha-sAdhviti / mAM muza tatsAdhutvamityarthaH // 12 // maditi / / vidhAsyati yatnamiti zeSaH // 13 // 14 // vyavasAyanararthakyamevAha-nAhamiti // 15 // na nUnamiti / pathyaM sukhodakam zreyaH, vAsaM laGkArUpaM nivAsaM na nAvekSase ubhayaM tyakumikAsItyarthaH // 16 // TIkA-munarpaNAmiti / kAlapAnAvapAzita padam // 10 // K For Private And Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir cA.rA.bha. pAzena baddhaM pazyAmi // 17 // yatheti / kiJca yana prakAreNa na bibheSi tena prakAreNa mahIruhAna hiraNmayAna sampazyasIti manya iti yojanA ||18||Mttii.aa.st. nadImiti / rudhiroSaiH raktauH saha nivahati pravahatIti tathA / asipatravanam asimayapatrayuktavanamiti narakavizeSasya nAma / pazyasIti varta .. mAnasAmIpye vrtmaannirdeshH||19|| pAradArikasyAsAdhAraNanarakAnubhavaM darzayati-tapteti / taptAni sadyo'miniSTaptAni kAJcanamayAni puSpANi ysyaa| yathA cAsmina bhayasthAne na bibheSi dazAnana / vyaktaM hiraNmayAn hi tvaM saMpazyasi mahIruhAna // 18 // nadI vaitaraNI dhorAM rudhirauSanivAsinIm / asipatravanaM caiva bhImaM pazyasi rAvaNa // 19 // taptakAJcanapuSpA ca vaiDUrya pravaracchadAm / drakSyase zAlmalIM tIkSNAmAyasaiH kaNTakaizcitAm // 20 ||n hi tvamIdRzaM kRtvA tasyAlIka mahAtmanaH / dharituM zakyasi ciraM viSaM pItveva nighRNaH // 21 // baddhastvaM kAlapAzena durnivAraNa rAvaNa |k gato lapsyase zarma bharturmama mhaatmnH||22|| nimeSAntaramAtreNa vinA bhrAtrA mahAvane / rAkSasA nihatA yena sahasrANi caturdaza // 23 // sa kathaM rAghavo vIraH sarvAstrakuzalo blii| na tvAM hanyAccharaistIkSNauriSTabhAryApahAriNam // 24 // stAm |svrnnsy taptatvetIvauSNyaM bhavati / vaiDUryapravarAH vaiDUryamaNizreSThamayA chadAH parNAni yasyAstAm / atrApi tapteti vizeSaNaM bodhyam / zAlmalI | pAradArikAliGgayatvena yamalokotpannA zAlmalIvRkSAkArasthUNAm / drakSyase drakSyasi, AliGgitumiti shessH||20|| bhavatvevaM kAlAntare, sadyo labdhaM hi sukhamityavAha-na hIti / tasya alIkamapriyaM kRtvA / "alIkaM tvapriye'nRte" ityamaraH / dharituM jIvitum // 21 // tvAmAdAya dezAntaraM gmissyaami| tadAna me rAmabhayaM tabAha-baddha iti / bharturiti hetau paJcamI / tasmAddhetoH ka gataH san zarma lapsyase nakvacidapItyarthaH // 22 // kayaM tasya tAdRzI zaktirityatrAha dAbhyAm-nimeSeti / nimeSAntaramAtreNa nimeSAvakAzamAtreNa / pAtrA vinA ekAkinetyarthaH // 23 // 24 // jApati / hiraNmayapakSadarzanaM pratyuci vaitaraNyAdi vAtanAsthAnam / pazyasIti vartamAnasAmIpye laT // 18 // 19 // tapteti / zAlmalI yAtanAvRkSaH // 20 // nahIti / niNastvaM ciraM naM tiSThasItpanSayaH |ttii-aliikm apriyam / dharituM cartum / jIktimiti zeSaH ||21||bddh iti / mama bharturityanantaram aparAdhaM kRtveti zeSaH // 22 // nimeti / bhAcA vinA // 130 // SH For Private And Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org etaccAnyacca vacanaM karuNaM paruSaM ca yathA bhavati tathA vilalApa paridevanamakarot // 25 // sItoktaM sarve pApiSThasya tasya samudraghoSatulyamAsI ||dityAha tatheti / tatheti vAcAmagocaratvoktiH / vilApapUrvaM karuNaM ca yathA tathA bhASiNIM karuNaM yathA tathA viveSTantIM viveSTamAnAm / AgatagAtravepathum utpannazarIrakampAm // 26 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne tripaJcAzaH sargaH // 53 // etaccAnyacca paruSaM vaidehI raavnnaangkgaa| bhayazokasamAviSTA karuNaM vilalApa ha // 25 // tathA bhRzAta bahu caiva bhASiNIM vilApa pUrva karuNaM ca bhAminIm / jahAra pApaH karuNaM viveSTatIM nRpAtmajAmAgatagAtravepathum // 26 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe tripaJcAzaH sargaH // 53 // hriyamANA tu vaidehI kaJcinnAthamapazyatI / dadarza girizRGgasthAna paJca vAnarapuGgavAn // 1 // teSAM madhye vizAlAkSI kauzeyaM kanakaprabham / uttarIyaM varArohA zubhAnyAbharaNAni ca / mumoca yadi rAmAya zaMseyuriti maithilI // 2 // vastramutsRjya tanmadhye nikSiptaM sahabhUSaNam / sambhramAttu dazagrIvastatkarma na sa buddhavAn // 3 // piGgAkSAstAM vizAlAkSI netrairanimiSairiva / vikrozantIM tathA sItAM dadRzurvAnararSabhAH // 4 // Acharya Shri Kailassagarsun Gyanmandir atha sItAyA azokavanikAyAM sthApanamAr3a-hriyamANA tvityAdi / nAthaM rakSakam ||1|| teSAmityAdisArdhazloka ekAnvayaH / uttarIyam uttarIyabhUtaM kauzeyam / AbharaNAni kauzeye baddhA mumocetyarthaH / kimartha mumocetyatrAha - yadi rAmAya zaMseyuriti / yadRcchayA dRSTAya rAmAya svasya rAvaNApaharaNaM kathayeyuriti pratyAzayetyarthaH / " AzaMsAvacane liG " iti liG // 2 // vastramiti / sahabhUSaNaM bhUSaNAntaritaM vastram / utsRjya unmucya / tanmadhye sItayA nikSiptamiti yat tatkarma sambhramAtsItApahArajanitakSobhAt na buddhvaan| yadi buddhaceta gRhNIyAdeveti bhAvaH // 3 // piGgAkSAH vAnarAH, na kevalaM ekAkineti yAvat // 23 - 25 // tatheti / AgatagAtravepathuH bhArAtizayAt // 26 // iti zrImahezvara0 AraNyakANDavyAkhyAyAM tripaJcAzaH sargaH // 53 // dviyamANeni nAthaM rakSakam // 1 // neSAmiti / zaMseyurini pratyAzayeti zeSaH // 2 // vakhamiti / tatkarma bhUSaNakSepaNakarma / sambhramAt sabhayaharaNajanita For Private And Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyarmandir cA.rA.ma.7vAnarAH apitu vAnararSabhAH vAnarazreSThAH / animiSairiva nimeSarahitairiva / tathA vikozantI rAma rAmeti vikozantImityarthaH // 4 // pampA pampoparyA // 131 kAzam / laGkAmabhimukha ityanena etAvatparyantaM raamaashrmdttdRssttigtH| tataH svacchandaM gatavAniti gmyte| ata eva susaMhaS iti vakSyate // 5 // utsaGgena / tyasya ubhytraapynvyH| mRtyu mRtyuhetubhUtAm // 6 // vihAyasA AkAzamArgeNa // 7 // timayo matsyavizeSAH nakAH pAhAH teSAM niketaM vAsa sa ca pampAmatikramya laGkAmAbhimukhaH purIm / jagAma rudatI gRhya vaidehI rAkSasezvaraH // 5 // tAM jahAra susaMhRSTo rAvaNo mRtyumAtmanaH / utsaGgenaiva bhujagI tIkSNadaMSTrAM mahAviSAm // 6 // vanAni saritaH zailAn sarrAsi ca vihAyasA / sa kSipraM samatIyAya zarazvApAdivacyutaH ||7||timinkrniketN tu varuNAlayamakSayam / saritAM zaraNaM gatvA samatIyAya sAgaram // 8 // sambhramAtparivRttormI ruddhamInamahoragaH / vaidehyAM dviyamANAyAM babhUva varuNAlayaH // 9 // antarikSagatA vAcaH sasRjuzcAraNAstadA / etadanto dazagrIva iti siddhAstadA'bruvan // 10 // sa tu sItA viveSTantImalenAdAya raavnnH| praviveza purI laGka rUpiNI mRtyumaatmnH|| 11 // sthAnam / varuNasya AlayaM vAsaHzaraNam / prApya gatA / krameNa sAgaraM samatIyAya // 8 // sambhramAt rAvaNadarzanazobhAt / parivRttormiH ruddmiin| mahoragaH bhissnycaarrhitmtsyspH||9|| antarikSagatAzcAraNAH dazagrIvaH etadantaH etatsItApaharaNAvasAna iti vAcaH sasRjuH ucaarityrthH| anta zarikSagatAH siddhAzca etadanto dazagrIva ityabruvan // 10 // AtmanaH rUpiNI rUpavatI mutyumiti sItAvizeSaNam // 11 // cittakSobhAda atibhAreNa zirasAmadhomukhatayA ca // 3-5 // tAmiti / mRtyu mRtyuhetubhUtAm // 6 // banAnIti / vihAyasA AkAzamArgeNa zimaM samatI| yAyetyanvayaH // 7 // 8 // sambhramAditi / sambamAta akAryajanitakSomAda / parivRttArmiH paricamitomiH // 9 // etadantaH etatsItAharaNaM karma anto'vasAnaM .11 // | tila-susaMdRSTaH mRtyostavenAzAnAt / kecittu-jamdhaM rAmahastAntyuzaramiti saMdaSTaH vinA bokaTa pApaM puSpakSayAmAvena na mRtyussanihitasyAditi tamoguNAkRtasman mAtapi visdazabdavyavahAra tathA niti badanti / teSAmetatsargAnte vakSyamANaM 'babhUva mohAnmuditaH ' ityasataM syAt / tathA ' AtmAnaM buddhivaikanyA kRtakRtyamamanyata' ityuttAsAvetyamasaGgataM syAt // 1 // For Private And Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir saMrUDhAH janAkIrNAH kakSyAH dvAraprakoSThAH tAbhiH bahulaM nibiDam // 12 // tatra antaHpure / zokamohaparAyaNAM zokamohaparatanvAm / nidadhe sthApita vAn / mytripuraadhiptiH| mAyAM mAyAmayIm, AzcaryazaktiyuktAmityarthaH / triyaM svayamprabhAM bile yathA nidadhe tathetyarthaH // 13 // abravIditi / MpizAcI pizAcyAkArAH rAkSasIH yathemAM strI vA pumAnvA asaMmataH ananujJAtaH na pazyati tathA'bravIt / enAmanyo na pazyedityatravIdityarthaH // 14 // sobhigamya purI laGkAM suvibhaktamahApathAm / saMrUDhakakSyAbahulaM svamantaHpuramAvizat // 12 // tatra tAmasitApAnAM zokamohaparAyaNAm / nidadhe rAvaNaH sItAM mayo mAyAmiva striyam // 13 // abravIca dazagrIvaH pizAcI!ra drshnaaH| yathA nemAM pumAna strI vA sItAM pshytysNmtH||14|| muktAmaNisuvarNAni vastrANyAbharaNAni ca / yadya dicchettadevAsyA deyaM macchandato yathA // 15 // yA ca vakSyati vaidehIM vacanaM kiJcidapriyam / ajJAnAdyadi vA jJAnAnna tasyA jIvitaM priyam // 16 // tathokkA rAkSasIstAstu rAkSasendraH pratApavAn / niSkramyAntaHpurAttasmArika kRtyamiti cintayan // 17 // dadarzASTau mahAvIryAna rAkSasAna pizitAzanAn // 18 // sa tAna dRSTvA mahAvIyoM varadAnena mohitaH / uvAcaitAnidaM vAkyaM prazasya blviirytH|| 19 // nAnApraharaNAHkSipramito gacchata stvraaH| janasthAnaM hatasthAnaM bhUtapUrva kharAlayam // 20 // muktati / epA yayadichattattadeyaM yathA manchandataH madicchAnusAreNa yathA mamaM dIyate taddeyamityarthaH // 15 // jIvitaM na priyaM mArayeyamityarthaH // 16 cintayan mahAvIryAn rAkSasAna dadarza apazyat // 17 // 18 // varadAnena brahmavaradAnena / tAnetAnityanvayaH // 19 ||naaneti "AyudhaM tu prhrnnm"| yasya saH tathoktaH // 10 // 11 // saMkaTakakSyAbahulaM saMkaTA bahujanAkIrNAH kakSyAH dvArANi terbahulam // 12 // 13 // asammataH asmadananujJAtaH pumAnyA asmadananujJAtA strI vA yathA cainAM na pazyati tathA rakSateti zeSaH // 14 // macchandataH madanujJAvalAva // 15-18 // varadAnena brahmavaradAnena // 19 // ita tila-mAyAmivAsuroma iti pATaH / anena mAvArupaiyA sItA yA sAmAgateti canitam / mukhapamAtA svani praviSTeti pUrvameva vanitam, ata eva rAvaNasya vahanISA jAsA / mAyAtvAdeva rAvaNasya | tadajJAnam // 13 // For Private And Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bhU. ityamaraH / itasthAnaM zUnyasanivezaM kharAlayaM bhUtapUrva pUrva kharAlayAmityarthaH / "bhUtapaveM caraT" iti nirdeshaatsmaasH||20|| pauruSaM balaM na kevala TI.a kA. nAtibalamityarthaH ||21||paurussvlaashrynne hetumAha-balaM hIti / yat balaM sainyaM nivezitaM taddhatamityanvayaH // 22 // tatra vadhAnAmattam / amapAtA asahanAt // 23 // niryAtayitum avasitum // 24 // tanviti / zarma sukham / upalapsyAmi prApsyAmi // 25 // pravRttirvAtA / rAmaH kiM karotItira tatroSyatAM janasthAne zUnye nihtraakssse| pauruSaM balamAzritya trAsamutsRjya duurtH||21 // balaM hi sumahadyanme janasthAne nivezitam / sadUSaNakharaM yuddhe hataM rAmeNa saaykaiH|| 22 // tatra krodho mamAmAddhairyasyopari vartate / vairaM ca sumahajjAtaM rAmaM prati sudAruNam // 23 // niryAtayitumicchAmi tacca vairamahaM ripoH / nahi lapasyAmyahaM nidrAmahatvA saMyuge ripum // 24 // taM tvidAnImahaM hatvA kharadUSaNaghAtinam / rAma zarmopalappayAmi dhana labdhveva nirdhanaH // 25 ||jnsthaane vasadbhistu bhavadI rAmamAzritA / pravRttirupanetavyA kiM karotIti tttvtH||26|| pramAdAcca gantavyaM sarverapi nishaacraiH| kartavyazca sadA yatno rAghavasya vadhaM prati // 27 // yuSmAkaM ca balajJoha bahuzo raNamUrdhani / atazcAsmin janasthAne mayA yUyaM niyojitaaH||28|| tataH priyaM vAkyamupetya rAkSasA mahArthamaSTAvabhivAdya rAvaNam / vihAya laGka sahitAH pratasthire yato jnsthaanmlkssydrshnaaH||29|| tattvato vArtA matsakAzamupanetavyetyarthaH // 26 // apramAdAditi avadhAnAdityarthaH // 27 // kharAdisthAne asmAbhiH kathaM sthAtuM zakyaM tatrAhayuSmAkaM ceti // 28 // mahAnarthobhidheyo yasya taM mahArtham / priyaM zvApArUpaM vAkyam upetya labdhvA, rAvaNataH stuti prApyetyarthaH / yato yatra janasthAna tadvanamuddizya pratasthire / alakSyadarzanAH vegAtizayena duSprekSasvarUpAH // 29 // sAsthAnaM zUnpasanivezama / barAlaya bhUtapUrva pUrva kharAlayamityarthaH // 20-23 // niryAtayita pratyapakAreNApanetum // 24 // 25 // pravattiH vAtoM // 26-29 // 44 N // 13 // For Private And Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sartha saMgRhya darzayati-tatastviti / upalabhya dRSTvA susamprahRSTaH kAmavikAravAn / parigRhya gRhItvA / rAmeNa vairaM prasajya prApyApi mohAnmudito babhUva / atra triNshclokaaH||30|| iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne catuHpaJcAzaH sargaH // 54 // pUrva svaprabhAvakathanamukhena pralobhanaM kRtavAn / atha bhogopakaraNapradarzanamukhena rAvaNaH sItAM pralobhayati paJcapaJcAze-sandizyetyAdi / buddhivaikuNyAt / tatastu sItAmupalabhya rAvaNaH susamprahRSTaH parigRhya maithilIm / prasajya rAmeNa ca vairamuttamaM babhUva mohAnmuditaHsa rAkSasaH // 30 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe catuHpaJcAzaH sargaH * // 54 // sandizya rAkSasAn ghorAna rAvaNo'STau mahAbalAn / AtmAnaM buddhivaiklavyAtkRtakRtyamamanyata // 1 // sa cintayAno vaidehI kAmabANasamarpitaH / praviveza gRhaM ramyaM sItAM draSTumabhitvaran // 2 // sa pravizya tu tadvezma rAvaNo rAkSasA dhipH| apazyadrAkSasImadhye sItAM zokaparAyaNAm // 3 // azrupUrNamukhIM dInAM zokabhArAbhipIDitAm / vAyu vegairivAkrAntAM majantI nAvamarNave // 4 // mRgayUthaparibhraSTAM mRgI zvabhirivAvRtAm / adhomukhamukhIM sItAmabhyetya ca nishaacrH||5|| tAM tu zokaparAM dInAmavazA rAkSasAdhipaH / sa balAddarzayAmAsa gRhaM devagRhopamam // 6 // buddhidaurbalyAt , akRtabuddhitvAdityarthaH // 3 // samarpitaH pIDita ityrthH| abhitvaran abhitvrmaannH||2|| sa prvishyti| vezma antaHpuram // 3 // azci tyAdizzokatrayamekaM vAkyam / adhomukhamavanataM mukhaM yasyAstAm / "syAdavAGapyadhomukhaH" ityamaraH / zokabhArAbhipIDitAmabhyetya zokaparAM darzayA d mahAprakaraNAthai saMgrahAti-tata iti / upalabhya prApya, gRhItvetyarthaH / parigRhya svagRhe avasthApya / vairaM prasajya prApya / mohAdavivekAnmuditaH prIto bbhuuv| vastutastu rAvaNasya zrIrAmeNa saha vairaM lokadRSTayA anarthavatpratIyamAnamapi sItAharaNadvArA zrIrAmahastAtsvavadhasyeSTatamatvAdrAmeNa vairaM prApya mumuda iti bhaavH||30|| iti zrImahezvaratIrthaviracitAya zrIrAmAyaNatatvadIpikAkhyAyAm AraNyakANDavyAkhyAyAM catuHpakSAzaH sargaH // 54 // sandizyeti / buddhivekavyAt buddhivaparI tyAt // 1-4 // mRgayUtheti / adhomukhamukhIm adhomukhe adha:pradeze mukhaM yasyAstAm / yadvA adhomukhamavagataM mukhaM yasyAstAm / " syAdavAGapyadhomukhaH" ityamaraH // 5 // sa balAdarzayAmAsetyArabhya taptakAJcanatoraNamityantamekaM vAkyam / dAntakarityAgrupalakSaNe tRtIyA / danteH kRteH dAntakaiH / tApanIyaiH *sargazravaNaphalam / skAda--sItApahAramArabhya laGkAyAM sthApanAvadhi | zravaNAdhAkhavihitAjyeSTA devI vinazyati / / " iti / For Private And Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 133 // | www.kobatirth.org mAseti kriyAbhadAdapunaruktiH / avazAM darzanamanicchantIm // 4-6 // gRhaM varNayati dvAbhyAm - hamrmyetyAdi / hayaiH hasvavimAnaiH prAsAdaiH unnatavimAnaizva sambAdhaM niviDam / kAJcanaiH svarNamayaiH tApanIyaiH taptasvarNamayaiH stambhairupalakSitam // 7 // 8 // divyadundubhinirhrAdaM nirhrAdavat / arzamAdyaca / yadvA divyadundubheriva nirhrAdaH zabdo yasya tat, ArohaNakAle dundubhivat dhvanatIti bhAvaH / toraNo bahirdvAram / citram AzvaryabhUtam / "AlelyA dharmamo harmyaprAsAdasambAdhaM strIsahasraniSevitam / nAnApakSigaNairjuSTaM nAnAratnasamanvitam // 7 // kAJcanaistApanIyaizca sphATikai rAjatairapi / vajravaiDUryacitraizca stambhairdRSTimanoharaiH // 8 // divyadundubhinirhrAdaM taptakAJcanatoraNam / sopAnaM kAJcanaM citramAruroha tathA saha // 9 // dAntikA rAjatAzcaiva gavAkSAH priyadarzanAH / hemajAlAvRtAzvAsana tatra prAsAdapaGkayaH // 10 // sudhAmaNivicitrANi bhUmibhAgAni sarvazaH / dazagrIvaH svabhavane prAdarzayata maithilImU // 11 // dIrghikAH puSkariNyazca nAnAvRkSasamanvitAH / rAvaNo darzayAmAsa sItAM zokaparAyaNAm // 12 // darza yitvA tu vaidehyAH kRtsnaM tadbhavanottamam / uvAca vAkyaM pApAtmA sItAM lobhitumicchayA // 13 // Acharya Shri Kailassagarsuri Gyanmandir zvitram" ityamaraH / tayA sahAruroha tAmAdAyArurohetyarthaH // 9 // vakSyamANabhUbhAgadarzanasAdhanAnyAha - dAntikA iti / dAntikAH dantavikRtAH tatra sopAnamArge gavAkSA Asana tadupari hemamayaiH jAlaiH jAlakaiH AvRtAH prAsAdapaGkyazcAsan // 10 // sudhAvalepanena maNibhizva vicitrANi, bhUmibhAgA nIti kIbatvamArSam / prAdarzayata pradarzayAmAsa / tairgavAkSairiti zeSaH // 11 // dIrghikAH vApyaH / puSkaraM jalamAsAmastIti puSkariNyaH / dvitIyAyeM prathamA / " puSkarAdibhyo deze " iti inipratyayaH / zokaparAyaNAmityanena tasyA asahyatvaM dyotyate // 12 // lobhituM lobhayitum / antarbhAvita tapanIyakRtaiH suvarNakRtairityarthaH // 6-9 // dAntikA iti / hemajAlaiH hemamayajAlakaiH // 10 // sudheti / sudhAmaNivicitrANi sudhA cUrNa tajjanakamaNibhiH muktA | maNibhirvicitrANi / bhUmibhAgAni kuTTimapradezAn // 11 // dIrghikAH vApIH / puSkariNyaH puSkariNIH padmayutA ityarthaH // 12 // lobhituM sAmanigrahAbhyAM pralobha For Private And Personal Use Only TI. A.. 055 // 133 // Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir Nyarthoyam // 13 // daza dvAviMzatizcati dvAtriMzatkotyaH teSAM dvAtriMzatkoTirAkSasAnAm |gunniibhuutaanaampi rAkSasAnAM tacchabdena parAmarzaH "atha zabdA nuzAsanaM keSAM zabdAnAm" ityAdau tathA darzanAt // 14 // varjayitveti |baalvRddhaan vinA mmaiksy| puraHsaratIti purassaraM paricArakajAtam ekasahasra / msti||15|| yadidamiti / mama yadidaM rAjatantraM rAjaparikaraH tatsarvaM tvayi pratiSThitaM tvadhInaM mama jIvitaM ca tvadadhInaM tvayi prtisstthitm| tvaM me mama prANaiH / daza rAkSasakoTyazca dvaaviNshtirthaapraaH| teSAM prabhurahaM sIte sarveSAM bhImakarmaNAm // 14 // varjayitvA jarAvRddhAna bAlAMzca rajanIcarAn / sahasramekamekasya mama kAryapurassaram // 15 // yadidaM rAjatantraM me tvayi sarva pratiSThitam / jIvitaM ca vizAlAkSi tvaM me praannairgriiysii||16|| bahUnAM strIsahasrANAMmama yo'sau parigrahaH / tAsAMtvamIzvarA sIte mamabhAryAbhava priye // 17 // sAdhukiM te'nyathA buddhyArocayasva vaco mama |bhjsv mA'bhitaptasya prasAdaM krtumrhsi||185 prANebhyaH garIyasI // 16 // antaHpuracAriNAM strIsahasrANAM madhye yosau mama parigrahaH yA bhAryA ityarthaH / "parigrahaH kalatre syAt" iti zAzvataH / niyata pulliGgaH / jAtyabhiprAyeNekavacanam / tAsAmityA strINAmityabhiprAyeNa striilinggnirdeshH| mama bhAryA satI tAsAmIzvarA svAminI bhava / "stheshbhaaspisaa|| kaso varaca" iti varaca / tataSTAp // 17 // sAdhviti / mama vaco rocayasva maduktaM svIkuru, idaM sAdhu samIcInam, te anyathA buddhyA kim ? rAmaviSayA tima ||13||dsheti / dvAtriMzatkoTisaGkhyA ityarthaH // 14 // sahasramiti / ekasya mukhyasya, teSAM mulyasvetyarthaH / mama kAryapurassaraM kAryasAdhakamekai sahana bhavatIti zeSaH / ekaikasya kAryasAdhanAya ekaikaM sahastraM niyojayAmItyarthaH // 15 // yadidamiti / rAjatantra rAjaparikaraH / pratiSThitaM tvadadhInam / prANaiH pANebhyaH // 16 // antaHpuracAriNInAM khINAM madhye yo mama parigrahaH, yA mama bhAryA ityrthH| parigrahazabdo niyatapuMliGgaH / atrAyaM jAtyekavacane yoso parimaha iti / nirdizya tAsAmiti strIliGgena strINAM nirdezaH / paramArthataH parigrahazabdavAcyAnAM strItvAditi jJeyam / me mama bhAryA satI tAsAmIzvarA svAminI bhvetynvyH| vastutastu-abhavapriye iti chedaH / he mokSapriye ! bhAryetyatra mA Aryeti cchedaH / bhA cidrUpiNI / AryA zreSThA tvaM mama tAsAM ca IzvarA bhaveti yojanA // 17 // sAdhviti / sAdhu hitaM mama vaco rocayasva aGgIkuru, bhaja mAmiti zeSaH / kAmAbhitaptasya mama prasAdaM kartumarhasi / "bhajasva mAmitaptasya" ityapi pAThaH / sa-bAlAn ivAn janAnvarjayitvA dvAtriMzasaMkhyA rAkSaseSu madhye ekakasya kAryadhurassarama kAryakarama ekaikasahavaM tiSThati / etaba rAvaNahamadhye paricArasaMkhyAnam / etadatiriktAca bahavaH zUrAH santi / mato nAzItikoTiyUthaparimityAdivirodhaH // 11 // he priye ! tAsAM yaH erimahaH mUlam aso tvameveti yojanA * parigrahaH svIkAramUlayoH' iti vizvaH // 17 // For Private And Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie bA.rA.bhU. // 13 // buddhirmA bhUdityarthaH / tasmAt mA mAM bhajasva / abhitaptasya kAmAbhitaptasya me prasAdaM kartumarhasi / arhasi kim nAIsItyapi dhvaniH // 18 // ii .A.kI vimA vAmapana rAmAgamanaprasaktirekha nAstItyAzayenAha-parikSipteti / "zataM sahasramayutaM sarvamAnantyavAcakam" iti vacanAt sahasreNa anekarAkSasaiH parikSiptA pari / vRtA iyaM laGkA zatayojanA zatayojanaparimitA, tasmAnneyaM dharSayituM zakyA // 19 // mA bhUtpurasya durdharSatA mama punarvIrya zRNvityAha-na deveSviti / / parikSiptA sahasreNa laDDeyaM zatayojanA / neyaM dharSayituM zakyA senTrairapi surAsuraiH // 19 // na deveSu na yakSeSu na gandharveSu pakSiSu / ahaM pazyAmi lokeSu yo me vIryasamo bhavet // 20 ||raajybhrsstten dInena tApasena gatAyuSA / kiM kariSyasi rAmeNa mAnuSeNAlpatejasA // 21 // bhajasva sIte mAmeva bhartAhaM sadRzastava / yauvanaM hyadhruvaM bhIru rama sveha mayA saha // 22 // darzane mA kRthA buddhiM rAghavasya varAnane / kAsya zaktirihAgantumapi sIte manorathaiH // 23 // me vIrya yaH samo bhavet taM deveSu na pazyAmi, yakSeSu na pazyAmi, gandharveSu na pazyAmi, pakSiSu ca na pazyAmi // 20 ||raajyeti / gatAyuSA alpA yuSetyarthaH // 21 // bhajasveti / iha bhavane // 22 // rAghavasya darzane buddhi mA kRthAH, tadarzanaM ca durlabhamityarthaH / tadeva spaSTayati kAsyeti / vastutastu-kAmAbhitaptasya kAmena tvabhUtyo bhaviSyAmItyevaMrUpeNa manorathenAbhitatasyetyarthaH // 18-20 // rAjyaghaTanetyAdizlokadvayasya vAkpArthaH spssttH|| vastutastu rAjyacaSTena rAjyASTA ripo yasmAttena / dInenatApasenagatAyuSetyantamekaM padam / dInAnAminaH tApasAnAminA, dInenavAsI tApasenaca dInena tApamenA nAtAmmana gataM prApnamAyarekAdazasahacavatsaraparimitaM yena tena / dInajanAnAM tApasAnAca rkssnnaarthmvtiirnnnetyrthH| mAnaSeNa manapyarUpeNAvatIna alpatejasA alpamitareSAM tejo yasmAttena " tameva bhAntamanubhAti sarva tasya bhAsA sarvamidaM vibhAti" iti zruteH / rAmeNa kimetAdRzaM paramapuruSamuddizya kimartha vilApaH kriyate iti bhAvaH / bhajasveti / mA me aveti cchedaH / yauvanaM yauvanazabdena sarvA avasthA lakSyante, tAbhissarvamAyurlakSyate, tathA ca yataH me mama tvatsevA / nukUlaM sarvamAyuradhuvam / bhartA bibharti zuzrUSAdinA svAminamiti bhartA bhRtyH| sadRzaH anuruupH| yatastavAhamanurUpo bhRtyaH ato mA mAM bhajasva bhRtyatve nAGgIkuru, ava rakSa ca / tadarthamiha laGkAyAm / mayA saha rAjyalakSmyA saha / ramasva // 21 // 22 // darzana ityAdilokatrayasya prAtItikArthaH spaSTaH / vastutastu- 134 // varzaneti / yathA vApUrvadaM na zakyate, aneH zikhA prahItuM yathA na zakyate evaM manorayairapi ihalA pratyAgantuM kasya zakti na kasyApi / rAmaM vineti zeSaH / / tathA madAhuparipAlitA tyo yo haret taM na pazyAmi, rAmaM vineti zeSaH / zrIrAmazcedAgantuM zaknuyAt tvAmAhartu ca zaknuyAt ataH sa evAgatya prApspati, tvaM tu] For Private And Personal use only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir atra AgantuM mAnasikavyApAropi na zakyaH, kiM punaH kAyika ityarthaH // 23 // azakyatve dRSTAntamAha-na zakya iti / vimalA nirdhUmAm / / zikhAM jvAlAm // 24 // trayANAmiti / lokAnAmiti nirdhAraNe SaSThI // 25 // tvatpreSyAH tvatparicarikAH, bhaviSyantIti zeSaH / abhiSaketyardhamekaM vAkyam / abhiSekodakena paTTamahiSItvenAbhiSekodakena / kinnA sikkA // 26 // duSkRtamiti / purA pUrvajanmani yahuSkRtaM karmAsti tat na zakyo vAyurAkAze pAzairbaddhaM mahAjavaH / dIpyamAnasya vApyanergrahItuM vimalAM zikhAm // 24 // trayANAmapi lokAnAM na taM pazyAmi shobhne| vikrameNa nayedyastvAM mAhuparipAlitAm // 25 // laGkAyAM sumahadrAjyamidaM tvamanupAlaya / tvatpreSyA madvidhAzcaiva devAzcApi craacraaH| abhiSekodakaklinnA tuSTA ca ramayasva mAm // 26 // duSkRtaM yatpurA karma vanavAsena tadgatam / yazca te sukRto dharmastasyeha phalamApnuhi // 27 // iha mAlyAni sarvANi divyagandhAni maithili / bhUSaNAni ca mukhyAni sevasva ca mayA saha // 28 // puSpakaM nAma suzroNi bhrAturvezravaNasya me / vimAnaM sUryasaGkAzaM tarasA nirjitaM mayA // 29 // vizAlaM ramaNIyaM ca tadvimAnamanuttamam / tatra sIte mayA sAdha vaharasva yathAsukham // 30 // vanavAsena vanavAsaklezena dattaphalatvAt gataM naSTam // 27 // bhUSaNAni ca mukhyAni, sevasva dhArayetyarthaH // 28 // puSpakamityAdi / tarasA balena / vizAlaM vezanayogyam / " veH zAlacchaGkaTacau" ityanena zAlaca prtyyH| asaGkocanyAyAyAvadupavesambhAvanamupavezAhamityarthaH // 29 // 30 // zrIrAma kadA drakSyAmItyutkaNThA mA kurvityarthaH // 23-25 // laGkAyAmityArabhya alaM vIDenetyantazlokAnAM prAtItikArthaH spaSTaH / vastutastu-kuladevatAyai dezya rAvaNaH svAtmAtmIyasamarpaNaM karoti laGkAyAmityAdizlokadvayena / madvidhA ityanena AtmasamarpaNam, laGkAyA rAjyamanupAlayetyanena AtmIyasamarSaNamiti zeyam / sukRtaphalamapi samarpayati-duSkRtamiti / banavAsena vanaM jalam, jalamadhyasthalaGkAdvIpavAsinA, mayeti zeSaH / purA yaduSkRtaM karma, kRtamiti zeSaH / tadgataM naSTam / madiSTadevatAyAstava darzanamAtreNeti zeSaH / purA mayA sakto yo dharmaH tasya phalaM te tubhyaM nivedayAmi / AmuhigRhANetyarthaH // 26 // 27 // iti / mayA samarpitAnIti zeSaH / saha ekadeva // 28 // puSpamityAdizlokadvayamekaM vAkyam / aba puSpake mayA samarpite puSpaka ityarthaH / sAdha sarvasampadbhiriti shessH| For Private And Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sa.55 bA.rA.bhU.jAna bhAjAta na bhAsata // 24 // vadatAAta sAtasaptamA / pidhAya na bhAjati na bhAsataM / / 31 // vadatIti satisaptamI / pighAya AcchAdya // 32 // ivazabdo'vadhAraNe / yadvA asvasthAmiva bhUtAviSTAmivetyarthaH // 33 // almiti| vedahi ! dharmalopakRtena vIDenAlam,brIDA mA bhuudityrthH| kuta ityatrAha-ArSa iti|yo devaniSyandaH devakRtasambandhaH tvAmabhigamiSyati ayaM 135 // sambandhaH ApaH RSiproktaH, na tvadharmya ityrthH| aba nAradaH-"parapUrvAH striyastvanyAH sapta proktAH svayambhuvA / punarbhUstrividhA tAsAM sveriNI tu| vadanaM padmasaGkAzaM vimalaM cArudarzanam / zokAta tu varArohe na bhrAjati varAnane // 31 // evaM vadati tasmin sA vastrAntena varAGganA / pidhAyendunibhaM sItA mukhamazrUNyavartayat // 32 // dhyAyantI tAmivAsvasthAM dInAM cintA hataprabhAm / uvAca vacanaM pApo rAvaNo rAkSasezvaraH // 33 // alaM vIDena vaidehi dharmalopakRtena ca / ASoMyaM daiva nipyando yastvAmabhigamiSyati // 34 // etau pAdau mahAsnigdhau zirobhiH pripiidditau| prasAdaM kuru me kSipraMvazyo dAso'hamasmi te||35|| imAH zUnyA mayAvAcaH zuSmamANena bhaassitaaH| na cApi rAvaNaH kAJcinmUrdhA strI praNameta ha36 / caturvidhA / kanyA vAkSatayonirvA pANigrahaNadUSitA / punarbhUHprathamA proktA punaH saMskArakarmaNA / dezadharmAnapekSya strI gurubhiryA pradIyate / utpannasAhasA nyasma sA dvitIyA prakIyata / mRte bhatari tu prAptA devarAdInapAsya yaa| upagacchetparaM kAmAt sA tRtIyA prakItitA / prAptA dezAinakrItA kSutpi dhApAsAturA ca yA / tavAhamityupagatA sA caturthI prakIrtitA // " iti // 34 // etAviti / taveti zepaH // 35 // imA iti / zuSyamANena anaGgana tapya mAnena mayA / imAH zUnyAH nIcAH vAco bhASitAH / kutaH ? yasmAdrAvaNaH strIM na praNameta na praNamet / adRSTapUrvatvAt svasyApi nIcoktirvismayAvahA viharasva // 29-33 // alaM vIDeneti / vaidehi ! dharmalopakRtena alama, vrIDA mA bhUdityarthaH / kuta iti ceta ! devaniSyandaH devanipAtaH yaH sambandhaH tvAmami gamiSyati so'yaM devaniSyandaH AvayorniSkAraNaH sambandha iti yAvat / ArSaH RSidRSTaH, anAdisiddha iti yAvat / vastutastu-alaM vIDeneti / bhRtyalakSaNa viSaye brIDA nocitetyarthaH / kuto vA dharmalopo bhaavissyti| kutaH ? yaH devaniSyandaH Avayona sampAditadAsadAsyavadbhAvaH ayaM sambandhaH AryaH anAdisiddhA, sa eva tvAmabhigamiSyati ma tu navInaH / ato brIDA mA bhUdityarthaH // 34 // 35 // imA iti / zUnyAH niicaaH| zuSyamANena tapyamAnena / bhASitAHuktAH // 3 // 135 // For Private And Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir jAteti bhAvaH // 36 // evamiti / manyate amanyata ||37|| iti zrIgo0 zrIrAmA0 ratnamekhalAkhyAne AraNyakANDavyAkhyAne paJcapaJcAzaH sargaH // 55 // tathaitacchrutvA paruSaM bhASamANAyAH sItAyAH punarazokavanikAnayanaM SaTpaJcAze sA tathetyAdi / antarato madhye, patitratAyAH parapuruSaM pratyabhimukhatayA bhASaNAyogAt // 1 // dharmasetuH dharmasya seturiva maryAdAsthApakaH ityarthaH / acalaH sthiraH / parijJAtaH prasiddhaH, kathametAdRzakulaM prAptA'ticarediti bhAvaH evamuktvA dazagrIvo maithilIM janakAtmajAm / kRtAntavazamApanno mameyamiti manyate // 37 // ityArSe zrIrAmAyaNe vAlmIkI AdikAvye zrImadAraNyakANDe paJcapaJcAzaH sargaH // 55 // sA tathoktA tu vaidehI nirbhayA zokakarzitA / tRNamantarataH kRtvA rAvaNaM pratyabhASata // 1 // rAjA dazaratho nAma dharmaseturivAcalaH / satyasandhaH parijJAto yasya putraH sa rAghavaH // 2 // rAmo nAm sa dharmAtmA triSu lokeSu vizrutaH / dIrghabAhurvizAlAkSo daivataM hi patirmama // 3 // ikSvAkUNAM kule jAtaH siMhaskandho mahAdyutiH / lakSmaNena saha bhrAtrA yaste prANAn hariSyati // 4 // pratyakSaM yadyahaM tasya tvayA syAM dharSitA balAt / zayitA tvaM hataH saGkhye janasthAne yathA kharaH // 5 // ya ete rAkSasAH proktA ghorarUpA mahAbalAH / rAghave nirviSAH sarve suparNe pannagA yathA // 6 // // 2 // saH dazarathaputraH daivataM sarvalokAnAmiti zeSaH / ya evambhUtaH sa me patiriti yojanA / kathamevambhUtabhartRkA'ticarediti bhAvaH // 3 // ikSvAkUNA miti / tvadvadhArthameva AtrA saha ikSvAkukule'vatIrNa iti bhAvaH / tathAca na me tvatto bhayamiti bhAvaH // 4 // tarhi kathamidAnIM sa tUSNIM sthita ityA zaGkayAha- pratyakSamiti / pratyakSaM yathA tathA yadi dharSitA syAM tadA tvaM hataH san yuddhe zayitA mriyethA ityarthaH // 5 // ya iti / nirviSAH nirvIryA iti miti / manyate amaMsta / atra rasAbhAsaH // 37 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM paJcapaJcAzaH sargaH // 55 // ti / antarataH kRtvA madhye kRtvA, sAkSAtpApAtmaka para puruSasambhASaNadoSaparihArAyeti bhAvaH // 1 // parijJAtaH prasiddhaH / dharmasetuH dharmasya seturiva maryAdA . liSThApakaH // 2-4 // tasya rAmasya // 5-7 // sa0 [tRNamantarataH madhye kRtvA pratyamASatetyarthaH / anena rAvaNasyAmAbhyatvaM yotyate / vAyasAsurazAsanaM tRNanaiva mama patyA kRtam, dazAnana! tavApi dazA tathA syAditi yotayitumiti vA // 1 // For Private And Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir rAkSasapakSa // 6 // tasyeti / vidhamipyanti dhmAsyanti nipAtayipyantItyarthaH / gaGgetyavibhaktikanirdezaH, gaGgAyA Urmaya ityarthaH // 7 // tvaM suraasure|| yadyapyavadhyaH tathApi tasya rAmasya sumahadvairaM kopamutpAdya sthitastvaM jIvan san taccharapAtAnna mokSyasa na mukto bhaviSyasItyarthaH // 8 // saH sa056 tasya jyAvipramuktAste zarAH kAJcanabhUSaNAH / zarIraM vidhamiSyanti gaGgA kUlamivormayaH // 7 // asurairvA surairvA tvaM yadyavadhyo'si rAvaNa / utpAdya sumahadvairaM jIvaMstasya na mokSyase // 8 // sa te jIvitazeSasya rAghavontakaro balI / pazo!pagatasyeva jIvitaM tava durlabham // 9 // yadi pazyet sa rAmastvAM roSadIptena cakSuSA / rakSastvamadya nirdagdho gaccheH sadyaH parAbhavam // 10 // yazcandra nabhaso bhUmau pAtayennAzayeta vaa| sAgaraM zoSayedApi sa sItAM mocayediha ||11||gtaayustvN gatazrIko gatasattvo gatendriyaH / laGkA vaidhavyasaMyuktA tvatkRtena bhaviSyati // 12||n te pApamidaM karma sukhodakai bhaviSyati / yA'haM nItA vinAbhAvaM patipAttviyA vane // 13 // rAghavaH / te jIvitazeSasya antakaraH nAzaM kartuM samarthaH / tasmAt yUpagatasya pazoriva rAmAparAdhinastava jIvitaM durlabham // 9 // yadIti / / harakSaH ! saH rAmaH tvAM ropadIptena cakSupA yadi pazyet tadA tvaM nirdagdhaH san sadyaH parAbhavaM gaccheH, nirdagdhazabdenAtIva pIDitatvamucyate // 1 // nabhasaH AkAzAt pAtayat nAzayeta vA adarzanaM prApayetA sAgaramapi zoSayet / saH sItAM mocayediti kimuta // 11 // tvatkRtena paradArAbhimazanarUpapApena tvam AyurAdihIno bhaviSyasi, laGkA ca vaidhavyasaMyuktA anAthatvayuktA bhaviSyati / "AyurbalaM yazo lakSmIH paradArAbhimarzanAt / sadya eva vina zyanti" iti smRtaH // 12 // na ta iti / yA'haM vane patipArthAt vinAbhAvaM viyoga nItA / tasyAM mayi te idaM pApaM karma sukhodaka na bhaviSyati, varaM krodhamutpAdya tatsannidhiM prAptaH tato jIvanna mokSyase, tasya manuSyatvAditi bhaavH||8|| tadevAha-antama nAzakaraH // 9 // rakSaH iti rAvaNasambodhanam / he rAvaNa ! rAmastvAM roSadIptena cakSuSA yadi pazyeta tadeva nirdagdho bhaveH / tadA na pazyedanirdagdhassana parAbhavaM palAyanaM gaccheH // 10 // 11 // gatAya riti / tvatkRtena tvannAzanimittena / yadvA tvatkRtenAparAdheneti zeSaH // 12 // yAhamityAdi sArdhazlokadvayamekaM vAkyam / yAhaM nItA yadahaM nItA avivakSitaliGga // 136 // For Private And Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandir kintu duHkhodakameva bhaviSyatItyarthaH // 13 // daivatasaMyuktaH daivblsNyuktH| dInastApaso rAmo mAM kiM karipyatIti pUrva rAvaNenoktasya parihAro'yam / V // 14 // sa ta iti / darpa madam / utsekam ullaGyakAryakAritvam / mAtrebhya ityuktirdAdInAM dehaviziSTaguNatvAt // 15 // lokanyAyamAha-yadeti / kAlacodito devakRtaH vinAzo yadA dRzyate sannihito bhavatItyarthaH / tadA kAyeM kRtye pramAdyanti vaiparItyaM prApnuvanti // 16 // uktaM lokanyAyaM prakRte| sa hi daivatasaMyukto mama bhartA mhaadyutiH| nirbhayo vIryamAzritya zUnye vasati daNDake // 14 // sa te darpa balaM vIrya mutsekaM ca tathAvidham / apaneSyati gAtrebhyaHzaravarSeNa saMyuge // 15 // yadA vinAzo bhUtAnAM dRzyate kaalcoditH| tadA kArya pramAdyanti narAH kAlavazaM gtaaH||16||maa pradhRSya sa te kAlaHprApto'yaM rAkSasAdhama Atmano rAkSasAnA ca vadhAyAntaHpurasya ca // 17 // na zakyA yajJamadhyasthA vediHmbhaannddmnndditaa| dvijAtimantrapUtA ca caNDAlenAva marditum // 18 // tathAhaM dharmanityasya dharmapatnI ptivrtaa| tvayA spraSTuM na zakyAsmi rAkSasAdhama pApinA // 19 // yojayati-mAmiti / mAM pradhRSya sthitasya tava / kAlo'pyayameva vartamAna eva, natu ciraayetyrthH| Atmano rAkSasAnAmantaHpurasya ca vadhAya prAptaH // 17 // na zakyetyAdizlokadvayamekAnvayam / yajJo yajJapuruSaH tanmadhyasthA gArhapatyAhavanIyamadhyagatA / vediH aiSTikI mahAvediH / mumbhANDamaNDitA mugAyupa karaNAlaMkRtA / dvijAdimantraiH uddhnnaadimntraiH| pUtA zuddhA yathA caNDAlenAvamardituM pAdenAkramituM na zakyA nAhIM tathAI dharmanityasya yajJasthAnIyasya dharmapatnI pativratA tvayA spraSTuM na zakyA // 18 // 19 // vizeSa hetumAne paryavasAyi etatpadaM tayA hetuneti kecitpUrayanti / yadvA yAhaM tvayA patipArdhAdvinAmAvaM viyoga nItA, tasyA mama bhartA rAmo devatasaMyukto| devAnukUlyavAnityarthaH / devarasaMyukta iti pAThe-devarasaMyuktaH lakSmaNasaMyuktaH / saH kharAdihantA // 13 // 14 // darSa madam utsekamukhaGgaca kAryakAritvam atizaya vAvA / balaM dehazaktim caturaGgabalaM vA // 15 // 16 // mA pradhRSyeti, sthitasyeti zeSaH / sa te kAlaH ayameva vartamAna eva na cirAyatyarthaH // 17 // TIkA-mugmANDa sugAdiyAgopakaraNam / avamardituM spraSTum // 18 // 19 // For Private And Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir cA.rA.ma. // 137 // Jia.6 nityadA ninyam / nityazabdamya sarvakAdiSvapAThepyApoM daaprtyyH| sA prasiddhA / nRNapaNDasthaM jalajanaDAditRNakadantramadhyastham / madgukaM jalakAkam / 20 // nimsaMjJaM nizceSTam / bandha badhAna / khAdayasva bhakSaya ||n vityadhamakaM vAkyam / AnmanaH upakrozamapavAdaM pRthivyAM dAtuM na zakSyAmi // 21 // evamuktveti / tatra tadviSaye kriyAbhedAt punamaithilIzandaprayogaH // 22 / / sItAyA iti / romaharSaNaM krodhAvahatvAdromAJcakaram / bhayasandarzanaM bhayotpAda meM krIDantI rAjahaMsena padmapaNDeSu nitydaa| haMsI sA tRNaSaNDasthaM kathaM pazyeta madagukam // 20 // idaM zarIraM nissaMjJaM bandha vA khAdayasva vA / nedaM zarIraM rakSyaM me jIvitaM vApi rAkSasa // na tu zakSyAmyupakrozaM pRthivyAM dAtu maatmnH||21|| evamuktvA tu vaidehI krodhAt suparuSaM vacaH / rAvaNaM maithilI tatra punanovAca kiJcana // 22 // sItAyA vacanaM zrutvA paruSaM romaharSaNam / pratyuvAca tataHsItA bhayasandarzanaM vcH|| 23 // zRNu maithili madAkyaM mAsAna dvAdaza bhAmini / kAlenAnena nAbhyeSi yadi mAM caaruhaasini||24||ttstvaaN prAtarAzArtha sUdAzchetsyanti lezazaH // 25 // ityuktvA paruSaM vAkyaM rAvaNaH shtruraavnnH|raaksssiishc tataH kruddha idaM vacanamabravIt // 26 // km||23|| zRNvityAdisArdhacoka ekaanvyH| dvAdaza mAsAnityatyantasaMyoge dvitIyA / pratIkSa iti zepaHprAtarAzArtha prAtarbhakSaNArtham / sUdAH pAcakAH13 "sUdA audanikA guNAH" ityamaraH / atra sItAharaNaM caitramAsa ityavagantavyam. saMvatsarAnte rAvaNavadhakaraNAt / tena trIn varSAn paJcavAM rAmaH sthita iti gamyate / hemantavarNanaM tu rAmatapovizeSajJApanAya na zurpaNakhAgamanajJApanAya // 24 // 25 // zatrUn rAvayati kozayatIti zatrarAvaNaH // 26 // kIDantIti / madgukaM jalavAyasam // 20 // upakrozam apavAdam // 21 23 // zRSviti / dvAdazamAsAna, pratIkSa iti zeSaH // 24 // prAtarAzArtha prAtaHkAlAzanArtham / sadAH pAcakAH / vastutastu-he vaidehi ! me vAkya zRgu, tatkim ? dvAdazamAsAna dvAdazamAsaparyantaM pratIkSa iti zeSaH / anena kAlena nAbhyeSi dvAdazamAsaparganna bhRtyAnugrahArthamatra sthAtuM nAGgIkaroSi yadItyarthaH / tatastvAmuddizya prAtarAzArtha prAtaH prAtareva AzArtham AzA sthitagRvAdyadha sUdA. mAmyanti, madAjJayaiveti zeSaH / davi! mI bhUtyatvana nAnAkarASi yAda ahamitaH para jIvitu nmchaami| mAM zarIkSA kAkapatrAdyayaM prayacchatati mamAjJayeva khudAstathA kAraSyantAtiVItton bhAvaH // 25 // zatrUna rAvayAti krozayatIti zatrurAvaNaH // 26 // | sam-mAsAna dvAdaza iti / pamapurANe-" dazamAsAparaM sIte yadi mAna majiSyasi / tadA hanmi " ityetra kathanAna bAdazamAsAnantaryasyApi dAmAsAnantasammavAna virodhaH / yA da mAsI ca tayAM samAhAraH / dazapadArthe mAsapadArthasya buddhacA vivakenAnvayaH / ato dvAdazamAsasampattiriti na virodhaH // 24 // For Private And Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir zIghramiti / vineSyadhvaM vinayadhvam / vyatyayena syAdezaH // 27 // kRtaprAJjalayaH rAvaNavAkyAGgIkAre kRtprkRssttaanlyH||28||crnnotkrsse crnnaapaate| medinIM bhuvam / dArayanniva bhindaniva / pracAlya gatvA utthAya vA tAH provAca // 29 // yuSmAbhiH parivAritA yuSmAbhiH rakSyatAm // 30 // taveti // atyantabhayena prANaviyogo mAbhUditi punaH sAntvairityuktam / / 31 // pratigRhma AdAya // 32 // sarvasminnapi kAle phalAni yeSAM te sarvakALaphalAH taiH| zIghrameva hi rAkSasyo vikRtA ghordrshnaaH|drpmsyaa vineSyadhvaM mAMsazoNitabhojanAH // 27 // vacanAdeva tAstasya sughorA raaksssiignnaaH| kRtAJjalayo bhUtvA maithilI paryavArayan // 28 // sa tAH provAca rAjA tu rAvaNo ghora darzanaH / pracAlya caraNotkarSArayanniva medinIm // 29 // azokavanikAmadhye maithilI nIyatAmiyam / tatreyaM rakSyatAM gUDhaM yuSmAbhiH parivAritA // 30 // tatraivAntarjanairthoraiH punaH sAntvaizca maithilIm / AnayadhvaM vazaM sarvA vanyA gajavadhUmiva // 31 // iti pratisamAdiSTA rAkSasyo rAvaNena taaH| azokavanikA jagmurmethilI pratigRhya tu // 32 // sarvakAmaphalairvRkSairnAnApuSpaphalairvRtAm / sarvakAlamadaizcApi dvijaiH samupasevitAm // 33 // sA tu zoka parItAGgI maithilI jnkaatmjaa| rAkSasIvazamApannA vyAvINAM hariNI ythaa|| 34 // zokena mahatAgrastA maithilI jnkaatmjaa| nazama labhate bhIruH pAzabaddhA mRgI yathA // 35 // evamuttaratrApi jagmuriti pUrveNAnvayaH // 33 // sA sviti / rAkSasItyavibhaktikanirdezaH / rAkSasInAmityarthaH // 34 // labhate alabhata // 35 // zodhamiti / asyAH darpa vinayadhvama vinayata / vastutastu-he rAkSasyaH! mAMsazoNitabhojanAH ghoradarzanAzca yUyaM zIghramavikRtAH avirUSA bhatvA darpa binA / asyAH samIpe iSyadhvaM sevArtha sthAtumicchatetyarthaH / chAdezAbhAvAdirArSaH // 27 // 28 // sa iti / pracAlya utthAya / caraNotkarSaH caraNavAnaH // 29 // 30 // nAmiti paatthH| enAM sItAm / vastutastu-ghorestarjaneH, vineti zeSaH / punaH sAnandhereva vazamAnayadhvam // 31 // 32 // sarvakAmaphalerini pAThaH kAmpanna iti kAmAH abhilaSita padArthAHna eva phalAni yeSAM te tathoktAH / sarvakAlamadaiH srvkaalessvekaakaarmdeH| dvijaiH pakSibhiH // 33 // sAtu zokaparItAkrItyAdIni deNyAH duHkhena pralApavata pratIyamAnAni vAkyAni lokarItimanusmRtyoktAnIti draSTavyAni // 34-35 // For Private And Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir .138 // taba azokavanikAyAm / dAyataM prANavallabham / nanu sItA lakSmyA avatAra iti siddham, vakSyati ca "sItA lakSmI vAna viSNuH" iti / viSNupurANe TI.A.kA. coktam-"rAghavatve'bhavatsItA rukmiNI kRSNajanmani" iti / evambhUtAM sItAM samarasImani janitamUrkhalakSaNaM lakSmaNanaghuddhartumasamarthoM rAvaNaH kathaM sa057 balAtkaroti sma ? vakSyati hi "himavAna mandaro merubailokyaM vA sahAmaraiH / zakyaM bhujAbhyAmuddhartuM na saGghaye bhrtaanujH||" iti / ucyte-vedvtii| na vindate tatra tu zarma maithilI virUpanetrAbhiratIva tarjitA / patiM smarantI dayitaM ca daivataM vicetanA'bhUdayazoka pIDitA // 36 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe SaTpaJcAzaH sargaH // 56 // rAkSasaM mRgarUpeNa carantaM kAmarUpiNam / nihatya rAmo mArIcaM tUrNa pathi nivartate // 1 // tasya saMtvaramANasya draSTakAmasya maithilIm / krUrasvano'tha gomAyurvinanAdAsya pRSThataH // 2 // rUpapUrvajanmani devI tathA sngklpitvtii| uktaM dhuttarakANDe-"yasmAttu dharSitA cAhaM tvayA pApAtmanA vane / tasmAttava vadhArthaM vai utpatsye'haM mhiitle||" iti / devakAryanirvAhAya svayameva svadharSaNamaGgIcakAra, prajAyAM kUpapatitAyAM yathA mAtA svayaM tadupari patati vAtsalyAtizayena tathA rAvaNavandIkRta devasvIrakSaNAya svayaM tatra svagamanamanumatavatI / vakSyati sundarakANDe-" nApahartumahaM zakyA tasya rAmasya dhImataH / vidhistava vadhArthAya vihito nAtra |sNshyH||" iti / tarhi sItA pralApAdikaM kimarthaM kRtavatIti cet zRNu, pativirahe pativratayaivaM vartitavyamiti lokahitapravartanAya prlaapaadikmkroditi| // 36 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne SaTpaJcAzaH sargaH // 56 // . lA evamiyatA granthasandarbheNa sItAharaNavRttAntamupavarNya atha rAmasya mRgAnusaraNakathAzeSa darzayitumArabhate-rAkSasamityAdi / nivartate nyavartata // 1 // // tasyeti / draSTukAmasya tadarthe satvaramANasyeti sambandhaH / gomAyuH kroSTA / ekasya gomAyoH pRSThataH krUrasvarakaraNaM dunimittamiti bhAvaH // 2 // 36 // iti zrImahezvaratIrthaviracitAya zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDamyAkhyAyAM SaTpaJcAzaH srgH||56|| atha kaviH rAmavRttAntamAha-rAkSasamiti // 1 // 18 // tasyeti saptamyarthe SaSThI / asya rAmasya / gomAyuH zivA // 2 // 3 // *sargazravaNaphalam / skAnde-" sItArAvaNasaMvAdaM rAkSasInAM ca tarjanam / sItApratyuktikathanaM ye zRNvanti narottamAH / vidhUtapApAste yAnti brahmalokaM sanAtanam // " iti / For Private And Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bhayaGkaratvena romhrssnnmityucyte| pUrvameva mArIcasvareNa parizaGkitaH sAtazaGkaHsa rAmaH tasya gomAyoH svaram AjJAya zrutvA cintyaamaas||3|| cintA mevAha-azubhamityAdinA / gomAyuH yathA yena prakAreNa vAzyate zabdAyate tena prakAreNAzubhaM manye / apiH sambhAvanAyAm // 4 // mArIcenetyAdizlokadvaya mekAnvayam / mRgarUpeNa mArIcena mAmaka madIyaM svaraM vijJAya mAmakaM svaram Alambya anumRty| vikuSTaM hA sIte lakSmaNetyAhvAnenoDoSitaM svaram,lakSmaNaH sa tasya svaramAjJAya dAruNa romaharSaNam / cintayAmAsa gomAyoH svareNa prishngkitH||3|| azubhaMvata manye'haM gomAyurvAzyate yathA / svasti syAdapi vaidehyA rAkSasairbhakSaNaM vinA ||4||maariicen tu vijJAya svaramAlambya mAma kam / vikRSTaM mRgarUpeNa lakSmaNaH zRNuyAdyadi // 5 // sa saumitriH svaraM zrutvA tAM ca hitvA ca maithilIm / tayaiva prahitaH kSipraM matsakAzamihaipyati // 6 // rAkSasaiH sahitanaM sItAyA Ipsito vdhH| kAJcanazca mRgo bhUtvA vyapa nIyAzramAttu mAm // 7 // dUraM nItvA tu maariicoraakssso'bhuucchraahtH|haalkssmnn hato'smIti yadAkyaM vyAjahAra ca // 8 // apisvasti bhavettAbhyAM rahitAbhyAM mhaavne| janasthAnanimittaM hi kRtavairo'smi raaksssaiH||9|| zRNuyAdyadi tadA sa saumitrimikaM svaraM zrutvA taM svaraM zrutavatyA tayA sItayA ca preSitaH san iha deze matsakAzaM matsamIpama eSyati ||5||6||raaksss rityAdizlokadvayamekAnvayam / yadyasmAnmArIcaH kAJcanaH mRgo bhUtvA mAmAzramAvyapanIya dUraM nItvA mayA hataH san rAkSaso'bhUt lakSmaNa hato'smIti vAkyaM vyAjahAra ca tasmAtvacitsAhitai rAkSasaiH sItAyA vadhaH iipsitH| nUnam // 7 // 8 // janasthAnanimittaM janasthAnavAsanimittena / nimittakAraNa yathA bhAvyazubhaM tathA vAzata ityarthaH / vaidehyA vaideo / rAkSasairbhakSaNaM vinA tatkartRkabhakSaNAbhAvarUpaM svasti syAdityarthaH / apiH kAmapravedane // 5 // mArIcene tyAdi zlokadvayamekaM vAkyam / mArIcaH mAmakaM svaramAlakSya avadhArya, tenAvadhAraNena anukRtaM vijJAya mArIcenAnukRSTaM sIte lakSmaNeti cAhAnena udghoSitaM / svaraM lakSmaNaH zRNuyAdyadi zrutvA tayaiva prahita. kSiprAmaheSyatIti sambandhaH // 5 // 6||raaksssrityaadishlokdvymekN vAkyama / yadyasmAnmArIcaH kAJcanamRgo bhUtvA / mAmAzramAyapanIya AkRSya dUraM nItvA hA lakSmaNa hatosmIti vAkyaM vyAjahAra / yasmAccharAhataH zareNa hatassana rAkSaso'bhUta tasmAta sahitaiH kutracinmilitaH rAkSasanUnaM sItAyA badha ipsita ityanvayaH // 7 // 8 // apIti / rahitAmiyA niyuktAbhyAna // 9 // 10 // For Private And Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyanmandir www.kobatirth.org vA.rA.ma. TI.A. hetUnAM srvaasaamissttiH||9|| nimittAnItyAdizlokadvayamekAnvayam / gomAyuniHsvanaM zrutvA mRgarUpeNa rakSasA''tmanaH apanayanAta aashrmaadpkrss| MNAcca parizaGkitaH san janasthAnam AjagAma // 10 // 11 // savyaM kRtvA apradakSiNaM kRtvA AseduH // 12 // tvaritaHmAnasikatvarAsAhitaH / javena kAyikatvarayA // 13 // sItAM lakSmaNaM ca cintayannavAjagAma / tata ityarghamekaM vAkyam // 14 // tato darzanAnantaram / avidUre samIpe samIyAya snggtH|| nimittAni ca ghorANi dRzyante'dya bahUni ca / ityevaM cintayan rAmaH zrutvA gomAyuniHsvanam // 10 // [nivarta mAnastvarito jgaamaashrmmaatmvaan| ] AtmanazcApanayanAnmRgarUpeNa rakSasA / AjagAma janasthAnaM rAghavaH prishngkitH||11|| taM dInamanaso diinmaasedurmugpkssinnH| savyaM kRtvA mahAtmAnaM ghorAMzca sasRjuHsvarAn // 12 // tAni dRSTvA nimittAni mahAghorANi raaghvH|nyvrttaath tvarito jvenaashrmmaatmnH|| 13 // sa tu sItAM varArohAM lakSmaNaM ca mhaablm|aajgaam janasthAnaM cintayanneva raaghvH|| tato lakSmaNamAyAntaM dadarza vigataprabham // 14 // tato'vidUre rAmeNa samIyAya sa lkssmnnH| viSaNNaH suviSaNNena duHkhito duHkhabhAginA // 15 // saJjagaheM'tha taM bhrAtA jyeSTho lakSmaNamAgatam / vihAya sItAM vijane vane rAkSasasevite // 16 // gRhItvA ca kara savyaM lakSmaNaM rghunndnH| uvAca madhurodarkamidaM paruSamAtimat // 17 // duHkhabhAginatyatra "saMpRca-" ityAdisUtreNa pinuNa pratyayaH // 15 // saJjagaI iti / vijane svajanarahite ||16||gRhiitveti / savyaM karaM gRhItvA lakSmaNa muvAca / kathaM, paruSam atha madhurodaka madhurottaram / Artimat Artiyuktam / sarvamidaM kriyAvizeSaNam / aho ityAdi paruSam, lakSmaNetyAdi madhuram // 17 // apanayanAdapasAraNAt parizaGkita iti sambandhaH // 11 // savyaM kRtvA apradakSiNaM kRtvA // 12 // tvaritaH mAnasikatvarASuktaH / javena zarIrajana Anmu AtmanaH AzramaM pratinyavartateti sambandhaH // 13 // sItAM lakSmaNaM ca, draSTumiti zeSaH // 14 // samIyAya saGgato'bhUt // 15 // bane sItAM vihAyA gataM lakSmaNaM sanagaI iti sambandhaH // 16 // tamevArtha prapaJcayati-gRhItvetyAdi / madhurodakaM sAntvottarabhAgaM paruSamAtimat AdI par3apam aho lakSmaNe 63 For Private And Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir te tvayA ityuvaacetynvyH||18|| neti / kenApi hetunA vinaSTA vA rAkSasaikSitA vA // 19 // uktArthe hetumAha-azubhAnatyidhaina / bhUyiSThaM bahulaM yathA tathA // 20 // apIti / apiH prazne / sAmagryam akSatatvaM kSemamiti yAvat / he lakSmaNeti sambandhaH ||21||saamgrypraaptisNshye kAraNamAha-yatheti / aho lakSmaNa gA te kRtaM yastvaM vihAyatAm / satiAmihAgataHsaumya kaccit svasti bhavediha // 18||n me'sti saMzayo vIra sarvathA jnkaatmjaa| vinaSTA bhakSitA vApi rAkSasairvanacAribhiH // 19 // azubhAnyeva bhUyiSThaM yathA prAdurbhavanti me // 20 // api lakSmaNa sItAyAH sAmagryaM praapnuyaavhe| jIvantyAH puruSavyAghra sutAyA janakasya vai||21|| yathA vai mRgasaGghAzca gomAyuzcaiva bhairavam / vAzyante zakunAzcApi pradIptAmabhito dizam // 22 // api svasti bhavettasyA rAjaputryA mahAbala // 23 // idaM hi rakSo mRgasannikAzaM pralobhya mAM dUramanuprayAntam / hataM kathaJcinmahatA zrameNa sa rAkSaso'bhUnmriyamANa eva // 24 // pradIptAM dizaM sUryAdhiSThitA tatpArzvadvayadizau ca pradIptA tAmabhimukhaM vAzyante nadanti / tena vAyasAdipakSiNAM zRgAlAdInAM kRSNasArAdimRgANAM ca / / sUryAdhiSTitadizi kUjanaM duHkhasUcakamityuktam // 22 // cintAtizayena punarapyAha-api svastIti / ardhamekAnvayam // 23 // lakSmaNAya darzayatiidamiti / mRgasannikAzaM pUrva mRgavadbhAtam / idaM rakSaH mahatA zrameNa upalakSitaM mAM pralobhya kathaMciddhatam / kathaMcidityanena ciraM lkssyvdhaapraaptiotyte| mRgatvaM kuto gatamityatrAha-sa iti / saH mriyamANaH san rAkSasa evAbhUdityarthaH // 24 // tyAdiparuSam api lakSmaNetyAdi madhuram / yadvA zabdato mAdhuryottaram / arthataH paruSam / idaM vakSyamANam / Artavata ArtAhamuvAca // 17-20 // apIti / sAmanyaM, kSemam anapaharaNarUpam // 21 // sAmagyAvAptisaMzaye kAraNamAha-yatheti, sArdhazlokamekaM vAkyam / pradIptAmamito dizam-sUryAdhiSThitA dika pradIptA to dizam abhimukhaM vAzyante nadanti, ataH rAjaputryAH svasti bhavedapi kimiti sambandhaH // 22 // idamiti / mRgasannikAzaM rakSaH kathaM jAtamata Aha-rAkSaso'bhUndriyamANa sa0-kathanit mahatA zrameNeti lokAnukaraNam // 24 // For Private And Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie ga.rA.. nimittAntareNApi sItAhAnimanuminoni-manazceti / iha sItAviyogaviSaye / aprahRSTaM vikAraM sphuraNam / nAstIti, Azrama iti zeSaH // 25 // TI.A.kAM iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne saptapaJcAzaH sargaH // 57 // atha sItAprAptisandehakRtazokasa.58 pralApo'STapaJcAze-sa dRSTvetyAdi / zUnye vane vaidehIM vinA AgataM vaidehI visRjyAgataM lakSmaNaM paryapRcchata paryapRcchat // 1 // praznasvarUpamAha manazca me dInamihAprahRSTaM cakSuzca savyaM kurute vikAram / asaMzayaM lakSmaNa nAsti sItA hRtA mRtA vA payi vartate vA // 25 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe saptapaJcAzaH sargaH / / 57 // sa dRSTvA lakSmaNaM dInaM zUnye dazarathAtmajaH / paryaSTacchata dharmAtmA vaidehImAgataM vinA ||1||prsthitN daNDakAraNya yA mAmanujagAma ha / ka sA lakSmaNa vaidehI yAM hitvA tvamihAgataH // 2 // rAjyabhraSTasya dInasya daNDakAna pari dhAvataH / ka sA duHkhasahAyA me vaidehI tanumadhyamA // 3 // yAM vinA notsahe vIra muhUrtamapi jIvitum / ka sA prANa sahAyA me sItA surasutopamA // 4 // patitvamamurANAM vA ethivyAzcApi lakSmaNa / tAM vinA tapanIyAbhA neccheyaM janakAtmajAm // 5 // kaccijjIvati vaidehI prANaiH priyatarA mama / kaccitpravAjUnaM saumya na me mithyA bhaviSyati // 6 // sItAnimittaM saumitra mRte mayi gate tvayi / kaccit sakAmA sukhitA kaikeyI sA bhaviSyati // 7 // pasthitamityAdinA / daNDakAraNyaM prati prasthitam // 2 // duHkhasahAyA samAnaduHkhetyarthaH // 3 // surasutA surastrI // 4 // tapanIyaM svarNam / icche| Myam icchAmi // 5 // prANaiH prANebhyaH / pravAjanaM caturdazavarSavanavAsaH / mithyA asatyaM na bhaviSyatIti kaJcit / caturdazavarSasamAptAveva sItAviyogajaM| jIvaviyogaM kiM praapmyaamiityrthH||6|| sItAnimittama sItAvinAzanimittam / tvayi gate, ayodhyAmiti zeSaH / sakAmetyanena rAmasma hRdaye kaikeyI svara eveti // 23 // 24 // iti zrImahezvaratIyaviracitAryA zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM saptapacAzaH sargaH // 57 // ma iti / zUnye vijane deze videhIM vinAgataM lakSmaNa paryapRcchaditi smbndhH||1-1|| prANasahAyA yA prANAnAM sahAyA to vinA prANA asahAyAH karya tiSThantItyarthaH // 4 // 5 // kaciditi // 14 // prANaH prANebhyaH / pravAjanaM caturdazavarSavanavAsavratadhAraNaM mithyA vitartha bhaviSyati na kazcit vanavAsaM yathoktaM na samApapiSyAmi kaciva, sItApAye asamApta evaM vanavAse mamApAyo bhvissytiityrthH||6||siitaanimittmiti / sItAnimittaM sItAvinAzanimittam / tvayi gate, ayodhyAmiti zeSaH // 7 // For Private And Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie 9 vinAzArthameva vanaM preSitavatIti sadA vartate / tadidAnI suptapramattakupitAnAM bhAvajJAnaM dRSTamiti nyAyena vyaktIkRtam // 7 // tapasvinI zocyA // 8 // vRttA paretA / suvRttA svAcArA // 9 // prahasitA prahasitamukhI // 10 // yadi jIvati tadA brUhi vada / vaidehI jIvati vA na vaa| na vetyasya vivaraNa pavayIti / pramatte anavahite // 11 // duHkhaM pazyatIti duHkhadarzinI sA na bhavatItyaduHkhadarzinI / zocati azocat / vanavAsa iti zeSaH / durmanAH saputrarAjyAM siddhArthI mRtaputrA tpsvinii| upasthAsyati kausalyA kaccit saumya na kekayIm // 8 // yadi jIvati vaidehI gamiSyAmyAzramaM punH| suvRttA yadi vRttA sA prANAMstyakSyAmi lakSmaNa // 9 // yadi mAmAzramagataM vaidehI nAbhibhASate / punaH prahasitA sItA vinaziSyAmi lakSmaNa // 10 // brUhi lakSmaNa vaidehI yadi jIvati vA na vaa| tvayi pramatte rakSobhibhakSitA vA tapasvinI // 11 // sukumArI ca bAlA ca nityaM caaduHkhdrshinii| madviyogena vaidehI vyaktaM zocati durmanAH // 12 // sarvathA rakSasA tena jihmena sudurAtmanA / vadatA lakSmaNetyuccaistavApi janitaM bhayam // 13 // zrutastu zaGke vaidehyA sa svaraH sadRzo mm| trastayA preSitastvaM ca draSTuM mAM zIghramAgataH // 14 // sarvathA tu kRtaM kaSTaM sItAmutsRjatA vane / pratikartu nRzaMsAnAM rakSasAM dattamantaram // 15 // duHkhitAH kharaghAtena rAkSasAH pizitAzanAH / taiH sItA nihatA ghoraibhaviSyati na saMzayaH // 16 // cintAkuleti yAvat // 12 // jihmena kapaTena / tavApi atizUrasyApi // 13 // mama svareNa yasmAdAgataH tasmAt saH svaro vaidedyA zrutaHtrastayA / tayA tvaM preSitazceti zaGka iti yojanA // 14 // kaSTamevAha-pratIti / pratika matkRtApakArasya pratyapakAraM kartum / antaram avakAzo dattaH // 15 // pratIkAramevAha-duHkhitA iti / pizitAzanatvaM nihanane hetuH // 16 // saputreti / saumyena vinayena // 8 // suvRttA sabuttA sItA vRttA mRtA yadItyarthaH // 9 // yadIti / prahasitA prakRSTaM sundaraM hasitaM yasyAH sA // 10 // pramatte anu citakAriNi // 11 // 12 // tavApi zUrasthApi // 13 // svarazca sadRzo mameti / mama svareNeti zeSaH / ata eva vastayeti // 14 // pratikartu matkunApakArasya 99999 For Private And Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagasun Gyarmandie vA rA.ma. TI.A.kA aho'sminniti sndhiraassH| IdRzaM vyasanamajanaM prAptavyamiti zaGke // 17 // varArohAmiti cintAhetusaundaryAtizayoktiH // 18 // vigarhamANa ityAdizlokadvayamekAnvayam / vakSyamANAnekasargArthasaGghaharUpam / zramAt bahudUraghAvanAt / pratizrayaM svAzramapradezam / zUnyaM sItArahitaM pratizraya mityanuSajyate / anantaraM svAzramaM saMpravigAha pravizya tamapi zUnyaM samIkSyati zepaH / tadanu sItAyAH kAMzcidvihAradezAnanusRtya vicitya tAnapi aho'smin vyasane manaH sarvathA zatrusUdana / kiMnvidAnI kariSyAmi zaGke prAptavyamIdRzam // 17 // iti sItA varArohAM cintayanneva raaghvH| AjagAma janasthAnaM tvarayA sahalakSmaNaH // 18 // vigarhamANo'nujamArtarUpaM kSudhA zramAccaiva pipAsayA c| viniHzvasana zuSkamukho vivarNaH pratizrayaM prApya samIkSya zUnyam // 19 // svamAzrama sampravigAhya vIro vihAradezAnanusRtya kAMzcit / etattadityeva nivAsabhUmau prahRSTaromA vyathito babhUva // 20 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye aSTapaJcAzaH srgH||58|| athAzramAdupAvRttamantarA rghunndnH| paripapraccha saumitri rAmo duHkhArditaM punH||1|| tamuvAca kimarthaM tvamAgato'pAsya maithilIm / yadA sA tava vizvAsAdane virahitA mayA // 2 // zUnyAn samIkSya tatratyanivAsabhUmau kriiddaasthaane| tadetaditi / tAdRzametAdRzamiti vihAravizeSa smRtvA praSTaromA san zokena vyathito babhUva / // 19 // 20 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe rabamekhalAkhyAne AraNyakANDavyAkhyAne aSTapaJcAzaH sargaH // 58 // evaM saGgraheNokamartha punarvistareNa vaktumupakramate-athetyAdi / antarA madhyemArgam / duHkhAditamiti kriyAvizeSaNam |maariicvdhsthaanaat svAzrama gacchan madhye pprcchetyrthH||1||tmiti / taM saumitrimuvAca / tatra praznaprakAramAha-kimarthamiti / yadA tu tvayA rakSitAyAH kA hAniriti vizvAsAt / pratyapakAraM kartu rakSasAmantaramavakAzaH dattaH // 15-18 // vigarhamANo'nujamityAdizlokadvayana vakSyamANasargasya sAhaH / prativayamAzramam / etttditi| patasadASayonivAsasthAnamityeva vyathito babhUva // 19 // 20 // iti zrImahezvaratIyaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAmaSTa / pacAzaH sargaH // 58 // atha vistareNa mArgamadhyakRto kathAmAha-ayeti / upAvRttaM sItAvacanAtsvasamIpaM prAptam / antarA madhyemArgam // 1 // prssttvyvktvyyo| pradRSyaM tAvadAha kimarthamiti / yadA yasmAt sA sItA tava vizvAsAta tvayA rakSitAyAssItAyAH kA hAniriti vizvAsAdityarthaH / mayA virahitA kRtA tadA BAMLA|14 // For Private And Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir K mayA virahitA kRtA tadA tAmapAsya vihAya kimrthmaagtH||2|| ubAcetyuktArthamAha-dRSTveti / tvAM dRSTvA pApaM sItAniSTarUpaM zaGkamAnam, me mama / / manaH vyathitamiti yat tatsatyam // 3 // etacca kathaM nizcIyata ityatrAha-sphurata iti / bAhuH savya ityanupajyate / hRdayaM vakSomadhyam // 4 // bhUyo / duHkhena baDutaraduHkhena / samAviSTaH pUrva sItAvacanAhu-khAkAntaH samprati rAmeNa tvayA akRtyaM kRtamityucyamAnatvAt bhUyoduHkhasamAviSTatvam // 5 // dRSTvaivAbhyAgataM tvAM me maithilI tyajya lakSmaNa / zaGkamAnaM mahatpApaM yatsatyaM vyathitaM manaH // 3 // sphurate nayanaM savyaM bAhuzca hRdayaM ca me / dRSTvA lakSmaNa dUre tvAM sItAvirahitaM pthi||4|| evamuktastu saumitrilakSmaNaH zubha / lakSaNaH / bhUyo duHkhasamAviSTo duHkhitaM rAmamabravIt // 5 // na svayaM kAmakAreNa to tyaktvAhamihAgataH / pracodita styaivoy'stvtskaashmihaagtH||6||aaryennev parAkruSTaM hA sIte lakSmaNeti ca / paritrAhIti yadAkyaM maithilyA stacchrutiM gatam // 7 // sA tamArtasvaraM zrutvA tava snehena maithilii| gaccha gaccheti mAmAha rudantI bhayavihvalA // 8 // pracodyamAnena mayA gaccheti bhushstyaa| pratyuktA maithilI vAkyamidaM tvatpratyayAnvitam // 9 // kAmakAreNa svecchAkaraNena / svayamityasya vivaraNamidam / uauH vacobhiAratyarthasiddham // 6 // AryeNeti / hA sIte lakSmaNati paritrAhIti ca yad | vAkyam AryeNeva bhavateva kenacitparAkuSTam AhvAnapuraHsaraM ghoSitaM tat maithilyA zrutiM gatam // 7 // tava nehena tvayi behena // 8 // tvatpratyayAnvitaM tAmapAsya vihAya kimarthamAgata iti sambandhaH // 2 // vaktavyamAha-dRSTreti / he lakSmaNa ! maithilI tyajya abhyAgataM tvAM dRSTvA / mahatpApaM sItApaharaNarUpaM zaGkamAnaM rAkSasAH sItAmapaddatavanta iti zaGkhAgrastamityarthaH / me mano vyathitamiti yat tatsatyamiti yojanA / yadvA tvAM dRSTvA yanmahatpArSa sItApaharaNabhakSaNAdirUpaM zaGka mAnaM mano vyathitaM tatpApaM satyamevetyanvayaH // 3 // nanu madAgamanamAtreNa kutaH pApazaGkA ! tabAha sphurata iti / savyaM vAmam // 4 // evamiti / bhUya iti / pUrva sItA vacanAdukhAkrAntaH idAnImakRtyaM kRtamityetadUparAmavacanAyoduHkhasamAviSTa ityrthH||5|| neti / kAmakAreNa svecchayA, uauravAcyeAkyairiti zeSaH // 6 // tathA pracodane kAraNamAha-AryeNeti / atra cakAro bhitrakramaH hA sIte lakSmaNeti paritrAhIti ca yadvAkyam AryeNa tvayA parAkuTabhivAtyantamudghoSitamiva, tanu madhilyAH zruti gatamini sambandhaH // 7 // 8 // pracodyamAneneti / tvatpratyayaH durAdharSatvadainyarAhityaviSayaM prAmANikaM jJAnaM tenAnvitaM vAkyaM mayA maithilI pratyukteti sa-kAmakAreNa svecyA mahaM tAM tyaktvA raha nAgataH, kintu tathA sItayA uauH pracoditaH baha vatsakAzamAgataH / pralApakAla iti trivAramahamityuktiH divAramihoktiba sambhavataH trivAraM kAmakaraNa neti bakuM vihamityuktiH "jahihi jahAhi jahIhi rAmabhAryAm // " itivat // 9 // For Private And Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 1.rA.bha. 14 // TI.A.kA. sa059 tvayi pratyayaH durAdharSatvadainyarAhityaviSayo vizvAsaH tenAnvitam / idaM vakSyamANalakSaNaM vAkyaM maithilI pratyuktA // 9 // nirvRtA sukhitA bhava / nAstyetat rAmavAkyatvena yacchaGkitam etat rAmavAkyaM na bhavati // 10 // rAmavacanatve'nupapattimAha-vigarhitamiti / vihitaM dainyAvahatvAt mahAkulaprasUtasya ninditam / nIcam ApatkAle strIsamAhvAnasya kSudrakRtatvAt kutsitaM vacanaM kathamabhidhAsyati yastridazAnapi trAyet kathaM saH na tatpazyAmyahaM rakSo yadasya bhayamAvahet / nirvRtA bhava nAstyetatkenApyevamudAhRtam // 10 // vigarhitaM ca nIcaM ca kathamAryo'bhidhAsyati / trAhIti vacanaM sIte yastrAyetridazAnapi // 11 // kinnimittaM tu kenApi bhrAturAlambya me svaram / rAkSaseneritaM vAkyaM trAhi trAhIti zobhane // 12 // visvaraM vyAhRtaM vAkyaM lakSmaNa trAhi mAmiti / na bhavatyA vyathA kAryA kunArIjanasevitA // 13 // alaM vailavyamAlambya svasthA bhava nirutsukaa| na so'sti triSu lokeSu pumAnvai rAghavaM raNe / jAto vA jAyamAno vA saMyuge yaH parAjayet // 14 // na jayyo rAghavo yuddhe devaiH zakrapurogamaiH // 15 // evamuktA tu vaidehI primohitcetnaa| uvAcAzrUNi muJcantI dAruNaM mAmidaM vacaH // 16 // bhAvo mayi tavAtyarthaM pApa eva niveshitH| vinaSTe bhrAtari prAptuM na ca tvaM mAmavApsyasi // 17 // sIte bAhIti vacanamabhidhAsyati // 11 // kiM nimittaM kimapi prayojanamuddizya kenApi durjanena rAkSasena me bhAtuH svaraM svarasadRzaM svaram Alambya avalambya trAhi trAhIti vAkyam Iritam uktam / zobhane iti sItAsambodhanam // 12 // visvaramiti svaraprakAravizeSazodhane'pi naayN| rAmasvara ityarthaH // 13 // alamityAdisArdhazcoka ekAnvayaH / vaivyaM viklavatvam / "vikSo vihvalastathA" iti halAyudhaH / nirutsukA mtprsthaa| panodyogarahitA bhava / nAsti na vidyate // 14 // natyardhamekaM vAkyam / pUrvamekekenAjayyatvamuktaM samprati militeriti vizeSaH // 15 // evamiti / parimohitacetanA klupitbuddhiH|| 16 // bhAva iti / prAtari vinaSTe sati mAM prAptuM pApaH kutsitaH bhAvaH mayi tava tvayA nivezita eva / tvaM ca mAM sambandhaH // 9 // tasyaiva vivaraNam na tadityAdinA / nirvRtA duHkharahitA bhava / kutaH? etadvAkyam asya rAmasya na bhvtiityrthH|| 10 // kutaH ? nIcaM tuccham / / vigarhitaM ninditam / denyAvahatvAditi bhAvaH // 11 // kinimittaM kimapi nimittaM yasmin karmaNi tata // 2 // 13 // alamiti / vaitavyaM viddalatvam / nirutsukA madIyaprasthApanodyogarahitA // 14-16 // bhAva iti / binaSTe bhrAtari prAtuM, mAm iti zeSaH / pAparUpo bhAvo mayi / tava tvayA nivshitH||17|| 142 // For Private And Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmandir nAvApsyasi // 17 // saGketAditi / bharatena kRtAtsaGketAt kutazcidavakAze rAmamavazyaM haniSyAmItyevarUpAta rAmaM samanugacchasi na tu rAmabhaktyA / aba hetumAha-kozantamiti / kozantamenaM yathA nAbhyavapadyase na prApnoSi tena prakAreNa saGketAdanugacchasItyanvayaH // 18 // antaraprepsuH rndhraanvessii| yena prakAreNa evamanugacchasi tathA nAbhipadyase ityanvayaH // 19 // krodhAditi kAkAkSinyAyenobhayatrAnveti // 20 // tAM vinA tvamAgata iti yat / saGketAdaratena tvaM rAmaM samanugacchasi / krozantaM hi yathAtyartha naivamabhyavapadyase // 18 // ripuH pracchannacArI tvaM madartha manugacchasi / rAghavasyAntaraprepsustathainaM nAbhipadyase // 19 // evamukto hi vaidehyA sNrbdhorktlocnH| krodhAtprasphura mANoSTa aashrmaadbhinirgtH||20|| evaM bruvANaM saumitriM raamHsntaapmohitH| abravIduSkRtaM saumya tAM vinA yttvmaagtH||21|| jAnannapi samartha mAM rakSasAM vinivaarnne|anen krodhavAkyena maithilyA nissRto bhavAn // 22 // nahi te parituSyAmi tyaktvA yadyAsi maithilIm / kruddhAyAH paruSaM zrutvA striyAzca tvamihAgataH // 23 // sarvathA tvapanItaM te sItayA yatpracoditaH / krodhasya vazamApanno nAkaroH zAsanaM mama // 24 // tadduSkRtam akRtyam // 21 // uktaM vivRNoti-jAnanapIti // 22 // anenetyuktaM vizadayati-nahIti / striyA ityavivekasambhAvanAsUcanam / strISvapi vizeSajJApanAya kruddhAyA iti / yastvaM kuddhAyAH striyAH paruSaM zrutvA ihAgataH tasya te maithilI tyaktvAyAsIti yattatkarma na parituSyAmi // 23 // nAkaroH zAsanaM mameti yattatsarvathA te apanItam apnyH| kruddhayA striyA yatkiMcitparuSamuktaM cettatsoDhavyam / kathaMcidasahane bahirAgatyAntarhito bhUtvA saGketAditi / saGketAta zrIrAmadrohaviSayAt rAmamanugacchasi, natu rAmabhaktyA / kutaH! krozantamiti // 18 // antaraprepnuH randhAnveSI // 19 // 20 // evamiti / sItApreraNayA mayi rAkSasasaMhArasAmarthyAbhAvamAzaGkacAgatosi bA, sItAparuSavAkyestava lokagI(hitA bhaviSyatIti vA paruSavAkyAsahanamAtreNa vA samAgato sIti tredhA vikalpya AdyaM parAkaroti-dutamityAdi // 21 // jAnaniti / rakSasAM vAraNe saMhAra ityrthH| samartha mA jAnanapi tvaM to sItA vinA ihAgata iti yat tad duSkRtaM kaSTa kRtamiti yattacchandAdhyAhAreNa yojanA / dvitIyaM parAcaSTe-aneneti / anena krodhavAkyena bhAvo mathi nivezitaH saGketAratenetyAdimaithilyA krodhavAkyena garhito bhavAnityatra kAkuH // 22 // tRtIyaM pariharati-nahi te iti / te tvattaH na parituSyAmi / yataH yadyasmAt kruddhAyAH khiyAH / paruSaM paruSa vAkyaM zrutvA Agata iti sambandhaH / kruddhAH khiyaH kiM kiM na vadanti atastAdRzIM tyaktvA AgatosIti kRtvA tvA na parituSyAmIti bhAvaH // 23 // sarvadheti / For Private And Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bha. tatparipAlanaM kartavyam / kevalamAgamanaM tavApanItireveti bhAvaH // 24 // apanItimevopapAdayituM svarAnyathAbhAvaM darzayati-asAvityAdizcokatrayeNa / AmAzapAta jatApityArilAlaTI.A.kA. // 15 // V // 25 // vikRSyati / paridhAya sandhAya / salIlabANena lIlArthabANena / mArgI mRgasambandhinIm / tyajya tyaktvA |svilvsvrH sadInasvaraH / keyUradharaH | aGgadadharaH / AsIdityanena dUrAtItatvaM gmyte||26|| zareti / tadeti chedaH / sudUre saMzravaH zravaNaM yasya tam / mama svaraM matsvarasadRzaM svaram Alambya / asau hi rAkSasaH zete zareNAbhihato myaa| mRgarUpeNa yenAhamAzramAdapavAhitaH // 25 // vikRSya cApaM paridhAya sAyakaM salIlabANena ca tADito myaa| mArgI tanuM tyajya saviklavasvaro babhUva keyUradharaH sa raaksssH|| 26 // zarAhatenaiva tadAtayA girA svaraM mamAlambya sudUrasaMzravam / udAhRtaM tadracanaM sudAruNaM tvamAgato yena vihAya maithilIm // 27 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe ekonaSaSTitamaH sargaH // 19 // bhRzamAtrajamAnasya tasyAdho vAmalocanam / prAsphuraccAskhaladrAmo vepathuzcApyajAyata // 1 // Azritya ArtayA girA dInayA vAcA zarAhatena tenaiva tadA tasmin kAle sudAruNaM tadvacanamudAhRtam / yena vacanena zrutena maithilI vihAya Agatosi / asmin sarge sptviNshtishlokaaH||27|| iti zrIgovi0 zrIrAmAyaNabhUpaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne ekonaSaSTitamaH sargaH // 29 // evamiyatA prabandhena sambhogazRGgAro vrnnitH| atha vipralambhazRGgAramAsuvelArohaNAdvarNayitumArabhate / tadaGgatvena rasAntarANi darzitAni / "saMyuktayo] stu sambhogo vipralambho viyuktyoH|" iti lakSaNAt / tatra "abhilASamanaHsaGgo saGkalpo guNasaMstutiH pradveSaH / tApAbhimatatyAgAvunmAdo mUrcchanA ca mRtiH" ityuktavipralambhAvasthAsvaSTamI dazAmAha sargatrayeNa-bhRzamityAdi / AvajamAnasya AgacchataH / agho vAmalocanaM vAmanetrasyAdhaHpakSma avinItamavinayam / te tvayA kRtamiti zeSaH / sItayeti yatassItayA pracoditassana krodhasya vazamAgamya mama zAsanamAjJA nAkaroH nAkArSIH // 24 ||maariicaalaa vRttAntamAha-asAviti / apavAhitaH niitH||25|| sAyakaM paridhAyasandhAya / mArgIm mRgasambandhinIm // 26 // sudarasunavaM sudUrepi suzravaH avaNaM yasya taM svaram, matsvarasadRzasvaramityarthaH // 27 // iti zrImahe zrIrAmAyaNatattvadIpikAkhyAyAma AraNyakANDavyAkhyAyAm ekonaSaSTitamaH sargaH // 59 // bhRzamiti / atho ISI .sargazravaNaphalam / skAnde-" sItAduruktikathanaM lakSmaNasya mukhAcyutam / zrutvA na jAtu pIDA spAibhizApakRte mahata // " iti / For Private And Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir prAsphurat / "adho vAmazaH sphUtau bahvaniSTo bhavet pumAn / " iti lakSaNAt / svayamaskhalat "prayANakAle skhalanaM karotISTasya bhaJjanam / " iti prsiddhiH| vepathuH kmpH||1|| azubhAni azubhasUcakAni // 2 // lAlasaH saabhilaassH| AvasathaM gRham / "sthAnAvasathavAstu ca" itymrH||3|| udramanniti zlokadvayamekAnvayam / vegena uDamanniva utpatanniva / vikSipana hastAdInavayavAnitastataHkSipan // 4 // 5 // rudantamiti zokadvayamekA upAlakSya nimittAni so'zubhAni muhurmuhuH| api kSemaM nu sItAyA iti vai vyAjahAra ca // 2 // tvaramANo jagAmAtha siitaadrshnlaalsH| zUnyamAvasathaM dRSTvA babhUvodinamAnasaH // 3 // ubhramanniva vegena vikSipana raghunandanaH / tatra tatroTajasthAnamabhivIkSya smnttH||4|| dadarza parNazAlAM ca rahitAM sItayA tadA / zriyA virahitAM dhvastAM hemante padminImiva // 5 // rudantamiva vRkSaizca mlAnapuSpamRgadvijam / zriyA vihInaM vidhvastaM saMtyaktavanadevatam // 6 // viprakIrNAjinakuzaM vipraviddhabRsIkaTam / dRSTvA zunyaM nijasthAnaM vilalApa punaH punaH // 7 // hRtA mRtA vA naSTA vA bhakSitA vA bhaviSyati / nilInApyathavA bhIrurathavA vanamAzritA // 8 // gatA vicetuM puSpANi phalAnyapica vA punaH / athavA padminI yAtA jalArtha vA nadIM gatA // 9 // nvayam / vRkSaiH rudantamiva sthitaM hInasvarabhRGgavattvAditi bhaavH| puSpANi sItayA pUrvamapacitAni dvijAH pakSiNaH mlAnAH puSpamRgadvijA yasmin tat tathoktam / zriyA kAntyA vihInaM vidhvastaM vizIrNam rAvaNasanyAsine dattatvena viprakIrNAH ayathAsthAnasthitAH ajinakuzAH yasmin tattathA / grahaNakAle sItAyA avalambitatvena vipraviddhabRsIkaTaM viparyastamunyAsanAstaraNam / zUnyaM sItArahitam / vilalApa paryadevayat // 6 // 7 // vilApa mAha dvAbhyAm-hRtetyAdi / hRtA apahRtA / naSTA yAdRcchikamadarzanaM gatA / nilInA vinodAya vyavahitA athavA nirjanatayA bhIruH satI gUDhaM vana anantaram / AvajamAnasya AgacchataH / vAmalocanasyAdhaH pakSma svayamaskhalat // 1 // azubhAni azubhasUcakAni // 2 // 3 // umanniva utpatanniva / vikSipana hastAdyavayavAnitastataH kSipana // 4-7 // hRteti / naSTA adarzanaM gatA / nilInA vinodAya vyavahitA / nahIM matetyatra itizabdamadhyAhatya For Private And Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. // 14 // mAga / / padminI yaataa| nAnArthamiti shessH| nadIM gatetyanantaramitikaraNaM draSTavyam // 8 // 9 // zokAtoH unmatta iva lakSyate / alakSyatetyarthaH TI.A.kI. // 30 // nadAt pazcimapravAhAt / zokapakArNavApluto babhUva // 11 // atha zokamohAtirekeNAcetaneSu cetanabuddhyA tAn pratibhASate-apItyAdinA / kadA jAmbAni kadambapuSpANi priyANi yasyAH sA kadambapriyA / priyA mtkaantaa| apiH prazne / evaM prave'pi prativacanAdAnamanAdarakRtamiti matyAha-kada yatnAnmRgayamANastu nAsasAda vane priyAm / zokaraktekSaNaH zokAdunmatta iva lakSyate // 10 // vRkSAvRkSaM pradhAvana sa girezcA inadAnadIm / babhUva vilapana rAmaH zokapaGkArNavAplutaH // 11 // api kaccittvayA dRSTA sA kadambapriyA priyaa| kadamba yadi jAnISezaMsa sItA zubhAnanAm // 12 // snigdhapallavasaGkAzA piitkausheyvaasinii| zaMsasva yadi vA dRSTA bilva bilvopamastanI // 13 // beti / zubhAnanAmiti cihnakIrtanam / kadambapriyetyanena darzanasambhAvanocyate // 12 // snigdhapallavasaGkAzetyanena komalAGgItvamuktam / bilvopamA pAyanAnmRgayamANo nAsasAdeti sambandha kAryaH / zokaraktakSaNaH zokAdunmatta iva lakSyate / unmatta ivetyatra davazabdo'smin zloke sarvatra sambandhanIyaH / shok| raktakSaNa iva zokAdunmatta iva zokAtmadhAvanniva vilapanniva zokArNavaparipluta iva lakSyata iti sambandhaH / vastutastu-na tAhazaH zrIrAma ityarthaH / ata evaM sItAdIn prati vilApAdikaM sItAnveSaNasamaye sItAmuddizya vRkSamRgAdIna prati praznAdikaM sarva zrIrAmeNa lokazikSArtha naTanaM kRtamiti pradarzayitumeva sarvajJena / bhagavatA zrIvAlmIkinA udbhramanniva unmatta ivetyAdau tatra tatra ivazabdaH prayuktaH / ata eva zrIzukopyAha-" rakSo'dhamena vRkavadvipine'samakSa vaideharAjaduhitaryapa, yApitAyAm / bhrAtrA bane kRpaNavatpriyayA viyuktaH strIsadinAM gatimiti prayayaMzcacAra ||maavtaarstvih martyazikSaNaM rakSovadhAyaiva na kevalaM vibhoH / kuto'nyathA spU ramataH sva Atman sItAkutAni vyasanAnIzvarasya // na na AtmAtmavatAmazvirassatavilokyAM bhagavAn vAsudevaH / na svIkRtaM kazmalamaznuvIta na lakSmaNaM cApi vihAtumicchati // " iti / tathA caskAnde umAsaMhitAyAM devAna prati viSNuvacanam-" ahaM dAzarathirbhUtvA hanmi rAvaNamAhave / zrImadrAmAvatAre, 'smin ajJavatkriyate mayA / tatra zaGkA na kartavyA sarvajJenApi mAyayA / manmAyAmohitaM rakSo manuSya mAmavekSyati / anyathA tasya sA nUnaM na mavedyatra kutracit " iti / kiva bahuvidhaduHkhapralApasya dehAdAvAtmabuddhipUrvakatvAttaddherajJAnamUlakatvAt svakRtalIlAzravaNadvArA sarvalokAnAM muktipradAnAya nRparUpeNAvatIrNasya // 1 // saccidAnandaghanavigrahastha paramAtmanaH zrIrAmasya mAyAdhiSThAtuH paramezvarasya bhRgura mAyAdhiSThAtuH paramazvarasya bhagazApAdinApyajJAnagandhopyastIti vakumazakyatvAdetadviSavivAsAdikaM sarva zrIrAmeNa lokazikSArthameva kRtamiti veditavyam / anytraapyetaahshsthlessvevmevaartho'nusndheyH||8-11 api kAciditi pAThaH // 12 // snigdhapallavasahAzA komalAGgI For Private And Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir stanItyanena padminI jAtiruktA / taduktaM ratirahasye padminIlakSaNe- " stanayugamapi yasyAH zrIphalazrIviDambi " iti // 13 // athaveti / bilve nAnuktau ayaM matsarAnna kathayatItyarjunavRkSaM pRcchati / yadi jJAtaM yadItyarthaH // 14 // prativacanAdAnenAyaM na jAnAtIti matvA vRkSAntare tat jJAnaM sambhAvayati kakubha iti / kakubho'rjunavizeSaH / sa ca strINAmurutulyo bhavati ata evamucyate kakubhorumiti / kecitkarabhorumiti vadanti athavA'rjuna zaMsa tvaM priyAM tAmarjunapriyAm / janakasya sutA bhIruryadi jIvati vA na vA // 14 // kakubhaH kakubhorUM tAM vyaktaM jAnAti maithilIm / yathA pallavapuSpADhyo bhAti hyeSa vanaspatiH // 15 // bhramarairupagItazca yathA drumavaro hyayam / eSa vyaktaM vijAnAti tilakastilakapriyAm // 16 // azoka zokApanuda zokopahatacetasam / tvannAmAnaM kuru kSipraM priyAsandarzanena mAm // 17 // yadi tAla tvayA dRSTA pakkatAlaphalastanI / kathayasva varArohAM kAruNyaM yadi te mayi // 18 // yadi dRSTA tvayA sItA jambu jambuphalopamAm / priyAM yadi vijAnISe niHzaGkaM kathayasva me // 19 // aho tvaM karNikArAdya supuSpaiH zobhase bhRshm| karNikArapriyA sAdhvI zaMsa dRSTA priyA yadi // 20 // tatprakRtazailIviruddham / kadamba ! kadambapriyA bilva ! bilvopamastanItyevaM hyucyate / jJAne hetumAha-yatheti / anena paricayasambhAvanoktA / jAnAti kathaM na kathayatItyarthasiddham / evamuttaratrApi zloke draSTavyam // 15 // upa samIpe gItaH kRtavedaghoSa iti dhvanyate / yathA yena kAraNena evambhUto druma varo'yaM tena kAraNena manye eSa jAnAti tilakaH // 16 // azoketi / svavacanakaraNAya stauti zokApanudeti / pacAdyac guNAbhAva ArSaH / tvannAmAnaM kuru azokaM kuru / sandarzanena jJApanena zokanivRttyarthe priyAM sandarzayetyarthaH // 17 // tani0 - zoko yasmAnna bhavati saH azoka iti vyutpattimabhipretya zokApanudetyuktiH / tvannAmAnaM zokarahitamityarthaH // 17 // yadi tAleti / pakkatAleti sambandhoktiH // 18 // jambu " ambArthanayorhasvaH " iti hrasvatvam 'eDhasvAtsambuddheH " iti sulopaH / snigdhatAkAreNa jambuphalaupamyam / vijAnISe cihnata iti zeSaH // 19 // supuSpairiti dhArmikatvoktiH // 20 // tyarthaH // 13 // arjunaH karavIraH / arjunamiyAM karavIrapuSpatriyAn " karavIrastathArjunaH " iti nibanduH // 14-18 // yadIti snigyatvena jambUko pamyam, 197 For Private And Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 145 // www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir teti zlokadvayamekAnvayam / kriyAbhedAdrAmapadadvayam / nIpaH kadambaH / kuravAn kurabakAn / rAmaH catAdIn gatvA dRSTvA pRcchan AdhAvanena sarvatra bhrAntaH kRtabhramaNaH rAmaH unmattaH cittavibhramavAniva lakSyate alakSyata // 21 // 22 // iti vRkSAn pRSTvA mRgAn pRcchati - atheti / vRkSA mA kathayantu tvaM tu kathayetyAzayenAthavAzabdaprayogaH / mRgazAvasya mRgabAlasyAkSiNI ivAkSiNI yasyAstAm / mRgasya sItAjJAne yogyatAmAr3a mRgeti / mRgavat cUtanIpamahAsAlAna panasAna kuravAn dhavAn / dADimAnasanAn gatvA dRSTvA rAmo mahAyazAH // 21 // mallikA mAdhavIcaiva campakana ketakIstathA / pRcchan rAmo vane bhrAnta unmatta iva lakSyate // 22 // athavA mRgazAvAkSIM mRga jAnAsi maithilIm / mRgaviprekSaNI kAntA mRgIbhiH sahitA bhavet // 23 // gaja sA gajanAsorUryadi dRSTA tvayA bhavet / tAM manye viditAM tubhyamAkhyAhi varavAraNa // 24 // zArdUla yadi sA dRSTA priyA candranibhAnanA / maithilI mama visrabdhaM kathayasva na te bhayam // 25 // kiM dhAvasi priye dUraM dRSTAsi kamalekSaNe / vRkSairAcchAdya cAtmAnaM kiM mAM na pratibhASase // 26 // tiSTha tiSTha varArohe na te'sti karuNA mayi / nAtyarthe hAsyazIlA'si kimarthaM mAmu pekSase // 27 // pItakauzeyakenAsi sucitA varavarNini / dhAvantyapi mayA dRSTA tiSTha yadyasti sauhRdam // 28 // vividhaM prekSata iti mRgaviprekSaNI / sahitA bhavediti sambhAvanAyAM liG // 23 // gajanAsorUH karikarorUH / varavAraNa vAraNazreSTha he gaja ! tAM sItAM tubhyaM tava viditAM manye zaGke / gajanAsorUH sA tvayA yadi dRSTA bhavettadAkhyAhi // 24 // zArdUleti / atra tulyagatitvarUpaH sambandho bodhyaH / na te bhayaM zUrasya tava bhayaM nAsti / etena pUrvoktAH sarve bhItyA na pratyUcuriti rAmasyAzayaH // 25 // punaravasthAvizeSaM darzayati-kiM dhAvasIti / priye kimartha dhAvasi dhAvantI dRSTAsi nUnam / athAdarzanAdAha-vRkSairiti / idaM ca pUrvApekSayAtiriktaM darzanAntaram ||26||27|| antardditApi pItakauzeyena sUcitAsi na tu varNataH // 19 // 20 // dADimAna rAmaH papraccheti zeSaH / anyathA uttaratra rAmazabdotiricye yadvA cUtetyAdizlokadvayamekAnvayam / tatraiko rAmazabdo yaugikaH / anyastu rUDhaH / unmatta iva vastutastu na tanmatta ityarthaH ||21|| 22 // athaveti / mRgavimekSaH suga iva vividhaM prekSata iti tathA bhavet kimiti zeSaH // 23 // 24 // lIlA gatisAmAnyalakSaNamupakalpya zArdUlaM pRcchati - zArdUleti // 25-27 // pIteti / pItakAMzeyakena pItAmbareNa sUcitA'sIti mohAsatmatimAnam / nirantara For Private And Personal Use Only TI.A.kI. sa0 [10 // 145 // Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagasun Gyarmandie 64666666 idamapi pratyayAntaram |punrpi prtyyaantrmaah-dhaavntypiiti||28||ath sarvAtmanA darzanAbhAvAt prakArAntaramutprekSate-maiveti / athavA sAtra naiva vidyate // zakiMtu hiMsitA / aba hetumAha-kRcchramiti / kRcchu duHkhaM prAptaM mAM yathA yena kAraNena upekSituM nAIti nUnaM tena kAraNena hiMsitaiva nUnam // 29 // etadeva naiva sA nUnamathavA hiMsitA caaruhaasinii| kRcchaM prAptaM na mA nUnaM yathopekSitumarhati // 29 // vyaktaM sA bhakSitA bAlA rAkSasaiH pizitAzanaiH / vibhajyAGgAni sarvANi mayA virahitA priyA // 30 // nUnaM tacchubhadantoSThaM sunAsaM cArakuNDalam / pUrNacandramiva grastaM mukhaM niSprabhatAM gatam // 31 // sA hi cumpukavarNAbhA grIvA graiveyshobhitaa| komalA vilapantyAstu kAntAyA bhakSitA zubhA // 32 // nUnaM vikSipyamANau tau bAhU pallavakomalau / bhAkSatoM vepamAnAgrau sahastAbharaNAGgadau // 33 // mayA virahitA bAlA rakSasAM bhakSaNAya vai / sArtheneva parityaktA bhakSitA bahubAndhavA // 34 // hA lakSmaNa mahAbAho pazyasi tvaM priyAM kvcit| hA priye va gatA bhadre hA sIteti punaH punH||35|| ityevaM vilapana rAmaH paridhAvana vanAdanam / kvacidubhramate vegAt kvacidvibhramate balAt / kvacinmatta ivAbhAti kaantaanvessnnttprH||36|| ddhyti-vyktmiti||30||vkssymaanndshaamnusndhaay prlpti-nuunmiti| pUrNacandramiva prastaM rAhugrastaM pUrNacandramiva sthitmityrthH| evambhUtaM sukhaM niSpa bhatAM gataM nUnamityanvayaH // 31 // aveyakaM kaNThabhUSaNam / yA uktavizeSaNA grIvA sA bhakSitA bhavedityanvayaH // 32 // hastAbharaNaM kaTakam // 33 // bhakSaNAya virahitAsIditi pUrvArdhe'nvayaH / sArthena pathikasamudAyena // 34 // lakSmaNamAmantrya pRcchati-hA lakSmaNeti / pazyasi pazyasi kim ? hA sIta iti vaktavye hA sIteti sandhirArSaH / itikaraNasya sargArambhasthena vilalApetyanenAnvayaH // 35 // ityevamiti sArdhazloka ekaanvyH| prathamAda kAminImAvanAya kAmukasya kAminIsAkSAtkAra iti prsiddhiH||28|| naiveti / athavA sA nUnaM naiva kintu cAruhAsinI hiMsitA, yadyahisitA tadA kRcchUmAptaM | sagataM mAM yathA yena kAraNena nopekSitumarhati nanama, nAityevetyarthaH // 29 // uktamarSa prapaJcayani-vyaktamini prasna rakSobhiriti shessH||2|| aveyaka kaNThabhUSaNam / bhakSitA rAkSasairiti zeSaH // 32 // 33 // mayeti / rakSasAM bhakSaNAya bAlA sItA mayA virahitA, ata eva bahuvAndhavA sAu~na papikasaGkena pari / pratyaktA strIva makSitA, rAkSaseriti zeSAhA lkssmnneti| iti vilalApeti shessH| uttaraca vilapannityanuvAdAta // 35 // uddhamate utpatati / vizvamate vidhAvate / For Private And Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 145 // www.kobatirth.org puurvaanuvaadruupm| kvaciddhiSThAnasAdRzyAbhAvepi vegAt zokavegAdeva uddhamate sItApratItirUpaM bhramaM prApnoti / kacillatAdo balAt sAdRzyavalAt vibhramate tatpratItibhramaM labhate / matta ivAbhAti mattavatparibhramatItyarthaH // 36 // sugamyAni vanAni, durgamANi kAnanAni / girerudbhUtAni prasravaNAni giriprasava NAni / "utsaH prasravaNaM vAripravAhaH" ityamaraH / aparisaMsthitaH apratiSThitaH // 37 // sa rAmaH tathA kaciduddhamata ityAdirItyA vipulaM vizAlaM mht| sa vanAni nadIH zailAn giriprasravaNAni ca / kAnanAni ca vegena bhramatyaparisaMsthitaH // 37 // tathA sa gatvA vipulaM mahadvanaM parItya sarve tvatha maithilIM prati / aniSThitAzaH sa cakAra mArgaNe punaH priyAyAH paramaM parizramam // 38 // ityArSe zrIrAmAyaNe zrIvAlmIkIye AdikAvye zrImadAraNyakANDe SaSTitamaH sargaH // 60 // ess zramapadaM zUnyaM rAmo dazarathAtmajaH / rahitAM parNazAlAM ca vidhvastAnyAsanAni ca // 1 // aSTvA tatra vaidehIM sannirIkSya ca sarvazaH / uvAca rAmaH prAkruzya pragRhya rucirau bhujau // 2 // Acharya Shri Kalassagarsuri Gyanmandir nirantaraM vanaM gatvA sarve vanasya sarvapradezaM parItya punaH punazcaritvA atha maithilI prati maithilIlAbhaM prati aniSTitAzaH aniSpannAzaH san punarapi priyAyA mArgaNe paramaM parizramaM cakAra // 38 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne SaSTitamaH sargaH // 60 // atha rAmasya navamImavasthAM darzayatyekaSaSTitame dRTvetyAdizlokadvayamekAnvayam / zUnyaM sItArahitam / rahitAM sItayeti zeSaH / vidhvastAni rAvaNA krAntatvAditi bhAvaH / sarvazaH sarvatra / tatra vanapradeze / vaidehIM saMnirIkSya vicitya tatrAdRSTvA / punarapi rAmagrahaNaM kriyAbhedAt / prAkruzya sItAmuccairAhUya uvAca / bhujagrahaNaM zokakRtavikAravizeSaH / pragRhya utkSipya // 1 // 2 // kacidadhiSThAnasAdRzyAbhAvepi zokavegAdeva sItApratItibhramaH / kacillatAsAdRzyapratItyA tatpratItibhrama iti jJeyam // 36 // sa iti / aparisaMsthitaH asvastha ityarthaH / puSpaphalAdyupetAni saJcArayogyAni vanAni viSamANi tu kAnanAnIti bhedaH // 37 // tatheti / aniSThitAzaH aniSpannamanorathassannapi triyAyA mArgaNe punarapi parizramamAyAsaM cakAra, udyogaM cakAretyarthaH // 38 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDa vyAkhyAyAM || SaSTitamaH sargaH // 60 // dRSTveti / prAkruzya sItAmucairAhUya // 1 // prAkruzya hA iti zabdaM kRtvA / bhujau pragRhya utkSipya // 2 // For Private And Personal Use Only DI.A.kA. sa0 61 // 146 // Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir keti / kanu atra vane kutra pradeze vartate, kaM vA dezAntaraM gatA // 3 // vRkSaNeti / AcchAdya, svamiti zeSaH / isitum antarhitAM mAM jJAtu // masamartho'sItyevaM parihasitum / adya zokakAle ||4||kriire krIDasi / vizvastaiH ciropalAlanena vizvAsaM praaptH| mRgapotakai bAlamRgaiH / "potaH pAko'rbhako DimbhaH" ityamaraH / dhyAyanti tvAmiti zeSaH / kinadhi dhyAyantIti vA // sItayeti / idamamekaM vAkyam // 5 // paraloke svarge // 6 // kva nu lakSmaNa vaidehI kaM vA dezamito gtaa| kenAhRtA vA saumitre bhakSitA kena vA priyA // 3 // vRkSaNAcchAdya yadi mAM sIte hasitumicchasi / alaM te hasitenAdya mAM bhajasva suduHkhitam // 4 // yaiH saha krIDase sIte vizvastai mNgpotkaiH| ete hInAstvayA saumye dhyAyantyAsrAvilekSaNAH // sItayA rahito'haM vai nahi jIvAmi lakSmaNa // 5 // mRtaM zokena mahatA sItAharaNajena mAm / paraloke mahArAjo nUnaM drakSyati me pitA // 6 // kathaM pratijJA saMzrutya mayA tvamabhiyojitaH / apUrayitvA taM kAlaM matsakAzamihAgataH // 7 // kAmavRttamanArya mAmRpAvAdinameva ca / dhiktvAmiti pare loke vyaktaM vakSyati me pitA // 8 // vivazaM zokasantaptaM dInaM bhagnamanoratham / mAmihotsRjya karuNaM kIrtinaramivAnRjum // 9 // va gacchasi varArohe mAM notsRja sumadhyame / tvayA virahitazcAhaM mokSye jIvitamAtmanaH1017 kathamiti zlokadvayamekAnvayam / pratijJA caturdazavarSavanavAsapratijJAm / saMzrutya aGgIkRtya / mayA abhiyojitaH niyuktastvaM taM kAlamapUrayitvA kthmaagtH| kAmavRttaM yatheSTAcAram / anArya durjanaM mAM dhik tvAmiti vakSyati / ahamupAlambhayogya eva, kAmavRttatvAditi bhAvaH // 7 // 8 // vivazamityAdizzekadvayam / vivazam asvAdhInam, tvatparatantramityarthaH / karuNaM yathA bhavati tathA utsRjya tyAgakAle'pi tava dayAstyeveti bhAvaH / / anRNu kapaTAcAram / mAM notsRja sumadhyame idaM madutsarjanaM tvallakSaNasyAnanurUpamiti bhAvaH / utsarjane ko dopa ityavAha tvayeti // 9 // 10 // tadevAha ketyAdi // 3 // 4 // yeriti / vizvastaiH cirakAlasahavAsana vizvAsa praaptH| dhyAyanti, tvAmiti zeSaH / anAvilekSaNAH azrukaluSanetrAH // 5 // 6 // kathamiti / pratijJA caturdazavarSavanavAsapratijJAm / abhiyojitaH niyuktaH // 7 // 8 // punaH sItAmudizya pralapati-vivazamiti / anju kapaTasacAriNaM naramiva mAmunsRjya ka gacchasi / dRSTvevAha mAM notsRja // 9-11 // For Private And Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandir pA.rA. mAitIveti evNprkaarennetyrthH| lAlasaH saabhilaapH||11|| anAsAdayamAnamityAdisAzcoka ekaanvyH| apraaptvntmityrthH| atyartha hitakAmyayetyanvayaH INITI.A.ka. .14 H // 12 // 13 // viSAdaM mA kuru, anveSaNe yatnaM kurvityubhytraanvyH| anveSaNayogyatAmAi-idaM ca hiiti|bhukndraiH kandaratulyalatArahe shobhitm||14|| priyaH kAnanasaJcAro yasyAH sA / vanonmattA ca vanaM jalam / "jIvanaM bhuvanaM vanam" ityamaraH / vanena vanadarzanena unmAdavatI atipriysaaliletyrthH|| itIva vilapana rAmaHsItAdarzanalAlasaH / na dadarza suduHkhAtoM rAghavo janakAtmajAm // 11 // anAsAdayamAnaM taM sItAM dazarathAtmajam / paGkamAsAdya vipulaM sIdantamiva kuJjaram // 12 // lakSmaNo rAmamatyarthamuvAca hitakAmyayA // 13 // mA viSAdaM mahAbAho kuru yatnaM mayA saha / idaM ca hi vanaM zUra bahukandarazobhitam // 14 // priyakAnana saJcArA vanonmattA ca maithilI / sA vanaM vA praviSTA syAnnalinI vA supuSpitAm // 15 // saritaM vApi samprAptA mInavajulasevitAm / snAtukAmA nilInA syAddhAsakAmA vane kacit // 16 // vitrAsayitukAmA vA lInA syAtkAnane kvacit / jijJAsamAnA vaidehI tvAM mAM ca puruSarSabha // tasyA hyanveSaNe zrIman kSiprameva yatAvahai // 17 // vanaM sarva vicinuvo yatra sA janakAtmajA / manyase yadi kAkutstha mA sma zoke manaH kRthAH // 18 // evamuktastu sauhArdAllakSmaNena smaahitH| saha saumitriNA rAmo vicetumupacakrame // 19 // yathAkrama tatkAryamAha seti // 15 // vajulo vetsH| saritaM nAtukAmA samprAptA syAt / hAsakAmA parihAsakAmA / kvacidane nilInA syAdA // 16 // pUrva hAsAthai gUTeti zaGkA,aba vitrAsanArthamiti bhidaa| mAM tvAM ca jijJAsamAnA AvayoranveSaNAdisAmarthya jijnyaasmaanetyrthH|| tasyA ityam pRthak / zrIman bhAryAviyogalakSaNaM te nAstIti bhaavH|| 17 // yadi manyase yadIcchasi tadA vicinuvaH tvaM zoke mano mA kRthaaH|| 18 // lakSmaNenaivamuktaH at| anAsAdayamAnamiti / apraapnuvaanmityrthH|| 12 // 13 // mA viSAdamiti / kuru yatnam anveSaNa iti zeSaH // 14 // priyakAnanasabArA priyaH kAnanasacAro yasyAssA | vanonmattA vanasacArakovidA // 15 // 16 // jijJAsamAnA jJAtumicchaMntI, kathaM sthAnAmiti zeSaH // 17 // vanamiti / kAkutstha! sItAnveSaNaM For Private And Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir eva samAhitaH kRtcittsmaadhaanH| vicetum anveSTum // 19 // vanAni svalpAni mahAnti ca puSpApacayavyayA'tra satrihitA bhavediti, girIn vicitradhAtu saGghahasaktAtra bhavediti, saritaH iMsakAraNDavAdilalitapulinatayA tadavalokanakutukinI bhavediti, sarAMsi ca phullakamalamANDitatayA tadvihAraparAtra bhavediti nikhilena bhAvapradhAno nirdezaH / kAtsnyena vicinvAnI sItA na labdheti tyaktavyApArau na bhvtH| to dazarathAtmajo na dRSTeti tUNI tiSThanto tau vanAni girIMzcaiva saritazca sarAMsi ca / nikhilena vicinvAnau sItAM dazarathAtmajau // 20 // tasya zailasya sAnUni guhAzca zikharANi ca / nikhilena vicinvAnau naiva tAmabhijagmatuH // 21 // vicitya sarvataH zailaM rAmo lakSmaNamabravIt / neha pazyAmi saumitre vaidehI parvate zubhAm // 22 // tato duHkhAbhisantapto lakSmaNo vAkyamabravIt / vicaran daNDakAraNyaM bhrAtaraM dIptatejasam // 23 // prApsyasi tvaM mahAprAjJa maithilI jnkaatmjaam| yathA viSNu mahAbAhubaliM badhvA mahImimAm // 24 // evamuktastu sauhAdallikSmaNena sa raaghvH| uvAca dInayA vAcA duHkhAmi hatacetanaH // 25 // vanaM sarva suvicitaM padminyaH phullapaGkajAH / girizcAyaM mahAprAjJa bahukandaranirjharaH // 26 // nahi pazyAmi vaidehI prANebhyopi garIyasIm // 27 // evaMsa vilapana rAmaH siitaahrnnkrshitH| dInazokasamAviSTomuhUrta vihvalo'bhavat // 28 // santapto hyavasannAGgo gtbuddhirvicetnH| niSasAdAturo dIno niHzvasyAzItamAyatam // 29 // na bhavataH / mRduprakRtikatvAt naiva tAmabhijagmaturiti vakSyamANamatrApyanuSajyate // 20 // tasya zailasya prsrvnngireH| sAnUni prasthAn / zikharANi zRGgANi // 21 // zailaM sarvataH sarvatra zaile / "ubhasarvatasoH" iti dvitIyA / ante itikaraNam // 22 // dIptatejasamiti vakSyamANasatiAlAbhahetulakSa NoktiH // 23 // prApsyasIti / sItAhartAraM buddheti zeSaH // 24 // duHkhAbhihatacetanaH duHkhopahatahRdayaH ityarthaH // 25 // padminya ityAdI suvicitAH suvicita iti vibhaktivipariNAmaH kAryaH // 26 // na hItyardhamekaM vAkyam // 27 // vihvalaH paravazaH // 28 // avasannAGgaH kRzAGgaH / gatabuddhiH samIcInaM manyase yadi tarhi vicinuvaH // 18-20 // tasyeti / tasya zailasya prasravaNanAnaH // 21-27 // evamiti / viddhalA paravazaH // 28 // santapto For Private And Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bA.rA.bhU. nissaMjJaH / vicetanaH nizceSTaH / azItam uSNam / AyataM dIrghamiti nizvAsakriyAvizeSaNam // 29 // vicukroza uccaiH svareNAhUtatvAn // 30 // OM prazritaM savinayamiti kriyAvizeSaNam / prathitAJjaliH baddhAJjaliH // 31 // lakSmaNoSThapuTAcyutaM lakSmaNoktamityarthaH / punaH prAkrozat udghoSeNAhUta OM vAn / asmin sarge dvAtriMzacchokAH // 32 // iti zrIgovinda * zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne ekaSaSTitamaH sargaH // 61 // // 148 // bahulaM sa tu niHzvasya rAmo rAjIvalocanaH / hA priyeti vicukroza bahuzo bASpagadgadaH // 30 // taM tataH sAntvayA mAsa lakSmaNaH priyavAndhavaH / bahuprakAraM dharmajJaH prazritaM prazritAJjaliH // 31 // anAdRtya tu tadvAkyaM lakSmaNoSTa puTAcyutam / apazyaMstAM priyAM sItAM prAkrozata sa punaH punaH // 32 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe ekaSaSTitamaH sargaH // 61 // sItAmapazyan dharmAtmA kAmopahatacetanaH / vilalApa mahAbAhU rAmaH kamalalocanaH // 1 // pazyanniva satAM sItAmapazyanmadanArditaH / uvAca rAghavo vAkyaM vilApAzrayadurvacam // 2 // Acharya Shri Kailassagarsun Gyanmandir atha rAmasya " dRGmanaHsaGgasaMkalpA jAgaraH kRzatA'ratiH / hItyAgonmAdamUcchantA ityanaGgadazA daza / " ityuktAvasthAsvaratiM nAma paSThImavasthAM pradarzayati dvipaSTitame - sItAmityAdi / dharmAtmA kAmopahatacetana ityAbhyAM dharmAviruddhakAmasyAnindyatvamuktam / mahAvAhurityUrdhvabAhutvamucyate / kamalalocana ityanena samadhupadmasAmyAdanukAlupyamucyate / kAmena sItAvipralambhajanitavyAmohena upar3atA aprakRtisthA cetanA caitanyaM yasya sa tathA // 1 // pazyanniveti / purovartitvAbhAvena sItAmapazyannapi madnArdito madanaparavazaH tAM pazyanniva sambodhyovAca / tadvAkyaM vilApAzrayatvena durvacaM hyavasannAGgaH ityeva paatthH| gatabuddhiH jJAnazUnyaH / vicetanaH ceSTArahitaH // 29-32 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNa tattvadIpikAkhyAyAmAraNya kANDavyAkhyAyAmekaSaSTitamaH sargaH // 61 // sItAmiti / kAmopahatacetanaH kAmena sItAviyoga janitavyAmohena upahatA aprakRtisthA cetanA caitanyaM yasya saH // 1 // pazyanniveti / purovartitvAbhAvena sItAmapazyannapi madanArdito madanaparavazastAM pazyanniva sambodhya vilApAzrayatvena durghacaM gaGgadakaNThatvAdvAkyamuvAceti For Private And Personal Use Only TI.A.kAM. sa0 62 // 148 // Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir gadgadakaNThatvAditi bhAvaH / yadvA vilApasambandhAdasmAbhirvaktumazakyam anuvaditumazakyamityarthaH // 2 // pazyannivetyuktamupapAdayati, saastvmityaadi| paJcabhiH / tvam azokasya zAkhAbhiH puSpitatayA svarNasadRzIbhiH svayaM puSpapriyatayA svazarIraM mama zokavivardhanI satI AvRNopi kiM tenAvara / Nena mayA dRSTatvAditi bhAvaH // 3 // kadalIkANDasadRzau kadalIdaNDatulyatvena kadalyA saMvRtAvapi te urU pazyAmi tena tau nigRhitum AcchAdituM na tvamazokasya zAkhAbhiH puSpapriyatayA priye / AvRNoSi zarIraM te mama zokavivardhanI // 3 // kadalIkANDasadRzau kadalyA saMvRtAvubhau / UrU pazyAmi te devi nAsi zaktA nigRhitum // 4 // karNikAravanaM bhadre hasantI devi sevase / alaM te parihAsena mama bAdhAvahena vai // 5 // parihAsena ki sIte parizrAntasya me priye| ayaM sa pari hAso'pi sAdhu devi na rocate // 6 // vizeSaNAzramasthAne hAso'yaM na prazasyate / avagacchAmi te zIlaM parihAsa priyaM priye / Agaccha tvaM vizAlAkSi zUnyo'yamuTajastava // 7 // suvyaktaM rAkSasaiH sItA bhakSitA vA hRtApi vA / nahi sA vilapantaM mAmupasaMpreti lakSmaNa // 8 // etAni mRgayUthAni sAzrunetrANi lakSmaNa / zaMsantIva hi vaidehIM bhAkSitAM rajanIcaraiH // 9 // hA mamAyeM va yAtAsi hA sAdhvi varavarNini / hA sakAmA tvayA devI kaikeyI sA bhaviSyati // 10 // sItayA saha niryAto vinA siitaamupaagtH| kathaM nAma pravekSyAmi zUnyamantaHpuraM punH|| 11 // zaktAsi, dRSTasyAcchAdanAsambhavAditi bhAvaH // 4 // hasantI hAsArtha karNikAravana sevase ||5||he sIte ! parihAsena kiM kiMprayojanam ? hi yasmAt parizrAntasya me mahyaM saH pUrvaM priyaH ayaM parihAsaH sAdhu samyak na rocate // 6 // vizeSeNeti / zIlaM svabhAvaH / parihAsena prINAtIti parihAsapriyam / / "igupadhajJAprIkiraH kaH" iti kH| AgacchetyarddhamekaM vAkyam // 7 // suvyaktamiti / hihetau / upasaMpreti upekSata ityrthH||8|| etAnIti / zaMsanaprakAraH sAzrunetrANIti // 9 // mama madIye / AyeM pUjye |lokairiti shessH|skaamaa svAbhISTAsmanmaraNasiddheriti bhAvaH // 10 // sItAM vinaa''gttvaacchuunym||11 sambandhaH // 2 // 3 // kadalIkANDaH kadalIskandhaH // 4-7 // punarbhamanivRttyAha-subyaktamiti / upasamaiti hAsarasenopekSate ityarthaH // 8-11 // For Private And Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailasagasun Gyarmandir pA.rA.bhU. // 19 // kAtaratvam adhIratvam / jIvitadhAraNAzaktariti bhAvaH // 12 // nivRttavanavAsaH smaaptvnvaasH| "samAptau vRtta ityadaH" iti zabdArNave ! nirIkSituMTI .A.at prativaktuM sutarAmiti bhAvaH // 13 // tayA sItayA // 14 // bharatapAlitAM susmRddhaampiityrthH|| 15 // kathaJcana tvtkRtaashvaasnenaapiityrthH|| 16 // nirvIrya iti loko mAM nirdayazceti vakSyati / kAtaratvaM prakAzaM hi sItApanayanena me // 12 // nivRttavanavAsazca janaka mithilAdhipam / kuzalaM pariSTracchantaM kathaM zakSye nirIkSitum // 13 // videharAjo nUnaM mAM dRSTvA virahitaM tyaa| sutAsnehena santapto mohasya vazameSyati // 14 // athavA na gamiSyAmi purIM bharatapAlitAm / svargopi sItayA hInaH zanya evaM mato mm||15|| mAmihotsRjya hi vane gacchAyodhyAM purIM zubhAm / na tvahaM to vinA sItA jIveyaM hi kathaJcana // 16 // gADhamAzliSya bharato vaacyomdcnaattvyaa| anujJAto'si rAmeNa pAlayeti vasundharAm // 17 // ambA ca mama kaikeyI sumitrA ca tvayA vibho / kausalyA ca yathAnyAyamabhivAdyA mamAjJayA // 18 // rakSaNIyA prayatnena bhavatA soktakAriNA // 19 // sItAyAzca vinAzo'yaM mama cAmitrakarzana / vistareNa jananyA me vinivedya stvayA bhavet // 20 // iti vilapati rAghave sudIne vanamupagamya tayA vinA sukeshyaa|bhyviklmukhstu lakSmaNopi vyathitamanAbhRzamAturobabhUva // 23 // ityArSe zrIrAmAyaNe vAlmIkIye. zrImadAraNyakANDe dviSaSTitamaH srgH||12|| pAlayeti vAcya itynvyH||17|| ambati / prathamoktiH zokajAgrahAt // 18 // rakSaNIyetyardham / sA kausalyA // 19 // sItAyAzceti / mama vinaashH| bhAvIti zeSaH // 20 // itIti / tayA vinAkRtaM vanamupagamyetyarthaH / sukezyeti vilApahetuH / bhayena vikalamukhaH vivrnnmukhH| AturaH tptshriirH||21|| iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAlyAne AraNyakANDavyAkhyAne dviSaSTitamaH sargaH // 62 // lAkAtaratvam adhIratvam // 12 // 13 // (tayA sItayA virahitaM hInam / vazameSyatItyanantaraM-" tAtaeva kRtArthassa tatraiva vasatAgataH" ityardhamadhikaM katakapAThe | |149 // aspArSaH-tAto dazaratha evaM kRtArthaH / vasatAditi loT vyatyayena / yatastatra svarga eva vasati, natu jIvantI kosalyetyarthaH // sa0-tatraiva svarga eva vasatAta / mayA sAkamiti zeSaH / iti uktvA gataH tato dazarathaH kRtArthaH / snuSAdarzanaM tatraiva jAtamiti katArtha iti mAvaH // 14 // ) // 15-20 // itIti / bhayavikalamukhaH mayena vivarNamukhaH // 21 // iti zrImahezvaratIyaviracitAyAM zrIrAmAyaNatatvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM dviSaSTitamaH sargaH // 2 // For Private And Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyanmandir atha tApAkhyA madanAvasthA darzayati triSaSTitame-sa rAjaputra ityAdi / kAmena priyAsmaraNajanyena zokena priyAvirahajanyena bhAtaraM bhUyo viSAdayan ArtarUpaH piidditshriirH| sa rAmaH tIvra viSAdaM praviveza / svazokalakSmaNazokAbhyAm adhikataraM zokaM gata ityarthaH ||1||vipule jhoke nimamaH lakSmaNazokadarzanajazokena vipule zoke sItAzoke nimanaH vyasanAnurUpaM lokavadduHkhaprasaGgocitam uSNaM yathA tathA viniHzvasya rudana sajhokaM sarAjaputraH priyayA vihInaH kAmena zokena ca pIDacamAnaH / viSAdayana bhrAtaramArtarUpo bhUyo viSAdaM praviveza tIvam // 1 // sa lakSmaNaM zokavazAbhipannaM zoke nimayo vipule tu raamH| uvAca vAkyaM vyasanAnurUpamuSNaM viniH zvasya rudana sazokam // 2 // na madidho duSkRtakarmakArI manye dvitIyo'sti vasundharAyAm / zokena zokohi paramparAyA mAmeti bhindana hRdayaM manazca // 3 // pUrva mayA nUnamabhIpsitAni pApAni karmANyasakRtkRtAni / tatrAya madyApatito vipAko duHkhena duHkhaM yadahaM vizAmi // 4 // rAjyapraNAzaH svajanairviyogaH piturvinAzo jananI viyogH| sarvANi me lakSmaNa zokavegamApUrayanti pravicintitAni // 5 // vAkyamuvAca // 2 // dvitIyo madvidho duSkRtakarmakArI pApakarmakArI vasundharAyAM nAstIti manye / zokeneti / na madidha ityAdinoktamanenAryena spaSTIkriyate / paramparAyAH paramparArUpeNAgataH zokena zokaH zokAcchokaH hRdayaM manazca bhindana mAmeti / mano'dhiSThAna hRdayam // 3 // evaM zokapAramparya hetumutprekSate-pUrvamiti / pUrva pUrvajanmani / abhIpsitAni prArthitAni tatra teSu pApeSu vipAkaH kAryonmukhyam / ApatitaH prAptaH // 1 // duHkhAni parigaNayati-rAjyeti / rAjyapraNAzo rAjyabhraMzaH / svajanaiH bandhubhiH / sarvANIti sAmAnye napuMsakam / zokavegaM zokarAzim / pravicintitAni / iSTaviyogajaH zokA, kAmajaM cittavivazatvaM mohaH // 1 // 2 // na madvidha iti / zokeneti / sahArthe tRtIyA / sahazambAprayogepi " vRddho pUnA" iti nipAtanA vati / paramparAyAH pakke / yadvA paramparAkAreNa zokena saha sa ca zoko hRdayaM manazca mindana mAmeti / manaso'dhiSThAnaM hRdayam // 3 // vipAka karmavipAkA phalamiti yAvat / duHkhena saha dukhaM vizAmi dukhiparamparAmanubhavAmItyarthaH // 4 // tAnyeva duHkhAni parigaNayati-rAjyapraNAza ityaadi| sarvANIti sAmAnyena / | sa-sazopi sasukhopi akam bhamukhaM yathA bhavati tathA danuvAcatyanvayaH // 2 // duHkhena duHkham tatparamparAmityarthaH // 3 // For Private And Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. 150 // www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir smRtAni // 5 // zUnyaM nirjanaM vanametya sthitasya mama zarIre zAntaM zarIrakezena vistRtamityarthaH / udIrNam udvikaM pradItobhiH punaH kASThairiva // 6 // mama sambandhinI AryA sA rAkSasena kenacidvalAddhRtA satI khamAkAzamupetya bhIrutayA sasvaravipralApA satI ucainiyuktavilApA satI bhayena apasvaram apagatanijasvaraM yathA tathA / abhIkSNamatyartham AkranditavatI udghoSitavatItyutprekSA // 7 // lohitasya lohita (rUpasya uttamacandanasya / / sarva tu duHkhaM mama lakSmaNedaM zAntaM zarIre vanametya zUnyam / sItAviyogAt punarapyudIrNa kASThairivAgniH sahasA pradIptaH // 6 // sA nUnamAryA mama rAkSasena balAddhRtA khaM samupetya bhIruH / apasvaraM sasvaravipralApA bhayena vikranditavatyabhIkSNam // 7 // tau lohitasya priyadarzanasya sadocitAvuttamacandanasya / vRttau stanau zoNitapaGka digdha nUnaM priyAyA mama nAbhibhAtaH // 8 // tacchRNasuvyaktamRdupralApaM tasyA mukhaM kuJcitakezabhAram / rakSovazaM nUnamupAgatAyA na bhrAjate rAhumukhe yathenduH // 9 // tAM hArapAzasya sadocitAyA grIvAM priyAyA mama sutratAyAH / rakSAMsi nUnaM paripItavanti vibhidya zUnye rudhirAzanAni // 1 // 1 " raktaM tu candanaM vidyAlohitaM haricandanam / " iti / yadvA kuGkumAdinA raktasya uttamacandanasya sadA ucita yogya vRttau vartulo mama priyAyAH stano zoNitapaGkadigdhau rAkSasena bhakSaNAya vizasanAditi bhAvaH / evambhUtau santau nAbhibhAtaH na prakAzate / vartamAnasAmIpye vartamAnavatprayogaH / mama nAbhipAta iti pAThAntare-evamapi mama dehapAto na jAyata ityarthaH // 8 // tat pUrvamanubhUtam / lakSNo madhuraH suvyaktaH arthavyaktiyuktaH mRduH aparUpaH pralApo yasya tat // 9 // hArapAzasya hAramAlAyAH sadocitAyAH sutratAyAH madanyaM spraSTumanicchantyAH mama priyAyAH grIvAM zUnye ekAnte vibhidya napuMsakaliGganirdezaH / zokavegamApUrayanti idAnIntanamiti zeSaH // 5 // sarvamiti / zUnyaM nirjanam / vanamityAdi / sarvamidaM duHkhaM pUrvoktarAjyabhraMzAdirUpaM sItA sannidhAnena mama zarIre zAntam, zarIrAyAsena sItAsAnnidhyena ca sarva duHkhaM vismRtamityarthaH / atha sItAviyogAtpunarabhpudIrNamudriktaM smRtamiti yAvat || 6 ||7 tAviti / lohitasya lohitAkhyasyottamacandanasya " raktaM tu candanaM vidyAlohitaM haricandanam " iti dhanvantariH / priyadarzanasya darzanIyasya / sadA ucita yogyo zoNitapaGkadigdhau bhakSaNAya rAkSasaiH vizasanAditi bhAvaH // 8 // taditi / lakSNaH madhuraH pralApo yasya tada // 9 // tAmiti / hArapAzasya hAramAlAyAH 0vanametya phrezam iti pAThaH / etya phrezamiti gurvazcaroktyA zAtizayo yotyate // 6 // anUnamAryA pUrNasampatsvAminI "arthaH svAmivaizyayoH " iti nizasanAt // 7 // For Private And Personal Use Only TI.A.kA. gong // 150 // Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Nadhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir rudhirarUpANi azanAni pAnAni paripItavanti nUnam // 10 // yA vijane vane mayA vihInA sA kurarIva krauJcIva vinAdaM muktavatI / AyatakAntanetre / tyanena tatkAle madAgamanamArgavyagratoktA // 11 // pUrva godAvaryA sItayA saha sarasalIla vihAro yasmin kRtastasmin pradeze gatvA tadarzanena jAta pUrvasmaraNo lakSmaNaM pratyAha-asminniti / asmin evaM zUnyatayA sthite pradeze hi mayA pUrva nidhilbdhH| mayA sAdhaiM praNayadhArAyAmahaM pnndditmaanii| mayA vihInA vijane vane yA rakSobhirAhRtya vikRSyamANA / nUnaM vinAdaM kurarIva dInA sA muktavatyAyatakAntanetrA // 11 // asmin mayA sArdhamudArazIlA zilAtale pUrvamupopaviSTA / kAntasmitA lakSmaNa jAtahAsA tvAmAha sItA bahuvAkyajAtam // 12 // godAvarIyaM saritAM variSThA priyA priyAyA mama nityakAlam / apyatra gacchediti cintayAmi naikAkinI yAti hi sA kadAcit // 13 // tAdRzo'hamapyapradhAnA'bhavaM tadIyavidugdhavyavahAreSu / udArazIlA pUrva nagaravAse zvazvAdisanidhAnena saGkacitavihArA sthitA, sItayA sArdhamiti yuktam / / sAmprataM tu ekAntasthalatayA sarasabhogeSu sarvasvadAnaM kRtvtii| zilAtale pUrvamupopaviSTA godAvarIsalile ciraM salilavihAre pravRtte khinno rAmaH pradezA ntare nistaraNAyogAt kenacicchilAtalamArgeNa nirgantumAlokitavAn / sItA tu prekSitajJAstu kosalA' iti nyAyena kAntasya prekSaNAtizayamavagamya taM punaH kezayituM tacchilAtalaM pUrvamadhirUDhA upopaviSTA / tatra yayaM koNamavalambyotthAtumicchati tattadAkamya mukhe salilamabhiSiJcantI sthitA, vIpsayaivamava gmyte| kAntasmitA shjmdhurhaasvtii| jAtahAsA svavijayakRtahaSeNa snaathaasaa| tvAmAha itaH pUrva kutrApi parAjayAbhAvAt adhunA strIto'bhinava parAjayAdrAmo lajAnamravadano'bhUt / taM vihAya prAtaraM bahughA prazaMsantaM lakSmaNaM pratyuktavatI |bhuvaakyjaatN yuvA saGkalpitaM sabai nirvartitavantau hi yuvA matibalaparAkramazAlinau puruSadhIreyo vayamabalAjanAH yurvA mRgayAyai zatruhatyAyai cAbhiyAtAraH vayaM gRhAdanirgacchantyaH yuvayoH saMkalpitaM sarva kartuM zakyaM / yuSmadagrajo jitavAn hi ityevaM bahumukhaM vacanamabocat // 12 // nityakAlaM sarvakAlam / atra godAvaryAm cintayAmi tanna yuktamiti zeSaH // 13 // paripItavanti rudhiramiti zeSaH / zUnye vijanapradeze // 10 // 11 // upopaviSTA lapIpAtrasitA / nizzAI sitam, ISacchabdo hAsaH // 12 // 13 // For Private And Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir // 15 // abhiprayAtA godAvarImiti zeSaH / paGkajAnItyatrApyAnetumityanuSajyate // 14 // atibibheti atyantaM bibheti ||15||bho ityAdityasya smbodhnm|ttii.aa.kaa. lokasya kRtAkRte jAnAtIti tathA / satyAnRtayoH puNyapApayoH karmaNaH sAkSin ! " karmasAkSI jagaccakSuH" ityuktaH / mama priyA kka gatA athavA hatAsa.. padmAnanA padmavizAlanetrA padmAni vaanetumbhipryaataa| tadapyayuktaM nahi sA kadAcinmayA vinA gacchati paGkajAni // 14 // kAmaM tvidaM puSpitavRkSaSaNDaM nAnAvidhaiH pakSigaNairupetam / vanaM prayAtA nu tadapyayuktamekAkinI sAti vibheti bhiiruH||15||aadity bholokakRtAkRtajJa lokasya satyAnRtakarmasAkSin / mama priyA sAkagatA hRtA vA zaMsasva me zokavazasya nityam // 16 // lokeSu sarveSu ca nAsti kiJcidyatte na nityaM viditaM bhavettat / zaMsasva vAyo kulazAlinI tAM hRtA mRtA vA pathi vartate vA // 17 // itIva taM zokavidheyadehaM rAmaM visaMjJaM vilapantamevam / uvAca saumitriradInasattvo nyAye sthitaH kAlayutaM ca vAkyam // 18 // zokaM vimuJcArya dhRti bhajasva sotsAhatA cAstu vimaargnne'syaaH| utsAhavanto hi narA na loke sIdanti karmasvatiduSkareSu // 19 // kenacidapaDhateti zaMsasva zaMsa // 16 // lokeSviti / te nityaM yanna viditaM tat sarveSu nAsti tasmAcchaMsati // 17 // zokavidheyaH zokaparavazaH kAlayutaM kAlocitam / adInasattvaH adInadhRtiH evamuvAcetyanvayaH // 18 // asyAH sItAyAH / vimArgaNe anveSaNe // 19 // pamAnaneti / gacchati paGkajAnyAnetumiti zeSaH // 14 // 15 // lokakRtAkRtajJa lokasya kRtAkatavyApArajJa // 16 // lokeviti / he vAyo ! lokeSu yatkiJcidvastujAta masti tatsarva tava viditaM bhavet tena kAraNena to zaMsasvetpanvayaH // 17 // itIveti / visaMjJamiva vilapantamityarthaH / zokavidheyadaheM zokavidheyaH zokAdhIno sa-lokakRtAkRtajJa bahiH prakAzadvArA kRtAkRtahAnin ! lokasya satyAnUtakarmasAkSin antaH / mUlapuruSatvAdAdityaM pratyuktiyukteti mAvaH // 19 // uttaratra vadabhimAninA mastaiva sarva kArya sAdhayiSyAmIti vAyu pRcchati // 17 // // 15 // For Private And Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir udApauruSaM zreSThaparAkramam / itIva avantaM saumitri na cintayAmAsa tadvacanaM nAhatavAnityarthaH / dhRtiM ca muktavAn // 20 // iti zrIgo0 zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne triSaSTitamaH sargaH // 63 // atha cihnavizepaiH sItAharaNanizcayazcatuHSaSTitamesa dIna ityAdi / loke kazci hInopi dInAM vAcaM na vyAharati / idamardhamekaM vAkyam // 1 // evamiti / laghuvikramaH tvaritapadavinyAsaH // 2 // tIrthavatIm avatAravatIm // 3 // itIva saumitrimudagrapauruSaM bruvntmaatoNrghuvNshvrdhnH|n cintayAmAsa dhRtiM vimuktavAn punazca duHkhaM mahadabhyupA gamat // 20 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe triSaSTitamaH sargaH // 63 // sa dIno dInayA vAcA lakSmaNaM vAkyamabravIt // zIghra lakSmaNa jAnIhi gatvA godAvarI nadIm / api godAvarI sItA padmAnyAnayituM gatA // 1 // evamuktastu rAmeNa lakSmaNaH paravIrahA / nadI godAvarI ramyAM jagAma laghu vikramaH // 2 // tAM lakSmaNastIrthavatI vicitvA rAmamabravIt // 3 // nainAM pazyAmi tIrtheSu krozato na zRNoti me // 4 // kaM nu sA dezamApannA vaidehI klezanAzinI / na hyahaM veda taM dezaM yatra sA janakAtmajA // 5 // lakSmaNasya vacaH zrutvA diinHsntaapmohitH| rAmaH samabhicakrAma svayaM godAvarI nadIm // 6 // sa tAmupasthito rAmaH kva sItetyevamabravIt // 7 // bhUtAni rAkSasendreNa vadhArheNa hatAmiti / na tAM zazaMsU rAmAya tathA godAvarI nadI // 8 // tataH pracoditA bhUtaiH zaMsAsmattAM priyAmiti / na tu sAbhyavadatsItAM dRSTA rAmeNa zocatA // 9 // kozataH aahvytH| me mttH| na zRNoti, seti zeSaH // 4 // veda jAnAmi // 5 // 6 // sa tAmityardhamekaM vAkyam // 7 // bhUtAni vnyaani| sattvAni dRSTA / zAntArthamidam / yathA pUrva pRcchayamAnAni bhUtAni na zazaMsuH tathA godAvarI ca na zazaMsetyarthaH // 8 // svayaM na zazaMsa bhUtaiH pracoditApi na zazaMsetyarthaH / / deho yasya sH| kAlayutaM kAlocitam // 18-20 // iti zrImahezvaratIrthaviracitAryA zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM triSaSTitamaH srgH||63|| sa dIna iti spaSTorthaH // 1 // laghuvikramaH avilmbitpdnyaasH||2|| tIrthavatI jalAvataraNayogyasthalavatIm / yadvA puNyodakavatIm // 3 // nainAmiti / panA sItAma / tIrtheSu na pazyAmi / krozataH AhvayataH me mama / na zRNoti, vAkpamiti zeSaH // 4 // kvezanAzinI sati darzana iti bhAvaH // 5-8 // tata iti / For Private And Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. // 15 // asmat asmadathai paJcamI // 9 // akathane hetumAha-rAvaNasyeti // 10 // nirAzaH kRtaH ityanvayaH // 11 // 12 // vanyena phalAdinA // 13 ||llet.aa.kaaN. jJAtayazca te pakSAH sahAyAzca tevihInasya // 14-16 // bASpasaMruddhayA dRzA nirIkSana nirIkSamANaH san ka sItetyuvAca // 17 // uktaH pRSTaH / namaH sa. 24 sthalaM darzayantaH AkAzAvalokaneGgitena sItAgamanamArga darzayanta ityarthaH / utthitAH prasthitAH AkAzamArgeNa dakSiNAM dizaM gatA sItetyasUcaya / / rAvaNasya ca tadrUpaM karmANi ca durAtmanaH / dhyAtvA bhayAttu vaidehIMsA nadIna zazaMsa tAm // 10 // nirAzastu tayA nadyA sItAyA darzane kRtaH / uvAca rAmaH saumitriM sItAdarzanakarzitaH // 11 // eSA godAvarI saumya kiJcinna pratibhASate / kinnu lakSmaNa vakSyAmi sametya janakaM vacaH / mAtaraM caiva vaidehyA vinA tAmahamapriyam // 12 // yA me rAjyavihInasya vane vanyena jiivtH| sarva vyapanayecchokaM vaidehI kanu sA gatA // 13 // jJAtipakSavihInasya rAjaputrImapazyataH / manye dIrghA bhaviSyanti rAtrayo mama jAgrataH // 14 // mandAkinI janasthAnamimaM prasravaNaM girim / sarvANyanucariSyAmi yadi sItA hi dRzyate // 15 // ete mRgA mahAvIryA mAmIkSante muhurmuhuH / vaktukAmA iva hi me iGgitAnyupalakSaye // 16 // tAMstu dRSTvA naravyAghro rAghavaH pratyuvAca h| va sIteti nirIkSan vai bASpa saMruddhayA dRzA // 17 // evamuktA narendreNa te mRgaaHshsotthitaaH| dakSiNAbhimukhAHsarve darzayanto nabhaHsthalam // 18 // maithilI hriyamANA sA dizaM yAmanvapadyata / tena mArgeNa dhAvanto nirIkSante narAdhipam // 19 // niti bhaavH||18|| amumevArtha spaSTayati-maithilIti / hriyamANA sA maithilI yAM dizamanvapadyata prApa / tena mArgeNa tayA dizA dhAvantaH santaH narAdhipaM / sA godAvarI / bhUtaiH pazcamahAbhUteH / pracoditApi nAvadadityanvayaH // 9 // sA nadI godAvarI // 10-14 // mandAkinImiti / mandAkinI nAma kAcinadI // 15 // eta iti / me mama vakukAmA iva maithilIvRttAntamiti zeSaH / mAmIkSante / kutaH yathA iGgitAni hRdayagatAbhiprAyAna upalakSaye, mRgANAmiti zeSaH // 16 // 15 // tAniti / nirIkSatriti / mRgaceSTAgrahaNArtha sukSmadRSTiM kurvnnityrthH||17|| evamityAdi zlokadvayamekaM vAkyam / aba zloke yattacchabdAvadhyAhAyau~ / atraivamanvayakramaH-15 narendreNa zrIrAmeNa evamuktAH pRSTAste mRgAH sahasotthitA dakSiNAbhimukhAssanto nabhasthalaM darzayantassantaH hiyamANA sA maithilI yena mArgeNa yAM diza I For Private And Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir INI nirIkSante // 19 // tani-atra rAmAzayAbhimagaiH sItAgamanadiksUcakaceSTAkaraNAta suukssmaalngkaarH| " sUkSma parAzayAbhizetarasAkUtaceSTitam " iti lakSa NAt // 18 // 19 // yena kAraNena mArgam AkAzamArga bhUmi dakSiNAM bhUmi ca nirIkSante sma punazca mArga dakSiNamArgam icchanti sma, gantumiti zeSaH tana kAraNena mRgAH upalakSitAH gRhItaceSTArthA Asan // 20 // uktamanuvadannAha-teSAmiti / vacanasarvasvaM tatsadRzAmiGgintamityarthaH / lakSayAmAsa mRga yena mArga ca bhUmiM ca nirIkSante sma te mRgaaH| punazca mArgamicchanti lakSmaNenopalakSitAH // 20 // teSAM vacana sarvasvaM lakSayAmAsa ceGgitam / uvAca lakSmaNo jyeSThaM dhImAna bhrAtaramArtavat // 21 // va sIteti tvayA pRSTA yatheme sahasotthitAH / darzayanti kSitiM caiva dakSiNAM ca dizaM mRgAH // 22 // sAdhu gacchAvahai deva dizametAM hi nairRtim / yadi syAdAgamaH kazcidAryA vA sAtha lakSyate // 23 // bADhamityeva kAkutsthaH prasthito dakSiNAM dizam / lakSmaNAnugataH zrImAn vIkSamANo vasundharAm // 24 // evaM sambhASamANau tAvanyonyaM bhrAtarAvubhau / vasundharAyAM patitaM puSpamArgamapazyatAm // 25 // ceSTArtha vacanoktamiva jJAtavAnityarthaH / uvAca cetynvyH| Artavat Artamiti kiyAvizeSaNam / ktavatupratyayaH // 21 // ketyaadishlokdymekaanvym|| yathA yena prakAreNa darzayanti tathA gacchAvahe ityanvayaH / ArSamAtmanepadam / naitiM dakSiNapazcimA rAkSasAdhiSThitAM tasyAzca dakSiNekadezatvAddakSiNAM| dizamiti vypdeshH||22|| AgamaH sItAdarzanopAyaH // 23 // zrImAn sItAdhigamanahetudarzanazrImAn // 24 // evaM sAvityAyuktarItyA / puSpamArga| manvapadyata tasyAM dizi tena mArgeNa dhAvanto narAdhipaM nirIkSanta itynvyH|| 18 // 19 // mRgakartRkanirIkSaNena kimata Aha-yeneti / yena kAraNena ete mRgAH mArga dakSiNAM dizam bharmi ca dakSiNadigbhUmi ca nirIkSante punazca mArga dakSiNa dizam icchantaHgantumicchantaH tena kAraNena te mRgAH lakSmaNenopalakSitAH gRhIta ceSTArthA abhavanniti zeSaH / ayaJcopalakSitazceSTArthaH dakSiNadizi dUre bhUmau sthApitA sIteti dakSiNadigdhAvanadakSiNabhUnirIkSaNazabdairvyajyata iti // 20 // mRgaceSTA grahaNena kiM jAtamata Aha-teSAmiti / vacanasarvasvaM vacanastAramiva iGgitaM ceSTAbhiprAya lakSayAmAsa lakSmaNa iti zeSaH / yadvA teSAM vacanasarvasvamiGgitaM svayaM lakSmaNo lakSayAmAsa jJAtavAna pazcAjyeSThadhAtara prati teSAmiGgitam uvAcetyanvayaH // 21 // 22 / / naiti dakSiNA dizam / dakSiNAzAgamane AgamaH sItAjJApaka upAyaH cihnamiti yAvata yadi syAta sambhaveta athavA AryA sItA bA lakSyate // 23 // 24 // puSpamArga puSpacihitaM mArgam puSpaparamparA vA // 25 // 26 // For Private And Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bha. puSpayuktamArgam / madhyamapadalopisamAsaH // 25 // vIraH darzanopAyamAtre jJAte to lamdhuM samarthaH // 26 // tAnImAni puSpANi mayA dattAni / mA pAnaTI .A.kAM. vaidehyA kezapAze pinaddhAni baddhAnItyabhijAnAmi // 27 / / amlAnIkaraNAt sUryaH anutkSepaNAta vAyuH dhAraNAt bhUmizca rakSantIti bhAvaH // 28 // mahAbAhumityanena balavatsahAyatvam puruSarSabha ityanena svataH parAkramazAlitvamuktam / tathApi dharmAtmA sahasA gireravinAzakaraNAt // 29 // kaciditi / / sa064 tAM puSpavRSTiM patitAM dRSTvA rAmo mhiitle| uvAca lakSmaNaM vIro duHkhito duHkhitaM vacaH // 26 // abhijAnAmi puSpANi tAnImAnIha lakSmaNa / pinaddhAnIha vaidehyA mayA dattAni kAnane // 27 // manye mUryazca vAyuzca medinI ca yazasvinI / abhirakSanti puSpANi prakurvanto mama priyam // 28 // evamuktvA mahAbAhuM lakSmaNaM purussrssbhH| uvAca rAmo dharmAtmA giriM prasravaNAkulam // 29 // kaccitkSitibhRtAM nAtha dRSTA sarvAGgasundarI / rAmA ramye vanoddeze mayA virahitA tvayA // 30 // kruddho'bravIgiri tatra siMhaH kSudramRgaM yathA // 33 // tAM hemavaNI hemA sItAM darzaya parvata / yAvatsAnUni sarvANi na te vidhvaMsayAmyaham // 32 // evamuktastu rAmeNa parvato maithilI prti| INI zaMsanniva tataH sItA nAdarzayata rAghave // 33 // rAmA strI // 30 // tani0-kSitibhUtAM nAtha parvatazreSTha | sarvAGgasundarI pratyavayavazobhAyuktA mayA virahitA rAmA ramye vanoddeze tvayA dRSTA kaccit / aspaiva prazna syAvRttyA yojane idamevottaram / kSitibhRtAM nAtha kSatriyazreSTha ! tvayA virahitA mayA dRSTeti kaJcit / kacitkAmapravedane / mayA dRSTetIdameva mmaapytyntaami| MmatamityarthaH / atra ekasyaiva vAkyasya praznottararUpatvAccitrAlaGkAradhvaniH / "kRtapraznottarAbhinnamuttaraM citrmucyte|" iti lakSaNAt // 30 // adarzanAdAha-kruddha iti / / ekamardham // 31 // hemavarNI hemapratimAsadRzIm / hemAbhAM svarNatulyakAntim // 32 // zaMsanniva pratidhvaninA kathayanniva, svapRSTasyaivAnuvAdenAnAdaroktiM rAmo'manyateti bhAvaH / tataH anAdaroktyA rAghave viSaye sItAM nAdarzayata / "Nicazca" ityAtmanepadam // 33 // tani0-zaMsanniva pratizabdena kathayanniva abhijAnAmIti / apinaddhAni kezapAze baddhAni // 27 // amlApanena sUryaH anapanayanena vAyuH dhAraNena vasundharA parva matmiyacikIrSayA ete puSpANi rakSantItyarthaH // 15 // // 28 // 29 // kaJciditi / sarvAGgasundarI pratyavayavazobhAyuktA // 30 // tUSNIM tiSThantaM prati kuddha Aha-kruddha iti // 31 // tAmiti / hemAbhAmityanena lAvaNya nirdeshH| haridrAdI hemavarNasadbhAvepi lAvaNyAbhAvAdubhayanirdezaH // 32 // evamiti / atra zaMsanniveti pratizabdena kathayannivetyarthaH // 33-35 // For Private And Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir 65% atra pratidhvanivyapadezena rAmaM prati sItAdarzanakathanaM vyajyate / nAdarzayateti rAvaNAdyaM vyajyate // 33 // dAzarathiriti hetugabham / ziloccayaM parva tam / idamadhamakam // 34 // 35 // imAmiti, iyamapi pRSTA cenna vakSyatIti matveti bhAvaH // 36 // niSkAntaM prAdurbhUtam / itaH pUrvamadarzanAdeva tato dAzarathI rAma uvAca ca ziloccayam // 34 // mama vANAgninirdagdho bhasmIbhUto bhvissysi| asevyaHsantataM caiva nistRNadrumapallavaH // 35 // imAM vA saritaM cAdya zoSayiSyAmi lakSmaNa / yadi nAkhyAti me sItAmA candranibhAnanAm // 36 // evaM sa ruSito rAmo didhakSanniva cakSuSA / dadarza bhUmau niSkrAntaM rAkSasasya padaM mahat // 37 // trastAyA rAmakAkSiNyAH pradhAvantyA itsttH| rAkSasenAnuvRttAyA maithilyAzca padAnyatha // 38 // sa samIkSya parikrAntaM sItAyA rAkSasasya ca / bhagnaM dhanuzca tUNI ca vikIrNa bahudhA ratham / sambhrAntahRdayo rAmaH zazaMsa bhrAtaraM priyam // 39 // pazya lakSmaNa vaidehyAH zIrNAH kanakavindavaH / bhUSaNAnAM hi saumitra mAlyAni vivi dhAni ca // 40 // taptabindunikAzaizca citraiH ksstjbindubhiH| AvRtaM pazya saumitre sarvato dharaNItalam // 41 // manye lakSmaNa vaidehI rAkSasaiH kAmarUpibhiH / bhittvA bhittvA vibhaktA vA bhakSitA vA bhaviSyati // 42 // tasyA nimittaM vaidehyA dvyorvivdmaanyoH| babhUva yuddhaM saumitre ghoraM rAkSasayoriha // 43 // muktam, trastAyAH rAvaNAgItAyAH rAmakAliNyAH rAmAzramaM prayAtumuyuktAyAH ata evaM rAkSasanAnuvRttAyAH anugatAyAH ata evetastato dhAvantyAH dadazetyanuvartate // 37 // 38 // sa samIkSyeti sArghazloka ekaanvyH| parikAntaM parikramam padanyAsamiti yAvat // 39 // kanakabindavaH svarNa zakalAni // 40 // tapteti / tataM svarNam // 11 // manya iti / iti manya iti yojyam // 42 // tasyA nimittaM sundopasundAta prihaarthmityrthH| vivada / imAM saritaM godAvarIm // 36 // didhakSanniva, sarva jagaditi zeSaH / niSkrAntaM pravRttanikSepam, mahadatyAyatavistRtamityarthaH / padaM manyAsasthAnaM dadazetyanvayaH // 37-38 // sa iti / rAkSasasya sItAyAzca parikrAntaM pravRttaM padaM samIkSya bhrAtaraM zazaMsetyanvayaH // 39 // pazyeti / kanakabindavaH kanakasya bhUSaNasya sambandhino bindavaH zakalAni // 40 // tateti / tatabindunikAzeH tapanIyavindutulyaiH // 41 // 42 // tasyA iti / tasyA nimitra tasyA AharaNArtha 6. For Private And Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.A.kAM. // 15 // mAnayoH vaimatyaM prAptayoH / "bhAsanopasambhASA-" ityAdinA Atmanepadam // 43 // muktAmaNimayaM muktAmaNipracuram // 44 // vaiDUryagulikAcitaM vaiDUryamaNi khacitam // 15 // samyaka zatadhA bhanadaNDamityanvayaH // 46 // kAJcanamayAH urazchadAH tanutrANi yeSAM te / kharAH azvatarAH rAsabhavizeSA vA // 4 // dyutimattvAdeva dIptapAvakasaGkAzaH samare nAyakasUcako dhvajaH samaradhvajaH apaviddhaH sthazca bhagna iti sambandhaH / sAnAmikaH samarocitaH // 18 // muktAmaNimayaM cedaM tapanIyavibhUSitam / dharaNyAM patitaM saumya kasya bhagnaM mahaddhanuH // 44 // taruNAdityasaGkAzaM vaiDUryagulikAcitam / vizIrNa patitaM bhUmau kavacaM kasya kAJcanam // 45 // chatraM zatazalAkaM ca divyamAlyopa zobhitam / bhanadaNDamidaM kasya bhUmau samyanipAtitam // 46 // kAJcanorazchadAzcame pizAcavadanAH kharAH / bhImarUpA mahAkAyAH kasya vA nihatA raNe // 47 // dIptapAvakasaGkAzo dyutimAn smrdhvjH| apaviddhazca bhagnazca kasya sAkAmiko rthH||48|| rathAkSamAtrA vizikhAstapanIyavibhUSaNAH / kasyame'bhihatA bANAH prakIrNA ghora karmaNaH // 49 // dArAvarau zaraiH pUrNI vidhvastau pazya lakSmaNa / pratodAbhISuhasto vai kasyAyaM sArathirhataH // 5 // kasyemau puruSavyAghra zayAte nihatau yudhi| cAmaragrAhiNI saumya soSNISamANikuNDalau // 53 // padavI puruSasyaiSA vyaktaM kasyApi rakSasaH / vairaM zataguNaM pazya mamedaM jIvitAntakam // 52 // rathasyAkSaH AdhAradaNDaH tanmAtrAH tadIrghapramANAH / pramANe mAtraca / vigatazikhAH muNDAyA ityarthaH / vigataphalabhAgA iti vA / abhihatAH bhanAH prakIrNAH itastato viprakIrNAH // 19 // zarAnAvRNuta iti zarAvarau niSaGgau / pratodaH totram / abhIpavaH razmayaH / "abhISuH pragrahe razmau" iti / shaashvtH||50|| uSNIpaH ziroveSTanam / / 51 // eSA padavI mArgaH puruSasya jaghanabhAganimnatvAyabhAvAt , tatrApi rakSasaH padavI viSamarUpatvAt / / mityarthaH // 43 // 44 // taruNeti / baiDUryagulikAcitaM vaiDUryamaNibhiralaMkRtamityarthaH // 45 // 46 // kAJcanorazchadAH kAcanamayatanutrANavantaH // 4 // dhvajaH apaviddhaH dhvastaHsthio bhanna ityanvayaH // 48 // vizikhAH muNDAnAH khaNDitAmA iti yAvat / apahatAH dhvastAH rathAkSamAtrAH catazzatAlapari mitAH / taduktaM zilpipraine-" aSTAzItizatamimA tiryagakSazcatuzzataH / " iti // 19 // zarAbarI tuunniirii| pratodAbhISuddastaH pratoda tovam abhISavaH pragrahAH // 50 // 51 // padavIti / eSA puruSasya padavI tatrApi kasyacidrakSasa ityanena nizcayAbhAva uktaH / ata eva rAkSasaissaha jIvitAntaka jIvita For Private And Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir evaJca mama rAkSasaiH saha idaM vairaM zataguNaM satteSAM jIvitamantayati vinAzayatIti jIvitAntakaM sampannaM pazya / etAvatparyantaM rAkSasaistItravairAkaraNAttadapU rAdhaH soDhaH saMprati tAn samUlaM nAzayiSyAmIti bhAvaH // 52 // mRtA mAritA // 53 // asyAmavasthAyAmarakSakatvAddharmepi roSo jAta ityAha-na dharma iti / idamardhamekam // 54 // na kevalaM dharme tatphalapradadeveSu ca roSo jAta ityAha-bhakSitAyAmiti / ke vA IzvarAH mama apriyaM kartuM zaktA ityanvayaH / sughora hRdayaiH saumya rAkSasaiH kAmarUpibhiH / hRtA mRtA vA sItA sA bhakSitA vA tapasvinI // 93 // na dharmastrAyate sItAM hriyamANAM mahAvane // 54 // bhakSitAyAM hi vaidehyAM hRtAyAmapi lakSmaNa / ke hi loke'priyaM kartuM zaktAH saumya mamezvarAH // 55 // kartAramapi lokAnAM zUraM karuNavedinam / ajJAnAdavamanyerana sarvabhUtAni lakSmaNa // 56 // mRduM lokahite yuktaM dAntaM karuNavedinam / nivarya iti manyante nUnaM mAM tridazezvarAH // 57 // mAM prApya hi guNo doSaH saMvRttaH pazya lakSmaNa / adyaiva sarvabhUtAnAM rakSasAmabhavAya ca // 58 // Adyo hiH pAdapUraNe, dvitIyaH prasiddhau // 55 // tadAnIM kathamapriyaM taiH kRtamityatrAha - kartAramiti / lokAnAM kartAramapi zUramapi saMhAra karaNasamartha OM mapi / karuNavedinaM kAruNyaparaM puruSaM sarvabhUtAni ajJAnAdavamanyeran nAdriyeran / lokasvabhAvoyamiti bhAvaH / / 56 / / taniH atra lokAnAM kartAra 7 miti jagatsRSTikartRtvam, zUramiti saMhArakaraNasAmarthya ca vyajyate // 56 // viziSya garvitA devAH mAM nAdriyerannityAha-mRdumiti / lokahite yuktaM saktam, ata eva mRdu komalahRdayam, ata eva karuNavedinam dAntaM viSayacApalarahitaM mAM nirvArya manyante / ajJatvAvizeSAditi bhAvaH // 57 // mAmiti / guNaH syAntaM karotIti tathA rakSasAmeveti zeSaH / zataguNamatyantaM mama vairamAsIta pazyeti sambandhaH // 52 // vairahetumAha sughorahRdayairiti / ato varaM pazyeti pUrveNa sambandhaH / mama vairaM pazyetyAgrahoktiH // 53 // " Apatsu rakSako dharmaH " iti nyAyosti sopyasminnavasare nAstItyAha-na dharma iti // 54 // devAJca rakSantItyeta dapi nAstItyAha-bhakSitAyAmiti / IzvarAH devAH ke vA mama priyaM kartuM zaktAH AsaktimantaH, na kepItyarthaH / devAdayo yadi mama miyaM kartuM zaktAstarhi sItAhara NAdeH pUrvameva rakSerana atastvetAdRzA na bhavantIti bhAvaH // 65 // ayaM svayaMkRtAnartha ityabhiprAyeNAha kartAramiti / karuNavedinaM kAruNyaparaM lokAnAM katAramapi sarvabhUtAni ajJAnAt tatsvabhAvAparijJAnAdazakto'yamityavamanyeran // 56 // astu prakRte kimAyAtamata Aha-mRdumiti / mRduM mArdavAdidharmayuktaM mAM tridazezvarAH nirvIrya manyante, ajJatvAvizeSAditi bhAvaH // 57 // mAmiti / ata eva mAM prApya guNoSi mArdavAdiguNopi doSaH aniSTasAdhanatvena saMvRtta ityarthaH / ato mRdutvaM For Private And Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailasagasun Gyarmandie vA.rA.ma. // 15 // kAruNyAdiH mAM prApya doSaH saMvRttaH aniSTasAdhanatvena saMvRttaH / tasmAdasmadavamAnahetutayA doSarUpeNa guNena kiM prayojanamityarthaH / yadvA sarvabhUtAnAM / / rakSasAM ca abhavAya nAzAya guNaH dopaH saMvRttaH, dayAM tyaktvA kodhaM kariSyAmItyarthaH // 58 // tani0-sarvabhUtAnAM rAkSasAnukUlatayA yAni bhUtAni pravartante teSAM / rakSasAM ca abhavAya naashaay||58|| saMhRtyeti / yathA uditaH sUryaH zazijyotsrAM zItalacandracadrikA saMhRtyaiva prakAzate tathA mama tejaH guNAn mRdutvAdIn / saMhRtyaiva zazijyotsnA mahAna mUrya ivoditaH / saMhRtyaiva guNAn sarvAn mama tejaH prakAzate // 59 // naiva yakSA na gandharvA na pizAcA na raaksssaaH| kinnarAvA manuSyA vA sukhaM prApsyanti lakSmaNa // 60 // mamAtrabANasampUrNamAkAzaM pazya lakSmaNa / nissampAtaM kariSyAmi hyadya trailokyacAriNAm // 61 // sanniruddhagrahagaNamAvAritanizAkaram / vipra naSTAnalamarudbhAskaradyutisaMvRtam // 62 // vinirmathitazailAgraM zuSyamANajalAzayam / dhvastadrumalatAgulmaM vipra NAzitasAgaram / trailokyaM tu kariSyAmisaMyuktaM kAladharmaNA // 63 // pasaMhRtyaiva prakAzate // 59 // tani0-zazijyotsvAmityupalakSaNam / udito mahAn sUryaH anAyAsena zazijyotsnAdIni tejAMsyapahRtya yathA prakAzate tadvanmama tejaH sakalavastuguNAn saMhRtya prakAzate // 59 // devaviSayaH kopastatsambandhiSvapi prvrttaamityaah-naiveti||60|| mameti / astrANi brahmAstrAdIni / pazya, uttarakSaNa iti zeSaH / trailokyacAriNAM nissampAtaM bANapracArato'zakyasaJcAram ||6||snniruddhetyaadisaaghcokdymekaanvym / sanniruddhaH grahagaNaH grahagaNasaJcAraH ysy| AvAritaH aacchaaditH| vipranaSTAnalamarut naSTAgnivAtaMbhAskaradyutisaMvRtaM saMvRtabhAskaradyuti / AhitAnyAditvAnniSThAyAH prnipaatH| kAlasAghyo visajya ataHparamevaM kariSyAmItyAha-ayevetyAdi // 58 // zazijyotsnAMcandracandrikA saMhatya abhibhUya udito raviriva sarvaguNAn tejAsi saMhatyAbhibhUya mama tejaH pratApaH prakAzata ityanvayaH // 59 // 60 // mameti / nissampAtaM nissaJcAram // 61 / sannirudhyetyAdi sArdhazlokadvayamekaM vAkyam / vipranaSTAnalajalamarudbhAskara saMvRtam iti pAThaH / vipranaSTAH analajalamaruto yasmistattathA bhAskarasaMvRtaM bhAskarasya saMvRtaM saMvaraNaM yasmin tata, lInabhAskaramityarthaH / vipranaSTAkhilamaha. bhAskaradyutItyapi pAThaH / tasyAyamartha:-vimanaSTAH akhilamaddatA bhAskarasya ca zutayo yasmin tat / ata eva saMvRtam, tamaseti zeSaH / kAladharmaNA vinAzena 115 // For Private And Personal use only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir dharmaH kAladharmaH vinAzaH tena kAladharmaNA / anijApaH // 62 // 63 // na tAmiti / tasmAdasmin muhUrta ityupaskAryam / kuzalinI zemayuktAm, akSatAmityarthaH // 6 // nAkAzamiti / guNo maurvI // 65 // arditaM hiMsitam / samAkulaM samyagvyagram / amaryAdaM tyaktasvasvaprakRtyavasthAnam // 66 // durAvaraiH duviiraiH|jiivlokN brahmANDam // 67 // ropaprayuktAnAM roSasaMprayuktAnAm, mameti zeSaH / atidUrAtigAminAm atidUrAtipAtinAm // 68 // na tAM kuzalinI sItAM pradAsyanti mmeshvraaH| asmin muhUrte saumitre mama drakSyanti vikramam // 64 // nAkAza mutpatiSyanti sarvabhUtAni lakSmaNa / mama cApaguNonmuktairvANajAlanirantaram // 65 // arditaM mama nArAcairdhvastabhrAnta mRgadijam / samAkulamamaryAdaM jagat pazyArya lakSmaNa // 66 // AkarNapUrNeriSubhirjIvalokaM durAvaraiH / kariSye maithilIhetorapizAcamarAkSasam // 67 // mama roSaprayuktAnAM sAyakAnAM balaM surAH / drakSyantyadya vimuktAnAmati dUrAtigAminAm // 68 // naiva devA na daiteyA na pizAcA na rAkSasAH / bhaviSyanti mama krodhAtrailokye vipraNA zite // 69 // devadAnavayakSANAM lokA ye rakSasAmapi / bahudhA na bhaviSyanti bANodhaiH shklaakRtaaH||7|| nirma ryAdAnimA~llokAn kariSyAmyadya sAyakaiH / hRtAM mRtAM vA saumitre na dAsyanti bhamezvarAH // 7 // tathArUpAM hi vedahI na dAsyanti yadi priyAm / nAzayAmi jagatsarvaM trailokyaM sacarAcaram // 72 // ityuktvA roSatAmrAkSo rAmo nippIDaya kArmukam / zaramAdAya saMdIptaM ghoramAzIviSopamam // 73 // na bhaviSyanti naziSyantItyarthaH / pUrva duHkhaprAptiravoktA // 69 // deveti / bahudhA zakalIkRtA ityanvayaH // 70 // nirmAdAna svasvavyavasthArahi / nAn / na dAsyanti na dAsyanti yadi // 71 // hRtAM mRtAM vetyatra sUcitamAha-tathArUpAmiti / jagatsarvaM sarva janamityarthaH / anyathA trailokyamitya nana punarUktiH sacarAcaramityanuvAdaH // 72 // ityuktveti zlokadvayamekAnvayam / niSpIDya dRDhamuSTibalena gRhItvA // 73 / / 74 // lAmaMyaktaM kariSyAmItyanvayaH // 62 // 13 // na tAmityatra yadizabdo'dhyAhAryaH // 6 // neti / nirantaraM nIrandham AkAze notpatiSyantItyanvayaH // 65-68 // naiveti nabharipyantItyarthaH / / 69 // 7 // nirmaryAdAniti / na dAsyantItyatra yadItyadhyAhAryam // 1 // 72 // itIti / niSpIDaca hahamuSTivandhena gRhItvA // 73 // vnld For Private And Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.ma. 156 yayetyAdiH sArdhazlokaH / vidhiH aba jarAdayo yathA na pratiinvante tathAhaM na nivAryaH anye yathAzabdAH paadpuurnnaarthaaH| yadvA bahuvacanamavivakSitam 10 TI.A.ko pratihanyata iti pratyekamanvayaH // 75 // tani0-anena apratihatasaGkalpatvaM parairanabhibhavanIyatvaM ca kathitam / atra yatheti padAvRtyA na pratihanyanta ityapratikriyA svruupaavRttiH| dIpakAlaGkAraH // 75 // pureva me cArudatI mAyAmRgaM prati gamanAt pUrva kAntaM mAM prati imaM mRgaM gRhItvA mahyaM dehIti harSeNa yat smitA sandhAya dhanupi zrImAna rAmaH prpurnyjyH|yugaantaagniriv Rddha idaM vacanamabravIt // 74 // yathA jarA yathA mRtyuryathA kAlo yathA vidhiH / nityaM na pratihanyante sarvabhUteSa lakSmaNa / tathAhaM krodhasaMyukto na nivAryosmi sarvathA // 79 // pureva me cArudatImaninditAM dizanti sItAM yadi nAdya maithilIma / sadevagandharvamanupyapannagaM jagat sazaila parivata yAmyaham // 76 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe catuHSaSTitamaH sargaH // 64 // kRtavatI tena sahaiva na dAsyanti cet aninditAM tAmalabdhvA jagadupasaMhAraM kariSyAmi cedapi idaM ninditamiti na kepi vakSyantIti bhAvaH / vakSyate / hi-"yadi rAmaH samudrAntAM medinIM parivartayet / asyA hetorvizAlAkSyA yuktamityeva me matiH // " iti sarvajJena hanumatA / cArudatImityatra "chandasi" iti sUtreNa dantazabdasya vAdezaH / "agrAnta-" iti sUtrasthacakAreNa vaadtraadeshH| sItAm ayonijatayA mattoppatizAyitAm / maithilI vIrazreSTha janakacakavartiputrItvena matsadRzIm / sadevetyAdi / sarvalokasya sambhUtamaraNameva kariSyAmIti bhAvaH / parivartayAmi nAzayAmi anyathAkariSyAmIti vaa|asmin sagai saardhpnycspttishlokaaH||76|| iti zrIgovinda zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne catuHpaSTitamaH srgH||6|| vidhiH daivam / na pratihanyante na nivAryante // 75 // pureti / parivartayAmi nAzayAmi // 76 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatatvadIpikAkhyAyA mAraNyakANDavyAkhyAyAM catuHSaSTitamaH sargaH // 64 // ti-nanvevaMvidhaH kopaH kathamasya kimartha ceti cetRNu manuSyadehadhAraNena tadyavahAranaTanamevaitat / kiza IDazaduHkhakAle'sya kodhAmA rAvaNo manuSyabuddhiM kuryAt tathA ca tayo'zakpaH syAdityetadartha ca saH // 156 // mRtyu maraNadharmeNa yojayAmItyAdi bacopi rAvaNavacopadeza, bhAropitako bhUlakatvAta, ataeva zaraividhamidhAmItyuktiH / lakSmaNastu tabajJopi tadevAtacanna sammAyAmohito vA pralayakAlikarInazaktyAceza sammAgyAnunayati sma // 6 // For Private And Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir | evaM jagadupasaMhArakodhakaluSaM rAmaM lakSmaNaH sandhukSa (sAntva) yati paJcaSaSTitame / tpymaanmityaadishloktrymekaanvym| tapyamAnaM tapantam / tathA tapya | mAnamityanena pUrvoktajagadupasaMhAravAcastaptatvakRtAH natu saGkalpapUrvA ityucyate / rAmaM dRSTvA rAmamatravIditi kriyAbhedAnna punaruktidoSaH / abhave vinAze / yuktam udyuktm| saMvartakaM saMhArakam / adRSTapUrvamiti krodhana kriyAvizeSaNam / parizuSyatA lokavinAzabhayeneti bhAvaH // 1-3 // pureti / krodhavazamApannaH * tapyamAnaM tathA rAmaM sItAharaNakarzitam / lokAnAmabhave yuktaM saMvartakamivAnalam // 1 // vIkSamANaM dhanuH sajyaM niHzvasantaM punaH punaH / dagdhukAmaM jagatsarvaM yugAnte tu yathA haram // 2 // adRSTapUrva saMkruddhaM dRSTvA rAmaMM tu lakSmaNaH / abravIt prAJjalirvAkyaM mukhena parizuSyatA // 3 // purA bhUtvA mRdurdAntaH sarvabhUtahite rataH / na krodhavazamApannaH prakRtiM hAtumarhasi // 4 // candre lakSmIH prabhA suya gatirvAyau bhuvi kSamA / etacca niyataM sarvaM tvayi cAnuttamaM yazaH // 5 // ekasya nAparAdhena lokAn hantuM tvamarhasi / na tu jAnAmi kasyAyaM bhannaH sAGgrAmiko rathaH / kena vA kasya vA hetoH sAyudhaH saparicchadaH // 6 // san prakRtiM mRdutvAdinijasvabhAvaM na hAtumarhasi || 4 || candra iti / lakSmyAdikamekaikasya pratiniyatam tvayi tu etatsarvaM ca yazazca prtiniytmityrthH|| 5 // tani0-atra yazaHzabdena " na taspeze kazcana tasya nAma mahadyazaH " ityAdyuktanissImAbhyadhikatvAdiguNAH pratiniyatA ityupalakSyante // 5 // mama dAnta tayaivaitAdRzI dazA jAtA adhunA'pi yadi krodho na syAt ko vA mama vitrasyet kathaM ca sItAprAptirityAzaGkayAha-ekasyeti / ardhatrayamekAnvayam / ayaM bhAvaH - eko tapyamAnamityAdi / tapyamAnaM tapantaM rAmaM dRSTvA rAmamabravIditi rAmazabdadvayasya sambandhaH abhave nAze yuktamudyuktam / sAMvartakamiti pAThaH / savirtakaM pralaya kAlInam / mukhena parizuSyateti lokavinAzabhayeneti bhAvaH // 1-3 // pureti / prakRtiM sarvabhUtahitatvarUpam // 4 // candra iti / lakSmyAdikamekaikasya pratiniyatam tvayi etaca sarva yazazca pratiniyatamityarthaH // 5 // astu prakRte kimAyAtam ata Aha-ekasyeti / nanvekasyAparAdha iti kathaM jJAyate ? ata Aha-natviti na jAnAmyevetyarthaH / yadyapyeka iti vizeSato na jAnAmi tathApi bhagno rathastveka iti kRtvA ayameka evAsmAkam aparAdhIti jAnAmIti bhAvaH // 6 // sa0-adRSTapUrvamiti vizeSpeNa svarasAnyapi sat vizeSaNIbhUte ko'nveti / tAdRSTapUrvakodhamanyamityaryaH // 3 // 116 For Private And Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 157 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / rayAM dRzyate ekasyaiva padaM pratIyate tena eka evAparAdhIti nizcIyate ekasya cAparAdhena sarvAn hantuM nAIsi / tarhi ko vA'parAdhItyatrAha - natviti / kena pratipakSiNA kasya prayojanasya hetoH / " SaSThI hetuprayoge " iti SaSThI / prakRtAdanyasmAdvA nimittAditi na jAnAmi, taccintanIyamityarthaH / sapari cchadaH saparikaraH // 6 // azvAnAM khuraiH sthanemibhiH rathAGgaizca kSataH nirvRttasaGgrAmaH, dRzyata iti zeSaH // 7 // vimardaH samprahAraH / tatra hetumAha nahIti / khuranemikSatazcAyaM sikko rudhirabindubhiH / dezo nirvRttasaGgrAmaH sughoraH pArthivAtmaja // 7 // ekasya tu vimardo'yaM na dvayorvadatAM vara / na hi vRttaM hi pazyAmi balasya mahataH padam // 8 // naikasya tu kRte lokAnvinAzayitumarhasi yuktadaNDA hi mRdavaH prazAntA vasudhAdhipAH // 9 // sadA tvaM sarvabhUtAnAM zaraNyaH paramA gatiH / ko nu dArapraNAzaM te sAdhu manyeta rAghava // 10 // saritaH sAgarAH zailA devagandharvadAnavAH / nAlaM te vipriyaM kartuM dIkSitasyeva sAdhavaH // 11 // yena rAjan hRtA sItA tmnvessitumrhsi| madadvitIyo dhanuSpANiH sahAyaiH paramarSibhiH // 12 // samudra ca viceSyAmaH parvatAMzca vanAni ca / guhAzca vividhA ghorA nadIH padmavanAni ca // 13 // devagandharvalokAMzca viceSyAmaH samAhitAH / yAvannAdhigamiSyAmastava bhAryApahAriNam // 14 // vRttaM saMkrAntam // 8 // vaktavyamuktvA prakRtamAha-naikasyeti / yuktadaNDA aparAdhocitazikSaNapravartakAH // 9 // viziSya tavAyaM dharma ityAha-sadeti / zaraNyaH zaraNArhaH / paramA gatiH paramaprApyaH / devAdikRto'yamaparAdho netyAha-ko nviti // 10 // dIkSitasya upakAntayajJAnuSThAnasya / sAdhavaH RtvijaH // 11 // paramarSibhiH etadvanasyaiH // 12 // samudramiti / viceSyAmaH anveSiSyAmahe // 13 // deveti / spaSTam // 14 // sureti / uktavizeSaNaviziSTo dezaH nirvRttasaGghAmaH niSpannasaGgrAmo dezo dRzyata iti zeSaH / ataH ekasya, radhikasyeti zeSaH / na dvayoH radhikayoriti zeSaH / kutaH ? mahato balasya sainyasya padaM sthAnaM na pazyAmItyarthaH // 7 // 8 // upasaMharati-naikasyeti / ekasya kRte ekanAzanimittamityarthaH / yuktadaNDAH yathAparAdhadaNDAH / mRdavaH akaThinAH // 9 // 10 // sarita iti / te taba nAlaM na samarthAH / dIkSitasya prakrAntayajJAnuSThAnasya / sAdhavaH jJAnasampannAH / RtvijaH vibhiyaM zApAdya pacAraM karta na samarthAH "nainaM taptaM nAbhicaritamAgacchati " ityAdizrutibalAditi bhAvaH // 11 // madvitIyaH ahaM dvitIyaH sahAyaH yasya saH // 12-16 // For Private And Personal Use Only TI.A.ka. sa0 65 // 157 // Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagersun yanmandir na cediti / prAptazcaturthopAyakAlA yasmin kaNi tattathA // 15 // etadeva spaSTayati--zIlanati / samutpAdaya, vivakSitakAryamiti zapaH / samutsAdayati pAThe-lokAniti zeSaH / evaM lakSmaNaprasAdanena rAmakopazAntiprapaJcanAdAvaNArAdhitatatpakSapAtirudasaGkalpAdrAmakApA bhagna iti vadan / mUrkha ityavagantavyaH // 16 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNa ratnamakhalAkhyAne AraNyakANDavyAkhyAne paJcapaSTitamaH sargaH // 69 // na cetsAmnA pradAsyanti patnI te tridazezvarAH / kosalendra tataH pazcAt prAptakAlaM kariSyasi // 5 // zIlena / sAmnA vinayena sItA nayena na prApsyasi cennarendra / tataH samutpAdaya hemapuDairmahendravajapratimaiH zarodhaiH // 16 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe paJcaSaSTitamaH srgH||65|| taM tathA zokasantaptaM vilapantamanAthavat / mohena mahatAviSTaM parighUnamacetanam // 3 // tataH saumitrirAzvAsya muhUrtAdiva lkssmnnH| rAmaM sambodhayAmAsa caraNau cAbhipIDayan // 2 // mahatA tapasArAma mahatAcApi krmnnaa| rAjJA dazarathenA silbdho'mRtmivaamraiH||3|| tava caiva gunnairbddhstvdviyogaanmhiiptiH| rAjA devatvamApanno bharatasya yathA shrutm||4|| evaM lakSmaNo rAmamAzvAsya punarvaktavyAMza jJApayati SaTSaSTitama-ta tathetyAdizlokadvayamekAnvayam / pariyUnaM pariMdavanaM prAptam , parizocantamityarthaH / M"cchoH zUDanunAsike ca" ityUr / "divo'vijigISAyAm" iti niSThAnatvam / acetanam asvasthacittam / sambodhayAmAsa jJApayAmAsa / abhi pIDayan upasaMgRhNan // 1 // 2 // mahatA tapasA kAyaklezena vratopavAsAdinA / mahatA cApi karmaNA azvameghaputrakAmeSTiprabhRtikarmaNA / rAjJA dazarathena "rAjA lokasya raJjanAt" anena mantradravyakriyAlopAbhAvenAdhikAriNA kRtatvamucyate / amRtamiva tadvat bhogyatvaM yatnasAdhyatvaM cocyate / amaraiH | anekasurakRtayatnaH ekena kRta iti gamyate // 3 // taveti / ekkAreNa itaraputravyAvRttiH / tavaiva guNairbaddhaH tvadguNaikaparavazaH mahIpatiH rAjA na tu, iti zrImahencaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM paJcaSaSTitamaH srgH||65|| tamityAdi / pariyUnaM paridevanaM prApta shocntmityrthH| "divo'vijigISAyAm" iti niSThAnatvam / " clorazUDanunAsike ca" ityUTh / yadvA parighunaM kSINam / acetanam asvasthacittam // 1 // 2 // mahateti / tapasA putrakAmanayA kRtena tapasA / karmaNA putrakAmeSTacAdirUpeNetyarthaH // 3 // taveti / devatvamApanaHsvarga gtH| bharatasya yathA zrutam, mukhAditi zeSaH / yathA yathAvacchUta For Private And Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bha. // 158 // jAtimAtreNa rAjA devtvmaapnnH| tatra kiM pramANaM tabAha bharatasyati / bharatAdityarthaH / paJcamyarthe SaSThI / tathaiva mayoktamiti shessH|| 4 // kAkutsthe vaTI.A.kAM. tyanenAprAkRtatvaM mahAsattvatvaM ca siddham / sahiSyati sahiSyate // 5 // dhakSyate dhakSyati // 6 // prasaGgAt devikAvarthAnarthAvanye mahAntopi prAmu ...... vantIti dRSTAntamukhena pratipAdayitumAha-lokasvabhAva ityaadinaa| eSa lokasvabhAva iti vakSyamANeSu sarvatra yojyam / anayaH anayamUlaM duHkhmityrthH| yadi duHkhamidaM prApta kAkutstha na sahiSyase / prAkRtazcAlpasattvazca itaraH kaH sahiSyati // 5 // duHkhito hi bhavAna lokAMstejasA yadi dhakSyate / ArtAH prajA naravyAghra kanu yAsyanti nirvRtim||6|| [Azvasihi narazreSTha prANinaH kasya nApadaH / saMsTazantyagrivadrAjan kSaNena vyapayAnti ca // ] lokasvabhAva evaiSa yyaatirnhussaatmjH| gataH zakreNa sAlokyamanayastaM tamaH sttsht||7|| maharSioM vasiSThastu yaH piturnaH purohitaH / ahnA putrazataM jajJe tathaivAsya punarhatam // 8 // yA ceyaM jagatAM mAtA devI lokanamaskRtA / asyAzca calanaM bhUmadRzyate satyasaMzrava // 9 // yo dharmI jagatAM netrau yatra sarva pratiSThitam / Adityacandrau grahaNamabhyupetau mahAbalau // 10 // tamaH ajJAnaM spRzat aspRzat / sa hi svargagatopi indreNAsUyAkaluSeNa bhavadrAjye ko vA zreSTha iti pRSTaH satyavAditayA'hamevetyuktavAn / indreNAtma HzlAghI tvaM na svargArha iti pAtita iti purANaprasiddhiH / nahuSAtmaja ityanena nahuSAnItirapi vyajyate / sa ca saptarSIna svavAhakAn zacIsmaraNena sarpa sarpa ityuktavAn so bhavetyagastyazaptazciraM tathAbhUtastasthau // 7 // ahnA putrazataM hatam, vizvAmitrakopena yugapatputrazatanAzaduHkhamanubhUtamiti bhaavH||8|| mAtA sarvopAdAnatvAt / devI devasya viSNoH patnI ata eva loknmskRtaa| satyasaMzraveti tvayaiva hi pUrva mahyamevamupadiSTamiti bhAvaH // 9 // dhau dharmaprava rAtako sarvadharmasAkSitvAt / netrau netArau kAlaparicchedAdimukhena jagataH pravartako / "netro netari bhedyavAn" iti vizvaH / sarveSAmarthaprakAzakatvena netra mityanvayaH // 4-6 // [ AzvasihIti / "nahave zarIrasya sataH priyApriyayorapahatirasti" iti shruteH||] anyepi mahAtmAno duHkhaM prApnuvantIti dRSTAntamukhenAha--- loka iti / eSaH duHkhasambandhaH, lokasvabhAvaH lokasya janasya svabhAvaH, svabhAvaprApta iti yAvat / anayaH svargabhraMzarUpaduHkhamityarthaH / samaspRzata iti pAThaH 158 // prAptavAnityarthaH ||7||mhrssiriti| tathaivAsya punaItama, vizvAmiveNeti bhaavH||8||ye coti / bhUmezvalanama, kadAciditi koSaH ||9||dhau dharmapravartako / netro // netArau / kAlaparicchedAdimukhena jagatA pravartako // 10 // For Private And Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bhUtau vA / liGgavyatyayazchAndasaH / yatra yayoH sarvaM jagat pratiSThitaM yadadhInasvarUpasthitipravRttikAH sarve janA ityarthaH / sUryasya varSahetutvAt candrasyau padhihetutvAceti bhAvaH / "AdityAjjAyate vRssttistto'nnmbhijaayte|" iti vacanAt / grahaNaM rAhuketubhyAM grAsam // 10 // kiMbahunA saGghaheNocyata ityAha-sumahAntIti / sumahAnti bhUtAni mAndhAtRRnalaprabhRtimahAjanA api / sarvabhUtAdidehinaH sarvabhUtAni Adideho'syAstIti tathA sarvabhUtAntayAM miNa ityarthaH / devasya paramAtmanaH / paJcamyarthe SaSThI / na pramuJcanti sarvepi tatsaGkalpaM nAtikAmantItyarthaH // 11 // upasaMharati-zakAdiSvapIti / nayA sumahAntyapi bhUtAni devAzca purussrssbh| na daivasya pramuzcanti srvbhuutaadidehinH||11||shkaadissvpi deveSu vartamAnau nayAnayau / zrUyate narazArdUla na tvaM zocitumarhasi // 12 // naSTAyAmapi vaidehyAM hRtAyAmapi cAnagha / zocituM nArhase vIra yathA'nyaH prAkRtastathA // 13 // tvadvidhA na hi zocanti satataM satyadarzinaH / sumahatsvapi kRcchreSu rAmAnirviNNadarzanAH // 14 // tattvato hi narazreSTha buddhayA samanucintaya / buddhayA yuktA mahAprAjJA vijAnanti zubhAzubhe // 15 // adRSTaguNadoSANAmadhUtAnAM ca karmaNAm / nAntareNa kriyAM teSAM phalamiSTaM pravartate // 16 // nayau tanmUlasukhaduHkhe ato na tvaM zocitumarhasItyarthaH // 12 // uktaM vivRNoti-naSTAyAmapIti / nAIse nAIsi // 13 // satyadarzinaH yathArthadarzinaH / / kRccheSu duHkheSu / aniviNNam avinAzi darzanaM kRtyAkRtyaviveko yeSAM te tathA // 14 // tattvato buddhyA abAdhitabudayA samanucintaya, zubhAzubhe iti shessH| mahAprAjJAH buddhyA tAtkAlikyA yuktAH santaHzubhAzubhe bhAvinI vijAnanti // 15 // idAnI phalAnubhavaH pUrvakarmasAdhyaH atastatrana zocanIyamityAha-adRSTeti / adRSTaguNadoSANAM pratyakSato draSTumazakyasukhaduHkharUpaguNadoSANAm / adhRtAnAM purA evaM karma kRtamiti nizcetumazakyAnAm teSAM prasiddhAnAM pUrvakRtAnAmityarthaH / karmaNAm iSTaM phalaM kriyAm anuSThAnamantareNa na pravartate / pUrvakarmAnuSThAnaM vinA idAnIM phalaM notpadyate ataH pUrvakarma na devasya pramuzcanti sarvabhUtAdidehino devasya sarvezvarasya vazaM na pramuzcanti nAtikAmanti // 11 // nayAnayo tanmUlArthAnauM // 12 // 13 // tvadvidhA iti / aniviNNadarzanAH viSAdarahitAntaskaraNA ityarthaH // 14 // yataH buddhayA sUkSmabuddhayA yuktA janA ityarthaH / zubhAzubhe jAnanti atastvamapi buddhacA ttvtHge| idaM duHkhaM kathaM mayA prAptamiti samanucintayeti sambandhaH / zubhAzubhe puNyapApe // 15 // loke sarveSAmapi karmaphalamavazyambhAvItyAha-adRSTeti / adRSTaguNadoSANAm | For Private And Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.ma. Mphale idAnI pravRtte kAtra paridevaneti bhAvaH // 16 // anvazAH anuzAsitavAnasi // 17 // duranvayA durlabhA / prasuptaM stimitam / sambodhayAmi utyA TI.A.kAM. 1159 // payAmi // 18 // divi bhavaM divyam / prANijAtaM devagandharvAdikaM tacca sAttvikaM vadhAnaIm, mAnuSaM manuSyalokodbhavaM brAhmaNAdikaM tadapi vdhaaniim| sarva tvameva hi purA rAma mAmevaM bhusho'nvshaaH| anuziSyAddhi konu tvAmapi saakssaabRhsptiH||17|| buddhizca temahA prAjJa devairapi duranvayA / zokenAbhiprasuptaM te jJAnaM sambodhayAmyaham // 18 // divyaM ca mAnuSaM ca tvamAtmanazca parAkramam / ikSvAkuvRSabhAvekSya yatasva dviSatAM vadhe // 19 // kiM te sarvavinAzena kRtena puruSarSabha / tameva tvaM ripuM pApaM vijJAyoddhartumarhasi // 20 // ityArSe zrIrAmAyaNe vAlmIkIye. zrImadAraNyakANDe SaTSaSTitamaH sargaH // 66 // pUrvajo'pyuktamAtrastu lakSmaNena subhASitam / sAragrAhI mahAsAraM pratijagrAha raaghvH||1|| lokasaMhArasamartham AtmanaH parAkramaM ca avekSya vicArya dviSatAmeva vadhe yatasva // 19 // uddhartuM nAzayitum // 20 // iti zrIgovindarAjaviracite |zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne padaSaSTitamaH sargaH // 66 // atha lakSmaNavAkyapratiSThApitadhairyo rAmo yuddhabhUmerdakSiNataH / kiJciddUre gRdhrarAjaM dRSTvA roditi saptapaSTitame-pUrvajopItyAdi / rAghavaH pUrvajopi lakSmaNena kaniSThena subhASitaM yuktiyuktatayoktaM vAkyam uktamAtrastu uktamAtra eva jagrAha / " bAlAdapi subhASitam" iti smRteH / svayamupadeSTA kathamanyoktaM jagrAhetyatrAha-sAragrAhIti / kathamasya vAkyasya sAratattvaM araSTAH zAkasamadhigamyatayA pratyakSato draSTumazakyAH guNadoSAH sukhaduHkharUpAH yeSAM teSAm ataeva avadhANAm anizcitaphalAnAm / satkarmAnuSThAne duHsvamitya nvayaSyatirekasUcakapratyakSapramANenAnizcitaphalAnAmityarthaH / karmaNAM kriyAmantareNa anuSThAna vinA iSTaM phalaM sukhaM duHkhaM cetyarthaH / na pravartate kAraNaM vinA kAryA nutpatterityAzayaH / tathA cAnuSThitasya karmaNaH zubhamazubhaM vA'vazya moktavyamiti bhAvaH // 16 // tvameveti / anvazAH zikSitavAnasi / anuziSyAta zikSayeta // 17 // te buddhiH devairapi duranvayA anvetumanugantumazakyA ataH zokena prasuptamantahitaM te jJAna sambodhayAmItyanvayaH // 18 // divyaH devagandharvAdiH vadhAnaha .. sAtvikaH pakSo jJeyaH / mAnuSaH manuSyalokaprabhavo brAhmaNAdirahiMsyo janaH taM ca Atmanastava parAkramaM sarvalokasaMhArasamartha cAvakSyAlocya dviSatAM vadhyAnAmeva vadhe " yatasva sarvatra asaGkocena parAkrame kRte brAhmaNAdisAdhuvAdhA bhavet ataH aparAdhinameva jJAtvA jahIti bhAvaH // 19 // 20 // iti zrImahezvaratIrthaviracitAyA zrIrAmAyaNatatvadIpikAkhyAyAmAraNyakANDavyAkhyAyA~ paTpaSTitamaH sargaH // 66 // pUrvajopIti / mahAsAraM yuktiyuktamityarthaH // 1-4 // A ll // 15 // For Private And Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir tabAha-mahAsAramiti // 1 // sanniroti / spaSTam // 2 // pazyeyaM pazyeva // 3 // tamiti sArghazloka ekAnvayaH // 4 // iha janasthAne / girigatAniza durgANi, gantumazakyapradezA ityrthH| nirdarAH vidiirnnpaassaannaaH| kandarANi paassaannsndhyH| guhAH devakhAtabilAni / yuktaH snnddhH||5||6||n prk| mpante na caJcalacittA bhavantItyarthaH ||7||dhurN kSuraprAkhyaM zaram / sItAyA adarzanAt kossH||8|| kUTaH zRGgam / mahAbhAgaM mahAbhAgyam / svAmyarthe / sannigRhya mahAbAhuH pravRttaM kopmaatmnH| avaSTabhya dhanuzcitraM rAmo lakSmaNamabravIt // 2 // kiM kariSyAvahe vatsa ka vA gacchAva lkssmnn| kenopAyena pazyeyaM sItAmiti vicintaya // 3 // taM tathA paritApAta lakSmaNo rAmamabravIt / idameva janasthAnaM tvamanveSitumarhasi / rAkSasairbahubhiH kIrNa nAnAdumalatAyutam // 4 // santIha giridurgANi nirdarAH kandarANi ca / guhAzca vividhA ghorA naanaamRggnnaakulaaH||5|| AvAsAH kinnarANAM ca gandharvabhavanAni ca / tAni yukto mayA sAdhaiM tvamanveSitumarhasi // 6 // tvadvidhA buddhisampannA mahAtmAno nararSabha / Apatsuna prakampante vaayuvegairivaaclaaH||7|| ityuktastadanaM sarva vicacAra salakSmaNaH / kruddho rAmaH zaraM ghoraM sandhAya dhanuSi kSuram // 8 // tataH parvatakUTAbhaM mahAbhAgaM dvijottamam / dadarza patitaM bhUmau kSatajArdra jaTAyuSam // 9 // taM dRSTvA giri zRGgAma rAmo lakSmaNamabravIt / anena sItA vaidehI bhakSitA nAtra sNshyH||10||gRdhrruupmidN rakSo vyaktaM bhavati kAnane / bhakSayitvA vizAlAkSImAste sItAM yathAsukham // 11 // enaM vadhiSye dIptAsyaiorairbANairajihmagaiH // 12 // tyaktazarIratvAt / dvijottamaM pakSizreSTham / " dantaviprANDajA dvijAH" ityamaraH / kSatajaM rudhiram // 9 // bhakSitA rudhirAItvAditi bhAvaH // 10 // gRdhrasya rUpamiva rUpaM yasya tattathA // 11 // enamityardhamekaM vAkyam / ajijham akuNTham avakaM vA gacchantItyajihmagAH taiH||12|| santIti / nirdarAH zilodbhedamArgAH / kandarANi daryaH / guhAH pASANasandhayaH / yuktaH sannaddhaH / iha janasthAne // 5-7 // puraM puravanizitam // 8-11 // enmiti| vadhiSye iti lakSmaNamabravIditi sambandhaH // 12-14 // For Private And Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir SA.rA.bhR. abhyapatat abhimukhaM gataH / samudrAntAM samudraparyantAm // 13 // dazarathAtmajamiti sambandhoktiH // 14 // yathA mahIpadhyanvepiNaH prativanamanvapanteta tathA yAmasmin vistIrNe vane'nveSasi / "e" gatau" ityasmAdyatyayena parasmaipadam / nityaM prANasametyuktA sA devI mama prANAzca ubhayaM rAvaNena / sa067 hatam, mama prANAn hataprAyAn kRtvA sItAM rAvaNo hatavAnityarthaH / kharavadhAdinA rAmabalaM jJAtvApyasthAne bhayazaGkitayA rAmasyAyuH prArthayate ityuktvA'bhyapatada gRdhaM sandhAya dhanuSi kSuram / kruddho rAmaH samudrAntA kampayanniva medinIe // 13 // taM dInaM dInayA vAcA saphenaM rudhiraM vaman / abhyabhASata pakSI tu rAma dazarathAtmajam // 14 // yAmoSadhimivAyuSmannanveSasi mahAvane / sA devI mama ca prANA rAvaNenobhayaM hRtam // 15 // tvayA virahitA devI lakSmaNena ca rAghava / hriyamANA mayA dRSTA rAvaNena balIyasA // 16 // sItAmabhyavapannohaM rAvaNazca raNe mayA / vidhvaMsitarathazcAtra pAtito dharaNItale // 17 // etadasya dhanurbhagrametadasya zarAvaram / ayamasya ratho rAma bhanaH sAjhAmiko mayA // 18 // ayaM tu sArathistasya matpakSanihato yudhi // 19 // parizrAntasya me pakSau chittvA khaDDrena rAvaNaH / sItAmAdAya vaidehImutpapAta vihAyasam // 20 // rakSasA nihataM pUrva na mAM hantuM tvamarhasi // 20 // rAmastasya tu vijJAya bASpapUrNamukhastadA / dviguNIkRtatApAtaH sItAsaktAM priyAM kathAm // 22 // AyuSmanniti // 15 // tvayati spaSTam // 16 // abhyavapatraH Abhimukhyana gataH / hriyamANAM sItAmavalokya tadabhimukhamAgata ityarthaH / rAvaNazca vidhvaMsitarathaH san atra dharaNItale pAtitaH, sthAIzitaH ityarthaH // 17 // bhagnametaddhanuH asya rAvaNasya sambandhi / evamuttaratrApi yojyam / zarAvaraM varma tUNIraM vA // 18 // ayaM tvityardhamekam // 19 // vaidehI janakana samyaka paripApitAm // 20 // rakSasetyardhamekam // 21 // tasya gRdhrasya // 16 // yAmiti / oSadhi digyauSadhilatAmiva // 15 // 16 // sItAmiti / sItAmabhyavapanno'haM sItAM mocayitumabhiganavAnasmItyarthaH / tadA rAvaNaH pAtitaH // 17 // zarAvara kavacam // 18-21 // rAma iti / nasya jaTAyuSaH / vijJAya, svarUpamiti zeSaH / mInAsakA sInAviSayo kathAm / zrutveti zeSaH / rAma iti sArdhazlokamekaM vAkyam / For Private And Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir sambandhinI sItAviSayakathAM vijJAya zrutvA dviguNIkRtena gRdhravacana dvirAvartitena tApena ArtaH pIDitaH, abhUditi zeSaH ||22||avshH mUcchita ityarthaH / ruroda kramAditi shessH||23|| ekam asahAyaM sahAyarahitaM dayayA saMrakSakapathikajanarahitamityarthaH / ekAyane ekasya mAgeM / "ayana| vartma mArgAdhva-" ityamaraH / ekapadyAmityarthaH / durgeitaH paramapi kenacidgantumazakye iti duHkhahetvatirekoktiH / niHzvasantaM gRdhrarAjamiti zeSaH // 24 // gRdhrarAjaM pariSvajya parityajya mahaddhanuH / nipapAtAvazo bhUmau ruroda sahalakSmaNaH // 23 // ekamekAyane durge niHzvasantaM kathaJcana / samIkSya duHkhitataro rAmaH saumitrimabravIt // 24 // rAjyAbhraMzo vane vAsaH sItA naSTA dvijo htH| IdRzIyaM mamAlakSmInirdahedapi pAvakam // 25 // sampUrNamapi cedadya pratareyaM mahodadhim / sopi nUnaM mamAlakSmyA vizuSyetsaritAM patiH // 26 // kAyadyapi "na cAsya mahatI lakSmI rAjyanAzo'pakarSati" " vanavAso mahodayaH" iti abhimatatamatayA prokto rAjyanAzavanavAsau tathApi sampati sItA vizleSakAritvAjaTAyuviyogaphalakatvAcca tAvevAnarthakarau jAtAvityAha-rAjyAditi / rAjyAzaH haThAta landharAjyasya vinyutiH| vane vAsaH rAjyabhraMzepi rAjye bhikSukavRttyApi sthAtuM zakyaM tadapi na labdham / sItA naSTA vanavAsepyabhimatajanavizleSAbhAve sukhenAvasthAtuM zakyaM tadapi naasti| hato dvijaH abhimatajanavizveSepi bandhujanasannidhau zoko nirvApayituM zakyaH sa ca nivRttaH / IdRzI etAdRzaduHkhaparyavasAyinI mama alakSmIH daurbhAgyam / |pAvakamapi nidahet sarvavastudAhakamapi dahet, sadA vizleSaprasaktizUnyaM lakSmaNamapi vizleSayediti bhAvaH // 25 // pratareyaM tApazAntaye plaveyaM cet // 26 // rAmo ruroityasyAyamabhiprAya:-paramezvarasya zrIrAmasya bhaktapakSapAtitvena bhaktaM jaTAyuSamApanaM dRSTvA paramapriyAM sItA rAvaNena hatAM ca zrutvA "vyasaneSu manuSyANAM bhRzaM bhavati duHkhitaH" ityukteH bhaktApadaM dRSTvA rurodeti / dviguNIkRtatApAtoM, babhUveti zeSaH / sItAdarzanajastApaH nijabhaktajaTAyuvadhajanitatApazca / evaM tApasya dviguNatvam // 22 // 23 // ekamiti / durge latAkaNTakasaGkIrNatayA kenApi praveSTumazakye / ekAyane ekamArge / patitveti zeSaH / kathacana nizvasantaM mRtaprAyam ekam asahAyam // 24 // rAjyeti / nirdadapi pAvakaM sakalavastudAhakamapi daheta kimutAnyamityarthaH // 25 // sampUrNamiti / mahodadhi pravizeyaM yadi sItAviraha For Private And Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersun Gyanmandir TI.A.kA. rA.bha // 16 // vyasanaM vAgurava vysnvaaguraa| "vAyurA mRgabandhinI" itymrH||27|| piturvayasyaH sakhA // 28 // pitarIva nehaH pitRlehaH // 29 // rAmaH vAcaM vimucya uktvetyrthH| asmin sarge ekonaviMzacchalokAH // 30 // iti zrIgovindarAjaviracitaM zrIrAmAyaNabhUparNa ratnamakhAlakhyAna AraNyakANDa vyAkhyAne saptaSaSTitamaH sargaH // 67 // atha bhagavatkAryArtha tyaktazarIrasya gRdharAjasya mokSapadaprApaNamaSTapaSTitama-gama ityAdi / raudraNa rAvaNena / mitra, nAstyabhAgyataro loke matto'smin sacarAcare / yeneyaM mahatI prAptA mayA vyasanavAgurA // 27 // ayaM pitRvayasyo me gRdhrarAjo jarAnvitaH / zete vinihato bhUmau mama bhAgyaviparyayAt // 28 // ityevamuktvA bahuzo rAghavaH saha lakSmaNaH / jaTAyuSaM ca pasparza pitRsnehaM vidarzayan // 29 // nikRttapakSaM madhirAvasiktaM sa gRdhrarAja parirabhya raamH| va maithilI prANasamA mameti vimucya vAcaM nipapAta bhuumau||30||ityaa-shriimdaarnnykaanndde saptapaSTitamaH srgH||67 rAmaH samprekSya taM gRdhaM bhuvi raudreNa pAtitam / saumitriM mitrasampannamidaM vacanamabravIt // 1 // mamAyaM nUnamartheSu yatamAno vihaGgamaH / rAkSasena hataH saGkhye prANAMstyakSyati dustyajAna // 2 // ayamasya zarIre'smin prANI lakSmaNa vidyte| tathAhi svarahIno'yaM vikkavaH samudIkSate // 3 // jaTAyo yadi zaknoSi vAkyaM vyaahrituNpunH| sItAmAkhyAhi bhadraM te vadhamAkhyAhi cAtmanaH // 4 // sampannaM sarvajanamitramityarthaH / yadA paranipAtaH sampannamitram , atyantarAmaviSayasauhArdayuktamityarthaH // 1 // appiti nimittasaptamI / mama prayojanArtha mityrthH| saGghace yuddhe // 2 // ayaM prANaH sUkSmaprANaH / svarahInaH hInasvaraH / viklavaH vihvalaH // 3 // vyAharituM vyAhartum / vadhaM vadhaprakAram // 4 // janitatApanivRtyarthamiti zeSaH / sopi saritA patiH mama alakSmyAH abhAgyAt vizuppedityarthaH // 26 // yena abhAgyena // 27 // 28 // inIti / pitRsneha pitarIva sneham // 29 // 30 // iti zrImahezvaratIyaviracitAyo zrIrAmAyaNanatvadIpikAkhyAyAmAraNyakANTurayAspAyaryA saptapaSTinamaH sargaH // 67 // rAma iti / rodreNa rakSasA / anena rakSasAM tamAmAdhAnyameveti sacitam / mitrasampanna mitratvena sampannam / sarvajaneSu maicyA yuktama // 1 // 2 // apamitti / nayA aticitramANa iva svarahIno vikalekSaNazca // 3 // vyAharituM vyAhartum / vadhaM vadhaprakAram // 4 // 161 // For Private And Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersun Gyanmandir kiMnimittaH kiM nimittaM yasyAsau kiMnimittaH, kena hetunA aharadityarthaH / kiM bhogArtham uta apakArapratIkArArthamityarthaH / caramapakSe tatsvarUpaM pRcchati-tasyeti / yam aparAdham // 5 // kathaM kIdRzaprakAram / kAni vAkyAni // 6 // tAta pitRtulya // 7 // dInAtmA dInamanAH / atisannayA atikAzya prAptayA // 8 // kiM karmatyasyottaramAha-hRtA seti / vAtena durdinena ca saGkulAm / "meghacchanne'hni durdinam" itymrH| mAyayA mar3AvAtaM kinimitto'haratsItA rAvaNastasya kiM myaa| aparAddhaM tu yaM dRSTvA rAvaNena hRtA priyA // 5 // kathaM taccandrasaGkAzaM mukhamAsInmanoharam / sItayA kAni coktAni tasmin kAle dvijottama // 6 // kathaMvIryaH kathaMrUpaH kiMkarmA sa ca rAkSasaH / kva cAsya bhavanaM tAta brUhi me pripRcchtH||7|| tamudrIkSyAtha dInAtmA vilapantamanantaram / vAcA 'tisannayA rAma jaTAyuridamabravIt // 8 // hRtA sA rAkSasendreNa rAvaNena vihAyasA / mAyAmAsthAya vipulAM vAta durdinasaGkhalAm ||9||prishraantsy me tAta pakSI chittvA sa raaksssH| sItAmAdAya vaidehI prayAto dakSiNAM dizam // 10 // uparuddhayanti me prANA dRSTibhramati rAghava / pazyAmi vRkSAna sauvarNAnuzIrakRtamUrdhajAna // 11 // yena yAto muhUrtena sItAmAdAya rAvaNaH / vipranaSTaM dhanaM kSipraM tatsvAmI pratipadyate // 12 // mighacchAdanaM cotpAdya hRtavAnityarthaH // 9 // vadhamAkhyAhItyasyottaramAha-parizrAntasyeti / yuddhaparizrAntasyetyarthaH // 10 // praznAntare pratyuttarakathanA shktimaah-uprudhyntiiti| uparuSyanti uparudhyante maraNavedanayA pIbyanta ityarthaH / sauvarNAn maraNakAle tathA pratIyanta iti prasiddham / uzIraiH lAmajakaiH kRtAH kalpitAH pUrvajAH kezAH yeSAM te tathA // 11 // kimiha bahunoktena, sarvathA sItA punarlapsyata ityAha-yeneti / yena muhUrtena / nimittabhUtena rAvaNaH sItAmAdAya yAti sma, tanmuhUrtabalena svAmI dhanasvAmI vipranaSTaM dhanaM kSipram acireNa punaH pratipadyate prANoti // 12 // kinimittamiti / kiM nimittaM yasya sH||5-7|| tamiti / vAcA atisannayA kuzayA // 8 // vAtadurdinasakulAm vAtaH durdinena ca sahalAm // 9 // 10 // uparudhyanti saMkSIyante ekatra saMkSipyanta iti vA / uzIrakRtamaIjAn naladakRtAmAna sauvarNavakSadarzanaM maraNaciI jyotizAstramAmANyAt // 11 // taba sItAprAptirityahaM kathayAmItyAha-yenetyAdidvAbhyAm / yena muhUrtena yasmin muhUrte rAvaNaH sItAmAdAya yAtaH aso muhUrto vindo nAma tatra naSTaM dhanaM punarAyAsthati For Private And Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersun Gyarmandir vA.rA.ma. 2 // phosI muhUrta ityavAha-vinda iti / naSTaM dhanaM vindati labhate'smiAnnati vindaH, sa rAvaNastu nAbudhat nAbudhyata / vikrnnvytvyshchaandsH| tasmAta baDizaM gRhya gRhItvA jhapapat matsya iva vinazyati / vartamAnasAmIpye vartamAnavata / "baDiza matsyavedhanam" ityamaraH // 13 // phAlatamAhana cAlIsa. 18 T // 14 // asaMmUDhasyeti / etAvatparyantamiti shessH| anubhASataH uttaraM bhASamANasya / sAmipaM mAMsasahitaM rudhiram // 15 // atha rAvaNavaMze vktumup| vindo nAma muharto'yaM sa ca kAkutstha nAbudhat tvatpriyA jAnakI hatvA rAvaNo raakssseshvrH| jhapavaDiza gRhya kSiprameva vinazyati // 13 // naca tvayA vyathA kAryA janakasya sutA prati / vaidehyA raMsyase kSipraM hatvA te rAkSasa raNe // 14 // asammUDhasya gRdhrasya rAmaM pratyanubhASataH AsyAtsusrAva rudhiraM mriyamANasya sAmiSam // 15 // putro vizravasaH sAkSAt bhrAtA vaizravaNasya ca / ityuktvA durlabhAn prANAna mumoca patagezvaraH // 16 // behi behAti rAmasya vANasya kRtAJjaleH / tyaktvA zarIraM gRdhrasya jagmuH prANA vihAyasam // 17 // sa nikSipya zirA bhUmA prasArya caraNau tadA / vikSipya ca zarIraM svaM papAta dharaNItale // 18 // kamate-putra iti / sAkSAtputraH aurasa ityarthaH / asyottarArdham "adhyAste nagarI laGkAM rAvaNo raakssseshvrH|" iti bodhyam / uttaratra sampAtivacane idamava pUvAdhamupAdAya asyottarArdhasya kathanAditi lokAcAryoktam / ityuktvA, etAvanmAtramuktvA bhavanAdikathanAt pUrvamityarthaH / dulabhAn brAha brahIti pRcchate rAmAya sAkalyena vijJApanaparyantaM prANA na sthitAH / hantati RSiH zocati // 16 // brahAti / bruvANasya vANe sati / prANaH mUkSma zarIrendriyaprANasahita AtmetyarthaH // 17 // sa iti / nikSipya maraNavedanayeti bhAvaH / vikSipya vidhUya papAnetyuktiraupacArikI // 18 // tadetatsa rAvaNo nAbudhata nAbuddhayata sItAmohitatvAt / vindate anena naSTa dhanamiti vindaH / "vidala lAbhe" iti dhAtuH / saca ekAdazo muhUrtaH / muhUrta lakSaNaM tUktaM purANe-"raudraH zvetazca maitrazca tathA sArabhaTaH smRtaH / sAvitro vaizvadevazca gAndharvaH kutapastathA / rohiNastilakazcaiva vijayo nairmatastathA / zambaro / vAruNazcaiva bhagaH paJcadazaH smRtaH" ityete ahi muhartAH / aba vijayasyaiva nAmAntaraM vinda iti jJeyam / yadvA vindaH ghaTikA / na kevalaM muhUrtamahinA sItArUpeSTa | prAptiH apitvaniSTarUparAvaNavinAzopItyAha-jhapavaditi / jhapavata matsyavat baDizaM matsyabandhanam / vinazyati, sItApaharteti zeSaH // 12-14 // asammUhasya mRtidazAyAmapi bhrAntirahitasya / anubhASataH uttaraM bhASamANasya // 15-17 // sa iti| vikSipya vidhAya / nanu rAvaNahatasya jaTAyoretAvantaM kAlaM prANadhAraNaM For Private And Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie tAmrAkSam adhaHziraskatayA patanajakSobhAt // 19 // rakSasAM vAse daNDakAraNye / bahUni varSANi nirbhayatayA sukhaM vasatA'nena pakSiNA vizIrNa dehavizaraNaM prAptam / ihaiva sukham upitvA iheva mRtamaneneti bhAvaH / vicIrNamiti pAThe-atraiva vasatA anena atraiva sukhaM vicIrNam anubhUtamityarthaH // 20 // etadeva vivR| Noti-aneketi / anekavArSikaH bhuvyHpraaptH| cirakAlasamutthitaH cirakAlamabhyudayaM praaptH||21|| pazyeti / anena mokSapradAnocitaM tadIyasukRta taM gadhaM prekSya tAmrAkSaM gatAsumacalopamam / rAmaH subahubhirduHkhairdInaH saumitrimabravIt // 19 // bahuni rakSasAM vAse varSANi vasatA sukham / anena daNDakAraNye vizIrNamiha pakSiNA // 20 // anekavArSiko yastu cirkaalsmutthitH| so'yamadya hataH zete kAlo hi duratikramaH // 21 // pazya lakSmaNa gRdhro'yamupakArI hatazca me / sItAmabhyavapanno vai rAvaNena balIyasA // 22 // gRdhrarAjya parityajya pitRpaitAmahaM mahat / mama hetorayaM prANAna mumoca patagezvaraH // 23 // sarvatra khalu dRzyante sAdhavo dharmacAriNaH / zUrAH zaraNyAH saumitre tiryagyonigateSvapi ||24||siitaa haraNajaM duHkhaM name saumya tathAgatam / yayA vinAze gRdhrasya matkRte ca parantapa // 25 // vizeSa darzayati-sItAmabhyavapanno me upakArI san itaH // 22 // gRdhrarAjyaM parityajyeti prApyAbhAsaparityAga uktaH / mahaditi svakIyekSvAkurAjya vyAvRttiH, ekamukhatvAt / mametyAdinA upAyAnuSThAnoktiH / patagezvaraH piturmaraNAt itaHparamasya pakSAnAzritya sukhaM sthAsyAmIti sthito'ham ayaM tAtavanmatkRte prANatyAgaM kRtavAniti bhAvaH // 23 // sarvatreti srvjaatissvpiityrthH| tiryagyonigatasyAsya kathametAhazI buddhiriti na mantavyamiti bhAvaH // 24 // matkRte ca matkRta evaM yathA'sya vinAzaHprAptaH tathA sItAharaNajaM duHkhaM nAgataM na prAptam / atra vinAzazabdena tajaM duHkhamucyate // 25 // kathamiti cet / tasyAH sItAyA anugrahadazAdityanusandheyam / uktaM ca skAnde-" devI mAM prAha rAjendra yAvatsambhASaNaM mama / bhavatastAvadAsanma prANA ityAha / jAnakI // " iti // 18 // 19 // bahUnIti / anena pakSiNA iha bane vicIrNamanubhUtaM vicaritamiti vA // 20 // cirakAlasamutthitaH cirakAlamabhyudayaM prAptaH // 21 // sItAmabhyavapannaH sItA mocayitumabhimataH san rAvaNena hata ityanvayaH // 22-24 // sItAharaNajamiti / tathA Agatamiti cchedaH / matkRte ca manimitta meSa / gRdhrasya vinAzo yathA yAhazamAgataM prApta sItAharaNajaM duHkhaM tathA tAdRzaM na bhavatIti zeSaH / sItAharaNaduHkhAdgRdhanAzaduHkhamadhikamiti bhAvaH // 25 // 117 For Private And Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bha. atha sNskaaryogytaamaah-raajeti| pUjyaH paitRkavidhinA arcniiyH|maanyH shlaaghyH||26|| dipkssaamidgdhumicchaami|dhessnnntaat catvabhaSbhAvau // 27 // TI.A.kaoN. nAthAmiti / citAM kASThabhAram // 28 // yA gatirityAdizvodakayamekAnvayam / gamyata iti gatiH lokaH / yajJazIlAnAM yajJAH zIlaM satattaM yeSAM te kA sa sa068 tathA, sadA yajJAnuSThAnaparANAM gRhasthAnAmityarthaH / AhitAH paritaH sthApitAH amayaH paJcAgrayo yasya sa tathA, sarvadA tapazIlasya vAnaprasthasthe / rAjA dazarathaH zrImAn yathA mama mhaayshaaH| pUjanIyazca mAnyazca tathA'yaM patagezvaraH // 26 // saumitre hara kASThAni nirmathiSyAmi pAvakam / gRdhrarAja didhakSAmi matkRte nidhanaM gatam // 27 // nAthaM patagalokasya citAmAropya rAghava / imaM vakSyAmi saumitra hataM raudreNa rakSasA // 28 // yA gatiryajJazIlAnAmAhitAgnezca yA gatiH / aparAvartinAM yA ca yA ca bhUmipradAyinAm // 29 // mayA tvaM samanujJAtogaccha lokAnanuttamAn / gRdhrarAja mahAsattva saMskRtazca mayA braja // 30 // tyarthaH / agnyAdhAnasya pUrveNaiva siddhatvAt pRthak phalAbhAvAca / aparAvartinAm " araNyamiyAttato na punareyAt" ityuktAnAM sNnyaasinaamityrthH| raNAdapalAyitAnAmityarthavarNane jaTAyostAdRzatvena tatphalasya svataHsiddhatvenAnajJAtavyatvAbhAvAta muktAnAM dharmaprakaraNe uktyasambhavAt / bhUmipradA yinA bhUmibhogatyAginAM naiSThikAnAmityarthaH / tA gatIriti yattadonityasambandhAtsiddham / tA gatIH "prAjApatyaM gRhasthAnAM brAhma saMnyAsinAM smRtam / " ityAdyuktasthAnAni / yadvA yajJadAnatapaHsaMnyAsinAmityarthaH / teSAM yA yA gatiH zAstravihitA tAM mayA saMskRto braja mayA samanujJAtastu anuttamAna sarvazreSThAna lokAn / "atha yadataH paro divo jyotirdIpyate vizvataH pRSTheSu sarvataH pRSTeSvanuttameSUttameSu" ityAdizrutiprasiddhAn viSNulokAn gcch| kutaH ? pUjanIyaH mAnyaH zlAghanIyaca // 26 // didhakSAmi dagdhumicchAmi // 27 // 28 // yA gatiriti zlokadvayamekaM vAkyam / gatiH gamyata iti gatiH, loka // 16 // ityarthaH / yajJazIlAdInA lokamArgeNa aparAvartimA punarAvRttirahitAnA muktAnAM lokAn / pUjAyA~ bahuvacanam / lokaM vaikuNThAkhyaM braja prApnuhItyarthaH / tirazcAta karmAnAdhikArAta agnisaMskArAnaItvAca uttamalokAbhAvepi mayA tvaM samanujJAtassana mukti prApnuhItyarthaH / taduktaM nRsiMhapurANe-"matkRte nidhanaM yasmAttvayA prAptaM dvijottama / tasmAnmama prasAdena viSNulokamavApsyasi // " iti / " sugrIvo hanumAnRkSo gajo gRdhro vaNikpathaH / " ityAdI muktamadhyaparigaNanAcca jaTAyuSo For Private And Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir avayavabahutvAdahuvacanam , anyathA gatizabdena paunaruktyam ananvayazva, samanujJAtaH saMskRtazceti padavayAnarthakyaM ca / nanu mAnuSabhAvaM bhAvayataH / zrIrAmasya kathaM muktipradAnaM tasya paratvAsAdhAraNacihnatvAditi cet, "satyena lokAn jayati" ityuktarItyA svArjitadhavizeSeNa svAdhInasarvaloka tyAvirodhAt / kecittu-mayA saMskRtastatonujJAtastvaM yajJazIlAdInAM yA gatayaH tAn lokAn gaccha sarvAnte mAM braja / "soznute sarvAn kAmAn / saha / brahmaNA vipazcitA"ityuktarItyA muktabhogaM prApnuhina ca nirhetukamuktipradAne'tiprasaGgaH / svakAryamuddizya prANatyAgasyaiva hetutvAt / ata eva nRsiMha purANe-"matkRte nidhanaM yasmAttvayA prAptaM dvijottama / tasmAnmama prasAdena viSNulokamavApsyasi" ityuktam / "karmaNaiva hi saMsiddhimAsthitA jana kAdayaH" iti hi karmaNopi muktihetutvamuktam / " nAnyaH panthAH" iti zrutiH paramAtmano'nyatra sAkSAnmuktihetutvaM niSedhati tasyaiva prAdhAnyena prakRtatvAdityAhuH / yadvA he gRdharAja mahAsattva ! mayA saMskRtastvaM mayA'nujJAto bhUtvA anuttamAna lokAn mallokAnityarthaH / gaccha AnuSaGgikatayA yajJazIlAdInAM yA yA gatayastA api gaccha / gamyata iti gatiH lokH| AhitAneH gAIpatyAivanIyadakSiNAniniratasya yA gatiH " agrayo vai trayI vidyA" ityArabhya "tasmAdamIna paramaM vadanti" ityAhitAmitvasyApi pRthak dharmatvazravaNAt / aparAvartinAM yuddhAdaparAvartamAnAnAm / yA gatiH dRSTAntArthamidamuktam , jaTAyostAdRzatvena tatphalasyedAnImadeyatvAt tirazcAM yajJAyadhikArAbhAvena tatphalamAtrasya deyatvAt / yathA'parAvartinAM gati prApsyasi tathA yajJazIlAdInAM lokAnapi brahmaprAptau vasutvAdikamiva prApnuhItyarthaH / asmin kalpe bhUmipradAyinAmityasya pratIyamAnArthakatvameva vaja evaM gaccha / yadvA mayA prathama sNskRtH| "atha tRtIyena jyotiSA saMvizasva" ityAdimantreNAnujJAto mayA tvaM yajJAdhikAriNAM lokAn gaccha, brahmameghasaMskArabalena prApnuhItyarthaH / idaM ca phalaM saMskArottarakSaNa evAnutiSThatItyucyate saMskRto bajeti / gRdhrarAja mahAsattva saMskRtazca mahAvrateti pAThe saMskRtazca bhaveti vaarthH||29||30|| tani0-gamyata iti gatirlokaH / tiravAM karmAdhikArAbhAve'pi akatasaMskArANAM paralokAbhAvAttvaM mayA saMskRtaH san madanujJayava anuttamAn lokAn gaccha, aparAvartinAM punarAvRttirahitAnAM muktAnAmityarthaH / "na sa punarAvartate " iti zruteH / lokAniti pUjAyAM bahuvacanam / yadvA "vizvataH pRSTheSu sarvataH pRSTheSvanuttameSUnameSu " ityatra paramavyomasthitAvAntaralokApekSayA bahuvacananirdezavadanApi bahuvacananirdezaH / yajJazIlAnAM yajJazIlAdilokamArgeNAparA muktimAptissiddhetyavagamyate iti / aparAvartinAM saGkAme iti zeSaH / gamyata iti gatiH lokaH / yajJazIlAdIno lokAna krameNa prApya madanujJAtassana anuttamAna yebhyaH pare uttamA na santi tAna lokAn brahmalokAn kramamuktidAna gaccha / anena saGkalpamAtrAtkarmAnadhikRtatirazcassAdhanahInasyApi tallokadAnena bhagavAcAmaH For Private And Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. // 16 // vartinAM lokaM prAmuhItyarthaH / tathA ca nRsiMhapurANe " malate maraNaM yasmAt " ityAdi / nanu bhagavatA rAmeNa tirazco jaTAyuSaH saMskArakaraNaM kathamiti cet / "na zUdrA bhagavadbhaktAH" ityatra zUdrazabdasyopalakSaNArthatvAdbhagavadbhaktAnAM sarvaprANinAM mokSAdhikArasya gamyamAnatvAcca yuktamevedamiti jJeyam / nanvevaM sati jaTAyuSo mokSapada TA.A.kA. vAdAmasya paramAtmatvaM pratIyate / " tvaM gatiH paramA deva " ityAdinA bAlakANDe "sa hi devairudIrNasya" ityAdinA yuddhakANDe " sItA lakSmIrbhavAn viSNuH" ityA sa068 dinA zrIbhAgavate ca zrIrAmasya paramAtmatvaM sphuTamuktam / evaM samastakalyANaguNAkarasya zrImannArAyaNasya rAvaNAdivadharUpalokahitArthaM svayameva dazarathabhavane'vatI / sya sItAmuddizya vilApaH kathamiti cet / satyam , tathApi na doSaH / "vyasaneSu manuSyANAM bhRzaM bhavati duHkhitaH / nizcitApi hi me buddhirvanavAse dRDhavratA / bharataleha) evamukkA citAM dIptAmAropya patagezvaram / dadAha rAmo dharmAtmA svabandhumiva duHkhitH|| 31 // rAmotha sahasaumitrirvanaM gatvA sa vIryavAn / sthUlAn hatvA mahArohInanu tastAra taM dvijam // 32 // rohimAMsAni cotkRtya pezIkRtya mahAyazAH / zakunAya dadau rAmo ramye haritazAdale // 33 // saMtaptA bAlizIkriyate punaH / sItAharaNajaM duHkhaM na me saumya tathAgatam / yathA vinAze gRdhrasya matkRte ca paraMtapa / " ityanena prakAreNa sarvezvarasyApyAzritavatsalatvA / huHkhitAnAzritAnAkalayya duHkhena svayamapi duHkhita iti vA bhAti / teSAM duHkhamapanayati ceti RSerabhiprAya iti veditavyam / zukAdayastu-" mAvatArastviha martyazikSaNaM rakSovadhAyaiva na kevalaM vibhoH| " ityAdiprakAreNa zrIrAmasya duHkhAbhAvameva varNayanti / evamanyatrApyevaMvidhaviSaye parihAro draSTavyaH // 29 // 30 // dIptAM dIpanAm,i svabandhumivetyanena mantrapUrvakatvaM dAhasyocyate // 31 // rAma iti / mahArohIn mahAmRgAn / tAn dvijamanu jaTAyuSamuddizya hattvA tastAra piNDadAnArtha darbhAnAstRtavAn // 32 // rohIti / utkRtya uddhRtya / pezIkRtya piNDIkRtya / haritazAdale nviintRnnaastRtprdeshe| zakunAya svasvarUpAMze mAyayAvRtajJAna iti pralapatA mukhaM dhvastam, zokAdi tu naTanamityuktamevAsakRt / tadukta-"saMskAramakarottasya rAmo brahmavidhAnataH / svapadaM ca dadau tasmai sopi rAmaprasAdataH // harestAmAnyarUpeNa prayapo paramaM padam // " iti jaTAyurva prakramya pAjhe / etena tirabAmapi snehAdinA dehAdi yuktamiti dhvanitam // 16 // sArUpyamuktilAbhazcoktaH / mayA madrUpeNa sAmAnyaharirUpeNa // 29-31 // rAma iti / sthUlAn hatvA mahArohInanutastArataM dvijamiti / IkArAntatvamArSam / mahArohIna, mahAmRgAn / hatvA taM gRdhram anu uddizya tastAra niravapat darbhAnAstIrya mAMsapiNDapradAnaM kRtavAnityarthaH // 32 // etadeva vizadayati-rohIti / rohimAMsAni For Private And Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Maharan Aradhana Kendra Acharya Shri Kalassagersun yanmandir N pakSiNe dadau // 33 // pretasya martyasya manuSyasya yattat prasiddha mantrajAtam / svargagamanaM svargo gamyate'neneti svargagamanaM svargaprApakaM vadanti / pitryaM pitRdevatAkam / tajajApa yAmyasUktAdikaM jajApetyarthaH // 34 // cakraturiti / lakSmaNasya kartRtvaM sahakAritayA / udakam udakadAnamityarthaH // 35 // ukta syaivArthasya sAnapUrvakatvavidhipUrvakatvapradarzanAya punarapyAha-zAstreti / tadA tau rAghavau / zAstradRSTena vidhinA / prAya gRdhamuddizya / jale sAtvA gRdhra yattatpretasya martyasya kathayanti dvijAtayaH / tatsvargagamanaM tasya pitryaM rAmo jajApa ha // 34 // tato godAvarI gatvA nadI nrvraatmjau| udakaM cakratustasmai gRdhrarAjAya tAvubhau // 35 // zAstradRSTena vidhinA jale gRdhrAya rAghavauM / snAtvA tau gRdhrarAjAya udakaM cakratustadA // 36 // sa gRdhrarAjaH kRtavAn yazaskaraM suduSkaraM karma raNe nipaatitH| maharSikalpena ca saMskRtastadA jagAma puNyAM gatimAtmanaH zubhAm // 37 // rAjAyodakaM cakraturityanvayaH / ayamatra kramA-gRdhrarAjaM dagdhvA svargagamanasUktaM japtvA godAvarI gatvA nAtvA udakaM dattvA rohimAMsapiNDaM dadAviti / / nanu vaidikottamo rAmaH kathaM hInajAti tiryaJcaM vaidikena karmaNA saMskRtavAn ? maivam, tasyAtyantabhaktatvena jAterapagamAt / "na zUdrA bhagavadbhaktA viprA bhAgavatAH smRtaaH| sarvavarNeSu te zUdrA ye hyabhaktA janArdane // " ityukteH / na cedaM vacanam "apazavo vA anye goazvebhyaH" itivat prazaMsAparamiti vaktuM zakyam, bAdhakAbhAvAt / brAhmaNatvAdijAtihi zAstrakasamadhigamyA na tu gotvAdivadAkRtigamyA,yena tattulyatvamAzayeta / ata eva vizvAmitrasyApi kSatriyatvajAtirapanItA upanItA ca brAhmaNatvajAtirityupapAditaM bAlakANDe / ayamartha upapAdayiSyate ca zramaNIvRttAnte / idaM ca draupadIvivAhAdivadeti hAsikavilakSaNavyaktivizepaniyatamiti ca naatiprsnggaavkaashH|| 36 // uktamarthamAdarAtizayena punaH saMgRhNAti-sa iti / raNe sItAnimittaM duSkaraM / karma prANavinAzaparyantaM vyApAraM kRtavAn / sa gRdhrarAjaH rAvaNena nipAtitaH maharSikalpena maharSitulyena rAmeNa saMskRtazca tadA taduttarakSaNa eva puNyAM cotkRtya uddhRtya / pezIkRtya piNDIkRtya / zakunAya jaTAyuSe piNDapradAnAya kuzAstRte haritazAdale dadAvitpanvayaH // 37 // yattaditi / svargagamanaM gamyate ane| neti gamanam, gamanasAdhanamityarthaH / svargagamanasAdhanaM yAmpasaktaM nArAyaNasUktaM ca jjaapetyrthH| udakaM cakratA, etadanantaraM piNDadAnAdikaM prssttvym||34||5|| ukta syaivArthasya snAnapUrvakatvapradarzanArtha punarvacanam / zAstradRSTenetyAdi ||36||uktaarthmaadraatishyen punassahagRhAti-sa iti / raNe sItAnimittaM duSkaraM karma bhANavinAza | For Private And Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailassagersun Gyanmandir bA.rA.bha. puNyaphalabhUtAm AtmanaH sukhAvahAM gatiM lokaM jagAma // 37 // kRtodakAviti / idaM piNDadAnasyApyupalakSaNam / pakSisattame sthirAM buddhiM praNidhAyaTI .A.kA, sItAmavazyaM prApsyasItyuktaM tadvacanaM vizvasyetyarthaH / sItAdhigame manaH pravezya vanaM jagmatuH / surendrau viSNuvAsavAviva sthitAvityanena sItAnveSaNaM bhAvanA // 165 // sa069 mAtramiti sUcyate / asmin sarge sArdhASTAtriMzacchlokAH // 38 // iti zrIgo zrIrAmAyaNabhU0 ratname AraNyakANDavyAkhyAne aSTaSaSTitamaH sargaH // 6 // kRtodakautAvapi pakSisattame sthirAMca buddhiM praNidhAya jagmatuH / pravezya sItAdhigame tato mano vanaM surendrAviva viSNuvAsavau // 38 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe aSTaSaSTitamaH sargaH // 68 // kRtvaivamudakaM tasmai prasthitau rAmalakSmaNau / avekSantau vane sItAM pazcimA jagmaturdizam // 1 // tau dizaM dakSiNAM gatvA zaracApAsidhAriNau / aviprahatamaikSvAkau panthAnaM pratipedatuH // 2 // gulmaivRkSazca bahubhilatAbhizca praveSTitam / AvRtaM sarvato durga gahanaM ghoradarzanam // 3 // vyatikramya tu vegena vyAlasiMhaniSevitam / subhIma tanmahAraNya vyatiyAtau mahAbalau // 4 // athAyomukhIvirUpakaraNapUrvakaM kabandhadarzanamekonasaptatitame-kRtvaivamityAdi / avekSantau avekSamANau / pazcimA dkssinnpshcimaamityrthH||1|| tAviti / dakSiNAM dizamiti dakSiNapazcimA jhubhayathA vyavahA~ zakyA / aviprahatam akSuNNam / aikSvAko "dANDinAyana-" ityAdisUtre nipAtitaH / pratipedatuH pratipedAte // 2 // gulmarityAdi zlokadvayamekAnvayam / gulmaiH kIcakaprabhRtibhiH vRkSazca praveSTitaM latAbhizcAvRttaM durgamaM viSamaM gahanaM duSpravezaM ghoradarzanam / paryantaM vyApAraM kRtavAn sagRdhrarAjaH rAvaNena nipAtitaH maharSikalpena maharSitulyena rAmeNa saMskRtazca tadA taduttarakSaNa eva puNyA puNyaphalabhUtAm AtmanassukhAvahAM gatiM lokaM jagAma // 37 // kRtodakAviti, idaM piNDadAnasyApyupalakSaNam / pakSisattame pitari ceti zeSaH / sthirAM buddhiM praNidhAya nikSipya kRtodako santo tato nantaram / sItAdhigame sItAprAptI nimitte manaH pravezya to rAmalakSmaNau surendrau surANAmindro viNuvAsavo upendrendrAviva vanaM jgmturitynvyH||38|| iti zrImahe | zvaratIrtha zrIrAmAyaNatatvadIpikAkhyAyAmAraNyakANDavyAkhyAyAmaSTaSaSTitamaH sargaH // 18 // kRtvaivamityAdi / pazcimAmityatroktaruttarazloke dakSiNAmityuktezca // 1950 nibharti jagmaturiti labhyate // 1 // tAviti / aviprahatam akSuNNaM pandhAnam // 2 // gulmairiti / gulmA: shetuprbhRtyH| tathAca gulmeva'kSezca AvRttamAkIrNa *sargazravaNaphalam / skAnda-" jaTAyoH saMskRti zrutvA svaloka yAti mAnavaH / " iti // For Private And Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ata eva subhImaM tat mahAraNyaM daNDakAraNyaM vyatikramya atItya vyatiyAtI gatau // 3 // 4 // tataH paraM gamanAnantaram / janasthAnAt trikozaM gamya gatvA / kauJcAraNyAkhyaM gahanaM vanaM vivizatuH / "gahanaM kAnanaM vanam" ityamaraH // 5 // nAnetyAdi zlokadvayamekAnvayam / nAnAmeghadhanaprakhyaM naanaavrnnmep| samUhasadRzam |prhRssttmiv puSpodvamAdibhiHsantuSTamiva / vyAlamRgaiH saH mRgaizcAtadanaM krauJcAraNyam / tatra tatra vRkssmuule| vizrAntyai tiSThantau santau vicikyatuH tataH paraM janasthAnAt trikrozaMgamya rAghavau / krauJcAraNyaM vivizaturgahanaM tau mahaujasau // 5 // nAnAmeghaghanaprakhyaM prahRSTamiva sarvataH / nAnApakSigaNairjuSTaM nAnAvyAlamRgairyutam // 6 // didRkSamANau vaidehIM tadanaM to vicikyatuH / tatra tatrAvatiSThantau sItAharaNakarzitau // 7 // tataH pUrveNa to gatvA trikrozaM bhrAtarau tdaa|kraunycaarnnymtikrmy mataGgAzramamantare // 8 // dRSTvA tu tadanaM ghoraM bahubhImamRgadvijam / nAnAsattvasamAkIrNa sarvaM gahanapAdapam // 9 // dadRzAte tu to tatra darI dshrthaatmjau| pAtAlasamagambhIrAM tamasA nityasaMvRtAm // 10 // AsAdya tau naravyAghrau dryaastsyaaviduurtH| dadRzAte mahArUpAMrAkSasI vikRtAnanAm ||11||bhydaamlpsttvaanaaN bIbhatsAM raudradarzanAm / lambodarI tIkSNadaMSTra karAlA paruSatvacam // 12 // MmRgayAmAsatuH // 6 // 7 // tata ityAdizlokatrayamekAnvayam / tataH kauccAraNyamatikramya mataGgAzramaM pUrveNa mtnggaashrmpuurvdigbhaage| "enapA dvitIyA" iti dvitIyA / trikozaM gatvA antare mataGgAzramakozcAraNyayormadhye / tadanaM mataGgAzramasambandhi kiJcidanaM dRSTvA tatra darI dadRzAte dadRzatuH / atropri| zAcca katari liyyAtmanepadamArSam // 8-10 // AsAdyetyAdi / tasyAvidUrata ityApaH sandhiH / mahArUpA mahAzarIrAm // 11 // sAmAnyato darzana latAbhiH praveSTitam / durga viSamam / gahanaM duSpravezam evaMvidhaM mahAraNyaM vyatiyAto atikramya gatau // 3 // 4 // gamya gatvA gahanaM duSpravezaM krocAraNyAkhyaM gahanaM | vanamiti vA // 5 // nAnAmedheti / prahaSTamiva sarvataH vanagatapuSpavikAsAdinA tadgatamRgAdiharSeNa ca vanasya prhRsstttvvypdeshH||6||7|| tataH pUrveNeti / krauJcA raNyamatikramya antarA antaramadeze mataGgAzrama pUrveNa vikrozaM gatveti padayojanAM kRtvA mahadanamapazyatAmiti vaakyshesso'nusndheyH| dRSTvA tu tadvanamityuttaratrAnu| vAdAt // 8 // dRSTveti / gahanapAdapaM niviDavRkSam / tatra bane / darI guhAM pAtAlasamagambhIrAma rasAtalatulyAm ata eva gambhIrAma ninAm // 9 // 10 // AsAdyeti tasyAH vidUrataH samIpa ityarthaH // 11 // bhayadAmityAdi / alpasattvAnA bhIrUNA bIbhatsA jugupsitAm / karAlA tuGgazarIrAm "karAlo bhISaNe tujhe" iti For Private And Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vA.rA.bhU. // 166 // www.kobatirth.org muktvA vizeSato darzanamAha dvAbhyAm bhayadAmityAdi // 12 // 13 // seti / raMsyAvaddetyuktvetyatra sandhirArSaH / samAlambata haste gRhItavatI // 14 // uvAcetyarddham / upaguhya AliGgya || 15 || ahamityAdisArdhazlokaH / ayomukhItyanvarthanAmA / hayamukhItyapi pAThaH / te lAbhaH lAbhabhUtA / tvamapi mama priyosi / nAtheti / AyuHzeSamityatyantasaMyoge dvitIyA // 16 // evamiti / karNanAsAvityatra ekavadbhAvAbhAva ArSaH / nAnAzabdasya puMliGgatA bhakSayantIM mRgAn bhImAn vikaTAM muktamUrdhajAm / prekSetAM tau tatastatra bhrAtarau rAmalakSmaNau // 13 // sA samA sAdya tau vIrau trajantaM bhrAturagrataH / ehi raMsyAvahetyuktvA samAlambata lakSmaNam // 14 // uvAca cainaM vacanaM saumitrimupaguhya sA // 15 // ahaM tvayomukhI nAma lAbhaste tvamasi priyaH / nAtha parvatakUTeSu nadInAM pulineSu ca / AyuHzeSamimaM vIra tvaM mayA saha raMsyase // 16 // evamuktastu kupitaH khaDgamuddhRtya lakSmaNaH / karNanAso stano cAsyA nicakartArisUdanaH // 17 // karNanAse nikRtte tu visvaraM sA vinadya ca / yathAgataM pradudrAva rAkSasI bhImadarzanA // 18 // tasyAM gatAyAM gahanaM vizantau vanamojasA / Asedaturamitraghnau bhrAtarau rAmalakSmaNau // 19 // lakSmaNastu mahAtejAH sattvavAJchIlavAJchuciH / abravItprAJjalirvAkyaM bhrAtaraM dIptatejasam // 20 // spandate me dRDhaM bAhu rudvignamiva me manaH / prAyazazcApyaniSTAni nimittAnyupalakSaye // 21 // Acharya Shri Kailassagarsun Gyanmandir cArSI // 17 // karNeti / ekavadbhAve saptamI // 18 // tasyAmiti / gahanaM duSpravezaM vanaM vizantau vanamadhyaM gacchantau AsedatuH, vakSyamANanimittA nIti zeSaH // 19 // lakSmaNastviti / mahAtejA ityadInatoktiH / sattvavAn nirmalamanaskaH zIlavAn sadvRttavAn zuciH kAyazuddhiyuktaH ebhirvizeSaNai tRbhaktiruktA // 20 // spandata iti / bAhuH vAma iti zeSaH / udvi kampitam / aniSTAni aniSTasUcakAni // 21 // vizvaH / paruSA karkazA tvak yasyAstAM paruSatvacam / paruSasvanAmiti vA pAThaH / vikaTAm atisthUlAkArAm // 12 // 13 // samAlambata gRhItavatI // 14 uvAceti / te tvayA labdhA / lAbhaste tvamasi miyaH iti ca kacitpAThaH // 15 // nAtheti / AyuzciraM ciramAyuH // 16 // evamiti / karNanAsastanamiti prANyaGga tvAdekavadbhAvaH // 17 // 18 // tasyAmiti / gahanaM duSpravezam // 19 // 20 // spandata iti / bAhuH, vAma iti zeSaH / aniSTAni azubhasUcakAni // 21 // For Private And Personal Use Only TI.A.kAM. sa0 69 Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir tasmAditi / mama vcnmitynvyH| sambhramaM bhym||22|| eSa iti / vaJcalakaH karNavAlAkhyaH pakSivizeSaH "vabhulaH karNavAlaH syAt" iti nighaNTuH / vinardati kUjati ||23||tyoriti / evam etAdRzoktipUrvakam anveSatoH anvessmaannyoH| prabhaJjana prabhaJjayan // 24 // mAtarizvanA vAyunA saMveSTitaM pUri tam, ayamutpAtavizeSaH / zabdaH pUrvoktaH tasya vanasya sambandhinI divam AkAzam ApUrayannivAbhUt // 25 // taM kAGkSamANaH kimasyotpattimUla tasmAtsajjIbhavArya tvaM kuruSva vacanaM hitam / mamaiva hi nimittAni sadyaH zaMsanti sambhramam // 22 // eSa vaJculako nAma pakSI prmdaarunnH| AvayorvijayaM yuddhe.zaMsanniva vinardati // 23 // tayoranveSatorevaM sarvatadanamojasA / saMjajJe vipulaH zabdaH prabhaJjaniva tadanam // 24 // saMveSTitamivAtyartha gaganaM mAtarizvanA / vanasya tasya zabdobhUddiva mApUrayanniva // 25 // taM zabdaM kAMkSamANastu rAmaH kakSe shaanujH| dadarza sumahAkAyaM rAkSasaM vipulorasam // 26 // Asedatustatastatra tAvubhau pramukhe sthitam / vivRddhamazirogrIvaM kabandhamudaremukham // 27 // romabhirnicitaistIkSNa mahAgirimivocchritam / nIlameghanibhaM raudraM meghastanitaniHsvanam // 28 // agnijvAlAnikAzena lalATasthena dIpyatA / mahApakSmeNa piGgena vipulenAyatena ca // 29 // miti jJAtumicchan / gatveti shessH| kakSe gulme| dadarza dUrAditi zeSaH // 26 // aasedturityaadisaapttlokii| pramukhe agre| vivRddham unnatam / aziro / grIvam adRzyamAnazirogrIvam ata eva kabandham anvarthakabandhanAmakam / udaremukham / "amUrdhamastakAtsvAGgAdakAme" iti luk / romabhiSpa rupalakSitam / nicitanibiDaiH / agnijvAlAnikAzena tatsadRzena mahApakSmeNa mahApakSmaNA / adantatvamArSam / vipulena vistIrNena Ayatena dIrpaNa tasmAditi / sajjIbhava yatto bhava / sambhramaM bhayam // 22 // vacalakaH karNavAlaH // 23 // tayoriti sArdhazokaH / ojasA sAmarthena / tayoH raamlkssmnnyoH| sarva tadana meSamuktarItyA anveSatossatoH tadanaM prabhAnniva vipulaH zabdaH saJjajJe AvirbhUtaH / kIdRzaM tadvanam ! mAtarizcanA dhAyunA'tyathai beSTitaM gaganamiva matarizvanA pUritaM | gaganaM prabhajana yathA zabdassanAyate tathA tadanaM prabhaJjanniva zabdaH saMjajJa ityarthaH // 24-26 // AsedaturityAdi sArghazlokaSavamekaM vAkyam / vivRddhaM vivRddhAkAram For Private And Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir urasi urontargataziraskatvena urasi dRzyamAnenetyarthaH / lelihAnaM punaHpunarjihvayA lehanaM kurvantam / mahAmukhaM vipulAstharandhra vikurvANaM vyApArayantam / / TI.A.kI. yojanamiti / adhvavAcitvAdatyantasaMyoge dvitIyA / AkarSantam Abhimukhyena karSantam / vikarSantaM vizeSeNa karSantaM mRgayUthapAniti mRgavizeSaNam / / |sa06 prapatrayoH samIpaM prAptayoH // 27-32 // atheti sArghazloka ekaanvyH| atha AsAdanAnantaram / samabhikamya Abhimukhyena gatvA kozamAtre samIpe dd| ekenorasi ghoreNa nynenaashudrshinaa| mahAdaMSTropapannaM taM lelihAna mahAmukham // 30 // bhakSayantaM mahAghorAnRkSasiMha mRgadvipAn / ghorau bhujau vikurvANamubhau yojnmaaytau||31|| karAbhyAM vividhAna gRhya RkSAn pakSigaNAna mRgaan| AkarSantaM vikarSantamanekAna mRgayUthapAn / sthitamAvRtya panthAnaM tayordhAtroH prpnnyoH||32|| atha tau samamikramya krozamAtre ddrshtuH| mahAntaM dAruNaM bhImaM kabandhaM bhujasaMvRtam // 33 // kabandhamiva saMsthAnAdatighorapradurzanam // 34 // sa mahAbAhuratyartha prasArya vipulau bhujau / jagrAha sahitAveva rAghavau pIDayanbalAt // 35 // khaGginau dRDhadhanvAnI tigmatejovapurdharau / bhrAtarau vivazaM prAptI kRSyamANau mhaablau|| 36 // tatra dhairyeNa zUrastu rAghavo naiva vivyathe / bAlyAdanAzrayatvAcca lkssmnnstvtivivythe| uvAca ca viSaNNaH san rAghavaM raaghvaanujH||37|| tuH ddRshtuH| dAruNaM bhImam atizayena bhImam / bhujAbhyAM mRgAna saMvRNotIti bhujasaMvRtam / saMsthAnAt dehasthityA kabandhamiva sarvadA aziraskatva lakSaNakavandhayat sthitam // 33 // 34 // sa iti / sahitAveva naikamapi muktvetyarthaH // 35 // khajinAviti / tigmaM kharaM tejo yasya tattathA tAdRza vapurI vivazaM pAravazyaM prAptI // 36 // tatreti / tatra tasyAmavasthAyAM bAlyAt bAlabuddhitvAt / rAmavadanoTabuddhitvAdityarthaH / anAzrayatvAta gheyA lAnAlambanAt ativivyaye atyantaM khinno'bhUt uvAca c.||37|| aziromIvam azyamAnazironIvamityarthaH // 27-29 // tarasi urassamIpe nayanenopalakSitam kabandhasya sadaramukhatayA lalATasthanetramurassamIpe bhavatIti urassamIpa 1970 iti vyAkhyAyate // 30 // bhujo vikurvANa vikssipntm||31|| AkarSantam iSTAnmRgAnAbhimurUyena vikarSantamaniSTAnmRgAnmudhantam / prapannayoH panthAna praaptyo||32|| samamikrampa Amimukhyena gatvA / dahazuriti punargrahaNaM krozamAtra iti vizeSayitum / bhujasaMvRtaM bhujAbhyAM saMvRNotIti bhujasaMdhutam // 33-35 // vivazaM prApto valAtkaraNaM praapto|| 36 // tatreti / anAzrayatvAt paramAzrayarUpazrIrAmasthApi kabandhabhujAvRtatvAdanAzrayatvoktiH // 37 // For Private And Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pazyetyAdi / rAkSasasya vazaMgatatvena vivazamiti yojanA / viniryuktaH viyuktaH / etasyaiva vivaraNaM mAmiti / bhUtabaliM bhUtasya kabandhasya balim // 38 // 39 // adhItyekArdham // 40 // pratilabhyeti / tatra mahyAm // 41 // lakSmaNeneti / spaSTam // 42 // etasminniti / etasminnantare lakSmaNAzvAsanAvasare // 43 // pazya mAM vIra vivazaM rAkSasasya vazaM gatam / mayaikena viniryuktaH parimuJcasva rAghava // 38 // mAM hi bhUtabaliM dattvA plAyasva yathAsukham // 39 // adhigantAsi vaidehImacireNeti me matiH // 40 // pratilabhya ca kAkutsya pitR paitAmahIM mahIm / tatra mAM rAma rAjyasthaH smartumarhasi sarvadA // 41 // lakSmaNenaivamuktastu rAmaH saumitrimabravIt / mAsma trAsaM kRthA vIra na hi tvAdRgviSIdati // 42 // etasminnantare krUro bhrAtarau rAmalakSmaNau / papraccha ghana nirghoSaH kabandho dAnavottamaH // 43 // kau yuvAM vRSabhaskandhau mahAkhaDgadhanurdharau / ghoraM dezamimaM prAptau mama bhakSA vupasthitau // 44 // vadataM kAryamiha vAM kimarthaM cAgatau yuvAm / imaM dezamanuprAptau kSudhArtasyeha tiSThataH // 45 // sabANacApakhaDDau ca tIkSNazRGgAvivarSabhau / mamAsyamanusamprAptau durlabhaM jIvitaM punaH // 46 // tasya tadvacanaM zrutvA kabandhasya durAtmanaH / uvAca lakSmaNaM rAmo mukhena parizuSyatA // 47 // Acharya Shri Kailassagarsun Gyanmandir kAviti / bhakSau AhArau // 44 // vadatamiti / iha vane vAM yuvayoH kArye vadatam / loNmadhyamapuruSadvivacanam / vAmiha vane kiM kArya kiM kartavyaM kimartha kasya prayojanAya Agatau na kimapyastyatra vAM prayojanaM pratyutAsmatprayojanameva siddhamityAha imamiti / iha tiSThataH mameti zeSaH / kSudhArtasya mama sambandhinamimaM dezamanuprAptAvityanena mama kSunnivRttyarthameva vAmAgamanamiti bhAvaH // 45 // Agamane AvayoH kA hAnirityatrAha - savANeti // 46 // tasyeti / viniryuktaH viyuktaH / parimukhasva, mAmiti zeSaH // 38 // etasyaitra vivaraNam-mAmiti / bhUnavaliM bhUtasya kabandhasya balim // 39 // adhigantA mApsyati // 40-42 // devena mama cakSuSo devagatyA mama cakSurgocarau // 44 // ida bane / vAM yuvayoH kArye vdtm| kSudhArtasya mama sambandhinamimaM dezaM kimarthamAgato / / 45 / / 46 / / parizuSyatA mukhenopalakSitaM lakSmaNam // 47 // For Private And Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bha. // 16 // zA mukhena upalakSita iti zeSaH // 17 // kRcchAditi / kRcchAtkRcchrataraM rAjyabhraMzavanavAsasItAharaNaparyantaM prApyAvasthitapoH punazca tAM priyA TI.A.kAM. maprApyaiva AvayorjIvitAntAya dAruNaM vyasanaM duHkhaM prAptam // 18 // avahetumAha-kAlasyeti / sarvabhUteSvapi kAlasya vIrya sumahat, anargalamityarthaH / sa069 tvAM ca mAM ca mahAbalaparAkramAvapi vyasanemAhitau karoti pazya // 49 // uktamarthamupapAdayati-nAtIti saarghshlokekaanvyH| vAlukasetavaH sikatAmaya kRcchrAtkRcchrataraM prApya dAruNaM satyavikrama / vyasanaM jIvitAntAya prAptamaprApya tAM priyAm // 48 // kAlasya sumahadIya sarvabhUteSu lakSmaNa / tvAM ca mAM ca naravyAghra vyasanaiH pazya mohitau // 49 // nAtibhArosti daivasya sarvabhUteSu lkssmnn| sUrAzca balavantazca kRtAstrAzca raNAjire / kAlAbhipannAH sIdanti yathA vAlukasetavaH // 50 // iti bruvANo dRDhasatyavikramo mahAyazA dAzarathiH pratApavAn / avekSya saumitrimudApauruSaM sthirAM tadA svA mati maatmnaakrot||51|| ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe ekonasaptatitamaH srgH||69 setavaH // 50 // itIti saumitriM dInamavekSya svA matim Atmanaiva sthiraamkrot||50|| iti zrIgo zrIrAmA AraNya0 ekonasaptatitamaH srgH||69|| to priyAm amAppa dAruNaM vyasanaM prApya sthitayorAvayorjIvitAntAya kRcyAtkRcchtaraM vyasanaM prAptamiti smbndhH| sItAvipraNAzajanitaduHkhAdappatizayitamAdhu nikaM duHkhamiti bhAvaH // 8||"srv vAkyaM sAvadhAraNam" iti nyAyenAtra evakAro draSTavyaH / asyAH sarvabhUteSu madhye kAlasyaiva sumahadvIryam astIti zeSaH / kutaH ? tvA tvAdRzam mA mAhazaM ca vyasanaH kAlakRtairiti zeSaH / mohito pazyetyarthaH // 49 // nAtIti / devasya kAlasya sarvabhUteSu viSaye / yadvA sarva bhUteSu sarvabhUtAnA saMhAra iti zeSaH / nAtibhArosti na prayAsasAdhya ityrthH| kutaH zUrAzceti / sa mahAbAhurityArabhya tatra mAM rAma rAjyastha ityantasya vAsta vArthe'yamarthaH-sa kabandhasto jagrAha / yadyapi tathApi to vivazaM viva iti nipAto pAdapUraNArtho / zaM sukhaM prAptau / yadvA vivazaM veH pakSiNaH garutmataH vazaM prAptI| garuDArUDhAvityarthaH / to sa jamAheti pUrveNa sambandhaH / tatra lakSmaNasya manuSyanATacaM darzayati-tatreti / tu ivArthe / abhiviSyatha iva / tadanurUpavacanAnyAha-pazya mAmityArabhya tatra mA rAmetyantena / kAviti / kSudhArtasya bhakSAviva mamAsyaM prati sabANacApakhau yadAsamprAptI sadA mama jIvitaM durlabhAmiti sambandhaH tispetiARE. IM // 168 // parizuSyatA mukhenopalakSitasya kavandhasya vacanaM zrutveti sambandhaH / kRcchAtkRcchUtaramityAdeH vAstavArthastu dAruNaM kRcchtaraM prApyApi tAM priyAmaprApya jIvitA ntAya vyasanaM prAptamityAdilokarItimanusRtya sItAdarzanavyAjenaktiH // 50 // itIti / dRDhasatyavikramaH acazcala: satyaH svAbhAvika: vikramo yasya saH dAza rathiH saumitrimavekSya svAM sthIyo matimAtmanA svayameva sthirI sthairyayuktAmakarot // 51 // iti zrImahe zrIrAmA0 AraNyakANDa ekonasaptatitamaH srgH|| 69 // KK For Private And Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir atha kabandhasya bAhacchedena pUrvajanmasmRtirucyate saptatitame-to tvityAdi / parikSitau pariveSTitau // 1 // tiSThata iti / kSudhAta mAM dRSTvA bhItI kiMnu / tiSThataH vyarthameva na tu jIvitApatparihAra ityrthH| yato gatacetasau yuvAM me devenAhArArtha sandizau // 2 // tacchrutvati / kRtalakSaNaH kRtodyogaH // 3 // tvAM ceti / purA Adatte AdAsyatItyarthaH // 4 // bhISaNa iti / bhujayoreva vikramo yasya sa tathA / lokaM janam / atijitam atyantajitam // 5 // tau tu tatra sthitau dRSTvA bhrAtarau rAmalakSmaNau / bAhupAzaparikSiptau kabandho vAkyamabravIt // 1 // tiSThataH kinnu mAM dRSTvA kSudhAta ksstriyrssbhau| AhArArtha tu sandiSTau daivena gatacetasau // 2 // tacchrutvA lakSmaNo vAkyaM prAptakAlaM hitaM tadA / uvAcAti samApanno vikrame kRtlkssnnH||3|| tvAM ca mAM ca purA tUrNamAdatte rAkSasAdhamaH / tasmA dasibhyAmasyAzu bAhU chindAvahai guruu|| 4 // bhISaNo'yaM mahAkAyo rAkSaso bhujavikramaH / lokaM hyatijitaM kRtvA hyAvAM hantumihecchati // 5 // nizceSTAnAM vadho rAjan kutsitojgtiipteH| kratumadhyopanItAnAM pazUnAmiva rAghava // 6 // bhujacchedanamAtra kartavyaM na tu mAraNamityAha-nizceSTAnAmiti / nizceSTAnAM pratIkArAzaktAnAm / jagatIpateH kSatriyasya / RtumadhyopanItAnAM nizce TAnAmityasminnarthe prayuktam / "paryagnikRtAnAraNyAjutsRjantyahiMsAyai " ityuktarItyA azvamedhakatAvupanItAnAmAraNyapazUnAM vadhaH kutsita eva // 6 // to tu tatretyAdi / bAhupAzaparikSipto bAhupAzAvRtau // 1 // kSudhArtasya mama devena AhArArtha sandiSTau ataH kinnu tiSThata iti tAvabravIditi pUrveNa sambandhaH / vastutastu-tiSThata iti / he kSatriyarSabhau yuvA devena AhArArtha sindiSTo kim, mameti zeSaH / gatacetaso kiM tAdRzau na bhavataH / ataH kSudhAta mA dRSTA kiM tiSThataH gacchatamiti zeSaH / ityababIditi pUrveNa smbndhH||2|| taditi / uvAca rAmamiti zeSaH / prAptakAlaM yuktam / vikrame kRtalakSaNaH AhitalakSaNa, parAkramasampanna iti yAvat / "gaNeH pratIte tu kRtalakSaNo" ityamaraH // 3 // tvAmiti / purA Adane AdAsyatItyarthaH // 4 // bhISaNa iti / bhujavikramaH bhujayorSikramo yasya sH| bhISaNa iti pAdapUraNArthe apyarthe cAtra hizabdau / lokamatijitamatyantaparAjitaM kRtvA tadvadAvAmapi intumicchati / atosya bAha chindAvahai iti pUrveNa sambandhaH // 5 // asya hananameva yuktamityAkAMkSAyAmAha-nizceSTAnAmiti / nizceSTAnAm akRtavikramANAM vadhaH kutsitaH ayukta ityarthaH / RtumadhyopanItAnA RtumadhyAdanyatra nItAnA, kratubAhyAnAma, kratvanaGgabhUtAnAmiti yAvat / vadha iveti // 6 // sakatumadhyopanItAnAM pazUnAM vadhaH kalikAle prAyastadvidhAnAcatvAt lokAnAM yathA kutsitaH piSTaporeva hiMsyatvena bhAratAyukteH / athavA Rtumadhye tadananAklaptadine // 6 // For Private And Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vA.rA.bhU. // 169 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tayoretat saJjalpitaM zrutvA bhakSayitumArabhat, hastAbhyAmAkRSTavAnityarthaH // 7 // susaMhRSTau kadalIkANDavat sukhacchedanAditi bhAvaH // 8 // dakSiNaH samarthaH / asaktam apratibandhaM yathA bhavati tathA / rAmasya dakSiNapArzve gamanaM lakSmaNasya, ata ubhayordakSiNasavyapArzvaprAptiH // 9 // gAM bhUmim // 10 // nikRttAviti / pUrvamadattottaratvAt punaH praznaH // 11 // itIti / kriyAbhedAt punastacchabdaH // 12 // ikSvAkudAyAdaH dazarathaputraH / etatsaJjalpitaM zrutvA tayoH kruddhastu rAkSasaH / vidAryAsyaM tadA raudrastau bhakSayitumArabhat // 7 // tatastau dezakAlajJau khaDgAbhyAmeva rAghavau / acchindatAM susaMhRSTau bAhU tasyAM sadezataH // 8 // dakSiNo dakSiNa bAhumasaktamasinA tataH / ciccheda rAmo vegena savyaM vIrastu lakSmaNaH // 9 // sa papAta mahAbAhurichannabAhurmahAsvanaH / khaM ca gAM ca dizazcaiva nAdayan jalado yathA // 10 // sa nikRttau bhujau dRSTvA zoNitaughapariplutaH / dInaH papraccha tau vIrau kau yuvAmiti dAnavaH // 11 // iti tasya bruvANasya lakSmaNaH zubhalakSaNaH / zazaMsa rAghavaM tasya kabandhasya mahAtmanaH // 12 // ayamikSvAku dAyAdo rAmo nAma janaiH zrutaH / asyaivAvarajaM viddhi bhrAtaraM mAM ca lakSmaNam // 13 // [ mAtrA pratihRte rAjye rAmaH pratrAjito vanam / mayA saha caratyeSa bhAryayA ca mahadvanam // ] asya devaprabhAvasya vasato vijane vne| rakSasA suetA patnI yAmicchantAvihAgatau // 14 // tvaM tu ko vA kimarthaM vA kabandhasadRzo vane / Asyenorasi dIptena bhagna jaGgho viveSTase // 15 // evamuktaH kabandhastu lakSmaNenottaraM vacaH / uvAca paramaprItastadindravacanaM smaran // 16 // " dAyAdau sutabAndhavo " ityamaraH // 13 // icchantau anveSamANAvityarthaH // 14 // tvaM tviti / viveSTase lusIti yAvat // 15 // prItaH zApamokSakAlapratyabhijJAnAt / tadindravacanam uttarasargapratipAdyam // 16 // etaditi / tayoretajjalpanaM zrutveti sambandhaH / bhakSayitumArabhata, hastAbhyAmAkRSTavAnityarthaH // 7 // tata iti / susaMvigrau bhIto, vastutastu susaMvignau kampayuktau bhujau // 8 // dakSiNaH samarthaH / asaktamapratibandhaM yathA tathA // 9 // gAM bhuvam // 10 // sa iti / ko yuvAmiti papraccha / pUrvamaprAptottaratvAtpunaH praznaH // 11 // 12 // ikSvAkudAyAdaH dazarathaputraH // 13 // yAmicchantau yAmanveSayantau // 14 // viceSTase ceSTamAnastiSThasi // 15 // evamukta iti / indravacanaM zrIrAmeNa tava bAhucchedane kRte For Private And Personal Use Only TI.A.kI. sa070 // 169 // Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhvorbandhanaM yayostau bAhubandhanau aMsAvityarthaH // 17 // virUpaM viSamarUpaM yathA yena prakAreNa prAptaM tatkAraNaM tattvatastava zaMsato me sakAzAcchRNu / asmin sarge aSTAdaza zlokAH // 18 // iti zrIgovi0 zrIrAmA0 ratnamekha * AraNyakANDavyAkhyAne saptatitamaH sargaH // 70 // atha kabandhaH svavRttAnta svAgataM vAM naravyAghrau diSTyA pazyAmi cApyaham / diSTyA cemau nikRttau me yuvAbhyAM bAhubandhanau // 17 // virUpaM yacca me rUpaM prAptaM hyavinayAdyathA / tanme zRNu naravyAghra tattvataH zaMsatastava // 18 // ityArSe zrIrAmAyaNe vAlmIkI AdikAvye zrImadAraNyakANDe saptatitamaH sargaH // 70 // purA rAma mahAbAho mahAbalaparAkrama / rUpamAsInmamAcintyaM triSu lokeSu vizrutam / yathA somasya zakrasya sUryasya ca yathA vapuH // 1 // sohaM rUpamidaM kRtvA lokavitrAsanaM mahat / RSInvanagatAn rAma trAsayAmi tatastataH // 2 // tataH sthUlazirA nAma maharSiH kopito mayA / saJcinvan vividhaM vanyaM rUpeNAnena dharSitaH // 3 // tenAhamuktaH prekSyaivaM ghorazApAbhidhAyinA / etadeva nRzaMsaM te rUpamastu vigarhitam // 4 // kathanapUrvakaM svazApamokSAya svazarIradaddanamarthayate ekasaptatitame puretyAdisArdhazloka ekAnvayaH / acintyam acintyavaibhavam // 1 // sohamiti / sundara rUpoham / rUpaM zarIraM lokavitrAsanaM krUraM kRtvA parigRhya tatastataH tatra tatra RSIn trAsayAmi atrAsayam // 2 // vividhaM vanyaM saJcinvan sthUlazirAH dharSitaH apahRtavanyaH tena kopitazca // 3 // evaMvidhaM me rUpaM prekSya ghorazApAbhighAyinA tena RSiNA nRzaMsaM garhitam etadeva rUpaM te astvityahamuktaH // 4 // taba mokSo bhaviSyatItyevaMrUpaM vacanaM smaran // 16 // bAhubandhanau bAhupAzau // 17 // virUpaM vikRtam // 18 // iti zrImahezvaratIrthaviracitAyA~ zrIrAmAyaNatattvadIpikA khyAyAmAraNyakANDavyAkhyAyAM saptatitamaH sargaH // 70 // pureti / acintyam acintyavaibhavam // 1 // so'haM pUrvoktavizeSaNaviziSToham / idaM rUpaM idAnIM vidya mAnarAkSasarUpaM kRtvA // 2 // vividhaM vicinvan sampAdayan sthUlazirA nAma RSiH mayA kartrA anena rUpeNa idAnIM vidyamAnarAkSasarUpeNa karaNena dharSitaH tira skRtassan kupito'bhUditi zeSaH // 3 // ghorazApAbhidhAyinA ghorazApabhASaNazIlena RSiNA / nRzaMsaM dhAtukam / vigarhitaM jugupsitam / etadrUpameva astviti sa.--acintyam acintyamiva / somasya candrasya rudrasyetyapyarthaH / yathA teSAM vapuH tathA mamApi rUpamAsIditi pUrveNa sambandhaH // 1 // soham etAdRzotha lokaviprAsanam idaM rUpaM rAkSasarUpaM vaimavena kRtvA vAsayAmIti sambandhaH // 2 // For Private And Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. // 17 // abhizApazabdena tannimittaM gharSaNaM lakSyate / maddharSaNakRtasya zApasyAnto bhavediti sa mayA yAcitaHprArthitaH iti hetoH tena mayaivaM yAcitena idaM vakSya TI.A.kA. mANaM vaco bhASitam // 5 // tadevAha-yadeti // 6 // tarhi kabandharUpaprAptiH kena hetunetyatrAha-zriyeti / mAmiti zeSaH / evam evaMvidham / raNAjire raNAd sa071 gnne||7|| indreNa yoddhaM tava kutaH sAmarthya tavAha-ahaM hIti / RSidattaghorAkAraprAptyanantaram ugreNa tapasA pitAmahamatopayaM, svakulazanorindrasya sa mayA yAcitaH kruddhaH zApasyAnto bhavediti / abhizApakRtasyeti tenedaM bhASitaM vcH||5|| yadA chittvAbhujau rAmastvAM dahedvijane vne| tadA tvaM prApsyase rUpaM svameva vipulaM zubham // 6 // zriyA virAjitaM putraM danostvaM viddhi lakSmaNa / indrakopAdidaM rUpaM prAptamevaM raNAjire // 7 // ahaM hi tapasogreNa pitAmahamatoSayam / dIrghamAyuH sa me prAdAttato mAM vibhramosTazat // 8 // dIrghamAyurmayA prAptaM kiM me zakraH kariSyati / ityevaM buddhimAsthAya raNe zakamadharSayam // 9 // tasya bAhupramuktena vajeNa zataparvaNA / sakthinI caiva mUrdhA ca zarIre saMpravezitam // 10 // sa mayA yAcyamAnaH sannAnayadyamasAdanam / pitAmahavacaH satyaM tadastviti mamAbravIt // 11 // jayAyetyarthaH / vibhramaH ajJAnam // 8 // tadevAha-dIrghamiti // 9 // zataparvaNA zatadhAreNa / sakthinI pRSThAsthiphalake / zarIre madhyadehe udarabhAge sakyoH pravezanam, urobhAge mUrdhnaH pravezanam / saMpravezitamityatra "napuMsakamanapuMsakena-" iti napuMsakaparizeSatvam ekavadbhAvazca ||10||yaacymaanHmaaryeti prArthya tenAhamukta iti sambandhaH // 4 // sa ityAdi zlokadvayamekaM vAkyam / abhizApakRtasya abhizApazabdena tanimittaM dharSaNaM lakSyate / tatkRtasya zApasyAnto bhavediti sa RSirmayA yAcitaH prAdhitaH sana yadA rAmo bhujo chisvA tvA dahet tadA svaM rUpaM prAphyasa iti tena vaco bhASitamiti dvitIyetikaraNasya sambandha // 5 // 6 // zriyaH zriyA virAjitaM vanoH putra viji / yadvA danordanuvaMzajasya zriyaH zrInAmnaH putra viddhi, mAmiti zeSaH / " danurnAma zriyaH putraH zApAdrAkSa satAM gataH" iti kiSkindhAkANDe vakSyamANatvAt / nanu kabandhAkAratvaM tvayA kathaM prAptamata Aha indreti // 7 // indrakope kAraNaM varNayati-ahaM hIti dvAbhyAm / vinamo garva ityarthaH // 8 // tadevAha-dIrghamAyuriti // 9 // (skandhini kaNThe) / zataparvaNA zatadhAraNa / sakthinI iti nAbhyadhobhAgopalakSaNam / zarIre zarIra madhyasthe udarabhAge // 10 // evambhUtena maraNaM yAcyamAnopi tannAkarot / kimiti nAkarottatrAha-pitAmaheti / tadvaco dIrghAyurdAnarUpam // 11 // | sa0-abhizApakatasya matkRtapradharSaNAdinimittakasya zApasyAntaH pArahAro bhavediti / samayAyAcita yepha padam / samaye zApAnantarakAle AyAcito yastenedaM vaco bhASitamityanvayaH // 5 // // 17 // For Private And Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir maanH| yamasAdanaM nAnayat mRtiM na prApitavAn / kuta ityatrAha pitAmaheti / tat pUrvoktaM dIrghAyurviSayakaM pitAmahavacaH satyamastviti mama mahyam atra vIt na tvAM mArayAmItyatravIdityarthaH // 11 // anAhAra ityAdizlokadvayamekAnvayam / anAhAraH san sudIpeM kAlaM kathaM jIvituM zaktaH bhagnasakthiAna anAhAraH kathaM zakto bhagnasakthiziromukhaH / vajeNAbhihataH kAlaM sudIrghamapi jIvitum // 12 // evamuktastu me zako bAhU yojanamAyatau / prAdAdAsyaM ca me kukSau tIkSNadaMSTramakalpayat // 13 // sohaM bhujAbhyAM dIrghAbhyAM saMkRSyAsminvanecarAn / siMhadvipamRgavyAghrAna bhakSayAmi samantataH // 14 // sa tu mAmabavAdindro yadA rAmaH salakSmaNaH / chetsyate samare vAhU tadA svarga gamiSyasi // 15 // anena vapuSA rAma banesmin rAjasattama / yadyatpazyAmi sarvasya grahaNaM sAdhu rocaye // 16 // avazyaM grahaNaM rAmo manye'haM samupaiSyati / imAM buddhiM puraskRtya dehanyAsakRtazramaH // 17 // sa tvaM rAmo'si bhadraM te nAhamanyena rAghava / zakyo hantuM yathAtattvamevamuktaM maharSiNA // 18 // ahaM hi matisAcivyaM kariSyAmi nararSabha / mitraM caivopadekSyAmi yuvAbhyAM saMskRtogninA // 19 // ziromukhatvamanAhAratve hetuH| bAhU prAdAt Asyamakalpayat // 12 // 13 // sohamiti / saMkRSya AkRSya // 14 ||s mAmityanena balAtkAro lakSyate / // 15 // aneneti / anena vapuSA upalakSito'haM yadyatpazyAmi tasya grahaNaM rocaye na tvabhakSyabuddhyA kiJcittyajAmItyarthaH // 16 // maharSivAkyavizvA sAt avazyaM rAmo grahaNaM samupaiSyatIti manye / imAM buddhiM puraskRtya dehanyAse kRtazramo bhavAmi vikRtadehatyAge kRtodyogo bhvaami| dehatyAge kRtabuddhi tayA rAmo'vazyaM grahaNamupaiSyatIti sarvagrahaNaM rocaya iti bhAvaH // 17 // rAmatve yuktimAha-nAhamiti / evaM yathArthameva maharSiNoktam // 18 // matisAcivyaM / jiNA tvayA'bhihitaH jIvituM kathaM zakta ityanvayaH // 12 // evamuktaH anAhArasyAkriyasya kathaM jIvanamityuktaH // 13 // vanecarAn bane saJcAravataH // 15-16 // avazyamiti / dehanyAsakRtazramaH vikRtadehatyAge kRtodyogH| avazyaM rAmagrahaNaM samupeSyatItyahaM manya iti buddhiM puraskRtya sarvasya grahaNaM sAdhu rocaya iti pUrveNa sambandhaH // 17 // 18 // sarvadA dAhottaraM buddhisAhAyyaM kariSyAmi mitra copavekSyAmi // 19 // For Private And Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA... TI.A.kAM. buddhisAhAyyaM kariSyAmi / kiMca tadvipaye mitraM copadekSyAmi yuvAbhyAmagninA saMskRtazcedbhaveyam // 19 // danunA danuvaMzyena / aupacArikastadaMzye tacchandaH // 20 // janasthAnAdyathAsukhaM niSkAntasya nirgatasya me bhAryA hRtA // 21 // nAmamAtraM tu jAnAmi AptavAkyAditi zeSaH / na vidmahe - ahaM matpurIjanAzcetyarthaH // 22 // upakAre paropakAre / vartatAM pravartamAnAnAm asmAkaM viSaye kAruNyaM kartu, sadRzaM yuktam // 23 // upakAramevAha evamuktastu dharmAtmA danunA tena rAghavaH / idaM jagAda vacanaM lakSmaNasyopazRNvataH // 20 // rAvaNena hRtA bhAyoM mama sItA yshsvinii| niSkAntasya janasthAnAtsaha bhrAtrA yathAsukham // 21 // nAmamAtraM tu jAnAmi na rUpaM tasya rakSasaH / nivAsaM vA prabhAva vA vayaM tasya na vidmahe // 22 // zokArtAnAmanAthAnAmevaM viparidhAvatAm / kAruNyaM sadRzaM kartumupakAre ca vartatAm // 23 // kASThAnyAdAya zuSkANi kAle bhagnAni kuJjaraiH / dhakSyAmastvAM vayaM vIra zvabhre mahati kalpite // 24 // sa tvaM sItAM samAcakSva yena vA yatra vA hRtA / kuru kalyANamatyatha yadi jAnAsi tttvtH||25|| evamuktasya rAmeNa vAkyaM danuranuttamam / provAca kuzalo vaktuM vaktAramapi rAghavam // 26 // divyamasti na me jJAnaM nAbhijAnAmi maithilIm / yastA jJAsyati taM vakSye dagdhaH svaM rUpamAsthitaH // 27 // adagdhasya tu vijJAtuM zaktirasti na me prbho| rAkSasaM taM mahAvIrya sItA yena hRtA tava // 28 // vijJAnaM hi mama bhraSTaM zApadoSeNa rAghava |svkRten mayA prAptaM rUpaMlokavigarhitam // 29 // kintu yAvanna yAtyastaM savitA zrAntavAhanaH / tAvanmAmavaTe kSiptvA daha rAma yathAvidhi // 30 // kASTAnIti / kalpite saje / zvabhre avaTe // 24 // kalyANaM tattvakathanarUpam // 25 // vaktAramapi rAghavaM vaktuM kuzalaH // 26 / / maithilI tadapahAra ceti draSTavyam / tarhi kiMvA matisAcivyaM kariSyasItyatrAha-ya iti / tarhi taM vA bahItyatrAha-dagdha iti // 27 // idameva vyatirekamukhenAha-adagdhasyeti // 28 // kuta ityatrAha-vijJAnaM hIti / vijJAnam atIndriyaviSayakam / svakRtena pApeneti zeSaH // 29 // abaTe zvaH / yathAvidhi yathA samyaka dagdhaM evamiti / danunA tazyena // 20 // 21 // nAmamAtram, Aptasya jaTAyuSo vAkyAditi bhAvaH // 22 // zokArtAnAmityAdi zlokatrayamekaM vAkyam / ucitaM kAruNyaM - SAJ // 17 // For Private And Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir Mbhavati tathetyarthaH // 30 // nyAyena samyaktvena // 31 // nyAyavRttena nItimacaritreNa // 32 // kAraNAntare bhrAtRvirodharUpanimittAntare / ayaM rAvaNa meva na jAnAti sugrIvaM tu jAnAti kiMtu tatrAma na kathitavAn dAhAtpUrva kathane kutsitazarIradahane rAmo vaimanasyaM kuryAditi / asmin sarge sAtriya vishshlokaaH||3|| iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne ekasaptatitamaH srgH|| 71 // dagdhastvayAhamavaTe nyAyena raghunandana / vakSyAmi tamahaM vIra yastaM jJAsyati rAkSasam // 33 // tena sakhyaM ca kartavyaM nyAyavRttena rAghava / kalpayiSyati te prItaH sAhAyyaM laghuvikramaH // 32 // na hi tasyAstyavijJAtaM triSu lokeSu rAghava / sarvAn parisRto lokAn purAsau kaarnnaantre||33|| ityArSe zrImadAraNyakANDe ekasaptatitamaH srgH||71 evamuktau tu tau vIrau kabandhena nreshvrau| giripradaramAsAdya pAvakaM visasarjatuH // 1 // lakSmaNastu maholkAbhi jvalitAbhiH smnttH| citAmAdIpayAmAsa sA prajajvAla srvtH||2|| taccharIraMkabandhasya ghRtapiNDopamaM mahat / medasA pacyamAnasya mandaM dahati paavkH||3|| sa vidhUya citAmAzu vidhuumognirivotthitH| araje vAsasI vibhra nmAlAM divyAM mahAbalaH // 4 // tatazcitAyA vegena bhAsvaro vimalAmbaraH / utpapAtAzu saMhRSTaH sarvapratyaGgabhUSaNaH // 5 // vimAne bhAsvare tiSThan haMsayukte yazaskare / prabhayA ca mahAtejA dizo daza virAjayan // 6 // atha saMskRtaH kabandhaH svarUpaM pratyApanno mitramupadizati dvisaptatitame-evamuktAvityAdi / pradaraM zvabhram / AsAdya prApayya kabandhamiti zeSaH // ube maholkAbhiH nirgatajvAlakASThaiH ||2||dsaa masina pacyamAnasya abhivRddhasya kabandhasya zarIram // 3 // araje nirmale / adantatvamASam // 4 // satata iti / citAyA utpapAta sarveSu pratyaGgeSvaGkalyAdiSvapi bhUSaNAni yasya sa tathA // 5 // haMsayukta ityanena rAmadagdhatayA brahmalokaprAptiH suucyte|| kartu vartatAmasmAkaM sItAmAcakSva, kuru kalyANamiti sambandhaH / tadevAha-kASThAnIti / yadvA zokArtAnamiti upakAre sati sadRzaM kAruNyaM pratyupakArarUpaM kAruNyaM / iVtu vartatAm / tadevAha-kASThAnIti / kalyANaM sItAvArtAzravaNAnandarUpam // 23-33 // iti zrImahe0zrIrAmA AraNyakANDavyAkhyAyAma ekasaptatitamaH sargaH // 71 pavamuktAviti / pAvakaM visasarjatuH pAvakamutpAditavantAvityarthaH // 1 // 2 // taditi / meisA, pUrNasyeti zeSaH / ataeva mandaM dahati // 3 // araje nirmale 4 // sarvapratyaGgabhUSaNaH sarveSu pratyaGgeSu karacaraNAdyavayaveSu bhUSaNAni yasya sH||5|| sasaMyukte rAmakRtasaMskAraprabhAveNa pUrvatapa:prabhAveNa caivambhUtaM vimAnaM prAptaH // 6 // For Private And Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir cA.rA.bha. virAjayan abhUditi shessH||6|| tattvena prmaarthtH| zRNviti vAkyamatravIditi smbndhH||7|| he rAma ! loke paDyuktayaH santi / yuktayaH upaayaaH| TI.A.ko. 1172 // teca sndhivigrhyaanaasndvaidhiibhaavsmaashryaaH| yAbhiryutibhiH sattvaM rAjJAM kRtyaM vimRzyate tAH santIti // 8 // tataH kimityapekSAyAM sandhiviSayaM darzana sa072 yati-parimRSTa iti / dazA nAma dausthyarUpAvasthA tasyA antaH paripAkaH tena parimRSTaH saMspRSTaH puruSaH dazAbhAgena dazAyAH bhAgaH paripAkalakSaNaH so'ntarikSagato rAmaM kabandho vAkyamabravIt / zRNu rAghava tattvena yathA sItAmavApsyasi ||7||raam SaDyuktayo loke yAbhiH sattvaM vimRzyate // 8 // parimRSTo dazAntena dazAbhAgena sevyate / dazAbhAgagato hInastvaM hi rAma salakSmaNaH / yatkRte vyasanaM prAptaM tvayA dArapravarSaNam // 9 // tadavazyaM tvayA kAryaH sa suhRtsuhRdAM vara / akRtvA hi na te siddhimahaM pazyAmi cintayan // 10 // aMzo yasya tena sevyate sandhIyate / astu prakRte kimAyAtaM tatrAha dazAbhAgagata iti / he rAma! salakSmaNastvaM dazAbhAgagataH durdazApannaH ata eva hiinshc| kutaH ? yatkRte yena kAraNena dArapradharSaNaM nAma vyasanaM prAptaM tena tvaM dazAbhAgagataH // 9 // tatopi kimityatrAha-taditi / dazAbhAgena tvayA tattvena paramArthataH, ucyamAnamiti zeSaH // 7 // he rAma ! loke SaDayuktayaH sandhivigrahayAnAsanadvaidhIbhAvasamAzrayA iti SaDayuktayaH SaNAH santi / yAbhiyuktibhiH sarva vastujAtaM vimRzyate vicAryate / nyAyamArgeNa vicAro vimrshH|| 8 // tatra nyAyamArgeNa vimarza kRte unayoH puruSayordvayoH saMzleSo bhavatItyAha-parimRSTa iti / dazAntena dazAzabdenAtra dausthyarUpAvasthA vivakSitA tasyA antaH paripAkastena parimRSTaH saMspRSTaH puruSaH, duravasthAmApannaH puruSa ityarthaH / dazAbhAgena dazAyAH dosthyarUpAvasthAyAH bhAgaH paripAkalakSaNoMzo yasya tena dazAbhAgena duravasthApanena puruSeNa sevyate / saMzliSyate sandhIyata ityarthaH / nanvastu prakRte kimAyAtaM tatrAha-dazeti / he rAma! salakSmaNasvaM hInaH rAjyAditi zeSaH / ata eva dazAbhAgagataH duravasthAmApanna ityarthaH / tataH kim tabAha-yatkRta iti / yatkRte yasmAtkAraNAdityarthaH / tvayA dArapravarSaNaM tadrUpaM vyasanaM prAptam, tattasmAt saH mayA vakSyamANaH tvayA avazya suita mitrabhUtaH kAryaH kartavyaH / kSINena // 12 // tvayA kSINaH sevya ityAzayaH / avazyamityatra hetumAha-akRtyeti / akRtvA tAdRzaM puruSa suhRdamakRtvetyarthaH / te tava siddhiM sItAprAptilakSaNAM nahi pazyAmIti yojanA / yadvA SaDyuktaya iti / tatra yuktayaH-pratyakSAnumAnopamAnazabdArthApatyabhAvapramANAni pArthasArathimitraiH zAstradIpikAyAM yuktizabdasya pramANaparatayA / vyAkhyAtatvAt / aspArtha:-he rAma ! loke par3apuktapaH paramamANAni santi, yAmiH pratyakSAdibhissarva vastu vimRzyate jJApyate / aba sarvapramANeH kSINaHlA S For Private And Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir saH dazAbhAgagataH kazcit suhRt kAryaH / avazyamityatra hetumAha akRtveti / suhRdam akRtvA asampAdya siddhiM sItAlAbhaM cintayannapi na pazyAmi // 10 // sa punaH ka ityapekSAyAmAha zrUyatAmityAdi, lokadvayamekAnvayam // 11 // 12 // sa ca tvatsadRzaguNakatvAdazAbhAgagatatvAcca te mitratA zrUyatAM rAma vakSyAmi sugrIvo nAma vAnaraH / bhrAtrA nirastaH kruddhena vAlinA zakrasUnunA // 11 // RzyamUke girivare pampAparyantazobhite / nivasatyAtmavAn vIrazcaturbhissaha vAnaraiH // 12 // vAnarendrau mahAvIryastejovAnamitaprabhaH / satyasandho vinItazca dhRtimAnmatimAnmahAn // 13 // dakSaH pragalbho dyutimAnmahAbalaparAkramaH / bhrAtrA vivAsito rAma rAjyahetormahAbalaH // 14 // sa te sahAyo mitraM ca sItAyAH parimArgaNe / bhaviSyati hi te rAma mA ca zoke manaH kRthAH // 15 // bhavitavyaM hi yaccApi na tacchakyamihAnyathA / kartumikSvAkuzArdUla kAlo hi duratikramaH // 16 // gaccha zIghramito rAma sugrIvaM taM mahAbalam / vayasyaM taM kuru kSipramito gatvAdya rAghava / adrohAya samAgamya dIpya mAne vibhAvasau // 17 // sa ca te nAvamantavyaH sugrIvo vAnarAdhipaH / kRtajJaH kAmarUpI ca sahAyArthI ca vIryavAn // 18 // marhatItyAha tribhiH- vAnarendra iti / tejovAn tejasvI / dyutimAn kAntimAn // 13-15 // zokApanodanAya lokanyAyamAha - bhavitavyamiti zlokena // 16 // gacchetyAdisArdhazloka ekAnvayaH / ito gatvetyanuvAdaH / samAgamya sugrIveNa saMyujya / adrohAya parasparadrohAbhAvAya / vibhAvasau agnau dIpyamAne sati agnisAkSikamityarthaH / taM sugrIvaM vayasyaM kuru // 17 // sa ca sugrIvaH te tvayA nAvamantavyaH ayaM tiryak kimaneneti tasminnAvamatiH kAryA / tatra puruSaH kSINena puruSeNa sevyata iti phalitArthaH / tatrAnvayavyatirekamUlaM pratyakSaM darzayati-dazAbhAgagato hInastvamiti / yatkRte vyasanaM prAptaM tvayA dArapradharSaNa mityanumAnaM darzayati / akRtvA nahi te siddhimahaM pazyAmi cintayantrityaryApattiM darzayati / vayasyaM taM kuru kSimamito gatvAdya rAghaveti zabdapramANaM darzayati | // 9 // 10 // sa suhat ka ityapekSAyAmAha zrUyatAmiti // 11 // paryantaH pradezaH // 12 // tejovAn pratApavAn / amitaprabhaH avicchinnakAntiH / dyutimAn jJAna lakSaNA tirasyAstIti tathA // 13-16 // adrohAyeti / adrohAya anyonyakSemAya / dIpyamAne vibhAvaso tatsannidhau vayasvaM kurviti sambandhaH // 17 // 18 // For Private And Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagersun Gyanmandir vA.rA.bha. // 17 // hetumAha kRtajJa iti // 18 // tasya sugrIvasya / cikIrpitaM yuvA kartuM zaktI ataH sa kRtArthaH kRtasvaprayojanaH / akRtArthaH kariSyamANasvaprayojanA TI.A.kAM. vA tava kRtyaM kariSyati // 19 // sa kasya putraH kutra tiSThatItyatrAha-sa iti| sndhiraapH| RkSarajAstanmAtetyAhuH / pampAmaTati tattIre paryaTati / shngkitH| |sa072 vAlinimittamiti zeSaH / kRtakilbipaH kRtavaraH // 20 // sakhyaM ca na kevalamanisAkSikaM kinvAyudhamapi sannidhApya kartavyamityAha-sannidhAyeti / / zaktI hyadya yuvA kartu kArya tasya cikIrSitam / kRtArtho vA'kRtArtho vA kRtyaM tava kariSyati // 19 // sa RkSa rajasaH putraH pampAmaTati shngkitH| bhAskarasyaurasaH putro vAlinA kRtakilviSaH // 20 // sannidhAyAyudhaM kSipramRzya mUkAlayaM kapim / kuru rAghava satyena vayasyaM vanacAriNam // 21 // sa hi sthAnAni sarvANi kAtsnye na kapi kuaraH / naramAMsAzinAM loke naipunnyaaddhigcchti||22|| na tasyAviditaM loke kiJcidasti hirAghava / yAvatsUryaH pratapati sahasrAMzurarindama // 23 // sa nadIvipulAJchailAna giridurgANi kandarAn / anvIkSya vAnaraiH sArdhaM patnI te'dhigamiSyati // 24 // vAnarAMzca mahAkAyAn preSayiSyati rAghava / dizo vicetuM tAM sItAM tvadviyogena zocatIm // 25 // sa jJAsyati varArohAM nirmalA rAvaNAlaye // 26 // sa meruzRGgAgragatAmaninditAM pravizya pAtAlatale'pi vAzritAm / plavaGgamAnAM pravarastava priyAM nihatya rakSAMsi punaH pradAsyati // 27 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImadAraNyakANDe dvisaptatitamaH sargaH // 72 // satyena zapathena // 21 // naramAMsAzinAM rAkSasAnAm / adhigacchati jJAsyati // 22 // neti / yAvatsUryaH pratapati tAvati loka ityanvayaH // 23 // sa iti / adhigamiSyati jnyaasyti||24||vaanraaNshceti sArghazlokaH / zocatI shocntiim||25||26||s iti / pravizya rakSAMsi nihtyetynvyH| aninditA // 17 // zaktopyadya tathA kartu kArya tasya cikIrSitam iti pAThaH / adyApi kSINadazAyAmapi / tathA sItA yathA dRzyate tathA / tasya tava cikIrSitaM kartumiSTaM sItAnveSaNakarSa kAryakartu zakta ityanvayaH // 19 // sa iti / pampAmaTati pampAtIre savarati / katakilbiSaH kRtavaraH // 20 // AyudhamAnisannidhau nikSipya tenAhita satyena taM vayasya kavityarthaH // 21 // adhigacchati anveSyatItyarthaH // 22 // 23 // adhigamiSyati jJAsyati // 24 // vAnarAniti / rAvaNAlaye zocatImiti For Private And Personal use only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir - - - miti sItAyAH shuddhtvprtijnyaa||27||iti zrIgovindarAjaviracite zrIrAmAyaNabhUpaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne dvisaptatitamaH srgH||72|| / atha kabandhaH sugrIvasthAnamArga darzayitvA gata ityAha trisaptatitame-nidarzayitvetyAdi / sItAyAH pratipAdane prApaNe nimitte / nidarzayitvA pradarya tvA ca cchandasi" iti ktvApratyayaH / pUrvoktamupAyamiti zeSaH // 3 // RzyamUkamArga sacihna darzayati-epa iti| zivaH zobhanaH / zobhanatva nidarzayitvA rAmAya sItAyAH pratipAdane / vAkyamanvarthamarthajJaH kabandhaH punarabavIt // 1 // eSa rAma zivaH panthA yatraite puSpitA drumaaH| pratIcI dizamAzritya prakAzante mnormaaH|| 2 // jambUpriyAlapanasaplakSanyagrodha tindukAH / azvatthAH karNikArAzca cUtAzcAnye ca paadpaaH|| 3 // dhanvanA nAgavRkSAzca tilakA naktamAlakAH / nIlAzokAH kadambAzca karavIrAzca pusspitaaH| agnimukhyA azokAzca suraktAH pAribhadrakAH // 4 // tAnAruhyAthavA bhUmau pAtayitvA ca tAn balAt / phalAnyamRtakalpAni bhakSayanto gmissythH|| 5 // tadatikramya kAkutstha vanaM puSpitapAdapam / nandanapratimaM cAnyat kuravo hyuttarA iva // 6 // sarvakAmaphalA vRkSAH pAdapAstu madhusravAH / sarve ca Rtavastatra vane caitrarathe yathA // 7 // mevAha-yoti / drumAn vizeSayati sArghadrayena-jamvityAdi / priyAlA dhanuHpaTAkhyA vRkSAH |pkssaaH vttbhedaaH| tindukAH sphUrjakAkhyA vRkssaaH| dhanvanAH dhavAH / nAgavRkSAH nAgakesarAH / tilakAH kssurkvRkssaaH| naktamAlakAH ciribilvaakhyaaH| karavIrAH pratihAsAkhyA vRkSAH / agrimukhyA bhllaatkiivRkssaaH| suraktAH rktcndnaaH| pAribhadrakAH nimbAH // 2-4 // tAniti / pAtayitvA namayitvA tAnAruhya athavA bhUmau tAn pAtayitvA vetynvyH||5|| taditi / tadanamatikramya nandanapratimamanyadvanaM pazyatamiti shessH| uttarakurusAmyaM sarvakAmasamRddhyA // 6 // tadanaM varNayati tribhiH-sarvetyAdi / madhu| sambandhaH / anena jJAyate sarvadikSu rAvaNAlayAH santi, tatra kiMdistharAvaNAlaye iti jJAtuM sarvadigvacanam // 25-27 // iti zrImahezvaratIrthaviracitAyA zrIrAmA yaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyAM dvisaptatitamaH srgH|| 72 // nidarzayitveti / sItAyAH pratipAdane prApaNe nimitte / nidarzayitvA sugrIvasakhyarUpa pUrvoktamupAyamiti zeSaH / punarvAkyamabravIditi smbndhH||1|| tadevAha-paSa iti // 2 // priyAlapanasetyAdi / priyAlA dhtusspttH| tinduka: amimukhyaH / suraktA raktacandanam / pAribhadraH mndaarH||3||4|| pAtayitvA namayitvA // 5 // 6 // sarvakAmaphalAH sarvakAmAn kAmitAn padAthona phalantIti tathA / cetrarathe For Private And Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir NI bA.rA.bhU. puSparasaM savantIti madhumravAH / sarvaiH kAmyamAnAni phalAni yeSAM te srvkaamphlaaH| tavaH SaT RtavaH vasantIti shessH| caitraratha kudharAdyAne tatra bane TI.A.. // 17 // mahAviTapadhAriNaH / "vistAro viTapo'striyAm" ityamaraH / pAdapA ityanupaGgaH / tatra meghaparvatasanibhAH tatra vidyamAnAH meghaparvatA iva sthitA ityarthaH // 7-9 // cakramantAviti zlokadvayamekaM vAkyam / cakramantau cakramamANo punaHpunaH gacchantI / puSkariNI sarasIm / azarkarA phalabhArAnatAstatra mahAviTapadhAriNaH / zobhante sarvatastatra meghprvtsnnibhaaH||8|| tAnAruhyAtha vA bhUmau pAtayitvA yathAsukham / phalAnyamRtakalpAni lakSmaNaste pradAsyati // 9 // camantau varAn dezAn zailAcchailaM vnaadnm| tataH puSkariNI vIrau pampA nAma gamiSyathaH // 10 // azarkarAmavibhraMzAM samatIrthAmazaivalAm / rAma saJjAtavAlUkA kamalotpalazAlinIm // 11 // tatra haMsAH plavAH krauJcAH kurarAzcaiva rAghava / valgusvanA nikUjanti pampAsalila gocarAH // 12 // nodvijante narAn dRSTvA vadhasyAkovidAH zubhAH / ghRtapiNDopamAna sthUlAMstAna dvijAna bhakSa yissythH||13|| rohitAna vakratuNDAMzca naDamInAMzca rAghava / pampAyAmiSubhirmatsyAstatra rAma varAn hatAn // 14 // nistvapakSAnayastaptAnakRzAnekakaNTakAn / tava bhaktyA samAyukto lakSmaNaH sNprdaasyti|| 15 // zarkarArahitAm / avibhraMzAm azithilataTAm / samatIrthAm avatArasthaletinimratvAtyagAyatvarahitAm / saJAtavAlUkAm apaGkatayA saMhatAsaka tAm / dIrgha ArSaH // 10 // 11 // tatreti / pUvAH maNDUkAH haMsabhedA vA / kurarAH krauJcabhedAH / valgusvarAH ramyasvanAH / salilagocarAH salila caarinnH| gocaraH saJcAraH // 12 // vadhasyAkovidAH vadhamajAnAnAH / nodvijante na bibhyati / dvijA iti zeSaH, tAnityanuvAdAt // 13 ||rohitaa nityAdizlokadvayam / rohitAn pitRpriyamatsyabhedAn / vakratuNDAna vakramukhamatsyAn / naDamInAn naDAkhyatRNavizeSastambasaJcArazIlAn matsyAn varAn zreSThAn ayastaptAn ayaHzulAgraprotatayA pakkAn / kRzAzcAnekakaNTakAzca te na bhavantItyakRzAnekakaNTakAH tAn // 14 // 15 // 15" devezodyAne // 7-9 // cakramantau carantau / asaGkaTA tahamRgasaGkIrNatayA asaGkucitAm / avibhraMzAMtaTayobhraMzarahitAm / samatIrthA smaavtaarprdeshaam||10-12|| VvadhasyAkovidAH vadhamajAnAnAH krodhAH // 13 // ayastaptAna zUlapotadagdhAna akuzAnekakaNTakAna kuzAH kuzavattIkSNAH anekakaNTakA yeSAM na vidyante For Private And Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bhRzamityAdidvAvekAnvayau / puSpasaJcaye puSpasamUhe vartamAnam ata eva sugandhi zivaM pApApaham / sukhazItam nAtizItamityarthaH / anAmayam avyAdhi karamityarthaH / evambhUtaM vAri puSkarapaNena padmapatreNa pampAyA uddhRtya pAyayiSyati // 16 // 17 // sthUlAnityAdisAdhazloka ekAnvayaH / giriguhAyAM zayyA yeSAM tAna rUpAnvitAn / saundaryavataH // 18 // 19 // viTapIn viTapinaH / inipratyayasya nalopa aapH| mAlyadhAriNaH puSpadhAriNaH puSpa bhRzaM te khAdato matsyAna pampAyAH pusspsnycye| padmagandhi zivaM vAri sukhazItamanAmayam // 16 // uddhRtya satatA kliSTaM raupyasphATikasannibham / asau puSkarapaNena lakSmaNaH pAyayiSyati // 17 // sthUlAna giriguhAzayyAn varA hAna vanacAriNaH / arpA lobhAdupAvRttAn vRSabhAniva nardataH // 18 // rUpAnvitAMzca pampAyAM drakSyasi tvaM narottama // 19 // sAyAhne vicarana rAma viTapIna mAlyadhAriNaH / zItodakaM ca pampAyA dRSTvA zoka vihAsyasi // 20 // sumanobhizcitAMstatra tilakAnaktamAlakAn / utpalAni ca phullAni paGkajAni ca rAghava // 21 // na tAni kazcinmA lyAni tatrAropayitA nrH| na ca vai mlAnatAM yAnti na ca zIryanti rAghava // 22 // mataGgaziSyAstatrAsaRSayaH susmaahitaaH| teSAM bhArAbhitaptAnAM vanyamAharatAM guroH // 23 // ye prapeturmahIM tUrNa zarIrAtsvedabindavaH / tAni jAtAni mAlyAni munInAM tapasA tadA / svedabindusamutthAni na vinazyanti rAghava // 24 // vikAsahetutvAt sAyAhna ityuktam // 20 // sumanobhiH citAna nirantarAn / utpalAni indIvarANi dRSTvA zoka vihAsyasItyatrApyanuSajyate // 21 // AropayitA gRhItvA grathitA / vanavistArAtpuSpabAhulyAcca tAni mlAnatAM na yAnti / na zIryanti na zIryante, zIrNadalAni na bhavantItyarthaH / mataGga ziSyaprabhAvAdA anAropaNam // 22 // agrAhyatvAmlAnatvAdau nimittmaah-mtnggeti| sArghazlokadvayamekAnvayam / mataGgo nAma mahAprabhAvo maharSiH tatra tathoktAH // 14 // 15 // bhRzamiti / te tAnmatsyAna khAdataste jalaM pAyayiSyatIti sambandhaH // 16-19 // sAyAhna ityAdi zlokadvayamekaM vAkyam / etAn sarvAn dRSTvA zoka vihAsyatIti sambandhaH // 20 // 21 // na tAnIti / mAlyAni puSpANi / AropayitA gRhItvA dhArayitA nAsti // 22 // amlAnatvAdI kAraNaM darzayati-mataGgaziSyA iti / guroH gurvartham / vanyamAharatAm ata eva bhArAbhitaptAnAM vanyapadArthabhAreNa shraantaanaamityrthH| tAnIti vidheyaprAdhAnyAnapuMsaka For Private And Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www batth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. pampAtIre / suSTha samAhitaM samAdhiyeSAM te tthaa| vanyamAharatAm ata eva bhArAbhitaptAnAm / tAnIti vidheyApekSayA napuMsakatvam / svedabindusamu TI.A.ko. tthAnIti hetugarbhavizeSaNam / svedavindvo vAyunA vRkSopari nItA mAlyAni jAtAnItyAzayaH // 23 // 24 // teSAM mataGgaziSyANAM paricAriNI sa073 zramaNI saMnyAsinI zabarIti nAma zabarIti prasiddhA // 25 // dharma guruparicaraNadharme // 26 // tata iti / tat zabaryAvAsabhUtam / guhyam itareradarza teSAmadyApi tatraiva dRzyate paricAriNI / zramaNI zabarI nAma kAkutstha cirajIvinI // 25 // tvA tu dharme sthitA nityaM sarvabhUtanamaskRtam / dRSTvA devopamaM rAma svargalokaM gamiSyati // 26 // tatastadrAma pampAyAstIramAzritya pazcimam / AzramasthAnamatulaM guhyaM kAkutstha pazyasi // 27 // na tatrAkramituM nAgAH zaknuvanti tamAzramam / vividhAstatra vai nAgA vane tasmiMzca parvate // 28 // RSestasya mataGgasya vidhAnAttacca kaannm| [mataGgavanamityeva vizrutaM raghunandana // ] // 29 // tasminnandanasaMkAze devAraNyopame vne| nAnAvihagasaMkIrNe rasyase rAma nirvRtaH // 30 // RzyamUkazca pampAyAH purstaatpusspitdrumH| suduHkhArohaNo nAma shishunaagaabhirkssitH| udAro brahmaNA caiva pUrvakAle vinirmitaH // 31 // nIyam / pazyasi kSyasi // 27 // tasmin vane vakSyamANe RzyamUkaparvate ca vividhAH nAgAH gajAH santi tathApi tamAzramaM tatra pradeze sthitAH nAgAH nAkramituM zaknuvanti // 28 // anAkramaNe hetumAha-RSeriti / tasya pUrvoktasya / vidhAnAt nirmANAt tatkAnanaM jAtamiti zeSaH // 29 // devAraNyaM caitrarathAdi / nivRtaH nivRttaduHkha ityarthaH // 30 // evamanugrahArthe zabaryAzramaM gatvA punaH pampAyAH purastAdRzyamUko gantavya ityAda liGganirdezaH // 23 // 24 // gatAnAm, svargamiti zeSaH / teSAM munInAM paricAriNI zramaNI tApasI zabarI nAmAdyApi dRzyata itynvyH| dRzyatepApacAriNIti pAThe-apApacAriNIti chedaH // 25 // tvAmiti / tu evArthe / tvAmeva dRSTvA devopamaM he deva ! upamam upa samIpe mA lakSmIH yasya taM viSNuM tvAmityarthaH / sargalokaM svaH gIyata iti svargaH svargavAsau lokazca svargalokaH tam, vaikunntthmityrthH| kutaH ? nityaM dharme upAsanAdike sthitA "vidyayA devalokaH" iti zruteH / sa0-"svarga: "175 // suputirityApayA mujherapi samA" tihadAraNyakamAyoktaH muktimiti vA // 26 // tata iti / guhyaM gUDham // 27 // neti / tadAzramaM zavayozramam / nAgAH gjaaH| nAgAnAkramaNasya prasaktiM darzayati-vividhA iti / parvatamAtreNa nAgamasaktI satyAmapi tadekadeze mataGgAzrame tadIyatapaHprabhAvana nAgAnAM na savAra iti bhAvaH // 28 // vidhAnAnimoM NAta // 29 // tasminniti / devAraNyopame varacavanatulye / yadvA devAno vihArArthavanAnyucyante ||30||shymk iti / myArohaNaH khaduHkhenArohaNaM yasya saH || For Private And Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sArdhazlokena-Rzyeti / RzyA mRgavizeSAH mUkAH niHzabdA bhavanti yasmin saH RzyamUkaH / suduHkhamArohaNaM yasya sa tathA / taba hetuH zizu nAgAbhirakSita iti / atra nAgAH gajA eva 'vividhAstatra vai nAgAH' iti pUrvamuktatvAt / udAraH prazastaH / pUrvakAle brahmaNA udAraH prshsto| nirmitH| kutracinimitte ayaM prazasto bhavatvityanugRhIta ityarthaH // 31 // prAzastyamAha-zayAna iti // 32 // 33 // atizayAntaramAha zayAnaH puruSo rAma tasya zailasya mUrdhani / yatsvapne labhate vittaM tatprabuddho'dhigacchati // 32 // na tvenaM viSamAcAraH pApakarmAdhirohati // 33 // yastu taM viSamAcAraH pApakarmAdhirohati / tatraiva praharantyenaM suptamAdAya rAkSasAH // 34 // tatrApi zizunAgAnAmAkrandaH zrUyate mahAn / krIDatAM rAma pampAyAM mataGgAraNyavAsinAm // 35 // siktA rudhira dhArAbhiH saMhRtya prmdhipaaH| pracaranti pRthakIrNA meghavarNAstarasvinaH // 36 // te tatra pItvA pAnIyaM vimalaM zItamavyayam |[atyntsukhsNsprsh sarvagandhasamanvitam // ] nirvRtAH saMvigAhante vanAni vanagocarAH // 37 // RkSAMzca dIpinazcaiva nIlakomalakaprabhAn / rurUnapetApajayAna dRSTvA zokaM jahiSyasi // 38 // rAma tasya tu zailasya mahatI zobhate guhA / zilApidhAnA kAkutstha duHkhaM cAsyAHpravezanam // 39 // yastviti // 34 // zizunAgAnAM kalabhAnAm / tathApItyatrApizabdAt pampAdikaM samuccIyate / anena RzyamUkasya pampAsAmIpyamuktam // 35 // saMhatya anyoyaM prahatya rudhiradhArAbhiH siktAH ata eva pRthaka kIrNAH caranti // 36 // saMvigAhante pravizanti // 37 // dvIpinaH vyAghAn / nIla komalakaprabhAn nIlaratnavanmanojJaprabhAn / rurun mRgavizepAn / apetApajayAn jayazIlAnityarthaH / jahiSyasi tyakSyasi // 38 // rAmeti / zilA tatra hetuH zizunAgAbhirakSitaH bAlasapairadhiSThitaH / udAraH tathA RzyamUkaH brahmaNA pUrvakAle vinirmita ityanvayaH // 31 // uktamaudArya samarthayati-zayAna iti / adhigacchati prApnoti // 32 // suduHkhArohaNatve hetvantaramAha-na tvenamiti // 33 // 34 // zizunAgAnA bAlagajAdInAma AkrandaH dhvaniH tasmin parvate zrUyate // 35 // siktA iti / dvipAH gajAH / saMhatya anyonyamabhihatya ata eva rudhiradhArAbhiH siktAH pRthakkIrNAH saJcarantIti yojanA // 36 // 37 // RkSAniti / nIlakomalaka mabhAna nIlamaNivatkomalakAntIna // 38 // RzyamUkasyAsAdhAraNacihnamAha-rAmeti / zilApidhAneti guhA nAmeti jJAtavyam // 39-43 // For Private And Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie vA.rA.bhU. TI.A.kA. // 176 // sa073 apidhAnamAcchAdanaM yasyAH saa| asyA guhAyAH pravezanaM duHkhaM duHkhakaram, unnatasthAnasthitatvAditi bhAvaH // 39 // mahAn vizAlaH, astIti shessH| phalamUlAnvitaH phalamUlAnvitatIraH // 40 // tasyAmiti / kadAcit bhUmAviti siddham // 41 // anuzAsya upadizya / sagasyAstIti khambI / 'asmAyAmedhAstrajo viniH" iti vinipratyayaH / bhAskaraMvarNAbhaH suuryprbhaatulyprbhH| khe vyarocata rAmAnujJAnArtha kSaNamatiSThadityarthaH // 12 // tasyA guhAyAH prAgdvAre mahAn zItodako dvadaH / phalamUlAnvito ramyo nAnAmRgasamAvRtaH // 40 // tasyA vasati sugrIvazcaturbhiH saha vAnaraiH / kadAcicchikhare tasya parvatasyAvatiSThate // 41 // kabandhastvanu zAsyaivaM tAvubhau rAmalakSmaNau / sragvI bhAskaravarNAbhaH khe vyarocata vIryavAn // 42 // taM tu khasthaM mahAbhAgaM kabandhaM gamalakSmaNau / prasthitau tvaM brajasvati vAkyamUcaturantike // 43 // gamyatA kAryasiddhayarthamiti tAvabravItsa ca / suprItI nAvanujJApya kabandhaH prasthitastadA // 14 // sa tatkabandhaH pratipadya rUpaM vRtaH zriyA bhAskaratulyadehaH / nidarzayan rAmamavekSya khasthaM sakhyaM kuruSveti tadAbhyuvAca // 45 // ityArSe zrIrAmAyaNe zrIvAlmIkIye Adi kAvye zrImadAraNyakANDe trisaptatitamaH sargaH OM // 73 // tNtviti| prasthitau santau sukhaM brajasva brj| iti antike UcatuHantike prasthitAviti kbndhsmiipmaagtyocturityrthH||43|| gamyatAmiti / prasthitaH svargamiti shessH||44|| uktamarthasargAnte saMgRhNAti-sa iti / tat pUrvoktaM rUpaM zarIraM rAmaM prati nidarzayan / sakhyaM kuruSva sugrIveNeti zeSaH / asmin sarge pnycctvaariNshclokaaH||45|| iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne trisaptatitamaH sargaH // 73 // antikAt kabandhasyeti zeSaH / prasthitI brajasveti vAkyamcaturiti sambandhaH // 44 // sa iti / pUrvoktArthasya saMgrahaH / nidarzayana mArgAdikamiti yojanA RzyamUkaspAsAdhAraNamiti zeSaH / khastho rAmamavekSyeti kizcidUraM gatvA punaH zrIrAmamavekSya AkAze sthitvA sakhyaM kuruSvetyuvAcetyanvayaH / sa0-bhAsvarasarvadehaH iti pAThe-prakAzamAnasamamanaH / bhAvara prakAzitaH sA bhUbhAgAdipena sa deho yasya sa iti vA // 45 // iti zrImahe zrIrAmAyaNatattva AraNyakANDavyAkhyAyAM trisaptatitamaH srgH||73|| *sargazravaNaphalam / skAnde-'"kandharAmasaMvAda ye zRNvanti sadAdarAt / viprAvamAnajanitastApaH kSipraM vinazyati // " iti / A976 // For Private And Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir evametAvatparyantaM bhagavatkaidyatatphale drshite|athaacaaryaabhimaannisstthaattphle darzayati catuHsaptatitame-tAvityAdi / pratIcI dizaM gRhya gRhItvA kb| ndhena darzitaM pampAyA mArgamuddizya pratasthatuHpratasthAte ||1||shailessvaacitaan prarUDhAn anekAMzca kSaudrakalpaphalAn madhutulyaphalayuktAn vIkSanto vIkSamANau // 2 // kRtvA ceti / vAsaM tasyAM rAjyAmiti zeSaH / upatasthatuH upatasthAte, prApaturityarthaH / rAjyanta iti zeSaH // 3 // tau puSkariNyA tA kabandhena taM mArga pampAyA darzitaM vane / pratasthaturdizaM gRhya pratIcI nRvarAtmajau // 1 // tau zaileSvAcitAne kAna kSaudrakalpaphalAna dumAn / vIkSantau jagmaturdraSTuM sugrIvaM rAmalakSmaNau // 2 // kRtvA ca zailapRSThe tu tI vAsaM rAmalakSmaNau / pampAyAH pazcimaM tIraM rAghavAvupatasthastuH // 3 // tau puSkariNyAH pampAyAstIramAsAdya pazcimam apazyatAM tatastatra zabaryA ramyamAzramam // 4 // tau tamAzramamAsAdya drumairbahubhirAvRtam / suramyamabhivIkSanto zabarImabhyupeyatuH // 5 // tau ca dRSTvA tadA siddhA samutthAya kRtAJjaliH / rAmasya pAdau jagrAha lakSmaNasya ca dhiimtH| pAdyamAcamanIyaM ca sarva prAdAdyathAvidhi // 6 // tAmuvAca tato rAmaH zramaNI saMzitavratAm / kaJcitte nirjitA vighnAH kaccitte vardhate tpH||7|| kaccitte niyataH krodha AhArazca tapodhane / kaccitte niyamAH prAptAH kaccitte manasaH sukham // 8 // kaccitte guruzuzrUSA saphalA cArubhASiNi ||9||raamenn tApasI pRSTA sA siddhA siddhsmmtaa| zazaMsa zabarI vRddhA rAmAya pratyupasthitA // 10 // iti / spaSTam // 4 // tAviti / AzramamAsAdya tamabhivIkSantI abhivIkSamANau // 5 // to ceti sArghazloka ekAnvayaH / siddhA siddhayogA // 6 // vipraaH| tapovinAH kaamaadyH| niyataH nigRhiitH| AhArazcetyatrApi niyata ityanuSajyate / "tapo nAzananAtparam" iti shruteH| niyamAH vratAni / manasaH sukhaM / manassantoSaH / cArubhASiNIti sAdhvIsambodhanaprakAraH / iti tAmuvAceti sambandhaH // 7-9 // rAmeNeti / rAmAya pratyupasthiteti tAdayeM caturthI // 10 // tAviti / pratIcI dizaM parigRhya kabandhena darzitaM pampAmArgamuddizya prtsthtuH||1|| kSaudrakalpaphalAn mAdhuryeNa madhutulyaphalAn // 2 // upatasthatuH praaptuH||3-6|| vinAH tapovighnAH kAmAdayaH / kopo niyataH nigRhItaH AhArazca niyata ityanukarSaH // 7-9||raamenneti / pratyavasthitA abhimukhAvasthitA / / 10-14 // For Private And Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. // 17 // tapAsiddhiH tapaHparipAkaH / taptaM tapaH // 11 // adya ma iti / adyetyasyArtha vivRNoti-tvayIti / devavare vissnnau| anena zabaryAH paramArthajJAnaM vRttamiti TI.A.kA. sUcyate // 12 // evamupacAravAdAnuktvA svaprayojanamAha-cakSuSeti / te saumyena cakSuSA nirhetukakaTAkSeNa pUtAsmi anena pUrvAdhavinAza uktaH / Arisa dametyanena uttarASAzzeSa ucyate / tvatprasAdAt " dhAtuH prasAdAnmahimAnamAtmanaH " ityuktatvAdAcAryaprasAdopabRMhitAttvatprasAdAt / akSayAn / adya prAptA tapaHsiddhistava sndrshnaanmyaa| adya me saphalaM taptaM guravazca supuujitaaH||11|| adya me saphalaM janma svargazcaiva bhaviSyati / tvayi devavare rAma pUjite puruSarSabha // 12 // cakSuSA tava saumyena pUtAsmi raghunandana / gamiSyAmyakSayAna lokAMstvatprasAdAdarindama // 13 // citrakUTaM tvayi prApte vimAnairatulaprabhaiH / itaste divamArUDhA yAnahaM paryacAriSam // 14 // taizcAhamuktA dharmajJairmahAbhAgairmaharSibhiH / AgamiSyati te rAmaH supuNyamimamAzramam // 15 // sa te pratigrahItavyaH saumitrishito'tithiH| taM ca dRSTvA varAn lokAnakSayAMstvaM gamiSyasi // 16 // bhayA tu vividha vanyaM saJcitaM puruSarSabha / tavArthe puruSavyAghra pampAyAstIrasambhavam // 17 // lokAn gamiSyAmi punarAvRttirahitaM paramapadaM prApsyAmItyarthaH // 13 // tAI tvadAcAryaireva saha kimarthaM na gatAsItyavAha-citrakUTamiti / te mataGgA ziSyA madAcAryAH // 14 // tairiti / dharmajJaiH yogarUpabhagavatpAptyupAyAbhAvepyAcAryaprasAdakRtabhagavatprasAdAt sadgatimiyaM prApsyatItyetaddharmajJaHmahA bhAgeH bhvissyttdRttaantjnyaanocitbhaagyvdbhiH| supunnymityaagmnaaiitvmucyte|s iti / pratigrahItavyaH AtithyakaraNena satkaraNIyaH / dRSTvA tena darzanena nimittena akSayAna lokAn gamiSyasi / varAniti kaivalyavyAvRttiH / gamiSyasIti tairhmuktetynvyH| anena AcAryazuzrUSaNaM bhagavatprasAdadvArA mokSa heturityuktaM bhavati // 15 // 16 // AcAryoMktizraddhAmAtmanaH sUcayati-mayA viti| tIrasambhavaM vividhaM vanyaM saJcitam / vanyazabdena phalamUlAdikamucyate // 17 // riti / AgamiSyati anugrahAyeti zeSaH / te tvayA / taM dRSTvA asmatsevAphalabhUtaM tvadarzanaM prApya akSayAn lokAn brahmalokam, avayavAbhiprAyeNa guNAmi / ti0-evamuktA yato'hamato myA tvadartha vanyaM samyakparIkSya mAdhuryayukta saJcitamityarthaH / taduktaM pAjhe zabarI prastutya-"prAyudgagya praNamyAya nivetya kuzaviSTare / pAdaprakSAlanaM kRtvA tattopaM pApanAzanam / For Private And Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vividhamityanena phalamUlAdibheda ucyate / saJcitamityanena rAmasya citrakUTAgamanAt prabhRti sampAditatvam AdareNa guptatvaM ca tattatphalajAtIyamAdhurya parIkSya sthApitamiti sampradAyaH // 17 // vijJAne viSaye / abahiSkRtAmu antaraGgabhUtAm / jAtyA hInAmapyAcAryaprasAdalabdhatrahmajJAnAmiti bhaga vatApyAdaraNIyatvoktiH // 18 // danoH sakAzAt danuta ityarthaH / paJcamyarthe sakAzazabdaM prayuJjate / tattvena yAthArthyena te mahAtmanaH tvatsambandhino mahAtmanaH mataGgasyetyarthaH / mahAtmanAmiti pAThe tvadAcAryANAmityarthaH / zrutaM prabhAvaM pratyakSaM draSTumicchAmi / yadi manyase darzayitumiti zeSaH // 19 // evamuktaH sa dharmAtmA zavaryA zabarImidam / rAghavaH prAha vijJAne tAM nityamavahiSkRtAm // 18 // danoH sakAzA tattvena prabhAvaM te mahAtmanaH / zrutaM pratyakSamicchAmi draSTuM yadi manyase // 19 // etattu vacanaM zrutvA rAmavaktrA dviniHsRtam / zabarI darzayAmAsa tAvubhau tadvanaM mahat // 20 // pazya meghaghanaprakhyaM mRgapakSisamAkulam / mataGga vanamityeva vizrutaM raghunandana // 21 // iha te bhAvitAtmAno guravo me mahAvane / juhavAJcakrire tIrthaM mantravanmantra pUjitam // 22 // iyaM pratyaksthalI vediryatra te me susatkRtAH / puSpopahAraM kurvanti zramAdudvepibhiH karaiH // 23 // etattviti / vinissRtaM nirgatam // 20 // meghadhanaprakhyaM ghanameSasadRzaM vizrutaM vanamiti zeSaH // 21 // bhAvitAtmAnaH cintitAtmAnaH te prasiddhAH me 27 guravaH / mantravanmantrapUjitaM mantravatAM mantraiH pUjitaM tIrthaM gaGgAdipuNyasalilam / iha pradeze juhavAJcakrire AhUtavantaH / mahAdyute ityanena muniprabhAva zravaNe santoSavattvaM vyajyate // 22 // pratyaksthalI pratyakpradaze sthalIbhUtA / prAkpradeze pazcimAbhimukha viSNusthAnatvena pratyanitretyarthaH / vediH deva prAyeNa vA bahuvacanam // 15-17 // evamiti / vijJAne atItAnAgatajJAne avahiSkRtAm (sarvadA vijJAnasampannAmiti yAvat / ) // 18 // danoriti / mahAtmano danoH sakAzAcchutaM te tava gurUNAM prabhAvaM pratyakSaM draSTum icchAmi / yadi manyase sandarzayitumiti zeSaH // 19 // 20 // pazyeti / meghaghana prakhyaM meghavat ghanA adhikA prakhyA prabhA yasya tat // 21 // iha guhAyAm / mantravanmantrapUjitaM mantravata munInAM mantraiH pUjitaM pAlitaM tIrthaM yajJam "tIrtha mantrA |pAdhyAyayajJeSvambhasi pAvake " iti ratnAkare // 22 // iyamiti / me mayA susatkRtAste guravaH / zramAt upavAsazramAt / udvepibhiH karaiH / yatra vedyAM puSpopahAraM zirasA dhArya pItvA ca vayaiH pusspairthaarcyt| phalAni ca supakAni mUlAni madhurANi ca / svayamAsvAdya mAdhu parIkSya parimaya ca / pazcAnivedayAmAsa rAghavAbhyAM dRDhavratA / phalAnyAsvAdya kAkutsthastasyai mukti parAM dadau / " iti // 17 // For Private And Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir // 17 // pUjAsthAnam / iyam avalokyatAmiti shessH| yatra vedyA me mayA susatkRtAste guravaHzramAt vRddhatAkRtayA puSpadhAraNAzaktyA uddepibhiH utkampibhiHTI .A.ko. karaiH puSpopahAraM puSpairarcanaM kurvanti akurvan / atra vediriti jAtyekavacanam / uttarazloke bahuvacanaprayogAt bahUnAM bahuSedisambhavAca // 23 // M teSAm asmadAcAryANAm / prabhAvena atulaprabhAH imAH vedyaH adyApi teSAmasanidhAnepi sarvA dizaH dyotayanti prakAzayanti / anena AcAryAbhimato teSAM tapaHprabhAvena pazyAdyApi radaha / dyotayanti dizaH sarvAH zriyA vedyotulprbhaaH||24|| azaknuvadbhistairgantu mupvaasshrmaalsaiH| cintite'bhyAgatAna pazya sahitAn saptasAgarAn // 25 // kRtAbhiSekaistaiyastA valkalAH pAdape vihu / adyApi nAvazuSyanti pradeze raghunandana // 26 // devakAryANi kurvadbhiryAnImAni kRtAni vai / puSpaiH kuvalayaH sArdha mlAnatvaM nopayAnti vai||27||kRtsnN vanamidaM dRSTaM zrotavyaM ca zrutaM tvayA |tdicchaamybhynujnyaataa tyaktumetat kalevaram // 28 // teSAmicchAmyahaM gantuM samIpaM bhAvitAtmanAm / munInAmAzramo yeSAmahaM ca paricAriNI // 29 // dezastadasannidhAnepyuddezya ityuktam // 24 // punarvaibhavAntaramAha-azaknuvadbhiriti / upavAsazrameNa alasaiH mandaiH ata eva sapta sAgarAn gantumazaM knuvadbhiH me gurubhiH cintite cintitamAtre abhyAgatAn abhimukhamAgatAn sapta sAgarAn pazya // 25 // adbhutAntaramAha-kRteti / iha pradeze sAgara pradeze kRtAbhipekaiH kRtasrAnaH tairgurubhiH pAdapeSu nyastAH AIvalkalAH adyApi nAvazuSyanti na zuSkA bhavanti / tadaGgasamparkavaibhavAditi bhAvaH // 26 // devakAryANi devArcanAni kurvadbhiHtaiH kuvalayaiH saha puSpaiH puSpAntaraiH yAnImAni mAlyAni kRtAni tAni mlAnatvaM nopayAnti bhaktyatizayena samarpitatvAditi bhAvaH / etAvatA granthasandarbhaNa "guruM prakAzayeddhImAn" ityuktarItyA AcAryavaibhavaprakaTanaM kartavyamiti sUcitam // 27 // upasaMharatikRtsnamiti / abhyanujJAtA tvayoti shessH||28|| tyaktvA kiM kariSyasItyatrAha-nepAmiti / samIpaM pAdamUlaM gamiSyAmi yAnahaM prycaaripmitynytrokteH|| pUjAM kurvanti akurvan / seyaM pratyaka pratIcyA sthalaM yasyAssA tathA bhveditynvyH||23-26|| devakAryANIti / yAnImAni kRtAni, mAlyAnIti zeSaH // 27 // 28 // yeSAM munInAmayamAzramaH yeSAM cAhaM paricAriNI teSAM bhAvitAtmanAM sadAnusaMhitaparamAtmanAM munInAM samIpaM gantumahamicchAmIti cAbravIt // 29 // For Private And Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir dAzramaH ayamiti shessH| yeSAmAzramo'yaM yeSAmahaM ca paricAriNI teSAM samIpaM gantumicchAmIti sambandhaH // 29 // dharmiSThAmiti / vacaH AcArya vaibhavapradarzanAdirUpam / tattvataH mAyAM vinA Azcaryamiti matvA // 30 // atha zabarImanorathaM pUrayati-tAmiti / saMzitavratAm AcAryaparicaryAniSThA mityarthaH / arcitaH tava guruvRttisandarzanenaiveti zeSaH / bhaktyA vanyasampAdanamAtreNa vA, ayamevArthaH saMkSepe 'zabaryA pUjitaH samyaka' ityuktaH / kAmaM dharmiSTaM tu vacaH zrutvA rAghavaH shlkssmnnH| praharSamatulaM lebhe Azcaryamiti tattvataH // 30 // tAmuvAca tato rAmaH zramaNI saMzitavratAm / arcitohaM tvayA bhaktyA gaccha kAmaM yathAsukham // 33 // ityuktA jaTilA vRddhA cIrakRSNA jinAmbarA / tasminmuhUrte zabarI dehaM jIrNa jihAsatI // 32 // anujJAtA tu rAmeNa hutvAtmAnaM hutAzane / jvala tpAvakasaGkAzA svargameva jagAma sA // 33 // divyAbharaNasaMyuktA divymaalyaanulepnaa| divyAmbaradharA tatra babhUva priyadarzanA / virAjayantI taM dezaM vidyutsaudAminI yathA // 34 // yatra te sukRtAtmAno viharanti mhrssyH| tatpuNyaM zabarIsthAnaM jgaamaatmsmaadhinaa||35|| ityAce zrIrAmAyaNe. zrImadAraNyakANDe catuHsaptatitamaH sargaH * // 7 // kAmyamAnaM lokam // 31 // itIti zlokadvayamekAnvayam / jihAsatI hAtumicchantI / svargamevetyavadhAnaM dyotayati // 32 // 33 // divyeti sAdha zlokaH / tatra svargagamanArambhe vidyut vizeSeNa dyotamAnA saudAminI taDit // 34 // te guravaH sukRtAtmAnaH sukRtadhairyavantaH / AtmasamAdhinA Atma viSayayogena / etatsargavRttAntena mataGgaziSyopadiSTasamAdhikA zabarI gurvanujJayA rAmAgamanaparyantaM sthitvA tato rAmAnujJayA svasamAdhibalena svaguru gataM svargavizeSa praaptetyvgmyte| striyA api vidurAdekhi yogAdhikAra sambhavati tadaGgayajJAdikarmasthAne guruzuzrUpA / svargazca AdI akSayAnityuktyA punarAvRttirahitaM paramapadamityavagamye / "evamevAmutra puNyacito lokaH kSIyate " iti zrutyA kevalasvargasya kSayitvAvagamAt / asmin sagai saardhpnyctriNshcchlokaaH|| 35 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratnamekhalAkhyAne AraNyakANDavyAkhyAne catuHsaptatitamaH sargaH // 7 // dharmiSThamiti zrutArthamuddizyeti zeSaH // 30 // saMzitavratA tIkSNavatAm // 31 // AtmAnaM hutAzane hutvA svAcAryopadiSTamArgeNetyarthaH / svarga brahmalokameva // 32-34 // lAyatra brahmaloke tatpuNyasthAnaM zabarI AtmasamAdhinA brahmasamAdhinA jgaam||35||iti zrImahe zrIrAmAyaNatatva AraNyakANDavyAkhyAyo catuHsaptatitamaH srgH||7|| yA .sargazravaNaphalam / skAmde-" zabarSA satkati zrutvA sAdhInA lokago bhavet // " iti / For Private And Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir vA.rA.bhU. // 179 // atha pampAgamanaM paJcasaptatitame divaM tvityAdi / svena tejasA upalakSitAyAmiti zeSaH // 1 // ekAgram ekacittam // 2 // bahvAzvaryaH OM atyadbhutapuSpaphalAdisampattisakalatIrthasamAgamAdinA AzcaryayuktaH / vizvastAH vizvAsaM prAptAH / parasparahiMsakatvarahitAH mRgAH zArdUlAzca yasmin tathA // 3 // upaspRSTaM khAtam / anena puNyatIrthaprAptau svAnazrAddhAdikaM kartavyamityuktam // 4 // tattadazubhaM pranaSTam / kalyANaM zubhaM tena divaM tu tasyAM yAtAyAM zavaryA svena tejasA / lakSmaNena saha bhrAtrA cintayAmAsa rAghavaH // 1 // sa cintayitvA dharmAtmA prabhAvaM taM mahAtmanAm / hitakAriNamekAgraM lakSmaNaM rAghavo'bravIt // 2 // dRSTo'yamAzramaH saumya bahvA zvaryaH kRtAtmanAm / vizvastamRgazArdUlo nAnAvihagasevitaH // 3 // saptAnAM ca samudrANAmeSu tIrtheSu lakSmaNa / upaspRSTaM ca vidhivatpitarazcApi tarpitAH // 4 // pranaSTamazubhaM tattatkalyANaM samupasthitam / tena tattvena hRSTaM me mano lakSmaNa samprati // 5 // hRdaye hi naravyAghra zubhamAvirbhaviSyati // 6 // tadAgaccha gamiSyAvaH pampa tAM priya darzanAm / RzyamUko giriryatra nAtidUre prakAzate // 7 // yasmin vasati dharmAtmA sugrIvo'MzumataH sutaH / nityaM vAlibhayAt trastazcaturbhiH saha vAnaraiH // 8 // abhitvare ca taM draSTuM sugrIvaM vAnararSabham / tadadhInaM hi me saumya sItAyAH parimArgaNam // 9 // evaM bruvANaM taM dhIraM rAmaM saumitrirabravIt / gacchAvastvaritaM tatra mamApi tvarate manaH // 10 // AzramAttu tatastasmAnniSkramya sa vizAM patiH / AjagAma tataH pampAM lakSmaNena sahAbhibhUH // 11 // azubhanivRttipUrvakazubhaprAptyA || 5 || hRdaya ityardhamekam / zubhaM zubhasmaraNam // 6 // tadityAdizlokadvayam / aMzumataH sUryasya // 7 // 8 // abhIti / me sItAyA ityanvayaH // 9 // dhIraM kRtadhairyamityarthaH // 10 // tataH anantaram / vizAM prajAnAM patiH / tataH tatra mArge / abhibhavatItyabhibhUH // 179 // // 1 // sa iti / mahAtmanAM prabhAvaM zabaryuktam // 2 // bahnAzcaryaH bahUnyAzcaryANi yasmin saH / kRtAtmanAM zuddhacittAnAm // 3 // upaspRSTaM ca vidhivat zAstrokta mArgeNa snAtamityarthaH // 4 // 5 // zubhaM mitralAbhAdi // 6 // yatra pampAtIre // 7 // 8 // abhitvare tvarAvAnasmi tvarata ityabravIditi sambandhaH // 9-12 // For Private And Personal Use Only TI.A.kI. sa0 75 Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhibhAvaka ityarthaH / zatrUNAmityarthasiddham / prabhurityapiM pAThaH // 11 // sa dadarza tataH puNyAmityAdI dvau zlokau / udArajanAH zreSThajanAH muni prabhRtayaH / pAnIyavAhinIM pAnAIzItalasvAdujalavatImityarthaH / saugandhikaiH kalAraiH / kuvalayodvATeH kuvalayasamUhaiH / kuthA citrakambalam / dadarza dUrAditi bodhyam / agra ityanuvAdAt // 12 // 13 // udakavAhinIM tAM dUrAdAsAdya mataGgasarasaM nAma mataGgasarasamiti prasiddham / " anozmAyaH sa dadarza tataH puNyAmudArajanasevitAm / nAnAdrumalatAkIrNI pampAM pAnIyavAhinIm // 12 // padmaH saugandhikastAmrAMzu kumudamaNDalaiH / nIlAM kuvalayodghATairvahuvarNI kuthAmiva // 13 // sa tAmAsAdya vai rAmo dUrAdudakavAhinIm / mataGgasarasaM nAma hRdaM samavagAhata // 14 // aravindotpalavatIM padmasaugandhikAyutAm / puSpitAmravaNopetaM barhiNodaghuSTanAditAm // 15 // tilakaijapUraizca dhavaiH zukkudumaistathA / puSpitaiH karavIrezva punnAgaizca supuSpitaiH // 16 // mAlatIkkandagulmaizca bhANDIrairniculaistathA / azokaiH saptaparNezca ketakairatimuktakaiH // 17 // anyaizca vividhairvRkSaiH pramadAmiva bhUSitAm / samIkSamANau puSpADhayaM sarvato vipuladrumam // 18 // koya STikaizcArjunakaiH zatapatraizva kIrakaiH / etaizcAnyaizca vihagairnAditaM tu vanaM mahat // 19 // sarasAM jAtisaMjJayoH" iti Tac samAsAntaH / hRdaM pampAsamIpasthaM saraH / samavagAhata sasno, puNyatIrthatvAditi bhAvaH ||14|| dUrataH pampAdarzanamanuvadan tattIvanadarzanamAh SaDbhiH - aravindetyAdi / aravinduM raktAbjam / padmaH sitapadyaiH / AmravaNaM tadanam / barhiNodRSTaM mayUrazabdaH tena nAditAM sata nAdAm // 15 // tilakaiH kSurakavRkSaiH / bIjapUraiH dADimaiH / dhavaiH dhavAkhyairvRkSavizeSaiH / zukadrumaiH arjunavRkSaiH / karavIraiH prasiddhaiH / punnAgaiH tuGgavRkSaiH // 16 // mAlatIti / mAlatIgulmaiH kundagulmaizcetyanvayaH / bhANDIraiH vaTaiH / niculaiH va julaiH / saptaparNaiH viSamacchadavRkSaiH / atimuktakaiH nemivRkSaiH / bhUSitAM zobhitAm ataeva pramadAmiva sthitAM sarvataH caturdikpradezepi // 17 // 18 // koyaSTikaiH TiTTibhAkhyaiH pkssivishessaiH| arjunakaiH pakSivizeSaiH / kuvalayodghATaH indIvarasamUhaiH // 15 // mataGgasarasamityakArAntaH, taJca pampAyAmeva pradezabhedo gaGgAryA maNikarNikeva // 14 // aravindapadmayoH raktazvetaviSayatvena | bhedaH / 15-18 // koyaSTikAdayaH pakSivizeSAH // 19 // 20 // For Private And Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir "rA.bhU. // 18 // zatapatraH daaghaattaiH| kIrakaiH zukaiH / avyagrau tusamAhitI vyAkulatvarahitI pratyuta sAvadhAnI cetyarthaH / rAghavau aravindotpalayatImityAdivizeSitAm TI.A.kAM. tilakAdibhirvRkSabhUSitAm ataeva pramadAmiva sthitA pampa sarvataH samIkSamANau tataH puSpAvyaM sarvato vipuladrumaM koyaSTikAdibhirvihagernAditam anyaiH tI sa. 75 zakunaizca yutaM sarasaH pampAyAH sambandhi tadanaM ca pazyantAzva santo avyagrau susamAhitau ca santau tadanaM jagmaturiti sambandhaH / ato na vanazabdadvaya / tato jagmaturavyagrau rAghavau susamAhitI / tadanaM caiva sarasaH pazyantau zakunairyutam // 20 // sa dadarza tataH pampAM zItavArinidhiM zubhAm / prahRSTanAnAzakunAM pAdapairupazobhitAm / [ tilakAzokapunAgavakuloddAlakAzinIm ] // 21 // sa rAmo vividhAn vRkSAn sarAMsi vividhAni ca / pazyan kAmAbhisantapto jagAma paramaM hadam // 22 // puSpitopavanopetAM sAlacampakazobhitAm / SaTpadaughasamAviSTAM zrImatImatulaprabhAm // 23 // sphaTikopama toyADhyAM zlakSNavAlukasantatAm / sa tAM dRSTvA punaH pampA padmasaugandhikairyutAm / ityuvAca tadA vAkyaM lakSmaNaM satyavikramaH // 24 // asyAstIre tu pUrvoktaH parvato dhaatumnndditH|Rshymuuk iti khyAtaH puNyaH puSpitapAdapaH // 25 // harerRkSarajonAmnaH putrastasya mhaatmnH| adhyAste taM mahAvIryaH sugrIva iti vizrutaH // 26 // sugrIva mabhigaccha tvaM vAnarendraM nararSabha / ityuvAca punarvAkyaM lakSmaNaM satyavikramam // 27 // rAjyabhraSTena dInena tasyA mAsaktacetasA / kathaM mayA vinA zakyaM sItAM lakSmaNa jIvitum // 28 // doSaH // 19 // 20 // samIpataH pampAdarzanamAha-sa dadazeti // 21 // atha pampAprAptimAha-sa rAma iti / paramaM hadaM pampAkhyaM saraH // 22 // prAptya nantaraM pampAM dRSTvA lakSmaNaM pratyAha-puSpitetyAdi sArghazlokadvayam / sAlAH sarjakavRkSAH / campakAH cAmpeyavRkSAH // 23 // 24 // asyA iti / pUrvoktaH kabandheneti zeSaH // 25 // hareAnarasya / tasya prasiddhasya / tamRzyamUkam // 26 // sugrIvamiti / abhigacchetyanantaramityuktveti zeSaH / iti // 18 // vakSyamANaprakAreNa sugrIvamabhigacchetyuktvA lakSmaNaM punarityuvAcetyanvayaH // 27 // rAjyabhraSTena ata eva dInena sarvadainyaparihArArtha tasyAM sItAyAm / [tilakAdibhiH kAzate prakAzate iti tathoktA // ] // 21-28 // For Private And Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir AsaktacetasA mayA, sItAM binA kathaM jIvituM zakyam // 28 // ananyacetasaM svavAkyazravaNe sAvadhAnam / viveza snAnAyati shepH| nalinI sarasIm / / zokaH duHkham, viSAdaH tatkRtaH kAryakaraNApATavarUpazarIrAvasAdaH tAbhyAM yantritaH niyamitaH, tatparavaza ityarthaH // 29 // sargArtha saMgRhNAti-tata iti| sudUraM saMkramaH gamanaM yasya tathA dUrAdAgata ityarthaH / pratikUladhanvanaM pathikajanapratikUlabhUtamarukAntAram kabandhavanamityarthaH / krameNa anekavimanivRtti ityevamuktvA madanAbhipIDitaH sa lakSmaNaM vAkyamananyacetasam / viveza pampa nalinI manoharI raghUttamaH zoka vissaadyntritH|| 29 // tato mahadvartma sudUrasaGgamaH krameNa gatvA pratikUladhanvanam / dadarza pampA zubhadarzakAnanA manekanAnAvidhapakSijAlakAm // 30 // ityArSe zrImadrAmAyaNe AdikAvye zrImadbhAlmIkIye caturvizatsaha nikAyAM saMhitAryA zrImadAraNyakANDe paJcasaptatitamaH sargaH // 75 // shriiraamcndraarpnnmstu|| ityAraNyakANDam // pUrvakaM gatvA zubhaH zobhanaH darzaH darzanaM yasya tAdRzaM kAnanaM yasyAstAm / aneke nAnAjAtIyAH bahavo vA nAnAvidhAH nAnAsaMsthAnAH pakSiNaH zuka zArikAkokilaprabhRtayaH teSAM jAlakAni samUhAH yasyAM tAm / yadvA anekAni nAnAvidhapakSijAlakAni yasyAM tAm,kAnanadvArA pakSijAlavattvaM, tAdRzI pampAM dadarza / asminsarge triMzacchlokAH / nyUnAtirekasadbhAvastu kozeSu bahudhA dRzyate // 30 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe ratna mekhalAkhyAne AraNyakANDavyAkhyAne paJcasaptatitamaH sargaH // 75 // itthaM kozikadivyavaMzakalazIvArAzirAkAzazI pAdAmbhojamarandabhogarasikaH shriimcchtthaareguroH| AlokyAkhiladezikottamakRtavyAkhyAnazailIzciraM vyAkhyo tadaraNyakANDamakhilaM govindraajaabhidhH|| upasaMharati-itIti / ananyacetanaH nAstyanyatra sItAyAzcetanaM cittaM yasya saH / malinIbhimanoramA pampo mataGgasarasapradezavartinI viveza // 29 // to mahaditi / dUrataH saGkramyata iti dUrasaMkramam, dUratogamyamAnamityarthaH / vartma mArga gatvA vanaM pravilokayana pampA dadazetyanvayaH // 30 // iti zrIparamahaMsapari brAjakAcAryazrInArAyaNatIrthaziSyazrImahezvaratIrthaviracitAryA zrIrAmAyaNatattvadIpikAkhyAyAmAraNyakANDavyAkhyAyo pakSasaptatitamaH sargaH // 5 // mahezatIrtharacitA rAmapAvasamarpitA / TIkA tvAraNyakANDasya samAptA tarakhadIpikA // zrImadAraNyakANDapaThana zravaNayoH phalam-nahmANDapurANe saptacatvAriMzaduttarazatatame abhyAye-" AraNparka tu yaH kANDamatibhaktisamanvitaH / paThedvA zRNuyAdvApi somasAyujyamApnuyAt / / " iti / skAnde ca-"bhAraNyakANDamAhAtmya ye zRNvanti mahItale / zrIrAmasya prasAdena viSNuloka najanti te // kArDa tRtIyaM zRNvan yaH proktena niyamena tu / sognisAyujyamApnoti paThanAdvApi zAstrataH // " iti / 12. For Private And Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www kabatirth.org Acharya Shri Kalassagarsun Gyanmandir EMIXNXNNYYXYYYYRRRRY // iti zrImadvAlmIkirAmAyaNe AraNyakANDam // zrIbhUSaNAdilyANyAcatuSTapAlakataM munimAvaprakAzikA-satyatIdhIMyAdilyANyovRtaTippaNIsaMvalita ca // TRENEFFARRFANARAN WOWANAVAMKATA For Private And Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 1 1 1 1 1 1 1 1 thon Ho RSese AAAAA1 Jazh- AAAAAAAAAAA A AAAAAAAAAAAAAAAAhAster P areoledicatestcaricatesficatealeakitcacaleleokalaikalealcalatcales-slesiasticolosicdiosanionlonoscaticalonlialebiostosiOES atha zrIvAlmIkirAmAyaNe kiSkindhAkANDam // zrIbhUSaNAdivyAgayAcatuSTayAlakRta munibhAvaprakAzikA-satyatI yAdivyAkhyovRtaTippaNIsaMvalitaM ca // yyyyyyyy Homoe SPVVVVVVVVVY For Private And Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir kiSkindhAkANDam // 4 // eHANNEL For Private And Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir zrIraGgezAya nmH|| kAhaM mandamatirgabhIramadhuraM rAmAyaNaMtatvaca vyAkhyAne'syaparibhramantrahamaho hAsAspadaM dhImatAm / kobhArotra mama svayaM kulagurU kodaNDapANiH kRpAkUpAro racayatyadaH sapadi mjihvaagrsiNhaasnH|| zrIrAmAyaNarAjasya samarpya maNimekhalAm / sArodAramimaM hAramapayiSyAmi smprti|| H evaM pUrvasmin kANDe dInajanasaMrakSaNarUpo dhrmo'nusstthaapitH| atha kiSkindhAkANDe mitrasaMrakSaNarUpo dharmo'nuSThApyate / tathA pUrvasmin kANDe mokSa pradattvarUpaM paratattvacihnamupadarzitam / atrAsayeyakalyANaguNAkaratvaM pratipAdyate / vastutastu prathame kANDe zrImattvaM zrImatpadodIritamuktam / dvitIye / | zrIraGgezAya nmH|| sa tAM puSkariNIM gatvA padmotpalajhaSAkulAm / rAmaHsaumitrisahito villaapaakulendriyH||3|| sarvajanavyAmohaviSayatvoktyA nArAyaNazabdArthaH / tRtIye paJcavaTIvAsaparyantavRttAntena munijanakRtakakyoktyA caturthyartha uktaH / kharAdivaSavRttAntena / namaHzabdArtha uktaH / atha mArIcadarzanavRttAntamArabhya cetanojIvanaprakAraH pradazyate / tatra mArIcadarzanavRttAntena bhagavannityAnubhavayogyasya cetanasyA prAptaviSayaprAvaNyam, tena rAvaNarUpamahAmohAkramaNam, jaTAyuvyApAreNa rAvaNAnivRttikathanAt kevalakarmaNA saMsArasyAnivartyatvam, lApravezena / sAMsArikazarIrapravezaH, ekAkSyekakarNIprabhRtivyApAraistApatrayAbhihatiH, rAmAnveSaNena bhagavatazcetanojjIvanopAyacintanaM coktamAraNyakANDe // athAcArya mukhena cetanasya svaviSayabhaktyutpAdanakRte tadanveSaNamucyate kiSkindhAkANDe / tatra prathama sarge nityakaiyaparanityamUridarzanena etattulyabhAgasya / prApto jIvavargaH kimiti na mAM prApta iti bhagavataH kezAtizayaM darzayati / "sa ekAkI na rameta" iti jhuktam / sa tAmityAdi / padmotpalajhapaiH / kamalendIvaramatsyaiH AkulAm / tAM pampAkhyAm / puSkariNI sarasIm / gatvA / mukhanayanakaTAkSavatyAH kAntAyAH smArakatvena vyAkulondrayaH moii| prasAdaM ca praaptH| sa rAmaH tAdRzadhairyaviziSTopi / saumitrisahitaH AzvAsakAntaraGgapuruSasahito'pi vilalApa ||3||tni0-pti sItAyA mukhAnusmaraNam / / zrImatkiSkindhAkANhe vyAkhyeyAni vyAkhyAyante // sa tAmiti / saH virAdhakharatrizirodUSaNakabandhAdInAmayatnasaMhAraprasiddhaparAkramayuktaH zrIrAmaH / tAra cikIrSitarAvaNavadhopayogisugrIvAdhiSThitaRSyamUkasamIpavartinIm / puSkariNI pampAm / AkulendriyaH puSkariNIdarzanajanitasItAvirahazokAtizayena kSubhitasarve IN TIkA-pUrvasmin kANDe daNDakAyAM sItAsaumitribhyAM saha saJcaran zrIrAmo dazamukhatA sItAmanyeSThukAmo madhyemArga svakarasparzanirmuktazApabandhena kAndhana racitasItAsamAgamasAdhanaM supIvamadhyamapekSamANa statpadarzitena payA saMcaramANaH pampAmadrAkSIdilyuktam, idAnIm asmin kiSkindhAkANDe tadeva suprIvasakhyaM vaktumanAH prasaGgApuruSadhaureyANAmapISTajanaviyoginAM kAmoddIpakadarzanena cittavinamo bhavatIti sUcanAya pampAvarNanamukhena rAmasya cicavizrama darzayitumupakramate-sa tAmiti // 1 // For Private And Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org TI.ki.kAM. bA.rA.bhU. utpaleti netrAnusmaraNam / jhaSeti netracAJcalyAnusmaraNam / saumitre iti / tasya duHkhAviSkaraNapAtratvaM ca vyajyate // 1 // Akulendriya ityetadvivRNvannAhatasyeti / dRSTvA sthitasya tasya / indriyANi harSAccakampire cyutAnItyarthaH // 2 // pralApaprakAramAha-saumitre ityAdinA / anena bhaktidbhutahRdayastatsUcaka sa0 1 mukhaprasAdaH saparikaraH puruSa ucyate // 3 // yatra kAnane / sazikharA iva unnatAgrazAkhAbhiH sazRGgAH iva sthitAH ata eva zailAbhAH / anena bhagavaddayArasopa // 1 // tasya dRdvaiva tAM harSAdindriyANi cakampire / sa kAmavazamApannaH saumitrimidamabravIt // 2 // saumitre zobhate pampA vaiDUryavimalodakA / phullapadmotpalavatI zobhitA vividhairdumaiH // 3 // saumitre pazya pampAyAH kAnanaM zubhadarzanam / yatra rAjanti zailAbhA drumAH sazikharA iva // 4 // mAM tu zokAbhisantaptaM mAdhavaH pIDayanniva / bharatasya ca duHkhena vaidehyA haraNena ca // 5 // zokArtasyApi me pampA zobhate citrakAnanA / vyavakIrNA bahuvidhaiH puSpaiH zItodakA zivA // 6 // Acharya Shri Kailassagarsun Gyanmandir jIvina AcAryAH tadupajIvino'ntevAsinazcocyante / " atra paratra cApi " iti nyAyena nityavibhUtAvapi ziSyavattvaM siddham // 4 // mAM tviti / bharatasya duHkhena nagarAt bahirvratopavAsAdiniyamakRtaduHkhena / vaidehyAH haraNena ca pUrvameva santaptaM mAM mAdhavo vasantaH tu vizeSeNa pIDayanniva bhavatI tyarthaH / vastutaH pIDAbhAvAdivazabdaH / anena saMsArato jIvasya duHkhena duHkhitatvamuktam // 5 // rAmA0 - mAM tvityAdi / bharatasya duHkhena prArthanAbhaGgajanitabharata sambandhiduHkhena vaidehyA haraNena ca pUrvameva zokAbhisantaptaM mAM mAdhavaH adhikaM pIDayanniva vartata iti zeSaH / ivazabdo vAkyAlaGkAre / " AdhayaH paDiyanti vai " iti pAThe vakSyamANavasanta varNanasvArasyaM nAsti // 5 // sarveSu madbhakteSu sukhaM vasatsu kimarthamete saMsAriNaH klizyantItyabhiprAyeNAha - zokArtasyetyAdinA / zokArtasyApi me mayi zokA teMpi / zobhate / vyartheyaM zobheti bhAvaH // 6 // rAmA0 - zokArtasyApi me pampA zobhate / 'duHkhite manasi sarvamasahyam' iti nyAyena sarvAsahyatApAdakazokArtasyApi me pampA atiramandriyaH san vilalApa paridevayAmAsa // 1-3 // saumitre iti / pampAyAH kAnanaM pampAparisaravarti kAnanam / yatra kAnane sazikharA iva unnatAprazAkhAbhiH sazRGgA iva, ata eva zailAbhAH // 4 // mAM tvityAdi / rAjyabhraMzabandhuviyogAdinA pUrvameva zokAbhisantaptaM mAM bharatasya ca duHkhena prArthanA lAbhajanita bharatasambandhi duHkhena vaidehyA haraNena ca bhUyo'pyAdhayaH pIDayanti vai pIDayanti khalu / mAdhavaH pIDayanniva iti pAThe ayamarthaH bharatasya ca duHkhena vaidehyA haraNena ca pUrvameva For Private And Personal Use Only // 1 // Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir NIyatayA hRdayagamA bhavatyirthaH // 6 // nalinairiti / apizabdena kumudAdikaM samuccIyate / vyaalo'jgrH| sarpavyAlA evAnucarA te asyAM sajAtA iti sarpavyAlA nucaritA / sarpavyAlAnucaritatvepi nalinasazchannatvAdatyartha zubhadarzanA bhvtiityrthH| anena jJAnino yaH kazciddoSo'pi na tasya heyatApAdaka ityuktam / / "teSAM tejovizeSeNa pratyavAyo na vidyate / " itismRteH // 7 // adhikmiti| etaditi parisarapradezamalyA nirdizati / nIlapItamiti mayUrakaNThavarNa ityu nalinairapi saJchannA hyatyarthaM zubhadarzanA / sarpavyAlAnucaritA mRgadijasamAkulA // 7 // adhikaM pratibhAtyetannIla pItaM tu zAdalam / drumANAM vividhaiH puSpaiH paristomairivArpitam // 8 // puSpabhArasamRddhAni zikharANi samantataH / latAbhiH puSpitAgrAbhirupagUDhAni srvtH||9|| sukhAnilo'yaM saumitre kAlaH pracuramanmathaH / gandhavAna surabhirmAso jAtapuSpaphaladrumaH // 10 // pazya rUpANi saumitre vanAnAM puSpazAlinAm / sRjatAM puSpavarSANi toyaM toyamucAmiva // 11 // prastareSu ca ramyeSu vividhAH kAnanadrumAH / vAyuvegapracalitAH puSpairavakiranti gAm // 12 // patitaiH patamAnaizca pAdapasthaizca maarutH| kusumaiH pazya saumitre krIDaniva samantataH // 13 // cyate / paristomaiH kuthaiH / "paristomaH kutho dvayoH" itymrH| anena nAnAgurumukhalabdhajJAnatayA bhagavadvAsayogyaH puruSa ucyte|| 8 // pusspeti| zikha rANi vRkSAyANi / samantataH sarvatra pradeze / AmUlAgram upagUDhAni / zobhanta iti zeSaH / anena gArhasthye'pi niravadhikabAdhA ucyante // 9 // sukheti / anena janakAdivadezvayeM satyapi bhagavajjJAnarata ucyate // 10 // pazyeti / toyaM sRjatAM toyamucArUpANIveti pUrNopamA / anena paropadezapravRttA AcAryA ucyante // 11 // prastareSu pApANeSu / gAM bhUmim, prastarabhUmimityarthaH / anena kaThinahRdayeSvapi dayAvazAt jJAnavarSiNa ucyante // 12 // patiteriti / zokAbhisantapta mA mAdhavaH pIDayanniva, vartata iti zeSaH // 5 // 6 // nalinairiti / sarpavyAlAnucaritA sarpAH bahuphaNAH, tadanye vyaalaaH| TI-vyAlAH svalpaphaNAH / pharasRgA vA // 7 // adhikamiti / paristomA kuthaH // 8 // puSpeti / zikharANi drumAprANi / sarvataH sarvasthalam // 9 // sukhAnila iti / ayaM kAlaH / gandhavAn ata eva sukhAnilaH ata eva pracuramanmadhaH atimanmathoddIpaka ityarthaH / kAlaspa gandhavattve hetuHsurabhirmAsaH vasantamAsa ityarthaH kutaH ? jAtapuSpaphaladrumaH // 10 // TI0-toyamucAm anudAnAm // 11-13 / / For Private And Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.ki.kA. .. // 3 // patamAnaiH patadbhiH / anena sarvagurupreraNaikalIlaH sarvAntaryAmyucyate // 13 // kusumotkacAH kusumotkttaaH| vikSipan kampayan / mArutaH calitasthAnaH svasthAnakusumoccAlitaiH padapadaiH anugIyate / anena "jJAnI tvAtmaiva me matam" ityAtmabhUtajJAninAM bhaktivRddhaye bhagavati bhuvamavatINe "imAn lokAnsa kAmAntrIkAmarUpyanusazcaran / etatsAma gAyanAste" ityuktarItyA tamanugacchan bhaktaloka ucyate // 14 // rAmAnu* nIyata iva puSparasotkaNThayA stUyata iva / anugIyata iti pAThe anusRtya gIyata ityarthaH // 14 // mattakokilasannAdeH mukhavAyasthAnIyaiH / pAdapAnartayan / zailakandaraniSkAntatayA taniSkramaNadhvaniyukta vikSipana vividhAH zAkhA nagAnAM kusumotkcaaH| mArutazcalitasthAnaiH SaTpadairanugIyate // 14 // mattakokilasannAdairnartayanniva pAdapAn / zailakandaraniSkAntaH pragIta iva cAnilaH // 15 // tena vikSipatAtyartha pavanena smnttH| amI saMsaktazAkhAgrA grathitA iva pAdapAH // 16 // sa eSa sukhasaMsparzo vAti candanazItalaH / gandhamabhyAvahana puNyaM shrmaapnyno'nilH|| 17 // tyaa| pragIta iva gAtumupakrAnta iva / "AdikarmaNi ktaH kartari ca" iti kartari niSThA / yadvA pAdapAn nartayan nartayitumiva / "lakSaNahetvoH-" iti | zatRpratyayaH / mattakokilasannAdaiHpragItaH prahRSTagItaH san / zailakandarAt naipthysthaanaanisskraantH| anena vedapravartanamukhena lokasya bhattayutpAdanAya vaikuNThAdavatIrNo bhagavAnityucyate // 15 // rAmAnu0-atra vAyornartakagAyaphasAdharmyamucyate / nartayituM bhuktAvasthAnIyairmasakokilasannAdaH pAdapAnartayaniya // 15 // vikSiA patA vividha prerayatA pavanena / atyartha samantataH saMsaktazAkhAyA amI pAdapAH prathitAH mAlAvanivaddhA iva bhAnti / anena bhagavatkRpayA parasparamanu raktA bhAgavatA ucyante // 16 // mandamArutaM varNayati-sa epa iti / spArzanapratyakSatvAdeSa ityuktiH / candanazItalaH malayagatacandanena zItalaH, dakSiNamAruta ityarthaH / candanavacchItalo vA / gandhaM puSpagandham / puNyaM ramyam / sukhasaMsparza ityanena mAnyasuktam / evaM zaityamAnyasaurabhyavAn / ata vikSipanniti / kusumotkacA:-kusumotkaTAH / calitasthAnaH svasthAnakusumAJcAlitaH SaTpadaiH mArutaH gIyata iva // 14 // matteti / atra vAyoH nATayitRgAyaka saadhmucyte| nartayiturmukhavAdyasthAnIyaiH mattakokilasannAdeH pAdapAn nartayanniva zailakandaraniSkrAntaH pragIta iva zailakandaranirgatadhvaniyuktatayA gAtumupakrAnta iva ca bhavatyanila ityarthaH // 15 // TI0-vikSipatA dumAmANIti zeSaH // 15 // 17 // kk For Private And Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir eva zramApanayanaH / anena "sarvagandhaH sarvarasaH" ityuktasya bhagavato bhakteSu sAnnidhyamuktam // 17 // rAmAnu0 - pUrvazloke vikSipateti paThitaM vAyostIvragatitvaM nivAra yati sa eSa iti / acakSurviSaye tvanile eSa iti nirdezastadAnI tanAnAsAndrapara gadazainAt // 17 // amI iti / anena bhagavadanubhavabalAtkAreNa "etatsAma gAyannAste" ityuktasAmagAnarasikA ucyante // 18 // giriprastheSu nijaprastheSvityarthaH / tadutpannairdumaiH / saMsaktazikharAH parasparasaMzliSTAyAH / zailA bhAnti mahAntaH amIpavanikSiptA vinadantIva pAdapAH / SaTpadairanukUjanto vaneSu madhugandhiSu // 18 // giriprastheSu ramyeSu puSpa vadbhirmanoramaiH / saMsaktazikharAH zailA virAjante mahAdrumaiH // 19 // puSpasaJchannazikharA mArutotkSepacaJcalAH / amI madhukarottaMsAH pragItA iva pAdapAH // 20 // puSpitAgrAMstu pazyemAn karNikArAn samantataH / hATakapratisaMchannA nnarAnpItAmbarAniva // 21 // ayaM vasantaH saumitre nAnAvihaganAditaH / sItayA viprahINasya zokasandIpano mama // 22 // mAM hi zokasamAkrAntaM santApayati manmathaH / hRSTaH pravadamAnazca mAmAhvayati kokilaH // 23 // puSparAzaya iva bhAntItyarthaH / anena sarveSAM jJAninAmekakaNThatvamuktam // 19 // rAmAnu0 - giriprasthedhviti / atrAvivakSitasambannamastheSvityarthaH / tatrotpannairmahAdrumaiH saMsakta zikharA iti sambandhaH / anena drumANAmannityaM sUcitam // 19 // madhukarA eva uttaMsAH zikharANi yeSAM te / "puMsyuttaMsAvataMsau dvau karNapUrepi zekhare " ityamaraH / puSpAvRtazikhopari nIloSNISadhAriNaH / sagItikaM nRtyanta iva bhAntItyarthaH / anena bhagavadbhaktyA nartanaparA gamyante // 20 // puSpitAgrAn puSpitopari pradezAn / ata eva hATakasaMchannAn pItAmbarAMzca narAniva pazya / puSpitAgrAH karNikArAH suvarNavastrAbharaNavanta iva bhAntItyarthaH / anena bhagavatsArUpyaM // gatA ucyante // 21 // evaM madbhakteSu sarveSu madanubhavatRpteSu baddhA mAM duHkhIkurvantItyAha-ayamiti / idAnIM vasantavarNanena nagaranirgamamArabhya trayodaza vatsarA gatA iti gamyate // 22 // evaM vAsantapuSpasamRddhiM varNayitvA tathaivoddIpanabhUtapakSiravAnAha mAmityAdinA / pUrvArddha spaSTam / mAM amI iti / SaTpadairanukUjantaH vinadantIveti sambandhaH // 18 // prastareSu ca ramyeSu iti pAThaH / prastareSu puSpavadbhiH dumaiH saMsaktazikharAH zailAH virAjanta iti sambandhaH // 19 // puSpeti / puSpasaMchannazikharAH puSpAlaMkRta zAkhAH / mArutotkSepacaJcalAH vAyucalanena calanavantaH / madhukarottaMsAH madhukarAvataMsAH / abhI pAdapAH pragItA iva gAtumupakrAntA iveti sambandhaH / gAtumupakrAntasAlaGkAravilAsapuruSA iva sthitA ityarthaH / madhukarotkrozAH iti vA pAThaH // 20 // TI0-hATakaprati saJchannAH atra hATakazabdena tanmayAnyAbharaNAni // 21-22 // For Private And Personal Use Only LA Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. // 3 // sa. 1 zokinaM mAM dRSTaH kokilaH / pravadamAnaH pravadan vijayaghopaM kurvan san Ahvayati spardhata iveti gamyotprekSA / jJAnekavatsalaM mAmavijJAya kevalaM TI.ki.kA. karmaThA mA spardhanta iti bhAvaH // 23 // natyUhakaH kukkuTabhedaH / vananirjhare praNadannityanvayaH / anena kevalajapaparA ucyante / jJAnabhaktyorekha bhagavataH sadyaH prItyAvahatvAt sAdhanAntaraparo nAtipriya iti rhsym| "jJAnI tvAtmaiva. me matam / bhaktikIto janArdanaH" ityaadivcnaat||24|| kimayaM sarvadetthaM eSa natyUhako hRSTo ramye mAM vananirjhare / praNadanmanmathAviSTaM zocayiSyati lakSmaNa // 24 // zrutvaitasya purA zabdamAzramasthA mama priyA / mAmAhUya pramuditA paramaM pratyanandata // 25 // evaM vicitrAH patagA nAnArAvavirA viNaH / vRkSagulmalatAH pazya saMpatanti tatastataH // 26 // vimizrA vihagAH puNbhiraatmvyuuhaabhinnditaaH| bhRGgarAja pramuditAH saumitre madhurasvarAH ||27||ntyuuhrutvikrndaiH puMskokilarutairapi / svananti pAdapAzcame mamAnaGgapradI panAH // 28 // azokastabakAGgAraH SaTpadasvananiHsvanaH / mAM hi pallavatAmrArcirvasantAgniH pradhakSyati // 29 // na hi tAM sUkSmapakSmAkSI sukezI mRdubhASiNIm / apazyato me saumitra jIvite'sti prayojanam // 30 // zokAvahaH netyAha-zrutveti / zrutvA pramuditA priyA mAmAhUya paramaM prakAmaM pratyanandata / natyUharavAkarNanoddIpitA mAmAhUya vividha krIDArasamanubhUtI vatItyarthaH / ananyaprayojanasya japaH prItyAvaha iti bhAvaH // 25 // evamiti spaSTam // 26 // vihagAH striyaH puMvigaiH vimizrAH AzliSTAH satyaH / AtmavyUhAbhinanditAH anurUpeNa kAntena sahitAsItyevaM sajAtIyaiH shaassitaaH| bhRGgarAjapramuditAH bhRGgarAjajhaGkArazravaNasantuSTAH / taduddIpanena madhura svarAH ramyaratikUjitAH vartante / etAn pazyati zeSaH / anenAcAryaparatantrAH sAmagAnaparA ucyante // 27 // vikrandaiH zabdaiH / svananti svanantIva / anena nAnAvidhabhagavannAmakIrtanaparAH zlAghyante // 28 // SaTpadasvananiHsvana iti / agneH niHsvanavattvaM jvalanAvasthAyAM dRSTam / anena svapremajanaka bhaktiyuktA ucyante // 29 // na hIti / eteSvevaM matpremaparatantreSu saMsAricetano duHkhamanubhavatItyetanmamAsamiti bhAvaH // 30 // paSa iti / natyUhaH jalakukuTaH // 25-26 // vimizrA iti / bhRGgAjapramuditAH madhurasvarAH AtmapUhAbhinanditAH AtmIyajyUharabhinanditAH, vihaGgAH khii| vihaGgAH, puMbhiH puruSaviha, vimizrAH saMyuktAH pazyeti pUrveNa sambandhaH // 27 // dAtyUheti / dAtyahagatavikrandaiH dAtyUhagaditavirAvaiH // 28 // azoka iti| For Private And Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir KA ayaM kAlA mama dayitAyAH ruciro hi priyataro hItyarthaH / yadIhedAnI dayitA syAttadAtIva tuSyediti bhaavH| kokilAkulasImAntaH kokilaravAkula catussIma ityrthH||31|| manmathAyAsasambhUtaH mdnpiiddaajnitH| vasantasya guNena rAmaNIyakena vardhitaH / kSipraM dhakSyati natu cirAt / ivazando vAkyA Klngkaare||32|| AtmaprabhavaH manmathaH / bhUyastvaM pravRddhatvam // 33 // dRshymaanH| puSpAdidvArA / svedasaMsargadUSakaH malayamArutadvArA svedasambandhanivartakaH / / ayaM hi dayitastasyAH kAlo rucirkaannH| kokilAkulasImAnto dayitAyA mamAnagha // 31 // manmathAyAsa sambhUto vsntgunnvrdhitH| ayaM mAM dhakSyati kSipraMzokAnicirAdiva // 32 // apazyatastAM dayitAM pazyato ruciradumAn / mamAyamAtmaprabhavo bhUyamtvamupayAsyati // 33 // adRzyamAnA vaidehI zokaM vardhayate mama / dRzya mAno vasantazca svedasaMsargadUSakaH // 34 // mAM hyadya mRgazAvAkSI cintAzokabalAtkRtam / santApayati saumitre Rrazcaitro vanAnilaH // 35 // amI mayUrAH zobhante pranRtyantastatastataH / svaiH pakSaiH pavanodbhUtairgavAkSaiH sphATikai riva // 36 // zikhinIbhiH parivRtAsta ete madamUchitAH / manmathAbhiparItasya mama manmathavardhanAH // 37 // ratizrAntihara ityrthH||34|| krUraH manmathoddIpakatvAt / atra cakAro draSTavyaH // 35 // tatastataH tatra tatra pradeze / pavanobUtaiH ata eva spaSTadRSTazubhranAla jAlatvAt sphATikergavAkSekhi sthiteH / yadA sphATike sphaTikapradhAnaiH candrArkaparamparAyAstattulyatvAditi bhAvaH / anena bhagavatkRpApravartitavividha karmaparA ucyante // 36 // rAmAnu-amI iti / parvahaH / varhANAM sphATikagavAkSasAmyaM nartanAvasthAyAm antarAntarA vitatolazubhranAlatayA // 36 // zikhinIbhiH mayara strIbhiH parivRtAH ata eva madamUJchitAH mdvyaaptaaH| ta ete pUrvazlokoktA ete shikhinH| manmathAbhiparItasya pUrvameva manmathAbhivyAptasya / mama puna aneH svanavatvaM jvalanAvasthAyAM saMbhavati // 29 // 30 // ayamiti / ayaM kAlo mama dayitAyAH dayitaH iSTa iti sambandhaH // 31 // manmathAyAseti / na cirAdiva ityasyottaralokena sambandhaH / manmathAyAsasambhUtaH manmathapIDAjanitaH / kSipraM dhakSyatIti sambandhaH // 32 // apazyata iti / nacirAdeva idAnImeva, KAtmaprabhavaH kAmaH, bhUyastvaM pravRddhatvamupayAsyatIti sambandhaH // 33 // adRzyamAneti / svedasaMsargazAmaka: vasantasya svedazAmakatvaM malayAnilasAhacaryAt / TI-svedasaMsargadUdhakaH svedasaMsargazAmakaH // 34 // cintAzokabalAtkRta santatasmaraNAduHkhaparavazamityarthaH // 35 // 36 // zikhinIbhiriti / ete mapUrAH madamUJcitAH madAviSTAH // 3 // For Private And Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir lA vA.rA.bha. // 4 // mnmthvrdhnaaH| anyaratidarzanasya uddIpanatvAditi bhAvaH / saziSyabhaktadarzanaM me sarvatra bhaktyutpAdanavyAmohaM janayatItyarthaH // 37 // pazyetyAdizloka TI.ki.ko. dvayamekAnvayam / nRtyantaM svayaM lIlArasapravRttaM bhartAraM prati manmathArtA ratyathai tamAkaSTukAmA zikhinI upanRtyati / tAmeva rAmAM kAntAm / manasA sa. 1 upadhAvati / samIpamAgantumicchatItyarthaH / upadhAvanaM ca ratyarthamiti dyotayati-pitatyeti / rutaiH ratikUjitaiH / upalakSitaH / pakSavistAraNaM ca ratyartha pazya lakSmaNa nRtyantaM mayUramupanRtyati / zikhinI mnmthaatessaa bhartAraM girisAnuSu // 38 // tAmeva manasA rAmA mayUropyupadhAvati / vitatya rucirau pakSau rutairupahasanniva // 39 // mayUrasya vane nUnaM rakSasA na hRtA priyA / tasmAnRtyati ramyeSu vaneSu saha kAntayA // 40 // mama tvayaM vinA vAsaH puSpamAse sudussahaH // 41 // pazya lakSmaNa saMrAgaM tiryagyonigateSvapi / yadeSA zikhinI kAmAdbhAra ramate'ntike // 42 // mAmapyevaM vizAlAkSI jAnakI jaatsmbhrmaa| madanenAbhivarteta yadi nApahRtA bhavet // 43 // pazya lakSmaNa puSpANi niSphalAni bhavanti me / puSpabhArasamRddhAnAM vanAnAM zizirAtyaye // 44 // vyaapaarH| upahasanniva prasannamukha ityarthaH / yadvA kAntAvirahiNaM mAmupahasannivetyutprekSA / atra ziSyAcAryayoranyonyaprAvaNyamucyate // 38 // 39 // vane upabhogayogye deze rAvaNaH sItAM hRtavAn / na tu nagara iti hAdoM bhAvaH,na hRtA asya bhAgyavazAditi bhaavH| tasmAdityAdi / etAdRzaramyadezakAleSu dhanyAH kAntAbhi krIDantIti bhaavH||40|| amumevAzayamuhATayati-mama tviti / vinA / sItayeti shessH||41|| rAmAnu-mameti / vinA, sItayeti zeSaH / aspa lokasya mamApyevamityetacchlokAnantarAvasthAnamucitam / vanadurgavarNanaprakaraNasvArasyAt // 41 // samyagrAgaH saMrAgaH tam, kAntAnurAgamityarthaH / tiryagyonigateSu tiry| gyonijAteSu / loke striyaM pumAnanuvartate na tu strI puruSam, atotIvAsyAH kAmaH / aho vasantavaibhava iti bhAvaH // 42 // vizAlAkSI mavalokana |visphAritekSaNA / jAtasambhramA jAtatvarA / yadi nApahRtA bhavet tadA mAmevAbhivarteta / atra cApalaM nAma snycaaribhaavH||43|| zizirAtyaye vasante / puSpa bhArasamRddhAnAM puSpANi amitAni pusspaanniityrthH| saMsAriduHkhaM pazyato me jJAnilAbho'kiJcitkara iva bhAtItyarthaH // 44 // rAmAnu0-puSpabhAreti samaM / pazyeti / manmathArtA zikhinI girisAnuSu nRtyantaM bhartAraM mayUram upanRtyati // 38 // tAmiti / rAmA zikhinI rutairu(ra)pahasannivetyarthaH // 39 // "mayUrasya" iti // 4 // For Private And Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir madhukarotkararityantena puSpabhArANAM makarandanirbharatvaM sUcitam // 44 // uktamartha viziSya darzayati-rucirANyapIti / atizriyA atyantakAntyA / rucirANyapi asma danupayojanAnniSphalAni bhavanti / nirbharamakarandabharitatayA madhukarasamUhaH samaM mahIM yAnti // 15 // badantIti / zakunAH mama kAmonmAdakarAH santaH anyonyamAhvayanta iva / kalaM madhuram rAvaM vadanti, zabdaM kurvantItyarthaH / mama kAmonmAdakaraNArtha saGghIbhavitumanyonyamAhvayanta ivetyutprekSA / anena / rucirANyapi puSpANi pAdapAnAmatizriyA / niSphalAni mahIM yAnti samaM madhukarotkaraiH // 45 // vadanti rAvaM muditAH zakunAH saGghazaH kalam / Ahvayanta ivAnyonya kAmonmAdakarA mama // 46 // vasanto yadi tatrApi yatra me vasati priyaa| nUnaM paravazA sItA sApi zocatyahaM yathA // 47 // nUnaM na tu vasanto'ya deza sTazati yatra saa| kathaM hyasitapadmAkSI vartayetsA mayA vinA // 48 // athavA vartate tatra vasanto yatra me priyA / kiM kariSyati suzroNI sA tu nirbhatsitA paraiH // 49 // zyAmA padmapalAzAkSI mRdupUrvAbhibhASiNI / nUnaM vasantamAsAdya pari tyakSyati jIvitam // 50 // dRDhaM hi hRdaye buddhirmama samprati vartate / nAlaM vartayituM sItA sAdhvI madirahaM gatA // 51 // mayi bhAvastu vaidehyAstattvato viniveshitH| mamApi bhAvaH sItAyAM sarvathA viniveshitH||52|| svadayottambhakajJAnivyApAra uktaH // 16 // zocati zocet // 47 // gUDhadezapApaNena taddeze vasantaprasaGgAbhAvAnna tasyAH zokaprasaktirityAzaya / / pAvasantAbhAvapi mAM vinA na jIvitaM dhArayiSyatItyAha-nUnamiti // 18 // vasantaprAptimaGgIkratyAha-athaveti // 49 // rAmA0-vasantaguNopalambhanapakSe madanA turA parairbhatsitA ca sA kAmavasthAM prapadyata iti saMzayenAha-athavati // 49 // zyAmA yauvanamadhyasthA // 50 // uktamathai sahetukaM Dhayati-dRDhaM hIti / asyAnte iti karaNaM draSTavyam / vartayituM jIvitum / nAlaMna samarthA // 51 // rAmA0-sAdhvI virahaM gateti ca vizeSaNadayaM hetugabhitam // 51 // atra hetumAha-mayIti / bhAvaH anuraagH| tattvataH ektttvtyaa| sarvathA "na cAsya mAtA na pitA na cAnyaH snehAdviziSTo'sti mayA samo vaa|" ityuktaprakAreNa / anena svasya jIva zlokAnantaraM "mAmapyevam" iti zlokaH // 40-47 // nUnamiti / yatra sA taM dezaM vasanto na spRzati nUnam, tathApi mayA binA kathaM kAlaM yApayediti khidyate-kathaM hIti // 48-50 / / satyakSyati jIvitamityatra hetumAha-dRr3ha hIti / sItA vartayituM jIvituM nAlaM na samatheti mama hRdaye vartata iti smbndhH| sAdhvI 121 For Private And Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatieth org Acharya Shri Kalasagasun Gyarmandie vA.rA.bhU. sambandhaHsvAbhAvika uktaH // 52 // evaM vasantoddIpanatAmuktvA malayamArutoddIpanatAmAha-epa ityAdinA / puSpavahaH puSpagandhavahaH / anena saurabhya TI.ki.kA. muktam, sukhasparza ityanena mAnyam / himAvahaH himavattvAvaha iti zaityam / "tupAraH zItalaH zIto himaH maptAnyaliGgakAH" itymrH| tAM vicintayataH sa01 virahiNa ityarthaH / pAvakapratimaH santApakara ityarthaH // 53 // uktamarthaM vivRNoti-sadeti / AbhyAM saMsAriNyakiJcitkarI svadayA svasyApyasahyetyu / eSa puSpavaho vAyuH sukhaspoM himAvahaH / tAM vicintayataH kAntAM pAvakapratimo mama // 53 // sadA sukhamahaM manye yaM purA saha siityaa| mArutaHsa vinA sItAM zokaM vardhayate mama // 54 // tAM vinA sa vihaGgo yaH pakSI praNaditastadA / vAyasaH pAdapagataH prahRSTamabhinadati // 55 // eSa vai tatra vaidehyA vihagaH pratihArakaH / pakSI mAM tu vizAlAkSyAH samIpamupaneSyati // 56 // pazya lakSmaNa sannAdaM vane madavivardhanam / puSpitAgreSu vRkSeSu dvijAnAmupakUjatAm // 57 // cyate // 54 // madhye yatkiMcidAzvasanaM dRSTamanuvadati dvAbhyAm-tAmiti / tadA prathamadarzanakAle sItAyA viyogapUrvakAle vA / vAyasaH pakSI / vihaGgaH AkAzagataH san / yaH praNaditaH paruSaM vAzitavAn / saH idAnIM tAM vinA tadvirahAvasthAyAM pAdapagataHsan prahaSTaM yathA tathA abhinardati / pUrvamAkAza gataH san paruSanAdena tadvizvepaM sacitavAna, idAnI pAdapagataH san prahRSTanAdenAsyAH saMzleSaM sUcayatItyarthaH // 55 // etadeva vivRNoti-eSa iti / tatra tadAnIm / pratihArakaH viyojakaH san / AbhyAM yAdRcchikapAsaGgikasukRtadarzanamuktam // 56 // pazyeti / anena paramapade jJAnapradhAne sAma madvirahaM gateti cAjIvanahetudvayaM draSTavyam // 51-53 // sadeti / ya mArutaM purA sItayA saha vartamAnakAle // 54 // TI0- samprati sItAprAptisUcakaM zakuna vyatirekAnvayamukhe nAha-tAM vineti / tadA paJcavaTayAM sItayA saha vartamAnakAle / vAyasaH pakSI / vihaGgaH sana vihAyasA gacchan / saMpraNaditaH paruSa bhASitavAn / idAnIM to vinA JI tayA vihInAvasthAyAM pAdapagataH prahRSTamabhinardati / pUrvamAkAzagataH sana paruSanAdena tasyA vizleSa sUcitavAn, idAnI pAdapagataH sana prahRSTanAdena tasyAH saMzleSa sUcayatItyarthaH // 55 // etadeva vivRNoti-eSa iti / eSa khalu vihaGgaH vihAyasA gacchatIti vihaGgaH / tatra tadAnIm / vaidehyAH pratihArakaH apahArakaH, viyojaka iti yAvat / idAnIM tu sa pakSI mA tasyAH samIpamupaneSyatIti sambandhaH // 56 // pazyeti / sannAdaM pazya zabdaM vityarthaH // 57-65 // - - - IN5 // For Private And Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahawan Aradhana Kendra www.kobatisth.org Acharya Shri Kalassagersun yanmandir gAyinAM nityamuktAnAM sthitiruktA // 57 // rAmA -pazyati / sannAdaM pazya zabda zRNvityarthaH // 57 // pavanena vikSiptAM kampitAM priyAmiva sthitAM tilakamaJjarI| SaTpadaH bhRGgo'bhyeti / anena bhagavadayAviSayabhUtasyottarakSaNe dvayaprAptirbhavitetyucyate // 58 // kAminAM virahiNAm / zokavardhanaH duHkhavardhanasvabhAvaH svabhAvato duSTaprakRtirityarthaH / azokaH pavanotkSiptaiH vAyunA patrANAM bahizcAlitaiH stabakaiH mAM tarjayanniva sthitaH / tvatsaMhArArthamime taptabANAH paJca vikSiptA pavanenaitAmasau tilakamaJjarIm / SaTpadaHsahasAbhyetimadodbhUtAmiva priyAm // 58 // kAminAmayamatyanta mazokaH zokavardhanaH / stabakaiH pavanotkSiptaistarjayanniva mAM sthitH|| 59 // amI lakSmaNa dRzyante cUtAH kusuma shaalinH| vibhramotsiktamanasaH sAgarAgA narA iva // 60 // saumitra pazya pampAyAzcitrAsu vanarAjiSu / kinnarA narazArdUla vicaranti tatastataH // 6 // imAni zubhagandhIni pazya lakSmaNa srvshH| nalinAni prakAzante jale taruNasUryavat // 62 // eSA prasannasalilA pdmniilotplaayutaa| haMsakAraNDavAkIrNA pampA saugandhikAyutA // 63 // jale taruNasUryAbhaiH ssttpdaahtkesraiH| paGkajaiH zobhate pampA samantAdabhisaMvRtA // 64 // cakravAkayutA nityaM citrprsthvnaantraa| mAtaGgamRgayUthaizca zobhate salilArthibhiH // 65 // pavanAhitavegAbhirUmibhirvimale'mmati' paGkajAni virAjante tADyamAnAni lakSmaNa // 66 // bANena sthApitAH iti bhISayanniva sthita ityutprekSA / saMsAriNamanujIvayantaM mAM jJAnino lajitaM kurvantItyarthaH // 59 // punarapi jJAninAM samRddhiM drsh| yanvarNayati-amI ityAdinA / kusumazAlinaH ata eva saanggraagaaH| vibhramosiktamanasaH vilaasgrvitmnsH|raaginn iti yAvat / narA iva bhaanti||60|| saumitra iti |spssttm // 61 // imAnIti / nalinAni raktotpalAni / jaletaruNasUryavat pratitaraGgaM pratiphalitabAlasUryavat // 62 // virajAdRSTayA pampA vrnnyti-epetyaadibhishcturbhiH| "saugandhikaM tu karAram" itymrH| zobhata iti shessH||63 // rAmA0-pampA saugandhikAnviteti pAThaH // 13 // jala iti / paGkajairabhisaMvRtetyanvayaH // 6 // citraprasthavanAntarA citratIravanaparidhAnA / antaraM paridhAnam // 65 // pavanAhitavegAbhiH pavanotpAdita paSaneti / pavanAhatavegAbhiH pavanAhatasaMjAtavegAbhirityarthaH // 66 // 6 // For Private And Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyanmandir TI.ki.ko vegaabhiH| tADyamAnAni kazAbhistAbyamAnAnIva // 66 // evaM pampAdarzanajakAmodrekamaratyavasthayA darzayati-poti / "sa ekAkI na rameta" itivadvira jAtIvAso me na rocata iti lakSmaNAyAbhivyanakti // 67 // vAmatvaM vakratvam / gatAM dUragatAm / smArayiSyati smArayati / kalyANataravAdinI zubhatara vacanazIlAm / mRgamAhareti caramazrutameva vAkyamasya hRdaye vartate // 68 // adyAgataH idAnIM vartamAnaH / puSpitAH drumAH yena sa puSpitadrumaH / sarvathA / padmapatravizAlAkSI satataM paDUjapriyAm / apazyato me vaidehIM jIvitaM nAbhirocate // 67 // aho kAmasya vAmatvaM yo gatAmapi durlabhAm / smArayiSyati kalyANI kalyANataravAdinIm // 68 // zakyo dhArayituM kAmo bhavedadyAgato myaa| yadi bhUyo vasanto mAM na hanyAt puSpitadrumaH // 69 // yAni sma ramaNIyAni tayA saha pavanti me / tAnyevA'ramaNIyAni jAyante me tayA vinA // 70 // padmakozapalAzAni dRSTvA dRSTirhi manyate / sItAmA netrakozAbhyAM sadRzAnIti lakSmaNa // 71 // padmakesarasaMsRSTo vRkssaantrvinissRtH| niHzvAsa iva sItAyA vAti vAyurmanoharaH // 72 // kAmo duHsaha iti ucyate // 69 // bhogyasya vasantasya kuto bAdhakatvam ? tabAha-yAnIti // 70 // netrakozAbhyAM netradalAbhyAm / sItAne smAra yitvA santApayantItyarthaH / / 71 // rAmAnu-padmakozapalAzAni padmamukuloparidalAni / netrakozAbhyAM netrakozazabdena netrapidhAnabhUtapakSmapradeza ucyate // 1 // sarvaprANinA prANaheturvAyurevAsmatsarvasvApahAraM kuruta ityaah-poti| padmakesarasaMsRSTaH dhUlIkaraNaM vAyukAryam / tathA ca sarvaprANahetureva sarvadhUlIkaraNapravRttaH, sarvasaMhAra pravRtta ityarthaH / yadvA padmAvirahAt padmakesarANi pratikUlAni santi vAyoH sAhAyyaM kurvanti / "pAdAruntudameva paGkajarajaH" iti svajanasahajabAdhakaM kathaM - nAsmadvAdhakam / rAjasaprakRtitvAdasmAnapi bAdhitumupakramate / kesarazabdena tatstharajaso'tra vivakSitatvAta, kialkAnAmAnayanAyogAt, etanmUlaM aho iti / vAmatvaM kuTilatvam // 58-70 // panakozeti / padmakozapalAzAni padmamukuloparidalAni / netrakozAbhyAM netrakozazabdena netrapidhAnabhUtapakSmapradezA ucyante / TIkA-payakesarasaMspRSTam ityanena sauramyamuktam / vRkSAntaravinismRta ityanena mAnyamuktam // 71-84 // // 6 // For Private And Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagersun Gyanmandir knnttkisNsrgH| padmakesarasaMsRSTaH nAyaM vAtaH kiMtu kesrii| siMhaH ityapi dhvaniH / yadA padmakesaraiH saMsRSTaH / svayameva saMhArakSamaH / tadupari sasahAyaH / / yadvA rUpavAn hyasahAyazUraH, rUparahito'yaM kathaM na sahAyamapekSeta ? rUpavAn dRDhazarIra ityapi dhvaniH / vAyurbAdhakazcettvayA pUrvameva parihatya vartitavyam tabAha-vRkSAntaravinismRtaH / dUre dRSTvA parihartuM zakyate / vRkSapaNDe pUrvamAtmAnaM saGgopya sthitvA jhaTiti vinirgataH / yadvA yathA rAjakumAraH saukumAryeNa chAyAmAgeNAgacchati tathAyamapItyarthaH / yadvA manmathatApena vizramAya tarucchAyamapi nAzrayituM kSamate / yadi te'haM bAdhakaH tarhi dUrAdapasaretyatrAhaniHzvAsa iva sItAyAH / pUrvaparicitavadavabhAsamAnatayA parihartumapi na zaknomi / yadvA sItAnizvAsatulyatayA sAtra kiM vRkSamUle nilInA samAgaccha tIti cApalAtizayenAnyatra na calituM zaknomi / "surabhiniHzvasite dadhatastRSAm" iti niHzvAsasya saurabhyaM kavibhiruktam / yadvA na kevalamanilaH saparikara eva bAdhate, kiM tu smArakatayApi vAti / na kadAcidAyAti / sarvadAyAti / sakalamapi kAnanaM savilAsaM saMcarati / yadA / vAti " vA gatigandhanayoH" svArjitagandhena sarvAn paravazIkaroti / etAdRzabAdhakopi na yaH kazcidityAha-vAyuH sarvojjIvanahetuH / yadvA " bhISAsmAdAtaH pavate" iti matto bhIto mAM bhartsayati / bAdhanaprakAramAha-manoharaH / Antaramapi padArthamapaharati / padmakesarasaMsRSTa ityanena zaityamuktam / vRkSAntara viniHsRta ityanena mAndyam / niHzvAsa iva sItAyA iti saurabhyam / yadvA padmakesarasaMsRSTa ityanena corasamAdhirucyate / svasvarUpAparijJAnAya bhIjanabhISaNAya ca bhasmoddhUlitavadanaH samAyAti / vRkSAntaraviniHsRtaH / pathikAnAM svasamIpAgamanaparyantaM gUDhatayA sthitvA teSu samIpamAgateSu sapadi samuttiSThanniva bhAti / niHzvAsa iva sItAyAH ciraparicita iva sarasasa~llApavizeSaiH kaste grAmaH kiM te nAmota sambhASamANa iva sthitaH / vAti dhanasya hastagatiparyantaM niHspRhatayA tatastataH saJcaranniva sthitaH / vAyuH caurya dRSTvA kenacit grahItumuyuktazcellAghavena hastagrahaNAnahaH / manoharaH nApAtatopAharat, api tu suguptamapi / anena nirhetukaharidayApravAha upavarNyate-padmakesarasaMsRSTaH / "DyApoH saMjJAchandasoH-" iti hrsvH| padmAyAH kesaraiH tattulyAnurAgaiH saMsRSTaH, puruSakArabhUtalakSmIpraNayapravRtta ityarthaH / "piteva tvatpreyAn janani paripUrNAgasi jane hitasrotovRttyA bhavati ca kadAcitkaluSadhIH / kimetannirdoSaH ka iha jagatIti tvamucitairupAyavismArya svajanayasi mAtA tadasi naH // " vRkSAntaraviniHsRtaH "UrdhvamUla madhaHzAkhamazvatthaM prAhuravyayam / " iti vRkSatvenokte saMsAramaNDale prvRttH| niHzvAsa iva sItAyAH "strIprAyamitaratsarvam" iti paratantratayA strItulyAnAM lokAnAm AzvAsako dhArakazcetyarthaH / vAti anavarataM pravahati / vAyuH sArvatrikaH / manoharaH mAnasikasakalakalmapaharaH / draviDopaniSadvyAkhyA For Private And Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir vA.rA.bha. kArairvyAkhyAtoyaM zlokaH // 72 // atha virajAyA arvAkpradezavartinAM rAjasatAmasasAttvikabhedabhinnAnAM cetanAnAM svarUpa svakaTAkSaviSayabhUtaM darzATI.ki.kA. yati-saumitra ityAdinA / dakSiNa ityanena pampAdakSiNatIraM krameNa praviSTa ityavagamyate / anena karNikAravarNanena satyalokAdiSu jRmbhamANA rAjasI sa.1 vRttirucyate / yaSTiM latAm // 73 // adhikamiti / anena RzyamUkasamIpagamanaM dyotitam / rajovardhakaloka uktaH // 74 // pradIptAH jvalitAH / // 75 // pampetyAdisAdhasaptazlokAH / ime upazobhanta itynvyH| tadupari dRzyanta ityanvayaH / saMsaktAH aviralAH / madhumandhina iti srvvishessnnm|| saumitre pazya pampAyA dakSiNe girisAnuni / puSpitAM karNikArasya yaSTiM paramazobhanAm // 73 // adhikaM zaila rAjo'yaM dhAtubhiH suvibhuussitH| vicitraM sRjate reNuM vAyuvegavighaTTitam // 7 // giriprasthAstu saumitre sarvataH sampra pusspitaiH| niSpantraiH sarvato ramyaiH pradIptA iva kiNshukaiH||79|| pampAtIraruhAzcame saMsaktA mdhugndhinH| mAlatI mallikASaNDAH karavIrAzca puSpitAH // 76 // ketakyaH sindhuvArAzca vAsantyazca supuSpitAH / mAdhavyo gandha pUrNAzca kundagulmAzca srvshH||77 // ciribilvA madhUkAzca vaJculA vakulAstathA / campakAstilakAzcaiva nAga vRkSAH supuSpitAH // 78 // nIpAzca varaNAzcaiva khajUrAzca supuSpitAH // 79 // padmakAzcopazobhante nIlAzokAzca puSpitAH // 79 // lodhrAzca giriSTaSTheSu siMhakesarapiJjarAH / akolAzca kuraNTAzca pUrNakAH pAribhadrakAH // 8 // liGgavacanavipariNAmaH kAryaH / evaM puSpitapadamapi / pampAtIraruhA ime mAlatyAdayaH padArthA upazobhante ityekonvayaH / mAlatI jAtiH / mallikA paNDAH mllikaasmuuhaaH| karavIrAH prsiddhaaH| sindhuvArAH nirguNDyaH / vAsantyaH pItavarNapuSpAH ltaaH| "atra pItAyAM vAsantI hemapuSpikA" iti / vaijyntii| mAdhavyaH atimuktalatAH / gandhena pUrNAH gandhapUrNAH / kundAnAM gulmAH kakSAH kundgulmaaH| ciribilvAH nktmaalaaH| madhUkAH madhudrumAkhyA M // 7 // vRkSAH / vaJcalAH vetasAH / vakulAH prasiddhAH / tilakAH kSurakAH / nAgavRkSAH naagkesraaH| nIpAH jalakadambAH / varaNAH varaNavRkSAH / khajUrAH prsiddhaaH| padmakAH padmapAkhyA vRkSavizeSAH / lodhAH shaabrvRkssaaH| siMhakesarapiJjarAH siMhakesaravarNA ityarthaH / akolAH nikocakAH / kuraNTAH pItavarNapuSpAH For Private And Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir mahAsahAkhyA gulmaaH| pUrNakAH zAlmalibhedA vRkSavizeSAH / pAribhadrakA nimbAH / pATalayaH ikArAnta aarssH| kovidArAH yugapatrakAkhyA vRkssaaH| muculindAH nAraGgavRkSAH / arjunAH kakubhavRkSAH / ketakAni hemavarNapuSpANi iti pUrvasmAdvizeSaH / uddAlakAH shlessmaatkvRkssaaH| zirISAH kapIta. nAkhyA vRkssaaH| zizupAH bhasmagarbhAkhyA vRkssaaH| dhavAH madhurAkhyA vRkSavizeSAH / kuravakAH raktavarNapuSpA mahAsahAkhyA gulmAH / raktapadaM vispaSTArtham / / cUtAH pATalayazcaiva kovidArAzca pusspitaaH| muculindArjunAzcaiva dRzyante girisAnuSu // 81 // ketakodAlakAzcaiva zirISAH ziMzupA dhavAH / zAlmalyaH kiMzukAzcaiva raktAH kurakhakAstathA / tinizA naktamAlAzca candanAH spandanA stathA // 82 // puSpitAna puSpitAgrAbhilatAbhiH pariveSTitAn / drumAn pazyeha saumitra pampAyA rucirAn bahUn // 83 // vAtavikSiptaviTapAn yathAsannAna dumAnimAna / latAH samanuvartante mattA iva varastriyaH // 8 // pAdapAtpAdapaM gacchan zailAcchailaM vanAdanam / vAti naikarasAsvAdaH sammodita ivAnilaH // 85 // kecitparyApta kusumAH pAdapA madhugandhinaH / kecinmukulasaMvItAH zyAmavarNA ivaavbhuH|| 86 // pratinizAH namidrumAH / naktamAlAH ciribilvabhedAH / candanAH prasiddhAH / spandanAH vRkSavizeSAH // 76-82 // puSpitAniti / pampAyAH sambandhina iti zeSaH // 83 // vAtavikSiptaviTapAna vAyuvidhUtazAkhAniti tAtkAlikakAntivizeSoktiH / yathAsa paNa saMspraSTuM zakyate tathA AsatrAn / samIpavartina ityarthaH / iyatA granthena viSayAntarapravaNAH prAkRtAH uktAH // 8 // pAdapAtpAdapamiti / / kacchamityapi jJeyam / naikarasAsvAdaH anekamadhurasakavalanena / saMmoditaH saJjAtasaMmoda iva // 85 // keciditi / paryAptakusumA ityanena mukulAlpatvam / mukulasaMvItA mukulaiH samantAt veSTitA ityanena vikasitapuSpasvalpatvaM caavgmyte| zyAmavarNAH vRntavarNeneti bhaavH| AbabhuH AbhAnti / laDatheM liT // 86 // pAdapAtpAdapamiti / naikarasAsvAdasaMmodita iva anekarasAsvAdanena jAtasaMmoda iva // 45 // keciditi / paryAptakusumA mukulasaMghItAH / etatpuSpamukulaprAcuryAbhiprAye For Private And Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra khA.rA.bhU. 8 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TI.ki.kAM. mRSTaM ramyam / svAdu rasavat / rAgamattaH abhinavapuSpakutUhalAkula ityarthaH / avalIyate sakto bhavati // 87 // rAmA0 - madhulipsayA puSpAtpuSpAntaraM gacchantaM madhukaraM vilokyotprekSate idamiti // 87 // punarmadhukarasya cApalaM darzayati-nilIyeti / nilIya kacit puSpe kSaNamAtraM sthitvA / puSpAntare bhUyasI sa0 1 miva madhusamRddhiM dRSTvA tatkSaNAdanyatra puSpe gacchati / evaM sarvatreti jJApayituM pampAtIradrumeSvityuktam // 88 // iyaM bhUmiH / svayaM nipatitaiH, ati idaM mRSTamidaM svAdu praphullamidamityapi / rAgamatto madhukaraH kusumeSvavalIyate // 87 // nilIya punarutpatya sahasA nyatra gacchati / madhulubdho madhukaraH pampAtIradrumeSvasau // 88 // iyaM kusumasaGghAtairupastIrNA sukhAkRtA / svayaM nipatitairbhUmiH zayanaprastarauriva // 89 // vividhA vividhaiH puSpaistaireva nagasAnuSu / vikIrNeH pItaraktA hi saumitre prastarAH kRtAH // 90 // himAnte pazya saumitre vRkSANAM puSpasambhavam // 91 // puSpamAse hi taravaH saGgharSAdiva puSpitAH / Ahvayanta ivAnyonyaM nagAH SaTpadanAditAH / kutumottaMsaviTapAH zobhante bahu lakSmaNa // 92 // sukumArairityathaH / kusumasaGghAtaiH upastIrNA vyAptA satI / zayanaprastaraiH zayanAstaraNairiva sukhAkRtA sukhAvahA kRtA // 89 // nagasAnuSu vikIrNaiH vividhaiH itastataH svayaM patitaiH puSpaiH / vividhAH prastarAH kRtA hItyutprekSA / vividhA ityasya vivaraNaM pItaraktA iti / idamupalakSaNam nAnAvarNA ityarthaH / kvacitpItavarNacampakAdipuSpANi patitAni hemamayaparyaGka iva bhAnti / kvacidraktavarNakarNikArAdipuSpANi patitAni paTTavastra racitatalimAnIva / ityevaM nAnAvarNanAnAzayyA iva bhAntIti bhAvaH // 90 // himAnta ityardham / himAnte vasante / vRkSANAM puSpasambhavaM puSpasamRddhiM vakSyamANasya saMkSepeNoktiH // 91 // rAmA0 - himAnte zizirAdI vRkSANAM yaH puSpasaMbhavo'sti tam / asmin kAle pazyetyarthaH // 91 // puSpeti / puSpamAse vasante / saGgha rSAt puSpitA amI taravaH SaTpadanAditAH santaH parasparamAhvayanta iva / yUyaM vayamiva na puSpitA ityanyonyaM bhRGgaraveNa vyAjena vadantIvetyutprekSA / Noktam // 86 // madhulipsayA puSpAtpuSpAntaraM gacchantaM madhukaraM vilokyotprekSate idamiti / mRSTaM zodhitam, nirdoSamityarthaH / svAdu madhuram // 87 // 88 // iyamiti / iyaM bhUmiH zayana prastaraiH svayaM nipatitaiH kusumasaGghAtairupastIrNA ata eva sukhAkRtiH / imAM pazyeti pareNa saMbaddhayate // 89 // vividhA iti / nagasAnuSu vizIrNairvividhaiste reva puSpaiH pItaraktAH vividhAH prastarAH kRtA hItyutprekSA // 92 // himAnta iti / himAnte zizirAdau vRkSANAM puSpasaMbhavam // 91 // puSpamAse vasante saGgharSAdiva For Private And Personal Use Only za ra za Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir arghatrayamekAnvayam vA / Ahvayanta ivetyuktvA kusumottaMsaviTapAH pUrvoktAH taravaH bahu adhikaM zobhanta iti // 92 // kAmamuddIpayan / anyaratidarza nasya uddIpakatvAditi bhAvaH // 93 // yadidaM pampAyAH rUpam evaM mandAkinyAzca manoharaM rUpam / kathametatsAdRzyaM tasyA ityatrAha-sthAna iti / manoramAH jagati vikhyAtAH tasyA guNAH sthAne yuktAH // 14 // nanu parapuruSeNApahRtA kathaM rataye prArthyate ? ttraah-saadhviiti| vasemahi / "bhavAMstu saha eSa kAraNDavaH pakSI vigAhya salilaM zubham / ramate kAntayA sAdha kAmamuddIpayan mama // 93 // mandAkinyAstu yadidaM rUpamevaM manoharam / sthAne jagati vikhyAtA guNAstasyA manoramAH // 94 // yadi dRzyeta sA sAdhvI yadi ceha vasemahi / sTahayeyaM na zakrAya nAyodhyAyai raghUttama // 95 // na hyevaM ramaNIyeSu zAdaleSu tayA saha / ramato me bhaveccintA na sTahA'nyeSu vA bhavet // 96 // amI hi vividhaiH puSpaistarakho ruciracchadAH / kAnane'smin vinA kAntAM cittamunmAdayanti me // 97 // vaidehyA girisAnuSu raMsthate / ahaM sarva kariSyAmi jAgrataH svapatazca te // " ityuktavatA tvayA saha vasemetyAzayena bahuvacanam / zakAya zakatvAya / aizvarya indratvasya prAthamikatvAttathoktam / "rucyarthAnAM prIyamANaH" iti caturthI / uttama puruSa prati nAsatyamucyata ityAzayena rghuuttmetyuktiH|| 95 // rAmA0-yadi ceha vasenmayi / mayi matsamIpe // 95 // ukte'the hetumAha-nahIti / ramataH ramamANasya / hi yasmAt / cintA na bhavet ayodhyAyAH alAbhakRtA cintA na syAt / anyeSu zakatvAdiSu / rahasyapyevaMvidhamAnuSatvabhAvanAnurUpaM vacanaM yogino budhyeraniti // 96 // rAmAya-nahIti / na spRhAnyeSu vA bhadediti samyak / anyeSu brahmalokAdiSu // 96 // amI iti / vinA vartamAnasyeti zeSaH // 97 // puSpitA ye vRkSAstAnapi pazyeti pUrveNa sambandhaH // 92 // 93 // mandAkinpAstviti / mandAkinpAstatmasiddharUpam evaM manoharaM yadi mavettarhi tasyA jagati | vikhyAtA manoharAH guNAH sthAne yuktAH iti yojanA / TIkA-mandAkinyAcitrakUTaparvatavAtanyAH / sthAne yuktAH / " yukta dve sAmprataM sthAne " ityamaraH / rUpametanmanoharamiti pAThe-pampAyA yadidaM manohara rUpamasti, etanmandAkinyA vidyate cattAhai tasyA jagati virupAtA manoharA guNAH sthAne yuktA iti yojanA // 24 // yadIti / mayi matsamIpe / zanAya kAkratvAya ||15||nhiiti| For Private And Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. sa01 // 9 // 9 pazyetyAdisArghazlokaH / puSkaraiH pauH| AyutAM vyAptAm / kAraNDavAH jalakAkAH / plavaiH jalakukkuTaiH / varAheti / tIra iti zeSaH // 98 // adhika mityardham / vihaGgamaiH uktabhinnaH // 99 // smRtvA vartamAnasyeti zeSaH // 10 // punastvarthaH / virahIkRtam virahiNamityarthaH / mRgIbhiH sahitAn / mRgAn pazya, vaidehyA virahIkRtaM mAM punaH pazyetyanvayaH / eteSu sakalatreSu sukhaM saJcaratsu mamaikasyAho kaSTAvastheti bhAvaH // 101 // rAmAnu -punaH pazya zItajalAM cemA saumitra puSkarAyutAm / cakravAkAnucaritAM kAraNDavaniSevitAm / plavaiH krauJcaizca sampUrNI varAhamRgasevitAm // 98 // adhikaM zobhate pampA vikUjadbhirvihaGgamaiH // 99 // dIpayantIva me kAmaM vividhA muditA dvijaaH| zyAmA candramukhI smRtvA priyAM padmanibhekSaNAm // 1.0 // pazya sAnuSu citreSu mRgIbhiH sahitAn mRgAn / mAM punarmUgazAvAkSyA vaidehyA virahIkRtam // 101 // vyathayantIva me cittaM snycrntsttsttH| asmin sAnuni ramye hi mattadvijagaNAyute // 102 // pazyeyaM yadi tAM kAntAM tataH svasti bhavenmama // 103 // jIveyaM khalu saumitre mayA saha sumadhyamA / sevate yadi vaidehI pampAyAH pavanaM sukham // 104 // padmasaugandhikavahaM zivaM zokavinAzanam / dhanyA lakSmaNa sevante pampopavanamArutam // 105 // zabdopyarthe / mAmapi pazyeti sambandhaH // 101 // vyathayantIti / saJcarantaH, mRgAdaya iti shessH|| 102 // pazyeyamityardham / tataH tadA / svasti zubham | V // 103 // jIveyamiti spaSTam // 104 // padmakatAragandhavahamiti lkssnnyaarthH| dhanyAH skaantaaH| padaprayojanaM tvAcAryA UcuH / padmaM ca saugandhika ca padmasaugandhike / te vahati prApayatIti padmasaugandhikavaham / atra padmasaugandhikayorvahanAnupapattestaddvandho lakSyate / lakSaNAyAzca prayojanena bhavita vyam / yathA gaGgAyAM ghoSa ityatra pAvanatvAdi / tathAtra prayojanam / yathA padmaspaiva prANasamIpAnayanepi upari sthitaH parimalaH zItalo gRhyate / nAntaH sthita uSNamizraH tathAyaM vAyurapi uparisthazItalaparibhalamAdAya samAgacchatItyarthaH / yadvA padmakesarasaMsRSTa ityanukteH padmasaugandhikoparivarti anyeSu brahmalokAdiSu // 96-99 // dIpayantIti / priyA smRtvA sthitasya me kAma drumAH dIpayantIti sambandhaH // 10 // padayeti / punaHzabdo'pyarthe / mAmapi pazyeti sambandhaH // 1.1 // vyathayantIti / saJcarantaH mRgA iti zeSaH // 102-104 // pajheti / padmasaugandhikavahaM padmasaurabhavaham / dhanyAH - S - - - - For Private And Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir parimalAvaha ityarthaH / guNaguNinorabhedavivakSayA pdmsaugndhiketyuktiH| ubhayoktyA nAnApuSpagrathitamAlikAdhAriNa iva nAnApuSpaparimalaM vahatItyu | cyate / zivaM zuddham / tathA cAnyAsaMsparzitoktyA prAthamikamalayamAruta ityucyate / zokavinAzanam / virahiNo dakSiNapavanaH zokavardhanaH natu zoka vinAzanaH / tathA ca jIvato hi zokaM kuryAt jIvitApAyakaraNena zokadharmyabhAvAcchokavinAzanam / dhanyA evaM vidhe malayAnile vAti sati ekAnta zyAmA padmapalAzAkSI priyA virahitA myaa| kathaM dhArayati prANAna vivazA jnkaatmjaa||106 // kinnu vakSyAmi rAjAnaM dharmajJaM satyavAdinam / sItAyA janakaM pRSTaH kuzalaM janasaMsadi // 107 // yA mAmanugatA mandaM pitrA pravAjitaM vanam / sItA satpathamAsthAya vanu sA vartate priyA // 18 // tayA vihInaH kRpaNaH kathaM lkssmnndhaarye| yA mAmanugatA rAjyAbhraSTaM vigatacetasam // 109 // taccArvazcitapakSmAkSaM sugandhi zubhamavraNam apazyato mukhaM tasyAH sIdatIva mano mm|| 10 // smitahAsyAntarayutaM guNavanmadhuraM hitam / vaidehyA vAkyamatulaM kadA zroSyAmi lakSmaNa // 111 // sthalamanveSya zayanaparAH kecana santi hi / sevante kadA samAgamiSyatyayaM pavana ityavasarapratIkSA bhavanti / sevA jhavasarapratIkSA / pampopavanamArutam AkarAdAgatAnimiva sthitam / smudraadutthitvddvaanlmivetyrthH| (pratyeka zlokavyAkhyAnepyayamevAbhiprAya uktH)|| 105 // zyAmeti / vivaza prANatyAgepi na svtntretyrthH||1.6|| kinviti / sItayA saha mama kuzalaM pRSTa ityarthaH // 107 // mandaM bhAgyarahitam / "mUDhAlpApaddhanibhAgyA mandAH syuH" ityamaraH / satpathaM pativratAmArgamAsthAya anugatetyanvayaH // 108||dhaarye jIvAmi / vigatacetasaM vikalahRdayam // 109 // aJcita pakSmAkSam aJcitAni pUjitAni, snigdhAnIti yAvat / pakSmANi yayoste azcitapakSmaNI akSiNI yasya tat / zubhaM zobhamAnam / atraNam, nirdoSamityarthaH / vraNakiNarahitaM vA // 110 // smiteti / smitahAsyAntarayutaM "kAntasmitA lakSmaNa jAtahAsA" ityuktarItyA smitena naisargika sakAntAH // 105 // 106 // kiMnviti / sItayeti sahArthe tRtIyA / sItayA sahitasya taba kuzalamiti pRSTo'haM janakaM kiM vakSyAmIti sambandhaH // 107 // TIkA-dhAraye prANAniti zeSaH // 108 // 109 // taditi / avaNaM nidoSam // 110 // smitahAsyAntarayutaM prasatrahAsyavizeSeNa yuktam / TI0-yahA smitaM mandahAsaH, hAsyaM prakaTahAsaH, antarama For Private And Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 10 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir smitena hAsyAntareNa AgantukahAsyena ca yuktam / guNavat svavacanApekSayA utkarSavat / madhuraM hitaM priyahitam / atulm| "priyavAdi ca bhUtAnAm" ityuktarAmavacanamapyasya na sadRzamityarthaH / saMsArAduttIrNasya cetanasya "etatsAma gAyannAste" ityuktasAmadhvaniM kadA zroSyAmIti vyaJjayati // 113 // svayaM duHkhaM prApya sthitApi svaduHkhamaprakAzayantI harSe bhAvayantI / sAdhu manmathArtinivartakaM vacanamabhyabhASata / pUrvamiti zeSaH / anAdikAlaM mama prApya duHkhaM vane zyAmA sA mAM manmathakarzitam / naSTaduHkheva hRSTeva sAdhvI sAdhvabhyabhASata // 112 // kinnu vakSyAmi kausalyAmayodhyAyAM nRpAtmaja / kva sA snuSeti pRcchantIM kathaM cAtimanasvinIm // 113 // gaccha lakSmaNa pazya tvaM bharataM bhrAtRvatsalyU / nahyahaM jIvituM zaktastAmRte janakAtmajAm // 114 // [ iti rAmastu vilapan hatanauriva sAgare / na dadarza tadA pAraM zokasya puruSarSabha // ] iti rAmaM mahAtmAnaM vilapantamanAthavat / uvAca lakSmaNo bhrAtA vacanaM yuktamavyayam // 115 // saMstambha rAma bhadraM te mA zucaH puruSottama / nedRzAnAM matirmandA bhavatyakaluSAtmanAm // 116 // yogyo jIva ityarthaH // 112 // sA stupA kva kathaM kIdRkprakAreti pRcchantIM kausalyAM kiM vakSyAmi / atimanasvinImityanena yathArtha vakSyAmi cettadAnImeva vAtsalyAtizayAnnazyedityucyate // 113 // kimatra yuktaM tatrAha - gaccheti / Rte vinA // 114 // rAmAnu0- na hyahaM jIvituM zaktastAmRte janakA tmajAmityasyAnantaram iti rAmastu vilapannityAdayaH kecana zlokAH katipayakozeSu dRzyante / te bahukozezvadRSTatvAdvAlmIkipAkApratItezca tairvinA kathAsaGgatyupapattezca na vyaakhyaataaH|| 114 / / itIti / avyayaM yuktibhiravinAzyam // 115 // saMstambha saMstambhasva, dhairyamavalambasvetyarthaH / akaluSAtmanAM saMdhairyahRdayAnAm / IdRzAnAM tvAdRzAnAm / avasara:, yathAvasaraM taduktamityarthaH / guNavat upacAravat // 111 // TIkA-prApyeti / zyAmAsampUrNayauvanA, upabhogayogyeti yAvat / manmathakazitaM manmathapIDitam alyakAlavilambamapyasahamAna mityarthaH / tathApi naSTaduHkheva sA manonukUlaM yathA bhavati tathA / abhyabhASata abhimukhI // 112 // kiM viti / sA snuSA kutra vartate kathaM ca kiMprakAreti ca pRcchantIM kausalyAM kinnu vakSyAmi yathAvRttaM vakSyAmi anyadvakSyAmi vA / ubhayamapi vaktuM na zakyamiti bhAvaH / TI0-idaM madIyaM duHkhaM tAvadAstAm, vanavAsAnantaraM gatena mayA bandhuviSayaprazrapi durutara ityAhakinviti // 113 // 114 // iti rAmamiti / avyayam yuktibhiH khaNDitumazakyam // 115 // 116 // For Private And Personal Use Only TI.ki.kAM. sa0 1 // 10 // Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir mandA alpA, kalupitetyarthaH // 116 // viyogajaM duHkhaM bhavatItyetallokavRttaM smRtvA tahetubhUtaM priyajanaviSayAtisnehaM tyjetyrthH| tatra zleSagarbhamarthA / ntaraM nyasyati atIti / snehaH prItiH tailaM ca / ataH vAtsalyapravRtti vihAya cetanasantaraNopAyaM cintayetyarthaH // 117 // na bhaviSyati vinaziSyatI tyarthaH // 118 // pravRttirvArtA // 119 // aditeH indrasya mAtuH // 120 // svAsthyaM dhairyam / naSTakAryAthaiH naSTakAryarUpaprayojanaiH puruSaiH / ayatnena smRtvA viyogajaM duHkhaM tyaja snehaM priye jane / atisnehapariSvaGgAdatirArdApi dahyate // 117 // yadi gacchati pAtAlaM tato hyadhikameva vA / sarvathA rAvaNastAvanna bhaviSyati rAghava // 118 // pravRttilabhyatAM tAvattasya pApasya rksssH| tato hAsyati vA sItAM nidhanaM vA gamiSyati // 119 // yadi yAtyaditergarbha rAvaNaH saha sItayA / tatrA pyenaM haniSyAmi na ceddhAsyati maithilIm // 120 // svAsthyaM bhadraM bhajasvArya tyajyatAM kRpaNA mtiH| arthoM hi naSTakAryArtha yatnenAdhigamyate // 121 // utsAho balavAnArya nAstyutsAhAtparaM balam / sotsAhasyAsti loke 'smin na kiJcidapi durlbhm||122|| utsAhavantaH puruSA nAvasIdanti karmasu / utsAhamAtramAzritya sItAM prati labhemahi // 123 // tyajyatAM kAmavRttataM zokaM saMnyasya pRsstthtH| mahAtmAnaM kRtAtmAnamAtmAnaM nAvabuddhayase // 124 // yatnAbhAvena // 121 // rAmAnu0-svAsthyaM svabhAvAvasthAnaM dhairyamiti yAvat // 121 / ato yatnaH kartavya ityAha dvAbhyAm-utsAha ityAdibhyAm // 122 // 123 // kAme vatto vyApAro yasya sa tathA tasya bhAvastattvam / pRSThataH saMnyasya tiraskRtyetyarthaH / AtmAnam kRtAtmAnaM zikSitamanaskam / mahAtmAnaM mahAdhairyam nAbabuddhayase / tasmAttyajyatAmisyanvayaH / kiM vAtsalyena tapyase / "sAdhukArI sAdhurbhavati pApakArI pApI bhavati" iti bhavadbhiva smatveti / viyogajaM duHkhaM smRtvA priye jane snehaM tyaja / kutaH ? atisneheti // 117-120 // svAsthyamiti / svAsthya dheryamityarthaH / arthoM hIti / naSTakAryA: naSTakAryarUpaprayojaneH / puruSaiH naSTadhaiH puruSairvA arthaH prayojanaH ayatnena nAdhigamyate // 121-123 // tyajyatAmiti / AtmAnaM kRtAtmAnaM zikSitAntaHkaraNam / sa0-bhatisnehakaraNe kadAcidviyogena duHNaM bhavati / ato viyogajaM duHkha smRtvA priye jane snehaM tyaja / tadeva dRSTAntenAha-atIti / ApAtyanena virodhAbhAsassUlyate / loke AIvastuno dAhA bhAvAt // 11 // For Private And Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. kRtAM zAstramaryAdAM kiM nAvabuddhayasa ityarthaH // 124 // evamiti / atra zokamohazabdAbhyAM dayAvAtsalye ucyate / tayostyAgo nAma zAstramaryAdA TI.ki.ko. MnusAreNa cetanarakSaNodyogaH // 12 // abhyatikrAmat, anityatvAdaDabhAvaH / pAriplavadrumAM caJcaladrumAm / anena bhagavataH saMsArimaNDalAbhimukhyaM sa. sUcitam // 126 // sargArtha punaH saGgraheNa darzayati dvAbhyAm-nirIkSamANa iti / vicArya sItAmanviSyetyarthaH // 127 // mattagajavata vilAsena gantuM zIlA evaM sambodhitastatra zokopahatacetanaH / nyasya zokaM ca mohaM ca tato dhairyamupAgamat // 125 // sobhyatikAma davyagrastAmacintyaparAkramaH / rAmaH pampAM surucirAM ramyapAriplavadrumAm // 126 // nirIkSamANaH sahasA mahAtmA sarva vanaM nirjharakandarAMzca / udvignacetAH saha lakSmaNena vicArya duHkhopahataH pratasthe // 127 // taM mattamAtaGga vilAsagAmI gacchantamavyagramanA mahAtmA / sa lakSmaNo rAghavamapramatto rarakSa dharmeNa balena caiva // 128 // dAvRzya mUkasya samIpacArIcaran ddaaddhtdrshniiyau| zAkhAmRgANAmadhipastarasvI vitatrase naiva ciceSTa kiJcit // 129 // masyAstIti tathA / anena vanadurgapradezepi nirbhayasaJcAritvamucyate / avyagramanAH acaJcalacittaH, aprakampyarAmaviSayapremabhAra ityarthaH / mahAtmA apracyutadhairyaH / apramattaH gamanasaundaryAnubhavepyasaktaH / saH "rAme pramAdaM mA kArSIH putra bhrAtari gacchati / " iti sumitrayA sandiSTaH / lakSmaNaH keya lkssmiiyuktH| taM sItAviyogArtam / gacchantaM 'mattamAtaGgagAminam' ityuktarItyA gamanacArutayA sarvAn vazIkurvantaM rAghavam / dharmeNa saMstambhetyAdirAjanIti kathanena, balena 'tatrApyenaM haniSyAmi' iti svabalakathanena ca / rarakSa nirduHkhamakarot // 128 // atha sItAprAptibIjamupakSipati-tAviti / RzyamUkasya RzyamUkAkhyaparvatasya / samIpacArI samIpasaJcaraNazIlaH / vAlibhayAditi zeSaH / caran kadAcitpampopAnte paryaTan / adbhutaM yathA bhavati tathA darzanIyau / zAkhAmRgANAM vAnarANAm adhipaH sugrIvaH / tarasvI balavAn / vitatrase tatrAsa / vyatyayenAtmanepadam / bhIto'bhUt / na ciceSTa na ciceSTe / vyatyayena parasmaipadam / stabdho'bhUdityarthaH // 129 // mahAtmAnaM mahAdhRtim, paramAtmAnaM vA kiM na buddhacasa ityrthH| TI0-kAmavRttatvaM manmathaparatantratvam // 124 // 125 // pAriplavadrumA caJcaladrumA tA pampAmatikrAmat atyanAmata // 126 // 127 // dharmeNa valena ca "saMstambha rAma bhadraM te" ityAdirAjanItirUpadharmakathanena "tatrApyenaM haniSyAmi" ityAdisvavalakathanena cetyarthaH // 128 // tAviti / For Private And Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir tatra pampAvane / viSAdacintAbhayahetava uttarasarga vyaktIbhaviSyanti // 130 // na kevalaM sugrIva eva vastaH, tatsacivA apItyAha-tamiti / / AzramaM mataGgAzramam / puNyaM dharmavarSakam / sukhaM sukhakaram / zaraNyaM munijanavAsayogyam / sadaiva vAnarasevitAntam, vAnarasevitamadhyamiti duSpraveza tvoktiH| tau dRSTvA harayaH vAnarAH vivastAH / muniveSeNa vAliparito samAgatAviti zaGkayeti bhAvaH / harayaH tau dRSTvA vastAH santaH Azramamabhijagmu / sa tau mahAtmA gajamandagAmI zAkhAmRgastatra ciraM carantau / dRSTvA viSAdaM paramaM jagAma cintAparIto bhayabhAramagnaH // 130 // tamAzramaM puNyasukhaM zaraNyaM sadaiva zAkhAmRgasevitAntam / trastAzca dRSTvA harayobhijagmurmahaujasau rAghava lakSmaNau tau // 131 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe prathamaH sargaH // 1 // tau tu dRSTvA mahAtmAnau bhrAtarau rAmalakSmaNau / varAyudhadharau vIrau sugrIvaH zaGkito'bhavat // 1 // udvigrahRdayaH sarvA dizaH samavalokayan / na vyatiSThata kasmiMzciddeze vAnarapuGgavaH // 2 // jaaritynvyH| asmin sarge sArvatriMzaduttarazatazlokAH // 131 // rAmAnu0-tamiti / taM mataGgazApAdvAlino duSpravezatvena prasidhdam / harayaH sugrIvAdayaH / bahuvacanaprayogasta || scivaapekssyaa| etaduparitanasameM vyaktIbhaviSyati // 131 // iti zrIgovinda zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne prathamaH srgH||1|| M atha sugrIveNa hanumatpreSaNaM dvitIye-tau vityAdi / mahAtmAnau mahAzarIrau, bhadrAkRtI ityarthaH / varAyudhadharau ata eva vIrau // 1 // udvigrahRdayaH zAkhAmRgANAmadhipaH sugrIvaH to rAmalakSmaNau dadarza / tataH tasya sugrIvasya cittaM vibhrAntimata vabhaveti sambandhaH // 129 // 130 // tamAzrama mataGgazApAta || lAvAlino duSpravezatvena prasiddha mataGgAzramam / harayaH sugrIvAdayaH, trastAH vAlipreritAviti buddhayA bhItAH // 131 // iti zrImahezvaratIrthaviracitAyo zrIrAmAyaNatattva zAdIpikAkhyAyo kiSkindhAkANDavyAkhyAyo prathamaH sargaH // 1 // // 1 // 2 // TIkA-tamiti / tamAzramaM mataGgazApAdvAlino duSpravezatvena prasiddha mataGgAzramam / harayaH suprIvAdayaH / prastAH bAliparitabudadhA mItAH / puSpaM pavitram / sukhaM sukhakarama, anayoH padayorvizeSaNasamAsaH ayaM zlokaH uttarasArthasamAhakaH / evamevAnyeSu purANeSu pampAdarzanena rAmasya kAmAtatvaM pratipAditam / ata eva rAmo virahabhareNa amarAdIn zazApenyuktaM skAnde-" vaimukhya gandhaphalyAstu amarAnazapatprabhuH IAS kokAnizIthe vizleSaM pikamanyavivarddhanam / candanaM sarpanilayaM vAyu sarpAzana tathA / jyotsnA kala saJchanAM zazApa khunandanaH // " iti // 13 // For Private And Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir vA.rA.bha. // 12 // sa. bhiitmnskH||2|| sthAne svasthAne, nizcalatva iti yAvat / vyavasasAda duHkhitamabhUt // 3 // dharma rAjadharma AtmA matiryasya sa dharmAtmA / anu / McaraiH mantribhiH saha / cintayitvA gurulAghavaM vimRzya / sthAne palAyane ca gurulAghavaM vimRzya ca paramodino'bhavat // 4 // rAmalakSmaNau tatsvabhAva zazaMsa // 5 // praNihitau cArau / chadmanA RSiveSavyAjena // 6 // jagmuH / sugrIvavacane hitatvabuddhayeti zeSaH // 7 // adhigamya nAnAdikSu palAyitAH / naiva cakre manaH sthAne vIkSamANo mahAbalau / kapaH paramabhItasya cittaM vyavasasAda ha // 3 // cintayitvA sa dharmAtmA vimRzya gurulAghavam / sugrIvaH paramodvignaH sarveranucaraiH saha // 4 // tataH sa sacivebhyastu sugrIvaH plavagAdhipaH / zazaMsa paramodinaH pazyastau rAmalakSmaNau // 5 // etau vanamidaM durga vAlipraNihitau dhruvam / chadmanA cIravasanau pracarantAvihAgatau // 6 // tataH sugrIvasacivA dRSTvA paramadhanvinau / jagmurgiritaTAttasmAdanya cchikharamuttamam // 7 // te kSipramadhigamyAtha yUthapA yUthaparSabham / harayo vAnara zreSThaM parivAryopatasthire // 8 // ekamekAyanagatAH plavamAnA giregirim / prakampayanto vegena girINAM zikharANyapi // 9 // ekatra samAgamya // 8 // punarapi giregiri pyUvamAnAH girINAM zikharANyapi prakampayantaH / ekAyanagatAH krameNaikasthAnagatAH sntH| ekam ekA kinaM sugrIvamupatasthira itynupnggH| evamekAyanagatA iti pAThe-evam uktarItyA / ekAyanagatAste prakampayanto'bhavanniti yojanA // 9 // rAmAnu0-eva miti pAThaH / apizabdo bhinnakramaH / evamekAyanagatA api pUrvoktaprakAreNakasthAnagatA Apa girINAM zikharANi prakampayantaH giregiriM lavamAnAH / jagmuriti zeSaH / atra girizabdo giryekadezavAcI / ekamekASanagatA iti pAThe-eka palAyanena ekAkina yUthaparSabhaM sugrIvamadhigamya / ata eva ekAyanagatA ekasthAnagatAH parivAyopatasthira iti pUrveNa sambandhaH // 9 // veti / tau vIkSamANau manaH sthAne na cakke na sthApayAmAsa / vyasanAtkartavyatAnyo'bhUdityarthaH // 3 // dharmAtmA dharma rAjadharma AtmA matiryasya sA tathoktaH " AtmA yatno dhRtirbuddhiH" ityamaraH / sugrIvaH anucaremantribhissaha cintayitvA gurulAghavaM vimRzya avasthAne palAyane ca gurulAghavaM vimRzya paramo dino'bhavaditi sambandhaH // 4-8 // evamiti pAThaH / evamekAyanagatA api pUrvoktaprakAreNa ekasthAnagatA api girINAM zikharANi prakampayantaH gireH giri pUrva mAnAH jagmuriti zeSaH / ekamekAyanagatA iti pAThe-ekAkIbhUya bhayena palAyantam ata eva ekam ekAkinaM yUthaparSabhaM suprIvamabhigamya ata eva ekAyanagatAH // 12 // For Private And Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir durga giriH||10||aaplvnto yayuH, natu mandaM yayurityarthaH // 11 // parvatendram RzyamUkam / paryantaparvateSu tatra tatra gatvA punastameva RzyamUkaM yayu rityrthH||12||raamaa -parvatendram RzyamUkaikadezam // 12 // vAlikilviSeNa vAlikapaTena zaGkitam / vAlinA praSitAvimAviti zaGkitamityarthaH // 13 // vAli nimittaM sambhramastyajyatAm / malaya iti parvatamAtrasya nAma / ayaM malayaH ayaM parvataH girivaraH RzyamUka ityarthaH // 14 ||raamaa0-mlyo'ymushymuukaavyv tataH zAkhAmRgAH sarve plavamAnA mahAbalAH / babhaJjuzca nagAMstatra puSpitAna durgasaMzritAn // 10 // Aplavanto harivarAH sarvatastaM mahAgirim / mRgamArjArazArdUlAMsvAsayanto yayustadA // 11 // tataH sugrIvasacivAH parvatendra smaashritaaH| saGgamya kapimukhyena sarve prAJjalayaHsthitAH // 12 // tatastaM bhayasaMvigaM vAlikilbiSazaGkitam / uvAca hanumAna vAkyaM sugrIvaM vAkyakovidaH // 13 // sambhramastyajyatAmeSa sarveAlikRta mahAn / malayo'yaM giri varo bhayaM nehAsti vaalinH||14|| yasmAdudvignacetAstvaM pradruto haripuGgava / taM krUradarzanaM krUra neha pazyAmi vAlinam // 15 // yasmAttava bhayaM saumya pUrvajAt paapkrmnnH| sa neha vAlI duSTAtmA na te pazyAmyahaM bhayam // 16 // aho zAkhAmRgatvaM te vyaktameva plvnggm| laghucittatayAtmAnaM na sthApayasiyo mtau||17|| buddhivijJAnasampanna iGgitaiH sarvamAcara / na hyabuddhiM gato rAjA sarvabhUtAni zAsti hi // 18 // parvataH / 'parvatAdRzyamUkAttu puSluve yatra rAghavAvI' iti malayasyaiva RzyamUkazabdena vakSyamANatvAt // 14 // vAlI veSAntaradhArI samAgata iti bhramaM vArayati-yasmAdityAdinA / / yasmAt vAlinaH / krUraM krUrakarmANam // 15 // yasmAditi / pApakarmaNaH anujabhAryApahAriNaH / bhayaM bhayahetum // 16 // aho iti / mato samyagvi caare|| 17 // rAmA0-matau samyagvicAraviSayabuddhI / / 17 / / buddhiH sAmAnyato jJAnam, vizeSato jJAnaM vijJAnam, iGgitam abhiprAyasUcako vyApAraH / sarva pUrvoktaprakAraNa ekasthAnagatAH / yadvA ekaayngtaaH| ekamArgagatAH "ayanaM varmamArgAvapanthAnaH" ityamaraH / sugrIveNa ekasukhaduHkhA harayaH parivAryopatasthira iMti pUrveNa sambandhaH // 9-11 // tata iti / parvatendram RzyamUkam // 12 // 13 // malayaH zyamUka ityarthaH / TIkA-samzramo bhaSama / malayaH kapamphaH / bhayaM nAsti matA zApAdaspa vAlino duSpravezatvAditi bhAvaH // 14-16 // aho iti / matI sampagvicAraviSayabuddhau // 10 // buddhiH sAmAnyato jJAnam, vijJAnaM vizeSajJAnam / iGgitam / For Private And Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. // 13 // kAryam / abuddhim abuddhayAdikam // 18 // tataH zubhataraM tadvAkyAdatyantazubham // 19 // dIrghA bAhavo yayostau dIrghabAhU, ityevaM sarvatra samAsaH // 20 // vAlipraNihitI nAhaM vAlI samAgata iti bibhemi, kintu tatpreSitAviti matveti bhaavH| etAdRzatadIyapuruSasya kA prsktisttraah-raajaan| iti / atra rAjaviSaye // 21 // chanacAriNo'rayaH manuSyeNa zatrumatA jJeyAH / kuta ityatrAha vizvastAnAmiti / vizvastAnAM zatrUNAM randhreSu pramAdeSu satsu / sugrIvastu zubhaM vAkyaM zrutvA sarvaM hnuumtH| tataH zubhataraM vAkyaM hanUmantamuvAca ha // 19 // dIrghabAhU vizAlAkSI shrcaapaasidhaarinnau| kasya na syAdbhayaM dRSTvA hyetau surasutopamau // 20 // vAlipraNihitAvetau zaGke'haM purussottmau| rAjAno bahumitrAzca vizvAso nAtra hi kSamaH // 21 // arayazca manuSyeNa vijJeyAzchannacAriNaH / vizvastAnA mavizvastArandhreSu praharanti hi // 22 // kRtyeSu vAlI medhAvI rAjAno bahudarzanAH / bhavanti parahantAraste jJeyAH praakRtainraiH|| 23 // tau tvayA prAkRtenaiva gatvA jJeyau plavaGgama / iGgitAnAM prakAraizca rUpavyAbhASaNena ca // 24 // lakSayasva tayorbhAvaM prahaSTamanasau ydi| vizvAsayan prazaMsAbhiriGgitaizca punaH punH||25|| svayamavizvastAH santaH praharanti hi // 22 // kRtyeSu kartavyakAryeSu / vAlI medhAvI dUradarzI / svabhAvazcAyaM rAjJAmityAha rAjAna iti / rAjAnaH bahudarzanAH bahUpAyajJAH / parahantAro bhavanti / te prAkRtaiH dInaveSadharaiH naraiH jJeyAH // 23 // prAkRtena prAkRtaveSeNa / iGgitAnAM bhAvasUcakakAyika MvyApArANAm / prkaarairkhaantrbhedaiH| rUpeNa saumyAsaumyalakSaNena / vyAbhASaNena anyonyasambhASaNena ca to jJeyau // 24 // yadi prahRSTamanasau abhiprAyasUcako vyApAraH // 18 // 19 // TI0-dIti / surasutaH surarAjaH, tadupamau / " pArthiva tanaye sutaH" ityamaraH // 20 // vAlipraNihitAviti etau shngke| kutaH? "rAjAno bahumitrAH 'rAjAnI veSAntaradhAribhimitreH zatrUna ghAtayiSyantIti bhAvaH // 21 // arayo vijJeyAH zodhanIyAH / kutaH 1 avizvastAH avishvsniiyaaH| arayo vizvastAnA chidreSu praharanti, vizvastAnA saMhArAvakAzaM dRSTvA tAna praharantItyarthaH // TI0-tahiM ki kartavyamityata Aha-arayazceti / vizvastAnAma amAyAvinAmiti karmaNi // 13 // SaSTI // 22 // bahudarzanAH anekopAyajJAH / prAkRtaiH dInaveSadhAribhiH // 23 // tAvityAdizlokacatuSTayamekaM vAkyam / prAkRtenaiva prAkRtaveSadhAriNaiva / iGgitAnA bhAvasUcakadehavyApArANAm / prakAraH bhedaiH / rUpavyAbhAvaNena ca rUpeNa saumyAsaumyarUpeNa vyAbhASaNena anyonyasambhASaNena ca tayorbhAvaM lakSayasva / yadi praduSTamanasaula For Private And Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir yadi zuddhabhAvo / tadA prazaMsAbhiH tadanukUleGgitaizca punaH punaH vizvAsayan mamaivAbhimukham anukUlaM yathA bhavati tthaa| sthitvA sthApayitvA / / dhanurdharI dhanurdharatayA atra vane pravezasya prayojanaM pRccha // 25 // 26 // zuddheti / yadyeto zuddhAtmAnau tadA punarapi jAnIhi / kiM tenetyavAhI vyAbhASitairiti / vAkArazvArthaH / aduSTateti cchedaH // 27 // rAmAnu0-tAvityAdi / rUpavyAbhASaNena ca tayorbhAva lakSayasya / yAdi praduSTamanasau prazaMsAbhiriGgitaizca mamaivAbhimukhaM sthitvA pRccha tvaM haripuGgava / prayojanaM pravezasya vanasyAsya dhanurdharau // 26 // zuddhAtmAnau yadi tvetau jAnIhi tvaM plavaGgama / vyAbhASitairvA vijJeyA syAhuSTAduSTatA tayoH // 27 // ityevaM kapirAjena sandiSTo mArutAtmajaH / cakAra gamane buddhi yatra tau rAmalakSmaNau // 28 // tatheti saMpUjya vacastu tasya tatkapeH subhImasya durAsadasya ca / mahAnubhAvo hanumAnyayau tadA sa yatra rAmo'tibalazca lakSmaNaH // 29 // ityArSe zrIrAmAyaNe zrIvAlmIkIye AdikAvye zrImatkiSkindhAkANDe dvitIyaH sargaH // 2 // vaco vijJAya hanumAna sugrIvasya mahAtmanaH / parvatAdRzyamUkAttu pupluve yatra rAghavau // 1 // punaH punarvizvAsayan mamaivAbhimukhaM yayA bhavati tathA / sthitvA sthApayitvA / asya vanasya pravezasya prayojanaM pRccha / dhanurdharAvetI zuddhAtmAnau yadi tadAnImApa pUrvoktaprakAreNa tI madIyau kRtvA AgamanaprayojanaM jAnIhi // 24-27 / / sugrIvavacanaM samIcInamamanyatetyAha-itIti // 28 // saMpUjya zlApayitvA / subhImasya durAsadasyetyetAbhyAM sunItitvaM sUcitam / mahAnubhAvaH veSAntaradhAraNasamarthaH / saH hanumAn / yatra rAmo lakSmaNazca taM dezaM yayAvityanvayaH // 29 // iti zrIgovindarAja viracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne dvitIyaH sargaH // 2 // prathame sarge vaikuNThavAsino bhagavataH svIyeSu keSAMcit | svaparatve vartamAne keSAMcidviSayAntarapAvaNyamavalokya dUyamAnamAnasasya dayAvRttivizeSaH prtipaaditH| dvitIya cetanasya bhagavadaparAdhadaNDabhItasya tasmintrAbhimukhyamuktam / atha tallAbhahetvAcAryakRtyaM darzayati tRtIye-vaca ityAdi // 1 // tahi prazaMsAdibhiriGgitaizca puna:punaH vizvAsayan mamaivAbhimukhaM yathA tathA sthitvA sthApayitvA / asya vanasya pravezasya prayojanaM pRccha / dhanurdharau zuddhAtmAnau yadi tadAnImapi pUrvoktaprakAreNa to madIyo kRtvA AgamanaprayojanaM jAnIhi / iGgitAdibhirbhAvaparijJAne hetvantaramAha vyAbhASitervA iti / vyAbhASitaH tAbhyo saha sambhASaNaH ||24-280ttii0-uktsrth sagRhAti-tatheti // 29 // iti zrImahezvara zrIrAmAyaNatatvadIpikAkhyAyA kiSkindhAkANDavyAkhyAyAM dvitIyaH sargaH // 2 // 1 // For Private And Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. // 1 // kapIti / rUpAntaraparigrahasAmarthyamucyate mArutAtmaja iti / zaThavuddhitayA vnyckbuddhityaa| bhikSurUpaM saMnyAsiveSam / "bhikSuH parivAda karmandI pArA TI.ki.kA. zaryapi mskrii|" itymrH||2|| tata iti saadhH| vinItavat savinayam / upAgamya / praNipatya namaskRtya / zlakSNayA aparuSayA / sumanojJayA arthato'tiramyayA vAcA AvabhASe / yathAvatparamArthatayA prazazaMsa ca / atra bhikSurUpasya hanumataH praNAmAdanyatrApi bhikSorgRhasthAdiviSaye praNAmaH kapirUpaM parityajya hanumAna maarutaatmjH| bhikSurUpaM tato bheje zaThabuddhitayA kpiH||2|| tataH sa hanumAna vAcA zlakSNayA sumnojnyyaa| vinItavadupAgamya rAghavau praNipatya c| AbabhASe tadA vIrau yathAvat prazazaMsa ca // 3 // kartavya eveti vijJAyate / saMnyAsino gRhasthAdipraNAmaniSedhavacanAnyajJaviSayANIti mantavyAni / yadi hi jJAnAdhikaM dRSTvA karmamAtreNAdhiko yatina prnn| met tarhi "viprANAM jJAnato jyaiSThayam" iti manuvacana viruddhayeta / nahi tatpraNAmaniSedhakaM manuvacanaM kizcidRzyate / kiM tvanArabhyAdhItamadRSTAkara yatkiJcidyatipraNAmaniSedhavacanaM kiMvadantIsiddham / tasya ca vissyo'jnygRhsthaadiruupH| yattu kaizciduktam-atyadbhutarAmalakSmaNarUpadarzanasAtAtivismayaH san aGgIkRtaM bhikSurUpaM vismRtya "avazAH pratipedire" itivat praNanAmeti na virodha iti / tannaH upakramavirodhAt / iGgitavacanAdibhiH parahRdaya jJAnArtha hi preSito'yam / nahi tathA niyuktaH sunipuNamatiH sacivadhurandharaH svakAryavirodhakaraM parigRhItAkAraviruddhamavisambhahetutvena pareGgitAnAviSkAra | hetubhUtaM kAyeM kuryAt / yadapyuktam-"rUpamevAsyaitanmahimAnaM vyAcaSTe" iti nyAyena darzanamAnemaiTo sugrIvavirodhinirasanadakSAviti nizcitya parigRhIta veSAntarasya svasya cAratvaM prakaTayituM namaskAraM kRtavAniti na doSa iti / tadapi na tathA sati sugrIvo nAmetyAdivakSyamANameva prathamaM kathayet / / kacittu-bhikSubrahmacArI, ato na doSa ityAhuH / tannaH tAdRzabhikSukatvasya pUrvameva siddhatvena idAnImaparigrAhyatvAt / apare tu-sarvathA kapirUpaM pri|| tyajyetyupakramAta upariSTAt pracchannatvoktyA ca mAnuSarUpAGgIkArAvazyaMbhAvAttadrUpaviziSTaM brahmacaryamevAtra bhikSuzabdenocyata iti na virodha ityUcira / / // 14 // tatpakSe tu pUrvoktayA dizA dUpaNaM cintyam // 3 // rAmAnu-tataH sa hanumAn vAcA zlakSNayA sumanojJayeti pAThaH / praNipatyeti / namaskAraH parigRhItabhikSuveSaviruddha iti kapirUpamiti / zaThabuddhitayA vaJcakabuddhitayA / TI-bhikSurUpa naiSThikabrahmacaryarUpam // 2 // tata iti / namaskAro vidhRtabhikSuveSaviruddha iti ceta, maivam hanUmAn "rUpa mevAsyaitanmahimAnaM vyAcaSTe" iti nyAyena tayordarzanamAtreNaiva to sugrIvavirodhinirasane kSamAviti jJAtvA gRhItaveSAntarasya svacAratvaM prakaTayituM praNanAmeti / For Private And Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir cet / atyadbhutavastudarzanasa AtAtivismayaH san aGgIkRtaM bhikSurUpaM vismRtya " avazAH pratipedire " itivat praNanAmeti na virodhaH / yadvA hanumAn " rUpamevAsyaitanmahimAnaM vyAcaSTe iti nyAyena darzanamAtreNaitau sugrIvavirodhinirasanadakSamahimAnAviti nizcitya parigRhItaveSAntarasya svasya cAratvaM prakaTayituM namaskAraM kRtavAniti doSaH / ata eva hyuttaratra tayoH pratyuttarakathanAtpUrvameva sugrIvasvarUpaM svasya svasvarUpaM sugrIvasacivatvaM bhikSurUpapraticchannatvaM sugrIvasya rAmasakhyAbhilAvaM ca kathitavAn / vastutastu tridaNDAdivAhyaveSadhAraNamAtreNa ApAdamUle romanicitasya savAlasya vAnararUpasya praticchannatvAyogAnmAnuSazarIraparigrahapUrvakameva bAhyasya kasyacidevasya dhAraNaM vaktavyam / ata eva hi kapirUpaM parityajyetyupakrAntam / tatra hanumataH svarUpeNa vaTutvepi mAnuSarUpeNa baTutvamevAtra prakaraNe bhikSuzabdenocyata iti na yatergRhasyavandanApattiriti / AvabhASe abhimukhIcakAra // 3 // sampUjyeti / kAmataH bhaktayA / pUrvoktaprazaMsA bhaktikRtA, natu kevalaparIkSAkRteti bhAvaH // 4 // rAmAnu0-uvAceti / kAmataH sugrIvopadezAviruddhasvecchAtaH // 4 // rAjarSItyAdizloka sampUjya vidhivadvIro hanumAna mArutAtmajaH / uvAca kAmato vAkyaM mRdu satyaparAkramau // 4 // rAjarSidevapratima tApasau saMzitavratau / dezaM kathamimaM prAptau bhavantau varavarNinau // 5 // trAsayantau mRgagaNAnanyazca vanacAriNaH / pampA tIraruhAna vRkSAna vIkSamANau samantataH // 6 // imAM nadIM zubhajalAM zobhayantau tapasvinau / dhairyavantau suvarNAbhau kau yuvAM cIravAsasau // 7 // niHzvasantau varabhujau pIDayantAvimAH prajAH / siMhaviprekSitau vIrau siMhAtibalavikramau // 8 // dvayam / mRgagaNAn anyAn vanacAriNazca trAsayantau samantataH pampAtIraruhAn vRkSAna vIkSamANau ca bhavantau varavarNino snigdharUpavantau / karmadhArayAdapi " matvarthIyo dRSTacaraH / ata eva rAjarSidevapratimau / saMzitavratau tIkSNatratau / ata eva tApasau tapasviveSau bhUtvA imaM durgamaM dezaM kathaM prAptau // 5-6 // OM rAmAnu0 varavarNinIM varNinI prazastavarNI, varau ca tau varNinI ceti vigrahaH / pampAtIraruhAn vRkSAn vIkSamANI samantataH ityantasya bhavantau kathaM prAptAvityanena sambandhaH // 5 // 6 // imAmityAdisArdhazlokatrayamekAnvayam / pampAyAH sarastvepi svalpatayA pUrvAparapravAhavattvena nadItvamaviruddham / zobhayantau svatejaseti zeSaH / suva rNAbhau rAmasya zyAmatvepi lakSmaNasya pItavarNatvAcchatrinyAyAt suvarNakAntitvam / niHzvasantau vanasaJcArAyAsAt / varabhujau sundarabhujau / hasti hastetyanena dairghyapIvaratvayorvakSyamANatvAt / imAH prajAH pakSimRgAdIn / pIDayantau apUrvadarzanena vidrAvakAvityarthaH / siMhasyeva viprekSitaM vIkSaNaM na virodhaH / AvabhASe abhimukhIcakAra // 3 // kAmataH sugrIvopadezAdviruddhasvecchAtaH // 4 // dezaM kathamityAdisArdhazlokamekaM vAkyam / samantato vIkSamANoM kathaM prAptAviti sambandhaH // 5 // 6 // imAM nadImityArabhya dyutimantau nararSabhAvityantamekam / pampAsaraso nadItvavyapadezastu AyAmavattayA / cApe gRhItve For Private And Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.ki.kA. sa03 pA.rA.bhU. yayostau / siMhAtibalavikramau siMhAtizAyibalaparAkamau / zakacApanibhe indradhanustulye cApe gRhItvA / zatrusUdanau shtrusNhaarko| nIlabhedaparabhAgatayA dhanuSorAbharaNatvaM zatrusaMhArakatvenAyudhakoTipraviSTatvaM ca darzitamAbhyAM vizeSaNAbhyAm / zrImantau kAntimantau / rUpasampannau saundaryayukto / vRSabhazreSTha vikramI vRSabhazreSThagamanau / dyutimantau tejasvinau / tejastu zriyo bhinnamiti na punruktiH| evambhUtau yuvAM kAvityanvayaH // 7-10 // prabhayetyardham Man11||raajyetyaadivy ekaanvyaaH| amaraprakhyo devatulyaparAkamau / devalokAdAgatau vIrAviva sthitau| yadRcchayA daivAt vasundharAM prAptau candrasUryA zakacApanibhe cApe gRhItvA zatrusUdanau / zrImantaurUpasampannau vRSabhazreSThavikramau // 9||hstihstopmbhujau dyuti mantau nararSabhau // 10 // prabhayA parvatendro'yaM yuvyorvbhaasitH|| 11||raajyaavimrprkhyau kathaM dezamihAgatau / padmapatrekSaNau vIrau jaTAmaNDaladhAriNau // 12 // anyonyasadRzau vIrau devalokAdivAgatau / yadRcchayeva samprAptau candrasUryo vasundharAm // 13 // vizAlavakSasau vIraumAnuSau devarUpiNau / siMhaskandhau mahotsAhau samadAviva govRSau // 14 // AyatAzca suvRttAzca bAhavaH prighopmaaH| sarvabhUSaNabhUSArhAH kimarthaM na vibhuussitaaH||15|| viva sthitau / devarUpiNo devatulyarUpiNau / vIrau mAnuSau yuvA rAjyAhavipi rAjyaM tyaktvA vIrau jaTAmaNDaladhAriNau avicchinnajaTAmaNDaladhAriNau MbhUtvA / iha dezaM vanadezam kathaM kimartham aagtau| samastarAjalakSaNalakSitayoryuvayoH rAjyabhoga evocitaH, natu vanavAsa iti bhAvaH // 12-14 // AyatAH AjAnuvilambinaH / suvRttAH bhujgbhogvvRttaaH| bAhavaH "rAmasya dakSiNo bAhuH" iti lakSmaNasya rAmabAhutvAttadvAhubhyAM bahuvacanam / yadA hanumato bhaktatvena tasya caturbhujaveSeNa dRshyo'bhvt| yadvA dvayorbAhucatuSTayavattvAba huvacanam / parighopamAH parigho gadAvizeSaH tadupamAH, svasaundaryAnubhava tyetasya pIDayantAvimAH prajA ityanena sambandhaH // TI0-siMhaviprekSitau zatrubhayaGkaratvAt // 7-11 // rAjyAreviti / amaraprakhyo padmapatrekSaNI rAjyAhI vIrI yuvA jaTA maNDaladhAriNI santo ihAraNyapradeza kathamAgato // 12 // vanAgamanAyogyatAyA hetvantaramAha-anyonyasahazAviti / devalokAdAgato anyonyasahazo vIro daha yadRcchayA vasundharA prAptau candrasUryAviva sthitau kathamimaM dezam upAgatAvityetadavApyanuSajyate // 13 // mahArAjadevatvalakSaNobhayAkArapratItevanAgamanamasammA savitamityAha-vizAlavakSasAviti / TI-'karSa dezamihAgatI' iti punaH punaH praznaH atyantasaukumAryAdviSamapASANadeze kathaM payAmevAgamanamiti vismayeneti bhAvaH // 14-16 // // 15 // For Private And Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir parANAM samastavirodhinivartanakSamA ityarthaH / sarvabhUSaNabhUSArhAH 'AbharaNasyAbharaNam' ityuktarItyA bhUSaNAnyapi bhuupyitumrhaaH| kimarthaM na vibhUSitAH, imAna bhUSaNairalaMkRtya AbharaNAbharaNatvaM kimiti na prakAzitamityarthaH / yadvA dRSTidoSaparihArAya etAdRzabAhusaundaryamAcchAdayitavyam, takimartha nAcchAditamiti bhAvaH / yadvA AbharaNacchannasaundaryamevAlamasmadazIkaraNAya / adhikaM nirAvaraNasaundaryapradarzanamiti bhAvaH / yadvA rAjakumArANAM kSaNa ubhau yogyAvahaM manye rakSituM pRthivImimAm / sasAgaravanAM kRtsnAM vindhyameruvibhUSitAm // 16 // ime ca dhanuSI citre zlakSNe citrAnulepane / prakAzete yathendrasya vace hemavibhUSite // 17 // sampUrNA nizitairvANaistuNAzca zubha darzanAH / jIvitAntakaraioraiH zvasadbhiriva pannagaiH // 18 // mahApramANau vistIrNI tpthaattkbhuussitau| khaDAvetau virAjete nirmuktAviva pannagau // 19 // evaM mAM paribhASantaM kasmAdai naabhibhaassthH||20||sugriivo nAma dharmAtmA kazcidvAnarayUthapaH / vIro vinikRto bhrAtrA jagabhramati duHkhitaH // 21 // mAtraM tAmbUlAbhAve mlAnatAvatkSaNamAtravirahepi sthAtumanahIM bhUSAH kimarthaM vizlepitA iti bhaavH| yadvA evaM bhUSaNavirahaH kasya vA zabormUlaghAtAyeti / bhAvaH / anena apratihatasaGkalpatvepi nityasUrIn vihAya caturSA'vataraNe ko heturityuktam // 15||tni0-srvbhuussnnbhuussaarhaaH sarveSAM bhUSaNAnAm aGgAra keyUrAdInAM bhUSAyAm alaGkaraNe arhaaH| etena bAhUnAM sarvabhUSaNAtItakAntimattvamuktam / tamevAthai vizadayati-AjAnudIrghabAhutvamAyatatvam / vRttAnupUrvatvaM suvRttatvam / pIvaradRDhasaMsthAnatvaM parighopamatvam / kimarthaM na vibhUpitAH bhUSaNadhAraNena eteSAM bhUSaNAdhikakAntimattvaM kimarthaM na prakAzitamityabhiprAyaH // 15 // ubhAviti / vindhyameruvibhUSitAmiti dRSTAntArthaH-yathA vindhyamerU bhUrakSako tathA bhavantAvapIti // 16 // citre loke etAdRzadhanuSoradarzanAdadbhatAvahe / baje itya bhUtopamA // 17 // tUNA iti bahuvacanam ekaikasya pArzvadrayepi tUNIradvayasattvAt // 18 // mahApramANAviti dIrghatvam / vistIrNAviti vishaaltaa| taptahATakaM drutakanakam / nirmukto nirmuktatvacau // 19 // paribhASantaM punaH punarbhASamANam / nAbhibhASathaH nAbhibhASethe / vyatyaya ApaH // 20 // evaM svavAksauSThavena tUSNIbhUtau dRSTvA svakAryamAvedayati-sugrIva ityAdinA / vinikRtaH vaJcitaH // 21 // VIE pandrasya baje iti ekatyena prasiddhasyApyupamAnatvenopAttasya vajAyudhasthAnakavakalpanamuSameSAnekatva nibandhanamitya viruddhm||17-20|| kasya tvaM kastvaM kimarthamAgata itvAkAkAyAmAha-vamIva For Private And Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.ki.kAM. sa.. // 16 // mahAtmanA mahAbuddhinA // 22 // vittam / videoTi madhyamapuruSadvivacanam // 23 // tahi kathaM bhikSurasItyavAha-bhikSviti // 24 // novAca / tadvacanazravaNe cchayeti bhAvaH // 25 // etaditi, hanumantaM stotuM lakSmaNaM pratyuktiH // 26 // saciva iti / upAgataH / sa eva sacivadvArati shessH||27|| snehayuktaM mayi prApto'haM prepitastena sugrIveNa mhaatmnaa| rAjJA vAnaramukhyAnAM hanUmAnnAma vAnaraH // 22 // yuvAbhyAM saha dharmAtmA sugrIvaH sakhyamicchati / tasya mAM sacivaM vittaM vAnaraM pavanAtmajam // 23 // bhikSurUpapraticchannaM sugrIvapriya kaamyyaa| RzyamUkAdiha prApta kAmagaM kAmarUpiNam // 24 // evamuktvA tu hanumAstau vIrau rAmalakSmaNau / vAkyajJo vAkyakuzalaH punarnovAca kizcana // 25 // etacchutvA vacastasya rAmo lakSmaNamabravIt / prahRSTavadanaH zrImAn bhrAtaraM pArzvataH sthitam // 26 // sacivo'yaM kapIndrasya sugrIvasya mahAtmanaH / tameva kAMkSamANasya mmaantikmupaagtH|| 27 // tamabhyabhASa saumitre sugrIvasacivaM kapim / vAkyajJaM madhurairvAkyaiH snehayuktamarindama // 28 // nAnRgvedavinItasya naayjurveddhaarinnH| nAsAmavedaviduSaH zakyamevaM prabhASitum // 29 // sugrIve ca prItriyuktamityarthaH / abhyabhASa abhibhASasva / aDAgamaparasmaipade ArSe / mantriNA svAmino vacanaM na nItiriti saumitri niyojayati // 28 // atha cetanojjIvanasyAcAryamukhamantareNAsambhavAdAcAryalAbhaM darzayati-nAnRgvedetyAdinA / " AcAryoM vedasampanno viSNubhakto vimatsaraH / mantrajJo. mantrabhaktazca sadA mantrArthadaH zuciH / gurubhaktisamAyuktaH purANajJo vishesstH| evaM lakSaNasampanno gururityabhidhIyate // " ityuktamAcAryalakSaNaM darzayati / RgvedeSu vinItasya zikSitasya vinayadhAraNavedanAni sarvatra vedeSu yojyAni / yadvA prativarNa svarabhUyastvena manoniyamanena sAvadhAnoccAryatvAdRgveda / ityaadinaa| TI-tUSNImbhUtau rAmalakSmaNI bhASayituM svasvAminAmadheya kathayati-suprIva ityAdinA / vinikRtaH tiraskRtaH // 21-25 // praSTavadanaH hanumacanasya vivakSitavAkyAnukUlAvAditi bhaavH||26-28|| nAnRgvedeti / anugvedavinItasya anRgvedena RgvedAdanyena vinItasya zikSitasya evaM prabhASituM na zakyam / ayajurvedadhAriNaH yajurvedadhAraNarahitasyaivaM prabhASituM na zakyam / asAmavedaviduSaH asAmavedajJasyaivaM bhASituM na zakyamiti sambandhaH / ayamarthaH-prativarNa svarabhUyastvena sAvadhAnenocAryamANatvAhagvedavinItasye nyuktiH / ekaikAnuvAke anuvAkAntaravAkyasyAsAGkaryeNa dhAraNastha duSkarAM dyotayitum kSayajurvedadhAriNa ityuktam / UharahasyAdigarbhitagAnavizeSANAM durjeyatA // 16 // For Private And Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vinItasyetyuktiH / ekaikAnuvAke anuvAkAntavAkyAsAGkaryeNa dhAraNasya duSkaratvAdyajurvedadhAriNa ityuktam / UharahasyAdigarbhitagAnavizeSANAM durvijJeyatvAt sAmavedaviduSa iti / athrvnnsyaadhyynaadiniymaabhaavaadnuktiH| evaM prabhASitum 'dezaM kathamimaM prAptau' ityArabhya uktarItyA vyaktaM vaktum / na zakyamiti / aRgvedavinItasya evaM prabhASituM na zakyam / ayajurvedadhAriNa evaM prabhASituM na zakyam / asAmavedaviduSaH evaM prabhASituM na zakya / nUnaM vyAkaraNaM kRtsnamanena bahudhA zrutam / bahu vyAharatA'nena na kiJcidapazabditam // 30 // na mukhe netrayo'pi lalATe ca bhruvostthaa| anyeSvapi ca gAtreSu doSaH saMviditaH kvacit // 31 // miti prtyekmnvyH| pratyekaM navaprayogAt / dADhArtha vytirekmukhenoktiH| anRgvedavinItasya " ubhau yogyAvahaM manye rakSituM pRthivImimAm / " ityAdinoktasRSTisthitisaMhArakartRtvaM vaktuM na zakyam / aitareyake hi "brahma vA idameka evAgra AsIt " ityAdinA tathAtvaM prathamataH pratipAdyate / ayajurvedadhAriNaH / "mAnuSau devarUpiNo" ityAdinA "ajAyamAno bahudhA vijAyate" ityuktAvatArarahasya vaktuM na zakyam / asAmavedaviduSaH "suva / bhI padmapatrekSaNI" ityevaM bhApituM na zakyate / chAndogye hi"atha ya epontarAditye hiraNmayaH puruSo dRzyate " ityArabhya " tasya yathA kapyAsa puNDarIkamevamakSiNI" ityAnAyate // 29 // rAmAnu-nARgveda iti / vinayadhAraNavedanAni prativedamasya santItyuktaM bhavati // 29 // na kevalaM vedAdhyayanam aGgA dhyayanaM ca kRtamityAha-nUnamiti / tatra hetumAha-bahviti / apazabditam apakRSTaM na zabditam / atrAdau yadityadhyAhAryam / vyAkaraNaM zrutam ato nApazanditam / kRtsnaM zrutam ato na kiJcidapazabditam / prakRtipratyayasamAsasandhyAdiSu kiMcidapi nApabhraMzitamityarthaH / bahudhA zrutam / ekavAra zravaNe kvacidanyathAbhAvopi syAt // 30 // rAmAnuna kizcidapazabditamityanena saMskRtabhASayaiva vyavahRtavAnityavagamyate // 30 // zikSA cAnena zrutetyAha caturbhiHna mukha ityAdibhiH / loke keSAMcibyavahAradazAyAM mukhAdiSu sarvatra yatra kutrApi vA vikAro dRzyate na tathAtreti bhAvaH / doSaH vikRtiH / na saMvi vAdita ityanena svena sUkSmamavalokitamiti gamyate / taduktaM zikSAyAm-"gItI zIghrI ziraHkampI tathA likhitpaatthkH| anarthajJolpakaNThazca paDete mabhipretya asAmavedaviduSa ityuktam // 29 // nUnamiti / na kiJcidapazabditamityanena saMskRtabhASayaiva vyavahRtavAniti gamyate // 30 // 31 // 123 For Private And Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. TI.ki.kA. sa03 paatthkaadhmaaH| na ziraH kampayeddvAtraM dhruvau cApyakSiNI tathA / tailapUrNamivAtmAnaM tattadvaNe prayojayet // " iti // 31 // evamuccAraNazaktiruktA / atha vAkyaprayogacAturI darzayati-avistaramiti / avistaraM zabdaprapaJcarahitam / "prathane vAvazabde " iti vabho niSedhAt "Rdorap" itypprtyyH| asandigdhaM padavarNasandeharahitam / avilambitaM vilambitatve svAzaktiH prakaTitA syAt / adbhutaM drutoccAraNe parapratyAyanaM na syAt / uraHsthaM mandram / / kaNThagaM madhyamam, tAdRzaM vAkyaM madhyame svare vartate / na mandraM na madhyamaM na drutaM na vilambitaM cetyarthaH / idaM caturdazadoSAbhAvAnAmupalakSaNam / tathAha zikSA avistaramasandigdhamavilambitamadvatam / uraHsthaM kaNThagaM vAkya vartate madhyame svare // 32 // saMskArakramasampannAmatAmavilambitAm / uccArayati kalyANI vAcaM hRdayahAriNIm // 33 // anayA citrayA vAcA tristhAnavyaJjanasthayA / kasya nArAdhyate cittamudyatAserarerapi // 34 // kAraH-"zaGkitaM bhItamudaghRSTamavyaktamanunAsikam / kAkasvaraM zIrSagataM tathA sthAnavivarjitam / visvaraM virasaM caiva vizliSTaM viSamAnvitam / vyAkulaM tAlubhinnaM ca paatthdossaashcturdsh|" iti / anyatrApyuktam-"upAMzu daSTaM tvaritaM nirastaM vilambitaM gadgaditaM pragItam / niSpIDitaM astapadAkSaraM ca vadena / dInaM natu sAnunAsyam // " iti // 32 // evaM pAThadoSA uktAH / atha tadguNAnAha-saMskAreti / saMskAro vyAkaraNakRtA zabdazuddhiH, vyaktapadatvamiti yAvat / kramaH varNAnAM kramikatA vyaktAkSaratvamiti yAvat / kalyANIm itaraguNavatIm / hRdayahAriNI madhurAm / vANIm uccArayati uccarati / tadi damuktaM zikSAyAm-"mAdhuryamakSaravyaktiH padacchedastathA'tvarA / dhairya layasamatvaM ca SaDete pAThakA guNAH // " iti // 33 // mAdhuryaparakASThAmAhaanayeti / citrayA aashcryaavhyaa| tristhAnAni urakaNThazirAMsi / vyajyante eSu varNA iti vyaJjanAni / tristhAnarUpavyaJjaneSu tiSThatIti tthaa| tathAtvaM ca na tadutpannatvam / zirasyatvasya niSiddhatvAt / zIrSagataM tatheti hyudAhRtam / kiMtu udAttAnudAttasvaritavattvam / tathoktaM zikSAyAm--"anu / dAtto hRdi jJeyo mUryudAtta udAhataH / svaritaH kaNThamUlIyaH pArthAsye pracayasya tu // " iti / nArAdhyate na toSyate / kasyetyasya vivaraNam udyatAse avistaraM vistararahitam / madhyame svare, noccairnaca nIceH // 32 // saMskArakramasampannA vyutpttisaamgriismpnnaamityrthH| adbhutA dutoccAraNarahitAmityarthaH // 33 // anayA citrayA vismayotpAdakayA / tristhAnavyAnasthayA tristhAneSu urakaNThazirastu vyaJjanasthayA vyaktatayA sthitayetyarthaH // 34 // // 17 // For Private And Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandie rarerapIti / udyatAseH chettumuddhatAserityatikrUratoktiH / anena hanumadAdibhiH rAmAdInAM saMskRtabhASayaiva vyavahAra iti gamyate // 34 // evaM hanumato vAkcAturImabhinandya buddhicAturImabhinandati-evaMvidha iti / evaMvidhaH evaMpraSTA / asmatprazaMsAvyAjena kulagotranAmadheyarAjyatyAgakAraNAdInAM praSTA / gatayaH siddhayaH // 35 // uktamarthamanvayamukhenApi darzayati-evamiti / duutvaakyprcoditaaH| dUtavAkyamUlA eva siddhayanti, na pradhAnApekSA evaMvidho yasya dUto na bhavetpArthivasya tu / sidhyanti hi kathaM tasya kAryANAM gatayo'nagha // 35 // evaM guNa gaNairyuktA yasya syuH kaarysaadhkaaH| tasya siddhayanti sarvArthA dUtavAkyapracoditAH // 36 // evamuktastu saumitriH sugrIvasacivaM kapim / abhyabhASata vAkyajJo vAkyajJaM pavanAtmajam // 37 // viditA nau guNA vidvan sugrIvasya mahAtmanaH / tameva cAvA mArgAvaH sugrIvaM plavagezvaram // 38 // yathA bravISi hanumana sugriivvcnaadih| tattathA hi kariSyAvo vacanAttava sattama // 39 // tattasya vAkyaM nipuNaM nizamya prahRSTarUpaH pavanAtmajaH kpiH| manaH samAdhAya jayopapattau sakhyaM tadA kartumiyeSa tAbhyAm // 40 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe tRtIyaH sargaH * // 3 // iti bhAvaH // 36 // vAkyajJo vAkyajJamityuktyA yathArItyA hanumatoktaM tathaiva saumitriNApItyucyate // 37 // viditA iti / vidvanniti hunumatsambo / dhanam // 38 // yatheti / anena ye tAvat AcAryAbhimAnaniSThAH teSAM kArya tadvacanAdeva kariSyAmIti bhagavataH pratijJA sUcitA // 39 // taditi / jayopapattau vAlijayopapattinimittam // 40 // iti zrIgovindarAjaviracite zrIrA0 muktAhArAkhyAne kiSkindhAkANDavyAkhyAne tRtIyaH sargaH // 3 // TI. etramiti / gatayo mArgAH // 31-37 // viditAH kabandhamukheneti bhAvaH // 38 // 39 // jayopapattau sugrIvasya jayasiddhau // 40 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattva dIpikAkhyAryA kiSkindhAkANDavyAkhyAyAM tRtIyaH sargaH // 3 // * sargazravaNaphalazrutiH / sthAnde-" suprImo mAruti satra preSayAmAsa rAghavam / mAra tipreSaNa zrutvA sadguru lamate naraH / rAmamArutisaMvAdazravaNAdrAjyamApnuyAt // " iti // For Private And Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vA.rA.bhU. zaraza www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir sa0 4 athAcAryamukhena cetanalAbhazcaturthe tata ityAdi / madhurasambhASaM madhurabhASaNam / tadvacaH zrutvA / kRtyavAn kAryavAn rAmaH iti hetoH prahRSTaH san TI. ki. kAM. sugrIvaM manasA gataH / ' tameva cAvAM mArgAva' iti vacanabhAvatayA rAmasya kRtyavattvajJAnam // 1 // manasA gata ityetaddarzayati-bhavya iti / yadyasmAdyaM kRtyavAn prAptaH tasmAt / mahAtmanaH mahAbhAgyasya / tasya sugrIvasya / rAjyAgamaH bhavyaH bhAvI / etat kRtyaM rAjyAgamanarUpakAryam / upAgataM samIpe tataH prahRSTo hanumAn kRtyavAniti tadvacaH / zrutvA madhurasambhASaM sugrIvaM manasA gataH // 1 // bhavyo rAjyAgama stasya sugrIvasya mahAtmanaH / yadayaM kRtyavAn prAptaH kRtyaM caitadupAgatam // 2 // tataH paramasaMhRSTo hanumAna plavaga rSabhaH / pratyuvAca tato vAkyaM rAmaM vAkyavizAradaH // 3 // kimarthaM tvaM vanaM ghoraM pampAkAnanamaNDitam / AgataH sAnujo durge nAnAvyAlamRgAyutam // 4 // tasya tadvacanaM zrutvA lakSmaNo rAmacoditaH / AcacakSe mahAtmAnaM rAmaM dazarathAtmajam // 5 // rAjA dazaratho nAma dyutimAn dharmavatsalaH / cAturvarNya svadharmeNa nityamevAbhyapAlayat // 6 // Agatam / niSpannaprAyamityarthaH // 2 // asmin zloke plavagarSabha ityatra gakAro gAyatryAH dazamAkSaram / navasahasrazlokA gatAH // 3 // kimarthamiti / pampAkAnanena pampopavanena maNDitaM vanaM daNDakAraNyam / daNDakAraNyepyetatpradezaM kimarthamAgata iti bhAvaH / anujatvamAkArasAmyAttamabhyabhASeti niyo janAceti // 4 // tasyeti / mahAtmatvena dazarathAtmajatvena cAcacakSa ityarthaH // 5 // rAmAnu0 tasyeti / dazarathAtmajaM mahAtmAnamityetadvayamapi vidheyavizeSaNam // 5 // 6 // tata iti / hanumAn madhurasambhASaM madhura bhASaNaM tadvacaH zrutvA kRtyavAniti sugrIveNa kAryavAn rAma iti hRSTaH sugrIvaM manasA gatazca / rAmasya kRtyavattvaM tu " tameva kAGkSamANasya / tameva cAvAM mArgAvaH " ityetAbhyAM vAkyAbhyAmavagatam // 1 // bhavya iti / ayaM rAmaH kRtyavAn sugrIveNa kAryavAna prApto yadyasmAt tasmAttasya | sugrIvasya rAjyAgamo bhavyaH bhASI / etaditi SaSThI / etasya rAmasyetyarthaH / kRtyaM ca upAgatam upa samIpe Agatam, niSpannaprAyamiti yaavd| TI0-padvA etasya sugrIvasya rAjyaprAptirUpaM kRtyaM siddhamevetyarthaH // 2 // ga iti gAyatryA dazamAkSaraM tataH paramiti lokasya caturdazAkSareNa 'ga' ityanena saGgRhNAti // 3 // TI0 - sAmAnyAkAraNA vagatakAryavadhvaM vizeSataH pRcchati kimarthamityAdinA // 4 // 9 // vizvAsajananArthaM rAmasya kulazIlAdimAditaH kathayati-rAjetyAdinA // 6 // sa0 [pampAkAnanamaNDitam pampAyA yAni (kAni) udakAni teSAmananena ceSTayA maNDitamiti vA // 4 // For Private And Personal Use Only // 18 // Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir na dveSTeti / sarveSu bhUteSu madhye pitAmaha iva zreSTha ityrthH||7||8|| putrANAM putrANAM madhye // 9 // rAjyAdityAdi / bhAryayeti / aizvaryabhraMzadazAyAmapyanu vartanadyotanAya dinakSaya ityuktam // 10 // 11 // rAmAnu-bhAryayeti / divAkaraprabhASA divAkarAnugamanaspa sAyakAla evaM samyakpratIyamAnatvAdinakSayapadopAdAnam // 11 // ahamiti / bhavAnasya ka ityAkAGkSAyAmAha-asyAvaro bhrAtA etadabhiprAyeNa bhrAtAsmi / ahaM tu guNairdAsyamupAgataH guNavazIkRta hRdayaH san tasya na dveSTA vidyate tasya na ca sa dveSTi kaJcana / sa ca sarveSu bhUteSu pitAmaha ivaaprH| agniSTomAdibhiryajJairiSTavAnApta dakSiNaiH // 7 // tasyAyaM pUrvajaH putro rAmo nAma janaiH zrutaH / zaraNyaH sarvabhUtAnAM piturnirdezapAragaH // 8 // vIro dazarathasyAyaM putrANAM guNavattamaH / rAjalakSaNasampannaH saMyukto raajsmpdaa||9||raajyaabhrsstto vane vastuM mayA saadhmihaagtH| bhAryayA ca mahAtejAH sItayA'nugato vazI // 10 // dinakSaye mahAtejAH prabhayeva divAkaraH // 11 // ahamasyAvaro bhrAtA gunnairdaasymupaagtH| kRtajJasya bahujJasya lakSmaNo nAma nAmataH // 12 // sukhArhasya mahArhasya srvbhuuthitaatmnH| aizvaryeNa ca hInasya vanavAsAzritasya ca // 13 // dAso'smi / yadyapi paravAnasmItyAdau svarUpaprayuktadAsyamuktam / tathApi yogyatAprakarSAt guNottambhitaM taddAspamiti tadavirodho draSTavyaH / upe / tyanena sarvadezasarvakAlasarvAvasthocitasarvavidhakaiGkaya prApta ityucyate / idamapi kaikaya tanmukhollAsArtham, na tu madarthamityAha-kRtajJasya bahujJa syeti / alpamiti kRtaM bahutayA jAnata ityarthaH / idamapi kaikaya sahajamityAzayenAha-nAmA lakSmaNo nAmati / svanAmataH kairyalakSmIsampanna iti / prasiddhaH // 12 // sukhetyAdi zlokadvayamekAnvayam / yadvA prathamazlokasya puurvennaanvyH| sahajatvamupapAdayati-sukheti / mahArhasya aizvaryasampannasya / vana vAsAzritasya duHkhitasyetyarthaH / tathA ca samRddhidazAyAmasamRddhidazAyAM ca dAsyoktyA sahajatvamupapAditam / sahajameva kaiya'm / guNAstu tadvardhakA iti bhAvaH // 13 // tani-asyAvaro bhaataa| ahaM tu dAsyaM gataH / sarvadezasarvakAlAdiSu avizleSaNa kaiGkaryakAritvaM dyotayitumupapadam / sahajasiddhadAsyavrata) TIkA-AptadakSiNaiH paryAptadakSiNaiH // 7-10 // sItAyAH prabhAsAmya sarvAvasthAsvapi nityasannihitatvAt // 11-13 // For Private And Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sa04 thA.sa.mU. sambandhinopi bhogyatamatvamAha-guNairiti // 13 // rakSaseti / rahite AvAbhyAM rahitadeze // 14 // danuriti / danuH danuvaMzajaH kabandhaH diteH putraH putraprAyaH TI.ni.kI tena sugrIvaH samartha ityAkhyAtaH // 15 // sa iti / spaSTam // 16 // etaditi / te tubhyaM yAthAtathyenAkhyAtam // 17 // ahamityardham // 18 // paratvasozIlye darzayati-eSa iti / trailokyanAthatvameva sugrIvanAthatvecchAyAM hetuH / paratvaM vinA sauzIlyasyAguNatvAt / icchati lapsyate na vA svaya rakSasA'pahRtA bhAryA rahite kAmarUpiNA / tacca na jJAyate rakSaH patnI yenAsya sA hRtA // 14 // danu ma diteH putraH zApAdrAkSasatAM gtH| AkhyAtastena sugrIvaH samarthoM vAnararSabhaH // 15 // sa jJAsyati mahAvIryastava bhAryA pahAriNam / evamuktvA danuHsvarga bhrAjamAnogataH sukham // 16 // etatte sarvamAkhyAtaM yAthAtathyena pRcchtH||17|| ahaM caiva hi rAmazca sugrIvaM zaraNaM gatau // 18 // eSa dattvA ca vittAni prApya cAnuttamaM yshH| lokanAthaH purA bhUtvA sugrIvaM nAthamicchati // 19 // pitA yasya purA hyAsIccharaNyo dharmavatsalaH / tasya putraH zaraNyazca sugrIvaM zaraNaM gtH||20|| sarvalokasya dharmAtmA zaraNyaH zaraNaM puraa| gurume rAghavaH so'yaM sugrIvaM zaraNaM gataH // 21 // yasya prasAde satataM prsiideyurimaaHprjaaH| sa rAmo vAnarendrasya prasAdamabhikAMkSate // 22 // mAbhilaSati / aparyanuyojyA hi svatantrA iti bhaavH| cakAreNa labdhA cetyucyte| anuttamaM paratvApekSayA'vatAraprayuktAtizayavat / lokanAthaH sarvaloke / kAryAcyamAnaH sarvasvAmI ca / "nAdhR nAtha yAbhopatApezvaryAzISSu" dhaatuH|| 19 // tani0-atra sauzIlyamabhivyanakti-lokanAtha iti / nirupapadena / sakalalokAnAM nAthatvaM nAthanIyatvaM ca vyaJjitam / anuttamaM yaza iti / pUrvApekSayA avatAraprayuktAtizayitakIrtimattvam / evaMvidhaH kSodIyasaM janaM kathamarthayata / ityatrAha-icchatIti / svatantrecchayA tadarthanaM guNAyaivetyarthaH // 19 // tadeva sauzIlyaM prakArAntareNAi-piteti / zaraNyaH prApyaH / zaraNaM rakSakam // 20 // zaraNya ityuktaM vizeSayati-sarvalokasyeti / guruH agrjH||21|| rAmAnu0--zaraNyaH prApyaH / zaraNaM rakSakam // 21 // yasya prasAda iti / imAH prajAH satataM // 19 // prasIdeyuH tatprasAdalabdhasakalapuruSArthatayA sarvadA prasannacittA bhveyuH| vAnarendrasya svaprasAdyaprajaikadezakSudratarajanasya prasAdamabhikAhate / svatantrecchasya rakSaseti / rahite AvAbhyAM rahite deza ityrthH||14|| daturityAdisArdhazlokamekaM vAkyam / sa jJAsyatIti tena AkhyAta iti smbndhH||15-20|| sarvalokasyeti / For Private And Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir niyantumazakyatvAditi bhAvaH // 22 // yenetyAdizlokadvayamekAvayam / yena satataM sarvaguNopetA yathA bhavanti tathA sadA mAnitAH / vAnarendra vana / mAtraprasiddhazAkhAmRgamiti sauzIlyAtizayadhvaniH // 23 // rAmAnu-yeneti / satatamityasya sarvaguNopetA ityanena sambandhaH / anyathA punaruktiH syAt // 23 // // 24 // zokenAbhibhUte zokaparatantre / zokAteM zokapIDite / karmaparatantraM zokAkulaM svajanamAlokya svayaM zokAkulasyAcAryamukhaM vinobhayazokAnuddhArA yena sarvaguNopetAH pRthivyAM sarvapArthivAH / mAnitAH satataM rAjJA sadA dazarathena vai // 23 // tasyAyaM pUrvajaH putrastriSu lokeSu vizrutaH / sugrIvaM vAnarendraM tu rAmaH zaraNamAgataH // 24 // zokAbhibhUte rAme tu zokAteM zaraNaM gate / kartumarhati sugrIvaHprasAdaM hariyUthapaH // 25 // evaM bruvANaM saumitriM karuNaM sAzrulocanam / hanumAna pratyuvAcedaM vAkyaM vAkyavizAradaH // 26 // IdRzAbuddhisampannA jitakrodhA jitendriyaaH| draSTavyA vAnarendreNa diSTayA darzana mAgatAH // 27 // sa hi rAjyAtparibhraSTaH kRtavairazca vAlinA / hRtadAro vane tyakto bhrAtrA vinikRto bhRzam // 28 // kariSyati sa sAhAyyaM yuvyorbhaaskraatmjH|sugriivH saha cAsmAbhiH sItAyAH parimArgaNe // 29 // ityevamukkA hanumAn zlakSNaM madhurayA giraa| babhASe so'bhigacchema sugrIvamiti rAghavam // 30 // evaM bruvANaM dharmAtmA hanumantaM slkssmnnH| pratipUjya yathAnyAyamidaM provAca rAghavam // 33 // kapiH kathayate hRSTo yathAyaM mArutAtmajaH / kRtyavAna sopi samprAptaH kRtakRtyo'si rAghava // 32 // diti bhaavH||25|| evamiti / sAzrulocanamiti rAmaduHkhadarzanAduHkhitatvamucyate // 26 // dRSTavyAH andessitvyaaH||27||raamaa -diSTyA darzanamAgatA ityanantaraM paThayamAna ityevamuktveti zlokaH sItAyAH parimArgaNa ityasyAnantaraM draSTavyaH // 27 // binikRtaH vnycitH||28|| kariSyatIti / parimAgaMNe sAhAyyaM kari Syati / tataH paraM bhavatorane kA zatravAteti bhAvaH // 29 // itIti |bbhaasse, punarapIti shessH||30|| yathAnyAyaM dUtAnurUpam // 31 // kapiriti / ayaM dRSTaH zaraNyaH prApyaH / zaraNa rakSakam // 21 // 22 // yeneti / satataM sarvaguNopetAH sadA rAjJA mAnitA iti sambandhaH // 23 // 24 // zokAbhibhUta iti / zokAbhibhUte zokAviSTe / zokAneM zokapIDite // 25-31 // kapiriti / he rAghava ! sammApto'yaM kapiH dRSTaH madvAkyazravaNAsAtaharSaH / sopi sugrIvopi kRtyavAniti For Private And Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir SA.rA.bhU. // 20 // san yathA yathArtha kathayate / yathArthakathane dRSTatvaM hetuH| sItAparimArgaNaM kariSyatIti yathArthameva / sopi sugrIvaH kRtyavAn prAptaH jAtaH / tasmAt kRta TI.ki.ko. kRtyosi // 32 // rAmA0-atretikaraNaM draSTavyam / he rAghava ! saMprAptoyaM kapirmArutAtmajo hRSTaH mhaakpshrvnnaatsnyjaathrssH| sopi sugrIvopi kRtyavAniti yathAvat kathayate ataH kRtakRtyosIti / yojanA // 32 // hRSTapadasUcitaM vivRNoti-prasanneti / vakSyate vakSyati / anRtaM na vadedityarthaH ||33||raamaa0-hnuumhuktvaakysy yAthArya smrthyte-prsnneti||33|| prasannamukhavarNazca vyaktaM hRSTazca bhASate / nAnRtaM vakSyate vIro hunumAna maarutaatmjH|| 33 // tataH sa tu mahAprAjJo hanumAnmArutAtmajaH / jagAmAdAya tau vIrau harirAjAya rAghau // 34 // bhikSurUpaM parityajya vAnaraM ruupmaasthitH| pRSThamAropya to vIrI jagAma kpikunyjrH||35|| satu vipulayazAH kAMpapravIraH pavanasutaH kRtakRtyavatprahRSTaH / girivaramuruvikramaH prayAtaH suzubhamatiH saha rAmalakSmaNAbhyAm // 36 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe caturthaH sargaH // 4 // RzyamUkAttu hanumAna gatvA tu malayaM girim / AcacakSe tadA vIrau kapirAjAya rAghavau // 1 // ayaM rAmo mahAprAjJaH samprApto dRDhavikramaH / lakSmaNena saha bhrAtrA rAmo'yaM satyavikramaH // 2 // harirAjAya vAnararAjAya // 34 // uktaM vivRNoti-bhikSviti // 35 // vipulayazAH sarvadevavaraprasAdena vizAlakIrtiH / kapipravIraH sugrIvamapi niyantuM / samarthaH / anena bhagavallAbha AcAryAdhIna ityuktam // 36 // iti zrIgovinda zrIrAmA muktAhArAkhyAne kiSkindhAkANDavyAkhyAne caturthaH srgH||4||d atha pApabhItasya karmAnurUpaM phalaM dizato bhagavatopi trastasya AcAryamukhAt bhagavadguNAn zrutvA tadekopAyaniSThA sUcyate pnycme-Rshymuukaattvityaadi|| rAmalakSmaNadarzanabhItaH sugrIvaH RzyamUkAdutplutya gahanaM malayAkhyamRzyamUkaparyantaparvataM gataH hanumAna rAmalakSmaNoM tatra pratiSThApya sugrIvaM tatrAnItavA niti bodhyam // 1 // ayaM rAmaH samprAptaH / ayaM rAmaH satyavikramaH / tvacchatrunibarhaNakSama ityarthaH // 2 // rAmAnu0 -mahAprAjJo dRdavikramo'yaM saMprAptaH / ayaM rAmaH // 20 // yathA kathayate ataH kRtakRtyosIti yojanA // 35 // 36 // iti zrImahezvaratIrthavira0 zrIrAmAyaNatattvadIpikAkhyAyA~ kiSkindhAkANDavyAkhyAyAM caturthaH sargaH // 4 // RzyamUkAditi / RzyamUkAta malayagiri gatvA RzyamUkapradezAntarasyaiva malayagiriti nAma // 1 // bhrAtrA lakSmaNena saha mahAprAjJaH dRDhavikramo'yaM rAmaH sa-satpavikramaH sati bale satyapi avikramaH idAnImapradarzitavikramaH / prAtrArAmaH bhrAtuH tava prAtalinaH A sampak arAmo duHkhaM yasmAtsa tathA samprApta ityankyaH // 2 // For Private And Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Maharan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandie satyavikramaH / tava zatrunirasanadakSa iti bhAvaH / evaM vAkyabhedena yojanA artharAmazabdayoH punaruktiparihArAryA // 2 // nigaditaH prasiddhaH // 3 // tasyetyAdi // 4-8 // sa kRtveti / rAghavam, prApyeti zeSaH // 9-11 // rAmAnu0-hanumadvacanazravaNAnantaraM sugrIvasya mAnuSarUpaparigrahAbhidhAnAt hanUmAn rAmalakSmaNI sthalAntare nivezya tadA ikSvAkUNAM kule jAtorAmo dshrthaatmjH| dharme nigaditazcaiva piturnirdezapAragaH // 3 // tasyAsya vasato'raNye niyatasya mahAtmanaH / rAvaNena hRtA bhAryA sa tvAM zaraNamAgataH // 4 // rAjasUyAzvamedhaizca vahiyenAbhitarpitaH / dakSiNAzca tathotsRSTA gAvaH zatasahasrazaH // 5 // tapasA satyavAkyena vasudhA yena paalitaa| strIhetostasya putro'yaM rAmastvAM zaraNaM gtH||6|| bhavatA sakhyakAmau tau bhrAtarau rAmalakSmaNau / pratigRhyArcayasvaitau pUjanIyatamAvubhau // 7 // zrutvA hanumato vAkyaM sugrIvo hRssttmaansH| bhayaM ca rAghavAdghoraM prajahau vigtjvrH||8||s kRtvA mAnuSa rUpaM sugrIvaH plavagarSabhaH / darzanIyatamo bhUtvA prItyA provAca rAghavam // 9 // bhavAn dharmavinItazca vikrAntaH sarva vatsalaH / AkhyAtA vAyuputreNa tattvato me bhavadguNAH // 10 // tanmayaivaiSa satkArI lAbhazcaivottamaH prabho / yattva micchasi sauhArda vAnareNa mayA saha // 11 // rocate yadi vA sakhyaM bAhureSa prsaaritH| gRhyatA pANinA pANirmaryAdA badhyatAM dhruvA // 12 // etattu vacanaM zrutvA sugrIveNa subhASitam / sa prahRSTamanA hastaM pIDayAmAsa pANinA // 13 // gamanaM sugrIvAya nyavedayadityavagamyate // 9-11 // rocata iti / maryAdA vyavasthA // 12 // rAmAnu0-maryAdA anullakanIyA vyavasthA // 12 // etattviti / rAma iti sammAptA, artha rAmaH satyavikramaH, taba zatrunirasanakSama iti bhAvaH / evaM vAkyabhedena yojanA tu ayaMrAmazabdayoH punaruktiparihArArthA // 2-6 // bhavateti / pratigRhya pratyudgamya // 7 // 8 // sa kRtveti / hanumadvacanazravaNAnantarameva suprIvasya mAnuSarUpaparigrahAbhidhAnAta hanumAna rAmalakSmaNau sthalAntare nivezya tayo rAgamanaM sugrIvAya niveditavAnityavagamyate // 9 // TI-bhavAniti / vinItaH zikSitaH // 10 // vAnareNa-tiravA, asamAnenetyarthaH / evaMvidhenApi mapA sarUpamicchasi cet karAvalambaH | kriyatAmityAha-rocata iti / maryAdA hi anulasanISA vyavasthA // 11 // 12 // 13 // sa0-dharme dharmaviSaye / rAma eveti nigaditaH lokaH // ti-dharme svasatyapArapAlanarUpadharmaninitam / nigaditaH preritaH / pitreti zeSaH // 1 // / For Private And Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. // 21 // zeSaH // 13 // hRdyamityardham / pIDitaM dRDham // 14 // maryAdA badhyatAmiti vadataH sugrIvasyAzayaM viditvAcarati-tata iti / bhikSurUpaM santyajyetya-TI.ki.ko. nena sugrIvavizvAsArtham "tau tvayA prAkRtenaiva gatvA jJeyo plavaGgama" iti taduktaprakAreNa punarbhikSurUpeNaiva tadantikaM gata ityavagamyate / svena rUpeNa vAnara rUpeNa / kASThayoH araNibhUtazamIkASThayoH / saptamyantaM padam // 15 // dIpyamAnamiti / stkRtmitybhyy'tysyaanuvaadH| tayoH rAmasugrIvayoH // 16 // hRdyaM sauhRdamAlambya paryaSvajata pIDitam // 14 // tato hanUmAn santyajya bhikssuruupmrindmH| kASThayoH svena rUpeNa janayAmAsa pAvakam // 15 // dIpyamAnaM tato vahni puSpairabhyarcya satkRtam / tayormadhye'tha suprIto nidadhe susamAhitaH // 16 // tato'gniM dIpyamAnaM tau cakratuzca prdkssinnm| sugrIvo rAghavazcaiva vayasyatvamupAgatau // 17 // tataH suprItamanasau tAvubhau hriraaghvau| anyonyamabhivIkSantau na tRptimupjgmtuH|| 18 // tvaM vayasyo'si me hRdyo hyekaM duHkhaM sukhaM ca nau / sugrIvo rAghavaM vAkyamityuvAca prhRssttvt||19|| tataH sa parNabahulAM chittvA zAkhAM supuSpitAm / sAlasyAstIrya sugrIvo niSasAda sarAghavaH // 20 // lakSmaNAyAtha saMhRSTo hanumAna plvgrssbhH| zAkhA candanavRkSasya dadau paramapuSpitAm // 21 // tataHprahRSTaH sugrIvaH zlakSNaM madhurayA giraa| pratyuvAca tadA rAmaM harSavyAkulalocanaH // 22 // aha vinikRto rAma carAmIha bhyaaditH| hRtabhAryo vane trasto durgame tadupAzritaH // 23 // tata iti / pradakSiNaM cakratuH / anyonyaM pANiM gRhItveti zeSaH / upAgatau agnisAkSikamiti zeSaH // 17 // tata iti / abhipIzanto abhivIkSamANI // 18 // tvamiti / ekaM samAnam / tvahaHkhena mama duHkhaM bhavatu tvatsukhena mama sukhaM bhvtvityrthH| anena parasAmyApattyabhyarthanaM sacitam // 19 // patata iti / sarAghava ityanena ekAsanatvamuktam // 20 // 21 // tata iti / pratyuvAca tadA rAmamiti pAThaH // 22 // 23 // rAmAnu-ahamiti / prastaH // 2 // yamiti / pIDitaM dRDhaM yathA tayA ||14||'bhikssuruupN parityajya' ityanena 'tau tvayA prAkRtenaiva gatvA jJeyo plavaGgama / ' iti sugrIvoktanidezakaraNapratItparya samI vasya rAmAgamananivedanasamaye punarbhikSurUpaM gRhItavAnityavagamyate / kASThayoriti saptampantam / TI0-atra hanumatA pAcakotpAdanaM rAmAbhyanuvapaiva, agnisAkSikaM snehaM kRrviti kabandheno | tatvAt // 15 // dIpyamAnamiti / tayoH rAmasugrIvayoH / nidadhau nihitavAn // 16-22 // sugrIvaH svavRttAntaM vijJApayati-ahamityAdi / ivazabdo| For Private And Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir | cakitaH / atrasta iti vA // 23 // sohamiti / trastaH bhItaH uttarottaraM bhItaH / yadvA vAlistohamasmin vane abhIto vasAmItyarthaH // 24 // vAlina iti / abhayaM bhayAbhAvaM kuru / Artyatizayena dADharyAya punarucyate- kartumityardhena / me bhayaM yathA na bhavettathA kartumaIsItyanvayaH // 25 // so'haM trasto vane bhIto vasAmyuhAntacetanaH / vAlinA nikRto bhrAtrA kRtavairazca rAghava // 24 // vAlino me mahAbhAga bhayArtasyAbhayaM kuru| kartumarhasi kAkutstha bhayaM me na bhavedyathA // 25 // evamuktastu tejasvI dharmajJo dharmavatsalaH / pratyabhASata kAkutsthaH sugrIvaM prahasanniva // 26 // upakAraphalaM mitra viditaM me mahAkape / vAlinaM taM vadhiSyAmi tava bhAryApahAriNam // 27 // amoghAH sUryasaGkAzA mamaite nizitAH zarAH / tasmin vAlini durvRtte nipatiSyanti vegitAH // 28 // kaGkapatrapraticchannA mahendrAzanisannibhAH / tIkSNAgrA RjuparvANaH saroSA bhujagA iva // 29 // tamadya vAlinaM pazya krUrairAzIviSopamaiH / zarairvinihataM bhUmau vikIrNamiva parvatam // 30 // sa tu tadvacanaM zrutvA rAghavasyAtmano hitam / sugrIvaH paramaprItaH sumahadvAkyamabravIt // 31 // tava prasAdena nRsiMha rAghava priyAM ca rAjyaM ca samApnuyAmaham / tathA kuru tvaM naradeva vairiNaM yathA nisyadya ripuM mamAgrajam // 32 // sItAkapIndra kSaNadAcarANAM rAjIva hemajvalanopamAni / sugrIvarAmapraNayaprasaGge vAmAni netrANi samaM sphuranti // 33 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe paJcamaH sargaH // 5 // prahasanniva kiyanmAtrametaditi hasitvA / ivazabdo mandasmitatve // 26-28 // kaGkapatrapraticchannAH kaGkapatrairvaddhA ityarthaH // 29 // adya pazyetyanena | kriyAjhATityamuktam // 30 // 31 // kuru yatasvetyarthaH / vairiNaM ripumiti dviruktyA vairakRtaM zAtravam, natu jAtyetyuktam // 32 // prasaGgAt kavirAha-sItoti / sItAnetraM rAjIvopamam, vAlinetraM hemopamam, piGgAkSatvAt / rAvaNanetrANi jvalanopamAni / puruSasya vAmanetrasphuraNamanarthakaram / striyAstu vAkyAlaGkAre // 23 // trastaH cakitaH // 24-26 // atha sugrIvAbhimataM vAlivadhaM pratijAnIte-upakAreti // 27 // vegitAH saJjAtavegAH // 28-32 // kapIndraH For Private And Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhara Kendra www.kobaith.org Acharya Shri Kalassagasun Gyarmandie // 22 // pA.rA.bha.IVzobhanamiti nimittazAstravidaH // 33 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne paJcamaH sargaH ||5||shttii.ki.ko. evaM rAmeNa vAlivadhe pratijJAte sugrIveNApi rAmakAryasiddhiH pratijJAyate SaSThe-punarevetyAdi / rAghavamiti nAma / sugrIva iti zeSaH // 1 // ayamiti / tvaM sa06 punarevAbravIt prIto rAghavaM raghunandanam // 1 // ayamAkhyAti me rAma sacivo mntristtmH| hanumAna yannimittaM tvaM nirjanaM vnmaagtH||2|| lakSmaNena saha bhrAtrA vasatazca vane tava / rakSasA'pahRtA bhAryA maithilI janakAtmajA // 3 // tvayA viyuktA rudatI lakSmaNena ca dhiimtaa| antaraprepsunA tena hatvA gRdhaM jaTAyuSam // 4 // bhAryAviyo gajaM duHkhamacirAttvaM vimokSyase / ahaM tAmAnayiSyAmi naSTA vedazrutImiva // 5 // rasAtale vA vartantIM vartantI vA nabhastale / ahamAnIya dAsyAmi tava bhAryAmarindama // 6 // idaM tathyaM mama vacastvamavehi ca rAghava / na zakyA sA jarayitumapi sendraH surAsuraiH // 7 // tava bhAryA mahAbAho bhakSyaM viSakRtaM yathA // 8 // yanimittaM vanamAgataH tadAkhyAti sma // 2 // rAmAnu0-AkhyAti AkhyatavAn / vartamAnasAmIpye vartamAnavadvati bhUte laT // 2 // lakSmaNenetyAdizcokadrayam / tena pUrvamavijJAtena // 3 // 8 // vimokSyase tyakSyasi / naSTAM madhukaiTabhApahRtAm / vedazrutIm zrUyata iti zrutiH zabda, vedarUpazrutImiva vedRgiramiva dIrghaH ArSaH // 5 // rAmAnu0-naSTAM vedazruti yatheti / zrUyata iti zrutiriti vyutpattyA zrutitvaM vedazAstrAdeH sAdhAraNam / tadayAvRttyarthaM vedazrutimityuktam // 5 // vartantI varta mAnAm // 6 // jarayitum AtmasAtkartum / vipakRtaM viSeNa pakvam // 7 // 8 // vAlI / kSaNadAcaraH rAvaNaH / vAmanetrasphuraNaM puMsAM dunimittam / strINAM zubhakaramiti bhAvaH // sa-sItAyA vAmanetrasphuraNaM trikAladarzinA RSiNA dRSTevokta miti vaktavyama // 33 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyA~ kiSkindhAkANDavyAkhyAyAM paJcamaH sargaH // 5 // punarevetyAdisArdhazlokamekaM vAkyam / tvaM yannimittaM banamAgataH tadAkhyAti AkhyAtavAn // 1 // 2 // lakSmaNenetyAdi zlokadvayamekaM vAkyam / bhrAtrA saha dhane vasatastaSAntaraprepsunA tavAnavasthAnaM ... mAtumicchatA / rakSasA rAvaNena gubhaM hatvA tvayA lakSmaNena ca viyuktA vaidehI apahRteti hanumAnAkhyAtItyabravIditi pUrveNa sambandhaH // 3 // 4 // bhAryAviyoga // 22 // jamityAdi / kivano vedazrutImiva / bhUyata iti zrutiriti pyutpatyA zrutivedazAsvasAdhAraNam, tavyAvRtyartha vedazrutImityuktam / madhukaiTabhAbhyo pAtAle gupta vedajAtaM matspAkRtiIriryathA AnItavAn tadvatsItAmAnayiSyAmi, AneSyAmItyarthaH // 5-8 // For Private And Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir anumAnAt yogyatayA / yA dRSTA sA maithilI, na sNshyH| anumAnAttu jAnAmItyasyaiva vivaraNamidam // 9 // rAmAnu0-maithilItyatra itikaraNaM draSTavyam // 9 // // 10 // Atmaneti / AtmanA mayA paJcamam // 11 // pratyabhijJAtuM smartum // 12 // rAmAnu0-kimarthaM pavilambasa iti pAThaH // 13 // 14 // uttarIya tyaja zokaM mahAbAho to kAntAmAnayAmi te / anumAnAttu jAnAmi maithilI sA na saMzayaH // 9 // dviyamANA mayA dRSTA rakSasA kruurkrmnnaa| kozantI rAma rAmeti lakSmaNeti ca visvaram / sphurantI rAvaNasyAGke pannagendra vdhuurythaa||10||aatmnaa paJcamaM mAM hi dRSTvA zailataTe sthitam / uttarIyaM tayA tyaktaM zubhAnyAbharaNAni ca // 11 // tAnyasmAbhirgRhItAni nihitAni ca rAdhava / AnayiSyAmyahaM tAni pratyabhijJAtumarhasi // 12 // tamabravIttato rAmaH sugrIvaM priyavAdinam / Anayasva sakhe zIghraM kimartha pravilambase // 13 // evamuktastu sugrIvaH zailasya gahanA guhAm / praviveza tataH zIghraM rAghavapriyakAmyayA // 14 // uttarIyaM gRhItvA tu zubhAnyAbharaNAni ca / idaM pazyeti rAmAya darzayAmAsa vAnaraH // 15 // tato gRhItvA tadvAsaH zubhAnyAbharaNAni ca / abhavadvASpasaMruddho nIhAreNeva cndrmaaH|| 16 // sItAsnehapravRttena sa tu bASpeNa dUSitaH / hA priyeti rudana dhairyamutsRjya nyapatat kSitau // 17 // hRdi kRtvA tu bahuzastamalaGkAramuttamam / nizazvAsa bhRzaM so bilastha iva roSitaH // 18 // avicchinnAzruvegastu saumitri vIkSya paarshvtH| paridevayituM dInaM rAmaH samupacakrame // 19 // pazya lakSmaNa vaidehyA santyaktaM hriyamANayA / uttarIyamidaM bhUmau zarIrAdbhUSaNAni ca // 20 // mAbharaNAni ca / uttarIyabaddhAnItyarthaH // 15-17 // alaGkAramiti jAtyekavacanam / roSitaH sAtaropaH // 18 // paridevayituM pralapitum / dInamiti kriyAvizeSaNam // 19 // pazyati / zarIrAt, apanIyeti shessH||20|| TI-anumAnAditi / rAvaNena hatA kAcinmayA dRSTA RzyamUkasthitena, sA sItA bhavitumarhatItyanumAnaprakAraH // 9 // 10 // rANahRtA sItetyasminna jJApakAntaramastItyAha-Atmaneti // 11 // nihitAni nigUDhAni, vidhivadakSitAnItyarthaH // 12 // 13 // gahanA duSpravezAm // 14-17 // rodhitaH sanAtaroSaH // 18-20 // For Private And Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. TI.ki.kA. // 23 // sa07 atra zAdalazabdena haritatRNAnyucyante / svArthe vljaarssH| tadvatyA bhUmau / mRdusthale utsRSTatvAt tathArUpam avikalarUpaM dRzyate // 21 // rAmAnu0-tathArUpama pUrva yathArUpa tathArUpam / akSatamiti yAvat // 21 // kaM dezaM kA dizaM prati / hriyantI hriymaannetyrthH| prANeH prANebhyaH // 22-24 // apAvRtam 7 zAlinyAM dhruva bhUmyAM sItayA hriymaannyaa| utsRSTaM bhUSaNamidaM tathArUpaM hi dRzyate // 21 // evamuktastu rAmeNa lakSmaNo vAkyamabravIt / nAhaM jAnAmi keyUre nAhaM jAnAmi kuNDale / nUpura tvabhijAnAmi nityaM pAdAbhivanda nAt // 22 // tataH sa rAghavo dInaH sugrIvamidamabravIt // 23 // brUhi sugrIva ke dezaM hriyantI lakSitA tvayA / rakSasA raudrarUpeNa mama prANaiH priyA priyA // 24 // va vA vasati tadrakSo mahadyasanadaM mama / yanimittamahaM sarvA nAzayiSyAmi rAkSasAn // 25 // haratA maithilI yena mAM ca roSayatA bhRzam / Atmano jIvitAntAya mRtyudvAra mapAvRtam // 26 // mama dayitatarA hRtA vanAntAdrajanicareNa vimathya yena saa| kathaya mama ripuM tvamadya vaiplavagapate yamasAdanaM nayAmi // 27 // ityA zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe SaSThaH srgH||6|| __ evamuktastu sugrIvo rAmeNArtena vaanrH| abravIt prAJjalirvAkyaM savASpaM bASpagadgadaH // 1 // na jAne nilayaM tasya sarvathA pAparakSasaH / sAmarthya vikrama vApi dauSkuleyasya vA kulam // 2 // udghATitam / yena tatva vasatItyanvayaH // 25 // 26 // mameti / viSamavRttam // 27 // rAmAnu"-asmin sargAnte mama dayitataretparya zloko bahuSu kozeSa na dRzyate // 27 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne SaSThaH sargaH // 6 // evamAbharaNadarzanavyAjena cetanasya yAdRcchikaprAsaGgikasukRtadarzanena tallAbhatvarA bhagavata ucyate saptame-evamukta ityAdi / bASpagadgadaH rAmabASpa darzanena svayamapi baasspgdgdH| "ekaM duHkhaM sukhaM ca nau" ityasya prathamodAharaNamidam // 1 // dauSkuleyasya duSkule bhavo dausskuleyH| "duSkulAhA" tathArUpaM pUrva yathArUpam akSatarUpamityarthaH / mRdupradezapAtAditi bhAvaH / / 21-23 // ke dezam / atyantasaMyoge dvitIyA / kasmin deze lakSitetyarthaH // 24-17 // iti zrImahezvaratIrthavira zrIrAmA yaNatattvadIpikAkhyAyo kiSkindhAkANDavyAkhyAyAM SaSThaH srgH||6||1|| na jAna iti / sarvathA na jAne sarvaprakAreNa na jAne, kizcijAnAmItyarthaH / uttaratra V // 23 // For Private And Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iti Dhak / tasya pAparakSasaH paradArApaharaNarUpapApakRto rAkSasasya / nilayaM vAsasthAnam / sAmarthya zaktim / vikramaM vA sarvathA na jAne / kiJci dapi na jAnAmItyarthaH / nanvidaM vakSyamANena viruddhayate / vakSyati vAnarapreSaNAvasare- " dvIpastasyApare pAre zatayojanamAyataH / agamyo mAnuSairdevaistaM mArgadhvaM samantataH // sa hi dezastu vadhyasya rAvaNasya durAtmanaH / rAkSasAdhipatervAsaH sahasrAkSasamadyuteH // " iti / tatra hi rAvaNasya nilayasAmarthyaM satyaM te pratijAnAmi tyaja zokamarindama / kariSyAmi tathA yatnaM yathA prApyasi maithilIm // 3 // parAkramAH sugrIveNa spaSTamavagatA iti gamyate / satyam / tathApi svakArye prathamaM pravartayitumevamuktavAn sugrIvaH / ata eva "brUhi sugrIva kaM dezaM hiyantI lakSitA tvayA" ityasyApi prativacanaM noktavAn / kathaM gamanadezamapi na jAnIyAt ? ya evamAha "hiyamANA mayA dRSTA" iti / na caivamAdAveva mitradrohaH / kRtaH syAditi vAcyam, dUradarzinA sugrIveNaivaM manasi kRtam / yadi mayA 'rAvaNavRttAnto mayA jJAtaH' ityuktaH syAt tadA'tivyasanI rAmo'yaM sItAnve paNe prathamaM mAM pravartayet, taccAyuktam, vAnarANAM vAlivazaMvadatvenAsmadadhInatvAbhAvAt / kathaMcit keSAMcidvazIkaraNepi rAvaNena kRtasakhyo vAlI cAsmanmanorathAnurUpAM pravRttiM kathaM saheta, tathA cobhayakAryabhaGgaH ityajJAnamabhinItavAn sumatiH sugrIvaH / na caivaM sati vAnarapreSaNakAlikasugrIvavaca nena kathamiva rAmo nAzaGkateti vAcyam, tAroktalakSmaNavacanazravaNena rAmasya na zaGkAvakAzaH / pUrvamayaM na jAnAti pazcAttArAvacanairjJAtavAniti rAma syApi pratipattirbhavet / evaM hyAha lakSmaNaM prati tArA-" zatakoTisahasrANi laGkAyAM kila rAkSasAH / ayutAni ca patriMzatsahasrANi zatAni ca // ahatvA tAMzca durdhapIn rAkSasAn kAmarUpiNaH / na zakyo rAvaNo hantuM yena sA maithilI hRtA // " ityAdi / kiJca kathaM vA lokAlokaparyantaM paryaTata stadaparijJAnam ? ata eva hi rAmabalaparIkSAsamaye dundubhyAdidharSaNakathanaprasaGge vaktavyamapi rAvaNajayavRttAntaM noktavAn / nanvevamidAnIM paramArthato na 4 vijAnAti sugrIvaH pazcAttArayA jJAtavAniti kinna vikalpyata iti cenna tArAdarzanAt prabhRti kAmaparavazena sugrIveNa tArayA saha rAmakAryaparyAlocanA prskteH| yadi ca sugrIvaH sarvathA na jAnIyAt tadA sItAkrozAdinA sphuTamavagatAM dizaM vadedeva / yacca kaizviduktam-nilayaM na jAnAmItyasya idAnIM tada sItAnveSaNArtha hanumadAdivAnarameSaNasamaye "sa hi dezastu vadhyasya rAvaNasya durAtmanaH / rAkSasAdhipatervAsaH sahasrAkSasamadyuteH // " iti vacanena rAvaNAvAsasya sugrIvAvagatatvapratIterevaM vyAkhyAtam // TI0 - sAmarthya zArIraM valam / dauSkuleyasya " duSkulAiDhakU " iti Dhak pratyayaH // 2 // 32 // For Private And Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.ki.kAM. URY vasthAnadezaM na jAnAmItyartha iti / tannaH sarvAtmanA rAvaNavRttAntamaparijJAya kiyadapi tatsvarUpajJAnaM bhavatviti tAtparyaNa "kavA vasati tadakSaH" iti pRSTa / vantaM pratijJAtAMzamAtramapyanuktvA idAnI tavasthAnabhUmi na jAnAmItyuttarasya cchalatvApatteH / tadvAsamAtrajJAne tadbhaJjane sa svayamevehAgamiSyatIti hi raamaabhipraayH| kiJca idAnI nilayAparijJAnepi sAmarthyaparAkramau vA vaktavyau syAtAm / itaradizaH prati vAnarANAM preSaNam, tAn prati-"rAvaNaH saha vaidehyA maagitvysttsttH|" iti vacanaM ca bahukAlavilambena yatra kutrApi sItAM sthApayettiSThedeti saGgacchate / etenedamapi nirastam / sarvathA sarva rAvaNaM sagaNaM hatvA paritoSyAtmapauruSam / tathAsmi kartA nacirAdyathA prIto bhaviSyasi // 4 // alaM vaiklavya mAlambya dhairyamAtmagataM smara / tvadvidhAnAmasadRzamIdRzaM viddhi lAghavam // 5 // mayApi vyasanaM prApta bhAryAharaNajaM mahat / na cAhamevaM zocAmi naca dhairya parityaje // 6 // nAhaM tAmanuzocAmi prAkRto vAnaropi san / mahAtmAca vinItazca kiM punardhatimAna bhavAn // 7 // bASpamApatitaM dhairyAnnigrahItuM tvamarhasi / maryAdA sattvayuktAnAM dhRti notsraSTumarhasi // 8 // vyasane vArthakRcchre vA bhaye vA jIvitAntake / vimRzan vai svayA buddhayA dhRtimAnnAva sIdati // 9 // bAlizastu naro nityaM vaiklavyaM yonuvartate / sa majjatyavazaH zoke bhArAkAnteva naujale // 10 // prakAreNApi tannilayaM na jAnAmIti viziSTAbhAvArthaH / tathA cAgre kenacitprakAreNa tanilayajJAnAvirodha iti / vAnarAn prati yAvanmAtramucyate tAvadAdA vipi vaktavyatvAt / yadapi kenacidunItam-saMvatsaraparyantaM sItAduHkhakaraNAbhAve rAvaNakRtazivapUjAphalaM na bhavediti devapratibandhavazAttadAnIM sugrIvasyA jJAnamiti / tattuccham; dRSTe sambhavatyadRSTakalpanAyA anyAyyatvAt / samyakca paradAradharSaNaM zivapUjAphalamiti / tasmAdyathokta evArthoM grAhyaH // 2 // 3 // sagaNaM saparivAram / rAvaNaM hatvA bhavantaM paritoSya AtmapauruSaM tathA kartAsmi / yathA prIto bhaviSyasIti smbndhH||4|| vaiklavyaM dainyam / // 5 // parityaje parityajAmi ||6||praakRtH hInaH / vinItaH vRddhaH sushikssitH||7||sttvyuktaanaaN vyavasAyavatAm / "dravyAsuvyavasAyeSu sattvamastrI / / tu jantuSu" ityamaraH / maryAdA vyavasthArUpAM dhRtim // 8 // vyasana iti / arthakRcchre dhananAze // 9 // 10 // sagaNa saparivAram // - // tAM rumAm // 7 // 8 // vyasane arthaka) kAryasakaTe // 9 // 10 // // 24 // For Private And Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir antaram avakAzam // 11-13 // brUmi bravImi / vayasyatAM mitratvam // 14 // madhuramiti / pramArjayat / svArthe Nic / anityamAgamazAsanamiti aDabhAvaH // 15 // 16 // anurUpaM mitratvAnurUpam / yuktaM zokanivAraNayogyam / kRtam uktamityarthaH // 17-19 // visamdhena snigdhena // 20 // eSo'JjalirmayA baddhaH praNayAttvAM prsaadye| pauruSaM zraya zokasya nAntaraM dAtumarhasi // 11 // ye zokamanuvartante nateSAM vidyate sukham / tejazca kSIyate teSAM na tvaM zocitumarhasi // 12 // zokenAbhiprapannasya jIvite cApi sNshyH| sa zokaM tyaja rAjendra dhairyamAzraya kevalam // 13 // hitaM vayasyabhAvena brUmi nopadizAmi te / vayasyatAM pUjayanme na tvaM zocitumarhasi // 14 // madhuraM sAnvitastena sugrIveNa sa rAghavaH / mukhamazrupariklinnaM vastrAntena pramArjayat // 15 // prakRtisthastu kAkutsthaH sugrIvavacanAt prbhuH| sampariSvajya sugrIvamidaM vacanamabravIt // 16 // kartavyaM yadyasyena snigdhena ca hitena c| anurUpaM ca yuktaM ca kRtaM sugrIva tattvayA // 17 // eSa ca prakRtistho'hamanunIta stvayA skhe| durlabho hIdRzo bandhurasmin kAle vishesstH||18|| kintu yatnastvayA kAryoM maithilyAH parimArgaNe / rAkSasasya ca raudrasya rAvaNasya durAtmanaH // 19 // mayA ca yadanuSTheyaM visrabdhena taducyatAm / varSAsviva ca sukSetre sarva sampadyate mayi // 20 // mayA ca yadidaM vAkyamabhimAnAtsamIritam / tattvayA harizArdUla tattvamityupadhAryatAm // 21 // anRtaM noktapUrva me naca vakSye kadAcana / etatte pratijAnAmi satyenaiva ca te zape // 22 // abhimAnAta zauryAbhimAnAt / tvyybhimaanaadaa| tattvaM yathArtham // 21-23 // zraya pAzraya / antaramavakAzam // 11-14 // madhuramiti / pramArjayat / sthAaiM Nica / aDabhAva aarssH|| 15 // prakRtisthaH svabhAvasthA, duHkharahita ityarthaH // 16-2 mayA ceti / idaM vAkyaM zAlinaM vadhidhyAmIti vAkyam / abhimAnAta tvayi praNayAt // 21-23 // sa0-visandhena vizvastena maSA yatkartavya taducyatAm / anantaraM ca varSAsu tatrApi ca sukSetre uptaM yathA sampadyate tathA taba sAM sampadyate // 20 // For Private And Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. // 25 // sa08 evamiti / ekAntasaMpRkto ekAnte rahasi saMyukto ekAntaM niyataM yathA tathA saMyukto vA / prabhASatAm / vyatyayena parasmaipadam / aDabhAvazca kikA // 24 // paheti spaSTam / / 25 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUpaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne saptamaH sargaH // 7 // tataH prahRSTaH sugrIvo vAnaraiH sacivaiH saha / rAghavasya vacaH zrutvA pratijJAtaM vizeSataH // 23 // evamekAntasaMpTakto tatastau nrvaanrau| ubhAvanyonyasadRzaM sukhaM duHkhaM prabhASatAm // 24 // mahAnubhAvasya vaco nizamya hari rANA mRSabhasya tasya / kRtaM sa mene harivIramukhyastadAsvakArya hRdayena vidvAn // 25 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe saptamaH sargaH // 7 // parituSTastu sugrIvastena vAkyena vAnaraH / lakSmaNasyAgrato rAmamidaM vacanamabravIt // 1 // sarvathA'hamanugrAhyo deva tAnAmasaMzayaH / upapannaguNopetaH sakhA yasya bhavAnmama // 2 // zakyaM khalu bhavedrAma sahAyena tvayA'nagha / surarAjya mapi prAptuM svarAjyaM kiM punaH prabho // 3 // so'haM sabhAjyo bandhUnAM suhRdAM caiva rAghava / yasyAnisAkSikaM mitraM labdhaM rAghavavaMzajam ||4||ahmpynuruupste vayasyo jJAsyase shnaiH| natu vaktuM samarthIhaM svayamAtmagatAna guNAn // 5 // atha sugrIvasya svazokamUlavijJApanamaSTame-parituSTa ityAdi // 1 // devatAnAmanugrAhyaH dayanIyo'bhavam / yasya me bhavAn sakhA''sIt / kIdRzaH sakhA ? upapannaguNopetaH rAjayogyazauryavIryAdisarvaguNopapatraH // 2 // zakyamityAdi catuzcatvAriMzat // 3 // sabhAjyaH pUjyaH // 4 // 5 // pavamiti / prabhASatAm / aDabhAvaH, parasmaipadamArSam // 24 // svakArya vAlivadharUpakAryam // 25 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAM saptamaH sargaH // 7 // * sargazravaNaphalam / skAnde-" rAmamugrIvasaMtApa zrutvA duHkhAdimupate // " iti / // 25 // // 1-3 // sohamiti / sabhAjyaH pUjyaH, bhajanIya ityarthaH // 4 // 5 // sa-parituSTaH tueM toSaH / mAtra kaH / pari uparataM tuSTaM yasya sa parituSTaH / turaNyarthe / tAdRzopi tena rAmeNa .. vAkpena harSitaH / "pAra syAtsarvatomA " ityArabhya-"doSAlyAne puparame vyAptI nivasanepi ca / " iti vizvaH // 1 // For Private And Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir bhUyiSTham atizayana / AtmavatAm AtmajJAninAm // 6 // sAdhUnAM mitrANAM sAdhavo mitrANi // 7 // 8 // tathAvidhaM svasnehasadRzaM khehaM dRSTvA sthitasya vayasyasya vayasyArthe dhanatyAgAdayaH pravartanta iti yojanA / anayA sugrIvavacanabhaGgayA AvAbhyAmevaM vartitavyamiti vyavasthA dyotyate // 9 // mahAtmanAM tu bhUyiSThaM tvadvidhAnAM kRtAtmanAm / nizcalA bhavati prItidhairyamAtmavatAmiva // 6 // rajataM vA suvarNa vA vastrANyAbharaNAni ca / avibhaktAni sAdhUnAmavagacchanti sAdhavaH // 7 // ADhyo vApi daridro vA duHkhitaH sukhitopi vA / nirdoSo vA sadoSo vA vayasyaH paramA gatiH // 8 // dhanatyAgaH sukhatyAgo dehatyAgopi vA punaH / vayasyArthe pravartante snehaM dRSTvA tathAvidham // 9 // tattathetyabravIdrAmaH sugrIvaM priyavAdinam / lakSmaNasyAgrato lakSmyA vAsavasyeva dhImataH // 10 // tato rAmaM sthitaM dRSTvA lakSmaNaM ca mahAbalam / sugrIvaH sarvatazcakSurvane lolamapAtayat // 11 // sa dadarza tataH sAlamavidUre harIzvaraH / supuSpamISatpatrADhyaM bhramarairupazobhitam // 12 // tasyaikAM parNabahulAM bhaGktvA zAkhAM supuSpitAm / sAlasyAstIrya sugrIvo niSasAda sarAghavaH // 13 // tAvAsInau tato dRSTvA hanUmAnapi lakSmaNam / sAlazAkhAM samutpATya vinItamupavezayat // 14 // lakSmyA kAntyA vAsavasyeva sthitasya lakSmaNasyAgrata iti sambandhaH / aneoktArthe lakSmaNAnumatidyatitA // 10 // rAmAnu0- lakSmaNastejovizeSeNa vAsava sadRza ityarthaH // 10 // sthitaM bhUSaNagrahaNakAlAtprabhRti tiSThantamityarthaH / lolaM cakSurapAtayaditi / samIcInazAkhAlAbhArthaM sarvatrAnveSayAmAsetyarthaH // 11 // ISatpatrAvyamiti pavalla pracuramityarthaH // 12 // parNabahula pallava bahulAm // 13 // rAmAnu0- tasyeti / AstIryati punarAsanapradAnakathanena ayaM paredyuvRttAnta ityavagamyate // 13 // tAviti / vinItam ekAsane sthitimanaGgIkurvantamityarthaH / upavezayat upAvezayat // 14 // TI0-mahAtmanAM vimahAntaHkaraNAnAm Atmavato prazastabuddhInAm // 6 // amitAni svena tulyAni // 49 // tattatheti / lakSmyA kAntivizeSeNa yuktaH rAmaH / ivazabdo vAkyA laGkAre / vAsavasya vAsavasadRzasyetyarthaH / lakSmaNasyAgrataH sugrIvamabravIditi sambandhaH // 10 // apAtayat prasAritavAn // 11 // ISatpannAcaM paThavasaGkulam // 12 // | zAkhAmAstIyeMti / punarAsanapradAnena ayaM paredyurvRttAnta ityavagamyate / 13 / / 14 / / For Private And Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir cA.rA.bhU. // 26 // sukhopaviSTamityAdizlokadvayamekAnvayam / dvitIyarAmapadamabhirAmArthakam / prasannamudadhiM yathA tadvata prasannaM gambhIramityarthaH // 15 // rAmAnu-atra dvitIyogaTI.ki.kA. rAmazabdo'bhirAmavacanaH / kriyAvizeSaNaM vA // 15 // ||16-18||he sarvalokAbhayaGkara ! vAlinaH sakAzAt bhayArtasya me mamApi atyantabhAgyahInasyApi sa08 sukhopaviSTaM rAmaM tu prasannamudadhiM yathA / phalapuSpasamAkIrNe tasmin girivarottame // 15 // tataH prahRSTaH sugrIvaH zlakSNaM madhurayA giraa| uvAca praNayAdrAmaM harSavyAkulitAkSaram // 16 // ahaM vinikRto bhrAtrA craamyessbhyaaditH| RzyamUkaM girivaraM hRtabhAryaH suduHkhitH|| 17 // so'haM trastobhaye mano vsaamyubhraantcetnH| vAlinA nikRto bhrAtrA kRtavairazca rAghava // 18 // vAlino me bhayArtasya sarvalokAbhayaGkara / mamApi tvamanAthasya prasAdaM kartumarhasi // 19 // evamuktastu tejasvI dharmajJo dhrmvtslH| pratyuvAca sa kAkutsthaH sugrIvaM prahasanniva // 20 // upakAraphalaM mitramapakAro'rilakSaNam / adyaiva taM haniSyAmi tava bhAryApahAriNam // 21 // ime hi me mahAvegAH patriNa stigmatejasaH / kArtikeyavanodbhUtAH zarA hemavibhUSitAH // 22 // kaGkapatrapraticchannA mahendrAzanisannibhAH / suparvANaH sutIkSNAgrAH saroSA bhujagA iva // 23 // prasAdaM kartumarhasi // 19||raamaanu0-caalin iti / sarvalokAbhayaGkara ata eva mamApyabhayaGkara ! vAlino bhayArtasya me prasAdaM kartumarhasi / sakhitvena mahyaM vizeSataH prasAdaH kartavya ityabhiprAyaH // 19 // evamiti / prahasanniva pUrvameva pratijJAte'pi cApalAtizayAt punaH prArthayata iti mndsmitvaanityrthH||20|| upkaareti| arilakSaNa mityanantaram ata ityupaskAryam // 21 // patriNaH prazastapatriNaH / tigmatejasaH kruurtejsH| kArtikeyavanodbhUtAH shrvnnodbhuutaaH| kaGkapatrapraticchanAH // 26 // sukhopaviSTamityAdizlokadvayamekaM vAkyam / atra dvitIyo rAmazabdo'bhirAmavAcakaH // 15-18 // vAlinaH iti paJcamI // 19-21 // patriNaH prazastapatrAH / kArtikeyavanodbhUtAH zaravaNotpatrAH // 22 // suparvANaH nizitagrandhayaH // 23-28 // mA-Apino mAvaH Apitvam, prAptirityarthaH / mama mamatavA ApitvaM yasya taM prasAdam / me matsambandhino bAlina iti vA // 19 // For Private And Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir iti patriNa ityuktaM vishessyte| mahendrapadenAzanestatsannihitatvAtizaya ucyate / ime me zarAH mahAvegatvAdiviziSTA hi / ataH etaiH zarairvAlinaM vinihataM pazyeti sambandhaH // 22--24 // vAhinIpatiH vAnarasenAdhipatiH // 25 // rAmeti / vayasya iti, vayasya iti cetyarthaH / tvayitvatsamIpe // 26-28 // bhrAtRsaMjJamamitraM te vAlinaM kRtakilviSam / zarairvinihataM pazya vikIrNamiva parvatam // 24 // rAghavasya vacaH zrutvA sugrIvo vaahiniiptiH| praharSamatulaM lebhe sAdhu sAdhviti cAbravIt // 25 // rAma zokAbhibhUto'haM zokArtAnAM bhavAn gtiH| vayasya iti kRtvA hi tvayyahaM paridevaye // 26 // tvaM hi pANipradAnena vayasyo me'gnisAkSikam / kRtaHprANairvahumataH satyenApi zapAmi te // 27 // vayasya iti kRtvA ca visrabdhaM pravadAmyaham / duHkhamantargataM yanme mano harati nityazaH // 28 // etAvaduktvA vacanaM bASpadUSitalocanaH / bASpopahatayA vAcA noccaiH zaknoti bhASitum // 29 // bASpavegaM tu sahasA nadIvegamivAgatam / dhArayAmAsa dhairyeNa sugrIvo rAmasannidhau // 30 // sannigRhya tu taM bASpaM pramRjya nayane zubhe / viniHzvasya ca tejasvI rAghavaM vAkyamabravIt // 31 // purAhaM vAlinA rAma rAjyAt svaadvropitH| paruSANi ca saMzrAvya nirdhUto'smi balIyasA // 32 // etAvaduktvA 'purAhaM vAlinA ityAdi vaktukAmastadupodghAtatvena "duHkhamantargataM yanme mano harati nityshH|" ityetAvaduktvA / zakroti ashkot||29|| rAmAnu-atra punaHzabdo'dhyAhartavyaH / etAvaduktvA vacanam / "rAma zokAbhibhUtoha'mityArabhya 'mano harati nityazaH" ityetadanta vacanajAtaM punaruktvA / uccairbhASituM na zaknotIti sambandhaH / / zanotIti bhUte laT // 29 // bASpavegamiti / rAmasannidhAviti mA pratyupadizya svayaM na zaknotIti rAmo manyeteti bhiyA dhArayAmAseti bhAvaH // 30 // 1 // 33 // svAdAjyAt yauvarAjyAt / nirdhUtaH // 32 // patAvaditi / atra punazzabdo'dhyAhartavyaH / etAvaduktvA vacanaM 'rAma zokAbhibhUtoham' ityArabhya 'mano harati nityazaH' ityetadantaM vacanamuktavA punaruccai| rbhASituM na zakroti nAzakroditi sambandhaH // 29-31 // nirdhataH niSkAsitaH // 32 // sa0-bhavaropitaH apahRtAdhikAraH / paruSANi niguravAMsi / saMzrAvya zrAvapityA nidhUtosmi // 32 // For Private And Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. | sa08 bandhaneSu kArAgRheSu // 33 // rAmAnu-bandhaneSu / vadhyate'sminniti bandhanam kArAgAram // 33 // 34 // etayA zaDyA vAliprayuktatvazakyA / bhItaH nopasami TI.ki.ko. nopAsarpam / bhaye bhayanimitte // 35 // rAmAnu0-de rAghava ! aham tvAmapi paramakAruNikaM tvAmapi dRSTvA etayA zaGkayA vAliprayuktatvazaGapA bhItaH / ata evAhA hatA bhAryA ca me tena prANebhyo'pi griiysii| suhRdazca madIyA ye saMyatA bandhaneSu te // 33 // yatnavAMzca suduSTAtmA madvinAzAya rAghava / bahuzastatprayuktAzca vAnarA nihatA mayA // 34 // zaGkayA tvetayA ceha dRSTvA tvAmapi rAghava / nopasapomyahaM bhIto bhaye sarva hi bibhyati // 35 // kevalaM hi sahAyA me hanumatpramukhAstvime / ato'haM dhArayA myadya prANAn kRcchragato'pi san // 36 // ete hi kapayaH snigdhA mAM rakSanti smnttH| saha gacchanti gantavye nityaM tiSThanti ca sthite // 37 // saMkSepastveSa te rAma kimuktvA vistaraM hi te / sa me jyeSTho ripurdhAtA vAlI vizruta pauruSaH // 38 // tadvinAzAddhi me duHkhaM pranaSTaM syAdanantaram / sukhaM me jIvitaM caiva tadvinAzanibandhanam // 39 // eSa me rAma zokAntaH zokArtena niveditH| duHkhitaH sukhito vApi sakhyurnityaM sakhA gtiH||40|| zrutvaitadvacanaM rAmaH sugrIvamidamabravIt / kiMnimittamabhUdvairaM zrotumicchAmi tattvataH // 41 // sukhaM hi kAraNaM zrutvA vairasya tava vAnara / Anantarya vidhAsyAmi sampradhArya balAbalam // 42 // nopasarpAmi / bhUte laT // 35 // kevalam advitIyaM yathA tathA // 36 // kevalatvamupapAdayati-ete hIti / gantavye mayi gacchatItyaryaH // 37 // saMkSepa ityAdidvayam / tadvinAzAdanantaraM me duHkhaM pranaSTaM syAt me sukhaM me jIvitaM caiva tadvinAzanibandhamityeSa saGkepa ityanvayaH // 38 // rAmAnu-sakhyakaraNA dinA labdhamapi sukhAdikaM na labdhaprAyamiti bhAvaH // 38 // ||39-41||tv vairasya kAraNaM zrutvA balAbalaM sampradhArya vairakAraNaM vA vairaM vA balavaditi vicaary| vandhaneSu badhyante asminniti bandhanaM kArAgAram / tatra saMyatAH baddhAH // 33 // 34 // etayA zaGkayA vAliprayuktatvazaGkhyA nopasami nopAsarpam / bhaye bhaya nimitte // 35 // tarhi kaya jIvasIpata mAha-kevalaM hIti // 36-41 // sukha hIti / varasya kAraNaM zrutvA sampracArya balAbalaM guNadoSI vicArya / anantaram anantaraprApta // 27 // For Private And Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir Anantaryam anantaram / svAtheM Syam / tava sukhaM vidhAsyAmi / svalpAparAdhe prabalavairaM tena kRtaM cettamayeva hatvA tava sukhaM vidhAsyAmi / analpAparAdhe svalpavairaM cetsamAdhAnamukhena sukhaM vidhAsyAmIti bhAvaH // 12 // rAmAnu-saMbhadhArya calAvalaM guNadoSI vicArya / Anantaryam anantaraprApta karma / taba mukhaM yayA bhavati | tathA vidhAsyAmi hi vidhAsyAmyeva / gahitamagahita vA tavAbhimataM kariSyAmyavetyarthaH // 42 // aparAdhasvalpatvapakSa Aha-balavAniti / prAvRSi vegaH prAvRr3egaH // 13 // balavAna hi mamAmarSaH zrutvA tvAmavamAnitam / vartate hRdayotkampI prAvRr3ega ivAmbhasaH // 43 // hRSTaH kathaya visrabdho yAvadAropyate dhanuH / sRSTazca himayA bANo nirastazca ripustava // 44 // evamuktastu sugrIvaH kAkutsthena mahAtmanA / praharSamatulaM lebhe caturmiH saha vAnaraiH // 45 // tataH prahRSTavadanaH sugrIvo lakSmaNAgraje / vairasya kaarnnNtttvmaakhyaatumupckrme||46|| ityArSe zrIrAmAyaNe vAlmIkIye zrImatkiSkindhAkANDe aSTamaH srgH||8|| vAlI nAma mama bhrAtA jyeSThaH shtrunissuudnH| piturbahumato nityaM mamApi ca tathA purA // 1 // pitaryuparate'smAkaM jyeSTho'yamiti mntribhiH| kapInAmIzvarI rAjye kRtaH prmsmmtH|| 2 // rAjya prazAsatastasya pitRpaitAmaha mahat / ahaM sarveSu kAleSu praNataH preSyavasthitaH // 3 // vAlivarasvalpatva Aha-dRSTa iti / dRSTa ityanena vAlihananAnantaraM zokaM mA kurvityarthaH / krameNa tatkAle vakSyata ityavAha-mRhU~ iti / yadA vANo visRSTastadeva ripurnaSTa ityvehiityrthH||44||45|| lakSmaNAgraje iti nimittasaptamI / tannimittamityarthaH // 46 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUpaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne aSTamaH srgH|| 8 // atha vAlyaparAdhavRttAnto navame-vAlI nAmetyAdiSaiviMzati shlokaaH||1|| pitarIti / ayaM jyesstthH| ataH kapInAmIzvara iti rAjye kRtaH sthaapitH||2|| pitRpaitAmahaM svapituH RkSarajasaH pitrA brahmaNA tasmai karma tava sukhaM yathA tathA vidhAsyAmi hIti sambandhaH // 42 // 43 // vinandhaH nirvizaGkaH // 44-46 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikA khyAyAM kiSkindhAkANDavyAkhyAyAma aSTamassargaH // 8 // 1 // 2 // rAjyamiti / pitRpaitAmaham RkSarajasaH brahmaNA pitrA tasmai dattatvAtpaitAmahatvam // 3 // For Private And Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Acharya Shri Kalassagarsun Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pA.rA.bha. dattatvAt // 3 // dundubheH pUrvajaH agrajaH / sutaH / mayasyeti shessH| vakSyatyuttarakANDe mayaH-"mAyAvI prathamastAta dundubhistdnntrH|" iti / tenAga mAyAvinA / tasya vAlinaH / svIkRtaM strInimittam / mahaderamastIti purA vizrutam // 4 // suptajane suptaH jano yasmin rAjyaMze sa suptajanaH, ardharAtra|sa. mAyAvI nAma tejasvI pUrvajo dundubheH sutH| tena tasya mahadvairaM svIkRtaM vizrutaM purA // 4 // sa tu suptajane rAtrI kisskindhaadvaarmaagtH| nardati sma susaMrabdho vAlinaM cAhvayadraNe // 5 // prasuptastu mama bhrAtA narditaM bhairavasvanam / zrutvA na mamRSe vAlI niSpapAta javAttadA // 6 // sa tu vai niHsRtaH krodhAtaM hantumasurottamam / vAryamANastataH strIbhirmayA ca praNatAtmanA // 7 // sa tu nirdhUya sarvAnno nirjagAma mahAbalaH / tato'hamapi sauhAdaniHsRto vAlinA saha // 8 // sa tu me bhrAtaraM dRSTvA mAM ca dUrAdavasthitam / asuro jAtasaMtrAsaH pradudrAva tato bhRzam // 9 // tasmin dravati saMtraste hyAvAM drutataraM gtau| prakAzazca kRto mArgazcandreNodgacchatA tadA // 10 // sa tRNarAvRtaM durga dharaNyA vivaraM mht| pravivezAsuro vegAdAvAmAsAdya viSThitau // 11 // taM praviSTaM ripuM dRSTvA bilaM rossvshNgtH| mAmuvAca tadA vAlI vacanaM kSubhitendriyaH // 12 // iha tvaM tiSTha sugrIva bildvaarismaahitH| yAvattatra pravizyAha nihanmi sahasA ripum // 13 // mayA tvetadvacaH zrutvA yAcitaHsa parantapaH / zApayitvA tu mAM padbhayA praviveza bilaM mahat // 14 // tasya praviSTasya bilaM sAgraH saMvatsarogataH / sthitasya ca mama dvArisa kAlo vyatyavartata // 15 // ityrthH||5|| bhairavasvanaM bhairavasvanarUpam / narditaM garjitam // 6-9 // udgacchatA udayamAnena // 10 // AsAdya, biladvAramiti shessH||11-13|| yAcitaH, saha pravezanamiti zeSaH / padbhayA svapadAbhyAm / "vAghaDhuGsthAzapAM jJIpyamAnaH" iti caturthI // 14 // tasya praviSTasya tasmin praviSTe / mAyAvIti / tasya vAlinaH snIkRtaM strInimittamityarthaH // 4 // sa tviti / suptajane rAtrI bhAga iti zeSaH / rAtrI suptajane bhAge ardharAtra ityarthaH // 5-9 // TI0-udgacchatA udayatA // 10 // AsAdya vivaramityanuSajyate // 11-13 // mayeti / yAcitaH vAlinA saha bilamavezanamiti zeSaH / zApayitvA tu mA padbhayAmiti: bila dvAre'vatiSThAmi nAnuvrajAmIti svapAdasparzanapUrvakaM zapatha mayA kArayitvetyarthaH // 14 // sa kAlA saMvatsarAvadhikAlaH // 15 // For Private And Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sAyaH sNpuurnnH| sa kAlaH saMvatsaraH / mamApi saMvatsaro gata ityarthaH // 15 // ahaM taM naSTaM jJAtvA sAgrasaMvatsaramadRSTaM buddhA snehAdAgatasambhramo'bhavam / prAtaraM / cana pazyAmi nApazyam / tataH me mnH| pApAzaGki tanmaraNAzaGki jAtam // 16 // rakta raktavarNam // 17 // 18 // cihnaH maraNakAlikasvaraiH // 19 // tattvaM / ahaM tu naSTaM jJAtvA taM snehAdAgatasambhramaH |bhraatrN naca pazyAmi pApAzati ca me manaH // 16 // atha dIrghasya kAlasya bilAttasmAdinismRtam / saphenaM sudhiraM raktamahaM dRSTvA suduHkhitaH // 17 // nardatAmasurANAM ca dhvanimeM shrotrmaagtH| nirastasya ca saGgrAme kozato nisvano guroH // 18 // ahaM tvavagato buddhayA cidvaistaitiraM hatam / pidhAya ca biladvAraM zilayA girimaatryaa| zokArtazcodakaM kRtvA kiSkindhAmAgataH sakhe // 19 // gRhamAnasya me tattvaM yatnato mantribhiH zrutam / tatohaM taiH samAgamya sammatairabhiSecitaH ||20||raajyN prazAsata stasya nyAyato mama rAghava / AjagAma ripuM hatvA vAlI tamasurottamam // 21 // abhiSiktaM tu mAM dRSTvA vAlI saMraktalocanaH / madIyAn mantriNo baddhvA paruSaM vAkyamabravIt // 22 // nigrahepi samarthasya taM pApaM prati rAghava / na prAvartata me buddhimA'turgoravayantritA // 23 // yathArtham / vAlimaraNaM gUhamAnasya prcchaadytH| me mttH| yatnataH bahuyatnena / svaviSayazApAdinA zrutamAsIt // 20-22 // pApam ajJAnakRtamiti ahaM naSpa jJAtvA pUrvoktasAmasaMvatsaramadRSTvA snehAdAgatasambhramassana taM bhrAtaraM na pazyAmi tato me manazca pApAzati maraNazakti jAtamityarthaH // 16 // raktam aruNama // // 17 // 18 // girimAtrayA parvatapramANayA // 19 // tattvaM vAlimaraNam // 20-24 // niyamAna ratasyaceti pAThaH / samAme ratasya niratasya / kozatopi guroH skhano na zrotramAgata itynukrssH||18|| sa-ahama avagataH / kartari kaH / jJAtavAn / girimAtrayA giripramANayA / yadyapi "TiDDhANaJ" ityAdinA TApopavAdakena lIpA bhavitavyam / tathApyAtvAkAe / yadvA nAya mAtra pratyayaH / kintu " mAtrA paricchede " ityamarokteH parimANavAcI mAtrAzabdaH / ato na pUrvoktadoSaH // 19 // me mama nigrahe samarthasyApi vAlinaH taM pApaM mAM prati tAdRzI buddhirna prAvartata / tatra hetuH bhrAtRgauravetyAdi / prAtA jyeSThanAtAI kiM kaniSThabhrAtRbandhaneneti vAvRgauravayantritA satI na prAvartata / etena mugrIvasya vAlinigrahe sAmarthyAbhAvAt kathaM nipahe ca samarthasyeti vacana miti zaGkA parAstA // 23 // For Private And Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.ki.kA. vA.rA.bha. // 29 // sa010 sAntvanepi pikaraNAt pApiSTaM taM prati nigrahe samarthasya, prakRtibalasampannatvAditi bhAvaH / yantritA niyamitA // 23 // praviveza puramityuktyA mantribandhanAdikaM purAdahiriti jJeyam // 24 // 25 // natvati / mama krodhAnmayi kopAt // 26 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe - muktAhArAkhyAne kiSkindhAkANDavyAkhyAne navamaH sargaH // 9 // atha vAlidoSadarzanena rAmasya dRDhatarA vAlivadhapratijJA dazame-tata ityAdi // 1 // hatvA zatru sa me bhrAtA praviveza puraM tadA / mAnayaMstaM mahAtmAnaM yathAvaccAbhyavAdayam // 24 // uktAzca nAziSastena santuSTenAntarAtmanA // 25 // natvA pAdAvahaM tasya mukuTenAspRzaM prbho|api vAlI mama krodhAnna prasAdaM cakAra saH // 26 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe navamaH sargaH // 9 // tataHkrodhasamAviSTaM saMrabdhaM tamupAgatam / ahaM prasAdayAJcakre bhrAtaraM priyakAmyayA // 1 // diSTayAsi kuzalI prApto nihatazca tvayA ripuH / anAthasya hi me naathstvmeko'naathnndnH||2|| idaM bahuzalAkaM te pUrNacandramivoditam / chatraM savAlavyajanaM pratIcchasva mayodyatam // 3 // ArtazcAtha biladvAri sthitaH saMvatsaraM nRpa / dRSTvAhaM zoNitaM dAri bilAccApi samutthitam // 4 // zokasaMvigrahadayo bhRzaM vyaakulitendriyH| apidhAya biladvAraM zailazRGgeNa tattathA / tasmAddezAdapAkramya kiSkindhAM prAvizaM punH||5|| viSAdAttviha mAM dRSTvA pauraimantribhireva ca / abhiSikto na kAmena tanme tvaM kSantumarhasi // 6 // anAthAn nandayatItyanAthanandanaH // 2 // rAmAnu" tvamekonAthanandana ityatra anAtheti padacchedaH // 2 // udyatam arpitam / pratIcchasva pratIccha // 3 // saMvatsaraM biladvAri sthitaH ahaM ca biladvAri samutthitaM zoNitaM dRSTvA ArtazcAsmi // 4 // zokasaMvigrahRdayaH zokakampitahRdayaH / tadiladvAram / / tathA tvayA dRSTaprakAreNa / apidhAya prcchaay| prAvizam // 5 // iha viSAdAdAgataM mAM dRSTvA / viSAdAt rAjyanAzaviSAdAt // 6 // tathApi vAlI kAluSyaM na jahAtItyAha-uktA iti // 25 // 26 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAM navamaH sargaH // 9 // 1 // diSTyeti / tvameko'nAyanandana ityatra anAthanandana iti cchedaH // 2 // bahuzalArka zitazalAkam // 2 // 4 // apidhAya tirodhAya // 5 // 6 // // 29 // For Private And Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir ahaM yathApuraM pUrvavadyuvarAjo bhavAmItyarthaH / rAjabhAvaniyogaH rAjatvena rAjyazAsanam // 7-9 // balAditi / zUnyadezajigISayA rAjazUnyadezavazI karaNecchayA // 10 // rAmAnu0 - zUnyadezajigISayA / dezasya rAjazUnyatvApaninIpayetyarthaH // 10 // snigdhamiti / tattatparuSabhASaNam / azlIlatayA viziSya tvameva rAjA mAnArhaH sadA cAhaM yathApuram / rAjabhAvaniyogo'yaM mayA tvadvirahAtkRtaH // 7 // sAmAtyapauranagaraM sthitaM nihatakaNTakam / nyAsabhUtamidaM rAjyaM tava niryAtayAmyaham // 8 // mA ca roSaM kRthAH saumya mayi zatrunibarhaNa / yAce tvAM zirasA rAjan mayA baddho'yamaJjaliH // 9 // balAdasmi samAgamya mantribhiH puravAsibhiH / rAjabhAve niyukto'haM zUnyadezajigISayA // 10 // snigdhamevaM bruvANaM mAM sa tu nirbhatrtsya vAnaraH / dhik tvAmiti ca mAmuktvA bahu tattaduvAca ha // 11 // prakRtIzca samAnIya mantriNazcaiva saMsatAn / mAmAha suhRdAM madhye vAkyaM paramagarhitam // 12 // viditaM vo yathA rAtrau mAyAvI sa mahAsuraH / mAM samAhvayata krUro yuddhakAMkSI sudurmatiH // 13 // tasya tadvacanaM zrutvA nissRtohaM nRpAlayAt / anuyAtazca mAM tUrNamayaM bhrAtA sudAruNaH // 14 // sa tu dRSTvaiva mAM rAtrau sadvitIyaM mahAbalaH / prAdravadbhayasaMtrasto vIkSyAvAM tamanutau // 15 // anudrutazca vegena praviveza mahAbila // 16 // taM praviSTaM viditvA tu sughoraM sumahadvilam / ayamukto'tha me bhrAtA mayA tu krUradarzanaH // 17 // ahatvA nAsti me zaktiH pratigantumitaH purIm / biladvAri pratIkSa tvaM yAvadenaM nihanmyaham // 18 // noktam // 11 // prakRtIriti / mAmuddizya prakRtyAdInAhetyarthaH // 12 // rAmAnu0 - mAmapadizya mantrayAdIn pratyAha // 12 // // 13-19 // mama rAjabhAve rAjatve tvadvirahAdayaM niyogaH kRta iti sambandhaH // 7 // sAmAtyeti / niryAtayAmi pratyarpayAmi // 8 // 9 // zUnyadezajigISayA dezasya rAjazUnya | tvApaninISayetyarthaH // 10 // 11 // prakRtIriti / mAmAha mAmuddizya mandhyAdIn pratyAhetyarthaH / / 12-19 / / viSama0 zUnyadezasya rAjahInadezasya yA pareSAM jigISA tathA tannivRcihetunA ' mazakArye dhUmaH ' itivadayaM prayogaH / zUnyadeza jigISayA zUnyeti bhAvapradhAnana zunyatvaM dadatIti zUnyadAH / te ca te IzAca diSanto rAjAnaH, tajigISayA tajjapecchayA / yadvA zUnyo deza iti yA jigISA prAptIcchA tathA jiratra prAptyarthako dhanajita ityAdivat // vidhe snehapUrvam // 10 // 11 // For Private And Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. // 30 // anirvedAta akkezAt // 20 // bhUtale bhUvivare / stanataH grjtH| tat pUrvoktam / tasya vilaM stanataH tasya AsyAt pravRttena rudhiraugheNa pUrNa satra durAkramamAsIditi yojanA // 21 // rAmAnu0-bhUtale bhuvaH "yastale / "adhaHsvarUpayorakhI talam" ityamaraH / tat prasidam // 21 // dundubheH sutam, bhraatrmityrthH| nA TI.ki.kAM. sa010 sthito'yamiti matvA tu praviSTo'haM durAsadam / taM ca me mArgamANasya gataH saMvatsarastadA // 19 // sa tu dRSTo mayA zatruranirvedAdbhayAvahaH / nihatazca mayA tatra sosuro bandhubhiH saha // 20 // tasyAsyAnu pravRttena rudhiraugheNa tadvilam / pUrNamAsIdurAkAmaM stanatastasya bhUtale // 21 // sUdayitvA tu taM zatru vikrAntaM dundubheH sutam / niSkAmannaiva pazyAmi bilasya pihitaM mukhm||22||vikroshmaansy tu me sugrIveti punaH punH| yadA prativaco nAsti tatohaM bhRzaduHkhitaH // 23 // pAdaprahAraistu mayA bahubhistadvidAritam / tato'haM tena niSkramya pathA puramupAgataH // 24 // atrAne nAsmi saMruddho rAjyaM prArthayatA''tmanaH / sugrIveNa nRzaMsena vismRtya bhrAtRsauhRdam // 25 // evamuktvA tu mAM tatra vastreNaikena vAnaraH / nisiyAmAsa tadA vAlI vigatasAdhvasaH // 26 // yadvA nAyaM mAyAvI mayaputraH, kiMtu dundubhiputronya iti bodhyam / "pUrvajo dundubhaH sutaH" iti hi pUrvamapyuktam / pihitamiti hetugarbham / pihitatvAnmukhaM / na pazyAmi // 22 // rAmAnu0-atraikastacchabdaH prasiddhaparaH / na pazyAmi nApazyam // 22 // vikrozamAnamya "kuza AhvAne rodane ca" iti dhAtuH // 23 // pAdeti / tadvilam, vidAritaM kvacitsarandhrIkRtam / tena pathA randhramArgeNa // 24 // atra bile // 25 // 26 // anivadAdazAta nihataH // 20 // bhUtale bhuvaH adhastale / tadvilaM tatprasiddha tadvilam / tasya bilam / stanataH tasya rakSasa: AsyAtmavRttena rudhirogheNa pUrNa sada durAkramamAsIditi yojnaa||21suudyitveti / akastacchandaH prsiddhprH| bilasya mukhaM na pazyAmi nApazyam // 22 // 23 // pAdaprahAraiH saHbilapradezavizeSaH / tena vidAraNakRtamArgeNa / yathAzabdo vAkyAlaGkAre / / 24 // bhrAtRsauhadaM vismRtyAtmano rAjyaM mArgayatA sugrIveNa / tatra vile saMruddhosmIti yojanA // 25 // nirvAsayAmAsa , // 30 // sa0-mugrIveti / " prAcAm " iti yogavibhAgAt " dUrAddhate ca" ityAdevaikalpikatvena na sugrIvetyatra zrutisamprayuktapratibhAvaH / nAsti nAsIt // 23 // For Private And Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir apaviddhaH taadditH||27|| kAraNAntare mataGgazApanimitte sati / vAlino durAdharSa durAkramam // 28 // vairAnukathanaM vairakAraNAkhyAnam // 29 // vAlina iti paJcamI // 30-33 // AtmAnumAnAt "AtmavatsarvabhUtAni " iti nyAyAdityarthaH tArayiSyAmi, zokasAgarAditi zeSaH // 34 // 35 // tenAhamapaviddhazca hRtadArazca rAghava / tadbhayAcca mahI kRtsnA krAnteyaM savanArNavA // 27 // RzyamUkaM girivaraM bhaaryaahrnnduHkhitH| praviSTosmi durAdharSa vAlinaH kAraNAntare // 28 // etatte sarvamAkhyAtaM vairAnukathanaM mahat / anAgasA mayA prApta vyasanaM pazya rAghava // 29 // vAlinastu bhayArtasya sarvalokAbhayaGkara / kartumarhasi me vIra prasAdaM tasya nigrahAt // 30 // evamuktastu tejasvI dharmajJo dharmasaMhitam / vacanaM vaktumArebhe sugrIvaM prahasanniva // 31 // amoghAHmUryasaGkAzA mamaite nizitAH shraaH| tasmina vAlini durvRtte nipatiSyanti vegitaaH||32|| yAvattaM nAbhi pakSyAmi tava bhAryApahAriNam / tAvatsa jIvet pApAtmA vAlI cAritradUSakaH // 33 // AtmAnumAnAt pazyAmi magnaM tvAM shoksaagre| tvAmahaM tArayiSyAmi kArma prApsyasi puSkalam // 34 // tasya tadvacanaM zrutvA rAghavasyA tmano hitam / sugrIvaH paramaprItaH sumahadvAkyamabravIt // 35 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe dazamaH sargaH // 10 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne dazamaH sargaH // 10 // niSkAsayAmAsa // 26 // apaviddhaH tyktH|| 27 // kAraNAntare mataGgazApanimitte sati / vAlino durAdharSa duSpApam // 28 // vairAnukathanaM gherakAraNAkhyAnam M // 29-33 // Atmeti / AtmAnumAnAta " AtmavatsarvabhUtAni " iti nyAyAt / puSkalaM sarvam / yadvA zreSThamityarthaH // 34 // 35 // iti zrImahezvaratIrtha viracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAM kiSkindhAkANDamyAkhyAyA~ dazamaH srgH||10|| | sA-Atmanohitamiti / rAmadarzanakSaNa evaM hitaM svasmai svasambandhijanAya ca jAtapAya miti SaSTayA spaSTayati / anyathA caturthI zrUyateti jJeyam / yahA AtmanA svena ahitam evaM rAmo vadiSyati tarkitaM | vacaH zrutvA // 35 // For Private And Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. // 31 // sa. atha sugrIvo vAlivadhakSama rAmabalaM parIkSitukAmastadalaM darzayatyekAdaze-rAmasyetyAdi / pUjayAJcake aalibandhAdinA / prazazaMsa tuSTAva // 1 // 2 // pauruSaM balam / anantaraM yatkartavyaM tadvidhatsva // 3 // samudrAditi / "brAhme muhUrta utthAya" iti brAhmamuhUrtasya sandhyAkarmakAlatvena tasminnutthAya anudite sUrye sandhyAkarmakaraNAthai pazcimAtsamudrAtpUrvasamudraM dakSiNAtsamudrAduttaraM samudraM ca vyapagatakamaH san kAmati / idaM vyaktamuttarakANDe, tAraH- rAmasya vacanaM zrutvA harSapauruSavardhanam / sugrIvaH pUjayAJcakre rAghavaM prazazaMsa ca // 1 // asaMzayaM prajvalitaistIkSNai marmAtigaiH shraiH| tvaM daheH kupito lokAn yugAnta iva bhAskaraH // 2 // vAlinaH pauruSaM yattadyacca vIrya dhRtizca yaa| tanmamaikamanAH zrutvA vidhatsva yadanantaram // 3 // samudrAtpazcimAtpUrva dakSiNAdapi cottaram / krAmatyanu dite sUrye vAlI vyapagatalamaH // 4 // agrANyAruhya zailAnAM zikharANi mahAntyapi / UrdhvamutkSipya tarasA prati gRhNAti vIryavAn // 5 // bahavaH sAravantazca vaneSu vividhA drumaaH| vAlinA tarasA bhagnA balaM prathayatAtmanaH // 6 // "catubhyopi samudrebhyaH sandhyAmanvAsya rAvaNa / imaM muhUrtamAyAti vAlI tiSTha muhUrtakam // " iti / nanu kathaM caturvapyekasandhyAkaraNam ? ucyate; eka smin taTAke pAvabheda iva nAnAcamanAdhyapradAnajapAnAM kartuM zakyatvAt ||4||raamaanu-smudraaditi / anudite sUrya ityuttarAvadhirabhihitaH / pUrvAvadhistu-" nAhI muhUrta utthAya " ityanuSThAnAGgatvena vihitaH kAlaH / catuHsamudraparikramaNasthAnuSThAnArthatvam / "catubhyoMpi samudrebhyaH sandhyAmanbAsya rAvaNa / imaM muhUrtamAyAti vAlI tiSTha muhUrtakam // ityuttarazrIrAmAyaNoktatAravacanAdavagamyate // 4 // agrANIti kandukAnIveti bhAvaH // 5 // bahava iti / makSikotsAraNarItyeti bhAvaH / sAravantaH sthirAMzavantaH // 1 // 2 // rAmeNa bahuzaH pratijJAtopi vAlibadhe zrIrAmaM tatsAmarthyajijJAtuM matvA svena pratyakSAnubhUtaM vAlipauruSaM jJApayitumAha-vAlina iti / vIrya zArIrabalama / yatprasiddha vAliparAkramAdikaM tacchutvA anantaraM yatkartavyaM tadvidhatsveti madhyavartitacchabda eva yojanIyaH / jJAtavyameva prapakSayati yacchandasamIpa vartitacchabdaH pAdapUraNAryaH / uttaratra punastacchabdazravaNAt // 3 // samudrAditi / anudite sUrya ityuttarAvadhirabhihitaH / pUrvAvadhistu "brAhma muhUrte utthAya " sa0 yugAnte pralaye daheH / dahediti pAThe-yuSmadyogevi prathamapuruSaH "vaM devazaktyAM guNakarmayonau retarUvajAyAM kavirAdadhe'jaH / " itivA sambhavati / vistRtaM caitatprAk // 2 // anubhUtanAtUpramAvaspa karmama cAlyato vijharti zrRSviti bhAtRparAkrama kathayati-vAlina iti / pauruSaM zArIrayalam / mama sakAzAta // 3 // For Private And Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.bath.org Acharya Shri Kalassagarsun Gyanmandir sAro bale sthirAMze ca " ityamaraH // 6 // kailAsazikharaprabhaH tadAkAra ityarthaH // 7 // vIryotsekena vIryagarveNa / duSTAtmA durbuddhiH / atikramya / mahiSo dundubhirnAma kailAsazikharaprabhaH / balaM nAgasahasrasya dhArayAmAsa vIryavAn // 7 // vIryotsekena duSTAtmA varadAnAcca mohitH| jagAma sumahAkAyaH samudraM saritAM patim // 8 // Urmimantamatikramya sAgaraM ratnasaJcayam / mahyaM yuddhaM prayaccheti tamuvAca mahArNavam // 9 // tataH samudro dharmAtmA samutthAya mahAbalaH / abravIdvacanaM rAja nasuraM kAlacoditam // 10 // samartho nAsmi te dAtuM yuddhaM yuddhavizArada / zrUyatAM cAbhidhAsyAmi yaste yuddhaM pradA syati // 11 // zailarAjo mahAraNye tapasvizaraNaM param / zaGkarazvazuro nAmnA himavAniti vizrutaH // 12 // guhAprastra vaNopeto bahukandaranirdaraH / sa samarthastava prItimatulAM kartumAhave // 13 // taM bhIta iti vijJAya samudramasurottamaH / himavadanamAgacchaccharazcApAdiva cyutH||14|| tatastasya gireH zvetA gajendravipulAH shilaaH| cikSepa bahudhA bhUmau dundubhirvinanAda ca // 15 // tataH zvetAmbudAkAraHsaumyaH priitikraakRtiH| himavAnabravIdvAkyaM sva eva zikhare sthitaH // 16 // kleSTumarhasi mAM na tvaM dundubhe dharmavatsala / raNakarmasvakuzalastapasvizaraNaM hyaham // 17 // tasya tadvacanaM zrutvA girirAjasya dhiimtH| uvAca dundubhirvAkyaM roSAtsaMraktalocanaH // 18 // jagAma / pUrvakAlo na vivakSitaH / AkrAman jagAmetyarthaH // 8 // 9 // samutthAya puruSaveSeNotthAya / 10 // 11 // paraM tapasvizaraNaM tapasvinAM / ityanuSThAnAGgatvena vihitaH kAlaH / catussamudraparikramaNasyAnuSThAnArthatvam " catubhyo'pi samudrebhyaH yAmanvAsya rAvaNa / imaM muhUrtamAyAti vAlI tiSTha muhUrta kam // " ityuttararAmAyaNoktatAravacanAdavagamyate // 4-32 // viSa0-samudramatikramya bhavigaNayya / ta tadadhiSThAtRdevatAm // sa-ratnAnA saJcayo yasmin saH / athavA ratnAni sadhIpante bhaneneti snasamayastam // 9 // prItikarAkRtiH namratAdibhiH prItikRdAkAraH // 16 // sa0-tapasvI zaraNo vyaham iti pAThaH / zaraNagantRtvena zaraNavAn / arzaApat / zaraNAgata iti yAvat / tapasvizaraNa yekapadaralena kacitpAThaH // 17 // For Private And Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailasagasun Gyarmandir vA.rA.bha. paramAvAsasthAnam / nityanapuMsakam / prasravaNaM nirjhrH| nirdarAH vidIrNapASANarandhrANi // 12-18 // yadIti / tvaM yuddhAsamathoM padi yadi vA samApi / madbhayAnnirudyamaH, ubhayathApi na tvAM yotsyaamiityrthH| yuyutsataH yoddhumicchataH // 19 // himavAniti / anuktapUrvam itaH pUrva kenA- dhanuktaM vAkyam / at| sa.11 yadi yuddhe'samarthastvaM madbhayAdA nirudymH| tamAcakSva pradadyAnme yo'dya yuddhaM yuyutsataH // 19 // himavAnabravIdvAkyaM zrutvA vAkyavizAradaH / anuktapUrva dharmAtmA krodhAttamasurottamam // 20 // vAlI nAma mahAprAjJaH zakratulya praakrmH| adhyAste vAnaraH zrImAn kiSkindhAmatulaprabhAm // 21 // sa samartho mahAprAistava yuddhvishaardH| dvandvayuddhaM mahaddAtuM namuceriva vaasvH||22|| taM zIghramabhigaccha tvaM yadi yuddhamihecchasi / sa hi durdharSaNo nityaM zUraH samarakarmaNi // 23 // zrutvA himavato vAkyaM krodhAviSTaH sa dundubhiH / jagAma tAM purIM tasya kiSkindhA vAlinastadA // 24 // dhArayan mAhiSaM rUpaM tIkSNazRGgo bhayAvahaH / prAvRSIva mahAmeghastoyapUrNo nabhastale // 25 // tatastadadvAramAgamya kiSkindhAyA mahAbalaH / nanada kampayan bhUmi du dubhirdundubhiryathA // 26 // samIpasthAn drumAn bhaJjana vasudhAM dArayan khuraiH| viSANenollikhana dattavAraM dvida do yathA // 27 // antaHpura gato vAlI zrutvA zabdamamarSaNaH / niSpapAta saha strIbhistArAbhiriva candramAH // 2 // mitaM vyaktAkSarapadaM ta muvAcAtha dundubhim / harINAmIzvaro vAlI sarveSAM vanacAriNAm // 29 // kimarthaM nagaradvAramidaM raddhA vinardasi / dundubhe vidito me'si rakSa prANAn mahAbala // 30 // eva krodhAt // 20 // 21 // sa iti / dAtuM samartha ityanvayaH // 22-25 // tadvAraM kiSkindhAdvAram / viSANena ullikhana madbhindan // 25 // 27 // // 32 // antaHpuragata iti / saha strIbhiriti madAtirekAditi bhAvaH // 28 // vyaktAnyakSarANi yeSu tAni vyaktAkSarANi padAni yasmin karmaNi tabyaktAkSara ti0-anuktam itaH pUrva noktaH yuddhadAtA paspa tamasuram / anukapUrvam anya gaDeni kadAcanuktam // 20 // indayuddhasa dAtuM te iti pATe-ekaH sazabdaH prasiddhaparAkamArthakaH // 22 // For Private And Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir padamiti kriyAvizeSaNam / vanacAriNAM bhallUkAdInAm // 29-33 // na tvamiti / strIsannidhauvacanam strIjanabhrAmakaM vacanamityarthaH // 32 // udayaH sUryodayaH / gRhyatAm avadhitvena gRhyatAm // 33 // sampradAnaM deyadravyam / vAnarAn bandhUn pariSvajya tebhyaH saMpradAnaM dIyatAm, caramakAladAnaM dIyatA tasya tadvacanaM zrutvA vAnarendrasya dhiimtH| uvAca dundubhirvAkyaM roSAtsaMraktalocanaH // 31 // na tvaM strIsannidhau vIra vacanaM vaktumarhasi / mama yuddhaM prayacchAdya tato jJAsyAmi te balam // 32 // athavA dhArayiSyAmi krodhamadya nizAmimAm / gRhyatAmudayaH svairaM kAmabhogeSu vAnara // 33 // dIyatAM sampradAnaM ca pariSvajya ca vAnarAn / sarva zAkhAmRgendrastvaM saMsAdaya suhRjjanAn // 34 // sudRSTAM kuru kiSkindhA kuruSvAtmasamaM pure| krIDasva ca saha strIbhirahaM te darpanAzanaH // 35||yo hi mattaM pramattaM vA suptaM vA rahitaM bhRzam / hanyAtsa bhrUNahA loke tvadvidhaM madamohitam // 36 // sa prahasyAbravInmandaM krodhAttamasurottamam / visRjya tAH striyaH sarvAstArAprabhRtikAstadA // 37 // matto'yamiti mA maMsthA yadyabhIto'si saMyuge / mado'yaM saMprahAre'smin vIrapAnaM samarthyatAm // 38 // mityarthaH / saMsAdaya kaJcidapi kAlaM saGgacchasva / AtmasamaM rAjAnamityarthaH / krIDava krIDa, ayeti zeSaH / darpanAzanaH, pazcAditi zeSaH // 34 // 35 // yo hIti / mattaM madhupAnAdinA mattam / pramattam anavahitam / rahitam AyudhAdizUnyam / tvadvidhaM tvAmiva strImadhyagatam / madamohitam madanamohitam / yo hanyAtsa bhrUNahA garbhavadhakRt // 36 // rAmAnu0-madamohita strIbhonArthamadhuSAnamadAditikartavyatAmUDham // 36 // sa iti / mandaM prahasya / dhAnvitavAkyatvAditi bhaavH| tAH visRjyAtravIt // 37 // matta iti| saMyuge yadyabhItosi tadA ayaM matta iti mA masthAH / ayaM madaH / asmin saMprahAre yuddhe vIrapAnaM samarthyatA athavA dhArayiSyAmIti / udayaH sUryodayaH / gRhyatAm avadhitvena gRhyatAm / sUryodayaparyantaM syAdibhogAnanubhaveti bhAvaH // 33 // sampAdaya saGgacchasva / sampadAnaM yuddham // 34 // 35 // mattaM madhupAnAdinA mattam / pramattam anavahitam / rahitam AyudhAdirahitam / tvadvidhaM tvAmiva strImadhyagatam / madamohitaM strIbhogArtha madhupAnA| ditikartavyatAmUDham // 36 // 37 // mattoyamiti / saMyuge yadyabhItosi ayaM matta iti mAvasaMsthAH / ayaM mdH| asmin prahAre yuddhe| vIrapAnaM samarthyatA vIrapAnaM kRtamiti | % % For Private And Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir // 33 // vA.rA.bhU. OM vIrapAnaM kRtamiti manyatAm / vIrapAnaM nAma yuddhopakrame utsAhavardhanAya vIraiH kriyamANaM pAnam // 38 // utkSipya aMsayorupari vinyasya / etatkAJcanamAlA OM dhAraNakAle yaH puro yuddhAyAgacchati tasya balaM sarve tavaiva bhaviSyatIti mahendreNa dattAmityarthaH / vyavatiSThata vyavAtiSThata // 39 // Avidhyata abhrAmayat // 40 // vyApAtayAJcake bhUmau pAtayAmAsa / atha pAtyataH pAtyamAnasya zrotrAbhyAM raktaM susrAva / zrotramUlaviSANapIDanAditi bhAvaH // 41 // krodhasaMrambhAt krodha tamevamuktvA saMkruddho mAlAmutkSipya kAJcanIm / pitrA dattAM mahendreNa yuddhAya vyavatiSThat // 39 // viSANayorgRhItvA taM dundubhiM girisannibham | Avidhyata tadA vAlI vinadana kapikuJjaraH // 40 // vAlI vyApAtayAJcakre nanarda ca mahAsvanam / zrotrAbhyAmatha raktaM tu tasya susrAva pAtyataH // 41 // tayostu krodhasaMrambhAtparasparajayaiSiNoH / yuddhaM samabhavaddghoraM dundubhervAnarasya ca // 42 // ayudhyata tadA vAlI zakratulyaparAkramaH / muSTibhirjAnubhizcaiva zilAbhiH pAdapaistathA // 43 // parasparaM natostatra vAnarAsurayostadA / AsIdadasuro yuddhe zava // 44 // vyApAravIryadhairyaizca parikSINaM parAkramaiH / taM tu dundubhimutpATya dharaNyAmabhyapAtayat // 45 // yuddhe prANahare tasmin niSpiSTo dundubhistadA / papAta ca mahAkAyaH kSitau paJcatvamAgataH // 46 // taM tolayitvA bAhubhyAM gatasattva macetanam / cikSepa balavAn vAlI vegenaikena yojanam // 47 // tasya vegapraviddhasya vaktrAt kSatajabindavaH / prapeturmArutotkSiptA mataGgasyAzramaM prati // 48 // | vegAt // 42 // 43 // parasparamiti / pratoH satoH // 44 // 45 // prANahare tasmin yuddhe niSpiSTo dundubhiH / paJcatvaM bhUtAnAM pRthagbhAvam, maraNamiti yAvat / AgataH prAptaH / papAta / / 46 / / tolayitvA cAlayitvA / ekena vegena ekaprayatnena // 47 // vegapraviddhasya vegena kSiptasya // 48 // vicAryatAm / vIrapAnaM nAma, yuddhopakrame utsAhavarddhanArthaM vIraiH kriyamANaM pAnam // 38 // tamiti / utkSippa aMsayorupari vinyasya / yuddhasaukaryArtham // 39 // 40 // pAtyataH pAtyamAnasya / TI0 - vyApAtayAJcake hantumanAzcikSepetyarthaH / srotomyaH indriyebhyaH / zrazrAbhyAmiti vA pAThaH // 41-43 // AsIdat kSINavalo'bhUt // 44-46 // tamiti / ekena For Private And Personal Use Only TI.ki.kAM. sa0 11 // 33 // Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir zoNitavigrupa iti puMlliGgatvamArSam / tatra zoNitabinduviSaye / kruddhaH san konvayamiti cintayAmAsa // 19 // rAmAnu0-tAniti / zoNitarUpAH vimuSo yasyeti vigrahaH // 49 // ko nvayamityetadvivRNoti-yeneti / spRSTaH antarbhAvitaNyarthaH / durAtmA duHsvabhAvaH / ata eva durbuddhiH / akRtAtmA avazI| tAna dRSTvA patitAMstasya muniH shonnitvipussH| kruddhastatra mahAbhAgazcintayAmAsa ko nvayam // 49 // yenAhaM sahasA spRSTaH zoNitena durAtmanA / ko'yaM durAtmA durbuddhirakRtAtmA ca bAlizaH // 50 // ityuktvAtha viniSkramya dadarza munipuGgavaH / mahiSaM parvatAkAraM gatAsuM patitaM bhuvi // 51 // sa tu vijJAya tapasA vAnareNa kRtaM hi tat / utsasarja mahAzApaM kSeptAraM vAlinaM prati // 52 // iha tenApraveSTavyaM praviSTasya vadho bhavet / vanaM matsaMzrayaM yena dUSitaM rudhirsrvaiH| saMbhagnAH pAdapAzceme kSipatehAsurI tanum // 53 // samantAdyojanaM pUrNamAzramaM mAmakaM yadi / Aga miSyati durbuddhirvyaktaM sa na bhaviSyati // 54 // ye cApi sacivAstasya saMzritAmAmakaM vanam / na ca tairiha vastavyaM zrutvA yAntu yathAsukham // 55 // yadi tepIha tiSThanti zapiSye tAnapi dhruvam / vane'smin mAmake nityaM putra vatparirakSite // 56 // patrAGkuravinAzAya phalamUlAbhavAya ca // 57 // kRtAntaHkaraNaH / bAlizaH mUrkhaH // 50 // rAmAnu" ko nvayamityatretikaraNaM draSTavyam / ayam etadakRtyakArI // 20 // // 51 // sa viti / tapasA tapomAhA myena / / 52 // iheti / apraveSTavyam na praveSTavyamityarthaH / sambhagrA iti / AsarI tanamiha kSipatetyanvayaH // 53 / / gamAnu-iha tenApraveSTavyaM praviSTasya vadhI bhavet ityataH param-canaM matsaMzrayam / sambhagnAH / samantAt / AgamiSyati / ye cAsya / naca tairiti / yadi te / vanesmin / patrAMkura / divasabAsya / bahuvarSa / tataste / nizcakramuH / ki bhavantaH / matsamIpam / tataste kAraNam / zazaMsuH / etacchutvA / samaharSi tadAsAdya yAcate sma kRtAJjaliriti pAThakramaH / anyathA pAThastu lekhakapramAdakRtaH / 93 // samantAditi / / sana bhaviSyati nazyatItyarthaH // 54 // ye ceti / tasya vAlinaH // 55 // yadIti / asmin vane patrAGkaravinAzAya phalamUlAbhavAya ca yadIha pAvegena ekaprayatnena // 47 // 48 // konvityatra itikaraNaM draSTavyam / ayam etadakRtyakArI // 49-65 // For Private And Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bha tiSThantItyanvayaH // 56 // 27 // divasa iti / asya zApasyA eko'yaM divaso maryAdA / zvaH pareyuH yaM draSTAsmi. saH zailo bhaviSyati // 58 // tatA. TI.ki.kA. stviti / giraM zApam // 59 // kiM bhavanta iti / vanaukasAM vaanrebhyH||6|| tataste kAraNamiti / kAraNaM dundubhipatanam // 6 // etacchrutveti / / sa0 11 divasazcAsya maryAdA yaM draSTA zvo'smi yAnaram / bahuvarSasahasrANi sa vai zailo bhaviSyati // 58 // tataste vAnarAH zrutvA giraM munisamIritAm / nizcakramarvanAttasmAttAn dRSTvA vAlirabravIt // 59 // kiM bhavantaH samastAzca mtnggvnvaasinH| matsamIpamanuprAptA api svasti banaukasAm // 60 // tataste kAraNaM sarvaM tadA zApaM ca vAlinaH / zazaMsurvAnarAH sarva vAline hemamAline // 6 // etacchutvA tadA vAlI vacanaM vAnareritam / sa maharSi tadAsAdya yAcate sma kRtAJjaliH // 2 // maharSistamanAdRtya pravivezAzramaM tadA / zApadhAraNabhItastu vAlI vihvalatAM gtH||63 // tataH zApabhayAdIta RzyamUkaM mahAgirim / praveSTuM necchati haridraSTuM vApi nare zvara // 64 // tasyApravezaM jJAtvAhamidaM rAma mahAvanam / vicarAmi sahAmAtyo viSAdena vivarjitaH // 65 // eSosthinicayastasya dundubheH samprakAzate / vIryotsekAnirastasya girikUTopamo mahAn // 66 // ime ca vipulAH sAlAH sapta shaakhaavlmbinH| yatraikaM ghaTate vAlI niSpatrayitumojasA // 67 // spaSTam // 62 // mahapiriti / vihvalatAM gata iti, jagAmeti zeSaH // 63-65 / / eSa iti / asthinicayaH zuSkakAya iti yAvat // 66 // ime| ceti / vipulAH sthUlAH / zAkhAvalambinaH lmbitshaakhaaH| zAkhAvRtatvena duIyalakSyA ityarthaH / yatra sAleSu / ekaM sAlam / ojasA natu dhanuSA niSpatrayituM nirgatazarapatraM kartuM ghaTate zakroti / eka sAlaM bhittvA zaro niSpatraM yathA tathA vRkSAntarAsaktamUlaM gacchati tathA veDhuM samartha ityarthaH / asthinicaya iti zuSkakAya iti yAvat / TI0-grAsaGgika pArasamApya prakRtamupasaMharati-eSo'sthinicaya iti // 16 // ime ceti / yatra yeSu sAleSu / eka sAlaM niSpatrayituM| nirgatazarapatraM kartum / ghaTate samartho bhavati / eka sAlaM bhittvA zaro niSpavaM yathA nirgacchati tathA veDhuM samartha ityarthaH // 67-69 // // 34 // For Private And Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dhanurvinA kevalavANena ekaM sAlaM vidhyatItyarthaH / yadvA veddhuM zaktaH natu kadAcittathA kRtavAniti ghaTata iti padena vyajyate / evamuttaratrApi yojyam / yadvA svajAtiviruddhatvena yuddhe dhanurgrahaNAbhAvepi lIlArthaM dhanurastIti dhyeyam // 67 // 68 // tatheti / kasminniti / muhUrtena catuHsamudragamane utkSipta parvata etadasyAsamaM vIryaM mayA rAma prakIrtitam / kathaM taM vAlinaM hantuM samare zakSyase nRpa // 68 // tathA bruvANaM sugrIvaM prahasa~lakSmaNo'bravIt / kasmin karmaNi nirvRtte zraddadhyA vAlinI vadham // 69 // tamuvAcAtha sugrIvaH sapta sAlA nimAn purA / evamekaikazo vAlI vivyAdhAtha sa cAsakRt // 70 // rAmapi dArayedeSAM vANenaikena cedadrumam / vAlinaM nihataM manye dRSTvA rAmasya vikramam // 71 // hatasya mahiSasyAsthi pAdenaikena lakSmaNa / udyamyAtha prakSipe cettarasA dve dhanuHzate // 72 // evamuktvA tu sugrIvo rAmaM raktAntalocanam / dhyAtvA muhUrta kAkutsthaM punareva vacAbravIt // 73 // zUrazca zUraghAtI ca prakhyAtavalapauruSaH / balavAn vAnaro vAlI saMyugeSvaparAjitaH // 74 // dRzyante cAsya karmANi duSkarANi surairapi / yAni saJcintya bhIto'hamRzyamUkaM samAzritaH // 75 // Acharya Shri Kailassagarsuri Gyanmandir zikharagrahaNe dundubhikAyotkSepaNe sAlabhedane vetyarthaH // 69 // tamiti / purA vAlI imAn sapta sAlAn vivyAdha / atha ca anantaramapi evamekaikazaH asakRdvivyAdheti yojanA / yadvA sa vAlI evaMvidhAnimAn sapta sAlAn ekaikazaH purA vivyAdha anantaramapyasakRdvivyAdha // 70 // rAma iti / eSAM 1 madhye ekaM drumam ekena vANena yadi vidArayet tadA tAdRzaM vikramaM dRSTvA vAlinaM nihataM manye // 71 // udyamya prakoSThenotkSipya / dve dhanuHzate dhanuH zatadvayadUram / dhanurnAma caturhastamAnam / " kiSkuH syAdavaTo hastazcaturviMzatiraGgalaH / caturhasto dhanurdaNDo dhanurdhanvantaraM yugam // " iti vaijayantI evaM sugrIvastamuvAceti pUrveNAnvayaH // 72 // rAmAnu0 -udyamyAtha pratiSecediti pAThaH // 72 // evamavizvAsakaraNe suddhadurmanAyetetyAlocya yathA rAmaH tamiti / purA sa vaalii| imAn purataH sthitAn sapta sAlAn / ekaikazaH ekamekaM vivyAdha / atha ca anantaram / evaM pUrvoktaprakAreNa asakRdvivyAdheti sambandhaH eteSu sAleSu ekaM pUrva bhittvA tatra khAnitaM zaraM samuddhRtya tasmin randhre punaranyaM zaraM nidhAya tamapi samuddhRtya tathA anyaM viddhvA evamasakRdetAna chidrIkRtavAniti 126 For Private And Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bha. // 35 // santuSyati tathA vadati-evamuktvetyAdinA // 73-76 // udvigna iti / udvignaH bhiitH|| 77-79 // neti spaSTam // 80 ||kaammiti / vANI ekarUpaM vacanam / pramANa buddhiH| dhairyam acaJcalatA / AkRtirveSazca bhasmacchannamanalamiva sthitam te paraM tejaH kAmam atizayena sUcayanti / athApi me| tamajayyamadhRSyaM ca vAnarendramamarSaNam / vicintayanna muzcAmi RzyamUkamahaM tvimam // 76 // udvignaH zaGkitazcApi vicarAmi mahAvane / anuraktaiH sahAmAtyairhanumatpramukhairvaraH // 77 // upalabdhaM ca me zlAghyaM sanmitraM mitravatsala / tvAmahaM puruSavyAghra himavantamivAzritaH // 78 // kintu tasya balajJohaM durghaaturblshaalinH| apratyakSaM tu me vIrya samare tava rAghava // 79 // na khalvahaM tvAM tulaye nAvamanye na bhISaye / karmabhistasya bhImaistu kAtarya janitaM mama // 8 // kAmaM rAghava te vANI pramANaM dhairymaakRtiH| sUcayanti paraM tejo bhasmacchannamivAnalam // 81 // [snigdhAnAM prItiyuktAnAM suhRdAM suhRdaM prati / kAtaraM hRdayaM rAma pratyayaM nAdhigacchati // yadi bANena bhettA tvaM sAlAna saptAdya rAghava / vAlinaM samare hantuM samarthaH syAttato bhavAn // ] tasya tadvacanaM zrutvA sugrIvasya mhaatmnH| smitapUrvamatho rAmaH pratyuvAca hariM prabhuH // 82 // yadi na pratyayo'smAsu vikrame tava vAnara / pratyayaM samare zlAghya mahamutpAdayAmi te // 83 // evamuktvA tu sugrIvaM sAntvaM lkssmnnpuurvjH| rAghavo dundubheH kAyaM pAdAGguSTena liilyaa| tolayitvA mahAbAhuzcikSepa dazayojanam // 8 ||asursy tanuM zuSkaM pAdAGguSThena vIryavAn / kSiptaM dRSTvA tataH kAyaM sugrIvaH punarabravIt // 85 // kAtarya janitamiti pUrveNAnvayaH // 81 // rAmAnu0--kAmamiti / bhasmacchannamanalamiva sthitaM teja iti sambandhaH // 81 // // 82 / / yadIti / vikrama vissye| pratyayaM vizvAsam / samare viSaye // 83 // evamiti / sAntvamityanena pratyayapraznena sugrIvasya duHkhitatvaM dyotyate / pAdASThena anuddhatena / tolayitvA cAlayitvA // 84 // rAmAnurAdhako dundubheH / tolayitvA / asurasya / tinaM dRSTvA / lakSmaNasyAgrato rAmamidaM vacanamabaditi pAThakamaH / pAdAGguSThena cikSepa anudRtapAdatalaH san vAkyArthaH / / 70-79 // TI madrItyaiva bAlimaharU varNitama, natu tvatsAdRzyApAdanAyetyAha-nakhalviti // 80-82 // yadIti / samare samaraviSaye // 83 // pAdAGguSThena lIlayA cikSapa anutapadacalanassan aGguSThAgreNa cikSepetyarthaH // 85-86 // // 35 // For Private And Personal Use Only Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir aGganyAyeNa cikSepetyarthaH // 84 // asarasyeti / tanuM pUrvApekSayA svalpam / kArya zarIram // 85 // kathaM kamityavAha-lakSmaNasyeti // 86 / / AI iti / AdaH saraktaH / pratyayaH yatkiMcit prANaceSTAyuktaH / laghutvaM sadRSTAntamAha tRNabhUta iti // 87 // rAmAnu pratyayaH abhinavaH / / 87 // evaM prakSepepyaveSamya lakSmaNasyAgrato rAmamidaM vacanamabravIt // 86 // ArdraH samAsaHpratyagraH kSiptaH kAyaH purA sakhe / laghuH maMprati nirmAsastRNabhUtazca rAghava // 87 // parizrAntena mattena bhrAtrA me vAlinA tadA / kSiptamevaMpraharSeNa bhavatA raghunandana / nAtra zakyaM balaM jJAtuM tava vA tasya vAdhikam // 88 // Ardra zuSkamiti hyetatsumahadrAghavAntaram / sa eva saMzayastAta tava tasya ca yadvale // 89 // sAlamekaM tu nirbhindyA bhavedyaktibalAbale // 9 // kRtvedaM kArmukaM sajyaM hastihasta mivAtatam / AkarNapUrNamAyamya visRjasva mahAzaram // 91 // imaM hi sAlaM sahitastvayA zaro na saMzayo'trAsti vidArayiSyati / alaM vimarzena mama priyaM dhruvaM kuruSva rAjAtmaja zApito mayA // 92 // muktvA prakSeptRtAratamyamAha-parizrAnteneti / evaMpraharSeNa evaMvidhapraharSavatA / nAtreti / atra dundubhikAyakSepakarmaNi / tava vA tasya vaa| adhikaM bala miti jJAtuM na zakyam // 88 // punaH saGgraheNAha-AImiti / AI zuSkamityetatsumahat antaraM tAratamyaM yadyasmAdasti, atastava ca tasya ca bale yuvayorbalatAratamye / sa eva saMzayo vartate, saMzayo na nivRtta ityarthaH // 89 // sAlamiti / nirbhinyAH bhaJjaya / vyakti vizeSajJAnam // 90 // 11 // puna nibandhena kupito bhavediti sAntvayati-imamiti / sahitaH saMhitaH / "samovA hitatatayoH" iti malopaH / zaro vidArayiSyati / vimarzena punaH kimartha AI iti / pratyayaH abhinavaH // 87 // nAveti / aba dundubhikAyakSepakarmaNi kRte // 8 // sa paveti / tava tasya ca yat yaH bale saMzayaH sa eva saMzayo na nivRtta iti zeSaH // 89 // kasmin karmaNi kRte tava madIyabalAbhivyaktirbhaviSyatItyata Aha-sAlamekaM vinirbhidya bhavedyakte balAbale iti / eka sAlaM vinirmidya balAbale / prathamAdvivacanam / vyakte bhavet bhavetAmityarthaH / ekasAlabhedane kRte tvaM balAdhika ityahaM jJAsyAmItyarthaH // 90 // 91 // al imamiti / tvayA prahitaH kSiptaH zaraH imaM sAlaM vidArayiSyati / atra asminnarthe saMzayo na, tvayi vimarzena tvadalaparIkSayA alam / mayA zApitosi rAjana For Private And Personal Use Only Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir kA vA.rA.bha. // 36 // TI.ki.kAM. sa012 pratyayotpAdanamiti vimarzena / mama priyaM natu tvatparIkSArtham // 92 // yatheti / tejassu tejasviSu / vikrame, sthitAnAmiti zeSaH / asmin sarge yuttara nvtishlokaaH|| 93 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne ekAdazaH sargaH // 13 // atha pratyayapUrvakaM vAlivadhAya gamanaM dvAdaze-etaccetyAdi // 1 // 2 // sa iti / saH ekasAloddezena visRSTaH / svarNapariSkRtaH svarNapaTTAlaMkRtaH / anena / yathA hi tejassu varaHsadA raviryathAhi zailo himavAna mahAdriSu / yathA catuSpAtsu ca kesarI varastathA narANAmasi vikrame varaH // 93 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe ekAdazaH sargaH // 11 // etacca vacanaM zrutvA sugrIveNa subhASitam / pratyayArthaM mahAtejA rAmo jagrAha kArmukam // 1 // sa gRhItvA dhanurghoraM zaramekaM ca maandH| sAlamuddizya cikSepa jyAsvanaiH pUrayan dishH||2|| sa visRSTo balavatA baannHsvrnnprisskRtH| bhittvA sAlAna giriprasthe sapta bhUmi viveza h||3|| praviSTazca muhUrtena dharA bhittvA mhaajvH| niSpatya ca punastUrNa svatUNI praviveza ha // 4 // tAn dRSTvA sapta nirbhinnAna sAlAn vaanrpunggvH|raamsy zaravegena vismayaM paramaM gataH // 5 // sarvottamatvamuktam / sAlAniti / sapta sAlAn bhittvA / giriprasthe giriprasthamArgeNa bhUmi viveza / itthaM yuktamabhiyuktaiH-"sAlAMzca sapta sagirIn sarasA talAn" iti / saMkSepe ca "giri rasAtalaM caiva" iti / anyastvapapAThaH // 3 // praviSTa iti / dharAM bhittvA praviSTaH sa zaraH mahAjavatvAnmuhUrtena / niSpatya nirgatya punastAM tUNI praviveza / mantraprabhAvenAcetanasyApi punarAgamanam // 4 // tAniti / dRTvetyanenAlpajJatvAtsugrIvaH sAlAneva bhinnAn / mama priyaM kuruSveti sambandhaH // 92 // ythaahiiti| tejassu tejsvissu||93 // iti zrImahezvara0 zrIrAmAyaNatattva kiSkindhAkANDavyAkhyAyAm ekAdazaH srgH||11|| ghA TIkA-pratyayArthaM vizvAsajananArtham // 1 // mAna bahumAnaM dadAtIti mAnadaH // 2 // sa visRSTa iti / saH ekasAlodezena visRSTaH zaraH sapta sAlAn giriprasthe ca bhitvA bhUmi viveza / sapta sAlAn bhittvA giriprasthaM parvatamapi jitvA bhUmi vivezetyarthaH // TI0-saH ekasAlodezena visRSTaH zaraH sapta sAlAn bhivA giriprastha parvatamapi bhicyA bhUmi pravizya tAmapi micA rasAtalaM gata iti draSTavyam ' giri rasAtalaM ca 'tyutatvAt / tathAca svAnde-" saptabhUmIssata girIn saptasAlAnmahAbalAn / sa vANo vegasampano micA tUNIramAvizat // " iti // 3 // praviSTa I .sargazravaNaphalam / kAnde-"viyAcalaM devapalaM zAgavantaM tathA / senAlaM mavettasya bAsino basakIrtanAta // " iti // // 31 For Private And Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahawan Aradhana Kendra www.kobatisth.org Acharya Shri Kalassagarsun Gyarmandie dadarza / saptabhUmipravezaM tvameva dharmavIryeNa pazyAmIti bhAvaH ||5||s iti / sa sugrIvaH paramaprItaH san rAghavAya kRtAJjaliH mUrdhA bhUmau nyapatat / / zirasA bhUmi spRSTvA praNanAmetyarthaH / pralambIkRtabhUSaNa ityanena udarAsparza uktH| anena bhagavadviSaye praNAmaprakAraH zikSito bhavati // 6 // rAmAnu0 sa mUrdhA nyapatabhUmau pralambIkRtabhUSaNaH / sugrIvaH paramaprIto rAghavAya kRtAJjaliH // 6 // idaM covAca dharmajJaM karmaNA tena harSitaH / rAmaM sarvAstraviduSAM zreSThaM zUramavasthitam // 7 // sendrAnapi surAntsarvAMstvaM bANaiH puruSarSabha / samarthaH samare hantuM kiM punarvAlinaM prabho // 8 // yena sapta mahAsAlA giribhUmizca dAritAH / bANenaikena kAkutstha sthAtA te ko raNAgrataH // 9 // adya me vigataH zokaH prItiradya parA mama / suhRdaM tvAM samAsAdya mahendravaruNo pamam // 10 // tamadyaiva priyArtha me vairiNaM bhraatRruupinnm| vAlinaM jahi kAkutstha mayA baddho'yamaJjaliH // 11 // tato rAmaH pariSvajya sugrIvaM priyadarzanam / pratyuvAca mahAprAjJo lakSmaNAnumataM vacaH // 12 // asmAdgacchema kiSkindhAM kSipraM gaccha tvmgrtH| gatvA cAhvaya sugrIva vAlinaM bhrAtRgandhinam // 13 // sarve te tvaritaM gatvA kiSkindhA vAlinaH purIm / vRkSarAtmAnamAvRtya vyatiSThan gahane vane // 14 // sugrIvo vyanadada ghoraM vAlino hvAnakAraNAt / gADhaM parihito vegAnnAbhindannivAmbaram // 15 // taM zrutvA ninadaM bhrAtuH kruddho vAlI mhaablH| nizcakrAma susaMrabdho bhAskaro'stataTAdiva // 16 // lambagatabhUSaNaH pralambatvamAptabhUSaNa ityarthaH // 6 // // 7-11 // tata iti / lakSmaNAnumatamiti kriyAvizeSaNam / bhrAtRgandhinaM bhrAtRhiMsakam / "gandhanAvakSepaNa-" ityatra tathA prayogAt / iti rAmaH sugrIvaM pratyuvAceti pUrveNAnvayaH // 12 // 13 // sarva iti / AtmAnam svaM svamityarthaH // 14 // sugrIva iti| hvAnam / AhvAnam / gADhaM parihitaH balavRddhaye dRDhabaddhaparidhAnaH // 15 // bhAskarostataTAdiveti / yathA sUryostataTAvataranadRSTarazmirbhavati tathedAnI kiSkindhA iti / praviSTaH zarottamaH muhUrtena punardharI mittvA sthAne tUNIre papAteti yojanA // 4 // 5 // pralambagatabhUSaNaH pralambatvaMprAptabhUSaNaH // 6-12 // bhrAtRgandhina gndhssmbndhH| bhrAtRtvamAtreNa sambandhI natu dAnamAnAdineti bhAvaH // 13 // 15 // sugrIva iti / gADhaM parihitaH vAsasA dRDhaM saMbItaH // 15 // tamiti / bhAskara For Private And Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www batth.org Acharya Shri Kalassagersun Gyanmandir TI.ki.ko. pAsa. vA.rA.bha. nirgamanaM vAlinolpakAlena nAzaheturiti dyotanArthamastataTAdityuktam / asmaddezodayagiriH pradezAntarApekSayA astagirirityuktamityapyAhuH // 16 // // 37 // rAmAnu0-bhAskarostataTAdiveti / asmAkamudayaparvataH sidapuravAsinAmastagiririti tadapekSayA astataTAdityuktam / "udayo yo laGkAyAM so'stamayaH savitureva siddhapure" ityAryabhaTokteH / etalokAnantaram tataH sutumulaM yuddhaM vAlisugrIvayorabhUt / gagane grahayoghoraM budhAGgArakayoriva // talairazanikalpezca vajrakalpaizca muSTibhiH / jannatuH samare'nyonyaM prAtarI krodhamUJchitau / / iti ka tataH sutumulaM yuddhaM vAlisugrIvayorabhUt / gagane grahayoporaM budhAGgArakayoriva // 17 // talairazanikalpaizca vajakalpaizca muSTibhiH / jaghratuH samare'nyonyaM bhrAtarau krodhamUchitau // 18 // tato rAmo dhanuSpANistAvubhau samudIkSya tu / anyonyasadRzau vIrAvubhau devAvivAzvinau // 19 // yannAvagacchat sugrIvaM vAlinaM vApi raaghvH| tato na kRtavAn buddhi moktumantakaraM zaram // 20 // etasminnantare bhanaH sugrIvastena vaalinaa| apazyan rAghavaM nAthamRzyamUkaM pradudave // 21 // klAnto rudhirsiktaanggHprhaarairjrjriikRtH| vAlinAbhidrutaH krodhAt praviveza mahAvanam // 22 // taM praviSTaM vanaM dRSTvA vAlI shaapbhyaaditH| mukto hyasi tvamityuktvA sannivRtto mahAdyutiH // 23 // [nivRttaH svapurIM prApa krodhA viSTo mhaablH|] rAghavopi saha bhrAtrA saha caiva hnuumtaa| tadeva vanamAgacchat sugrIvo yatra vAnaraH // 24 // taM samIkSyAgataM rAmaM sugrIvaH sahalakSmaNam / hrImAn dInamuvAcedaM vasudhAmavalokayan ||25||aahvysveti mAmuktvA darzayitvA ca vikramam / variNA ghAtayitvA ca kimidAnIM tvayA kRtam // 26 // pAThaphamaH // 16 // tataH sutumulamiti / budhAGgArakAkhyayohayoriva // 17 // azaniH meghajyotiH // 18 // tata ityAdizlokadvayamekAnvayam / ubhA vazvinau devAviva sthitau tAvubhau samudIkSya sugrIvaM vAlinaM vA vizeSato yannAvagacchat tataH tasmAt rAmaH zaraM moktuM buddhiM na kRtvaanitynvyH| N // 19-21 // jarjarIkRtaH prusstvkRtH||22-24 // vasudhAmavalokayaniti lajjAnubhAvaH // 25 // Ahvayasvati / darzayitvA ca vikramamiti vyti| astataTAdiva niSpapAta / meroruttaravAsina adhikRtyedamucyate / asmAkamastamayaparvato meroruttarapArzvasthAnAmudayagiriH / teSAmastAgarirasmAkamudayagiriH / ato'stagirerapi bhAnonirgamanaM sambhavati / / 16-25 // Aiyasveti / vikrama sAlabhedanam // 26 // // 37 // For Private And Personal Use Only Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandir koktiH / tvayA kiM kRtaM kiM cintitamityarthaH / kRtiranekArthaH // 26 // rAmAnu0-Aiyasveti / vikrama darzayitvA, sAlabhedanAdineti zeSaH // 26 // tAmeva velAmiti / / atyantasaMyoge dvitiiyaa| 'vAlinaM jahi kAkutstha' iti praarthnvelaayaamityrthH| tataH tathoktaM cet // 27 // rAmAnu--tAmeva velA velAyAm / 'vAlina jahi kaakutsy| mayA vadoyamaJjaliH iti prArthanAvelAthAm vAlinaM na nihanmIti vaktavyam / kutaH zaktena tvayA sa na hanyate / tato nAhamito braja iti vA pAThaH // 27 // tasyeti / karuNaM sadayam / tAmeva velAM vaktavyaM tvayA rAvava tttvtH| vAlinaM na nihanmIti tato nAhamito baje // 27 // tasya caivaM bruvANasya sugrIvasya mahAtmanaH / karuNaM dInayA vAcA rAghavaH punarabravIt // 28 // sugrIva zrUyatAM tAta krodhazca vyapanIya tAm / kAraNaM yena bANo'yaM na mayA sa visrjitH||29||alngkaarenn veSeNa pramANena gatena ca / tvaM ca sugrIva vAlI ca sadRzau sthaH parasparam // 30 // svareNa varcasA caiva prekSitena ca vAnara / vikrameNa ca vAkyaizca vyaktiM vAM nopalakSaye / tato'haM rUpasAdRzyAnmohito vAnarottama // 31 ||notsRjaami mahAvegaM zaraM zatrunibarhaNam / jIvi tAntakaraM ghoraM sAdRzyAttu vizaGkitaH // 32 // mUlaghAto na nau syAddhi dvayorapi kRto mayA // 33 // abravIt // 28 // sugrIveti / yena kAraNena vANI na visarjitaH tatkAraNaM dhRyatAm, zrutvA krodhazcApanIyatAmiti yojanA // 29 // rAmAnu0-kAraNaM yena alaGkAreNa / va c| svareNa / vikrameNa / tatoham / iti pAThakramaH // 29 // veSeNa AkAraNa | pramANena aunnatyena / gatena gamanena // 30 // varcasA tejasA / prekSitena vIkSaNena / vAkyaiH bhASaNaiH / vyaktiM vizepam / tata iti / mohitaH sanAtamohaH, vizepAnabhijJa ityrthH||31|| notsRjAmItyAdisArdhazoka ekaanvyH| ante itikaraNaM draSTavyam / dvayorapi nau mayA mUlapAto na kRtaH syAditi hi zaraM notsRjAmi notsRSTavAnasmIti yojanA / nanu kAJcanamAlArUpo tAmeva velo tasyAmeva velAyAm " vAlina jahi kAkutsya mayA baddho'yamanaliH " iti matmArthanavelAyAmityarthaH // 27-29 // alaGkAreNeti / alaGkAreNa mahArAdyAbharaNena / veSeNa suvarNAlaGkaraNakRtazobhayA / varcasA kAntyA // 30 // 31 // notsRjAmItyAdizlokamekaM vAkyam / atretikaraNa draSTavyam / dvayorapi / no mUlaghAto na syAditi hi zaraM notsRjAmIti sambandhaH / utsRjAmIti bhUte laT // 32 // TI0-vipakSe vAdhakamAha-pUlapAta iti / mujam AzyopazatrunivarhaNakalavaprApti For Private And Personal Use Only Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org TI.ki.kaoN. cA.rA.bhU. vAlino vizeSosti / satyam; tasmin dine tanna dhRtvA gatavAniti jJeyam / yadyapyatra mattatvabhogacihnAzrAntatva puranirgatatvAdikaM vAlyasAdhAraNamasti / samIpasthA hanumadAdayazca praSTuM zakyAH svayaM ca sUkSmajJaH, 'prekSitajJAstu kosalA' ityukteH / tathApi ' tvayA mayA ca kuntyA ca ' iti nyAyena sa0 12 sAdhAraNyaM parihartu dRSTahetUna kAMzviduktavAn rAma iti jJeyam // 32-36 // tasmAditi / mA mA zaGkIriti, mA mAM prati mA zaGkIH zaGkAM mA // 38 // tvayi vIre vipanne hi ajJAnAllAghavAnmayA / mauDhyaM camama bAlyaM ca khyApitaM syAddharIzvara // 34 // dattAbhayavadho nAma pAtakaM mahaducyate // 35 // ahaM ca lakSmaNazcaiva sItA ca varavarNinI / tvadadhInA vayaM sarve vane'smin zaraNa bhavAn // 36 // tasmAdyaddhayasva bhUyastvaM mA mA zaGkIzca vAnara / etanmuhUrte sugrIva pazya vAlinamAhave / nirasta miSuNaikena veSTamAnaM mahItale // 37 // abhijJAnaM kuruSva tvamAtmano vAnarezvara / yena tvAmabhijAnIyAM dvandvayuddhamupA gatam // 38 // gajapuSpImimAM phullAmutpATaya zubhalakSaNAm / kuru lakSmaNa kaNThe'sya sugrIvasya mahAtmanaH // 39 // tato giritaTe jAtAmutpATya kusumAkulAm / lakSmaNo gajapuSpIM tAM tasya kaNThe vyasarjayat // 40 // sa tayA zuzubhe zrImAn latayA kaNThasaktayA / viparIta ivAkAze sUryo nakSatramAlayA // 41 // Acharya Shri Kalassagarsuri Gyanmandir kuru / vyatyayena parasmaipadam // 37 // abhijJAnaM cihnam // 38 // gajapuSpI nAgapuSpI nAma latAm // 39 // vyasarjayat amocayat baddhavAn // 40 // sa tayetyAdi / viparIta ivetyAdyupari vinrIyate // 41 // lakSaNam || 23 || avimRzyakaraNe na kevalaM mUlaghAta eva, kintu mahAnarthaprAtiH spAdityAha mauDhadhaM cetyAdinA // 34-38 // gajapuSpI nAgapuSpIsaMjJAM latAm, kundalatAM vA utpAdaSa zumadArujAm iti // 38 // sa0- viparIta iti / viparIte rAtrI " viparItaM tu zarvarI " ityabhidhAnAt / sUryaH zakAmadhyagatazcandraH / " zakAmadhyagatazcandraH sUrya ityabhidhIyate " ityukteH / nakSatramAlyA viparItaH abhUtadRSTAnta iti vA // 41 // davAyamapi zuzuma iti For Private And Personal Use Only Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sasandhya iva toyada iti / sugrIvasya hemapiGgalatvAditi bhAvaH / asmin sarge sArdhadvicatvAriMzaclokAH // 12 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne dvAdazaH sargaH // 12 // atha punaH kiSkindhApravezastrayodaze-RzyamUkAdityAdi // 3 // 2 // agrata iti / saMhatagrIvaH nibiDakaNTha ityarthaH / idaM svarUpakIrtanam, gajapuSpIbandhanena vA // 3 // 4 // atha kAryasiddhisUcakapadArthAnubhavavizeSa mAlayeva balAkAnAM sasandhya iva toyadaH / vibhrAjamAno vapuSA rAmavAkyasamAhitaH / jagAma saha rAmeNa kiSkindhA vAlipAlitAm // 42 // ityArSe zrIrAmAyaNevAlmIkIye zrImatkiSkindhAkANDe dvAdazaH sargaH // 12 // RzyamUkAtsa dharmAtmA kiSkindhA lkssmnnaagrjH| jagAma sahasugrIvo vAlivikramapAlitAm // 1 // samudyamya mahaccApaM rAmaH kAJcanabhUSitam / zarAMzcAdityasaGkAzAna gRhItvA raNasAdhakAn // 2 // agratastu yayau tasya rAgha vasya mahAtmanaH / sugrIvaH saMhatagrIvo lakSmaNazca mahAbalaH // 3 // pRSThato hanumAna vIro nalo nIlazca vaanrH| tArazcaiva mahAtejA hariyUthapayUthapaH // 4 // te vIkSamANA vRkSAMzca puSpabhArAvalambinaH / prasannAmbuvahAzcaiva saritaH sAgaraGgamAH // 5 // kandarANi ca zailAMzca nirdarANi guhaastthaa| zikharANi ca mukhyAni darIzca priyadarzanAH // 6 // vaiDUryavimalaiH parNeH pdmshcaakoshkuddmlaiH| zobhitAna sajalAna mArge taTAkAMzca vyalokayan // 7 // darzayati-te vIkSamANA ityAdinA // 5 // kandarANi gRhAkAraguhAvizeSAn / nirdarANi sphuTitazailarandhravizeSAn / guhAH devakhAtavilAni / darI: guhAvizeSAn // 6 // AkozakuDamaleH IpadvikasitamukulaiH // 7 // rAmAnu0-kandarANi guhAcaiva zailAstAni banAni ca / zikharANi ca mukhyAni darIzca priyadarzanAH | iti bahukozeSu pAThaH / kandarANi mandirAkArAkAritazilAvivaravizeSAn / guhAH devakhAtacilAni / darIH sphuTitazailarandhravizeSAn // vaiDUryavimalaiH parNaH pazcAkozakuimalaiH / zobhitA pAThaH / devadArubumAthitAm " bhanadArubukilimaM devadAkaNi " ityamaraH // 11-12 // iti zrImahezvaratIrtha zrIrAmAyaNatasvadIpi0 kiSkindhAkANDavyAkhyAyo dvAdazaH sargaH // 12 // // 1 // 2 // TI0-aprata iti / suprIvaH prasthAnakAle saMhataprItaH DhakandharaH // 1-5 // kandarANIti / kandarAgi mandirAkArAkAritazilAvivaravizeSAH / guhAH devakhAtapilAni / darIH sphuTita zilAndhavizeSAH // // vaiyeti / AkozakAle bhAkorI: vikasitaiH kulaiH mukkaleva // 7 // For Private And Personal Use Only Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA. TI.ki.ko. |sa013 // 39 // sajalAnmAgeM taTAkAMzca vyalokayAn iti pAThaH / akozakuimalaiH akozaiH vikasitaiH kuimalaiH mukulaiH // 5-7 // kaarnnddaiH| "kAraNDako mahApakSI" iti vaijayantI sArasaiH saronivAsaH zakunairupanAditAn taTAkAn vyalokayanniti pUrveNAnvayaH // 8 // mRduzaSpeti / carataH sthitAMzcApazyan // 9 // rAmAnu0-carataH sarvataH pazyanniti pAThaH // 9 // taTAkavairiNa ityAdi / taTAkaveriNaH kalupIkaraNAt / ekacarAn ekaakinH| dviradAH dvidantA iti caturdantavyA kAraNDaiH sArasaiIsairvajulairjalakuchaTaiH / cakravAkaistathA cAnyaiH zakunairupanAditAn // 8 // mRduzaSpAGarAhArAnni bhayAna vanagocarAn / carataH sarvato'pazyana sthalISu hariNAna sthitAn // 9 // taTAkavairiNazcApi zukladantavibhUSi tAn / ghorAnekacarAna vanyAna dviradAna kUlaghAtinaH // 10 // mattAn giritaTotkRSTAn parvatAniva jaGgamAn / vAraNAna vAridaprakhyAn mahIreNusamukSitAn // 11 // vane vanacarAMzcAnyAn khecarAMzca vihaGgamAn / pazyantastvaritA jgmuHsugriivvshvrtinH|| 12 // teSAM tu gacchatAM tatra tvaritaM raghunandanaH / drumapaNDaM vanaM dRSTvA rAmaH sugrIva mabravIt // 13 // eSa megha ivAkAze vRkSaSaNDaH prakAzate / meghasacAtavipulaH pryntkdliivRtH|| 14 // kimeta jjJAtumicchAmi sakhe kautUhalaM hi me| kautUhalApanayanaM kartumicchAmyahaM tvayA // 15 // tasya tadvacanaM zrutvA rAghavasya mhaatmnH| gacchannevAcacakSe'tha sugrIvastanmahadanam // 16 // etadrAghava vistIrNamAzramaM zramanAza nam / udyAnavanasampannaM svAdumUlaphalodakam // 17 // vRttiH // 10 // giritaTotkRSTAn ullikhitagiritaTAn // 11 // rAmAnu0-taTAkariNa ityAdi / diradavAraNazabdayostattatsthalAvasthitavyaktibhedavAcakatvena paunarutpam / giritaTAnutkarSantIti giritaTotkRSTAH tAn / kartari ktaH // 10-11 // // 12 // teSAM tviti / drumapaNDaM vRkSapaNDamayamiti ltaagulmvyaavRttiH||13|| eSa iti / megha iveti nIlavarNe upamA // 14-18 // kAraNDaH kAraNDavaH / nAmaikadeze nAmagrahaNam / etairupalazitAMstaTAkAn pazyanityanvayaH // 8 // 9 // taTAkariNa ispAdi / dviradavAraNazabdayoH tattatsthalAvasthitavyaktibhedavAcakAvenana paunaruktyam / giritaTo kaTAna giritaTAnutkarSantIti tthaa10-11|| gacchanneveti / zatapratyayena kAryatvarA suucitaa||11-18|| // 39 // For Private And Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www batth.org Acharya Shri Kalassagarsun Gyanmandir saptarAtreti / saptarAtrakRtAhArAH vAyunA saptarAtrasya ekavAraM kRtAhArAH / saptabhirvarSazaterityanvayaH // 19 // teSAmityAdi / vizantIti / ye mohAdavAzrame vizanti na te nivartante kiMtu tatraiva nazyantItyarthaH // 20 // 21 // divaM gatAH zarIrAntareNa punaratrAgatyApsarobhiH krIDantI atra saptajanA nAma munayaH saMzitavratAH / saptaivAsannadhaHzIrSA niyataM jalazAyinaH // 18 // saptarAtra kRtAhArA vAyunA vnvaasinH| divaM varSazataiyAtAH saptabhiH sakalevarAH // 19 // teSAmevaMprabhAvAnAM drumaprAkAra saMvRtam / AzramaM sudurAdharSamapi sendraiH surAsuraiH // 20 // pakSiNo varjayantyetattathAnye vncaarinnH| vizanti mohAye tatra nivartante na te punaH // 21 // vibhUSaNaravAstatra zrUyante sklaakssraaH| tUryagItasvanAzcAtra gandho divyazca rAghava // 22 // tretAnayopi dIpyante dhUmo hyatra prakAzate / veSTyanniva vRkSAgrAna kapotAGgAruNo ghanaH // 23 // eta vRkSAH prakAzante dhuumsNsktmstkaaH| meghajAlapraticchannA vaiDUryagirayo yathA // 24 // kuru praNAmaM dharmAtman tAn samuddizya rAghava / lakSmaNena saha bhrAtrA prayataH saMyatAJjaliH // 25 // praNamanti hi ye teSAM munInAM bhAvi tAtmanAm / na teSAmazubhaM kiJciccharIre rAma dRzyate // 26 // tato rAmaH saha bhrAtrA lakSmaNena kRtAJjaliH / samuddizya .mahAtmAnastAnRSInabhyavAdayat // 27 // abhivAdya tu dharmAtmA rAmo bhrAtA ca lakSmaNaH / sugrIvo vAnarAzcaiva jagmuH saMhRSTamAnasAH // 28 // tyAzayenAha-vibhUSaNetyAdinA / bhUpaNaraveNa nRttamupalakSyate / sakalAkSarA iti gItasvanavizeSaNam / tUryazabdotra gItabhinnavAdyaparaH // 22 // teti / tretAgnidIpane liGgamAha-dhUmo hIti / canaH niviDaH // 23 // 24 // kurviti / samuddizya kiJcitphalamuddizya teSAM praNAmaM kuru // 25 // praNamantIti / zarIre azubhaM vyAdhyAdikam // 26 // mahAtmAnaH mahAtmanaH // 27 // abhivAdyetyanena sarveSAmabhivAdanamanUdyate / avAbhivAdanaM nama| saptarAtratAhArA: saptama rAtri gAyu katAhArA iti yAvat / satarAne sati bAbunA kRtAhArA iti vA // 19-21 // sakalAkSarA kalAgyamyaktamapurANi akSarANi pAni PAN pratIyata iti zeSaH // 22 // kapotAnAruNaH aruNo dhUsaraH tapasA devatvaM gatA api svasAmarSenecchayA amaragaNAH pUrvasthAne viharantIti bhAvaH // 23-26 // tato rAma iti / samudizya For Private And Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyarmandir TI.ki.ko bhA.rA.bha.INskAraH, teSAM parokSatvAta / anena sajanapraNAmo vijayAvaha ityayamarthaH scitH| tadidaM dhotyate uparitanazloke uditAmyatejasa iti| praNAmanAta ImmonINbhAvaH // 28 // 29 // saha yugapat // 30 // iti zrIgovinda0 zrIrAmAyaNabha0 muktAhArAkhyAne kiSkindhAkANDavyAkhyAne trayodazaH sargaH // 13 // atha vAlyAhvAnabhItaM sugrIvaM nivAsayati rAmazcaturdaze-sarva ityAdi // 1 // 2 // tata ityAdi / vAyuvegapuraHsaraH vAyuvegAnme adhiko dhyAnArAta te gatvA dUramadhvAnaM tasmAt saptajanAzramAt / dadRzustAM durAdharSI kiSkindhA vAlipAlitAm // 29 // tatastu rAmAnujarAmavAnarAH pragRhya zastrANyuditAyyatejasaH / purI surezAtmajavIryapAlitAM vadhAya zatroH punarAgatAH saha // 30 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvya zrImatkiSkindhAkANDe trayodazaH sargaH // 13 // sarva te tvaritaM gatvA kiSkindhA vaalipaalitaam| vRkSairAtmAnamAvRtya vyatiSThan gahane vane // 1 // vicArya saveto dRSTi kAnane kAnanapriyaH / sugrIvo vipulagrIvaH krodhamAhArayadRzam // 2 // tataH sa ninadaM ghoraM kRtvA yuddhAya cAhva yat / parivAraiH parivRto nAdaibhindannivAmbaram / garjaniva mahAmegho vaayuvegpurssrH||3|| atha bAlAkesaddazI dRptasiMhagatistadA / dRSTvA rAmaM kriyAdakSaM sugrIvo vAkyamabravIt // 4 // harivAgurayA vyAptA tptkaanycntornnaam| prAptAH sma dhvajayantrADhyAM kiSkindhA vAlinaH purIm // 5 // prasiddhiH / yataH vAyuvegapurassaraH ata eva garjanmahAmegha iva sthitaH / parivAraiH parivRtaH saH nAdairambaraM bhindunniva ghoraM ninadaM kRtvA yuddhAyAhvayat / vAlinamiti zeSaH // 3 // 4 // harikhAgurayA haraya eva bAgurA mRgagrahaNapAzaH tayA vyAptAm itrdussprveshaamityrthH| yadvA hArakhAgurayA hrigRhe| jAtyeka vacanam / " vAgurA mRgazAlikA" iti vaijayantI // 5 // rAmAnu0-harivAgurayA zatrubhUtavAnaragrAhiNyA vaaguryaa| yadA zatruvAhakatvena vAnarA eva bAsurAtvena nirUpitAH tyaa||5|| mahAtmAnaH mahAtmanaH // 27-30 // iti zrImahezvaratIviracitAyAM zrIrAmAyaNatatvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAM bayodazaH sargaH // 13 // // 1-4 // harIti / harivAgurayA zatrubhUtavAnaragrAhiNyA / yadvA zatruprAhakatvena vAnarA eva vAgurAtvena nirUpitA, tayA vyAptAm // 5-7 // // 4 // For Private And Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagersun Gyanmandir AgataH kAlaH phalakAlaH // 6 // rAmAnu-latA kAla ivAgata iti samyak / kAlo basantAdikAlaH // // // 7 // abhijJApakaM cidama abhijJAnanihama / kRtamabhijJAnacihna yasya sa tathA / gajapuSpyAmeva gajasAzabdaH / yadvA gajena samA AhvA AkhyA yasyAH sA gajasAhvA tayA zobhasa iti / atrAhuH-viparIte rAtrau / sUryaH pUrNacandraH / "parItaM tu divA proktaM viparItaM tu zarvarI / rAkAmadhyagatazcandraH sUrya ityabhidhIyate // " iti vacanAt / pratijJA yA tvayA vIra kRtA vAlivadhe purA / saphalAM tAM kuru kSipraM latAM kAla ivaagtH||6|| evamuktastu dharmAtmA sugrIveNa sa raaghvH| tamathovAca sugrIvaM vacanaM shtrusuudnH|| 7 // kRtAbhijJAnacihnastvamanayA gjsaahvyaa| lakSmaNena samutpATya yaiSA kaNThe kRtA tava // 8 // zobhase hyadhikaM vIra latayA knntthsktyaa| viparIta ivAkAze sUryo nakSatramAlayA // 9 // yadvA nakSatramAlayA viparItaH vizeSeNa parivRtaH sUrya iva candra iva / anyazabdenAnyasyAbhidhAnaM kathamiti cet ? "navo navo bhavati" iti zrutau ahnaaN| ketuH sUryaH candrApyAyakatvAJcandramA ityucyate / tadvacandropi sUryakiraNAnupravezAyattaprakAzavizeSavattvAt sUryazabdenAbhidhIyata iti / yadvA vizeSeNa / parIto viparItaH nakSatrAvRtaH sUrya ityabhUtopamA / viparIta ityanena tAtkAlikatejovattvamucyate / yadvA viparIte viparItakAle / sUryoM nakSatramAlayeva anayA latayA zobhase / utpAtakAle hi madhyAhne nakSatrANi dRzyanta ityucyate jyoti zAstre-"rAtrAvindradhanurdazeM divA nakSatradarzane / tadrASTranAtha nAzaH syAditi gargasya bhASitam // " iti / ataH bhAvivAlivadharUpaphalAnusAreNa tejasA jvalan sugrIvaH zubhrapuSpAvalIzobhamAnagajapuSpImAlayA utpAtakAle nakSatramAlayA sUrya iva babhAvityasmadAcAryoktam // 8 // 9 // rAmAnu-avArya vizeSaH / candrasya sUryakiraNAnupravezaprakAzavarSa viSNupurANe prasiddham / kRteti / kRtAbhijJAnacitaH kRtamabhijJAnArtha cihaM yasyeti tathA // 8 // zobhasa iti / AkAze nakSatramAlayA viparIto vizeSeNa parItaH parivRtaH sUrya iva pacandra iva tvaM zobhase / suvati merayatIti sUrya iti vyutpatyA nakSatramaNDalaparivRtatvavizeSaNena ca candra eva sUryazabdenocyate / yadvA abhUtopameyam / AkAze nakSatramAlayA viparIto vizeSeNa parivRtaH sUrya iva tvaM zobhase / yadvA viparIta iti saptamyantam / viparIte rAtrI sUryaH paurNamAsIcandraH "parItaM tu divA proktaM viparItaM tu zarvarI / paurNamAsIgatacandraH sUrya ityabhidhIyate // " iti vacanAt / rAtrAvAkAze pUrNacandro nakSatramAlayA yathA zobhate tathA kaNThasaktamAlayA tvaM zobhasa iti / / TI0-gajasAhapA gajena samA mAdA ArAyA yasyAssA, indalateti yAvat / tayA kaNThasatamAlayA vaM zomasa iti // 9 // 120 For Private And Personal Use Only Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. // 41 // kSINaM somaM suraiH pItamApyAyayati dIptimAn / maitreyakakalaM santaM razminaikena bhAskaraH // " iAta // 8 // 9 // adyati / pramokSyAmi pramocayiSyAmi / aniTtvamArSam TI.ki.kA. // 10 // mameti // yAvadveSTate veSTiSyate / "yAvatpurAnipAtayorlaT" iti laT // 11 // yadIti / sa vAlI dRSTipathaM prAptaH san punarjIvanyadi vini sa014 vartate / tataH tadA / doSeNopalakSitam / mA mAm Agacchet / sadyo mA mAm bhavAn garhecca gaheta ca / yadi dRSTamAtreNa taM na hanyAM tadA matsamIpa adya vAlisamutthaM te bhaya vairaM ca vAnara / ekenAhaM pramokSyAmi bANamokSeNa saMyuge // 10 // mama darzaya sugrIva vairiNaM bhrAtRrUpiNam / vAlI vinihato yAvadane pAMsuSu veSTate // 11 // yadi dRSTipathaM prApto jIvana sa vinivartate / tato doSeNa mA''gacchet sadyo garhecca mA bhavAn // 12 // pratyakSaM sapta te sAlA mayA bANena dAritAH / tenAvehi balenAdya vAlinaM nihataM mayA // 13 // anRtaM noktapUrva me vIra kRcchre'pi tiSThatA / dharmalobhaparItena naca vakSye kathaJcana // 14 // saphalAM ca kariSyAmi pratijJA jahi sambhramam / prasUtaM kalamaM kSetre varSeNeva zatakratuH // 15 // tadAhvAnanimittaM tvaM vAlino hemamAlinaH / sugrIva kuru taM zabdaM niSpatayena vaanrH|| 16 // jitakAzI balazlAghI tvayA cAdharSitaH puraa| niSpatiSyatyasaGgena vAlI sa priysNyugH|| 17 // mAgaccha mAM garhasva cetyarthaH // 12 // rAmAnu0-yadi dRSTipathamiti / sa yadi dRSTipathaM prAptaH jIvana nivartate tataH bhavAn mAM doSeNopalakSitam mA gacchennAvagacchet / sadyo mA - garhecca // 12 // // 13 // anRtamiti / me mayA / "temayAvekavacanasya" ityetattRtIyAyAmapyAce dRzyate / atastadvizeSaNepi tRtIyAprayogaH / dharma / lobhaparItena lobho labdhasya tyAgAsahiSNutA, dhrmhaanyshissnnunetyrthH|| 14 // saphalAmiti / sambhramaM saMzayakRtacAJcalyam / parAkrameNa pratijJA saphalatvakaraNe dRSTAntamAha prasUtamiti / kalamaM sasyam // 15 // tadAbAneti / tattasmAt // 16 // jiteti / jitena jayena kAzate prakAzata iti jita / adyeti / pramokSyAmi mokssyissyaamiityrthH|| 10 // 11 // yadIti / saH vAlI / dRSTayoH pathaM dRSTiviSayaM prApto yadi, mameti zeSaH / tahi jIvana nivartate // 4 // tataH tadanantaram / mA doSeNa upekSArUpadoSeNa upalakSitam / bhavAn mA (gamanaM) gaccheta na pazyeta sadyo mA gaheMceti sambandhaH // 12 // pratyakSamiti / yataH sAlA dAritAH tataH kAraNAdeva balena upalakSitaM vAlinaM mayA hataM vetsi // 13 // anRtamiti / ma iti tRtIyA SaSThI / dharmalobhaparItena dharmAtyAgayuktenetyarthaH / mayA anRtaM noktapUrvamiti sambandhaH // 15 // TI0-sambhramaM bhavam / prasUtamutpazcamakarAdi // 15 // tadAbAneti / tattasmAtkAraNAta / yena zabdena // 16 // jitakAzI For Private And Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir kaashii| tAcchIlye nniniH| asaGgena avilambena // 17 // rAmAnu0-jitakAzI jitazramaH // 17 // strIsamakSamityanena tadAnI sAyaMkAla ityavagamyate / "prAtamUtrapurISAbhyAM madhyAhne kSutpipAsayA / sAyaM kAmena pIbyante jantavo nizi nidrayA // " iti vacanAt // 18 // 19 // hataprabhAH bhItivikRtamukha kAntayaH / gAva ityanena gavAM purapravezakAlasUcanAttatkAlasya sAyantanatvaM gamyate / rAjadoSaparAmRSTAH rAjadoSeNa arAjakatvarUpadoSeNa parAmRSTAH paraiH / ripUNAM dharSaNaM zUrA marSayanti na saMyuge / jAnantastu svakaM vIrya strIsamakSaM vizeSataH // 18 // sa tu rAmavacaH zrutvA sugrIvo hemapiGgalaH / nanarda krUranAdena vinirmindannivAmbaram // 19 // tasya zabdena vitrastA gAvo yAnti htprbhaaH| rAjadoSaparAmRSTAH kulastriya ivaakulaaH||20|| dravanti ca mRgAH zIghra bhagA iva raNe hayAH / patanti ca khagA bhUmau kSINapuNyA iva grahAH // 21 // tataH sa jImUtagaNapraNAdo nAdaM hyamuzcattvarayA pratItaH / sUryAtmajaH zauryavivRddhatejAH saritpatirvA'nilacaJcalomiH // 22 // ityArSe zrImatkiSkindhAkANDe caturdazaH sargaH // 14 // atha tasya ninAdaM tu sugrIvasya mahAtmanaH / zuzrAvAntaHpuragato vAlI bhrAturamarSaNaH // 1 // zrutvA tu tasya ninadaM sarvabhUtaprakampanam / madazcaikapade naSTaH krodhazcApatito mahAn // 2 // parapuruSaiH AmRSTAH kezeSu gRhItAH kulastriya iva AkulAH gantavyapradezAbhAvenAkulAH // 20 // 21 // pratItaH nAdamocane prasiddhaH / saritpatirvA / samudra iva // 22 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne caturdazaH sargaH // 14 // atha tArAbuddhiH paJcadaze-atha tasyetyAdi / mahAtmanaH mahAdhairyasya // 1 // shrutveti| sthitasyeti zeSaH / ekapade ekasminneva sthAne, sadya ityrthH| jitena jayena kAzate prakAzata iti tathA / asaGgena atizIghraNa // 17-19 // tasyeti / rAjadoSaparAmRSTAH rAjadoSavyAptAH / rAjAjJAbhAve balAdhikajArabhItyA kulakhiyo yathA niSprabhA yAnti tathA gAvo yAntItyarthaH // 20 // 21 // saritpativeMtyatra vAzabda ivArthe / saritaH patiriva tvarayA nAdaM mucana pratItaH prasiddhaH saH sugrIvaH vivRddhatejAH, abhavaditi zeSaH // 22 // iti zrImahezvaratIrtha zrIrAmAyaNa kiSkindhAkANDa* caturdazaH sargaH // 14 // 1 // TI-ekapade tatkAle "ekaM padaM spAtatkAle // For Private And Personal Use Only Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir TI.ki. // 42 // ApatitaH utpanna ityrthH||2||s viti / ropeNa parItAGgaH viparItAGgaH, vikRtaveSa ityarthaH / ata eva sandhyAtapaprabhaH 'kopapAvakayAvakitAnanaH' iti prayogAtkoparaktadehatvAtsandhyAtapaprabhatvam / kiMca uparaktaH samIparaktaH, kRtapariveSa ityrthH| pariveSayukto hi sUryoM niSprabho dRzyate / uparakto rAhuyasto vA // 3 // rAmAnu-sandhyAtapaprabhaH sandhyAtapavatpiGgalavarNaH / sa vAlI roSaparItAGgaH ata evoparakta Aditya iva sadyo niSpamatAM gata iti sambandhaH // 3 // daMSTrAkarAlaH satu roSaparItAGgo vAlI sandhyAtapaprabhaH / uparakta ivAdityaH sadyo niSprabhatAM gataH // 3 // vAlI daMSTrAkarAlastu krodhAddIptAgnisannibhaH |bhaatyutptitpdmaabhH samRNAla iva hradaH // 4 // zabdaM durmarSaNaM zrutvA niSpapAta tato hriH| vegena caraNanyAsairdArayanniva medinIm // 5 // taM tu tArA pariSvajya snehAddarzitasauhRdA / uvAca trastasambhrAntA hitodarkamidaM vacaH // 6 // sAdhu krodhamimaM vIra nadIvegamivAgatam / zayanAdutthitaH kAlyaM tyaja bhuktAmiva srajam // 7 // kAlyametena saGkAmaM kariSyasi ca vAnara / vIra te zatruvAhulyaM phalgutA vA na vidyate // 8 // daMSTAdanturaH / "karAlo danture tuGge" ityamaraH / krodhAddhetoH dIptAgnisannibhaH ata evotpatitapadmaH vikasitaraktotpalaH / utpatitapadmAbha iti pAThe utpatitA svopari prasRtA padmAnAmA bhA yasmin sa ityrthH| samRNAlo hRdaH iva bhAti bbhau||4||raamaanu0-baaliiti / dIptAgnisannibho vAlI krodhAddaSTrAkarAlaH utpatitapadmAbhaH gajAdibhirudatapadmAbhaH samRNAlo hada iva bhAti iti yojanA / daMSTrA mRNAlasthAnIyA ||4||5||prissvjy svavacanazravaNAbhimukhyAyAliGgaya hAta pariSva jyetynvyH| darzitasauhRdA yathA bhavati tathovAcetyarthaH / saMbhrAntA tvaritA / "saMbhramastvarA" itymrH| hitodaka hitaphalakam // 6 // sAdhviti / kAlyaM prAtaH zayanAdutthitaH puruSaH bhuktAM khajamiva / nadIvegamiva Agatam apratibaddhaM krodham / sAdhu nizzepaM tyaja // 7 // kAlyaM prAtaHkAle, etena yuddhaM kari padavyAmekapApi" iti vizvaH // 2 // satviti / sandhyAtapaprabhaH sandhyAtapavatpizaGgavarNaH / roSaparItAGgaH ata eva uparaktAditya iva sadyo niSprabhA gata iti sambandhaH anena bhAgyanarthaH sucyate // 3 // utpatitapadmAbhaH gajAdibhiruddhRtapadmAbhaH samRNAlo hada iva bhAtIti yojanA / daMSTrA mRNAlasthAnIyAH / dIptAgnisaMnibhatvaM kAluSyakaSAyavarNaprAkaTayAya // 4 // 5 // darzitasohadA darzitasaumanasyA // 6 // zayanAdutthitaH puruSaH bhuktAmanubhUtA najaM mAlyam kAlyaM prAtaHkAle yathA tyajati tathA krodhaM tyajeti sambandhaH // 7 // kAlyaM prAtaHkAle / te tava / phalgutA lAghavaM zatruvAhulyaM zatrorbAhulyaM gauravaM vA na vidyate, zatruviSayabalAbala // 42 // For Private And Personal Use Only Page #455 -------------------------------------------------------------------------- ________________ Shri Maharan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandie pysi| phalyutA lAghavaM vA zatrubAhulyaM zatrugauravaM vA na vidyte| ataH kimarthamadyaiva nirgacchasItyarthaH // 8 // sahasA nirgame ko doSa ityatrAha-sahaseti * // 9 // prathama yuktimAha-pUrvamityAdizlokadvayamekAnvayam / pUrvamApatitaH / te tvayA / kodhAniSpatya yo yudhi nirastaH, hanyamAno dizo gatazca / saH sahasA tava niSkAmo mama tAvanna rocate / zrUyatAM cAbhidhAsyAmi yannimittaM nivAryase // 9 // pUrvamApatitaH krodhAtsa tvAmAhvayate yudhi| niSpatya ca nirastaste hanyamAno dizogataH // 10 // tvayA tasya nirastasya pIDitasya vishesstH| ihaitya punarAhvAnaM zaGkA janayatIva me // 11 // darpazca vyavasAyazca yAdRzastasya nardataH / ninAdazcApi saMrambho naitadulpaM hi kAraNam // 12 // nAsahAyamahaM manye sugrIvaM tamihAgatam / avaSTabdhasahAyazca yamAzrityeSa gati // 13 // tvAmAhvayate / punaretya sthitasya tasyaitadAhvAnam me zaGkA sahAyasahitatvazaGkAm janayatIti yojanA / ivazabdo vAkyAlaGkAre / rAmAnu0-avpayAnAmane sakArthatvAdavadhAraNe vA // 10 // 11 // avadhAraNe hetvantaramapyAha-darpazceti / nardatastasya darpazca vyavasAyazca yatnazca ninAdazca saMrambhazca yAdRzaH asya etatkAraNamalpaM na bhavatIti yojanA // 12 // phalitamAha-nAsahAyamiti / avaSTabdhasahAyazca parigRhItasahAya eva / kutaH ? eSaH yamAzritya garjati tAdRzagarjanahetusahAyAzrita eSa ityarthaH // 13 // viSayazaGkA tava nAstIti bhAvaH / yadyapyevaM tathApi // 8 // 9 // pUrvamiti zlokadvayamekaM vAkyam / pUrvamApatitaH AgataH te tvayA / krodhAniSpatya yo yudhi nirasta hanyamAno dizo gatava saH tvAmAhayate / punaretya sthitasyaitadAhAnaM mama zaGkA sahAyavasvazaGkA janayatIva janayatyeveti yojanA // 10 // 11 // darpaveti / nataH tasya darpazca vyavasAyaH yatnazca ninAdasya saMrambhazca yAdRzaH tAdRzasyaitatkAraNamalpaM na bhavatIti yojanA // 12 // avaSTabdhasahAyava parigRhItasahAya eva / kutaH? sa- subhISama / asahAya na manye / baTandhasahAyaH parigRhItasamAnalAmaH sa na bhavatItyavaSTabdhasahAyaH, aparigRhItasamAnarAjyo'va sugrIvaH yamAzritya garjati samapi sudhIpata punIladAcarata sabhIvanAsAmA dhupAyenAbhedyaM manya ityAvatitenAnvayaH / ahamihAgataM sumIvamasahAyaM na manye / bhavatu sahAyaH kabicamaSyahaM haniSyAgIyata bAha-avaSTabdhasahAyazceti / avaSTamyaH parigRhItaH sahApo yena sa eSaH yamAzritya | garjati te rAmI asAyam asahAyAdhuraM manya iti vA / anena tArAyA rAmaviSayaka jJAnamastIti sUcitama / samAnupadaM sArImaviSyati // 11 // For Private And Personal Use Only Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. sahAyasyAtizaye ki mAnamityata Aha-prakRtyeti // 14 // na kevalaM yuktyAyaM nirNayaH, vacanAccetyAha-pUrvamiti / vaco yat prAsaGgikaM kathayato'Ggadasya vacaHmayA zrutaM tat hitaM vacaH tvAM prati vakSyAmi // 15|| rAmAnu0-pUrvameva mayA vIra zrutaM kavayato vacaH / bhavasya kumArasya vakSyAmi tvA dita bacaH // iti pAThaH // 15 // aGgada iti / vanAntamupavanAntamabhinirgataH vihArArtha gtH| pravRttirvArtA / "vArtA pravRttivRttAntaH" ityamaraH / tatra RzyamUke / durAsadAvityanantaramiti | prakRtyA nipuNazcaiva buddhimAMzcaiva vaanrH| aparIkSitavIryeNa sugrIvaH saha neSyati // 14 // pUrvameva mayA vIra zrutaM kathayato vacaH / aGgadasya kumArasya vakSyAmi tvA hitaM vacaH // 15 // aGgadastu kumAro'yaM vanAntamupanirgataH / pravRttistena kathitA cArairAptairniveditA // 16 // ayodhyAdhipateH putrau zUrau samaradurjayo / ikSvAkUrNA kule jAtI prathitau rAmalakSmaNau / sugrIvapriyakAmArtha prAptau tatra durAsadau // 17 // tava bhrAturhi vikhyAtaH sahAyo rnnkrkshH| rAmaH parabalAmardI yugaantaagnirivotthitH|| 18||nivaasvRkssHsaadhuunaamaapnnaanaaN parA gatiH / ArtAnAM saMzrayazcaiva yazasazcaikabhAjanam ||19||jnyaanvijnyaansmpnno nideze nirataH pituH| dhAtUnAmiva zailendro guNAnAmAkaro mahAn // 20 // karaNaM bodhyam / prAptAviti pravRttistena kathitati sambandhaH // 16 // 17 // tau kIdRzAvityapekSAyAm ekasya svarUpakathanenAnyasya svarUpamapyarthAduktaM bhavatIti matvA pradhAnabhUtarAmasvarUpamAha-tavetyAdinA zlokatrayeNa / rAmaH uktavizeSaNaviziSTa ityanvayaH // tattvasthiti sUcayantyAha-nivAseti / yathA sugrIvasya sahAyaH evaM mamApi kuto na syAdityatrAha sAdhUnAmiti / svacchAyApekSiNAm anukUlAnAM nivAsavRkSaH / vRkSa ityabhedAdhyavasAyena sarvathA sAdRzyamucyate / yathA vRkSaH prathamaM tApamapahRtya puSpaphalapradAnAdinA sarvendriyatarpaNaH tathAyamityarthaH / nivAsa iti vizeSaNena kAdAcitkacchAyaka eSaH yamAzritya garjati ataH sasahAya evetyarthaH // 13 // TI0-astu, sopi sahApaH suprIvatulya evepata Aha-aparIkSiseti / aparIkSitavINa, sahAyati zeSaH / aparIkSita vIrya yasyeti vimahaH // 14 // 15 // aGgadastviti / cArainiveditA pravRttiH vArtA tenAGgadena kaviteti sambandhaH // 16 // pravRttimevAha-ayodhyAdhipaterityAdinA // 17 // " svarakSaNe pyazaktasya ko hetuH pararakSaNe" iti nyAyena rAjyAdvivAsito rAmaH sugrIvaM kathaM rakSituM samarthaH zakto vA'balavantaM kathamavalambata ityata Aha-taveti // 18-20 // NT43 // For Private And Personal Use Only Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org y / taruvyAvRttiH / " vAsudevatarucchAyA nAtizItA na dharmadA / narakAGgArazamanI sA kimartha na sevyate ||" ityuktatvAt / sugrIvadrohakaraNena nAsmAkaM sAdhutva leza ityAzayaH / sAdhUnAmevam, ApannAnAM tu parA gatiH "yogakSemaM vahAmi " ityuktarItyA AzritaviSaye upAyadazAprabhRti phalaparyantasarvakAryakara! ityarthaH / tatrApyArtAnAM saMzrayazcaiva / AzriteSvapi ArtAnAM tu sarvadA samIcInAzrayaH, sarvakAryanirvAhaka ityarthaH / bhavatvevam, mamApi kazvidAzrayo / bhaviSyatItyatrAha yazasazcaikabhAjanamiti / evaMvidharakSako loke'nyo nAstItyarthaH / atra "caturvidhA bhajante mAM janAH sukRtino'rjuna / ArtA jijJAsu rarthArthI jJAnI ca bharatarSabha // " ityuktAzcaturvidhAdhikAriNa ucyante / sAdhUnAM jijJAsUnAm, kaivalyakAmAnAmityarthaH / ApannAnAm apUrvaizvaryakAmAnAm ArtAnAM zraSTaizvaryakAmAnAm / yazasaH "jJAnI tvAtmaiva me matam " ityuktayazoyuktasya / ekavacanena tasya sudurlabhatvamuktam / ekabhAjanam advitI yAzrayaH / yadvA sAdhUnAmupAsakAnAm / ApannAnAM "sakRdeva prapannAya" ityuktarItyA ISatprapannAnAm / ArtAnAm ArtaprapannAnAm / "AtoM vA yadi vA dRptaH pareSAM zaraNAgataH" iti vakSyamANatvAt / yazasazcaikabhAjanamityanena evaMbhUto'nyo nAstItyucyate / / Azrita phalapradAnopayogijJAnasampattimAha-jJAna vijJAnasampanna iti / jJAnaM laukikajJAnam, vijJAnaM zAstrajanyajJAnam tAbhyAM sampannaH / yadvA vijJAnena dharmabhUtena sampannaH / jJAnazvAsau vijJAnasampanna zveti karmadhArayaH / jJAnasvarUpo jJAnaguNakazcetyarthaH / jJAnasampattimuktvA'nuSThAnasampattimAha nideze nirataH pituriti / pradhAnatvAtpitRvacanaparipAla natvamuktam / idamupalakSaNaM dharmAntarANAm / anena saulabhyaM coktam / samasta kalyANaguNasamRddhimAha guNAnAmAkara iti / bahuvacanenAsaGghayeyatvamuktam / Akara ityanena guNAtiriktatvaM guNina uktam / mahAnityanena guNAnAmapyutkarSAvahaM guNisvarUpamucyate / dhAtUnAmityanena guNAnAM jJAnazaktibalaizvaryAdi bhedena nAnAvidhatvamuktam / zailendro himavAn / anenAprakampyatvamuktam // 18-20 // rAmAnu0 - "svarakSaNepyazaktastha ko hetuH pararakSaNe" iti nyAyena rAjyAdinA zito rAmaH sugrIvaM kathaM rakSituM zaktaH ? zakto vA sadRzaM mAM vihAya durbalaM sugrIvaM kathamavalambata ityAzaGkAyAmAha tava bhrAturityAdinA / AtAMnAM naSTaizvaryakAmAnAm / jJAnavijJAnasampannaH / jJAnaM brahmaviSayakaM jJAnam vijJAnaM zilpazAstrayorjJAnam / "mokSe pIrjJAnamanyatra vijJAnaM zilpazAstrayoH" ityamaraH / yadA jJAnaM sAmAnyajJAnam vijJAnaM vizeSajJAnam // 18-20 // nani0- nivAsavRkSaH sAdhUnAm / sAdhUnAM saMsAratApatatAnAM nivAsavRkSaH vizrAmasthAnam / "vAsudevatarucchAyA nAtizItA na dharmadA" ityukttvaat| sAdhUnAM "sAdhavastvabhi gantavyAH" ityuktyA abhigantavyatayA ye prasiddhAsteSAmAvAsavRkSaH abhigantavyasthAnam / sAdhUnAM jJAnivAm AvAsavRkSaH prApyadeza iti c| ApannAnAm AkiJcanyAt saGgapuraskAreNa zaraNaM gatAnAM hamAnAM sadA gatiH apunarAvRttimAppasthAnam / abhyupagamaprArabdhasahiSNutayA dehasthitikAlepi gatiriti ca / ArtAnAM prArabdhadehenArditAnAM Acharya Shri Kailassagarsun Gyanmandir For Private And Personal Use Only Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. // 44 // TI.ki.kA. saMzrayaH itaraphalakSaNyenAzrayaNIyaH / yadvA sAdhUnAM bhagavatmAptikAmAnAm / ApannAnAm kaivalyaniSThAnAm / ArtAnAmaizcaryakAmAnAma itaravailakSaNyenAzrayaNIyaH / yazasaca| yazasa eva, nAyazasaH / ekabhAjanam anitarasAdhAraNyenAzrayaH / supratiSThitatvaparipUrNatvAdidyotanAya bhAjanagrahaNam / atra yazaHzabdenaudAryapratApajanitakIrtilokaprasiddhA " na sa0 15 tasyeze kazcana tasya nAma mahadyazaH" ityuktavaidikaprasiddhA ca kIrtiH kathitA // 18-20 // taditi / raNakarmasu durjayenetyanvayaH // 21 // te abhyasUyituM necchAmi tatkSamaM na virodhaste saha tena mahAtmanA / durjayenAprameyena rAmeNa raNakarmasu // 21 // zUra vakSyAmi te kiJcinnace cchAmyabhyasUyitum / zrUyatAM kriyatAM caiva tava vakSyAmi yaddhitam // 22 // yauvarAjyena sugrIvaM tUrNa sAdhvabhi Secaya / vigrahaM mA kRthA vIra bhrAtrA rAjana balIyasA // 23 // ahaM hi te kSamaM manye tena rAmeNa sauhRdam / sugrIveNa ca saMprItiM vairamutsRjya dUrataH // 24 // lAlanIyo hi te bhrAtA yavIyAneSa vaanrH| tatra vA sanihastho vA sarvathA bandhureva te // 25 // na hi tena samaM bandhuM bhuvi pazyAmi kaJcana / dAnamAnAdisatkAraiH kuruSva pratyanantaram // 26 // vairametatsamutsRjya tava pArzve sa tiSThatu / sugrIvo vipulagrIvastava bandhuH sadA mataH // 27 // bhrAtuH sauhRdamAlamba nAnyA gatirihAsti te // 28 // yadi te matpriyaM kArya yadi cAvaiSi mAM hitAm / yAcyamAnaH prayatnena sAdhu vAkyaM kuruSva me // 29 // prasIda pathyaM zRNu jalpitaM hi me na roSavAnuvidhAtumarhasi / kSamo hi te kosalarAja sUnunA na vigrahaH zakrasamAnatejasA // 30 // tvadviSaye abhyasUyAM doSAviSkaraNaM kartu kadAcidapi necchaamiityrthH| yadvA mayA vakSyamANe hite tvayA abhyasUyA na kAryetyarthaH // 22 // yauvarAjyena abhiSecaya yauvarAjyenopalakSito yathA bhavati tathAbhiSiJcetyarthaH // 23-25 // pratyanantaraM tvadanantaram / samIpavartinaM vA kuruSva // 26 // 27 // icineer bhrAturityardham / Alamba Alambasva // 28 // avaiSi jAnAsi / prayatnena bahuprayatnena // 29 // svavacanAzravaNe bAdhakaM sUcayantyAha-prasIdeti / prasIda hitopadezakathanasya phalamAha taditi / na kSamam ayuktamityarthaH // 21 // zUreti / te abhyasUyituM necchAmi / tvadviSaye abhyasUyA na kriyata ityarthaH / TI-tA kiM kartavyamityata Aha-zUresi / abhyayitu doSamAviSkatu necchAni / / 22-23 / / dAnamAneti / pratyanantaraM tvadanantarabhUtam // 26-30 // For Private And Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir tyaktaropo bhava / pathyaM hitam / jalpitaM vacanam / bhAve ktaH / zakrasamAnatejasA zakatejastulyatejasA / anena vAlino rAmasyAdhikyamuktam // 30 // tadA vaktavyakAle, vAlinaM pratIti zeSaH / bhApaterdikarmakatvAt / tasya tasmai / caturthyarthe SaSThI / "rucyarthInAm-" iti hi smRtiH| vinAzakAlatve | tadA hi tArA hitameva vAkyaM taM vAlinaM pathyamidaM bbhaasse| na rocate tadvacanaM hi tasya kAlAbhipannasya vinAza kAle // 31 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe paJcadazaH sargaH // 15 // tAmevaM truvahIM tArAM tArAdhipanibhAnanAm / vAlI nirbhartsayAmAsa vacanaM cedamabravIt // 1 // garjato'sya ca saMrambha bhrAtuH shtrovishesstH| marSayiSyAmyahaM kena kAraNena varAnane // 2 // adharSitAnAM zUrANAM samareSvanivartinAm / dharSaNAmarSaNaM bhIru maraNAdatiricyate // 3 // soDhuM na ca samarthohaM yuddhakAmasya saMyuge / sugrIvasya ca saMrambha hIna grIvasya garjataH // 4 // na ca kAryoM viSAdaste rAghavaM prati matkRte / dharmajJazca kRtajJazca kathaM pApaM kariSyati // 5 // nivartasva saha strIbhiH kathaM bhUyo'nugacchasi / sauhRdaM darzitaM tAre mayi bhaktiH kRtA tvayA // 6 // prati yotsyAmyahaM gatvA sugrIvaM jahi sambhramam / darpamAtraM vineSyAmi naca prANairvimokSyate // 7 // hetuH kAlAbhipatrasyeti / mRtyunA gRhItasyetyarthaH // 31 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne paJcadazaH sargaH // 15 // atha vAlivadhaH SoDaze-tAmevamityAdi // 1 // 2 // adharSitAnAmiti / dharSaNAmarSaNaM dharSaNasya AmarSaNaM sahanamiti vaa| dharSaNAyAH tiraskArasya marSaNamiti vaarthH||3|| hInagrIvasyeti prussoktiH||4|| pApaM niraparAdhavadham // 5 // nivartane kriyamANe'pi bhUyaH sauhRdN| suhRtkartavyam / hitopadeza iti yAvat / bhaktiH kRtA prakAzitetyarthaH // 6 // sugrIvaM pratiyotsyAmi // 7 // tadA hIti / tasya tasmai na rocate // pathyaM zubhodakam / hita nyAypam / tasya tasmai / na rocate hi // 31 // iti zrImahezvaratIrthaviracitAyo zrIrAmAyaNatatvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyo pazcadazaH sargaH // 15 // // 1 // 2 // TI0-varSaNAmarSaNaM dharSaNAyAstiraskArasya marSaNa sahanam // 3 // yuddhakAle bandhodhaNa vizeSatassoI na zakyata ityAha-soDamiti // 4 // suprIvasahAyAdAmAnmama bhaya mA zaviSThA ityAha-na ceti / pApaM mahadharUpam // 5 // nivartasveti / bhUyaH punaH / kathaM kimartham / anugacchasi mAmanusRtyAgacchasItyarthaH // 6 // 7 // For Private And Personal Use Only Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vA.rA.bha. // 45 // www.kobatirth.org samprahAravyAkulena tvayA kathaM tasya prANarakSaNaM kartuM zakyaM tatrAha - ahaM hIti / yathepsitam IpsitaM tatprANarakSaNamanatikramya / Ajau yuddhe sthitasya // 8 // neti / garvitaM garvam / Ayastam AyAsam / prayatnamiti yAvat / sahiSyatIti parasmaipadamArSam / sahAyatvaM buddhisAhAyyam // 9 // 10 // rAmAnu0 - jabena ahaM hyAjisthitasyAsya kariSyAmi yathepsitam / vRkSairmuSTiprahAraizca pIDitaH pratiyAsyati // 8 // na me garvita mAyastaM sahiSyati durAtmavAn / kRtaM tAre sahAyatvaM sauhRdaM darzitaM mayi // 9 // zApitAsi mama prANairnivartasva jayena ca / ahaM jitvA nivartiSye tamahaM bhrAtaraM raNe // 10 // taM tu tArA pariSvajya vAlinaM priyavAdinI / cakAra rudatI mandaM dakSiNA sA pradakSiNam // 11 // tataH svastyayanaM kRtvA mantravadvijayaiSiNI / antaHpuraM saha strIbhiH praviSTA zokamohitA // 12 // praviSTAyAM tu tArAyAM saha strIbhiH svamAlayam / nagarAnniryayau kruddho mahAsarpa iva zvasan // 13 // sa niHzvasya mahAtejA vAlI paramaroSaNaH / sarvatazcArayan dRSTiM zatrudarzanakAMkSayA // 14 // sa dadarza tataH zrImAn sugrIvaM hemapiGgalam / susaMvItamavaSTabdhaM dIpyamAnamivAnalam // 15 // Acharya Shri Kailassagarsun Gyanmandir manojavena / yadvA jayeneti pAThaH / jayAziSetyarthaH / co'vadhAraNe // 10 // taM tviti / dakSiNA svasmin parasmiMzca tulyahitA // 11 // mantravat svastyayanamantravat / mantrazca vaidikAdanya iti jJeyaH // 12 // 13 // sa niHzvasyeti / cArayan prasthita iti zeSaH // 14 // sa dadarzeti / susaMvItaM vAsasA suSThu parivItam / mahAyuddhe pravRtte sati darpApanayapUrvakaprANasaMrakSaNavyavasthA kathaM zakyetetyata Aha-ahaM hIti / asya sugrIvasya / yathepsitam Ipsitamanatikramya yAvadapekSita mityarthaH / kariSyAmi, ato vRkSaiH muSTiprahAreH pIDitaH pratiyAspati palAyiSyati // 8 // garvitaM garvam / AyastaM prayatnaM ca // 9 // zApiteti / zApitAsi jayena manojayena yadvA jayAziSA jayAziSaM kRtvA nivartasvetyarthaH / ahaM jitvA ahaM nivartiSya iti ahaMzabdadvayasya nirvAhaH // 10-13 // sa nizvasyeti sarvato dRSTi cArayana sthita iti zeSaH // 14 // sa dadarzeti / susaMvItaM vAsasA suSThu parivItam / avaSTabdhaM yuyutsayA bhUmimAkrampa sthitam // 15 // 16 // 10 // sa0 taM prAtaraM sugrIvam | ahaM jilA nivartiSye / ahaM jitveti pAThe - tamahamityekaM pdm| "tamaM tu tamasA samam" ityukteH tama intIti tamahaH taM sUryAvatAram | bAlakAH // For Private And Personal Use Only TI.ki.kaoN. sa0 16 // 45 // Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir S avaSTabdhaM yuyutsayA bhUmimAkramya sthitam // 15 // paryavasthitaM samIpe avasthitam // 16 // sa vAlIti / kRtakSaNaH kRtotsavaH / labdhAvasaro vA / "nirvyApArasthitau kAlavizeSotsavayoH kSaNaH" ityamaraH // 17-20 // evamiti / patatu mUrdhanItyanantaramitikaraNaM draSTavyam // 21 // tena vAlinA sa taM dRSTvA mahAvIrya sugrIvaM paryavasthitam / gADhaM paridadhe vAso vAlI paramaroSaNaH // 16 // sa vAlI gADhasaMvIto muSTimudyamya vIryavAn / sugrIvamevAbhimukho yayau yoddhaM kRtakSaNaH // 17 // zliSTamuSTiM samudyamya sNrbdhtrmaagtH| sugrIvopi tamuddizya vAlinaM hemamAlinam // 18 // taM vAlI krodhatAmrAkSaH sugrIvaM raNapaNDitam / ApatantaM mahAvega midaM vacanamabravIt // 19 // eSa muSTirmayA baddho gADhaH sannihitAGkuliH / mayA vegavimuktaste prANAnAdAya yAsyati // 20 // evamuktastu sugrIvaH kruddho vAlinamabravIt / tavaiva cAharan prANAna muSTiH patatu mUrdhani // 21 // tADitastena saMkruddhaH samabhikramya vegitH| abhavacchoNitodgArI sotpIDa iva prvtH||22|| sugrIveNa tu nissaGgaM sAlamutpAvya tejasA / gAtreSvabhihato vAlI vajeNeva mahAgiriH // 23 // sa tu vAlI pracalitaH sAlatADanavihvalaH / gurubhAra samAkAnto nausArtha iva sAgare // 24 // to bhImabalavikrAntau suparNasamaveginau / pravRddhau ghoravapuSau candramUryA vivAmbare / parasparamamitraghnau chidrAnveSaNatatparau // 25 // taadditH| ata eva saMkruddhaH / vegitaH snyjaatvegH| punaH prahArAyeti zeSaH / atra sugrIva ityadhyAhAryam / sotpIDaH sanijharaH // 22 // 23 // sa viti| nauH potaH // 24 // rAmAnu0-sa viti / nausArthaH nIsamUhaH // 24 // tAvityAdi / vikrAntau vikramavantau / bhImabalau ca to vikAntau ceti karmadhArayaH / suparNa takSaNaH kRtAvasaraH // 17-20 // evamiti / mUrdhni muSTiH patatvityabravIditi yojanA // 21 // tena vAlinA / sotpIDa iva sanirjhara iva // TI0-samatikramya, dhIrasamapamiti zeSaH / tathA coktam-"dhIraH pravartate pUrNa vikartA tadanantaram / samayo'yaM mhayuddhe" iti / gitaH sanAtacalanaH / / 22 // 22 // sa tviti / saH sArthanI sakasahitA noriva / sArthAH vyAvahArikAH // 24 // tAviti / pravRddhau, abhUtAmiti zeSaH // 25 // 26 // For Private And Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagasun Gyarmandie 46 // samaveginI garuDavegatulyavegavantau / karmadhArayAnmatvarthIyaH / candrasUryAviva paurNamAsIcandrasUryAviva / pravRddhAvabhUtAmityarthaH // 25 // avardhata / tejasetilA shessH| parihIyate paryahIyatetyarthaH // 26 // lApavaM zeSyam / "laghu mAdhuryazIghrayoH" iti nighaNTuH // 27 // vRkSarityAdinA / tayAyuddhAsa. 15 tato'vardhata vAlI tu balavIryasamanvitaH / sUryaputro mahAvIryaH sugrIvaH parihIyate // 26 // vAlinA bhanadarpastu sugrIvo mandavikramaH / vAlinaM prati sAmarSoM darzayAmAsa lAghavam // 27 // vRkSaH sazAkheH saMzikhaivejakoTi nibhainakhaiH / muSTibhirjAnubhiH padbhiAhubhizca punaH punaH / tayoryuddhamabhUdghoraM vRtravAsavayoriva // 28 // tau zoNitAtau yuddhayetAM vAnarau vanacAriNau / meghAviva mahAzabdestarjayAnau parasparam // 29 // hIyamAnamatho 'pazyatsugrIvaM vAnarezvaram / vIkSamANaM dizazcaiva rAghavaH sa muhurmuhuH // 30 // tato rAmo mahAtejA Arta dRSTvA harI zvaram / zaraM ca vIkSate vIro vAlino vadhakAraNAt // 31 // tato dhanuSi sandhAya zaramAzIviSopamam / pUrayAmAsa taccApaM kaalckrmivaantkH||32|| tasya jyAtalaghoSeNa trastAH patrarathezvarAH / pradudruvudgAzcaiva yugAnta iva mohitaaH|| 33 // muktastu vajanirghoSaH pradIptAzanisannibhaH / rAghaveNa mahAbANo vAlivakSasi pAtitaH // 34 // tata stena mahAtejA vIryotsitaH kapIzvaraH / vegenAbhihato vAlI nipapAta mahItale // 35 // mabhUdoramiti pAThaH // 28 // tAviti / yudhyetAm ayudhyetAm / tarjayAnAviti / ubhayatra AgamazAsanasyAnityatvAdaDabhAvaH mumabhAvazca // 29 // 30 // rAmAnu-hIyamAnamayo'padapatsugrIvaM vAnarezvaram / vIkSamANaM dizazcaiva rAghavaH sa muhurmuhuH // iti pAThaH // 30 // tato rAma iti / zaraM vIkSate / vAlivadhocitaM zaraM paryAlo / KIcydityrthH||31|| rAmAnu0-zarazca vIkSate vIra iti samyaka // 31 // tata iti / kAlacakraM ymsyaaydhvishessH||32|| tasyeti / patrarathezvarAH pakSizreSThAH // 33 // 2 // 4 // muktstviti| vajrasyeva nirghoSo yasya tthaa| pradIptAzanisAnnibhaH prdiiptvidyuttulyH| "azanistu dvayorvaje saudAminyAm" iti darpaNaH // 34 // tata ityAdi MvAlineti / lAghavaM yuddhazaighyam // 27 // vRkSarityAdi sAdhalokamekaM vAkyam / sazikhaiH sApraiH // 28-15 // For Private And Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyanmandir zokadayamekAnvayam / udbhUtaH pAtitaH / Azvayuksamaye AzvayuksamayarUpe / mAsi paurNamAsyAm / mahItale pAtita ityanvayaH // 35 // 36 // uktamartha vRttAntareNa saMgRhNAti-narottama ityAdizokadvayena / kAlayugAntakopamam yugAntakAlopamamityarthaH / svArthe kapratyayaH / yugAntakAlo yugAnta mRtyuH / kAJcanarUpyabhUSitaM parabhAgAya svarNarajatAbhyAmalaMkRtam / sadhUmamityanena jvAlonmukhatvamucyate / haraH pralaye saMhartA / nanvatra ekavacanAdekena / indradhvaja ivodbhUtaH paurNamAsyAM mahItale / Azvayuksamaye mAsi gatazrIko vicetanaH // 36 // narottamaH kAla yugAntakopamaM zarottamaM kAJcanarUpyabhUpitam / sasarja dIptaM tamamitramaInaM sadhUmamagniM mukhato yathA hrH|| 37 // athokSitaH zoNitatIyavisravaiH supuSpitAzoka ivaanloddhtH| vicetano vAsavamUnurAhave vibhraMzitendradhvajavatkSitiM gataH // 38 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe SoDazaH sargaH // 16 // bANena vAlI hata ityuktam / idam uttaratra tArAvAkyena "rAmeNa prahitai raudermAgaNairdUrapAtibhiH " ityanena bahuvANadatatvavacanena virudhyte| mevam, zavyAkulavacanatvAttasya / yataH tArA ekabANahataM zrutvApyevamAha / vakSyati hi-"taM bhAryA bANamokSeNa rAmadattena sNyuge| itaM plavagazArdUlaM tArA zuzrAva vAlinam // " iti / sargopakrame ca-" nijaghAna ca tatrenaM zareNekena raaghvH|" ityatra ekazabdaH pryuktH| "pratijJAtaM ca rAmeNa tathA vAlivaghaM prati"|A iti pratijJAnihAya chadmanApi vAlivadhaH kRtH| asmin sageM ekonacatvAriMzokAH // 37 // 38 // rAmAnu0-bAlivakSasi pAtita ityataH param-tata stena mahAtejA itparya zlokaH / tataH param indradhvaja ibodUta iti zlokaH / tataH paraM narottamaH / athokSita iti zlokadvayamuktArthanigamanaparam // 37 // 38 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne poDazaH srgH||16|| indradhvaja iti / gauradeze kasmiMzcidutsave AzvayukpaurNamAsyAmindramuddizya dhvaja saMsthApya utsavAnantaraM dhvajaM pAtayanti, tadvadvAlI pAtita ityarthaH // 36 // uktamevArtha zlokadapena saGgrahAti-narottama iti / kAlayugAntakopamam antayatItyantakaH yugAdInAM kRtatretAdInAmantakaH yugAntakaH kAlavAsI yugAntaka veti vizeSyapUrvapadaH karmadhArayaH / vizeSaNavizeSyabhAvasya kAmacAratvAt / sa upamA yasya tam // 37 // athokSita iti zlokastUktArthanigamanaparaH // 28 // iti zrImahezvaratIyaviracitAyAM zrIrAmAyaNatatvadIpikAkhyAyA~ kiSkindhAkANDavyAkhyAyo poDazaH sargaH // 15 // phalapatiH / kAnde- rINa bhedana va kirikanyAgamana tathA / vAlisumIvayorya alA vijayatakam / yuddhe vijapamApnoti bAlino vijayaM yathA ||"iti // 118 For Private And Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. sa017 tyasakramaH // 4 ||vaarii hemyA icitA lakSmIH patiTataM tada atha rAmaM prati vAlinindA saptadaze-tataH zareNetyAdi / aarmbhnnaartho'ymnuvaadH|| 1 // sa bhUmAviti / razmiH bndhnrjjuH||2||3|| TI.ki.kA! bhUmAviti / tejaH prtaapH||4|| ukte'rthe hetumAha-zaketi // 5 // sa iti / hemayeti GIbabhAva aarssH||6|| tasyeti / lakSmIH tejaH // 7 // d tataH zareNAbhihato rAmeNa raNakarkazaH / papAta sahasA vAlI nikRtta iva pAdapaH ||1||s bhUmau nyastasarvAGgastapta kaanycnbhuussnnH| apataddevarAjasya muktarazmiArava dhvajaH // 2 // tasminnipatite bhUmau vAnarANAM gaNezvare / naSTa candramiva vyoma na vyarAjata bhUtalam // 3 // bhUmau nipatitasyApi tasya deha mahAtmanaH / na zrIrjahAti na prANA na tejo na praakrmH||4||shkrdttaa varA mAlA kAzcanI vavabhUSitA / dadhAra harimukhyasya prANAMstejaH zriyaM ca sA ||5||s tayA mAlayA vIro haimayA hriyuuthpH| sandhyAnugataparyantaH payodhara ivAbhavat // 6 // tasya mAlA ca dehazca marmaghAtI ca yaH shrH| vidheva racitA lakSmIH patitasyApi zobhate // 7 // tadatraM tasya vIrasya svarga mArgaprabhAvanam / rAmabANAsanakSiptamAvahatparamAM gatim // 8 // taM tadA patitaM saGkhye gatArciSamivAnalam / bahu mAnya ca taM vIraM vIkSamANaM zanairiva // 9 // svargamArgasya prabhAvanaM prApakam / "bhU prAptau" ityasmAllyuT / ata eva paramAM gatim Avahat / smpaadyaamaasetyrthH||8||raamaanu -tadaskhamiti / Avahat sampAdayAmAsetyarthaH / etadanantaraM taM tathA patitamiti zlokaH / ataH paraM yayAtimiva puNyAnta iti zlokaH / ataH paraM mahendramiveti zlokaH / ataH paraM siMhoraskamiti zlokaH / ataH paraM taM dRSTvA rAghavaM vAlI lakSmaNaM ca mahAcalam / abravItmazritaM vAkyaM paruSaM dharmasaMhitam // ityevaM pAThakramaH sAdhuH // 8 // taM tadetyAdicatvAraH / saye yuddhe / taM / ArambhaNArtho'yaM sargAdo tataH zareNetyAdipunaranuvAdaH // 1-5 // sa tayeti / sandhyAnugataparyantaH sandhyArAgAnusRtaprAntadeza ityarthaH / payodhara ivAbhavat Mnon 6 // 7 // taditi / svargamArgaH prabhavatyasmAditi svargamArgaprabhAvanam / Avahata sampAdayAmAsa, vAlino muktirabhUdityarthaH / / 8-12 // sa0-anamatra bANaH / bANAsanaM dhanuH / svargamArgaprabhAvanamiti yataH ataH paramAM gatimAvahat // 8 // taM tatheti lokasthadvitIyAntAnAM caturthazlokasthayA dadarzati kriyayA'vyayaH // 9 // For Private And Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vIraM rAmaM bahumAnya sAdhu vANaM pAtitavAnasIti zApayitvA sa kutra sthita iti zanaiH vedanAtizayAnmandaM vIkSamANam / ivazabdo vAkyAlaGkAre // yayAti / miva / kAlena devena / "kAlaHzyAmaladiSTayoH" iti drpnnH|| mahendramiva duHsaham Abhimulyena sthAtumazakyam // siMheti / dIptAsyaM dIptamukham / / yayAtimiva puNyAnte devalokAtparicyutam / Adityamiva kAlena yugAntebhuvi pAtitam // 10 // mahendramiva durdharSa mahendramiva duHsaham / mahendraputraM patitaM vAlinaM hemmaalinm||11|| siMhoraskamahAbAhuM dIptAsyaM harilocanam / lakSma NAnugato rAmo dadazoMpasasarpa ca // 12 // taM dRSTvA rAghavaM vAlI lakSmaNaM ca mahAbalam / abravItprazritaM vAkyaM paruSa dharmasaMhitam // 13 // tvaM narAdhipateH putraH prathitaHpriyadarzanaH / kulInaH sattvasampannastejasvI caritavrataH // 14 // parAGmukhavadhaM kRtvA ko nu prAptastvayA guNaH / yadahaM yuddhasaMrabdhaH zareNorasi tADitaH // 15 // rAmaH karuNavedI ca prajAnAM ca hite rataH / sAnukrozo jitotsAhaH samayajJo dRDhavataH / iti te sarvabhUtAni kathayanti yazobhuvi // 16 // damaH zamaH kSamA dharmo dhRtiH satyaM praakrmH| pArthivAnAM guNA rAjan daNDazcApyaparAdhiSu // 17||taan guNAna sampradhAhamayaM cAbhijanaM tava / tArayA pratiSiddhopi sugrIveNa samAgataH // 18 // harilocanaM kapilanetram // 9-12 // prazritaM vinayAnvitam // 13 // prazritaM vacanamAha-tvamityAdinA / priyadarzanaH priyaM darzanaM zAstraM yasya saH / "darzanaM zi zAstre syAt" iti darpaNaH / parAGmukhavadhaM parayuddhAsaktavadham / guNaH utkrssH| yuddhasaMrabdhaH anyayuddhaparAGmukha ityarthaH // 14 // 15 // karuNavedI kAruNyajJaH / sAnukrozaH sdyH| samayajJaH aacaarjnyH|te yaza itynvyH||16|| dama iti |"shmshcittprshaantiH syAhama indriynigrhH"||37||abhijn prazritaM mRdupadam / paruSaM niSThurArtham / tathApi dharmasaMhitam abravIt // 13 // 14 // parAGmukheti / parAGmukhavadhaM kRtvA parAGmukhasya anyena yuddhacamAnasya mama vadhaM kRtvetyarthaH / yuddhasaMrambhaH yuddhaparavazaH // 15 // samayajJaH ucitAnucitasamayajJa ityrthH| karuNavedI vicArAdisAmagrIsametaH san AzritAn rakSyatvena vettIti krunnvedii|| 16 // damaH indriyanigrahaH / zamaH cittaprazAntiH // 17 // Abhijana vaMzam // 18 // 19 // * tathA patitaM vIraM gatAdhiSabhiyAnalam / pAmAnya ca taM vIra vIkSamANaM zanairiva / / upayAtI mahAvIvoM bhAvarI rAmalakSmaNI // ityadhikaH pAThaH / For Private And Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir vA.rA.bhU. Men TI.ki.kA. sa. mAbhijAtyam / samAgataH yuddhaM kRtvaansmiityrthH|| 18||n mAmiti / pramattaM yuddhaparavazam / aIti / uktaguNo rAma iti zeSaH / adarzane tava / darzane tvevamabhUditi bhAvaH // 19 // na tvAmiti / vinihatAtmAnaM vizeSeNa nihatabuddhim / dharmadhvajaM dharmaliGgam / vastuto dharmarahita na mAmanyena saMrabdhaM pramattaM yoddhamarhati / iti me buddhirutpannA babhUvAdarzane tava // 19 // na tvAM vinihatAtmAnaM dharmadhvajamadhArmikam / jAne pApasamAcAraM tRNaiH kUpamivAvRtam // 20 // satAM veSadharaM pApaM pracchannamiva pAvakam / nAhaM tvAmabhijAnAmi dharmacchamAbhisaMvRtam // 22 // viSaye vA pure vA te yadA nApakaromyaham / na ca tvAmavajAne ca kasmAttvaM haMsyakilbiSam // 22 // phalamUlAzanaM nityaM vAnaraM vanagocaram / mAmihApratiyuddhayantamanyena ca samAgatam // 23 // liGgamapyasti te rAjan dRzyate'dharmasaMhitam // 24 // kaH kSatriyakule jAtaH zrutavAnnaSTa saMzayaH / dharmaliGgapraticchannaH krUraM karma samAcaret // 25 // mityarthaH ||20||raamaanu0-vinihtaatmaanN gUDhAtmAnam // 20 // etadeva spaSTayati-satAmiti / dharmacchamAbhisaMvRtaM dharmavyAjayuktam // 21 // viSaya iti / yadA nApakaromi yasmAnApAkarakham / tvAM nAvajAne, tvayyavamAnaM nAkaravamityarthaH / tasmAdakilviSaM mAM kimarthaM haMsIti sambandhaH / phaletyasya zokasya pUrveNa sambandhaH // 22 // rAmAnu0-apakaromItyAdI bhUte laT // 22 // 23 // tani0-avibhAvyaM kalahanimittamityAha-viSaye deze pure paTTaNe vaa| te tutyam nApakaromi / bhUte laT / tvAM nAvajAne tvayi viSaye avajJA nAkaravam / AvayoH sAmantavAyabhAvAtsImAvivAdo vA jalavivAdo vA gobhUmyAdivivAdo vA kulagatavairaM vA svayaMvarAdau nAryAdiviSayakavivAdo vA nAstIti bhAvaH // 22 // 23 // liGgamiti / he rAjan ! adharmasaMhitam adharmakRtaM liGgamapi neti / vinihatAtmAnaM gUDhAtmAnam // dharmadhvajaM dharmaliGgamAtradhAriNam // 20 // 21 // viSaye veti zlokadvayamekaM vAkyam / viSaye deze / yadA yasmAtkAraNAta / nAcakaromi tvA nAvajAne ca tasmAdakilbiSaM mAM kasmAddhaMsIti sambandhAH // 22-25 // // viSama-anyena saMyuktam ata eva te tvayi pramattam asAvadhAnaM mAM na vebumarhasIti buddhiH tavAdarzane tava darzanAtmAgutpannA // 19 // vinihatAtmAnam adharmAcaraNAmaSTAtmAnam // 10 // IN // 48 // For Private And Personal Use Only Page #467 -------------------------------------------------------------------------- ________________ Shri Mahawan Aradhana Kendra Acharya Shri Kalassagersun yanmandir te asti, dRzyate ca spaSTamavagamyate cetyrthH| kuta ityatrAha-ka iti // 24 // 25 // rAmeti / abhavyaH krUraH / bhavyarUpeNa saumyarUpeNa / paridhAvasi / carasi // 26 // sAma sAntvanam // 27 // loke kasyaciddhe aparAdhastadarthalAbhecchA vA heturbhavet / tatra nAya ityAha-vayamiti / puruSaH mnussyH| rAmarAjakule jAto dharmavAniti vishrutH| abhavyo bhavyarUpeNa kimarthaM paridhAvasi // 26 // sAma dAnaM kSamA dharmaH satyaM dhRtiparAkramau / pArthivAnAM guNA rAjan daNDazcApyaparAdhiSu // 27 // vayaM vanacarA rAma mRgA muulphlaashnaaH| eSA prakRtirasmAkaM puruSastvaM narezvaraH // 28 // bhUmirhiraNyaM rUpyaM ca vigrahe kAraNAni ca / atra kaste vane lobho madIyeSu phaleSu vA // 29 // nayazca vinayazcobhau nigrahAnugrahAvapi / rAjavRttirasaMkIrNA na nRpAH kAmavRttayaH // 30 // tvaM tu kAmapradhAnazca kopnshcaanvsthitH| rAjavRttaizca saMkIrNaH zarAsanaparAyaNaH // 31 // na te'styapa citirdharmenArthe buddhirvsthitaa| indriyaiH kAmavRttaH san kRSyase manujezvara // 32 // naca kevalamanuSyaH api tu narezvaraH // 28 // tani0-vayaM vanacarAH, bhavantaH purcraaH| vayaM mRgAH, bhavanto mnussyaaH| vayaM mUlaphalAzanAH, yUyaM rAjAnna / bhojanAH / narezvarastvam, vayaM paricArakAH // 28 // dvitIyopi netyAha-bhUmiriti / loke bhUmyAdIni kalahe kAraNAni bhavanti / atra anyeSu vA madIyeSu / phaleSu te ko lobhaH kiMviSayecchA vartate // 29 // nayo'nugrahazca sdraajdhrmoN| vinayo viparItanayaH nigrahazca kurAjadharmoM / ityeSA rAjavRttirasaGkIrNA / grAhyA / tathA ca nRpAH kAmavRttayo na syuH / svecchayA nayo vinayazca nigraho'nugrahazca rAjabhirna kAryA ityarthaH // 30 // anavasthitaH amaryAdaH / rAja vRttaiH rAjacaritaiH hetubhiH saMkIrNaH / saMkIrNarAjavRtta ityarthaH / zarAsanaparAyaNaH yadRcchayA yaM hantumicchasi taM iMsItyarthaH // 31 // apacitiH puujaa| rAmeti / abhavyaH avinItaH // 26 // 27 // apakAriSu daNDa ityuktam, tAdRzApakAritvaM mAya nAstItyatra hetumAha-vayamiti / vayaM vanacarAH bhavantaH puracarAH, mRgA| vayaM bhavanto manuSyA, malapharalAzanA vayam pUrva rAjAnnabhojanAH, narezvarastvam paricArakA vayama, ato veraprasaktinAstIti bhAvaH // 28 // 29 // TI0dl rAjadharmavilakSita iti vaktuM rAjadharmAnAha-nayati / vinayaH indriyajayaH // 30 // 31 // na testIti / kAmavRttassan indriyaiH kRSyasa iti sambandhaH // 32 // 23 // For Private And Personal Use Only Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bha. dharme zraddhA nAstItyarthaH / avasthitA vyavasthitA, prdrvyaabhilaassinniityrthH| kAme ca na vyavasthetyAha indriyairiti // 32 // itveti / mAM hatvA TI.ki.kA. // 49 // sthitaH tvaM jugupsitaM karma kRtvA satAM sAdhukarmakAriNAM madhye kiM vakSyasi // 33 // parivettA jyeSThe'nUThe dAraparigrahakRt / "parivettA'nujo'nUThe jyeSTha .. sa017 daarprigrhaat|" ityamaraH / nirayagAminaH narakagAminaH // 34 // sUcakazceti / sUcakaH pizunaH / kadaryaH lubdhH| gacchante gacchanti // 35 // kimeva // hatvA bANena kAkutstha mAmihAnaparAdhinam / kiM vakSyasi satAM madhye karma kRtvA jugupsitam // 33 // rAjahA brahmahA goghrazcoraH prANivadhe rtH| nAstikaH parivettAca sarve nirayagAminaH // 34 // sUcakazca kadaryazca mitraghno gurutlpgH| lokaM pApAtmanAmete gacchante nAtra sNshyH|| 35||adhaary carma me saddhI romANyasthi ca varjitam / abhakSyANi ca mAMsAni tvadhaiirdharmacAribhiH // 36 // paJca paJcanakhA bhakSyA brahmakSatreNa rAghava / zalyakaH zvAvidho godhA zazaH kUrmazca paJcamaH // 37 // zanindasi ? mRgayAyAM mRgavadhasyAdoSatvAdityavAha-adhAryamiti / mRgacarmavat me carma na dhAryam / me romANi UrNAdivannAstaraNAhANi / me asthi ca / MgajAsthivat na spRzyam / mAMsAni ca na bhakSyANi / ataH kimartha mAM itavAnasi // 36 // tani0-na dhArya carma me saniH / me carma vyApAjinAdivanna dhAraNayogyam / romANi cAmarAdivanna grAhyANi / asthi gajadantAdikamiva na grAhyam // 36 // abhakSyatA kuta ityatrAha-paJceti / zalyakA zvAvidhaH godhA zazaH kUrmazceti paJcanakhAH paJca bhakSyAH / paJcanakheSu jantuSu ete paJcaiva bhakSyAH / nAnya ityarthaH / parisaGghayAvidhirayam / brahmakSatreNetyupalakSaNam / traivarNikenetyarthaH / zalatIti shlyH| "zala, zvalla-Azugamane" ityasmAddhAtoH "sAnasivarNasipaNasitaNDulAGkuza-" ityAdinA nipaatnaadytprtyyH| rAjaheti / sUcakaH pizunaH kadaryaH lubdhaH / gacchante gacchanti // 34 // 35 // TI-carmAyapekSayA hata ityata Aha-adhAryamiti // 36 // paJca paJcanakhAH bhakSyAH paJcanakheSu pacava bhakSyA iti niyamaH / tAneva parigaNayati-zalyaka iti / zalyavAn zalyaH / arzaAditvAdan / zalya eva zalyakaH / zuktikAkArazalyAvRtasarvAGgo jantuvizeSaH / zvAvidhaH kaNTakAkAradIrgharomabhiH zvAnaM vidhyatIti zvAvidhaH // TI-pazcanakhatvAtkathamayogpamityAzaya yogpAn pazcanasAn samparicaSTa-paJceti / zalyakaH zvAvidhaH // 37 // | sa-parivettA jyeSThe akRtadAre'katAnihotre ca kRtadAraH kRtAmihotro'nujaH // 34 // For Private And Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir tataHsvArthe kH| yadvA zalyaM zaGkaH / "vA puMsi zalyaM zaGkarnA" ityamaraH / tatsadRzAni romANi jhalyAni tadvAn shlyH| arshaadyjntH| tataH svArthe kaH / zvAnaM vidhyatIti zvAvidhaH / pacAyac / " anyeSAmapi " iti dIrghaH / [zvAviDa iti pAThe pRssodraaditvaaddkaarH]| imau varAha / vizeSau // 37 // upasaMharati-carma ceti / so'ham abhakSyapaJcanakhAntabhUto'ham // 38 // 39 // tvayeti / patinA patyA // 10 // zaTha iti / carma cAsthi ca me rAjan na sTazanti mniissinnH| abhakSyANi ca mAMsAni so'haM paJcanakho hataH // 38 // tArayA vAkyamuktohaM satyaM sarvajJayA hitam / tadatikramya mohena kAlasya vazamAgataH // 39 // tvayA nAthena kAkutstha na sanAthA vasundharA / pramadA zIlasampannA dhUrtena patinA yathA // 40 // zaTho naikRtikaH kSudro mithyaaprshritmaansH| kathaM dazarathena tvaM jAtaH pApo mahAtmanA // 41 // chinnacAritrakakSyeNa satAM dharmAtivartinA / tyaktadharmAGkuzenAhaM nihato rAmahastinA // 42 // azubhaM cApyayuktaM ca satAM caiva vigarhitam / vakSyase cedRzaM kRtvA sadbhiH saha smaagtH||43 // udAsIneSu yo'smAsu vikramaste prakAzitaH / apakAriSu taM rAjannahi pazyAmi vikramam // 44 // dRzyamAnastu yudhyethA mayA yadi nRpAtmaja / adya vaivasvata devaM pazyestvaM nihato mayA // 45 // zaThaH gUDhavipriyakRt / nikRtyA apakAreNa jIvatIti naikRtikH| kSudraH kSudrakarmakArI / mithyAprazritamAnasaH mithyAzAntamanaskaH // 11 // chinneti / / pAchinA cAritrameva kakSyA ibhabandhanaM yena sa tathA / satAM dharmAtivartinA satAM dharmAH pUrvoktA sAmadAnasAparAdhijanadaNDanAdayaH tAnatItya vartata iti tthaa| gajaviSaye atikrAntamaryAdenetyarthaH // 42 // azubhamiti / IdRzaM kRtvA sthitastvaM sadbhiH IdRzam azubhatvAdiviziSTaM vakSyase, azubhakArItyevaM vakSyasI tyarthaH // 43 // rAmAnu0-azubhamiti / cakAro'pyarthe / vakSyase vakSyasItyarthaH / AtmanepadamArSam // 43 // udAsIneviti / apakAriSu rAvaNAdiSu // 44 // dRzyamAnastu cameti / so'ham abhakSyapazcanakhAntarbhUto'ham // 38-40 // zaTha iti / naikRtikaH nikRtyA parApakAreNa jIvatIti naikRtikaH / kSudraH kSudrakarmakArI / mithyAprazrita mAnasaH mithyAprazAntamAnasaH // 41 // 42 // azubhaM ceti / cakAraH kimityarthe / kiM vakSyase vakSyasi // 43-45 // 3333333324 For Private And Personal Use Only Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandir // 50 // TI.ki.kAM. yudhyethA iti pAThaH // 45 // tvayeti / adRzyeneti cchedaH // 46 // etadartha maithilyAnayanArtham / bhavet bhaveyam / puruSavyatyaya ArSaH // 47 // yatkRte / / yasya rAvaNasya kRte hatosmi / taM kaNThe bahA te pradadyAmiti yojnaa| sugrIvasakhyanimittabhUtaM maithilyAnayanaM ca tArayA pUrva niveditamiti jJeyam // 48 // sa tvayA'dRzyena tu raNe nihato'haM durAsadaH / prasuptaH pannageneva naraH pAnavazaM gataH // 46 // mAmeva yadi pUrva tva metadarthamacodayaH / maithilImahamekAhA tava cAnItavAn bhavet // [rAkSasaM ca durAtmAnaM tava bhAryApahAriNam // ] // 47 // sugrIvapriyakAmena yatkRte'smi hatastvayA / kaNThe baddhvA pradadyA te nihataM rAvaNaM raNe // 48 // nyastA sAgaratoye vA pAtAle vApi maithilIm / AnayeyaM tavAdezAcchetAmazvatarImiva // 19 // rAmAnu-yadyasmAt rAvaNamadharSaNalakSaNAt / "kaNThe baddhvA pradadyAM te nihataM rAvaNaM raNe" ityuktvA aGgadavAkyAnyanuvadantyA tArayA rAvaNavadhapUrvakaM sItAmatyAharaNArtha rAmaH sugrIveNa sarayaM / / kRtabAnityuktamityavagamyate // 48 // nyastAmiti / zvetAmazvatarImiva madhukaiTabhAbhyAM pAtAle niruddhAM zvetAzvatarIrUpAM zruti hayagrIva ivetyarthaH // 49 // tvayeti / adRzyeneti chedH| TIkA-nanu vAliyupIvayopu rAmasvAkyo bhUtvA kathaM vAlinaM hatavAniti cet ? satyam, 'ADhUSa vAlina brahmA dadau varamanuttamam / pratIbhavatino bhUyAdartha balamarindamA" iti / varapradAnAdAbhimuNyena na yuddhakaraNama ||46-48 // nyastAmiti / zvetAmazvatarImiva madhukaiTabhAbhyAM pAtAle niruddhA zvetAzvatarIrUpI zruti hayagrIvo hariyathA AjahAra tada| dAnayeyamityarthaH // TIkA -Anayeyamiti / nanu uktarItyA bAlinaH sItAnayanasAmaya zArayA bAlinA sakSya rAmeNa kimiti na kRtamiti cet, tatra sudhIrya prati bAlikvastha pratisAtavArevantarasadbhAvAca / tathA ca skAgde-" abhayaM vAline datte pratijJA parihIyate / rAvaNasya sakhA bAlI rAvaNopi prajettu mAm // rAvaNasya vadhAbhAvAdavatAraphalaM nahi // " iti // 49 // 4 "taMraSTA rAghavaM vAlI lakSmaNaM ca mahA balam" ityArabhya sargasamAptiparyantaspa vAstavArthe'yamarthaH-vAlI zrIrAmaniSThurabhASaNe pravRttopi vAlivANI zrIrAmamIzvaraM matvA stauti-raSTvetyAdi / paruSa bAhya dRSTayA paruSavatpratIyamAnam / vastutaH, prazritaM dharmasaMyutam agarvitaM vaakymbrviiditynvyH| tadevAha-parAGmukhetyAdi / parAGmukhavadha parAGmukhasya viSayalolupasya mama vadhaM kRtvA tvayA konu guNaH nirvakumazakyaH sadaguNaH prAptaH / yataH yasmAtkAraNAta yuddhasaMrabdho'haM tvatkRte nidhanaM gataH tvatkRte tvatrimittam, tvayA nidhana gata ityarthaH / ato mayApIti zeSaH / suguNaH prApta iti yojanA // "rAjA tvazAsana pApasya tadavAnoti kilviyam" iti vacanAnmadaNDanena tatparihArarUpaguNa stvayA prAptaH "rAjabhi tadaNDAstu kRtvA pApAni mAnavAH / nirmalAH svargamAyAnti santaH sukRtino yathA // " iti vacanAnmayApi niSkalmaSatvarUpaguNaH prApta iti bhAvaH // mama sugrIvasakhyaM zrutvApi yuddhAyAgatya mayA kimartha hatosItyAzaya sugrIvahastavadhAnmama devAdutkRSTamuktikAraNatvaddhastavadho jAta ityAha-kulIna ityAdizlokapaJcakena / kulInatvAdIna tava guNAna zrutvA zamadamAdirAjadharmamapi vicArya tavA'yamabhijanaM ca sampadhArya yuddhAya na gantavyamiti tArayA prati For Private And Personal Use Only Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir viddhopi anyena saMsaktaM beDhuM nAItIti tavAdarzane sati me buddhirutpannA babhUveti kRtvA sugrIveNa samAgataH tathApi tvaM tu pramattaM mAM hatavAn / ato mama tvaddhastahananaM maGgalaM jAtamityante vAkyazeSeNa yojanA | ata puSa tvAmevaM manya ityAha-na tvAmityAdinA / tvAM vinihatAtmatvadharmadhvajatvAdhArmikatva pApasamAcAratvAdi vizeSaNaviziSTaM na jAne / kiJca satAM veSadharatvAdivizeSaNaviziSTaM ca na jAnAmi, kintu apahatapApmatvAdiguNakamIzvarameva tvAM jAnAmItyarthaH // nanu anapa rAdhinastava ghAtakasya mamezvaratvaM doSarAhityaM vA kuta ityata Aha-viSaya ityAdinA / tvamapyakilviSaM na haMsi / ahamapi te viSaye deze pure vA yadA nApakaromi apakAraM na kRtavAn tvAM na jAne ca tathApi, phalamUlAzinaM vAnaram apratiyuddhayantam anyena samAgataM mAM haMsi tattasmAt mayi doSasadbhAvAdevetyarthaH / kiyA kSatriya kule'vatIrya lokAnugrahArthe jaganmaryAdAM pAlayataH paramakaruNAzAlinastava sutarAmanyAyAcaraNaM na sambhaviSyatItyAzayenAha dharmaliGgetyAdisArdhazlokena / he rAma ! rAjakule jAtaH dharmavAniti vizrutassana artha prayojanamuddizya abhavyassan bhavyarUpeNa paridhAvasi kim, krUrakarmasamAcAraH kim ? ubhayamapi tava na ghaTata iti bhAvaH // rAjanIto vicAryamANAyAM madbadhastava yukta evetyAzayenAha sAma dAnamiti / apakAriSu pApiSu / vairabuddhyA itavantaM mAM kathamevaM stoSItyAzaGkaca vicAryamANe tava mama ca vairaprasaktireva nAstItyAzayenAha vayamiti / kAni tarhi vairakAraNAnItyAkAMkSAyAmAha bhUmiriti / tava mama ca etAdRzakAraNAni na santIti bhAvaH / kiJca nayazceti / nRpA api kAmavRttayo na bhavanti, kimutezvarastvamiti bhAvaH / rAgadveSAdiyuktasyendriyaparavazasya martyasya mamezvaratvaM kuta ityAkAMkSAryA nirguNezvaratvameva pratipAdayati-tvAmityAdizlokadvayena tu kimarthe / manujezvara manujazcAsAvIzvarazveti tathA manuSyarUpeNAvatIrNezvara ! ityarthaH / kAmapradhAnaH kAmasya pradhAnaH, nirjitakAma ityarthaH / kopanaH, zatrusaMhAraviSaya iti zeSaH / tatsaMhArArthamanavasthitastatratatra saJcaramANaH / rAjavRttezca saGkIrNaH, tyaktarAjadharma ityarthaH / vAnaprasthadharmayuktatvAditi bhAvaH / te dharme sAmAnyadharmepi / apacitiH pUjA, Adara ityarthaH / kAsti ? manuSyAdhikAratvAcchAstrasyeti bhAvaH / te buddhiH api nAvasthitA, lakSmIpatitvAt / ataevaitAdRzavizeSaNaviziSTaH tvaM kAmavRttassana indriyaiH kRSyase kim ? na kRSyata eva / ata eva tvamIzvara iti bhAvaH // tathApyanaparAdhitvadbadhajanitaduSkRtakarmAhaM satAM kimuttaraM vakSyAmItyata Aha-itveti / bANena anaparAdhinaM mAM hatvA duSkRtaM karma kRtvA satAM madhye vakSyasi kim kintu anaparAdhinameva mAM hatvA ata eva sukRtaM kRtvA satAM madhye vakSyasItyarthaH / kiva sAparAdhino vAnarasya mama vadhena tava doSazaGkeya nAstItyAzayenAha - rAjahetyAdizlokadvayena / etAdRzAnAmeva narakaH / anaparAdhino mama ghAtukasya tava tu nAstIti bhAvaH // kiJca anupayogicarmAdiyuktamadbadha eva mayi doSasadbhAva dyotaka ityAzayenAha adhArya carmetyAdizlokatrayeNa / tArayA nivAritopi tvaddhastavadhakAMkSayaiva yuddhAyAgatosmItyAzayenAha - tArayeti / sarvajJayApi tArayA bhartR mohenAhitamuktassana tadatikramya kAlasyezvarasya tava vazaM pArSadatvamAgataH / satyaM na sandehaH / tvayeti / vidharmiNA patyA zIlasampannA pramadA yathA sanAthA tathA tAdRzanAthena tvayA pRthivI sanAthA na, kintu duSTanigrahAdirUpaparamakalyANaguNanAthena tvayA sanAyetyarthaH // mama kapaTayuddhakaraNahetunA zaThatvAdiguNayuktatvAde dRzena pRthivI sanAthA kathaM bhavatItyAzaGkayAha- zaTha ityAdi / yato mahAtmanA dazarathena tvaM jAtaH ataH kAraNaguNapUrvakatvAt kAryaguNasyeti nyAyena sakalakalyANa guNayuktastvaM kathaM zaThaH ? kathaM naikRtikaH ? kathaM pApaH ? ityevaM yojanA / tAdRzo na bhavasIti bhAvaH // IzvareNa tvayA nihato'haM kRtArtha ityAzayena zrIrAme svatantre zvaraguNAn prakaTayati-bhinnacAritretyAdi / rAmahastinA nihato'haM kRtArtha iti zeSaH / rAmasyaizvaratvAdeva bhinnacAritratyAdiyuktatvamiti bhAvaH // mayA hatasya tava For Private And Personal Use Only Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sa017 vA.rA.bhU. yuktamiti / rAjyArtha sugrIvo mAM hatavAnityetadyuktam / tvaM tu mAM hatavAnityetattvayuktamityarthaH / jJAtInAmevaMvidhakRtyasya svAbhAvikatvAditi / // 51 // yuktaM yatprApnuyAdrAjyaM sugrIvaH svargate mayi / ayuktaM yadadharmeNa tvayAhaM nihato raNe // 50 // kAmamevaMvidho lokaH kAlena viniyujyate / kSamaM cedbhavatA prAptamuttaraM sAdhu cintyatAm // 5 // bhAvaH // 50 // kAmamiti / lokaH evaMvidhe maraNarUpe karmaNi viniyujyate / jAtasya maraNaM svabhAva ityarthaH / bhavatA prAptam adRzyatayA praharaNam / kathaM kRtArthatvamata Aha-azubhamiti / samAgata ityatra saH mA gataH iti cchedaH / azubham ayuktam satA vigarhitaM ca, mAmiti zeSaH / IdRzaM kRtvA, htvetyrthH| saH vaalii| mA mAm / gataH matpArSadatvaM prApta iti / tvaM sadbhissaha vakSyase / etAdRzatvatkathanameva mama kRtArthatvasUcakamiti bhAvaH / nirupAdhikakaruNAmRtasAga| pArasya taba mahimAnaM ko vA varNayituM zakta ityAzayenAha-udAsIneviti / he rAma! apakArikhasmAsu tvadbhaktasugrIvAya kRtApakAra eva, tasmai kRtApakAra iti kRtvA apakAripvityuktiH / asmAsviti bahuvacanaM tArAGgadAdyabhiprAyeNa / etAdRzApakAriSvasmAsu te yo vikramaH brahmAdInAmapi durlabhaH pAdAravindavinyAsaH prakA zitaH, pAdAravindaM pradarzitamityarthaH // udAsIneSu sarvato nivRtteSu muniSu taM vikrama pAdarAvindavinyAsaM na pazyAmIti yojanA / ato'haM kRtakRtya iti bhAvaH / pAdAravindapradarzanaM tu-" bahumAnya ca taM vIraM vIkSamANaM zanairiva / upayAto mahAvIyau~ bhrAtarau rAmalakSmaNau // " ityukteH| rAmasya pAdAravindapradarzanArthameva AsannamaraNavAlisamIpAgamanamityavagantavyam // tvayA dRzyamAnaH tvatpaniyoddhA jIvituM na zakrotIti zaGkhyA'hamadRzya eva tvA hatavAnityAzaGkAyo satyAM tathAtvaM tvadanyeSAmeva, tava tu nAstItyAzayenAha-dRzyamAna ityAdi / yadiH kimityarthe / he nRpAtmaja ! adya mayA dRzyamAnassana yuddhayethA api mayA hatassana vaivasvataM devaM pazyeH kim ? na pazyerityarthaH / Izvarastha tava maraNazaGkA nAstIti bhAvaH // samakSaM rAmeNa saha pratiyuddhaya vAlI nihata iti kItirmayA na labdheti duHkhita Aha-tvayA'dRzyeneti / pApavazaGgato'ham adRzyena tvayA nihata iti sambandhaH // tvadAjJAkaraNarUpasevAbhAgyaM mayA na labdhamityAzayena khidyati-sugrIvapriyakAmene tyAdi // 4 // pUrva rAjyasthaM sugrIvaM kimartha niSkAsitavAnityata Aha-yuktamiti / abarmeNa manAzanimittaviladvArapidhAnarUpAdharmeNa / sugrIvo rAjyaM prAmuyA diti yat tadayuktam, ahaM tvayA raNe nihataH / itaH paraM mayi svargate sati sugrIvo rAjya prAnuyAditi yat tadyuktamiti sambandhaH / adharmato rAjyasvIkArAniSkA sita iti bhAvaH // 50 // etAdRzaM kimarthaM hatavAnasmIti cintAkrAntaM pratyAha-kAmamiti / evaMvidho lokaH kSatriyavRttimAn janaH / yadvA loka evaMvidhazceva mAzA dharmacArI janazcedityarthaH / kAmaM kAlena viyujyate ato hetoH rAma ! bhavatA prApta madvadharUpamuttaram uttama kSamaM yuktam uttama yathA tathA cinyatAm / mayA katapApa sa-evaMvidho lokaH kAlena adRSTaprerakazrIhariNA viyujyata iti hetoH kAmametadbhavatu / mavatA dharma ca prApta / uttaram uttaratra kriyamANa vatkArya sAdhu yathA tathA cinyatAm // 11 // // 51 // For Private And Personal Use Only Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie MkSamaM cet tatra sAdhUttaraM cintyatAmityarthaH // 51 // itIti / parizuSkavakaH bahubhASaNakezAditi bhAvaH / asmin sagai dvipaJcAzaclokAH ||52||jaa iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne saptadazaH sargaH // 17 // ityevamuktvA parizuSkavakraH zarAbhighAtAdyathito mahAtmA / samIkSya rAmaM ravisannikAzaM tUSNIM babhUvAmararAja mUnuH // 52 // ityASa zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe saptadazaH sargaH // 17 // ityuktaH prazritaM vAkyaM dharmArthasahitaM hitam / paruSaM vAlinA rAmo nihatena vicetasA // 1 // taM niSprabhAmivAdityaM muktatoyamivAmbudam / uktavAkyaM harizreSThamupazAntamivAnalam // 2 // dharmArthaguNasaMpanna harIzvaramanuttamam / adhi kSiptastadA rAmaH pazcAdvAlinamabravIt // 3 // dharmamatha ca kAmaMca samayaM cApi laukikas / avijJAya kathaM bAlyAnmAmihAdya vigarhase // 4 // atha rAmasyottaramaSTAdaze-ityukta ityAdi / vAlinA ityukta itynvyH| vicetasetyanena paruSavacanamajJAnakRtamityucyate // 1 // rAmAnu0-ityukta iti zlokA svatantra vAkyam / anyathA rAmazabdotiricyate // 1 // tamityAdI dvau / tadA pUrvam adhikSipto rAmaH dharmArthaguNasampannam anuttamaM yayA bhavati tathA pazcA dvAlinamabravIditi yojanA // 2 // 3 // rAmAnu-taM niSprabhamityAdi / adhikSipto rAmaH dharmArthaguNasaMpantramanuttamaM yathA bhavati tathA vAlinamabravIditi sambandhaH // 2 // 3 // dharmamiti / samayam AcAram / "samayAH shpthaacaarkaalsiddhaantsNvidH|" itymrH| bAlyAta ajJAnAta // 4 // tani0-dharma vaidikapuruSArtham / laukika prAyazcittarUpatvAnmadvadhasya yuktatvamuttamatvaM ceti bhAvaH // 51 // 52 // iti zrImahezvaratIryaviracitAryA zrIrAmAyaNa kiSkindhAkANDavyAkhyA saptadazaH srgH||17|| | ityukta ityAdi / vAlinA rAmaH paruSamuktaH adhikSipta ityAderayamAzayaH-yadyapi vAlino vANI rAmamastoSIta tathApi vAlI taM rAmaM paruSamuktavAniti kRtvA / vAlinA rAmaH paruSamuktaH adhikSipta ityAyuktiH / ata eva zrIrAmopi vAliparuSoktimanusRtyaiva uttaraM vakti dharmamartha ca kAma cetyAdinA // ityukta iti rAmo | vAlinA paruSaM vAkyamukta iti sambandhaH // 1 // taM niSprabhAmityAdi zlokadvayamekaM vAkyam / adhikSipto rAmaH dharbhAryaguNasampannamanuttamaM yathA bhavati tathA vAlina mabravIditi sambandhaH // 2 // 3 // dharmamiti / samayam AcAram // TI-samayAcAraH sAGketikAcAraH tam / bAlyAt maudayAt // 4 // 5 // sa0-sUryasaGkAzamityanena risAdRzyoktyA tanirIkSaNa tabadeveti sUcayati // 12 // For Private And Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.ki.kA. pA.rA.bha.INsamaya lIkikAcAram / tena dvayorekabhAryAtvepi maassNvtsraadiprtiniytkaalsngketH|| 4 // aSTreti / apRSTA dharmAdikamiti zeSaH / vAnaracApalyAt vAnaratvA Msa. 18 // 52 // kRtacApalyAt // 5 // ikSvAkUNAmiti / iyaM jambUdvIpAtmikA / loke kasyacit bhUmeH svatvepi zailavanAdikamAkramyAnyebhUmi pIDayanti tabyAvRttyartha |mAha sazaileti / kAnanaM mahAraNyam / mRgAdinigrahAnugrahAvapi ikSvAkUNAmeva / kRtyamiti zeSaH // 6 // tani0-viSaye vA pure vA te kalahanimittaM nAstI apRSTvA buddhisampannAna vRddhAnAcAryasaMmatAn / saumya vAnaracApalyAki mAM vaktumihecchasi // 5 // ikSvAkUNAmiyaM bhUmiHsazailavanakAnanA / mRgapakSimanuSyANAM nigrahapragrahAvapi // 6 // tAM pAlayatidharmAtmA bharataH styvaagRjH| dharmakAmArthatattvajJo nigrahAnugrahe rataH // 7 // nayazca vinayazcobhau yasmin satyaM ca susthitam / vikramazca yathAdRSTaH sa rAjA dezakAlavit // 8 // tasya dharmakRtAdezA vayamanye ca pArthivAH / carAmo vasudhA kRtsnAM dhrmsntaanmicchvH||9|| tyasyottaram / tvaduSabhuktavanagiryupavanapattanAnyasmadIyAni na bhavanti kim / jJAtibhAvopyasti / "tvaM vayasyazca hRyo me / eka duHkhaM sukhaM ca nau" iti suprIvasakhasya mama bhavAn jJAtirna bhavati kim / "tenAhaM pratiSiddhazca hatadArazca rAghava" iti tena mAM prati noka kim / "vastreNakena vAnaraH" ityuktarItyA ekavastraH sa na nirvAsitaH kim / / suprIvagRhadArabhUjalAdikaM tvayA na gRhItaM kim / svIvivAdaca "bhAturvartasi bhAryAyAm" ityanena darzitaH // 6 // tAmiti / tAM bhUmim ||jii nani0-mama tava ca paraspara jJAnaM paricayazca nAsti / mama gRhamAgatya niraparAdhinaM hatavAnasItyasyottaramAha--nAM pAlayati dharmAtmetyArazya kAmatantrapradhAnazca na sthito rAjavartmanItyantam / tvaM saap| rAdha evetyarthaH // 7 // nayazceti / nayo nItiH, vinayaH zikSA, tAvubhau satyaM ca yathAdRSTaH zAstravihitaH vikramazca / etatsarvaM yasmin susthitaM desh| kAlavit sa bharato rAjeti yojanA // 8 // dharmakRtAdezAH dhrmkRtniyogaaH| kathaM kaniSThena jyeSThaniyoga ityapekSAyAM rAjadhA'yamityAzayanaktiI kSyAkaNAmiti / nigrahAnugrahAvapi ikSvAkaNAmevetyarthaH // 6 // 7 // nayazca vinayazcobhau satyaM ca yathAdRSTaH zAkhaSTaH vikramazca etatsarvaM yasmina susthitam / deza kAlavibhAgavita sa bharatorAjeti yojanA // 8 // dharmakRtAdezAH dharma ityadharmasyApyupalakSaNam / dharmAdharmakRnmitayogAH, dharmAdharmavicAraNArtha niyuktA ityarthaH / / dharmakRtAdezAditi ca pAThaH / dharmasantAnaM dharmaparamparAm / TI0-astu marato rAjA, taba kaH sambandhaH / ityata Aha-taspeti // 9 // V52 // For Private And Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir dharmapadam / dharmasantAnaM dharmavRddhim / yadyapi bharatena nAdezaH kRtaH tathApi nedamasatyam / yathAkathaJcit bharatena rAjyabharaNasya svIkRtatvAttadanyeSAMza tatkulInAnAM tadAdiSTatvaM siddhamiti hRdayam / ata evAyodhyAkANDe darzitam-"tvaM rAjA" iti // 9 // dharmanigraI dharmahAnim // 30 // te vayamiti / dharmavibhraSTaM, janamiti zeSaH // 11 // saMkiSTadharmA dharmavilopakRt / karmaNA ca vigarhita iti akRtyakArItyarthaH // 12 // 13 // yavIyAniti / / tasminnapatizArdUle bharate dharmavatsale / pAlayatyakhilAM bhUmi kazcareddharmanigraham ||10||te vayaM dharmavibhraSTa svadharme parame sthitaaH| bharatAjJA puraskRtya nigRhNImo yathAvidhi // 11 // tvaM tu saMkliSTadharmA ca karmaNA ca viga hiNtH| kAmatantrapradhAnazcana sthito rAjavartmani // 12 // jyeSTho bhrAtA pitA caiva yazca vidyA prayacchati / trayaste pitaro jJeyA dharma pathi hi vartinaH // 13 // yavIyAnAtmanaH putraH ziSyazcApi guNoditaH / putravatte trayazcintyA dharmazcedatra kAraNam // 14 // sUkSmaH paramadurjeyaH satAM dharmaH plavaGgamA hRdisthaH sarvabhUtAnAmAtmA veda shubhaashubhm||15 Atmana iti triSvapyanveti, guNodita iti ca / te trayaH putravacintyAH / putrazabdo'tra dRSTAntArthaH / yathA putre putravartite tathAnyayorapi vartitavya mityarthaH / putre putravRttirnAma smyksnehH| 'gaganaM gaganAkAram' itivat / evaM cintyatve kiM pramANam ? tabAha dharmazvediti / atra asminnarthe dharmaH kAraNaM vyavasthApakam cet yadi dharmo nAnuvartanIyaH tadA naivaM draSTavyam / anuvartanIyazceta avazyamevaM draSTavyamiti cecchandasya bhaavH||14|| suukssmH| atIndriyaH / ata eva satAmapi paramadu yaH, kimuta bhavAdazasyote bhAvaH / yadvA janasya dharmAdharmakaraNaM na ko'pi vettumarhati / tarhi ko vettItyatrAha hRdistha iti / sarvabhUtAnAM hRdisthaH sarvAntaryAmI / aluk / AtmA paramAtmA / zubhAzubhaM zubhAzubhakaraNaM vettItyarthaH / sUkSmaM dharma paramAtmanA) dharmanigrahaM dharmanAzanam // 10 // 11 // astvevam, mayA kimaparAddhamityata Aha-tvamiti // 12 // 13 // yavIyAniti / dharmaH kAraNaM vyavasthApaka pramANam // 14 // he plavaGgama ! sarvabhUtAnA ivisthaH AtmA paramAtmA / zubhAzubhaM zubhAzubhahetudharmAdharmam / veda vetti na tu tvAdaza ityarthaH / sUkSmo dharmaH satAmapi paramadurjeyaH viSama-kAmatantraM kAmarUpaH puruSArthaH / sa eva pradhAno mukhyo yasya saH // 12 // For Private And Personal Use Only Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir pA.rA.bha. // 5 // TI.ki.kA. mayA vinA ko vettuM dakSa iti bhAvaH // 15 // tvayA tu na zakya ityAha-capala iti / kiM nu drakSyase, na kimapi dakSyasItyarthaH // 16 // rAmAnu0-vAlinaH sUkSmadharmaparijJAnAbhAne hetumAha-capala iti // 16 // ahamiti / asya vacanasya 'yavIyAnAtmanaH' iti pUrvoktavacanasya // 17 // vartasisa018 vartase // 18 // asyeti / dharamANasya jIvitaM dhArayataH / anena jIvato bhrAturbhAryA bhAtrA na grAhyA / mRtasya tu grAhyeti tatkula capalazcapalaiH sAdha vAnarairakRtAtmabhiH / jAtyandha iva jAtyandhairmantrayan drakSyase nu kim // 16 // ahaM tu vyaktatA masya vacanasya bravImi te / na hi mAM kevalaM roSAttvaM vigarhitumarhasi // 17 // tadetatkAraNaM pazya yadatha tvaM mayA hataH / bhrAturvartasi bhAryAyAM tyaktvA dharma sanAtanam // 18 // asya tvaM dharamANasya sugrIvasya mahAtmanaH / rumAyAM vartase kAmAta snuSAyAM pApakarmakRt // 19 // tadyatItasyate dharmAtkAmavRttasya vAnara / bhrAtRbhAryAvamarza 'smin daNDo'yaM pratipAditaH // 20 // dharma iti pratIyate / ata eva hi vAlino bilagamanAnantaraM mantribhirabhiSiktasya sugrIvasya tArAparigrahaM rAmo na ninditavAn, ata eva prAyopaveze tAdRzasya kimuteti bhAvaH // 15 // vAlino dharmaparijJAnAbhAve hetumAha-capala iti // 16 // ahmityaadi| asya vacanasya " yavIyAnAtmanaH putraH" iti | pUrvoktavacanasyArthaM vyaktaM bravImItyarthaH // 17 // 18 // nanu bhrAtRbhAvamarzanaM sugrIvasyApi samAnamityAzaya sugrIvo mAyAvinA bilAntargatayuddhena tvanmaraNaM I nizcitya tArAyAmavartiSTa, tvaM tu tajjIvanaM jJAtvApi rumAyAM vartasa iti vaiSamyamastItyAha-asya tvamiti / dharamANasya prANAn dhArayataH / caramANasyeti pAThe sa-he vyaktatAmasya vyaktatamoguNa ! te vacanasya " kasmAcaM haspakiliyam" ityasya / pravImi, ityuttaramiti zeSaH / svArthe tallA / vyktm| asya vacanasya jyeSa ilagAdivacanasya pravImi, arthamiti zeSaH // 17 // dharamANasya prANAn dhArayataH, jIvata iti yAvat / vargase pravartase / nanu vAlinaH svasmAdadhamasuprIvabhASApahAritvenAlpadoSatvAna, suprIvaspa tu svottamavAlibhAsviIkAritvena mahAdoSitvA padANThAya vAlibadhe phadha bhagavatA doSAviSkaraNa kiyata iti cet, ucyate-bAlino'lpapAparavAtasmai etajanmani maraNalakSaNamalpapApaphalaM dadau / sumIvasya tu sobadAramahaNalakSaNamahApAtakasya phalIbhatA muktA- // 53 // vAnandonAhAprApti zrIkRSNAvatAre sahasravarmanAmakAmurAviSTatayA z2anikAraNIbhUtadoSopAdakAlimAraNaM nimittIkarnu pana taM japAna bhagavAn rAmaH / taduktaM bhagavatpAdairanubyAcyAnazrImanmahAmAratatAtparSanirNayayoH "candrasumIvayoveva svoccadArapariprahAta / prAptahAnirabhUnaiva kalapsAhAniH kavacana || " iti " purA sa bAlimAraNaprabhUtadoSakAraNAt / sahastavarmanAminA'sureNa yeSTito'jani // " iti maraNasyAlpapApaphalatvAca mAtreNa pAeM na caritArtha cakra ityarthaH // 19 // For Private And Personal Use Only Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalasagasun Gyarmandie aGgado vakSyati "bhrAtujyeSThasya yo bhAryA jIvato mahiSIM priyAm / dharmeNa mAtaraM yastu svIkaroti jugupsitH||" // 19-21 // tarhi zikSava kartavyA kimarthamavadhIstatrAha-na hIti // 22 // aurasI putrIm / pracareta gcchet||23||24|| bharatastu mahIpAla ityuktaM vivRNoti-gururiti / dharmavyatikrAnta dharmavyatikamaNam / pAlayan parAmRzan / guruH bharatazca nigrahe paryavasthitaH / vayaM ca tadAdezaM vidhi zAstraM kRtvA niyantuM paryavasthitAH / ataH kathaM / nahi dharmaviruddhasya lokavRttAdapeyuSaH / daNDAdanyatra pazyAmi nigraha hariyUthapa // 21 // na hi te marSaye pApaM kSatriyohaM kulodbhavaH // 22 // aurasI bhaginIM vApi bhAryA vApyanujasya yH| pracareta naraH kAmAttasya daNDo vadhaH smRtaH // 23 // bharatastu mahIpAlo vayaM tvaadeshvrtinH| tvaM tu dharmAdatikrAntaH kathaM zakya upekSitum // 24 // gururdharmavyatikrAntaM prAjJo dharmeNa pAlayan / bharataH kAmavRttAnAM nigrahe paryavasthitaH // 25 // vayaM tu bharatAdezaM vidhiM kRtvA harIzvara / tvadvidhAna bhinnamaryAdAna niyantuM paryavasthitAH // 26 // sugrIveNa ca me sakhyaM lakSmaNena yathA tthaa|daarraajynimittN ca niHzreyasi rataH sa me // 27 // zakya upekSitumiti pUrveNa smbndhH||25|| rAmAnu0-dharmavyatikAntaM vyatikrAntadharmANam // 25 // 26 // evaM niraparAdhavadhadoSazaGkAyAH parihAramuktvA"mAmeva yadi pUrva tvametadarthamacodayaH" ityuktasya parihAramAha-sugrIveNeti / sugrIveNa yatsakhyam tallakSmaNasakhyatulyaM tadvadaparihAryam / dArarAjyanimittaM ca jIvata ityarthaH / vAlino vilanirgamanAtpUrva sagrIvasya tArAparigraho'stIti bhrAtujyeSThasya yo bhAryA jIvato mahiSIM priyAm / dharmeNa mAtaraM yastu svIkaroti jugupsitaH // " iti prAyopavezanasamayoktAGgadavAkyAdavagamyate // 19-22 // aurasImiti / pracaret gacchet tasya vadha eva daNDaH smRta iti sambandhaH d // 23 // 24 // dharmavyatikrAntaM dharmavyatikramaNaM kRtavantaM pAlayan parAmRzan // 25 // vayamiti / bharatAdezavidhi bharatAjJAkaraNam " aurasI bhaginIM vApi bhAryA vApyanujasya yaH / pracareta naraH kAmAttasya daNDo vadhaH smRtaH" ityuktaprakAregAmArgavartinastava vadhe duSTanigrahaziSTaparipAlakasArvabhaumabharatasyAjJAkAriNo mama doSo nAstIti // 26 // evaM // ikSvAkUNAmiyaM bhUmiH sazailapanakAnanA" ityArabhya " vayaM tu bharatAdezavidhi kRtvA harIzvara" ityantena granthasandarmeNa uktvA sakhyussugrIvasya bhiyakaraNahetunApi tvadadhe mama doSo nAstItyabhiprAyeNAha-sugrIveNeti / dArarAjyanimittaM dArarAjye nimitte yasya tat tathA sakhyam For Private And Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir TI.ki.kA. sa018 dArarAjyaphalakaM ca sa ca me niHzreyasi ratazca, ataH kathamupekSituM zakya ityanvayaH // 27 // hetvantaramapyAha-pratijJA ceti / tadA skhykrnnkaale| a54|| anavekSitum upekSitumiti yAvat // 28 // tattasmAt upekSitumazakyatvAt / ebhiH bhrAtRbhAryApaharaNAdikAraNaiH / tava bhrAtRbhAvimarzakasya yacchA sanaM kRtaM tadyuktam zAstravihitamiti bhavAnanumanyatAm // 29 // punarhetvantarANi vaktuM pIThikAmAracayati-sarvatheti // 30 // vayasyasyApIti / zatra pratijJA ca mayA dattA tadA vAnarasannidhau / pratijJA ca kathaM zakyA madidhenAnavekSitum // 28 // tadebhiH kAraNaiH srvemhdbhirdhrmsNhitaiH| zAsanaM tava yadyuktaM tadbhavAnanumantAm // 29 // sarvathA dharma ityeva draSTavyastava nigrahaH // 30 // vayasyasyApi kartavyaM dharmamevAnupazyataH / zakya tvayApi tatkAryaM dharmamevAnupazyatA ||31||shruuyte manunA gItau zlokau cAritravatsalau / gRhItau dharmakuzalaistattathA caritaM hare // 32 ||raajbhighRtdnnddaastu kRtvA pani mAnavAH / nirmalAH svargamAyAnti santaH sukRtino yathA // 3 // vadharmamevAnupazyato vayasyasyApi svamitrazatrunirasanaM kartavyam / dharmamevAnupazyatA tvayApi tatkAryam AtmanigraharUpaM zakyam, prAyazcittatvenAnumantuM yogyamityarthaH // 31 // rAmAnu0-vayasyasthApItyayaM zloko bahuSu kozeSu na dRSTaH // 31 // saMsAva intavyatve vAlinAvazyamanumantavyatve ca saMvAdaM darzayatizrUyata iti / cAritravatsalau AcAraikaparau / gRhItau dhRtau / tat zlokadvayoktam // 32||ddoko paThati-rAjabhirityAdinA // 33 // AsIditi zeSaH / tatkimarthamata Aha saH sugrIvaH me nizzreyasakaraH // 27 // kizca pratijJA ca kRtetyAha-pratijJeti // 28 // taditi / tasmAtkAraNasadbhAvAt / / rabhiH kAraNaiH bhrAtRbhAharaNabharatAjJAkaraNasuprIvasaMkhyakaraNapratijJAkaraNarUparityarthaH / tava dhAtRbhAvamarzakasya tava yacchAsanaM kRtam tadyuktaM zAstravihita Ileta bhavAnanamatyatAmiti yojanA // 29||30||ssysysthaapiiti / dharmamevAnupazyato vayasyasyApi samIpasyApi kartabyama, mayA pratijJAtatvAdharUpakAryamiti HzeSaH / dharmamevAnupazyatA tvayApi tatkAryamAtmanigraharUpaM zakyaM prAyazcittatvenAnumantuM yogyam // 31 // zrUyata iti / cAritravatsalo caaritraikttprau||3shaatvdvdhsp viSama-dharmamevAnupazyatA jAnatA mitrasyopakartavyam / mitropakArakaraNamapi dharma eveti sumIvopakArarUpatvAvadayasya dharmatvamiti bhAvaH / kivAnutApAdinA dharmamanuvartatA etattuSkarbhaprAyazcittarUpadharmAnuti kurvatA tvayApi tatkArya matkRtanimaharUpakArya zakyaM rAmaprArthanApUrva kArayituM zakyam / satyanutApe tyayA prArthanApUrvamayaM daNDaH svasya kAraNIya eveti tvatkAraNIyasyaiva mayA kRtatvAmAtra kSomaH kArya iti bhaavH||1|| 5VR For Private And Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir zAsane parasyAbhyudayamuktvA azAsane rAjJo'nabhyudayamAha-zAsanAditi / rAjJA zAsane mocane vA stenazcoro mucyata eva pApAt / pApasya pApiSThasya / azAsanAdrAjA tatkilviSaM paapmaanoti||34||n kevalaM vacanam AcArazcAsminnarthe'stItyAha-AyeNeti / yathA tvayA pApaM kRtaM tathA zramaNena kSapaNa kena kenacitpApe kRte mama AryeNa vRddhaprapitAmahena mAndhAtrA ghoraM vyasanaM daNDanam / IpsitaM prayuktamiti yAvat // 35 // anyairapIti / pramattairvasudhAdhipai| zAsanAdvA vimokSAdvA stenaH steyAdvimucyate / rAjA tvazAsanAt pApaM tadavApnoti kilviSam // 34 // AryeNa mama mAndhAtrA vyasanaM ghoramIpsitam / zramaNena kRte pApe yathA pApaM kRtaM tvayA // 35 // anyairapi kRtaM pApaM pramattairvasudhA dhipaiH|praayshcittN ca kurvanti tena tacchAmyate rjH||36|| tadalaM paritApena dharmataH priklpitH| vadho vAnarazArdUla navayaM svavaze sthitAH // 37 // zRNu cApyaparaMbhUyaH kAraNaM hripunggv| yacchrutvA hetumadIra na manyu krtumrhsi||38|| hetubhiH / anyairapi janaiH pApaM kRtaM te vasudhAdhipAH vigatAnavadhAnAH santaH karmaparAmarzavelAyAM pApinAM prAyazcittaM vadhAdikaM kurvanti / tena prAyazcittena tajaH tatpApaM zAmyati / adyApIti zeSaH // 36 // rAmAnu0-kurvanti zAmyata ityetadubhayamapi bhUtArthe laT // 39 // tadalamiti / na svavaze sthitAHna svatantrAH, zAstravazyA ityarthaH / anena parAGmukhavadhasya doSatvamapi parihatam, prAyazcittasya yathAkathaMcitkartavyatvAt / paJcamahApAtakAdiprAya zcittasya maraNAntikatvAdvalAdeva hi kArya bhavati nAnyathA // 37 // evaM sandhyopAsanarAjyapAlanAdikaM niyamenAnutiSThato vAlinaH zAstravazyatvamava tvatkRtapApaprAyazcittarUpatvAyathA na kAryetyAzayenAha-rAjabhirityAdizlokaddhayena / pApasya pApakAriNaH / kilviSaM duritam // 33 // 34 // AryeNeti / yathA tvayA pApaM karma kRtaM tathA zramaNena kSapaNena pApe kRte mamAryeNa mAndhAtrA tasmina zramaNe ghoraM vyasanaM daNDanam / IpsitaM kAtitam / prayuktamiti yAvat // TI-ki vakSyasItsyottaratvena ziSTAcAraM darzayati-AryeNeti / / 35 // pramattairvasudhAdhipeheMtubhiH, anyairapi janaiH pApaM kRtam / rAjasu pramatteSu anyepi kecidevaM pApaM kRtavanta ityarthaH / te vasudhAdhipAH pazcAt dharmaparAmarzavelAyAm gatapramAdAssantaH pApinA prAyazcittaM badhavandhanAdikaM kurvanti tena prAyazcittakaraNena / tadrajaH tatpA zAmyate / kurvanti zAmyata ityetadubhayamapi bhUtArye laTa // 36 // tadalamiti / svavaze na sthitAH zAstravazyA ityarthaH // 37 // sandhyopAsanarAjyaparipAlanA dikaM niyamenAnuSThitavato vAlinaH zAstravazyatvamavalammyaitatsarvamuktam / idAnIM zAkhAmRgatvamavalambyAha-zRNu cApyaparamityAdi // 38 // For Private And Personal Use Only Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. lambyoktam / atha zAkhAmRgatvamavalambyAha-zRNu cetyAdinA // 38 // "dRzyamAnastu yudhyethA mayA yadi nRpAtmaja / adya vaivasvataM devaM pazyestvaM nihatopATI.ki.kA. myaa"|| iti "tvayA'dRzyena tu raNe nihato'haM duraasdH| prasuptaH pannageneva naraH pAnavazaMgataH" iti ca vAlinA yaduktaM tadubhayasyottaramAha-na me tatra mana sa. 18 stApa iti / tatra yamasadanaprApaNoktipracchannavedhananindoktiviSaye / me manyunAsti / zAkhAmRgasya tavAlakSyatvAditi bhAvaH / manastApAbhAvazca mRgaviSaye 1 na me tatra manastApo na manyuhariyUthapa / vAgurAbhizca pAzaizca kUTaizca vividhairnarAH // 39 // praticchannAzca dRzyAzca gRhNanti subahUn mRgAn / pradhAvitAnvA vitrastAna visrabdhAzcApi niSThitAn // 40 // pramattAnapramattAnvA narA mAMsA rthino bhRzam / vidhyanti vimukhAMzcApi na ca doSo'tra vidyate // 41 // yAnti rAjarSayazcAtra mRgayAM dhrmkovidaaH| tasmAttvaM nihato yuddhe mayA bANena vAnara / ayudhyanpratiyudhyanvA yasmAcchAkhAmRgo hyasi // 42 // durlabhasya ca dharmasya jIvitasya zubhasya ca / rAjAno vAnarazreSTha pradAtArona sNshyH||43|| tAnna hiMsyAnna cAkrozennAkSipennA priyaM vadet / devA manuSyarUpeNa carantyete mahItale // 44 // pracchannavedhanasya rAjJA svabhAvatayA doSAbhAvAditi bhaavH| tadevopapAdayati vAgurAbhirityAdinA / kUTaiH kpttvyaapaarH| visandhAna vizvastAn / yadyapi prakRte na mAMsArthitA tathApi parAGmukhavadhAnna doSa iti tAtparyam ||39-42||(raamaanu0-vissynti vimukhAMnApIti pAThaH // 41-42 // ) tnishlokii-baaguraabhiriti| zaprayojanAntarAbhAvepi janapadahiMsAparihArArtha nighnantIti bhAvaH / " vidhyanti vimukhAMzcApi na ca doSotra vidyate / yAnti rAjarSayazcAtra mRgayAM dharmakovidAH // " tena mRgayAsaktirna doSAyeti suucitm||39-42|| parapIDAkaro rAjJAM vyApAro niSphala ityAzaGkaya baNacikitsAnyAyena saHzreyaskara evetyaah-durlbhsyeti|| jIvitasya jIvanasya // 43 // na hiMsyAna pIDayet, teSvanarthakaratvabuddhiM na kuryAdityarthaH / nAkrozena nindet / nAkSipet noktikhaNDanaM kuryAt / // 55 // . "dRzyamAnastu yudhyeyA mayA yadi nRpAtmaja / adya vaivasvataM devaM pazyestvaM nihato mayA / tvayA'dRzyena tu raNe nihato'haM durAsadaH // " iti vaalinaa| yaduktaM tadubhayasyottaramAha-na me tatreti / tatra yamasadanaprApaNapracchannavedhanoktiviSaye manyu sti, zAkhAmRgasya tavAlakSpatvAditi bhaavH| manastApazcana, mUga viSaye pracchannavedhanasya rAjJA svabhAvatayA doSAbhAvAditi bhaavH| tadevopapAdayati vAgurAbhirityAdinA / gUDaiH kpttopaayaiH|| 39-42 // "mAviSNuH pRthivIpatiH" For Private And Personal Use Only Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir nApriyaM vadet paruSaM na vadedityarthaH / tatra hetumAha-devA iti / ete pUrvoktA rAjAnaH / devAH aSTau lokpaalaaH| "aSTAbhirlokapAlAnAM mAtrAbhiH / kalpito nRpaH" iti vacanAt / manuSyarUpeNa manuSyazarIreNa / uplkssitaashcrnti||44|| pitRpaitAmahe pitRpitAmahaprApte / nanvevamapi kathaMcitparihAryam / "varatanuhati vAlidrohaM manAgapasarpaNam" ityAdyapavAdakaraM channavedhanaM samarthopi kimarthaM kRtavAn ? tadavahitamanAH zRNu / yadi rAmo vAlinaH puratastiSThe tvaM tu dharmamavijJAya kevalaM rossmaasthitH| pradUSayasi mAM dharme pitRpaitAmahe sthitam // 45 // evamuktastu rAmeNa vAlI pravyathito bhRzam / na doSarAghave dadhyau dhrme'dhigtnishcyH| pratyuvAca tato rAmaM prAJjalirvAnarezvaraH // 46 // yattvamAttha narazreSTha tadevaM nAtra saMzayaH / prativaktuM prakRSTa hi nAprakRSTastu zaknuyAt // 47 // tadayuktaM mayA pUrva pramAdAduktamapriyam / tatrApikhalu me doSaM kartu nAhasirAghava // 48 // tvaM hi dRSTArthatattvajJaH prajAnAM ca hite rtH| kAryakAraNasiddhau te prasannA buddhiravyayA // 49 // mAmapyagatadharmANaM vyatikrAntapuraskRtam / dharmasaMhitayA vAcA dharmajJa paripAlaya // 50 // (bASpasaMruddhakaNThastu vAlI sArtasvaraM shnaiH| uvAca rAmaM saMprekSya paGkalagna iva dvipH|)| ttadA viditatadIyaprabhAvatayA vAlI prahvo bhavet / tadA tadvadho na yuktaH / pratijJA ca vyAhanyeta / tadvArA tanmitraM rAvaNo'pi zaraNaM vrajet / devakArya ca lupyet / ataH pracchanno vAlinamavadhIt / / 45 // evamiti / pravyathitaH ajJAnAdrAmamadhikSiptavAnasmItyanutaptaH // 46 // prakRSTa viSaye // 17 // lakatu cintayitum // 18 // dRSTArthazvAsau tattvajJazca dRssttaarthtttvjnyH| yadvA jJaH pnndditH| dRSTArthatattvazcAsau jJazceti samAsaH / kAryakAraNasiddhau kArya aldaNDanam, kAraNaM taddhetubhUtaM pApam tayoH siddhau parijJAne / buddhiH antaHkaraNam // 19 // agadadharmANaM kRtyAkaraNavantam / vyatikrAntapuraskRtaM pura iti smaraNAddevatArUpANAM rAjJAmadhikSepastava na yukta ityAzayenAha-durlabhasyetyAdizlokadvayena // 43-45 // evamukta iti / pravyathitaH ajJAnAddharmAtmAnaM tvAmadhi lakSiptavAnahamityanutaptaH // 46 // yaditi / prakRSTa zreSThe, sarvajJa ityarthaH / apakRSTaH kizcijJaH // 47 // 48 // tvamiti / dRSTArthazcAsau tattvajJazca dRSTArthatatvajJAna kAryakAraNasiddhI kArya daNDanam , kAraNaM taddhetubhUtaM pApam tayoH siddhau parijJAne buddhiAnta:karaNam / prasannA nirmalA, vaiSamyarahitetyarthaH // 19 // mAmiti / For Private And Personal Use Only Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagersun yanmandir zA.rA.bhU.skRtavyatikramam, akRtyakAriNamityarthaH / vAcA paripAlaya, sarva mayA kSAntamiti vdetyrthH||50|| kAryAntaramapyarthayate--na vityAdinA / nAtmAnaMdIkikA // 56 // prati zoce, tvayA dattasamyaggatikatvAt / nApi tArAdikAn prati, sugrIvasya vidyamAnatvAt / putram aGgAdaGgAtsaMbhavasi"ityuktarItyA svAnatiriktam / guNazreSThaM pitRzupAdiguNaiH zreSTham / kanakAGgadaM darzanIyamityarthaH // 51-53 // sugrIve ceti / marti tulyAmiti zeSaH // 54 // vRttiH prItiriti / A sa018 na tvAtmAnamahaM zoce na tArI na cabAndhavAn / yathA putraM guNazreSThamaGgadaM kanakAGgadam ||51||smmaadrshnaaddiino bAlyAtprabhRti laalitH| taTAka iva pItAmburupazoSaM gamiSyati // 52 // bAlazcAkRtabuddhizca ekaputrazca me priyaH / tAreyo rAma bhavatA rakSaNIyo mahAbalaH // 53 // sugrIve cAGgade caiva vidhatsva matimuttamAm / tvaM hi zAstA cagoptA cakAryAkAryavidhau sthitH||54|| yA te narapate vRttibharate lakSmaNe ca yA / sugrIve cAGgade rAjastA tvamAdhAtumarhasi // 55 // maddoSakRtadoSAM tAM yathA tArAM tapasvinIm / sugrIvo nAvamanyeta tathA'vasthAtumarhasi // 56 // tvayA hyanugRhItena rAjyaM zakyamupAsitum / tvadaze vartamAnena tava cittAnuvartinA // 57 // zakyaM divaM cArjayituM vasudhAM cApi zAsitum // 58 // tvattoha vadhamAkAMkSanvAryamANopi tArayA / sugrIveNa saha bhrAtrA dvandra yuddhamupAgataH // 59 // ityuktvA sannato rAmaM virarAma harIzvaraH // 60 // sa tamAzvAsayadrAmo vAlinaM vyaktadarzanam / sAmasampannayA vAcA dharmatattvArthayuktayA // 6 // yAvat // 55 // nAvamanyeta putranirvAsaneneti bhAvaH / avasthAtuM vyavasthApayitum // 56 // upAsitum, mayeti zeSaH / na kevalaM madrAjyam, anyacce tyAha-zakyamiti // 57 // 58 // tarhi tathA kiM na kRtam ? tabAha-vatta iti / AkAsan AkAsamANa ivetyrthH|| 59 // 60 // vyaktadarzanaM / agatadharmANaM kRtyAkaraNavantam, vyatikrAntapuraskRtaM puraskRtavyatikrAntamakRtyakAriNamityarthaH / vAcA paripAlaya vakSyamANaM tathA kariSyAmIti vAcA samA zvAsayetyarthaH // 50-55 // madoSakRtadoSAM suprIvAya matkRtAparAdhena kRtAparAdhAma / avasthAtum avasthApayitum // 56-60 // vyaktadarzanama abhivyaktasarvezvara // 56 // For Private And Personal Use Only Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vizadajJAnam / sAma sAntvanam // 6 // etadarya putrapAlanArtham // 62||vyN na cinnyAH , akRtyakAriNa iti zeSaH / nApyAtmA, nivRttapApatvAt / kuta ityatrAi-vayamiti / bhavadvizeSeNa bhavataH kRtyarUpavizeSeNa hetunaa| dharmataH prAyazcittarUpe dharma / saptamyarthe tasiH / kRtanizcayAH / ato vayaM na cintyA ityAdi puurvennaanvyH|| 63 // uktaM vivRNoti-daNDya iti / kAryakAraNasiddhArthoM / daNDavatvadaNDayitRtvAbhyAM nisspnnpryojnaavityrthH||6|| na santApastvayA kArya etadartha plvnggm||62|| na vayaM bhavatA cintyA nApyAtmA harisattama / vayaM bhavadvizeSeNa dharmataH kRtanizcayAH // 63 // daNDaye yaH pAtayeddaNDaM daNDayo yazcApi daNDyate / kAryakAraNasiddhArthAvubhau tau nAvasIdataH // 64 // tadbhavAna dnnddsNyogaadsmaadigtklmssH| gataHsvAM prakRtiM dhA dharmadRSTena vartmanA // 65 // tyaja zokaM ca mohaM ca bhayaM ca hRdaye sthitam / tvayA vidhAnaM haryagrya na zakyamativartitum // 66 // yathA tvayyaGgado nityaM vartate vAnarezvara / tathA varteta sugrIve mayi cApi na sNshyH|| 67 // dharmadRSTena dharmazAstradRSTena vartmanA daNDasaMyogAt vigatakalmaSaH san / dhA dharmAdanapetAm / svAM prakRti yathAvasthitazuddhasvarUpaM gataH // 65 // hetvantareNAzvAsayati-tyajati / vidhAnaM vidhiH / prArabdhaM karmeti yAvat // 66 // 67 // svarUpajJAnam // 61 // 62 // na vayamiti / vayaM bhavatA na cintyAH na vicAryAH parAGmukhasya me vadhaM pracchannaM kRtvA eSa pApamArjitavAna uta puNyamiti bhavatA na vicArya ityarthaH / nApyAtmA cintyaH bhrAtRbhAharaNAdikaM kRtvA gatoha kiM bhaviSyAmIti tvaJca tvayA na vicAryaH / kutaH ? vayaM bhavadvizeSeNa bhavato vizeSeNa / dharmataH dharme / kRtanizcayAH asya vadhaH kiM dharmyaH, utAdharmyaH ? iti vizeSeNa vicArya dharme nizcayaM kRtavanta ityarthaH / yadvA bhavadvizeSeNa bhavadakRtyavizeSeNa hetunaa| dharmataH prAyazcittarUpadharma vayaM kRtanizcayAH, ato vayaM bhavatA acintyAH akRtyaM kRtavanta iti na vicAryAH / nApyAtmA mama paralokapratibandhakamastIti bhavA napi na vicArya ityarthaH / "rAjabhidhUtadaNDAstu kRtvA pApAni mAnavAH / nirmalAH svargamAyAnti santaH sukRtino yathA // zAsanAdvA vimokSAdA stanaH rAsteyAdvimucyate / rAjA tvazAsana pApasya tadavApnoti kilbiSam // " iti manuvacanAnusAreNobhayorapi doSAbhAva iti bhAvaH // 13 // uktamevArtha vikRNoti daNDya iti / kAryakAraNasiddhArthI kArya daNDanam, kAraNamaparAdhA, bhAvapradhAno'yaM nirdezaH / daNDavatvadaNDayitRtvAbhyAM niSpannaprayojanAvityarthaH // 64 // tata tasmAtkAraNAt / svAM prakRti svakIyaM parizuddhatAsvabhAvam // 65 // tyajeti / vidhAnaM vidhiH // 66-67 // For Private And Personal Use Only Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sa019 pA.rA.bha. uktamartha sargAnte zlokAbhyAM punaH saMgRhNAti-sa tasyeti / samAhitaM samAdhAnarUpam // 68 // zareti / pradUSita iti yat idaM me apacaritam / kSamI .ka.ko // 57 // kSamasva / asmin sarge sArthasaptapaSTizlokAH // 69 // iti zrIgovinda zrIrAmA0 muktAhArAkhyAne kiSkindhAkANDavyAkhyAne aSTAdazaH sargaH // 18 // sa tasya vAkyaM madhuraM mahAtmanaH samAhitaM dhrmpthaanuvrtinH| nizamya rAmasya raNAvamardino vacaH suyuktaM nijagAda vAnaraH // 68 // zarAbhitaptena vicetasA mayA pradUSitastvaM yadajAnatA prabho / idaM mahendropama bhImavikrama prasA ditastvaMkSama me narezvara // 69 // ityArSe zrIrAmAyaNe vAlmIkIye zrImatkiSkindhAkANDe aSTAdazaH srgH||18|| sa vAnaramahArAjaH zayAnaH shrviksstH| pratyukto hetumadvAkyairnottaraM pratyapadyata // 1 // azmabhiH pravibhinnAGgaH pAdapairAhato bhRzam / rAmabANena ca krAnto jIvitAnte mumoha saH // 2 // taM bhAryA bANamokSeNa rAmadattena sNyuge| hataM plavagazArdUlaM tArA zuzrAva vAlinam // 3 // sA saputrA'priyaM zrutvA vadhaM bhartuH sudAruNam / niSpapAta bhRzaM trastA vividhAdvirigahvarAt // 4 // ye tvaGgadaparIvArA vAnarA bhImavikramAH / tesakArmukamAlokya rAmaM trastAH pradudruvuH // 5 // sA dadarza tatastrastAna harInApatato bhRzam / yUthAdiva paribhraSTAna mRgAnihatayUthapAn // 6 // tAnuvAca samAsAdya duHkhitAn duHkhitA stii|raamvitraasitaantsrvaannubddhaanivessubhiH|| 7 // tArAgamanamekonaviMze-sa vAnaramahArAja ityAdi / vikSataH vizeSeNa kSataH / jIvitAnte jIvitAntakAle // 1-3 // sA saputrApriyamiti / apriyamiti cchedaH / vividhAnAnAkakSyAta girigahvarAgiriguhAtaH / guhArUpA hi kiSkindhetyuktam ||4||raamaanu0- vividhAdvicitrAntaHpradezAt // 4 // ye svityAdizcoka dvayamekAnvayam // 5 // 6 // rAmAnu-"sA dadarza tatamrastAna harInApatato dutam / yUthAdhiSaparibhraSTAnmRgAnihatayUthapAn" iti pAThaH // 6 // pUrva sAmAnyato viditavRttAntApi vizeSajijJAsayA pRcchati-tAniti // 7 // V68 // 69 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAm aSTAdazaH sargaH // 18 // 1 // mumoha mumUrcha // 2 // 3 // seti / vividhAt vicitrAntaHpradezAt / / 4-6 // tAniti / iSubhiH anubaddhAniva iSubhiH protAniva // 7 // 8 // IN50 For Private And Personal Use Only Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir vAnararA ityAdizlokadvayamekAnvayam / durgatAH agatikAH / rAjyalAbhAya sugrIveNa vAlI itadbhavatAM kiM bhayamityarthaH / mArgaNairiti bahuvacanaM saMbhAvanayoktam // 8 // 9 // avikkiSTaM sayuktikamiti yAvat // 10 // jIvaputre iti / aputrAyAH khalu mRtabhartranugamanamiti bhAvaH / nayati vAnarA rAjasiMhasya yasya yUyaM puraHsarAH / taM vihAya susaMtrastAH kasmAdravatha durgatAH // 8 // rAjyahetoH sa ced bhrAtA bhrAtrA raudreNa pAtitaH / rAmeNa prahitai raudrairmArgaNairdUrapAtibhiH // 9 // kapipatnyA vacaH zrutvA kapayaH kAmarUpiNaH / prAptakAlamavikliSTamUcurvacanamaGganAm // 10 // jIvaputre nivartasva putraM rakSasva cAGgadam / antako rAmarUpeNa hatvA nayati vAlinam // 11 // kSiptAna vRkSAn samAvidhya vipulAzca zilAstathA / vAlI vacasamai varNe rAmeNa vinipAtitaH // 12 // abhidrutamidaM sarvaM vidrutaM prasRtaM balam / asmina plavagazArdUle hate zakrasama prabhe // 13 // rakSyatAM nagaradvAramaGgadazcAbhiSicyatAm / padasthaM vAlinaH putraM bhajiSyanti plavaGgamAH // 14 // athavA'rucitaM sthAnamiha te rucirAnane / Avizanti hi durgANi kSipramanyAni vAnarAH // 15 // | lokAntaramiti zeSaH // 11 // 12 // vidrutaM pUrvaM kiSkindhAto nirgatamidaM balaM prasRtaM prakIrNa sat abhidrutaM kiSkindhAbhimukhyena drutam // 13 // 14 // athaveti / he rucirAnane / te iha kiSkindhAyAm / sthAnam avasthAnam / arucitam anabhimatam / atra sthAtum asmAkaM na rocate ityarthaH / rAjyahetorityatra ekenaiva bANena vAlihanane satyapi vAliviSaye bahuvANaprayogasambhAvanayA mArgaNairiti bahuvacananirdezaH // 9 // kapipatnyA iti / aviziSTam aikarUpyam // 10-12 / / abhidrutamiti / abhidutaM kiSkindhAbhimukhyena drutam / vidrutaM vidhAvitam / prasRtaM prakIrNam // 13 // 14 // evamakarage bAdhakamAha-athaveti // te tava / iha kiSkindhAyAm sthAnamavasthAnam / arucitam anbhimtm| hi yasmAtkAraNAt / vAnarAH zatrubhUtAH durgANi kiSkindhAduSpravezasthalAni Avizanti viSamAtA prayojakakartA / rAmaH prayokpakartA / bANAH karaNam / dUrAt dUre sthitvA mArgaNiH pAtitazcet kiM yuSmAbhiH palApitamiti zeSaH / tatsevayaiva bhavajjIvanasambhavAditi bhAvaH / vAliviSaye bahuvANaprayogasambhAvanayA mArgaNairiti bahuvacananirdezaH // 9 // sa0 - nanu kathaM kapipalyA iti / "patyunoM yajJasaMyoge " iti yajJasaMyoga eva patnIdhvavidhAnAt vAlinazca tiryagjAtIyatvena yatrAdhikArAbhAvAditi cena tasya devatvena devAnAM ca devatAdhikaraNe'dhikArasya samarthitatvAtparidRzyamAnakapitvaM na yajJAdhikAravilopakamiti bhAvaH / adhikAraniSedhastu prasiddhapAmaratiryagviSaya iti bhAvaH // 10 // For Private And Personal Use Only Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU.hi yasmAtkAraNAt vAnarAH shtrubhuutaaH| durgANi kiSkindhAyAH duSpravezasthalAni / Avizanti AkramiSyAnti / anyAni asmadAvAsasthalabhinnA TI.ki.kA. enAnItyarthaH // 15 // astvAkamaNam / tataH kimityatrAha-abhAryA iti / abhAryAH bhAryAvirahitAH sabhAryAH samAnabhAryAH sAdhAraNabhAyoM ityarthaH sa. 19 yevAlinA vipravAsitAH vanacAriNaH santi tebhyaH viprayuktebhyaH svabhAyAMvirahibhyaH / lubdhebhyaH sAdhAraNabhAryAntarAbhilASibhyaH / svebhyaH jJAtibhyaH / / abhAryAzca sabhAryAzca santyatra vncaarinnH| lubdhebhyo viprayuktebhyastebhyo nastumulaM bhayam // 16 // alpAntara gatAnAM tu zrutvA vcnmnggnaa| AnanaH pratirUpaM sA babhASe cAruhAsinI // 17 // putreNa mama kiM kArya kiM rAjyena kimAtmanA / kapisiMhe mahAbhAge tasmin bhartari nazyati // 18 // pAdamUlaM gamiSyAmi tasyaivAhaM mahAtmanaH / yo'sau rAmaprayuktena zareNa vinipaatitH|| 19 // evamuktvA pradudrAva rudantI zokakarzitA / zirazcorazca bAhubhyAM duHkhena samabhinnatI ||20||aavjntii dadarzAtha patiM nipatitaM bhuvi / hantAraM dAnavendrANAM samareSvanivartinAm // 21 // kSeptAraM parvatendrANAM vajANAmiva vAsavam / mahAvAtasamAviSTaM mahAmeghaughaniHsvanam // 22 // sugriivaadibhyH| naH asmAkam / atra kisskindhaasthaane| tumulaM nirntrm| bhayaM bhvti| anena bhAvisugrIvavyApAraH suucitH| rucirAnana ityAdisaMbodhanA ttasyAH sahamaraNasAhasaM dyotyate // 16 // alpeti / alpAntaragatAnA kiMcidvakAzaM prAptAnAm / saMbhASaNAya kiyanmAtrAvakAzaM prAptAnAmityarthaH AtmanaH pratirUpaM svabuddhyanuguNam / yadA AntaraM buddhiH alpabuddhInAmityarthaH // 17-19 // evamiti / bAhubhyAm hastAbhyAmityarthaH // 20 // dAnavendrANAM mAyAviprabhRtInAm / vajrANAmiti prayogabAhulyApekSayA bahuvacananirdezaH / mahAvAtasamAviSTaM samAviSTamahAvAtamiva sthitam / samAvezaH AkramiSyanti // 15 // anAvasthAne bhayamavazyaM bhAvIti pratipAdayanti-abhAryA iti / abhAryAH bhAryAvirahitAH, sabhAryAzca bAlinA viprakRtA ye lavanacAriNaH santi tebhyaH viprayuktebhyo lumdhebhyaH svebhyaH suprIvAdijJAtibhyaH naH asmAkam atra kiSkindhAvasthAne tumulaM bhayaM bhavatIti yojanA // 16 // alpeti / alpAntaragatAnA nAtidUravartinAm AtmanaH pratirUpam AtmAnurUpam / alpAntaragatAnA nAtidUravartinAm evaM bhayena kizcidbhedaM prAptAnAmiti vA V 17-21 // kSeptAramiti / bajANAmiti kiGkaravavAdibhedavivakSayA bahuvacananirdezaH, mahAvAtasamAviSTam / bhAve niSThA / mahAvAtasyeva samAviSTaM samAvezanaM| dA For Private And Personal Use Only Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir saMghIbhAvaH / yadvA samAviSTamiti bhAve niSThA / mahAvAtasamAvezamiva sthitam / parAkrAntaM praakrmH| naItAM madhye bhImaM nardantam / zArdUlena siMhena / "siMho mRgendraH paJcAsyo haryakSaH zvetapiGgalaH / vyAdIrNAsyo mahAnAdaH shaarduulo'tulvikrmH||" iti vaijayantI / yadvA asaMbhAvitatvadyotanAya zArdUla hiMsitasiMhamivetyabhUtopamA / arcitamiti / atra bhAgavatAyuktakAlIyanAgapraharaNavelAyAM balisthAnaM caityamapyunmathitamityavagantavyamityAhuH / sarva zakratulyaparAkrAntaM vRTvevoparataM dhanam / nardantaM nardatAM bhImaM zUraM zUreNa pAtitam // 23 // zArdUlenAmiSasyArthe mRgarAjaM yathA hatam / arcitaM sarvalokasya sapatAkaM savedikam // 24 // nAgahetoH suparNena caityamunmathitaM ythaa| avaSTabhya ca tiSThantaM dadarza dhanuruttamam / rAmaM rAmAnujaM caiva bhartuzcaivAnujaM zubhA // 25 // tAnatItya samAsAdya bhartAraM nihataM raNe / samIkSya vyathitA bhUmau saMbhrAntA nipapAta hai // 26 // lokasya sarvalokena / ArcitaM sapatAkam alaMkRtamityarthaH / savedikaM zramaharavedikAsaMpannam / evaM vartamAnamapi tatra nigUDhanAgagrahaNAya garuDonma thitaM caityamiva sthitamityarthaH / zauryAdisaMpannopi bhrAtRbhAryApaharaNapApavattvena hata ityatra dRSTAnto'yam / avaSTabhyeti / UrjitaM dRDham / dhanurakhaSTabhya tiSThantam anenAkarSakAkAra ucyate / cakAreNa tAdRzasaMsthAnavizeSeNAkarSakatA kathyate / bhatAra hatavantaM rAmaM tatsAhAyyakRtaM tadanujaM tena saMhAra yitAraM sugrIvaM ca dadarza / zubhA tatra zatrutvabuddhiM vihAya zubhahRdayA babhUva / na rAmasya doSo'sti kiMtu vAlina eva / pAnIyapAnAya taTAke khAte tatra ko pUrvI zilA bar3A patitvA mriyamANasyaiva hi doSaH, ayamapyanukUlazcet kathamenaM na rakSet / kiMca "mama prANA hi pANDavAH " ityukta rItyA svaprANabhUte svAzrite hiMsAM kurvantaM kathaM mRSyet ? ata eva hi prathamayuddhe na hiMsitavAn / kiMtu svAzritAparAdhaM dRSTvaiva punayuddhe vAlinaM itavAni Koltyamanyateti bhAvaH // 21-25||raamaanu0-ksseptaarmiti / vajrANAmiti / kikaravajrAdibhedavivakSayA bahuvacananirdezaH / prayogavAhulyApekSayA vA / nardantamiti / nardatAM madhye bhIma nardantam / zUraM zUreNa pAtitamityubhayoH samatvAbhidhAnAdatra zArdUlazabdena siMha ucyate // 21-25 // tamimamartha vyAyannAha-tAniti / atItyeti nAtikama ucyate / yasya sa tathoktaH tam / yuddhe mahAvAtasahazavegamityarthaH // nardantamiti / nardatA madhye bhImaM nardantama / zAIlena siMhena / " siMho magendraH pacAsyo haryakSa zretA piGgalaH / vyAdIsyo mahAnAdaH zArdUlaH" iti vaijayantI / arcitamiti / sarvalokasya sarvalokena caityananmayitaM yathA garuDena kAliyapraharaNavelAgA bali For Private And Personal Use Only Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. // 19 // sarveSAM samIpasthatvAt / kiMtu tatra doSabuddhimakRtvetyarthaH / bhartAraM samAsAdyeti / upasargeNa svAjJAnenAyaM hata iti buddhavatIti jJApyate // 26 // suptveti| TI.ki.ko sanditaM baddham / mRtyudAmabhiH mRtyupAzaiH, AsanaprANamityarthaH // 27 // rAmAnu0-sanditaM baddham / " baDhe sandAnitaM mUtamudditaM sanditaM sitam" ityamaraH // 27 // sa020 tAmiti / kaSTaM viSAdam, atyantaviSAdamityarthaH // 28 // iti zrIgovindarAja zrIrAmAyaNa, muktAhArA0 kiSkindhA ekonaviMzaH sargaH // 19 // sustvaiva punarutthAya Aryaputreti kozavI / ruroda sA patiM dRSTvA sanditaM mRtyudAmabhiH // 27 // tAmavekSya tu sugrIvaH krozantI kurarImiva / viSAdamagamatkaSTaM dRSTvA cAGgadamAgatam // 28 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe ekonaviMzaH sargaH // 19 // rAmacApavisRSTena zareNAntakaraNa tam / dRSTvA vinihataM bhUmau tArA taaraadhipaannaa| sA samAsAdya bhartAraM paryaSvajata bhAminI // 1 // iSuNA'bhihataM dRSTvA vAlinaM kuJjaropamam / vAnarendra mahendrAbhaM zokasaMtaptamAnasA / tArA tarumivo nmUlaM paryadevayadAturA // 2 // raNe dAruNavikrAnta pravIra plavatAM vara / kiM dInAmapurobhAgAmadya tvaM nAbhibhASase // 3 // uttiSTha harizArdUla bhajasva zayanottamam / naivaMvidhAH zerate hi bhUmau nRpatisattamAH // 4 // atIva khalu te kAntA vasudhA vsudhaadhip| gatAsurapi yAM gAtraimI vihAya niSevase // 5 // vyaktamanyA tvayA vIra dharmataH saMpravartitA / kiSkindheva purI ramyA svargamArge vinirmitaa||6|| atha tArApralApo vishe-raametyaadisaarghshlokH| sA tArA taM dRSTA paryaSvajata ||1||ssnnetyaadisaarghH // 2 // rAmAnu0-rAmacApati / etadanantaraM sA smaa| sAyeti zlokaH katipayakozeSu pramAdAlikhito vartate / ayam upari-" durlabhaM darzanaM tasya tava vatsa bhaviSyati " ityanantaraM draSTavyaH / tArA uHsvarA, ato na punaruktiH // 1 // 2 kAraNa iti // apurobhAgAM doSadarzanarahitAm anaparAdhAmiti yAvat // 3-5 // vyaktamiti // he vIra ! atra nirmitA kiSkindhevAnyA purI svargamAge tvayA // 9 // sthAnacaityamapyunmathitamityavagantavyam // 22-26 // sanditaM baddham // 27 // kurarI zArikA // 28 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattva dIpikAkhyApI kiSkindhAkANDavyAkhyAyAm ekonaviMzaH sargaH // 19 // rAmeti / tArA uccaiHsvarA / atona punaruktiH // 1 // 2 // apurobhAgA doSadarzana zAhiMtAma, anaparAdhAmiti yAvat // 3-5 // tArA vasudhAmAtmanopi priyatamA kAntAmabhidhAya yuddhabhUmo bhogasthAnagatA purImutprekSate-vyaktamiti / bAra .. For Private And Personal Use Only Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalasagasun Gyarmandie dharmataH prvrtitaa| ataH khalvimA tyaktvA gantumudyato'sIti bhAvaH // 6 // yAnIti / asmAbhiriti itarakhyapekSayA bahuvacanam / asmAbhiH saha tvayA / yAni vihRtAni vihArAH / kRtAnItyadhyAhAraH / teSAM tvayA uparamaH virAmaH kRtH|| 7 // nirAnandeti / adya nirAzA kAlAntare Anando bhvi| SyatItyAzArahitA'haM zokasAgare nimagnA, asmIti zeSaH / paJcatvaM maraNam // 8 // hRdayamiti / mahyaM mama ||9||raamaanu-mhyN mama, hRdayaM susthiram / yAnyasmAbhistvayA sAdha vaneSu madhugandhiSu / vihRtAni tvayA kAle teSAmuparamaH kRtH||7|| nirAnandA nirAzA'haM nimagmA zokasAgare / tvayi paJcatvamApanne mahAyUthapayUthape // 8 // hRdayaM susthiraM mahyaM dRSTvA vinihataM patim / yanna zokAbhisaMtaptaM sphuTate'dya sahasradhA // 9 // sugrIvasya tvayA bhAryA hRtA sa ca vivaasitH| yattu tasya tvayA vyuSTiH prApteyaM plavagAdhipa // 10 // niHzreyasaparA mohAttvayA cAhaM vigarhitA / yaiSA'bravaM hitaM vAkyaM vAnarendra hitaiSiNI // 11 // rUpayauvanadRptAnAM dakSiNAnAM ca mAnada / nUnamapsarasAmArya cittAni pramathiSyasi // 12 // kAlo niHsaMzayo nUnaM jIvitAntakarastava / balAdyenAvapanno'si sugrIvasyAvazo vazam // 13 // vaidhavyaM zokasantApaM kRpaNaM kRpaNA satI / aduHkhopacitA pUrva vartayiSyAmyanAthavat // 14 // me yaditi ca pAThaH // 9 // sugrIvasyeti / vyuSTiH phalam / "vyuSTiH phale samRddhau ca" itymrH| vivAsita iti yattasya vyuSTirityanvayaH // 10 // niHshreyseti| niHzreyasaparA zreyaskAmA // 11 // rUpati / dakSiNAnAm anaGgatantre kuzalAnAm / pramathiSyasi vazIkariSyasIti bhaavH| vIrasya svargasiddheriti bhAvaH // 12 // kAla iti / vazam avapannaH praaptH|| 13 // vaidhavyamiti / ahaM pUrvam aduHkhopacitA akRpaNA ca satI saMprati kRpaNA bhUtvA vaidhavyaM / / dharmataH sampravartatA dharmeNa yuddhamAcaratA tvayA / parasmaipadamArSam / svargamArge bIrasvargasAdhanabhUtaraNabhUmo kiSkindheva anyA ramyA purI vinirmitA / vyakta nUnam / no cet tvaM kathamatra zeSa iti bhAvaH // 6 // yAnIti / dvitIyastvayAzabdaH uparamaH kRta ityanena sambadhyate // 7 // 8 // TIkA-samprati svadayamupAlabhatehRdayamiti // 9 // sugrIvasyeti / sugrIvasya bhAryA tvaSA hRtA sa vivAsitazceti yatkarmAsti tasyeyaM vyuSTiH phalaM prAptati yojanA / " vyuSTiH phale samRddhIca" ityamaraH // 10 // TI0-ahaM ca nirAkRtetyAha-nizzreyasaiti / niHzreyasa kalyANaM paramuddezya yasyAssA // 11 // rUpeti / dakSiNAnAM saralAnAm / vidAdhAnAmiti yAvat // 12 // balAta sAmarthyAta yena kAlena kA | avazaH asvatantraH / sumIvasya vazam adhInatAm avAnaH prAptaH // 13 // aduHkhopacitA dukhirahitetyarthaH // 14 // For Private And Personal Use Only Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir gA.rA.bhU. 100 zokakRtasantApaM ca vartayiSyAmi dhArayiSyAmi // 14 // lAlita iti / me mayA lAlitaH aGgadaH pitRvye pitRbhrAtAra krodhamUcchite sati / kAma TI.ki.kA. vasthAM vatsyate vartayiSyati / nazyatyeveti bhaavH|| 15 // kuruSveti / anena tadAnImaGgadaH samAgata iti dyotyate // 16 // 17 // rAmegeti / mahata sa020 anyairazakyam / karma kRtam / AnRNyaM ca gataM prAptam / prative pratijJAviSaye // 18 // sugrIvaM pratyAha-sakAma iti / zastaH hiMsitaH // 19 // lAlitazcAGgado vIraH sukumAraH sukhocitH| vatsyate kAmavasthA me pitRvye krodhamUcchite // 15 // kuruSva pitaraM putra sudRSTaM dharmavatsalam / * durlabhaM darzanaM vatsa tava tasya bhaviSyati // 16 // samAzvAsaya putraM tvaM sandezaM sandizasva ca / mUrdhni cainaM samAghrAya pravAsaM prasthito hyasi // 17||raamenn hi mahatkarma kRtaM tvaambhinighntaa| AnRNyaM ca gataM tasya sugrIvasya prtishrve||18|| sakAmobhava sugrIva rumAMtvaM pratipatsyase / bhuzva rAjyamanudvignaH zasto bhrAtA ripustava // 19 // kiM mAmevaM vilapatI premNA tvaM nAbhibhASate / imAH pazya varA bahvIrbhAryAste vAnarezvara // 20 // tasyA vilapitaM zrutvA vAnaryaH srvtshctaaH| parigRhyAGgadaM dInaM duHkhAtoH pricukrushuH||21|| kimaGgadaM sAGgadavIrabAho vihAya yAsyadya cirapravAsam / na yuktamevaM guNasanikRSTaM vihAya putraM priyaputra gantum // 22 // vAlinaM pratyAha-kimiti // 20 // tasyA iti / vilapitA vilApam // 21 // rAmAnu0-pAragRhyAGgadaM dInaM duHkhArtAH paricukuzuritpataH paraM kimaGgadamiti zlokaH / tataH paraM kimapriyamiti zlokaH / tataH paraM yadyapriyamiti zlokaH tataH paraM tathA tu tAreti sargAntazlokaH // 21 // kimaGgadamiti / sAGgadau vIrau vIryavantau bAhU yasya sa me mayA lAlitaH // 15 // putra pratyAha-kuruveti / pitaraM sudRSTaM kuruSya, pitaraM samyakpazyetyarthaH // 16 // vAlinaM pratyAha-samAzvAsayeti / yataH prabAsaM prasthitosi, ataH mUrdhni upAghrAya putraM samAzvAsapa, sandezaM sandizasveti sambandhaH / sandezaM sandezyam / pravAsaM dIrghapravAsam // 17 // sugrIvamya pratizraye pratijJAviSaye | LINE AnuNyam anRNatvam // 18 // sakAma iti / zastaH hiMsitaH // 19-21 // kimaGgadamiti / sAGgadabIra bAho sAGgadI vIro vIryavanto bAhU yasya sa tthoktH| "durlabhaM darzanaM vatsa" ityAnantaraM rAmAnujIva-tIrthIva-TIkAziromaNikArapAThe-" sA samAsAdya bhartAraM paryadhvajata bhAminI / iSuNAbhihata ravA vAlina kujaropamam " iti zloko dRzyate / taiyA kyAtaca / sA samAsAdyoti ||saa agadaM prati tadhoktavatI iti| For Private And Personal Use Only Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir tathoktaH / guNasannikRSTaM guNaiH pratyAsannam, guNaistava sadRzamityarthaH / he priyaputreti saMbuddhiH / priyaH putro yasya saH priyaputra iti / iyaM strIjanapralApa paripATI // 22 // 23 // yadIti / asaMpradhArya avijJAya // 24 // tathA viti / prAyamupopaveSTuM prAyopavezaM kartumityarthaH / "prasamupodaH pAdapUraNe"| iti dvivacanam / atra sarge zlokavyatyAso lekhakakRtaH / asmin sarge ssddviNshtishlokaaH||25|| rAmAnu-asmin sarge parigRhyAGgadaM dInaM duHkhArtAH pariculugu kimapriyaM te priyacAruveSa mayA kRtaM nAtha sutena vA te / sahAGgadAM mAM sa vihAya vIra yatprasthito dIrghamitaH pravAsam // 23 // yadyapriyaM kiMcidasaMpradhArya kRtaM mayA syAttava dIrghabAho / kSamasva me taddharivaMzanAtha vrajAmi mUrdhA tava vIra pAdau // 24 // tathA tu tArA karuNaM rudantI bhartuHsamIpe saha vAnarIbhiH / vyavasyata prAyamupopaveSTu manindyavarNA bhuvi yatra vAlI // 25 // ityAH zrIrAmAyaNe vAlmIkIye zrImatkiSkindhAkANDe viMzaH sargaH // 20 // tato nipatitAM tArAM cyutAM tArAmivAmbarAt / zanairAzvAsayAmAsa hanumAna hariyUthapaH // 1 // guNadoSakRtaM jantuHsvakarmaphalahetukam / avyagrastadavApnoti sarva pretya zubhAzubham // 2 // rityataH param uparitanasargasthAH hanumadvAkpabhUtAH guNadoSakRtaM janturityAdayazcatvAraH zlokAH sargasAGgaya ca keSucit kozeSu dRzyate / etalekhakapramAdakRtamityavagantavyam // 25 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne viMzaH sargaH // 20 // | atha hanumatsamAzvAsanamekavize-tata ityAdi / tArA tArakAm // 1 // guNeti / jantuH guNadoSakRtaM jJAnAjJAnAbhyAM kRtam / svakarmaphalaM svakarma vAsanA heturyasya tattathoktam / yat karmAsti tattasya zubhAzubha phalabhUtaM sukhaduHkham / pretya lokAntaraM prApya / avyayaH ekAgraH san avaapnoti| atra kRtaM zubhAzubharUpaM karma lokAntare phaladAnAya sahaiva gacchatItyarthaH / sugrIveNAyaM mArita iti na mantavyam, kiMtu svakarmaNeva hataH / nimittamAtra gaNasannikaTa gaNeH pratyAsannam / svaguNastava sahazAmityarthaH // 22-24 // tathA viti / prAyamupopaveSTa prAyopavezaM kartuma, anazanadIkSA kartumityarthaH / vyavasthata nizcitavatI // 25 // iti zrImahezvaratI0 zrIrAmAyaNatatva kiSkindhAkANDavyAkhyAdhA viMzaH sargaH // 20 // // 1 // guNadoSakRtamiti / jantuH svakarmaphalahetuka svakarmaphalaM vAsanA paramparayA hetuH yaspa tathoktam guNadoSakRtaM jJAnAjJAnAbhyAM yatkarmAsti tat / tadityavibhaktikanirdezo'yam / tasya zubhAzubha phalabhUtaM For Private And Personal Use Only Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhara Kendra www.kobaith.org Acharya Shri Kalassagasun Gyarmandie II INI vA.rA.bha. sugrIva iti bhAvaH // 2 // nAya zocanIyaH svakarmAnurUpeNa gatatvAt / kiMtu svAtmaiva zocyaH kena karmaNA kaM lokaM gamiSyAmIti taddarzayati-ITI .ki.kA. // 6 // zocyeti / svayaM zocyA tvaM ke prati zocasi / svayaM dInA ke dInam anukampase dayase / buddhadopame jalabududavadasthire dehe / nimittasaptamI / kasya sa. 11 ko vA'nuzocyo'sti, sarveSAmapyasthiratyAvizeSAt / svayaM sthira eva hyasthiraM zocediti bhAvaH // 3 // aGgadastviti / draSTavyaH pripaalniiyH|| zocyA zocasi kaM zocyaM dInaMdInA'nukampase / kasya ko vA'nuzocyo'sti dehe'smin bubudopme||3||anggd stu kumAro'yaM draSTavyo jIvaputrayA / AyatyAM ca vidheyAni samarthAnyasya cintaya // 4 // jAnAsyaniyatAmevaM bhUtAnAmAgati gatim / tasmAcchubhaM hi kartavyaM paNDitenaihalaukikam // 5 // yasmin harisahasrANi prayutAnyarbu dAni ca / vartayanti kRtAMzAni so'yaM diSTAntamAgataH // 6 // yadayaM nyAyadRSTArthaH sAmadAnakSamAparaH / gato dharmajitAM bhUmi nainaM zocitumarhasi // 7 // AyatyAm uttarakAle / samarthAni hitAni // 4 // jAnAsIti / aniyatAmAgati gatim, asthiratAmiti yAvat / zubham Arvadehikam / aiha laukikaM rodanAdikam // 5 // yasminniti / yasmin viSaye / harItyavibhaktikanirdezaH / harINAmityarthaH / kRtAMzAni kRtavibhAgAni / santi vartayanti / jIvanaM kurvanti so'yaM dizAntaM diSTasya devakalpitakAlasya antaM samAptim / 'kAlo disstto'pynehaapi"itymrH| bahUn svajanAn jIvayitvA gataH svasukRta 7 phalaM prAptuM gataH / ataH sa na zocya iti bhAvaH // 6 // yaditi / nyAyadRSTArthaH zAstradRSTatattvArthaH / sAma duHkhitAnAM svajanAnAM sAntvanam / dAnam / sukhaduHkhaM pretya avyayaH avApnotyevota yojanA // TI-AzvAsanapakAramAha-guNadoSatamiti / sukRtaduSkRtaphalaM sarvathA sarvairanubhAbyamityarthaH // 2 // zocyeti / dInamityatrApi kamiti sambadhyate / anuzokaH anubandhazokaH / sarvaprANizarIrANAmanityatayA sarveSAM zocyatvena na kutrApi zokaH kArya ityAha na zocyati // 3 // aGgada stviti / AyatyAm uttarakAle / vidheyAni kartavyAni / samarthAni samayojakAni / asya aGgadasya // 4 || paNDite iti sambuddhacantametat / zubham orva daihika hi kartavyam / pehalaukika rodanAdikaM na kartavyam / yasmin vartayanti jIvanaM kurvanti / kRtAMzAni kRtavibhAgAni / diSTAntaM parikalpitakAlAntam, maraNamityarthaH // 5 // 6 // nyAyadRSTArthaH nyAyena nItimArgeNa dRSTArthaH dRSTaprayojana ityarthaH / dharmajitA vazIkRtadharmANAM bhUmi sthAnam // 7 // For Private And Personal Use Only Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhISTArthadAnam / kSamA tatkRtAparAdhasanam / etAsu paraH saktaH ayam / dharmajitAM svAdhInadharmAdharmakANAm / bhUmiM lokam / yat yasmAt gataH / tasmAnnainaM zocitumaIsi // 7 // sarva iti / harINAm RkSANAM ca / rAjyaM tvatsanAthaM tvayA sanAtham // 8 // rAmAnu0 - hartRkSapatirAjyaM ceti pAThaH / anyathA vakSyamANAGgadAbhiSekavacanavirodhaH syAt // 8 // tAvimAviti / tAvimau zokasantApau zokatattatApau / zanaiH krameNa preraya nivartaya / bhartRmaraNazokasya / sarve hi harizArdUlAH putrazcAyaM tavAGgadaH / idaM haryakSarAjyaM ca tvatsanAthamanindite // 8 // tAvimau zokasantApau zanaiH preraya bhAmini / tvayA parigRhIto'yamaGgadaH zAstu medinIm // 9 // santatizca yathA dRSTA kRtyaM yaccApi sAmpra tam / rAjJastatkriyatAM tAvadeSa kAlasya nizcayaH // 10 // saMskAryo harirAjazca aGgazcAbhiSicyatAm / siMhA sanagataM putraM pazyantI zAntimeSyasi // 11 // sA tasya vacanaM zrutvA bhartRvyasanapIDitA / abravIduttaraM tArA hanumantamavasthitam // 12 // aGgadapratirUpANAM putrANAmekataH zatam / hatasyApyasya vIrasya gAtrasaMzleSaNaM varam // 13 // na cAhaM harirAjasya prabhavAmyaGgadasya vA / pitRvyastasya sugrIvaH sarvakAryeSvanantaraH // 14 // sadyo dustyajatvAditi bhAvaH // 9 // rAmAnu0 - tAvimau zokasantApa zanaiH meraya bhAminIti pAThaH / preraya nivartaya / tvayeti / aGgadAbhiSecanaM tArAduHkhazAntaye darzitam // 9 // saMtatizveti / saMtatizva yathA dRSTA yatprayojanakaH santAno labdhaH / sAmpratam idAnIm / yacca kRtyaM kartuM yogyaM tatsarvaM rAjJaH kriyatAm / eSa nizcayo'sya kAlasya yogya iti zeSaH / natu zoka iti bhAvaH / putrotpAdanaphalamaurdhvadehikaM kriyatAmityarthaH // 10 // uktamartha vAcA darzayati-saMskArya iti / zAnti duHkhazamam // 11 // 12 // aGgadeti / aGgadapratirUpANAm aGgadatulyAnAM putrANAM satputrANAM zatam ekataH ekatra ekatulAyA mastu / hatasyApyasya gAtrasaMzleSaNaM gADhAliGganam ekato'stu / tayormadhye bhartRsaMzleSaNameva varamityarthaH // 13 // saMskArya ityasyottaramAha-na ceti tvatsanAthaM tvayA sanAtham // 8 // tAvimAviti / tau imau harizArdUlam aGgadam preraya nivartaya / duHkhAditi zeSaH // 9 // santatizca yathA dRSTA yatprayojanasantAno |labdha ityarthaH / yatkRtyaM sAmprataM yogyam tatsarvaM rAjJaH kriyatAm / eSa nizvayaH kartavyatvena vihitoyaM nizvayaH / kAlasya vartamAnasya sambandhItyarthaH // 10 // santati rityAdyuktameva spuTayati-saMskArya iti // 11 // pativratAdharmamanusRtyAha-sA tasyeti // 12 // aGgadeti / putrANAmekatazzatam ekaM zatam, bhavatviti zeSaH / tadapekSayA asya gAtrasaMzleSaNaM varamityarthaH // 13 // vAnararAjyAGgadayAre nAthatvAttvayA sthAnavyamityata Aha-na ceti / kastarhi nAtha ityata Aha pitRvya iti For Private And Personal Use Only Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.ki.ko vA.rA.bhU. sa022 harirAjasya na prabhavAmi tasya saMskArakaraNe na samarthAsmi / aGgadasya vA na prabhavAmi tasya rAjyAbhiSekakaraNe na prabhavAmItyarthaH // 14 // na hIti nAstheyA nAdartavyA / na kartavyetyarthaH / pitA pitRvyaH // 15 // nahIti / paratra paraloke / iha asmin loke zavabhimukhatayA hataH abhimukhahataH sa cAsauvIrazca tena sevitam // 16 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDa0 ekaviMzaH sargaH // 21 // na hyeSA buddhirAstheyA hanumannagadaM prati / pitA hi bandhuH putrasya na mAtA harisattama // 15 // na hi mama hari rAjasaMzrayAt kSamataramasti paratra ceha vA / abhimukhahatavIrasevitaM zayanamidaM mama sevituM kSamam // 6 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe ekaviMzaH sargaH // 21 // vIkSamANastu mandAsuH sarvato mandamucchasan / AdAveva tu sugrIvaM dadarza tvAtmajAgrataH // 1 // taM prAptavijayaM vAlI sugrIvaM plvgeshvrH| AbhASya vyaktayA vAcA sasnehamidamabravIt // 2 // sugrIva doSeNa na mAM gantumarhasi kilbiSAt / kRSyamANaM bhaviSyeNa buddhimohena mAM balAt // 3 // M evamamodharAmazarAbhighAtena mohasamAviSTaM vAlinaM mRtaM nizcitya saMskArAdikaraNAya tvaramANe hanumati devAtkicitsamAzvasto vAlI kartavyabhAgaM niya cchati dvAvize-vIkSamANa ityAdi / mandAsuH alppraannH||1|| rAmAnu-nanvatra vIkSamANa ityAdinA vAlino jIvanaM pratIyate / pUrvasarge mrnnottrkaaliinsNskaaraadi| vidhAnaM hanumatA kathamRtyata iti cet amAMgharAmabANAbhivAtena mohamamAviSTaM vAlinaM mRtaM nizcitya tathoktavAniti na doSaH // 1 // tamiti / AbhASya sambodhya // 2 // sugrIveti / kilbiSAt raajyvivaasndaarhrnnruupkilbissaadetoH| mAM dopeNa gantuM doSasahitaM jJAtuM nAIsi, kiMtu bhaviSyeNa bhAviphalena hetunA jAtena buddhi / anantaraH pratyAsannaH // 14 // eSA buddhiH aGgadAbhilaSikA buddhiH nAsyA na smaraNIyA / pitA sugrIvaH // 15 // mvanizcayaM nigamayati-nahIti // 16 // iti zrImahezvaratIyaviracitAryA zrIrAmAyaNatatvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAmekaviMzaH sargaH // 21 // vIkSamANa iti / sarvato vIkSamANa ityAdinA vAli jIvasya pratIyamAnatvepyamogharAmabANaghAtena maraNaspa nizcitatvAt pUrvasarge 'saMskAryoM harirAjaH' iti hanumaduktena doSaH // 1 // tamiti / AbhApya sambodhya // 2 // sugrIveti / kilbiSAt rAjyavivAsanadArApaharaNakilviSAddhetoH mAM doSeNa gantuM doSasahitaM jJAtuM nAIsi, kintu bhaviSyeNa bhAviphalena hetunA jAtena ra // 6 // For Private And Personal Use Only Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyarmandir mohena balAtkRSyamANaM mAM gantumarhasi // 3 // yugapaditi / AvayoH prAtroH bhrAtRyukta bhrAtRtvaprayuktam / sauhArda sukhaM rAjyasukhaM ca / etadubhayaM devena / yugapanna vihitam / manye dhruvam / avyayametat / tadidaM devakRtaM yugapadavidhAnam / anyathA na hi anyaprakAraM na bhavati hi // 4 // pratIti / pratipadya, pAlayeti zeSaH / yaddhA pratipadya prApnuhi / iyannanto'yam / vaivasvatakSayaM yamagRham ||5||jiivitmiti / ahitaM yazaH kenApyavadhyo vAlIti prasiddha yugapadvihitaM tAta na manye sukhamAvayoH |sauhaard bhrAtRyuktaM hi tadidaM tAta nAnyathA // 4 // pratipadya tvamadyaiva rAjyameSAM vanaukasAm / mAmapyathaiva gacchantaM viddhi vaivasvatakSayam // 5 // jIvitaM ca hi rAjyaM ca zriyaM ca vipulA mimAm / prajahAmyeSa vaitUrNaM mahaccAgarhitaM yazaH // 6 // asyAM tvahamavasthAyAM vIra vakSyAmi yadvacaH / yadyapyasukaraM rAjan kartumeva tadarhasi // 7 // sukhArha sukhasaMvRddhaM baalmenmbaalishm| bASpapUrNamukhaM pazya bhUmau patitamaGgadam / mama prANaiH priyataraM putraM putrmivaursm||8|| mayA hInamahInArtha sarvataH paripAlaya / tvamevAsya hi dAtA ca paritrAtA ca sarvataH / bhayeSvabhayadazcaiva yathA'haM plavagezvara // 9 // eSa tArAtmajaH zrImAMstvayA tulypraakrmH| rakSasAM tu vadhe teSAmagrataste bhaviSyati ||10||anuruupaanni karmANi vikramya balavAna raNe / kariSyatyeSa tAreya starasvI taruNo'GgadaH // 11 // praayshH||6|| asyAmavasthAyAM caramAvasthAyAM yadco vakSyAmi etayadyapyasukaraM tathApyavazyaM kartumarhasi / maduktarItyA rAjA bhavetyarthaH // 7 // sukhaaii| miti / vayasA bAlamapyabAliza bAlabuddhirahitam // mameti / prANaH prANebhyaH / mama putraM tvam aurasam putramiva pazyeti saMbandhaH // 8 // mayetyAdi / asya aGgadasya dAtA, vastrAbharaNAdInAmiti zeSaH / sarvataH zatrubhyaH paritrAtA / bhayeSvabhayadaH zatruputratvena sthAnAniSkAsanAdibhayahetuSu viSaye buddhimohena balAtkRSyamANaM mAM jJAtumarhasIti sambandhaH // 3 // manya ityetadavyayam / yaH AvayoH bhrAtRsauhArda bhrAtRtvaprayuktaM sukhaM rAjyasukhaM ca tadubhayaM devena yugapanna vihitaM manye dhruvam, tadidaM devakRtaM yugapadavidhAnam anyathA nahi anyaprakAraM na bhavati hIti // 4 // 5 // jIvita miti / agarhitaM yazaH vAlI kenApya vadhyo'pradhRpyazceti prasiddhaM yshH||6||7|| TI-abAlizaM vivekinam / prANaH prANenyaH // 8 // sarvataH sarveparyeSu / ahInArtha paripAyaka pUrNakAma kuvityarthaH // 9-11 // For Private And Personal Use Only Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www kabith org Acharya Shri Kalassagarsun Gyanmandir dA.rA.bha. 163 // abhayadaH // 9-11 // suSeNeti / arthasUkSmavinizcaye sUkSmArthavinizcaye / autpAtika utpAtavipayajJAna ca / pariniSThitA sanAtaniSThA / samatheti MTI.ke.ko. yAvat // 12 // yaditi / na parivartate na bhavatItyarthaH // 13 // rAghavasya ceti / vimAnitaH, rAghava iti zepaH // 14 // imAmiti / saMprajahyAnmRte mayi mRte| sati zrIrimAM kAJcanI mAlAM saMprajahyAt / tataH pUrvameva mayi jIvati gRhANeti bhAvaH // 15 // rAmAnu-saMghajahyAH saMprajAhi / zaniti zeSaH // 15 // itIti / / suSeNaduhitA ceymrthsuukssmvinishcye| autpAtike ca vividhe sarvataH pariniSThitA // 12 // yadeSA sAdhviti brUyAta kArya tanmuktasaMzayam / nahi tArAmataM kiMcidanyathA parivartate // 13 // rAghavasya ca te kArya krtvymvishngkyaa| syAdharmo hyakaraNe tvAM ca hiMsyAdvimAnitaH // 14 // imAM ca mAlAmAdhatsva divyAM sugrIva kAJcanIm / udArA zrIH sthitA hyasyAM saMprajahyAnmRte mayi // 15 // ityevamuktaH sugrIvo vAlinA bhrAtRsaudAt / harSa tyaktvA punardIno grahagrasta ivoDurAT // 16 // tadvAlivacanAcchAntaH kurvnyuktmtndritH| jagrAha so'bhyanujJAto mAlA tAM caiva kAJcanIm // 17 // tAM mAlA kAJcanIM dattvA vAlI dRSTvA''tmajaM sthitam / saMsiddhaH pretyabhAvAya snehAdaGgadamabravIt // 18 // dezakAlI bhajasvAdya kSamamANaH priyApriye / sukhaduHkhasahaH kAle sugrIvavazago bhava // 19 // dInaH abhUditi zepaH / grahagrastaH rAhugrastaH // 16 // taditi / tattadanantaram / zAntaH tyaktavairaH // 17 // tAmiti / pretyabhAvAya maraNAya / saMsiddhaH kRta nizcayaH // 18 // adya matprayANAnantaram / dezakAlo bhajasva / gatyarthA jJAnArthAH / dezakAlo jaaniihi| asmin deze asmin kAle ca evaM vartitavyam / suSeNeti / ardhasUkSmAvinizcaye durjayakAryanizcaya ityarthaH / autpAtike utpAtodbhavajJAna ityarthaH / sarvataH pariniSThitA sarvatra caturetyarthaH // TI0- nanu samudrasajJAtAyAstArA yAssupeNaduhitRtva kathamiti cet 1 satra kSIrAbdhimadhanasamapopannAM tArAM dRSTvA suSeNo vArma karamagrahIna bAlI tu tAnyA dakSiNa karamagRhmAn / nadA anyonya vivAda sati devaH suSeNaduhitutvaM tArAyAH vAlino| jAyAtvaM ca nizcitam / taduktaM skAnde-"devaH suSeNakalahe putrauti pratipAditA / suSeNo duhitustasyAH svayaMramaka payat / itthamRdA kapIndrega tArA sarvAGgasundarI / sugrIvamekadA rAtrI rUpasAdRzyamohitA / / prArthayAmAsa kAmArtA sta ratiktI prabhum / na mapA'yonijAtAyA gamana lokagArhatam // " ini || ata putra yadeveti // 12-15 // ityevamiti / dInaH abhUditi zeSaH // 15 // taditi tat tadanantaram / zAntaH tyaktavairaH // 17 // pretyabhAvAya saMsiddhaH nizcinamaraNa ityrthH|| 18 // priyApriyo anukUlapratikUlaNyApArI // 19 // 20 // For Private And Personal Use Only Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir MevaM na vartitavyamiti vivecayetyarthaH / priyApriye kssmmaannH| prabhoH priyavacanavadapriyavacanamapi soDhavyamityarthaH / kAle sukhaduHkhasahaH / duHkhakAle sukhaM | sukhakAle duHkhaM ca sahamAna ityarthaH / sugrIvavazago bhava sugrIvaparatantro bhava // 19 // 20 // mAsyeti / asya sugrIvasyAmitrairgataM prAptaM puruSa mA gaccheH / asya zatrumitraM na bhajerityarthaH / zatrubhiH saha ca mA gaccheH // 21 // na ceti / atipraNayaH atinehaH, apraNayaH nehAbhAvazca / antaradRmbhava madhyamabhAva) yathA hi tvaM mahAbAho lAlitaH satataM myaa| na tathA vartamAnaM tvAM sugrIvo bahu maMsyate // 20 // mAsyAmirgataM gacchA shtrubhirriNdm|bhrturrthpro dAntaHsugrIvavazagobhava // 23 // na cAtipraNayaH kAryaH kartavyo'praNayazca te| ubhayaM hi mahAn doSastasmAdantaradRTbhava // 22 // ityuktvA'tha vivRttAkSaH zarasaMpIDito bhRshm| vivRtairdazanImai babhUvotkrAntajIvitaH // 23 // tato vicukruzustatra vAnarA hriyuuthpaaH| paridevayamAnAste sarva plavagapuGgavAH // 24 // kiSkindhA hyadya zunyA'sItsvagate vAnarAdhipe / udyAnAni ca zUnyAni parvatAH kAnanAni ca |hte plavaga zArdUle niSprabhA vAnarAH kRtAH // 25 // yasya vegena mahatA kAnanAni vanAni ca / puSpaugheNAnubadhyante kariSyati tadadya kaH // 26 // mavalambasvetyarthaH // 22 // itIti / vivRttAkSaH bhraamitnetrH| vivRtaiH prakAzitaiH, ata eva bhImaH / dazanaiH dantairupa lakSitaH / utkrAntajIvitaH udgtpraannH||23|| tata iti / paridevayamAnAH rudanta ityarthaH / pUvagapuGgavAH balena zreSThAH / punazca hariyUthapAH yUthasya niyoMDhAraH / vAnarAH vAnara jAtayaH // 24 // paridevanamevAha-kiSkindhetyAdinA / zUnyA zunyaprAyA // 25 // yasyeti / vegena parAkrameNa / kAnanAni araNyAni / vanAni jalAni, sarAMsItyarthaH / puSpauSeNa anubadhyante sambadhyante, sadA puSpitAni bhavantItyarthaH / tatpuSpAnubandhanam / adya tu vAlimaraNAnantarakAle / asya sugrIvasya amitrairgataM saMsRSTaM puruSa mA gaccha, zatrubhizca saha mA gaccha / asya amitrAnamitrasambandhinazca vrjyetyrthH||21|| na ceti / antaraharabhava madhyamabhAva mavalambasvetyarthaH / yadvA upadezya rahasyamAha na ceti / avasarajJAnapurarasaraM mdhymbhaavmvlmbsvetyrthH||22-25|| yasyeti / yasya mahatA vegena kAnanAni nividA paraNyAni, vanAni viralAraNyAni puSpaudhaiH saha anubadhyante anubaddhAni kriyante, tadadya kA kariSyati ? laghutarapuSpaudhessaha gurutarAraNyavanAnAM svAnugamana For Private And Personal Use Only Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir bA.rA.bhU. yadA banAni kSudrAraNyAni / yasmin vAlini gacchati sati tadUruvegenAvizeSeNa sarvANi vanAni puSpaiH sahAnagacchantItyarthaH // 26 // yeneti |.ttii.ki.kaaN. golabhasya golabhAkhyasya / upazAmyati upAzAmyat / bhUte laT / daMSTrAkarAlavAn karAladaMSTrAvAn / paranipAtaH // 27-291 rAmAnu0-daMSTrAkarAlavAn / sa.23 bhAvapradhAno nirdezaH / daMSTrAbhyAM karAlavAn // 27.29 // hata iti / zarma sukham / siMhayuta iti / siMhasthAnIyo rAmaH // 30 // tatasviti / vyasanANava yena dattaM mahadyuddhaM gandharvasya mahAtmanaH / golabhasya mahAbAhordaza varSANi paJcaca // 27 // naiva rAtrau na divase tayuddhamupazAmyati / tatastu SoDaze varSe golabho vinipAtitaH // 28 // hatvA taM durvinItaM tu vAlI daMSTrAkarAla vAn / sarvAbhayakaro'smArka kathameSa nipAtitaH // 29 // hate tu vIre plavagAdhipe tadA plavaGgamAstatra na zarma lebhire / vanecarAH siMhayute mahAvane yathA hi gAvo nihate gAMpatau // 30 // tatastu tArA vyasanArNavAplutAmRtasya bharturvadanaM samIkSya saa| jagAma bhUmi parirabhya vAlinaM mahAdrumaM chinnamivAzritA ltaa||31|| ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe dvAviMzaH sargaH // 22 // tataH samupajighantI kapirAjasya tanmukham / patiM lokAcyutaM tArA mRtaM vacanamabravIt // 3 // zeSe tvaM viSame duHkhamakRtvA vacanaM mama / upalopacite vIra suduHkhe vasudhAtale // 2 // AplutA magneti yAvat // 31 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne dvAviMzaH sargaH // 22 // VI atha maraNAnantaraM tArAvilApatrayoviMze-tataH samupajighantItyAdi / lokAccyutam asmAllokAracyutam / svrgtmityrthH|||| zeSa iti / duHkha. midAnI ko vA kariSyatItyarthaH // 26 // golabhasya golabhAkhyasya / upazAmyati / bhUte laT // 27 // SoDaze SoDazatame // 28 // taM hatveti / daMSTrAkarAlavAna karAladayAvAnityarthaH / / 29-31 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatatvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAM dvAviMzaH sargaH // 22 // tata || iti / lokAccyutam asmAllokAdvivazya lokAntaraM prAptamityarthaH / bandhujanAdviyuktamiti vA ||1||shess iti / duHkhaM yathA tathA suduHkhe sutarAM duHkhakare // 2 // 3 // | sa0-Avane samparakSake / nanyAditvAllyuH / vAlini hate sati acarAH jaDaprAyAssantaH zarma na lemire / dvitIpavanecarazabdo vAnaraparaH / garvApatI gopAle / ajuksamAsavAdA paniArayAkhyAta ityAdi rItyA vA sAdhurayaM zabdaH // 30 // sa-lokAt dehAta cyutam // lokazruteti pAThe-bhutA prasiddhayarthaH // 1 // vi0-upalaiH pASANaH upacite vyAse / suduHkhe sutarAM duHkhakare // 2 // 23 LAT For Private And Personal Use Only Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir mityetat kriyAvizeSaNam / suduHkhe sutarAM duHkhakare // 2 // 3 // sugrIvasyeti / tvaM sugrIvasya tvatto bahuzaH kAndizIkasya vazaM prAptaH / sugrIva eva vikrAnta ityeSaH vidhiH devvyaapaarH| aho Azcaryakaro bhavati // 4 ||Rkssvaanreti / kRcchaM duHkham // 5 // idamiti / yudhi ito yatra zeSe / purA tvayA nihatA ripavo yatra zAyitAH tadidaM vIrazayanamityanvayaH / yuddhaparAyaNasya tava yuddhenaiva maraNaM prAptaM khalviti bhAvaH // 6 // vizuddhasattvAbhi mattaH priyatarA nUnaM vAnarendra mahI tava / zeSe hi tAM pariSvajya mAM ca na pratibhASase // 3 // sugrIvasya vazaM prApto vidhireSa bhavatyaho / sugrIva eva vikrAnto vIra sAhasikapriya // 4 // RkSavAnaramukhyAstvAM balinaH pryupaaste| eSAM vilapitaM kRcchramaGgadasya ca shoctH| mama cemAM giraM zrutvA kiM tvaM na pratibudhyase // 5 // idaM tadIrazayanaM yatra zeSe hato yudhi / zAyitA nihatA yatra tvayaiva ripavaH purA // 6 // vizuddhasattvAbhijana priyayuddha mama priy| mAmanAthAM vihAyaikAM gatastvamasimAnada // 7 // zUrAya na pradAtavyA kanyA khalu vipazcitA / zUrabhAryAM hAM pazya sadyo mAM vidhavAM kRtaam||8|| avabhagnazca me mAno bhagnA me zAzvatI gtiH| agAdhe ca nimagnA'smi vipule zokasAgare // 9 // azmasAramayaM nUnamidaM me hRdayaM dRDham / bhartAraM nihataM dRSTvA yannAdya zatadhA gatam // 10 // suhRccaiva hi bhartAca prakRtyA mama ca priyaH / Ahave ca parAkrAntaH zUraH paJcatvamAgataH // 11 // janeti / kUTayuddhAbhAvAdvizuddhabala / satkulaprasUtatvAdvizuddhakula // 7 // rAmAnu0-priyayuddha yudaparAyaNa // 7 // zurAyeti / apradAtavyatve hetumAha zUrabhAryAmiti // 8 // avabhagnazceti / gatiH patizuzrUSetyarthaH / yadA gamyata iti gatiH, sukhamityarthaH // 9 // azmasAreti / azmasAramayatve hetuH dRDhamiti // 10 // hRdayabhedane hetumAha-suhRditi / paJcatvaM maraNam // 11 // 12 // pATI-sugrIva eva vikrAnto bhavatIti yat eSa vidhiraho hatyanvaSaH // 4 // 5 // idamiti / yudhi hato yatra zeSe, purA tvayA nihatA ripavo yatra zApitAH tadidaM vIrazayanamiti yojanA / puddhaparAyaNasya tava yuddheneva maraNaM prAptamiti bhAvaH // 6-8 // avabhagna iti / zAzvatI gatiH, gamyata iti gatiriti vyutpattyA praapybhuutptishushruusso| pANyate / mAnaH tvatkalabamahamityevaMrUpaH // 9 // 10 // hRdayabhedane hetumAha-suhaditi // 11 // For Private And Personal Use Only Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bhU. svagAtreti / kRmaH indragopasya rAga iva rAgo yasmin sa kimirAgaH paristomaH AstaraNaM yasmin sa tathA ||13||14||15||shrenneti / vaaryaami| vAritAsmItyarthaH // 16 // udvati / udabaI uddhRtavAn / nIlaH sugriivsenaaptiH||17|| tasyati / niSkRSyamANasya tasya dyutiH / astamastakasaMruddhaH sa.23 astAdizikharaniruddhaH / dinakarAdudgchan razmiriva babhau / pUrvazlokoktasarpasAmyApekSayA cazabdaH // 18 // peturiti / vraNebhyaH iti bahuvacanaM pAzA patihInA tu yA nArI kAmaM bhavatu putrinnii| dhanadhAnyaiH suparNApi vidhavetyucyate janaiH // 12 // svagAtraprabhave vIra zeSe rudhirmnnddle| kRmirAgaparistome tvamAtmazayane yathA // 13 // reNuzoNitasaMvItaM gAtraM tava samantataH / pari rabdhaM na zaknomi bhujAbhyAM plavagarSabha // 14 // kRtakRtyo'dya sugrIvo vare'sminnatidAruNe / yasya rAmavimuktena hRtamekeSuNA bhayam // 15 // zareNa hRdi lagnena gAtrasaMsparzane tava / vAryAmi tvAM nirIkSantI tvayi paJcatvamAgate // 16 // udabaha zaraM nIlastasya gAtragataM tdaa| girigahvarasaMlInaM dIptamAzIviSaM yathA // 17 // tasya niSkRSya mANasya bANasya ca babhau dyutiH| astamastakasaMruddho razmirdinakarAdiva // 18 // petuH kSatajadhArAstu vraNebhyastasya srvshH| tAmragairikasaMpTaktA dhArA iva dharAdharAt ||19||avkiirnn vimArjantI bhartAraM rnnrennunaa| AstrairnayanajaiH zUraM siSecAstrasamAhatam // 20 // rudhirokSitasarvAGgaM dRSTvA vinihataM patim / uvAca tArA piGgAkSaM putramaGgadamaGganA // 23 // dhikrnnnyaayenaavyvbhutvaat| yadvA zilApAdapaprahArakRtavaNAni etAvatparyantaM zoNitanirgamazUnyatayA sthitAni idAnIM zaratra mAcchoNitanirgamakAle / patirahitapi putriNyA tvayA etAdRzazoko na kArya ityata aah-ptihiineti||12|| kRmirAgo lAkSArajitaH paristomaH kutho pasmin tttthaa| "kibhirAgaM vadantyAryA / lAkSikaM priyadarzanam" ityutpalamAlA / yadvA kRmaH indragopasya rAga iva rAgo yasya saH kRmirAgaH, paristomo yasmina zayane tattathA // 13 // 14 // yasya sugrI // 65 // vasya / asminnatidAruNe vaire sati, vAlinA saheti zeSaH / rAmavimuktenaikeSuNA bhayaM hRtaM saH adya kRtakRtya iti yojanA // 15 // tvayi paJcatvamAgate sati tvA nirIkSantyaham taba saMsparzane viSaye idi lagnena zareNa vAryAmi bAritAsmItyanvayaH // 15 // 17 // tasyeti / niSkRSyamANasya tasya bANasya dyutiH, astamastaka saMruddhaH astAdizikharasaMruddho dinakarAdudgacchan razmiriSa babhau // 18 // peturiti / zarapAdapazilAjanitavraNApekSayA vraNebhya iti bahuvacanaprayogaH // 19-22 // For Private And Personal Use Only Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org sarvebhyopi zoNitAni suvurityarthaH / idAnIM rudhiranirgamAdetAvatparyantaM sarvAtmanA prANo na gata iti gamyate // 19-21 // avasthAmiti / pApakarmaNA pAparUpakarmaNA samprasaktasyeti sambandhaH // 22-24 // abhivAdayamAnamiti / tvAmabhivAdayamAnamityanvayaH // 25 // 26 // | rAmAnu0 - abhivAdayamAnaM tvAmiti pATha: / atra uvAca tAretyanuSajyate / siMhena nihatamiti pAThaH // 25 // 26 // iveti / rAmapraharaNAmbhasyevAvabhRtha iti vyasta avasthAM pazcimAM pazya pituH putra sudAruNAm / samprasaktasya vairasya gato'ntaH pApakarmaNA // 22 // bAlasUryodayatanuM prayAntaM yamasAdanam / abhivAdaya rAjAnaM pitaraM putra mAnadam // 23 // evamuktaH samutthAya jagrAha caraNau pituH / bhujAbhyAM pInavRttAbhyAmaGgado'hamiti bruvan // 24 // abhivAdyamAnaM tvAmaGgadaM tvaM yathA purA / dIrghAyurbhava putreti kimarthaM nAbhibhASase // 25 // ahaM putrasahAyA tvAmupAse gatacetasam / siMhena nihataM sadyo gauH savatseva govRSam // 26 // iSTvA saGgrAmayajJena rAmapraharaNAmbhasi / asminnavabhRthe snAtaH kathaM patnyA mayA vinA // 27 // yA dattA devarAjena tava tuSTena saMyuge / zAtakumbhamayIM mAlAM tAM te pazyAmi neha kim // 28 // rAjazrInaM jahAti gatAsumapi mAnada / sUryasyAvartamAnasya zailarAjamiva prabhA // 29 // na me vacaH pathyamidaM tvayA kRtaM na cAsmi zaktA vinivAraNe tava / hatA saputrA'smi hatena saMyuge saha tvayA zrIrvijahAti mAmiha // 30 // ityArSe zrIrAmAyaNe vAlmIkI AdikAvye zrImatkiSkindhAkANDe trayoviMzaH sargaH // 23 // Acharya Shri Kailassagarsun Gyanmandir | rUpakam // 27 // 28 // rAjazrIriti / zailarAjaM merum / AvartamAnasya astaM gacchata ityarthaH // 29 // na ma iti / pathyaM hitaM vacaH / na kRtaM nAnuSTitam // 30 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne trayoviMzaH sargaH // 23 // avasthAmiti / pApakarmaNA pAparUpakarmaNA / samprasaktasya prAptasya vairasyAnto gataH vairaM samAptamityarthaH // 22-28 // rAjazrIriti / zailarAjaM merum / AvartamAnasya pradakSiNaM kurvataH / avartamAnasya iti ca chedaH / adRzyasyetyarthaH // 29 // 30 // iti zrImahe0 zrIrAmAyaNatasva0 kiSkindhAkANDavyAkhyAyAM trayoviMzaH sargaH // 23 // For Private And Personal Use Only Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. // 66 // atha tArApralApazravaNaduHkhitasugrIvanirvedapradarzanapUrvakaM tArAyA rAme pratipattiM darzayati caturvize-tAmityAdi / azruvegena ca durAsadena duSpApeNa TI.ki.kA. zokamahArNavena ca abhiplutAM vyAptAM tAM tArAM pazyan / tena bhrAturvadhena ca / tepe duHkhito'bhUt ||1||s iti / mukhena upalakSitaH sH| vIkSya, sa. 24 tArAmiti zeSaH // 2 // sa tamiti / udAttaM zreSTham / lakSaNena sulakSaNena lakSitAGgam // 3 // yatheti / yathApratijJAtaM pratijJAtamanatikramya / dRSTa / tAM cAzruvegena durAsadena tvabhiplutAM zokamahArNavena / pazyaMstadA vAlyanujastarasvI bhrAturvadhenApratimena tepe // 1 // sa bASpapUrNena mukhena vIkSya kSaNena nirviNNamanA manasvI / jagAma rAmasya zanaiH samIpaM bhRtyairvRtaH samparidUyamAnaH ||2||s taM samAsAdya gRhiitcaapmudaattmaashiivisstulybaannm| yazasvinaM lakSaNalakSitAGgamavasthitaM rAghavamityuvAca // 3 // yathApratijJAtamidaM narendra kRtaM tvayA dRSTaphalaM ca karma / mamAdya bhogeSu narendraputra mano nivRttaM saha jIvi tena asyAM mahiSyAM tu bhRzaM rudantyAM pure ca vikrozati duHkhtpte| hate'grajesaMzayite'Ggade ca narAma rAjye ramate manA me // 5 // krodhAdamarSAdativipradharSAt bhrAturvadho me'numataH purastAt / hate tvidAnI hariyUthape'smin sutIvramikSvAkukumAra tapsye // 6 // zreyo'dya manye mama zailamukhye tasminnivAsazciramRzyamUke / yathA tathA vartayataH svavRttyA nemaM nihatya tridivasya laabhH||7|| phalaM dRSTarAjyaphalakam / karma tvayA kRtam / jIvitena saha sthiteSu bhogeSu jIvite bhogeSu ca / mano nivRttamityarthaH // 4 // asyAmiti / pure / purasthajane / saMzayite pitRmaraNaduHkhena jIvati vA na veti saMzayaviSayIbhUte sati / rAjye manaH na ramate ratiM na prAnoti // 5 // krodhAditi / / krodhAnninimittanirvAsanakRtAt / amrssaatprussbhaassnnaakssmyaa| ativipradharSAt atyntmaakrmnnaac||6||shrey iti / yathA tathA kathaMcit / svavRttyA // 1 // sa iti / bASpapUrNena mukhena upalakSitAm, tArAmiti zeSaH // 2 // 3 // yatheti / dRSTaphalaM dRSTarAjyaphalaM karma kRtam // TI-idaM vAliyarUpaM karma yathA pratijJAtaM tathaiva kRtama, tarhi tathaiva rAjyamanubhUyatAmityAzaGkapA-mamAyeti // 4 // asyAmiti / saMzayite piturmaraNaduHkhena jIvati vA naveti saMzayaviSayabhUte |ttii-mno na ramata ityanvayaH / // 5 // tahi vAlivadhaprayatnaH kima kRta ityAha-koSAditi / purastAt Adau / ativipradha/t AyantatiraskArAtannimittAt amardhAt asahanAt tadutpanAtkodhAt manaHprajvalanAt bhAturvadho me'numata itpanvayaH / dAnI tu sutImama atyantam / tasye, parasya maraNAntatvAditi bhAvaH // // svavRtyA vAnarajAsyucitapA / imaM mAlinaM gatvA || 7 // For Private And Personal Use Only Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir vAnarajAtyucitavRttyA / tasmin zailamukhya RzyamUke nivAsaH shreyskrH| imaM vAlinaM nihatya tridivasya svargasya lAbho'pi na zreya ityarthaH // 7 // na tvAmiti / mahAtmA mahAsvabhAvaH / matimAn kartavyAkartavyavivekazIlaH / ayaM vAlI / tvAM na jighAMsAmi na mArayitumicchAmi / cara yatheSTaM / gaccheti mAmuvAceti yat tadvacaH tasyaiva anurUpaM sadRzam taduddhizIlatulyam / idaM bhrAtRvadharUpaM karma tu me durAtmano durmateranurUpam / / 8||bhaateti / na tvAM jighAMsAmi careti yanmAmayaM mahAtmA matimAnuvAca / tasyaiva tadrAmavaco'nurUpamidaM punaH karma ca me'nurUpam // 8 // bhrAtA kathaM nAma mahAguNasya bhrAturvadhaM rAghava rocayet / rAjyasya duHkhasya ca vIra sAraM na cintayan kAma puraskRtaH san // 9 // vadho hi me mato nAsItsvamAhAtmyAvyatikramAt / mamAsIda buddhidaurAtmyAtprANahArI vyati kramaH ||10||drumshaakhaavbhgno'hN muhUrta pariniSTanan / sAntvayitvA tvanenokto na punaH kartumarhasi // 11 // bhrAtRtva mAryabhAvazca dharmazcAnena rakSitaH / mayA krodhazca kAmazca kapitvaM ca pradarzitam // 12 // acintanIyaM parivarjanIya manIpsanIyaM svanavekSaNIyam / prAptosmi pApmAnamimaM narendra bhraaturvdhaattvaassttrvdhaadivendrH|| 13 // rAjyasya bhrAtRvadhasAdhyasya / duHkhasya vadhAnantarabhAviduHkhasya ca / sAram utkarSam / na cintayan / ubhayostAratamyamacintayanityarthaH // 9 // mahAtmenyuktaM vizadayati-vadha iti / asya vAlinaH / svamAhAtmyasya svamahattvasya avyatikramAt anatikramaNAt / me vadhaH manidhanaM mato nAsIt / mama tu buddhidaurAtmyAt buddheduHsvabhAvAt / prANahArI bhrAtRvadhakArI / vyatikramaH amaryAdA AsIt ||10||mto nAsIdityuktaM vizadayatidrumeti / pariniSTanan ArtavaM kurvan / na punaH kartumarhasi, yuddhamiti zeSaH / atretikaraNaM draSTavyam // 11 // 12||acintniiymiti / acintanIyam vAlinaM prazaMsanA-mAna nindani-na tvAmiti / idaM karma bhrAtRhananarUpaM karma // 8 // bhrAteti / rAjyasya duHkhasya ca sAraM na cintayan bhrAtRvadhAta prAptasya rAjyasya bhrAtRvadhajanita asvasya cotkarSa na cintayan, ubhayostAratamyaM na cintayannityarthaH // 9 // me mama / vadhaH mataH sammataH nAsIta, vAlina iti zeSaH / svamAhAtmyAvyatikramAta svamAhAtmyAnullaGganAta / mama buddhidaurAtmyAta buddhimohAta / prANahAnidhyatikramaH vAlivadharUpaH anyAyaH AsIdityarthaH // 10 // drumeti / pariniSTanan AtatvaM mucannaI na punaH kartumarhasItyanena vAlinA ukta iti sambandhaH // 11 // 12 // acintanIyamiti / acintanIyaM pApacitterapi cintayitumayogyam / pariSarjanIyaM For Private And Personal Use Only Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir vA.rA.bha. apricchedymityrthH| parivarjanIyaM sAdhubhistyaktavyam / anIpsanIyam anabhilaSaNIyam / kadAcidapi icchAyA ayogyamityarthaH / svanavekSaNIya TI.ki.kA. sutarAmadarzanIyam, jugupsitamityarthaH / tvaSTuH putraH tvASTaH vizvarUpaH / taM hatvA indro mahAntaM pApmAnamagamaditi kathA // 13 // pApmAnamiti / indrasya sa. 24 paramaizvaryasaMpannasya pApmAnaM mahyAdayaH UparaphenaniryAsaRturUpeNa jgRhuH| khAtapUraNAdivarapradattvAt / mama tu zAkhAmRgasya ksyaapynupkaarksy| pApmAnaM pApmAnamindrasya mahI jalaM ca vRkSAzca kAmaM jagRhuH striyazca / ko nAma pApmAnamimaM kSameta zAkhAmRgasya pratipatta micchan // 14 // nArhAmi saMmAnamimaM prajAnAM na yauvarAjyaM kuta eva rAjyam / adharmayuktaM kulanAzayuktamevaMvidha rAghava karma kRtvA // 15 // pApasya katAsmi vigarhitasya kSudrasya lokApakRtasya caiva / zoko mahAn mAmabhivartate 'yaM vRSTeryathA nimnamivAmbuvegaH // 16 // 1498 pratipattuM kiMcidvaram prAptumicchan ko nAma kSamata, grahItumiti shessH| yadyapi vizvarUpAkhyAyikAyAM tvAdazirastrayacchedakRtabrahmahatyAtritayaM pRthivIvana spatistriya eva jagRhurityuktam / tathApi zAkhAntarAnurodhena jalenApi kazcidaMzo gRhIta ityavagantavyam // 14 // nArhAmIti / kulanAzayuktam / kulanAza phalakam, vAlivinAzenAGgadAderajIvanAditi bhaavH| evaMvidhaM bhrAtRvadharUpaM karma kRtvA / prajAnAM saMmAnaM prajAkartRkarAjasaMmAnam / nArhAmi / ata eva yauva rAjyameva nAhAmi, kuto mahArAjyAmiti bhAvaH // 15 // pApasyeti / kSudrasya duSTasya / vigarhitasya vizeSeNa ziSTaninditasya / lokApakRtasya sarvaloke styaktasya pApasya kartAsmi / etAdRzapApasyottarapApahetutvajJApanAya tRcprtyyH| vRSTerutpanno'mbuvego yathA tAdRzazoko mAM nimnamivAbhivartate / ubhaya vApyupamAvAcakaprayogo mahAkavinibandhaneSvastyeva // 16 // zapApakAribhirapi dUratastyAjyam / anIpsanIyaM pAparucibhirapyanAkAMkSitavyam / svanavekSaNIyaM pApadarzibhirapadarzanIyam / svASTravadhAt tvaSTraputravizvarUpavadhAta // 6 // // 13 // ' pratihartumiccheta' iti pAThaH / parihartu ko vA iccheda ko vA saheteti sambandhaH // 14 // nAsmIti / evaMvidhaM karma bhrAtRvadharUpaM kRtvA sthitaH, ahamiti ga zeSaH / prajAnAM sammAna prati nAhAmi yauvarAjya prati nArhAmi, kuto rAjyaM pratyarhAmIti yojanA // 15 // pApasyeti / ivazabdastathArthe / vRSTerambuvego yathA tathA mahAna zoko mAmanuvartate / TI-vigahitaspa niSiddhaspa / bhudrasya jugupsitasya / lokAyamataspa lokaviziSTasya // 19 // For Private And Personal Use Only Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sodaryeti / sodaryasya bhrAtuH ghAta evAparagAvavAlau aparakAyapucchau yasya sa tathA / santApa eva hastAdIni yasya sa tathA |vdhaadpi santApasya prAdhAnyAdUrdhvakAyatvarUpaNam / vadhaprakAravaividhyAtsantApavaividhyAcca nAnAvayavatvena rUpaNam / enomayaH iti sArthe mayaT / pApameva hastI / enaso dRptatvamutkaTatvam / tasya pravRddhatvaM mahattvaM gajasyonnatatvam // 17 // aMha iti| he nRvara rAghava ! me hRdi idaM sAdhu vRttam aMhaH svena saha vartamAnaM pApam / / sodaryaghAtA'paragAvavAlaHsantApahastAkSiziroviSANaH / enomayo mAmabhihanti hastI dRpto nadIkUlamiva pravRddhaH // 7 // aMho batedaM nRvarAviSahya nivartate me hRdi sAdhu vRttam / vivarNamanau paritapyamAnaM kisa' yathA rAghava jAtarUpam // 18 // mahAbalAnAM hariyUthapAnAmidaM kulaM rAghava mannimittam / asyAGgadasyApi ca zokatApAdardha sthitaprANamitIva mnye|| 19 // sutaH sulabhyaH sujanaH suvazyaH kutaH suputraH sadRzo'Ggadena / na cApi vidyata sa vIra dezo yasminbhavet sodarasannikarSaH // 20 // aviSahya asodavA / nivartate nirgacchati / kathamiva ? vivarNa jAtarUpam agnau paritapyamAnaM sat kiTTa yathA RjIpAMzamaviSaya nivartate, kiTTAdriyujyata / ityarthaH / bateti viSAde // 18 // api ceti samuccayaH pUrvazlokoktadoSApekSayA / mannimittaM matto nimittAt / asyAGgadasya zokatApAt mahAbalAnAM hariyUthapAnAm idaM paridRzyamAnaM kulaM yUtham / ardhasthitaprANamiva bhavatIti mnye| "sajAtIyaiH kulaM yUthaM dirazcAM punapuMsakam" itymrH||19|| suta iti|| sodaryeti / enomayaH pApamayaH / / 1 // nanu purAkRtasukRtalamdhavivekadhairyAdinA zokaH soDhavya ityata Aha-aMha iti / he nRvara rAghava ! me hRdi sthitaM sAdhuvRttaM vivekadhairya rUpaM sAdhuvRttaM kartR idamahaH bhrAtRvadhajanitaM pApaphalarUpaM karma asovA nivartate / kathamiva ! vivarNamata evAno paritapyamAnaM jAtarUpaM suvarNa kiTam ajIpAMzam / malamiti yAvat / aviSahya pRthakakRtya yathA nivartate tathA anenAiMsA saha vartamAnaM mama hRdi yatkizipUrvakRtaM sAdhuvRttamasti tantra tiSThati yathA anau tapyamAnaM kAzcanaM kiTTena saha na tiSThati tadvadityarthaH // 18 // mahAvalAnAmiti / api ceti samuccayaH pUrvazlokoktadoSApekSayA / mannimittaM matto nimittAt asyAGgadasya zoka tApAta mahAbalAnA hariyathapAnI parihazyamAnaM kula yUtham ardhasthitaprANamiva bhavatIti mnye||19||ttii-pivRviyogaadaaden putraH kathaM mamampAdanIpaH ityata Aha-suta iti 100 For Private And Personal Use Only Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagasun Gyarmandie sa.4 sA.rA.bha. sujanaH saujanyavAn / suvazyaH sutarAM vazyaH svAdhInaH sutH| sulabhyaH loke sukhena landhuM yogyaH / aGgadena tulyaH putrastu kuto hetoH sulabhyaH, durlabha VityarthaH / sodarasannikarpo'pi durlabhaH ityAha na cApIti / sannikarSaH sannidhAnam // 20 // aGgandI yadi jIvettadA tArApi jIvat anyathA netyAha- yadIti // 21 // aGgadamaraNaM nizcityAha-so'hamiti / putreNa aGgadena / "bhrAtRNAmekajAtAnAM yadyekaH putravAn bhavet / tena putreNa te sarve putriNo manu yadyaGgado vIra varAha jIvejIvecca mAtA paripAlanArtham / vinA tu putraM paritApadInA tArA na jIvaditi nizcitaM me // 23 // sohaM pravekSyAmyatidIptamA bhrAtrA ca putreNa ca sakhyamicchan / ime viceSyanti haripravIrAH sItA nideze tava vartamAnAH // 22 // kRtsnaM tu te setsyati kAryametanmayyapratIte manujendraputra / kulasya hantAramajIva nAha rAmAnujAnIhi kRtAgasaM mAm // 23 // ityevamArtasya raghupravIraH zrutvA vaco vAlyanujasya tasya / sAta bASpaH paravIrahantA rAmo muhUrta vimanA babhUva // 24 // tasmin kSaNe'bhIkSNamavekSyamANaH kSitikSamAvAn bhuvanasya goptA / rAmo rudantIM vyasane nimagnAM samutsukaH so'tha dadarza tArAm // 25 // rabravIt // " iti smRtiH| sakhyamiti / tanmaraNe maraNaM hi snehasya parAkASThA / nideze tvadAjJAyAm // 22 // kRtsnamiti / apratIte aprakAze, mRta iti yAvat / mAM vinApi tvaM sarva kArya kartuM kSama ityarthaH // 23 // aya rAmasthAzritakAryameva svakAryam, natu svataH kiMcidasti / ata eva mm| zatrurvAlIti sugrIveNokte taM nihatya tasminnazruNi muktvA zocati sati svayamapi tathA zocati smetyAha-ityevamiti / yadvA sarvezvarasya kutracidviSayI kArastatsantAnaparyantaH ghaNTAkarNamAlAkArAdiSvivetyAha-ityevamiti / raghupravIra ityanena svasya vAnareNa saMbandhAntaraprasaktirnAstItyucyate / vAlyanu jasya Artasya / vAlyanuje Ate satItyarthaH / vacaH zrutvA tadvacanaM ca zrutvA sanAtabASpaH tadArtinimittakArtika ityarthaH / paravIrahantA AzritavirodhiM nirsnshiilH| tAcchIlye tRn (c)| sugrIvavacanAt kRtavAlivadhatvena tacchocanAdazocadityarthaH / anenarAmasya krodhazokAvAzritakrodhazokAyattAvitya yamarthaH sUcitaH // 24 // tasminniti / tasminkSaNe tasminnavasare / abhIkSNaM punaH punaH / avekSyamANaH / tArayeti zeSaH / anena tArAyAH rAmaviSaya sulabhyaH sutamAtraH sulabha evetyarthaH / kintu sujanaH suvazyaH mAdena sadazaH putraH kutaH, anidurlabha ityarthaH / kiJca sodaramAH kutrApi nAstItyAhana ceni // 10 // 11 // tvapi vipanne mAkArya kA siddhapanIpata mAha-ima iti // 22-24 // tasminniti / tasmina kSaNe tasminnavasare / samutsukaH zokApana yanasamunmukaH // 25-27 // For Private And Personal Use Only Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir za mAnukUlyamuktam / kSitikSamAvAn kSiteryAdRzI kSamA tAdRzakSamAvAn / kSamAvattvabhuvanagoptRtvaguNI tArayA cintitau kavinoktau / rudantImityAdinA tArAyA dayanIyatoktA / samutsukaH zokApanayane kRtAdaraH // 25 // rAmAgamanamAlokya mantriNastAmutthApayAmAsurityAha-tAmiti // 26 // 27 // susaMvRtamiti / pArthivalakSaNeH rAjalakSaNaiH / susaMvRtam anyUnatayA yuktamityarthaH / cArunetram puNDarIkAkSam / mRgazAvanetrA "vidvAneva vijAnAti vidvajanaparizramam" iti nyAyena svayaM cArunetratayA tatraiva prathamaM dRSTiM nyadhAditi bhaavH| adRSTapUrvam itaH pUrva kutrApyadRSTacaram, yogaM vinA adRSTamityarthaH / / tAM cArunetrAM kapisiMhanAthaM patiM samAzliSya tadA zayAnAm / utthApayAmAsuradInasattvAM mantripradhAnAH kapi viirptniim||26|| sA visphurantI parirabhyamANA bhartuH sakAzAdapanIyamAnA / dadarza rAma zaracApapANiM svatejasA sUryamiva jvalantam // 27 // susaMvRtaM pArthivalakSaNaizca taM cArunetraM mRgazAvanetrA / adRSTapUrva puruSapradhAnamayaM sa kAkutstha iti prajajJe // 28 // tasyendrakalpasya durAsadasya mahAnubhAvasya samIpamAryA / ArtA'titUrNaM vyasa nAbhipannA jagAma tArA parivihvalantI // 29 // sA taM samAsAdya vizuddhasattvA zokena-saMbhrAntazarIrabhAvA / manasvinI vAkyamuvAca tArA rAmaM raNotkarSaNalabdhalakSam // 30 // puruSapradhAnaM puruSottamam / ayaM sa iti vijajJe yaH pUrva bhartAraM hatavAn so'yamiti jJAtavatI / yadvA yaH pUrvamaGgadAcchutaH / yadvA yaH pUrva puNDarIkAkSa vAdiguNaviziSTatayA mahAjanebhyaH zrutaH sa evAyamityarthaH / ata eva vakSyati tvamaprameyazceti // 28 // tasyeti / vyasananivartanakSamA guNA ucynte| parivihvalantI mUrchantItyarthaH // 29 // seti / raNe utkarSaNena utkarSeNa labdhaM lakSaM zaravyaM yasya tathA / ekena zareNa svabhartRhantAramityarthaH / taM rAmam / zokena sambhrAntaH ayathAbhUtaH zarIrabhAvaH zarIrakRtabhAvaH yasyAH sA, kupitetyarthaH / manasvinI matpriyahantAraM yAvacchakti paruSANi videyamiti kRtaadhyvsaayaa| samAsAdya vizaddhasattvA rAmasanidhimAhAtmyena nivRttakAluSyatayA samunmipita zuddhasattvA tArA vAkyamuvAca / paruSabhASa | susaMvRtamiti |saa visphurantI vyapanIyamAnA tArA uktavizeSaNaviziSTaM tam ayaM sa kAkutsthaH aGgadavAkyAdavagataH kAkutstha iti prajajJa iti sambandha d // 28 // 29 // seti / raNotkarSaNalabdhalakSyaM raNe utkarSaNamutkaSoM yeSAM te tathoktAH taiH prathamagaNanAyAM vIrApraNIriti labhyanvena lbdhmityrthH| sambhrAntazarIrabhAvAta For Private And Personal Use Only Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir za.rA.bhU TI.ki.kA. sa024 Nodyuktayaiva vAcA astauSIdityarthaH // 30 // tani0-vizuddhasattvA tatsannidhimAhAtmpena samunmiSitasattvA / paruSabhASaNodyuktApi sattvaniSpannaparamajJAnatayA nivRtta kopakaluSA sAntvamuktavatI // 30 // evaM puruSottamatvapuNDarIkAkSatvAdibhiranusaMhitaM paratvaM tArA'nusandhatte-tvamaprameyazceti / tvam vakSyamANakalyANa guNAnuguNadharmavalakSaNyayuktaH / aprameyaH / "vedAham" ityupakramya "mahAntaM ka ityA veda iti vedairapyaparicchedyaH / aprameyaH "so aGga veda yadi vA na veda" iti svenApi paricchiya jJAtumazakyaH / tamaprameyaH pratyakSagamyo'pi manasA durvibhAvyasvabhAvaH / tvamaprameyaH zaracApadharo'pi tvaM zaGkhacakra / dharosi / tvamaprameyaH saulabhyadazaiva na paricchettuM zakyate / tvamaprameyaH parikararahitopi pratApAtizayena niravadhikaparikaraparigata iva duravagAhosItyeka tvamaprameyazca durAsadazca jitendriyazcottamadhArmikazca / akSayyakIrtizca vicakSaNazca kSitikSamAvAna kSatajopamAkSaH // 31 // vacanasya bhAvaH / evamantaHkaraNena duSprApopi kiM bAhya karaNaiH suprApaH ? netyAha durAsadazca / manasApi durAsadaH kathaM prakArAntareNa svAsada iti bhAvaH / / durAsadazca / " mahAjano yena gataH sa panthAH" ityuktaM sanmArga vinA pathaskhalitena duSpApa ityarthaH / durAsadazca "Sadala, vizaraNagatyavasAdaneSu" iti| dhAtupAThoktArthatrayamapi tntrennocyte| nityatvAnna vizaraNAIH / vibhutvAnna vicAlanAIH / nityAnandatvAtrAvasAdamApAdayituM zakya ityarthaH / durAsadazca | vAlivadhakupitAnAM pratIkArAya sannidhAnamapi gantumazakya ityarthaH / durAsadazca bAhyakudRSTibhiruktyAbhAsairaprakampyavaibhava ityarthaH / evamaprameyatvadurdharSa vAbhyAM sudRpto'pi na paradArarAjyaparigrahalubdha ityAha-jitendriyazceti / niHspRhatayA sugrIvAya dattarAjya ityarthaH / jitendriyazca yaH kopi puruSaH kAzci / ghoSitamAlakSya nirvarNayati tvaM tu na tthaa| "na rAmaH paradArAn vai cakSubhyAmapi pazyati" ityukteH / jitendriyazca "pazyatyacakSuHsa shRnnotykrnnH| apANi pAdo javano grahItA" ityAdyuktarItyA sarvendriyavinApi sarva sarvatra sarvadA jaannnityrthH| jitendriyaH "duhaM manasApyanyairindriyairapi durjayaH" ityuktarItyA / / KlvaangmnsaagocrH| tvaM jitendriyaH tvameva jitendriyH| sarva vAkyaM sAvadhAraNam / anbhakSo vAyubhakSa itivat / "ahalyAyai jAraH surapatirabhUdAtmatanayAM prajAnAtho'yAsIdabhajata gurorindurblaam|" ityuktarItyA tvadvyatiriktAH sarvepi viSayacapalAH / tvameko jitendriyaH ityarthaH / evaM viraktopyayamasmada sambhrAntau vivazI zarIrabhAvo dehAntaHkaraNe yasyAssA // 30 // 31 // // 9 // For Private And Personal Use Only Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersun Gyanmandir hiMsayA adhArmika iti mayAsthitam |n tathetyAha uttamadhArmikazca / svAzritasaMrakSaNArthamevaMvidhavyApArakAritayA paramadhArmikaH / svArthakarmakArI adhama | dhaarmikH| svaparasAdhAraNakarmakArI madhyamadhArmikaH / parArthameva pravartamAna uttamadhArmikaH / yadvA varNAzramAcArasamArAdhyo dhArmikaH / uttamadhArmiko bhAkta mArgabhajanIyaH / yadA uttamadhArmikaH zaraNAgatasaMrakSakaH / yadvA "upAyo gurureva syAttenAnugRhIto brahmalokaM gacchati" ityuktdhrmvaanuttmdhaarmikH| yadA 'AnRzaMsyaM parodharmaH'ityuktadharmavAn dhaarmikH| svAzritAnAmApatsu svavajho lkssiikurvnnuttmdhaarmikH| yadrA ArtasugrIvarakSaNAdAmikaH akRtyakaraNena nAra pAkiNaM vAlinaM nihatya tasya prttvkrnnaaduttmdhaarmikH| pracchannadhitayA niraparAdhavadhena ca kathamasya dhArmikatvamityAzacAha akSayyakIrtizca AzritA parAdhitayA tiryakSu mRgayAnyAyena parAGmukhavadhasyAdopatvAttiryagbhirAbhimukhyena yuddhakaraNasya sArvabhaumasyAvadyAvahatvAcca tava kIrtina dUSayituM zakye tyarthaH / akSayyakIrtizca 'tasya nAma mahadyazaH'ityuktarItyA prtvprthaayuktH| vicakSaNazca dUradRSTitayA yuktAyuktavicArapUrvakaM sarvakAryakRt / ata eva hi All niraparAdhavadho mAbhUditi kadAcidrAlitaH parAbhavaM praapitvaan| lakSyavaiparItyaparihArAya gajapuSpI dhaaritvaan| evaM zavasaMhatApi saputrapautraM sAmAnya samantri jnyaatibaandhvm| hatvA' ityuktarItyA aGgadAdiSvakiJcitkaratayA prazastakSamAvAnasItyAha kSitikSamAvAn / svAzritAparAdhakAriviSaye tava sAnvayavinAza karaNe prAptepi tatkSamaNaM tvaatishcaadhymityrthH| kSitikSamAvAn 'kSamayA pRthivIsamaH' ityuktarItyA paJcAzatkoTiyojanavistIrNAyAH pRthivyA yAvatI kSamA tAvatI tabaikasyAstIti bhAvaH / nityayoge matupa / tena kadAcidapyasyAkSamAprasaGgopi nAstIti dyotyate / kSatajopamAkSaH vAliviSaye kopAtizayenA| dyApi zoNIkRtanayanopi tadIyeSu kssmaavaan| yadA rktaasynetrpaanniH| tritAmraH'ityAdisAmudrikoktarItyA rktaantnetrH| rAmo raktAntalocanaH'iti yuktiH| atra pratipadaM cakAraprayogaH ekaika eva guNaH paratve paryAptaM liGgamiti dyotayitum / kSamAvAnityatra cakArAprayogastu rAmeNa kSAnte sarvairapi kSAntameva / atonya vApi saMbhavena nirapekSatvAbhAvAccakArAprayogaH / kSatajopamAkSa ityatra tu vigrahaguNatvena bhinnAdhikaraNatvAta smuccyaabhaavH| kSatajopamAkSetisaMbudayantaM vaa| yadvA aprameyaH anAzritAnAM dujnyeyH| cakArAdAzritAnAM suprameyaH / "nAyamAtmA pravacanena labhyo na medhayA na bahunA zrutena / yameveSa vRNute tena labhya stasyaiSa AtmA vivRNute tanUM svAm" iti shruteH| "namo namo vAGmanasAtibhUmaye namo namo vaangmnsaikbhuumye|" ityuktezca / evamanAzritAnAM durAsado duSpApaH / cakArAdAzritAnAM sulabhaH / jitendriyaH cakArAdAzritaviSaye cplH| uttamadhArmikaH cakArAd dUrIkRtAdharmaH / akSayyakIrtiH tadanu rUpakRtyazvazabdArthaH / vicakSaNaH cakArAdAzritaviSayatyAgAzaktazca / " mitrabhAvena saMprAptaM na tyajeyam " ityazaktiryucyate / atratyacakAraH For Private And Personal Use Only Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org hool sa0 24 bA.rA.bhU.dehalIdIpanyAyenobhayatrAnveti / tena dadyAdikaM samuccIyate // 31 // tani0- tvamaprameyaH rAvaNadundubhinigrahItAraM vAlinaM hatvA akiMcitkurvanniva sthitastvaM TI. ki. kA. vAlibhayaprAptagirivarasya sugrIvasyApi jayaM dattavAnU, zApAdayitAM mAM stotuM ghaTayitA / tvamaprameyaH tvatsvarUpamasmatsvarUpaM ca vicArya stotumudyukkAhaM tvamaprameyo / vedairapyaparicchedyosi / atohaM kathaM stotuM zaknomi / khamaprameyaH purato vidyamAnopyaparicchedyazcakSuSA manasA'prameyaH / " na cakSuSA guhyate / manasA tu vizuddhena " " iti zruteH / tvamaprameyaH dhanuSpANisulabhastvaM zRGkhacakragadAdidharo naaraaynnosi| tvamaprameyaH paratvamaparicchedyamiti sthitam / saulabhyaM cAparicchedayaM jAtam tvamAttavANAsanabANapANirmahAlaH saMhananopapannaH / manuSyadehAbhyudayaM vihAya divyena dehAbhyudyena yuktaH // 32 // yenaikavANena hataH priyo me va mAM tvaM jahi sAyakena / hatA gamiSyAmi samIpamasya na mAmRte rAma rameta vAlI // 33 svargepi padmAmalapatranetraH sametya saMprekSya ca mAmapazyan / na hyeSa uccAvacatAmracUDA vicitraveSApsaraso'bhajiSyat 34 tvamaprameyaH ekAkI sannapi parikaraparIta ivApradhRSyasi / tvamaprameyaH tApasa iva sthitopi virAdhAdiduSTAnigrahaM kRtvA ziSyAn paripAlitavAn / ( atra vyAkhyAna upanyastAnAmarthAnAM prAyazo govindarAjIyenaiva spaSTatvAnnAtra zeSaM likhitamiti jJeyam ) // 31 // tvamiti / anenAprAkRtavigrahatvamucyate / saMhRnanena samIcInAvayavasaMsthAnena upapannaH yuktaH / manuSyadehAbhyudayaM mAnuSazarIraparigrahaM vihAya / divyena dehAbhyudayena dehasaubhAgyena yuktaH // 32 // tani0 --tvamA nabANAsanabANapANirmahAbalaH / mahAbalatve hetumAha-- saMhananopapanna iti / mahAvIryatvanibhinAntaH sArAbhivyaJja kazarIra saMsthAnavizeSa ityarthaH / ayaM ca prAkRtazarIreSu na saMbhavatItyAha - manuSyeti / mahArAjalakSaNazauryAdiguNAbhivyaJjakamanuSyazarIrasaMsthAnavizeSeSvapi naitAdRza iti dyotayitumabhyudayapadaprayogaH / divyena / "tripAdasyAmRtaM divi" ityAdipramANasiddhAprAkRta lokasthita divyamaGgalavigrahasannivezenetyarthaH // 32 // evaM rAmasya divyatejovizeSadarzanena vismitA kSaNaM vismRtazokA tadvaibhavaM varNayitvA svaprakRtyanusAreNa pralapati yenetyAdinA // 33 // svargepIti / padmAmalapatranetro vAlI svargepi apsarobhiH sametya tvamAtteti / divyena divi bhavena / dehAbhyudayena saubhAgyena / / 32-34 // Acharya Shri Kailassagarsun Gyanmandir sa0 [AttANAsanazvAsI gaNapANikheti vA AtI gaNAsanabANI yAmyAM tAdRzI pANI yasyeti vA / saMhananopapannaH siMhaskandhaH mama priyo vAlI hatasvan | manuSyadehAbhyudayaM manuSyasadRzamapi rAjya saubhAgyaM vihAya divyena vibhavena dehAbhyudayena saumAgyena yuktaH / athavA divi bhavaM divyam devajAtaM tasyenaH svAmI indraH tasya dehAyAnyudayena yukto'bhUt / tenaiva vANena mAM jahi saMhara / ihi gancha / mahatvA gaccheti laukikavAprItiriyama / jahi ihAMti chedaH tenaiva bANena di mAM jahIhi iti pATha: 32 / / 33 / / For Private And Personal Use Only // 70 // Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org tAH saMprekSya ca mAmapazyan uccAvacatAmracUDAH vividhatAmrakusumaiH kRtazekharAH / vicitraveSApsarasaH nAbhajiSyat na bhajiSyati / laDarthe luG // 34 // nagendrasya Rzyamukasya // 35 // tvaM vettheti / kumAraH yuvA / tat vanitAvirahaduHkham prajAnan tvaM mAM jahi / vAlI mamAdarzanajaM duHkhaM na bhajeta // 36 // rAmAnu0 -tvaM vetyeti / tattvaM prajAnan jahi mA~ na vAlIti pAThaH // 36 // yaccApItyAdisArdhazlokaH / mahyaM strIghAtadoSo na bhavoditi bhavAn svargepi zokaM ca vivarNatAM ca mayA vinA prApsyati vIra vAlI / ramye nagendrasya taTAvakAze videhakanyArahito yathA tvam // 35 // tvaM vettha yAvadvanitAvihInaH prApnoti duHkhaM puruSaH kumAraH / tattvaM prajAnana jahi mAM na vAlI duHkhaM mamAdarzanajaM bhajeta // 36 // yaccApi manyeta bhavAn mahAtmA strIghAtadoSo na bhavettu mahyam / Atmeyamasyeti ca mAM jahi tvaM na strIvadhaH syAnmanujendraputra / zAstraprayogAdvividhAcca vedAdAtmA hyananyaH puruSasya dArAH // 37 // dArapradAnAnna hi dAnamanyatpradRzyate jJAnavartA hi loke // 38 // tvaM cApi mAM tasya mama priyasya pradAsya se dharma mavekSya vIra / anena dAnena na lapsyase tvamadharmayogaM mama vIraghAtAt // 39 // Acharya Shri Kailassagarsuri Gyanmandir yanmanyeta tanna yuktam / iyaM tArA asya vAlinaH AtmA iti matvA mAM jahi tena te strIvadhaH strIvadhadoSo na syAt / AtmetyetadupapAdayati zAstreti / " ardho vA eSa Atmano yatpatnI / AtmA hi dArAH " ityAdirUpAt vividhAt vedAdvedarUpAt zAstraprayogAdityanvayaH / yadvA vedAt zAstraprayogAt dharmazAstraprayogAzceti vA'rthaH // 37 // rAmAnu0 - yacApi manyeta / Atmeyamaspote / zAstraprayogAt / dAramadAnAditi pAThakramaH // 37 // sukRtamapyastItyAha- dAreti // 38 // na kevalaM pApanivRttisukRte, prAyazcittaM cedamityAha tvaM cApIti / vIraghAtAdityetatsugrIvaduHkhaduHkhitarAma nagendrasya RzyamUkasya // 35 // tat strIviyogajaduHkham // 36 // yaJcApIti sArdhazlokamekaM vAkyam / mahyaM strIghAtadoSo bhavediti bhavAnna manyeta / tasya taba strIvadho na syAt / tatra hetuH Atmeyamiti / asya vAlinaH / iyaM tArA / AtmA " ardhI vA eSa Atmano yatpatnI " iti zruteH / madbadhasya vAlibadha evAnta | rbhAvAnna tava strIvadhadoSazaGketi bhAvaH // 37 // na kevalaM doSAbhAvaH, api tu puNyamapyastItyAha-dArapradAnAditi // 38-41 // 132 For Private And Personal Use Only Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU. // 7 // hRdayAnusAreNoktam / tvamuttamadhArmikazceti pUrvamuktatvAt // 39 // AAmiti / apanIyamAnAM vAlinA vaJcitAm // 40 // 41 // hitavacanamevAha- TI.ki.kA. MmA vIreti / vimati jIvituM na zakSyAmItyAdiviruddhamatim / sarvo lokaH vidhAtrA brahmaNA vihito nirmitaH / hiH prasiddhI / taM sukhaduHkhayogaM ca vidhAtrAsa.24 kRtamiti lokaH paNDitaH pAmarazcAtravIt // 42 // vastusthitizca tathetyAha-traya iti / lokAH lokasthajanAH / vihitaM vidhAnaM brahmakalpitaM prakAra ArtAmanAthAmapanIyamAnAmevaMvidhAmarhasi mAM nihantum / ahaM hi mAtaGgavilAsagAminA plavaGgamAnAmRSabheNa dhImatA / vinA varAhottamahemamAlinA ciraM na zakSyAmi narendra jIvitum // 40 // ityevamuktastu vibhumahAtmA tArAM samAzvAsya hitaM bbhaasse||41|| mA vIrabhAyeM vimatiM kuruSva loko hisoM vihito vidhAtrA / taM caiva sarva sukha duHkhayogaM loko'bravIttena kRtaM vidhAtrA // 42 // trayo hi lokA vihitaM vidhAnaM nAtikramante vazagA hi tasya / prItiM parAM prApsyasi tAM tathaiva putrastu te prApsyati yauvarAjyam / dhAtrA vidhAnaM vihitaM tathaiva na zUrapanyaH pari devayanti // 43 // AzvAsitA tena tu rAghaveNa prabhAvayuktena paraMtapena |saa vIrapatnIdhvanatA mukhena suveSarUpA virarAma tArA // 44 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe caturviMzaH sargaH // 24 // nAtikramante / hi yasmAttasya vshgaaH| prItimiti / tAM vAlisaMbhogasadRzabhogamiti dyotayati // 13 // prabhAvayuktena aGgadayauvarAjyapadAnasamarthena / paraMtapena tadvirodhinirasanasamarthena AzvAsitA ata eva dhvanatA zabdAyamAnena mukhenoplkssitaa| suveSarUpetyanena samAzvAsanakRtAntaraharSavattvaM sUcitam / svlNkaaryuktshriiretyrthH||44||iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne caturviMzaH sargaH // 24 // mA vIretyAdi / vimati jIvituM na zakSyAmi iti viruddhA matim / so lokaH sarvApi janaH / vidhAtrA vihitaH brahmaNA nirmito hi / tena vidhAtrA kRtaM sarva ca / sukhaduHkhayogameva sukhaduHkhapuktameva / loko manvAdirabavIditi yojanA // 42 // na kevalamayameva loko vidhAtUparatannaH kintu sarvepi lokA tyAha-bayopIti / lokAH lokatraya VIEn vAsino janAH / vihitaM vidhAnam / kalpitaM prakAram / tasya vazagAH vidhervazagAH nAtikramante / brahmAdayopi vidhikalpitaprakAramullavituM na zaknuvanti kimuta mAdaya iti bhAvaH / mamAjJAkaraNena phalamastItyAha prItimiti / jIvati vAlini yAdRzI prItistAdRzImityarthaH // 43 // AzvAsiteti / dhvanatA mukhenopa lkssitaa||44|| iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikArakhyAyo kiSkindhAkANDamyAkhyAyAM caturvizaH srgH|| 24 // For Private And Personal Use Only Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir atha rAmaH sarvasAntvanapUrvakaM vAlinaH saMskAra kArayati paJcaviMze-sugrIvamityAdi / sAGgadamiti sugrIvavizeSaNam / samAnazokaH tArAGgadAdibhi / stulyshokH||1|| neti / zokaparitApena zokakRtaparitApena / yuSmadIyeneti shessH| mRto vAlI zreyasA na yujyate / atra vAlini viSaye anantaraM / / maraNAnantaram / yat zreyaskaraM kAryam oz2adehikarUpam, tatsamAdhAtuM kartum arhatha // 2 // loketi / lokavRttaM lokAcArasiddham / ata eva sarvairanu sugrIvaM caiva tArAM ca sAGgadaM sahalakSmaNaH / samAnazokaH kAkutsthaH sAntvayannidamabravIt // 1 ||n zokapari tApena zreyasA yujyate mRtaH / yadatrAnantaraM kArya tatsamAdhAtumarhatha // 2 // lokavRttamanuSTheyaM kRtaM vo bASpamokSaNam / na kAlAduttaraM kiMcitkarma zakyamupAsitum // 3 // niyatiH kAraNaM loke niyatiH karmasAdhanam / niyatiH sarvabhUtAnAM niyogeSviha kAraNam // 1 // na kartA kasyacitkazcinniyoge cApi nezvaraH / svabhAve vartate lokastasya kAlaH parAyaNam // 5 // HTheyaM bASpamokSaNam / vaH yuSmAbhiH kRtam / bASpamokSaNAdatiriktaM kimapi na yuSmAbhiH kartuM zakyAmityAha-kAlAditi / kAlAduttaram kAlaM vinetyrthH| pAkiMcitkarma / upAsituM kartum / na zakyaM devAjJAmulya svAtantryeNa kiMcidapi karma kartuM na shkymityrthH||3|| rAmAnu-kAlAdihitAt kAlAt / uttaram uttarasmin kAle "kAlAdhvanoratyantasaMyoge" iti dvitIyA // 3 // tadetadupapAdayati-niyatiriti / niyamyate'neneti niyatiH IzvaraH / loke viSaye kAraNam / sarvalokakartetyarthaH / kriyata iti karma kAryam, tasya sAdhanaM sahakArItyarthaH / sarvabhUtAnAm niyogeSu preraNeSu / niyatiH kAraNam, sarva pravartakopIzvara ityrthH| tena vinA tRNAyamapi na calati' iti nyAyAt IzvaraparatantratayA lokaH karma karoti na tu svAtantryeNetyarthaH // 4 // eva / zamanvayamukhena IzvarAdhInatvamuktvA vyatirekamukhena darzayati-na karteti / kazcitpuruSaH ksycitkrmnnH| na kartA na svAtantryeNa kartA / niyoge kasya / // 1 // 2 // lokavRttamiti / bASyamokSaNaM kRtam alam , lokavRttaM pAralaukika karmAnuSTheyam ,kAlAdvihitAta kAlAduttarama uttarasmin kAle / kizcitkarma kimapi karma / upAsitum anuSThAtum / na zakyam, kAlasyAnupAdeyatvAditi bhAvaH // 3 // kAlasya prAdhAnyamevopapAdayati-niyatirityAdinA / niyamyate anayoti vyutpatyA niyatiH kAlaH / niyogenu niyamaneSu // 4 // na karteti / kasyacidapi kazcinna kartA / niyoge ca niyamane ca kazcidapi IzvaraH svatantro na bhavati, kintu lokaH / For Private And Personal Use Only Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bha. // 72 // OM www.kobatirth.org citpreraNe ca nezvaraH / kiMtu svabhAve vartate svabhAvAdhIno vartate lokaH / tatra hetumAha tasyeti / kAlaH tasya parAyaNaM gatiH / atra svabhAvaniyati kAlAdizabdairIzvara evAbhidhIyate / anyathA'nekarAjatvApatteH / zvetAzvatarazrutizva " svabhAvameke kavayo vadanti " ityAdikaivamAha // 5 // na kAla iti / kAlaH IzvaraH / kAlam AtmAnam / nAtyeti nAtikrAmati / saH svAdhIna eva na tu lokavat kasyacitparatantraH / " na cAsya kazci janitA na cAdhipaH" iti zruteH / na kAlaH parihIyate na nazyati / idamupalakSaNam / SaDbhAvavikArarahita ityarthaH / "apakSayavinAzAbhyAM pariNAmarddhi na kAlaH kAlamatyeti na kAlaH parihIyate / svabhAvaM ca samAsAdya na kazcidativartate // 6 // na kAlasyAsti bandhutvaM na heturna parAkramaH / na mitrajJAtisambandhaH kAraNaM nAtmano vazaH // 7 // Acharya Shri Kailassagarsun Gyanmandir janmabhiH / varjitaH zakyate vakuM yaH sadAstIti kevalam / " iti yuktam / svasmin bhavatIti svabhAva IzvaraH / vAzabdo'vadhAraNe / svabhAvamAsA yaiva vartate na tu kazcittamativartate / niraGkuzaH svatantraH / svakRtAM vyavasthAM svayamapi nAtivartate / tatparatantro'nIzaH kimuteti bhAvaH // 6 // punarapI zvarasya svAtantryamupapAdayati-na kAlasyeti / kAlasyezvarasya / bandhutvaM nAsti, pakSapAto nAstItyarthaH / hetuzca nAsti, vazIkaraNopAyazca nAsti / tatprasAdaM vinA svayatnena vazIkarttuM na zakyate ityarthaH / na parAkramaH tajjayahetuparAkramapi nAsti / puruSaparAkramasya sa na bibheti iti bhAvaH / na mitrajJAtisaMbandhaH na suhRtsagotrasaMbandhaH / aparAdhiSu daNDadharatvamuktam / " eSa seturvidharaNa eSAM lokAnAmasaMbhedAya " iti zruteH / ataH kAraNa svabhAve kAle vartate paratantratayA vartate, atastasya kAlaH parAyaNam iSTaprApakatvenAniSTavArakatvena ca paramaprApyamityarthaH // TI0-kimanayA kAlAdRSTakalpanayA prANina evA nyonyakartAraH kArayitArazca bhavantItyata Aha-na karteti // 1 // na kAla iti / kAlaH mahAkAlaH kAlaM prANinAM sukhaduHkhaprApakatvena divamapakSamAsatrtvAdirUpamaupAdhikaM kAlam nAtyeti nAtikrAmati / yasmin kAle jantunA sukhaM duHkhaM vA bhoktavyaM tamatikramya kAlAntareNa bhojayituM na samartha ityarthaH / na kAlaH parihIyate na nyUnatAM prApnoti / svabhAvaM kAlaM samAsAdya kazcinnAnivartate / vaashbdo'vdhaarnne| niraGkuzasvatantrakAlaH svakRtAM vyavasthAM svayamapi nAtikrAmati / tatparatantro'nyaH kimuteti bhAvaH // 6 // kAlaH kenApi hetunA vazIkatu na zakya ityAha-na kAlasyeti / kAlasya puruSeNa saha vazIkaraNahetubhUtaM bandhutvaM nAsti / tathA vazIkaraNa devamitrajJAtisambandho'pi nAsti / na hetuH vazIkaraNopAyabhUtaH purusskRtopkaaraadirnaasti| na parAkramaH vazIkaraNopAyaH puruSakRtaH parAkramopi nAsti / ataH kAraNaM For Private And Personal Use Only TI.ki. kA. sa0 25 // 72 // Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandie miishvrH| Atmano jIvasya / na vazaH na paratantraH / tattatkarmAnuguNameva IzvaraH sarva vartayatItyarthaH // 7 // tamunIzena jantunA kiM kartavyaM tatrAi- kiza viti / sAdhu samyak / pazyatA zAstraniSkarSamavagacchatetyarthaH / kAlasya Izvarasya / parINAmaH cetanakarmAnuguNapravRttivizeSo draSTavyaH, IzvarakRta / vyApAreSu na zokaH kartavyaH, yaditaM tatkariSyatIti sthAtavyamiti bhaavH| dharmArthakAmAstu kAlakameNa IzvaramaryAdayA samAhitAH samarpitA bhavanti / kiMtu kAlaparINAmo draSTavyaH sAdhu pazyatA / dharmazcArthazca kAmazca kAlakramasamAhitAH // 8 // itaH svAM prakRti vAlI gataH prAptaH kriyAphalam / dharmArthakAmasaMyogaiH pavitraM plavagezvaraH // 9 // svadharmasya ca saMyogAjjitastena mahAtmanA / svargaH parigRhItazca prANAnaparirakSatA // 10 // eSA vai niyatiH zreSThA yAM gato hariyUthapaH / tadalaM paritApena prAptakAlamupAsyatAm // 11 // dharmAdiSu yat prAptavyaM tat prApayatIzvara eveti bhAvaH / atra niyatikAlasvabhAvapadaiH vyAmizratayoktistadAnI rahasyasya vakumanaItvAditi bodhyam // 8 // evamarthasthitimuktvA tAM prakRte saGgamayati-ita iti / svAM prakRtiM gataH mANavedhakRtaprAyazcittatayA svakIyaM zuddhabhAvaM prAptaH san / pUvagezvaro vaalii| itaH asmAllokAt / dharmArthakAmasaMyogaiH vihitakAlAnuSThitadharmArthakAmasaMbandhaiH / pavitraM kiyAphalaM svarga prAptaH / sAmadAnArthasaMyogeriti / pAThe nItizAstrAnuSThAnerityarthaH // 9 // kena svAM prakRti prApta ityapekSAyAmuktaM vizadayati-svadharmasya ceti / svadharmasya sNyogaatsvvihitdhrmaanusstthaanaat|| raNe prANAnaparirakSatetyanena zauryakRtadharmopyuktaH / ubhAbhyAM jitaH pUrva svavazIkRtaH svargaH idAnIM parigRhItazca // 10 // eSeti / hariyUthapaH vaalii| sarvakAraNabhUtaH kAlaH / AtmanaH puruSasya vazo na bhavati puruSAdhIno na bhavati // 7 // kiM tahatyita Aha-kiMtviti / sAdhu pazyatA zreyaH pazyatA / svAtma hitaM pazyatA, vivekinetyarthaH / sarvopi lokavyavahAraH kAlaparINAmo draSTavyaH / svApekSitahetubhUtaH kAlapariNAmaH prekSaNIyaH / mekSaNIyatve hetumAha dharmazceti / dharmazcArthazca kAmazca kAlakramasamAhitAH pUrvAhamadhyAhvAparAhakAlakramAyattAH, yasminkAle yatkarma kartavyaM sa kAlo'nullakanIya iti bhAvaH // 8 // ita iti / svAta prakRtiM gataH madvANakRtavadhena kRtaprAyazcittatayA svakIyaM zuddhabhAvaM prAptaH saH pavagezvaro vAlI / itaH asmAllokAt / dharmArthakAmasaMyogaH vihitakAlAnuSThita dharmArthakAmasambandhaiH / pavitraM kriyAphalaM svarga prApta iti yojanA // 9 // svadharmasya ceti / svadharmasaMyogAta svavihitakarmAnuSThAnAt svargo jitaH pUrva svapazI kRtaH, idAnIM yuddhe prANAnaparirakSatA parigRhItazceti sambandhaH // 10 // niyatiH mRtiH prAptakAlam etatkAlocitam // 11-12 // For Private And Personal Use Only Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 11 yA.rA.bha. yAM niyatiM gataH sA niyatigatiH zreSThA / tattasmAtkAraNAt paritApenAlam / sadgati prAptaM prati zoko na kAryaH / prAptakAlam etatkAlocitam / TI.ki.kA. upAsyatAm anuSThIyatAm // 11 // gatacetasam, duHkhitamiti yAvat // 12 // kuru tvamasyetyardhamekaM vAkyam // 13 // tAretyAdi / vAlino ma dahanaM prati tArAGgadAbhyAM sahitaH san / bAlisaMskArakAraNAt vAlisaMskArArtham / candanAdIni kASThAni samAjJApaya / yaccAtra samanantaraM mrnnaa| vacanAnte tu rAmasya lakSmaNaH paravIrahA / avadatprazritaM vAkyaM sugrIvaM gatacetasam // 12 // kuru tvamasya sugrIva pretakAryamanantaram // 13 // tArAGgadAbhyAM sahito vAlino dahanaM prati / samAjJApaya kASTAni zuSkANi ca bahUni ca // 14 // candanAdIni divyAni vAlisaMskArakAraNAt / samAzvAsaya cainaM tvamaGgadaM dInacetasam // 15 // mA bhUrvAlizabuddhistvaM tvadadhInamidaM puram / aGgadastvAnayenmAlyaM vastrANi vividhAni ca / ghRtaM tailamatho gandhAnyaccAtra samanantaram // 16 // tvaM tAra zivikA zIghramAdAyAgaccha saMbhramAt / tvarA guNavatI yuktA hyasminkAle vizeSataH // 17 // sajjIbhavantu plavagAH zivikAvahanocitAH / samarthA balinazcaiva nihariSyanti vAlinam // 18 // evamukkA tu sugrIvaM sumitrAnandavarddhanaH / tasthau bhrAtRsamIpastho lakSmaNaH paravIrahA // 19 // lakSmaNasya vacaH zrutvA tAraH sNbhraantmaansH| praviveza guhAM zIghraM zivikAsaktamAnasaH // 20 // AdAya zivikA tAraH sa tu paryApatatpunaH // 21 // vAnarairuhyamAnAM tAM zarairudahanocitaH / divyAM bhadrAsanayutAM zivikA syandanopamAm // 22 // nantaraM yadAnetavyamasti tatsarvamaGgadaH samAnayedityarthaH // 14-16 // tvAmati / tvarA guNavatI asminkAle vizeSato yuktA // 17 // sanIbhavanviti / ye nihariSyanti te sajIbhavantviti yojanA / nihariH zavavahanam // 18 // 19 // guhAM kiSkindhAm // 20 // 21 // vaanrerityaadi| samAjJApayeti / vAlisaMskArakAraNAta kASThAni samAjJApaya, kASThAnayanArtha samAjJApayetyarthaH / vAlisaMskArakAraNAta aGgadaca samAzvAsayeti sambandhaH gatacetasamiti pAThe-gatacetasam itikartavyatAmUDham / anantaraM yadAnetavyaM tadAnayeti sambandhaH // 14-16 // tvamiti / sambhramAdvegAt / guNavatI tvarA asmin kAle vizeSato yuktA hIti sambandhaH // 17 // sajIbhavanviti / ye nihariSyanti te sajjIbhavantvityarthaH // 18-21 / / divyAmiti / bhadrAsanayutA For Private And Personal Use Only Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bhadrAsanayutAM rAjAsanayuktAm / (rAjAhA~natAsanayuktAmiti rAmAnujAryaH) pakSikarmabhirAcitrAM kRtrimapakSibhiH samantAdAzcaryabhratAm / kriyata iti karma pratikRtiH / drumakarmabhiH drumapratikRtibhiH vibhUSitAm / AcitAM citrapAbhiH citralekhAbhiH / padAtibhirityeke / ArSoM dIrSaH / suniviSTAMta zobhanasannivezavatIm / jAlavAtAyanAvRtAM sUkSmarandhrasamUho jAlam, gonayanAkRtirandhrasamUho gavAkSam, tadAvRtAm / suniyuktAM suzliSTAM sukRtAM suTa | pakSikarmabhirAcitrAM drumakarmavibhUSitAm / AcitAM citrapattIbhiH suniviSTAM samantataH // 23 // vimAnamiva siddhAnAM jAlavAtAyanAvRtAm / suniyuktAM vizAlAM ca sukRtAM vizvakarmaNA // 24 // dAruparvatakopetAM cArukarma pariSkRtAm / varAbharaNahAraizca citramAlyopazobhitAm // 25 // guhAgahanasaMchannA raktacandanarUSitAm / puSpaudhaiH samabhicchannAM padmamAlAbhireva ca / taruNAdityavarNAbhijamAnAbhirAvRtAm // 26 // IdRzI zibikAM dRSTvA rAmo 0 lakSmaNamabravIt / kSipraM vinIyatAM vAlI pretakArya vidhIyatAm // 27 // tato vAlinamudyamya sugrIvaH zibikAM tadA / / Aropayata vikrozanaGgadena sahaiva tu // 28 // kRtAm, yatnena kRtAmityarthaH / dAruparvatakopetAM dArunimitakrIDAparvatayuktAm / cArukarmaNA uttejanena pariSkRtAm alaMkRtAm / varAbharaNeH hAraizca, yuktAmiti zeSaH / guhAgahanasaMchanAM kRtrimairguhAgahanaiH guhAbhiH kAnanaizca saMchatrAm / puSpauSaiH muktakapuSpanicayaiH aastrnnaarthH| samabhicchannA vyAptAm / padmati, caturdiA puSpasaropetatveSyantarAntarA padmamAlAbhiH padmapatibhiryuktAmityarthaH // 22-26 // IdRzI zibikAmiti / punaruktivyavAhitA nusmaraNArthA // 27 // rAmA-kSipraM pretakArya vidhIyatAmiti lakSmaNoddezenoktArthaspa sugrIvega kriyamANatvAlakSmaNena sugrIvopyAjJAna ityavagamyate // 2 // tata iti / tataH lakSmaNa rAjAsanayuktAm / pakSikarmabhirAcitrAM pakSiprakRtikarmabhiH A samantAt citrAm / dumakarmavibhUSitAM dumaprakRtibhiH karmabhibhUSitAm / citrapattIbhiH citraracanA vizeServA / citrapaGkIbhiriti vA pAThaH / suniviSTAM zobhanasanivezAm / jAlavAtAyanAnvitA jAlairvAtAyanezca anvitAm / kuDhacopari tiryagavasthitaphalakanirmita vividhasanivezaranyANi jAlAni / vAtAyanAni vAyupravezArthagavAkSAkArarandhrANi / suniyuktAM suzliSTAm // 22-24 // dAruparvatakopenAM dArUnirmitakrIDAparvata | yuktAm / varAbharaNahAraizca, yuktAmiti zeSaH // 25 // muhAgahanasaJchannA krIDArya nirmitaduSpravezaguhAkArAvaraNaniviDAma // 26-29 // For Private And Personal Use Only Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra cA.rA.bhU. // 74 // www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir prati vAlI vinIyatAmityuktizravaNAnantaramityarthaH / yadvA lakSmaNaM pratyuktiH svamuddizyaiveti jJAtvetyarthaH / Aropayata aaropyt||28|| Aryasya jyeSThasya / dehAdUrdhvaM kartavyam aurdhvadehikam uttrkiyaa| zivikAsamanantaram AsandIsamIpe / atretikaraNaM dRSTavyam / ityAjJApayaditi pUrveNa saMbandhaH // 29 // rAmA0 - mAlyairvastraizca bhUSitAmiti pAThaH // 29 // 30 // 31 // rAjJAmiti / RddhivizeSAH RddhivizeSAnurUpAH / yAdRzAH aurdhvadehikakriyAprakArA dRzyante Aropya zibikAM caiva vAlinaM gatajIvitam / alaGkAraizca vividhairmAlyairvastraizca bhUSitam // 29 // AjJApayattadA rAjA sugrIvaH plavagezvaraH / aurdhvadehikamAryasya kriyatAmanurUpataH // 30 // vizrANayanto ratnAni vividhAni bahUnyapi / agrataH plavagA yAntu zibikAsamanantaram // 31 // rAjJAmRddhivizeSA hi dRzyante bhuvi yAdRzAH / tAdRzaM vAlinaH kSipraM prAkurvannaurdhvadehikam // 32 // aGgadaM parigRhyAzu tAraprabhRtayastadA / krozantaH prayayuH sarve vAnarA hatabAndhavAH // 33 // tataH praNihitAH sarvA vAnaryo'sya vazAnugAH / cukruzurvIra vIreti bhUyaH krozanti tAH striyaH // 34 // tArAprabhRtayaH sarvA vAnaryo hatayUthapAH / anujagmurhi bhartAraM krozantyaH karuNasvanAH // 35 // tAsAM ruditazabdena vAnarINAM vanAntare / vanAni girayaH sarve vikrozantIva sarvataH // 36 // puline girinadyAstu vivikte jalasaMvRte / citAM cakruH subahavo vAnarAH zokakarzitAH // 37 // avaropya tataH skandhAcchibikAM vaha nocitAH / tasthurekAntamAzritya sarve zokasamanvitAH // 38 // tAdRzamaurdhvadehikaM kSipraM prAkurvan // 32 // rAmAnu0 - rAjJAmiti / tAdRzaM vAlinaH kSipraM prAkurvannaurdhvadehikamiti pAThaH // 32 // tAraprabhRtayo vAnarA iti samyak // 33 // rAmAnu0 - aGgadaM parigRhyAzu tAramabhRtayastadA / krozantaH prayayuH sarve vAnarA hatabAndhavAH / iti pAThaH // 33 // praNihitAH aaptaaH||34|| rAmAnu0 - praNihitAH atyantAptA ityrthH|| 34 // // 35-37 // avaropyeti vahanocitAH vAhakAH // 38-42 // AjJApayadityasmin zloke vizrANayanta iti zloke ca itikaraNaM draSTavyam / vizrANayantaH vikirantaH / zlokadvayasyAjJApayadityanena sambandhaH // 30- 33 // praNihitA: atyantAptAH // 34-36 // TI0--pulina iti / vivike pUte "vivikko pratavijanI" ityamaraH // 37 // 38 // For Private And Personal Use Only TI.ki.kAM. sa0 [15 // 74 // Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vikRSTaM viprakRSTam / adhvAnaM pAdairAgatAH // 43 // idAnImityAdi / madanotkaTAH utkaTamadanAH // 44 // 45 // vilapatI vilapantIm // 46 // pitaraM pitRzarIram // 47 // tata iti / apasavyam apradakSiNam // 48 // saMskRtyeti / vAlinaM vAlizarIram / udakaM kartuM jalatarpaNaM kartum / tatastArA patiM dRSTvA zibikAtalazAyinam / AropyA zirastasya vilalApa suduHkhitA // 39 // hA vAnaramahArAja hA nAtha mama vatsala / hA mahArha mahAbAho hA mama priya pazya mAm / janaM na pazyasImaM tvaMM kasmA cchokAbhipIDitam // 40 // prahRSTamiva te vaktraM gatAsorapi mAnada / astArkasamavarNa ca lakSyate jIvato yathA // 41 // eSa tvAM rAmarUpeNa kAlaH karSati vAnara / yena sma vidhavAH sarvAH kRtA ekeSuNA vane // 42 // imAstAstava rAjendra vAnaryo vallabhAH sadA / pAdairvikRSTamadhvAnamAgatAH kiM na budhyase / taveSTA nanu nAmaitA bhAryAzcandra nibhAnanAH // 43 // idAnIM nekSase kasmAtsugrIvaM plavagezvaram / ete hi sacivA rAjana tAraprabhRtayastava // 44 // puravAsI janazcAyaM parivAryA''sate'nagha / visarjayaitAn plavagAn yathocitamarindama / tataH krIDAmahe sarvA vaneSu madanotkaTAH // 45 // evaM vilapatIM tArAM patizokapariplutAm / utthApayanti sma tadA vAnaryaH zokakarzitAH // 46 // sugrIveNa tataH sArdhamaGgadaH pitaraM rudan / citAmAropayAmAsa zokenAbhihatendriyaH // 47 // tato'gniM vidhivaddattvA so'pasavyaM cakAra ha / pitaraM dIrghamadhvAnaM prasthitaM vyAkulendriyaH // 48 // saMskRtya vAlinaM te tu vidhipUrva plavaGgamAH / AjagmurudakaM kartuM nadIM zItajalAM zivAm // 49 // tataste sahitAstatra hyaGgadaM sthApya cAgrataH / sugrIvatArAsahitAH siSicurvAline jalam // 50 // nadIM kiSkindhAsamIpavartinIm // 49 // tatasta iti / sugrIvatArAsahitA iti / tArayApyudakadAnaM kulAcAraH // 50 // punastArAvilApamAha--tata itei // 39-42 // vidUramityarthaH // 42 // 44 // payocitaM yathAna "tataH krIDAmahe savaneSu madanotkaTAH" ityatra For Private And Personal Use Only shessH||46-47|| apasamyamapradakSiNam / Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir cA.rA.bha. // 7 // sugrIveNeti / anena rAmaH saIvAgata ityavagamyate // 51 // rAmAnu-samAnazokaH kAkutsya ityanena samAnasukhaduHkhitvaM sakhitvAmetyetat prakaTitaM bhavati // 1 ||Mttii.ki.kaa. tatastviti / prakAzaM prasiddham / pradIpya dagdhvA / hariH sugrIvaH / anye puraM pravivizurityarthasiddham / yadyapi tiryagadhikaraNarItyA tirazcAM na zAstra MR. vihitasaMskArAdhikAraH, tathApi devAMzasaMbhUtAnAM tiryagavasthAmAtrabhAjAM vedAdhyayanasaMyogAddevakSetrajAtatvAt saMskArAItAstIti bodhyam // 52 // sugrIveNaiva dInena dIno bhUtvA mahAbalaH / samAnazokaH kAkutsthaH pretakAryANyakArayat // 51 // tatastu taM vAlinamadhyapauruSa prakAzamikSvAkuvareSuNA hatam / pradIpya dIptAgrisamaujasaM tadA salakSmaNaM rAmamupeyivAn hriH||52|| ityAce zrImadrAmAyaNe vAlmIkIya AdikAvye zrImatkiSkindhAkANDe paJcaviMzaH sargaH // 25 // tataH zokAbhisaMtaptaM sugrIvaM klinnavAsasam / zAkhAmRgamahAmAtrAH parivAryopatasthire // 1 // abhigamya mahAbAhu~ rAmamakliSTakAriNam / sthitAH prAJjalayaH sarve pitAmahamivarSayaH // 2 // tataH kAJcanazailAbhastaruNArkanibhAnanaH / abravItprAJjalirvAkyaM hanumAnmArutAtmajaH // 3 // bhavatprasAdAtsugrIvaH pitRpaitAmahaM mahat / vAnarANAM suduSprApaM prApto rAjyamidaM prabho // 4 // bhavatA samanujJAtaH pravizya nagaraM zubham / saMvidhAsyati kAryANisarvANi ssuhRjjnH||5|| iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne paJcaviMzaH sargaH // 25 // atha sugrIvAbhiSekaH Savize-tata ityAdi / kinnavAsasam Ardravastram / sadyaH snAnAditi bhAvaH / zAkhAmRgamahAmAtrAH vAnararUpA mantriNaH // 1 // sarve sugrIvAdayaH // 2 // 3 // bhavatprasAdA dIrpamadhvAna prasthita mRtam // 48-10 // sugrIveNeti / suprIveNaivAkArayat tavyAmurUpenavAkAsyadityarthaH // 51 // rAmAdezAdeva kartavyakaraNAnantaraM punastarasamI jagAmetyuktAnuvAdakamAha-tana iti / prakAza // 7 // prabhUtam / pradIpya saMskArya // 12 // iti zrImahezvaratIviracitAya zrIrAmAyaNatatvadIpikAkhyAyA~ kiSkindhAkANDavyArUpAyo paJcaviMzaH sargaH // 25 // tata iti zAkhA * gatasargANAM phlshrutiH| skAnde-'tArApralApamAkarya vAsino niyanaM tathA / kapIndrasaMskRti nArI zrutvA dhanithavA bhavet / dIrghAyuSya mohaH puSigI sambhaviSyati // " iti // For Private And Personal Use Only Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir diti / vAnarANAM rAjyamityanvayaH // 4 // 5 // atinipuNatayA hanumAna prathamaM saMgraheNa vijJApya tavati rAme punarvizadamAi-snAta iti // 6 // giriguhAM kiSkindhAm / vAnarANAM svAminA saMbandhaM kuru, sugrIvaM vAnararAja kurvityarthaH // 7-11 // bhAjanam yogyamityarthaH // 12 // astvabhiSekaH, snAto'yaM vividhairgandhairoSadhaizca yathAvidhi / arcayiSyati ratnaizca mAlyaizca tvAM vizeSataH // 6 // imAM giriguhAM ramyAmabhigantumito'rhasi / kuruSva svAmisaMbandhaM vAnarAn saMpraharSayan // 7 // evamukto hanumatA rAghavaH prviirhaa| pratyuvAca hanUmantaM buddhimAnvAkyakovidaH // 8 // caturdaza samAH saumya grAma vA yadi vA puram / na pravekSyAmi hanuman piturnirdeshpaalkH||9|| susamRA guhAM ramyA sugrIvo vAnararSabhaH / praviSTo vidhivadIraH kSipraM rAjye'bhi SicyatAm // 10 // evamuktvA hanUmantaM rAmaH sugrIvamabravIt / vRttajJo vRttasaMpannamudAravalavikramam // 11 // imamapyaGgadaMvIra yauvraajye'bhissecy| jyeSThasyasa suto jyeSThaH sadRzo vikrameNa te / aGgado'yamadInAtmA yauva rAjyasya bhAjanam // 12 // pUrvo'yaM vArSiko mAsaH zrAvaNaH salilAgamaH / pravRttAH saumya catvAro mAsA vArSika saMjJakAH // 13 // nAyamudyogasamayaH praviza tvaM purIM zubhAm / asminvatsyAmyahaM saumya parvate sahalakSmaNaH // 14 // sItAnveSaNarAvaNavadhAdikaM pratyudyogaH kriyata ityAzaGkayAha-pUrva ityaadi| pUrvaH varSApekSayA prthmH| varSAH vrssrtuH| "striyAM prAvRT striyAM bhUnivarSAH" itymrH| tatra bhavo vArSikaH / "dau dvau mArgAdimAsau syAhatuH" iti zrAvaNabhAdrapadau varSatuH / tadekadezatvAcchAvaNo vArSika ityucyate / "varSAbhya Tak" iti ThakpratyayaH / vArSikasaMjJakAzcatvAro mAsA iti / AzvayujApADhAbhyAM catuSvamiti jJeyam / chatrinyAyAt / varSamukhatvAvarSAnantarakAlatvAcca mRga mahAmAtrAH vAnarapradhAnAH // 1-5 // snAtaH abhiSiktaH / auSadhaiH abhiSekadravyaiH // 6 // giriguhA~ kiSkindhAm / svAmisambandhaM vAnarANAM svAminA saha sambandhaM kuruSva, sugrIvaM vAnararAjaM kurvityarthaH // 7-12 // astu bhavaduktaprakAreNAbhiSekAdikam, matprArthitaH tvayA sampAditaH sItAnveSagarAvaNa nirasanodyogo'dyaiva kartavya iti suprIvAbhiprAyamAzaGkayAha-pUrvoyamityAdinA / pravRttAH pravartitumupakrAntAH // 13-15 // For Private And Personal Use Only Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobalth.org Acharya Shri Kalassagarsun Gyarmandir lA. bA.rA.bhU. 06 // catvAropi yuddhayogyA na bhavanti / kazcittu "pakSA vai mAsAH" iti zrutipakSamAzritya catvAro vArSikA mAsA ityukam / zrAvaNaH prathamo mAsa ityatrApi TA.ki.ko. prathamaH pakSa ityrthH| " catvAro vArSikA mAsA gatA varSazatopamAH" ityupasaMhArAdityAha // 13-15 // kArtika iti / kArtike mAsi samanuprApte sa. 26 samIpaM praapte| AzvayujAnta ityarthaH / yata yatasva, senAsanahanaM kuru / kArtikazabdasya AzvayujAntaparatvaM svayameva vakSyati-"vayamAzvayuje mAsi iyaM giriguhA ramyA vizAlA yuktamArutA / prabhUtasalilA saumya prabhUtakamalotpalA // 15 // kArtike samanuprApte tvaM rAvaNavadhe yata / eSa naH samayaH saumya praviza tvaM svamAlayam // 16 // abhiSiktaH svarAjye ca suhRdaH saMpraharSaya // 17 // iti rAmAbhyanujJAtaH sugrIvo vAnarAdhipaH / praviveza purI ramyA kiSkindhA vAlipAlitAm // 18 ||tN vAnarasahasrANi praviSTaM vAnarezvaram / abhivAdya praviSTAni sarvataH paryavArayan // 19 // piGgAkSapaticoditAH" iti / pratirodana sanahanam natu nirgmH| nirgamastu mArgazIrSa / svasaMketitakArtikAtikamAdeva rAmasya sugrIve kopo lakSmaNapreSaNaM / ca / svayaMprabhAbilanirgamanAnantaraM "dumAn vAsantikAn dRSTvA" ityetadvasantapuSpodgamopakramabhUtapatravigalanahetuphAlgunApekSayA / pakSAntare phAlgunacaitrayo santatvoktervA / ayamatra krmo'nusndheyH| "uttarasyAdinA pUrvasyAvA jAnIyAt" iti nyAyena uttarasyottarasya grahaNAt pUrvapUrvakAlasaMkhyAjJApanaM 7 vAlmIke zailI / tathA ca caitre rAmasya sAketAnirgamaH / agastyAzramAgamanAtpUrva daza saMvatsarA gatA ityuktam / atha paJcavaTyAM varSatrayAnantaraM caitre prApte zUrpaNakhAnAsikAcchedanakharavadhAdikaM kRtamityavagamyate / rAvaNena ca mArIcavacanAdinA kiMcidilambya tasminneva caitre sItA hRtA / sItAviraheNa dUyamAnasya rAmasya vasantavarNane 'caitravanAnilaH' ityukteH lakAyAM sItAyAH saMvatsarakhAsoktezca / punaH phAlgune hi rAvaNavadhaH / ApADhe vAlivadhaH / / zaradi senAsanahanam / mArgazIrSe vAnaraprasthApanam / svayaMprabhAbile bahukAlayApanam / "kAlazca no mahAn yAtaH" ityukteH| bahirnirgamanAnantaraM phAlguna zuddhatrayodazyAM hanumataH samudrataraNam / caturdazyAM punarAgamanam / paurNamAsyAM daNDayAtretyAdi / anyayuddhakANDe vakSyate / samayaH saMketaH // 16-19 // tahi kadA madudyogakAla ityata Aha kArtika iti // 16-21 // For Private And Personal Use Only Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir praNamyeti / mUrdhA praNamya vasudhAyA~ ptitaaH| samAhitAH ananyamanaskAH // 20 // bhrAturantaHpuraM pravivezeti / tArAM saMmAnya, svavazIkaraNArthamiti bhaavH||21||22|| prarohAn pallavAn / anulepanaM karpUrAdi / gandhAH agruprbhRtyH| akSataM jAtarUpam, akSatataNDulaM haridrAmizram / priyaGka sUkSmadhAnyavizeSaH / vArAhI varAhacarmavikRtI / " supAM suluka " ityAdinA pUrvasavarNadIrghaH // 23-26 // samAlambhanam anulepanavizeSaH / "samA / / tataH prakRtayaH sarvA dRSTvA harigaNezvaram / praNamya mUrdhA patitA vasudhAyAM samAhitAH // 20 // sugrIvaH prakRtIH sarvAH saMbhASyotthApya vIryavAn / bhrAturantaHpuraM saumyaM praviveza mhaablH||21 // pravizya tvabhiniSkAntaM sugrIvaM plavagezvaram / abhyaSiJcanta suhRdaH sahasrAkSamivAmarAH // 22 // tasya pANDuramAjahvazchattraM hemapariSkRtam / zukle ca vAlavyajane hemadaNDe yazaskare // 23 // tathA sarvANi ratnAni sarvabIjauSadhairapi / sakSIrANAM ca vRkSANAM prarohAn kusumAni ca // 24 // zuklAni caiva vastrANi zvetaM caivAnulepanam / sugandhIni ca mAlyAni sthala jAnyambujAni ca // 25 // candanAni ca divyAni gandhAzca vividhAna bahUn / akSataM jAtarUpaM ca priyaGgu mdhusrpipii| dadhi carma ca vaiyAghra vArAhI cApyupAnahau // 26 // samAlambhanamAdAya rocanAM samanaHzilAm / Ajagmustatra muditA varAH kanyAstu SoDaza // 27 // tataste vAnarazreSThaM yathAkAlaM yathAvidhi / ratnairvastraizca bhakSaizca toSayitvA dvijarSabhAn // 28 // tataH kuzaparistIrNa samiddhaM jAtavedasam / mantrapUtena haviSA hutvA mantravido jnaaH||29|| lambho vilepanam" ityamaraH / rocanA gorocanAm / samanaHzilAM zailadhAtuvizeSasaMhitaM tilakasAdhanaM manaHzilA // 27 // tataste vAnarazreSTa mityArabhya vasavo vAsavaM yathetyantamekaM vAkyam / yathAkAlaM vihitakAlamanatikampa / yathAvidhi yathAkramam / dvijarpabhAna yAjanArthamAhUtAn / samiddhaM pravizyati / pravizya sthita miti zeSaH // 22 // zatAnIti / zvetamatulepanaM karavaH / priyA phalinIpuSpam / "bhiyaDara phalinI phalI" ityamaraH / yadvA" priyaGkaH siddhArthasame ca" iti vizvaprakAzaH / dadhi carma ceti / samAlambhanamanulepanam // 23-27 // tatasta ityAdi vasavo bAsarva yathetyantamekaM vAkya / For Private And Personal Use Only Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyarmandir TI.ki.kA sa036 vA.rA.bha. jvalitam / jAtavedasam agnim / mantravidaH vAnarapurohitAH / hemapratiSThAne hemamayapAdayukte / varAsanavizeSaNametat / nadInadebhyastIrthebhyaH samudrebhyazca OMapaH AhRtya AnIya, saMhatya saMmizrIkRtya tadvimalaM jalaM kanakakumbheSu nidhAya tebhyo vRSabhazRGgAdibhirunRtya, zAstradRSTena vidhinA tato hemapratiSThAne vraastrnnsNvRte| prAsAdazikhare ramye citramAlyopazobhite ||30||praangmukhN vividhairmantraiH sthApayitvA varAsane / nadInadebhyaH saMhRtya tIrthebhyazca smnttH||33|| AhRtya ca samudrebhyaH sarvebhyo vAnara rssbhaaH| apaH kanakakumbheSu nidhAya vimalAH zubhAH // 32 // zubhairvRSabhazRGgaiHzca kalazaizcApi kAJcanaiH / zAstradRSTena vidhinA maharSivihitena ca // 33 // gajo gavAkSo gavayaH zarabho gandhamAdanaH / maindazca dvividazcaiva hanumAna jAmbavAnalaH // 34 // abhyaSiJcanta sugrIvaM prasannena sugandhinA / salilena sahasrAkSaM vasavo vAsavaM yathA // 35 // abhiSikte tu sugrIve sarve vaanrpunggvaaH| pracukruzurmahAtmAno hRSTAstatra sahasrazaH // 36 // rAmasya tu vacaH kurvan sugrIvo haripuGgavaH |anggdN saMpariSvajya yauvarAjye'bhyaSecayat // 37 // aGgade cAbhiSikte tu sAnukrozAH plava nggmaaH| sAdhu sAdhviti sugrIvaM mahAtmAno'bhyapUjayan // 38 // rAmaM caiva mahAtmAnaM lakSmaNaM ca punaH punaH / prItAzca tuSTavuH sarve tAdRze tatra vartati // 39 // hRSTapuSTajanAkIrNA patAkAdhvajazobhitA / babhUva nagarI ramyA kiSkindhA girigahvare // 40 // kameNa, maharSivihitena kalpasUtravihitena ca vidhinA abhyapiJcanta // 28-37 // sAnukozAH aGgade sadayAH // 38 // tAdRze sugrIvAGgadAbhiSeka rUpotsave / vartati vartamAne sati // 39 // hRSTeti / patAkAdhvajayorbheda uktH||40|| dvijarSabhAna vAnarajAtIyadvijarSabhAna // 28 // 29 // tata iti / hemapratiSThAne barAstaraNasaMvRte ityetadubhayaM varAsanavizeSaNam / hemapratiSThAne hemmypiitthyukt| nadInadebhyaH tIrthebhyaH samudrebhyazca apaH saMhatya AhRtya ca sammilitAH kRtvA vimalaM jalaM kanakakumbheSu nidhAyeti sambandhaH / zAstradRSTena maharSivihitena zAstraM vedA, maharSayaH mandhAdayaH // 10-18 // rAmamiti / tAdRze sumIvAGgadAbhiSekarUpamahotsave vartati vartamAne sati // 39-40 // // 7 // For Private And Personal Use Only Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir nivedyeti / nivedya, rAmasamIpamAgatya nivedyetyrthH||41|| iti zrIgovinda zrIrAmAyaNa muktA kiSkindhAkANDavyAkhyAne par3izaH srgH||26|| atha rAmasyaikAntavAsasamudbhUtasItAvirahazokaprazamanaM lakSmaNena kiyate saptarvize-abhiSikta ityAdi / zailaM zilAmayamiti mRcchilobhayamaya / nivedya rAmAyatadA mahAtmane mahAbhiSekaM kpivaahiniiptiH|rumaa ca bhAryA pratilabhya vIryavAnavApa rAjyaM tridazA dhipoythaa||41|| ityAce zrImadrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe Sar3izaH sargaH // 26 // abhiSikte tu sugrIve praviSTe vAnare guhAm / AjagAma saha bhrAtrA rAmaH prasravaNaM girim // 1 // zArdUlamRgasaMghuSTaM siMhaiImaravairvRtam / nAnAgulmalatAgUDhaM bahupAdapasaMkulam // 2 // RkSavAnaragopuccharmArjAraizca niSevitam / megharAzi nibhaM zailaM nityaM zucijalAzrayam // 3 // tasya zailasya zikhare mahatImAyatAM guhAm / pratyagRhata vAsArtha rAmaH saumitriNA saha // 4 // kRtvA ca samayaM saumyaH sugrIveNa sahAnaghaH / kAlayuktaM mahadvAkyamuvAca raghunandanaH / vinItaM bhrAtaraM bhrAtA lakSmaNaM lakSmivardhanam // 5 // iyaM giriguhA ramyA vizAlA yuktamArutA / asyAM vasAva sauti varSarAtramariMdama // 6 // girizRGgamidaM ramyamunnataM pArthivAtmaja / zvetAbhiH kRSNatAmrAbhiH zilAbhirupazobhitam // 7 // nAnAdhAtusamAkIrNa darInirjharazobhitam / vividhaikSaSaNDaizca cAru citralatAvRtam // 8 // giribhyo vyaavRttiH| ato na giri zailamiti punaruktiH // 1-4 // kRtveti / kAlayuktaM tatkAlocitam // 5 // yuktamArutA ucitamArutA, yAvadapekSamArutetyarthaH / vasAva, loDuttamadvivacanam / varSarAtramiti / ac samAsAnta ApaH / jAtyekavacanam // 6 // girizRGgamityAdi / 41 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAruyAyAM kiSkindhAkANDavyAkhyAyAM padizaH sargaH // 26 // 1-4 // kRtveti / samayaM kRtvA zaradi padaNDayAtreti saGketaM kRtvetyarthaH / kAlayuktaM tatkAlAMcitam / ladimavardhanamityatra dvasvabhachAndasaH // 5 // varSarAtramiti jAtyekavacanametat // 6 // // driidiir| * phalazrutiH / skAnde-" abhiSekaM ca tArAyA smAyAH prAptimuttamAm / sugrIvaspa tadA zrutvA rAjpalAma sa gacchati // " iti // sa0-gopucchaH nIlamukhabAnaravizeSaiH // 3 // bIbantalakSmIzamdo'pya stIti lakSmivardhanamityetat sAdhu / " drAglazmimartaguNAn " ityAdiprayogAt // 5 // nadIdardurasaMyutamiti pAThe-nadyAM vidyamAnamakasadazamahAmaSTrakopetam // 8 // For Private And Personal Use Only Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalasagasun Gyarmandie bA.rA.bha. 78 // kadambAH arjunA ndiisrjaaH||7-10||raamaanu-naaneti / cAru kAntam / citralatAvRtamiti pAThaH / kdmbaarjunsjaiH| kadamyAH nIpAH / arjunAH nadIsarjAH / sarjAH MeI.ki.kA. sAlAH // 10 // iyaM cati / nAtidUre bhaviSyatItyanena varSAkAlasya pravRttatvAbhAvijalasamRddhayA samIpavartinI bhaviSyatItyarthaH // 11 // prAgudakpravaNe deze vartamAnA guhA sAdhu bhaviSyati / prAgudakpravaNe deze vartamAnatvAbhidhAnAdguhAyA nairRtyAbhimukhadvAratvamuktam / ata eva paursty| sa.2 nAnAvihagasaMghuSTaM mayUraravanAditam / mAlatIkundagulmaizca sindhuvaarkurnnttkaiH|| 9||kdmbaarjunsrjeshc puSpitai rupazobhitam // 10 // iyaM ca nalinI ramyA phullapaGkajamaNDitA / nAtidUre guhAyA nau bhaviSyati nRpAtmaja // 11 // prAgudavapravaNe deze guhA sAdhu bhaviSyati / pazcAccaivonnatA saumya nivAteyaM bhaviSyati // 12 // guhAdAreca saumitre zilA smtlaashubhaa| zlakSNA caivAyatA caiva bhinnaanyjncyopmaa||13||girishRnggmidNtaat pazya cottarataH zubham / bhinnAJjanacayAkAramambhodharamivotthitam // 14 // dakSiNasyAmapi dizi sthitaM zvetamivAparam / kailAsa zikharaprakhyaM nAnAdhAtuvibhUSitam // 15 // prAcInavAhinIM caiva nadI bhRzamakardamAm / guhAyAH pUrvataH pazya trikUTe jAhnavImiva // 16 // campakaistilakaistAlaistamAlairatimuktakaiH / padmakaiH saralaizcaiva azokaizcaiva zobhitAm // 17 // varSapravezAbhAvena sAdhutvamuktaM bhavati / iyaM pazcAdunnatA pazcAdbhAgonnatA / ata eva purovAtanirodhakatvAnivAtA ca bhaviSyati // 12 // guhAdvAre ceti / / asmin zloke vartata iti zeSaH // 13 // girizRGgamityAdi / zvetamiva rupyamiva / "durvarNa rajataM rUpyaM kharjuraM zvetam " ityamaraH / aparaM zRGgaM pazyati pUrveNAnvayaH // 14 // 15 // prAcInavAhinImityAdi / atimuktakaH puNDrakaiH / padmakaiH padmaparNAkhyavRkSavizeSaiH / saralaiH yUpasaralaiH / Mzobhitamiti pAThaH / dardurAH paassaannsndhyH||8-10|| atra pasatorASayoH saukaryAtizayo maviSyatItyAha-iyaM cetyAdi / nalinI puSkariNI / guhAyAH nAtidare bhaviSyati / varSAkAlasya pravattatvAta bhAvivAripUrasamuddhacA gahAsamIpavartinI bhvissytiityrthH|| 11 // prAgudagiti / mAguvakamavaNe deze vartamAnA guhA sAdhu I n bhaviSyati / prAgudamavaNavartamAnatvAbhidhAnAd guhAyA netyadvAravartitvamavagamyate / ata eva paurastyavarSapravezAbhAvena sAdhutvamuktaM bhavati / iyaM pazcAdunnatA pazcAdbhAgonnatA ata eva puroSAtanirodhakatvAta nivAtA ca bhaviSyati // 12-14 // dakSiNasyAmiti / tamiva eppamiva "veta rUpyepi " ityamaraH / For Private And Personal Use Only Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir pa timizaH syandanaH / "timi(nize syandano nemiH" itymrH| dhvaiHdhundhuraiH| hitAle latAGkarAkhyavRkSaH / "atha syAchatAGkaraH / hintAlastRNarAjazva"|| iti vaijyntii| tiriTeH tilvvRkssaiH| "tiriTastitvamArjano" itymrH| vetrakairiti samyak // 16-19 // ekaikamanuraktaiH anyonyaanuraagyuktaiH||20-22|| vAnIraistimizaizcaiva vakulaiH ketakairdhavaiH / hintAlaistiriTainIpaitrakaiH kRtamAlakaiH // 18 // tIrajaiH zobhitA bhAti nAnArUpaistatastataH / vasanAbharaNopetA pramadevAbhyalaMkRtA // 19 // zatazaH pakSisabaizca naanaanaadairvinaaditaa| ekaikamanuraktaizca cakravAkairalaMkRtA // 20 // pulinairatiramyaizca hNssaarssevitaiH| prahasantIva bhAtyeSA nArI sarvavibhUSitA // 21 // kvacintrIlotpalacchannA bhAtiraktotpalaiH kvacit / kvacidAbhAti zuklaizca divyaiH kumudakuzalaiH // 22 // pAriplavazatairjuSTA barhiNakrauJcanAditA / ramaNIyA nadI saumya munisaGghaniSevitA // 23 // pazya candana vRkSANAM paGktIH suracitA iv| kakubhAnAM ca dRzyante manasevoditAH samam // 24 // aho suramaNIyo'yaM dezaH zatruniSUdana / dRDhaM rasyAva saumitre sAdhvatra nivasAvahai // 25 // itazca nAtidUre sA kiSkindhA citrakAnanA / sugrIvasya purI ramyA bhaviSyati nRpAtmaja // 26 // gItavAditranirghoSaH zrUyate jayatAM vara / nardatAM vAnarANAM ca mRdaGgADambaraiH saha // 27 // pAriplavaiH jaloparisaJcAripakSivizeSaH // 23 // pazyati / suracitA iva mAlArUpeNa prathitA iva / kakubhAnAm arjunavRkSANAm / dRzyante, pataya / iti zeSaH / manasevoditAH samAmiti / manasA saGkalpena / samaM yugapat / uditA iva sthitaaH||24|| syAva rasyAvahe / ataH atra girau / nivasAvahai / nivasAva // 25 // atra vAse kriyamANe kiSkindhA ca samIpavartinI bhaviSyatItyAha-itazceti // 26 // gIteti / mRdaGgADambaraiH saha nardatAM vAnarANAM aparaM zRGgaM pazyota pUrveNa sambandhaH // 15-19 // zataza iti / ekaikamanuraktaH anyonyAnurAgayuktaiH // 20-22 // pArilaveti / pAriplavazataiH pAriplavaH / jaloparisadhArI pakSivizeSaH // 23 // candana vRkSANAM kakubhAnAmarjunavRkSANAM ca dRzyam, pazya iti zeSaH / manasevoditAH samaM manasA saGkalpena samaM yathA tathA / uditAH teSAM paGkIH pazyeti sambandhaH / TI-samaM manasA uditA iva ekonyAyavistArA udbhabAma iti saGkasthya utthitA ivenyutprekSA // 24-26 // gIteti / gItavAditranighaoNpaH zrayate INI For Private And Personal Use Only Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyarmandir bA.rA.bhU. nirghoSaH zrUyata ityanvayaH // 27 // 28 // tatra guhAyAm / kuJjaH latAgRham // 29 // rAmAnu-ityuktvA nyavasattatra rAghavaH shlkssmnnH| iti pAThaH // 29 // TI.ki.kA. susukhepIti // bahudravye bahupuSpaphalAdidhane // 30 // udayeti / udayAbhyuditam udayaparvatAgatam // 31 // tatsamutthenetyAdi / lakSmaNo'nunayan vacaHsa.10 labdhvA bhAryA kapivaraH prApya rAjyaM suhRdvRtH| dhruvaM nandati sugrIvaH saMprApya mahatIM zriyam // 28 // ityuktvA nyavasa ttatra rAghavaH sahalakSmaNaH / bahudRzyadarIkule tasmin prasraveNa girau // 29 // susukhepi bahudravye tasmin hi dharaNI dhre| vasatastasya rAmasya ratiralpApi nAbhavat / hRtAM hi bhAryA smarataH prANebhyopi garIyasIm // 30 // udayAbhyuditaM dRSTvA zazAGkaM ca vishesstH| Aviveza na taM nidrA nizAsu zayanaM gatam // 31 // tatsamutthena zokena bASpopahatacetasam / taM zocamAnaM kAkutsthaM nityaM zokaparAyaNam // 32 // tulyaduHkho'bravIdAtA lakSmaNo 'nunayan vcH||33|| alaM vIra vyathAM gatvA na tvaM zocitumarhasi / zocato vyavasIdanti sarvArthA viditaM hi te // 34 // bhavAn kriyAparo loke bhavAn devaparAyaNaH / Astiko dharmazIlazca vyavasAyI ca rAghava // 35 // iti pAThaH // 32-34 // kiyApara ityanena kAryasiddhihetubhUtapuruSakAravattvamuktam / devaparAyaNa ityanena kAryasiddhihetubhUtadevatAniSThatoktA // 35 // mRdaGgADambaraiH saha nardatAM vAnarANAM nirghoSazca bhUyana iti sambandhaH / "ADambarastUryaravaH" iti vizvaH // 27 // 28 // tasmin pranavaNe girI / tatra guhAyA~ nyavasaditi sambandhaH // 29 // 30 // udayAbhyuditam udayaparvatAdudgatam // 31 // tatsamutthena sItAsmaraNasamutyena // 32 // 3 // zocataH puruSasya // 34 // bhavAniti / kriyApara ityanena kAryasiddhidetubhUtapuruSakArabattvamucyate / devaparAyaNaH bhAgyasampannaH / ubhayatra hetu: Astika iti / vyavasAyI prazastodyogaH // 25 // sa-utpAbhyuditam udayaparvate'myuditam / savizeSataH ritIyAntAttasiH / savizeSa pUrNavAdivizeSasahitam / zazAhU candra paThA sthita sapana zamyA prAptaM taM rAmaM nidAna niveza / yahA savizeSa zazAmA udayAbhyuditam udayaparvatagataM pUrva niva dRSTvA sthitamityAdinA yojanA // 31 // he vIra ! gathAM gatvA ala spardhA na vityarthaH 1" malaMkhalvoH pratiSedhayoH prAcAM ktvA " iti pratiSedhArthakAlaMzabdayoge | samAnakartRkavAbhAvepi kvApratyayaH / SadA malamatyantaM vyathAM gatvA mAnasikaduHkhavizeSaM prApya zocituM nAhasItyekameva vAkpam / zocataH puruSasya sarvArthA avasIdanti abasannA bhavanti / nazyantIti yAvat // 14 // bhAstikaH asti paraloka iti jJAnI / dharmazIlaH dharme dhanupi zIlaM svabhAvo yasya, sadA dhanurdhArIti yAvat / abhidhAnaM tUtaM pUrvam / vyavasAyI udyogavAn // 35 // N For Private And Personal Use Only Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir avyavasthitaH dhairyarahita ityrthH| raNe vikramahantuM na samartha ityanvayaH // 36 // rAmAnu-na hIti / vikrame jihmakAriNaM vikramaviSaye chamakAriNam // 36 // 37 // parivartayitum adharottaraM kartum / aGgeti saMbodhanam / punarityatra dIrghAbhAva ArSaH // 38 // 39 // dIptaiH jvalanakaraiH / udbodhakaH, vAkyairiti / na hyavyavasitaH zatru rAkSasaM taM vizeSataH / samarthastvaM raNe hantuM vikramaijihmakAriNam // 36 // samunmUlaya zokaM tvaM vyavasAyaM sthiraM kuru / tataH saparivAraM taM nirmUlaM kuru rAkSasam // 37 // pRthivImapi kAkutsthasasAgara vanAcalAm / parivartayituM zaktaH kimaGga puna rAvaNam // 38 // zaratkAlaM pratIkSasva prAvRSTvAlo'yamAgataH / tataH sarASTra sagaNaM rAvaNaM tvaM vadhiSyasi // 39 // ahaM tu khalu te vIrya prasuptaM prtibodhye| dIptairAhutibhiH kAle bhasma cchannamivAnalam // 40 // lakSmaNasya tu tadvAkyaM pratipUjya hitaM zubham / rAghavaH suhRdaM snigdhamidaM vacanamaba vIt // 41 // vAcyaM yadanuraktena snigdhena ca hitena c| satyavikramayuktena taduktaM lakSmaNa tvayA // 42 // eSa zokaH parityaktaH srvkaaryaavsaadkH| vikrameSvapratihataM tejaHprotsAhayAmyaham // 43 // zaratkAlaM pratIkSiSye sthito 'smi vacane tv| sugrIvasya nadInAM ca prsaadmnupaalyn||44|| upakAreNa vIrastu pratikAreNa yujyate / akRtajJo 'pratikRto hanti sattvavatAM manaH // 45 // shessH||40||41|| anuraktena anurAgayuktena / snigdhena tatkAlocitapriyapareNa / hitena hitapareNa ! satyavikramayuktena amoghavikramayuktena / yadvAcya tatsarvaM tvayoktamiti saMbandhaH // 42-44 // upakAreNeti |tushbdo'vdhaarnne / upakAreNa yukto vIraH pratikAreNa yujyata eva, pratyupakAraM krotyevetyrthH| nahIti / vikrame jinakAriNamiti pAThaH / jihyakAriNaM kuTilam / tvam avyavasitaH udyogazUnyaH zayaM intu na samartha iti yojanA // 36 // 37 // pRthivI|A miti / parivartayitum adharottarayitum // 38 // 39 // ahantviti / ahaM tu dIpteH dIpakaH, vAkyariti zeSaH // 10 // 41 // anuraktena anurAgayuktena / snigdhena tatkAlocitapriyapareNa / hitena udakahitaiSiNA / satyavikramayuktena amoghavikramayuktena yadvAcyaM tatsarva tvayoktamiti sambandhaH // 42-44 // sugrIvastvavazya masmAkaM pratyupakAraM kariSyatItyAzayenAha-upakAreNeti / tuzabdo'vadhAraNe / upakAreNa yukto vIraH, kenacikRtopakAraH puruSa ityarthaH / pratIkAreNa yujyata eva / / For Private And Personal Use Only Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir apratikRtaH akRtapratyupakAraH puruSaH / sattvavatAM sAttvikAnAm / manaH hanti pIDayati, sAttvikAstamajalaM nindantItyarthaH / sajanApavAdabhItaH sugrIvo'smAkaM pratyupakAraM karotyeveti bhaavH|| 45 // praNidhAya bhAvikAryamAlocya / darzanaM matam / praNidhAnena dRSTArthamityarthaH // 46 // nacirAt / sa0 28 avilambitam / jalAni prapAtyante'sminniti jalaprapAto vrssaakaalH| bhavAn kSamatAM tvaM kSamasva / varSAkAlakRtavirahavedanA mA kurvityarthaH / ripunigrahe / athaivamuktaHpraNidhAya lakSmaNaH kRtAJjalistatpratipUjya bhASitam / uvAca rAma svabhirAmadarzanaM pradarzayan darzana mAtmanaH shubhm||46|| yathoktametattava sarvamIpsitaM narendra katA nacirAddharIzvaraH / zaratpratIkSaHkSamatAmimaM bhavAn jalaprapAtaM ripunigrahe dhRtH||47|| niyamya kopaM pratipAlyatAM zaratkSamasva mAsAzcaturo mayA saha / vasAcale 'sminmRgarAjasevite saMvardhayan zatruvadhe smudymm||48|| ityA0zrImatkiSkindhAkANDe saptaviMzaH sargaH // 27 // sa tathA vAlinaM hatvA sugrIvamAbhiSicya ca / vasanmAlyavataHpRSThe rAmo lakSmaNamabravIt // 1 // dhRtaH dhairyayuktaH // 17 // sugrIvaH pratyupakAraM karotu vA mA vA, sadyaH zavavadhaH kartavya iti punaH saMjAtakopaM rAmaM pratyAha-niyamyeti / caturo mAsAn / ASADhazrAvaNabhAdrapadAzvayujAn / zarat kaattikmaasH| zatruvaghe samudyamam utsAham / saMvardhayan abhivardhayan / samudyata iti pAThe saMvartayan mRga rAjAdInAzayan // 48 // rAmAnu0-saMvartayan kATha yApayan // 48 // iti zrIgovinda zrIrAmA muktAhArAkhyAne kiSkindhAkANDavyAkhyAne saptaviMzaH sargaH27 | atha rAmaH svasyAzritavizeSAsahiSNutvamanyApadezena lakSmaNAya pradarzayan varSartuvarNanamArabhate'STAviMze-sa tathetyAdi / saH, yatkiMcidirodhinirasanA zritasaMrakSaNalAbhepyasatkalpametanmanyamAnaH / mAlyavataH pUrva prasravaNAkhyatayoktasya gireH pRSThe upari vasan, sarvajanojIvanAya sannihita ityrthH||1|| pratyupakAraM karotpeva / akRtajJaH apratikRtaH, akRtapratyupakAra ityarthaH / satvavatA paramasAtvikAnAM manaH hanti kSobhayati // 45 // athaivamiti / darzanaM matam / // 46 // nacirAta kartA kariSyati // 47 // nanu sugrIvaH pratyupakAraM karotu vA mA vA, asmatkartavyaM rAvaNanirasanamadhunaiva kariSyAva iti krodhAviSTaM rAmaM punrn| nayana pratyAi-niyamya kopamiti / saMvartayana kAlaM sampajjJApayan / pratipAlyatAM pratIkSyatAm // 48 // iti zrImahezvaratIryaviracitAryA zrIrAmAyaNatattvadIpikA VkhyAyA~ kiSkindhAkANDavyAkhyAyAM saptaviMzaH sargaH // 27 // 1 // 1180 For Private And Personal Use Only Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra mom.kobatith.org Acharya Shri Kalassagarsun Gyarmandir ayamiti / samayaH sugrIvasya sthAnAvadhitvena sNketitH| sAyaM jalAgamaH kAlaH varSAkAlaH / atha saMprAptaH saMpravRttaH // 2 // naveti / dyauH bhAskarasya gabhastibhiH kiraNaH / samudrANAM rasaM pItvA navamAsadhRtaM kArtikAyApADhaparyantanavamAsadhRtaM rasAyanaM SaDarasAnAM kAraNaM garbha jalaM prasUte janayati / bhAskarasya gabhastibhirityanena "yAbhirAdityastapati razmibhistAbhiH parjanyo varSati " iti zrutiH sUcyate / samudrANAM rasamityanena iMsasya ayaM sa kAlaH saMprAptaH samayo'dya jlaagmH| saMpazya tvaMnabho medhaiH saMvRtaM girisannibhaiH // 2 // navamAsadhRtaM garbha bhAskarasya gabhastibhiH / pItvA rasaM samudrANAM dyauH prasUte rasAyanam // 3 // zakyamambaramAruhya meghsopaanpngktibhiH| kuTajArjunamAlAbhiralaMkartu divAkaram // 4 // sandhyArAgotthitaistAranteSvadhikapANDaraiH / snigdhairabhrapaTacchedairbaddhavaNamivAmbaram // 5 // kSIranIravibhAgacAturyavat nIralavaNavibhAgasAmarthya dyotyate / atra prastutadyovarSavRttAntenAprastutasyAnekanAyakAhitavIryagarbha bhastrikAbhidhRtvA kAle premAspadasutaprasavakRddhadhUvRttAntasya pratIteH smaasoktirlNkaarH| yadi sItA sannihitA sApIdAnI navaprasUtiH syAditi rAmamanoratho gamyate // 3 // zakyamiti / meghA eva sopAnAni teSAM patibhirambaramAruhya / kuTajArjunAnAM vArSikapuSpANAM mAlAbhiH / divAkaram asmatkulagurubhUtasUryamadhye sadA dhyeyaM viSNum / "alaMkArapriyo viSNuH " iti nyAyenAlaMkartuM zakyam / liGgasAmAnye napuMsakam / "saha palyA vizAlAkSyA nArAyaNamupA gamat" ityuktarItyA sItayA sahArAdhanaM na labdhamityutkaNThA dyotyate // 4 // saMdhyArAgotthiteH utthitasandhyArAgaiH / AhitAranyAditvAt para nipaatH| vastrakhaNDapakSe utthitasandhyAtulyarAgaiH ata eva tAmraH / anteSu prAnteSu / adhikapANDaraiH atyantazubhaiH / nigdhaiH AH / abhrapaTacchedaiH abhrANi meghA eva paTacchedAH vanakhaNDAH teH / baddhavaNamivAmbaraM bhAti / upmaalNkaarH||5|| tani0-ambaraspa vnnsNbndhaasmbhvaadtishyoktirlNkaarH||5|| varSodhoM virahibhirdussaha iti hadi nidhAya tallakSaNamAha-ayamiti / samayaH sugrIvAvasthAnAvadhitvena sahetitaH so'yaM kAlaH adya sammAptaH sampravRttaH // 2 // padyauH bhAskaraspa gabhastibhiH kiraNaH samudrANAM rasaM pItvA navamAsadhRtaM kArtikAdyApADhaparyantaM navamAsapUtaM rasAyanaM SaDUsAnAM kAraNaM garbha jalaM prasta iti| yojanA / " yAmirAdityastapati razmibhistAbhiH parjanyo varSati " iti zrutiratrAnusandheyA // 3 // 4 // sandhyArAgeti / sandhyArAgotthitaH utthitasandhyArAgaiH, For Private And Personal Use Only Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir TI.ki.ko. sa.28 pA.rA.bha. | mandamAruta eva nizvAso yasya tat tathA|anena nirantaranizvAsavatvamucyate / sandhyA samvyArAgaH / sa eva candanaM tena ranitam Alitam / anena tApa zAntikarazItopacAra uktH|aapaannddujldmitynen virahapANDutoktA / ata eva kAmAturaM kAntAvirahapIDitamivetyutprekSA rUpakAnuprANitA // 6 // eSeti / dharmeNa grISmasaMtApena / sItApakSe virahatApena / parikliSTA navavAribhiH pariplutA siktA / sItApakSe azrukkinnA / bASpam USma azrujalaM ca mandamArutanizvAsaM sandhyAcandanaraJjitam / ApANDujaladaM bhAti kAmAturamivAmbaram // 6 // eSA dharmaparikliSTA nvvaaripriplutaa| sIteva zokasantaptA mahI vASpaM vimuJcati // 7 // meghodaravinirmuktAH khaarsukhshiitlaaH| zakyamaJjalibhiH pAtuM vAtAH ketakigandhinaH // 8 // eSa phullArjunaH zailaH ketkrdhivaasitH| sugrIva iva zAntAri rdhArAbhirabhiSicyate // 9 // meghakRSNAjinadharA dhaaraayjnyopviitinH| mArutApUritaguhAHprAdhItA iva prvtaaH||10|| vimuJcati / prathamajalanipAte hi bhUmerUSmA samudaJcati / zleSAlaMkAraH // 7 // megheti / meghetyAdinA mAnyamuktam / katAretyAdinA zaityasaurabhye / evaM guNatvAt vAtAH AdarAtizayena analibhirAdAya pAtuM zakyam / atizayoktiralaMkAraH // 8 // tani-aalibhiH pAtuM zakyamiti vAtAvayavAnAmati pazliSTAvayavatvamatizItalatvaM ca vyaJjitam // 8 // phullArjuna ityanena mAlAlaMkRtatvamucyate / ketakairadhivAsita ityanena candanAdimattvaM ca sugrIvasya sUcyate / zAntArirityanena zailasya nistApatvamuktam / bimbapratibimbabhAvena saamyprtipaadnaadupmaalNkaarH|| 9 // meghA eva kRSNAjinAni teSAM gharAH nIlavarNatayA tadrUpaNam / zubhratvena dhArAyA upavItatvarUpaNam / dhArA nirjharadhArAH / mArutApUritaguhA ityanena shbdhetuvaayubhknntthtvmucyte| antarAntarA samudbhivasandhyArAgairiti yAvat / ata eva tAH / anteSu paryanteSu adhikapANDareH / snigdhaiH kiJcijalarasasambandhaH anapaTacchedaiH abhrANyeva paTacchedAH teH / ambaramAkAzaM kartR / bavraNamiva, vaNagopanAya nihitena vRtAdinetyarthaH / pratIyata iti zeSaH // 5 // mandamAteti nizvAsanerantaryam, sandhyAcandaneti zItopacAraH, ApANDu iti virahapANDutvaM coktam // 6 // 7 // meghodareti / " zakyamanalibhiH pAtum" ityanena zaityamAnyasaurampabhUyastvA dAdarAtizayenAJjalibhirAdAya pAtuM zakyata ityucyate // 8 // 9 // megheti / dhArAyajJopavItinaH nirjharadhAropavItinaH / mArutApUritaguhA ityanena zabdahetutva sa0-meghodaravinirmuktA ityanena baddUrAgamanena mAnya sUcayati / kalhAradalapacchItalaH / ketakyA gandha va mAnya eSAmastIti ketakigandhinaH / etAdRzazAtA bhanekavAram bhakalinirAdAya pAtuM zakyaM zakyAH "mukhanAsikAvacana:-" iti sUtramApakaivaTAdidizA " zakyaM kSudapahantum " itiSaSThaspamityupapannaM padasaMskArasana iti yama // 8 // For Private And Personal Use Only Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir prAdhItAH prakarSeNAdhyetumupakAntAH / AdikarmaNi ktaH / rUpakAnuprANita upamAlaMkAraH // 10 // kazAbhiriti / viyudbhirekha haimIbhiH kazAbhiH vyastarUpakam / tADitamiva sthitam / stanitameva nioNMpo yasya tat / ata eva antaH savedanamivAmbaraM bhAti / kazAbhighAtena uccairadhIyAnasakheda mANavakasAmyamucyate / upamotprekSArUpakANAmaGgAGgibhAvena saGkaraH // 11 // tani0 -antaHsannihitazabdena prAdhIyamAnavedAnAM mANavakAnAM kazAghAtajanita kazAbhiriva haimIbhirvidyudbhiriva tADitam / antaHstanitani?SaM savedanamivAmbaram // 11 // nIlameghAzritA vidyut sphurantI pratibhAti me / sphurantI rAvaNasyAGke vaidehIva tapasvinI // 12 // imAstA manmathavatAM hitAH pratihatA | dishH| anuliptA iva ghnairnssttgrhnishaakraaH||13|| kacidrASpAbhisaMruddhAn vrssaagmsmutsukaan|kuttjaan pazya saumitre puSpitAna girisAnuSu / mama zokAbhibhUtasya kAmasaMdIpanAna sthitAn // 14 // ruditaM guruccAraNAnUccAraNazabdamizramityucyate // 11 // sphurantI calantI / tapasvinI zocyA // 12 // dhanairanulitA isa sthitAH / naSTagrahanizAkarA adRssttshukaadigrhcndraaH| "Naza adarzane " ityasmAniSThA / yadA nagrahaH grahaNarahitaH, adRzyamAna ityarthaH / tAdRzazcandro yAsu taaH| ata evaM pratihatAH ajnyaatpraacyudiicyaadidishaavibhaagaaH| tA imAH dizaH / manmathavatA mastrIkANAm / hitAH sukhakarAH, virahiNAM tu duHkhakarA ityarthaH / yadA manmathavatAm abhisArikajanAnAM hitAH // 13 // kacidityAdisAyazloka ekAnvayaH / bASpAbhisaMruddhAn abhinavajalakaNasecanasamutthAnadApoSmatamA vRtAn / kAmukapakSe AnandabASpaktaH / varSAgamena samutsukAn ApyAyitAn / anyatra strIsaGgamasantuSTAn / girisAnuSu puSpitAn / mucyate / prAdhItA iva adhyetumupakrAntA iva // 10-12 // imA iti / ghanairanuliptA iva sthitAH naSTaprahanizAkarAH ata eva pratihatAH pratiiti prAptAH, aparijJAtamAcyodIcyAdivibhAgA ityarthaH / tA imA dizaH manmayavato manmathotsavaktAm, salIkANAmiti yAvat / hitAH sukhakArAH, virahiNAM tu duHkha karA iti bhAvaH // 13 // bApAbhisaMruddhAn navavAripariplutamahIsamudratoSmaNAvRtatvAt // 15 // MI sa0-pratibhAti me / sphurantIrASaNasyAGke iti / asthApalyam i. cArmulaH, te rAvayatIti irAvagaH / 'sa bhASAma karon" iti shruteH| etAdRzastra me akurantI tapasvinI dehIva pratimAti svasya nIlameghasadazatvAditi bhAvaH // 12 // For Private And Personal Use Only Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bha TI.ki.kA. sa. 28 anyatra sahAsAn / ata eva mama zokAbhibhUtasya kAmasaMdIpanAn / anyaratidarzanasyoddIpanatvAditi bhAvaH / anena keSucidasmadIyeSu / // 8 // brahmAnubhavasaMtuaiSu satsu keSAMcidasmadanubhavAbhAvo mamAtIva duHsaha ityuktam // 14 // atha bhagavatkaTAkSaphalamanyApadezena darzayati-raja ityAdinA raja ityupalakSaNam / rajastamasI prakAnte / vAghuzabdena satatasaMsAragatirjana ityucyte| sahima iti zItalahRdayatvam / nidAghetyAdinA AdhyAtmikAdi rajaH prazAntaM sahimo'dya vAyurnidAghadoSAsarAH prshaantaaH| sthitA hi yAtrA vasudhAdhipAnAM pravAsino yAnti narAH svadezAn // 15 // saMprasthitA mAnasavAsalubdhAHpriyAnvitAH saMprati ckrvaakaaH| abhIkSaNavarSodakavikSateSu yAnAni mArgeSu na saMpatanti // 16 // kvacitprakAzaM kvacidaprakAzaM namaH prakIrNAmbudharaM vibhAti / kvacitvacitparvata sanniruddha rUpaM yathA zAntamahArNavasya // 17 // vyAmizritaM sarjakadambapuSpairnavaM jalaM parvatadhAtutAmram / mayUra kekAbhiranuprayAtaM zailApagAHzIghrataraM vahanti // 18 // tApazAntiH / yAtrA saMsAragatiH / svadezAn svaprApyabhUtaparamapadam / svabhAvArthasta spaSTa eva // 15 // rAmAnuka-raja iti / sadimaH sazIkaraH / sviMtA: nivRttAH / sthitA yAntIti ca siddhavanirdezaH / varSAkAle saMbhAvitatvAtkRtaH // 15 // mAnasavAsalabdhAH haMsAH saMprasthitAH / varSabhItatayA kacillInAH / paramahaMsA khyAnAM saMnyAsinAM cAturmAsyatayA saJcAranivRttiotyate / cakravAkAH kAmodrekeNa priyAsamanvitA bhavanti / yAnAsaMpatane hetuH abhIkSNeti / yAnAni zakaTarathAdIni / saMpasthitA ityanena kRtavairAgyatvamucyate / priyAnvitA iti bhagavadbhaktiH / abhIkSNetyAdinA bhagavatkaTAkSeNa nivRttakarmatvamucyate // 16 // kvaciditi / prakIrNAmbudharaM viprakIrNamegham / ata eva kvacitprakAzaM kvacidaprakAzaM namaH / kvacitvacit parvatasanniruddham / zAntamahArNavasya / laanistrnggsmudrsy|ruupN svarUpamiva bhaati| anena mandAjJAnena prakAzAprakAzaM brhmsvruupmucyte||17|| sarjeH asnpusspaiH| kadambapuSpazca vyAmizrita| saMmilitam / parvatadhAtutAmramityanena nadInAM parvatAdutpattiruktA / mayUrANAM kekAbhiH kekAravaiH anuprayAtam anusyUtam / navaM jalaM vahanti / MsahimaH sshiikrH| nidAghadoSA uSmasvedAdayaH / sthitAH nivRttaaH||15|| mAnasavAsalubdhAH mAnase sarasi vAsAya lubdhaaH| yAnAni rayazakaTAdIniM / na sampatanti IMna bhramanti // 16 // zAntamahArNavasya nistaraGgajaladheH // 17 // parvatadhAtutAnaM parvataniSThadhAtusambandhena tAmram / jalaM zailApagAH kSudranadyaH vahanti pravahanti // 18-21 // SI para For Private And Personal Use Only Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir atra sAttvikarAjasajJAnamizra bhagavadviSayAnurAgayuktaM bhaktipreritastutiravasukharitaparisaraM hRdayaM vahanto bhaktAH kathyante // 18 // rasAkulaM mAdhuryavyAptam / za padapadasannikAzaM bhRGgavannIlam / jambu jambvAkhyaM phalam / "jambUH strI jambu jAmbavam" ityamaraH / prakAmam atizayena prabhujyate, janeriti shessH| anekavarNa raktaharitAdyanekarUpam / AmraphalaM cUtaphalam / anena bhagavatkRpayA jIvaphalabhoga ucyate // 19 // vidyuditi / nakSatramAlAsthAnIyA balAka / rasAkulaM SaTpadasannikAzaM prabhujyate jambuphalaM prakAmam / anekavarNa pavanAvadhUtaM bhUmau patatyAmraphalaM vipakvam // 19 // vidyutpatAkAH sabalAkamAlAH zailendrakUTAkRtisannikAzAH / garjanti meghAH samudIrNanAdA mattA gajendrA iva sNyugsthaaH||20|| varSodakApyAyitazAdalAni pravRttanRttotsavabarhiNAni / vanAni nirvRSTabalAhakAni pazyA parAheSvadhikaM vibhAnti // 21 // samudrahantaH salilAtibhAraM balAkino vAridharA ndntH| mahatsu zRGgeSu mahI dharANAM vizramya vizramya punaH prayAnti // 22 // meghAbhikAmA parisaMpatantI saMmoditA bhAti balAkapatiH / vAtAvadhUtA varapauNDarIkI lambeva mAlA racitA'mbarasya // 23 // mAlA / zailendrasya kUTAnAM zRGgANAmAkRteH saMsthAnasya sannikAzAstulyAH / anena sarvalokaprasiddhAH sakalavAvadUkAH vedamArgapratiSThApakA sakAH 20 // nirvRSTAH varSakAH balAhakAH meghAH yeSu tAni / kartari ktaH / atra divyadampatyoH svakaroddhRtakumbhajalasiktAlavAlakalitodyAnatulyA lokAH sarve bhagavatkRpAvarSeNa saMpannArthakAmA ityucyate // 21 // samudrahanta iti / sagarbhastrIjanAH parvatamArohanta iva mahatsu zRGgeSu punaH punarvizramya prayAnti / anena 'hRdayenodvahan harim' ityuktarItyA bhagavaddhyAnena yuktAH vizadajJAnAH santatastutizIlAH pUrvAghottarAghalezaM krameNottIrya para koTimApannAH prati / pAdyante // 22 // megheti / garbhadhAraNArtha meghamabhikAmayata iti meghAbhikAmA / parisampatantI megha prAptumAgacchantItyarthaH / saMmoditA saatsNmodaa|| IN puNDarIkANAM sitapadmAnAM vikAraH pauNDarIkI, varA cAsau pauNDarIkI ceti krmdhaaryH| lambA racitA lambamAnatayA kRtA / anena bhagavantaM kAlamegha samudahanta iti / balAkinaH meghAH / salilAtibhAra samudvahantaH ata eva vAridharAH ata eva mahIdharANAM zareSa vimampa vizrampa prayAmnIti sambandhaH / loke bhArabhRtAmayaM svabhASa iti bhAvaH // 22 // meghAbhikAmA garbhadhAraNA meghamabhikAmayata iti tathA / pauNDarIkI mAleva kSetapakjamAleva // 25 // kama 114 For Private And Personal Use Only Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir // 8 // zyAmaM prApta pravRttA bhaktirUpApannadhIbhavati satpuruSasyeti dyotyate // 23 // bAlendragopaiH antareSu citritena nAnAvarNIkRtena / navazAbalena upalakSitA TI.ki.ko. bhramiH zakaprameNa prAcuryeNa zakavaNena / lAkSokSitakambalena madhye madhye lAkSArasarajitena kambalena nArIva bhAti / atra bhagavatkaTAkSavaNasa.28 kiMcidudaJcitabhaktikA ucyante // 24 // nidreti / ASADhe svApArambhaH / zrAvaNe nidrAsaktirucyate / atra tulyayogitAlaGkAraH / lokojIvanapravRttyA bAlendragopAntaracitritena vibhAti bhUmirnavazAdalena / gAtrAnuvRttena zukaprameNa nArIva lAkSokSitakambalena // 24 // nidrA zanaiH kezavamabhyupaiti drutaM nadI sAgaramabhyupaiti / hRSTA balAkA ghanamabhyupaiti kAntA sakAmA priyamabhyupaiti // 25 // jAtA vanAntAH zikhisaMpranRttA jAtAH kadambAH sakadambazAkhAH / jAtA vRSA goSu samAnakAmA jAtA mahI sasyavanAbhirAmA // 26 // vahanti varSanti nadanti bhAnti dhyAyanti nRtyanti samAzvasanti / nadyo ghanA mattagajA vanAntAH priyAvihInAH zikhinaH plavaGgAH // 27 // praharSitAH ketakapuSpagandhamAghrAya hRSTA vnnirjhressu| prapAtazabdAkulitA gajendrAH sArdha mayUraiH samadA nadanti // 28 // harestadekacittatvaM zeSabhUtAnAM zeSipAratantryasiddhizca dyotitA // 25 // zikhibhiH saMpranRttaM yeSu te tathoktAH / kadambazabdena kadambapuSpamucyate / sakadambapuSpazAkhA ityarthaH / sasyavanena sasyasamUhena / abhirAmA ramyA / anena sarvAnukUlyamuktam // 26 // vahantIti / yathAsaMkhyamalaMkAraH / plavaGgAH vAnarAH samAzvasanti / ekatreva bahubhakSyalAbhena acalacittA bhavantItyarthaH // 27 // hRSTAH pUrvameva santuSTAH ketakagandhamAghrAya praharSitAH prakarSaNa zukamabheNa lAkSokSiteneti vizeSaNadvayana kambalasya prAcuryeNa zukaprabhatvaM madhye madhye lAkSArasarAgnitatvaM cocyate // 24 // 25 // jAtA iti / zikhisupralApA iti pAThaH / zikhinA mayUrANAM supralApA yeSu te tthoktaaH| sakadambazAkhAH kadambapuSpasahitazAkhAH // 26 // vahantIti / nadyAdayo yathAkramaM vahantItyAdikriyAmiH | sa0-praharSitAH dRSTAH / svArthikeDantatvAdiDupapadyate / ketakigandha ketakInAM gandha Amodastan / bhAndhavyavacanatvAdekavacanaM yujyate / ketakigandhamityatra " pApoH saMjJAchandasoH " ityukteH ketakIti - saMjJAtvAvasva iti poSyam / prapAtazabdAkulitAH prapAtazabdAH unnatapadezAnatapadeze jalapAtajanitamvanayaH / tairAkulitAH ye pradaSTAstamayUraH temveva mecabuddhimihimiH sArdha nadantIyanvayaH / etena " mevadarzanAbhAvA nmayUrasAhityavarNanamayuktam, praharSitA iti pUrvabhuktiH uttaratra prahRSTA iti vacanaM ca tadiva" iti nirastam / yahA praharSitAH santoSakAraNavastubhistoSitAH / praSTAH santuSTA iti mantavyam / mAghrApa mattA iti pAThesamadAH sasantoSA ityartho'naseyaH // 28 // IN83 // For Private And Personal Use Only Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir santuSTAH / vananirjhareSu yaH prapAtazabdaH patanakRtazabdaH tenAkulitAH // 28 // ghAreti / kSaNArjitaM tatkSaNasampAditam / puSparasenAvagADham utpannaM madam / dhArAnipAtaiH abhihanyamAnAH ata eva puSpaM vihAya kevalaM zAkhA lambamAnAH / SaTcaraNAH bhRGgAH / tyajanti, kadambapuSpeSu rasabAhulyAtkSaNena madaH kSaNena taddhAnizca bhavatItyaryaH // 29 // aGgAracUrNAnAm iGgAlacUrNAnAm utkaraiH samUdaistulyAH aGgAracUrNotkarasannikAzAH, tadannIlA ityarthaH // 30 // dhArAnipAtairabhihanyamAnAH kadambazAkhAsu vilambamAnAH / kSaNArjitaM puSparasAvagADhaM zanairmadaM SaTcaraNAstyajanti // 29 // aGgAracUrNotkara sannikAzaiH phalaiH suparyAptarasaiH samRddhaiH / jambUdrumANAM pravibhAnti zAkhA nilIyamAnA iva SaTpadaudhaiH // 30 // taDitpatAkAbhiralaMkRtAnAmudIrNagambhIra mahAravANAm / vibhAnti rUpANi balAhakAnAM raNodyatAnAmiva vAraNAnAm // 31 // mArgAnugaH zailavanAnusArI saMprasthito megharavaM nizamya / yuddhAbhikAmaH prati nAgazaGgI matto gajendraH pratisannivRttaH // 32 // kvacitpragItA iva SaTpadaughaiH kvacitpranRttA iva nIlakaNThaiH / vacitpramattA iva vAraNendrairvibhAntyanekAzrayiNo vanAntAH // 33 // rAmAnu0-atrAGgArazabdaH zAntAGgAravAcI anyayA SaTpadaughasAmyaM na syAt // 30 // taDiditi / vidyutpatAkA iti zlokoktamevArthamAdarAtizayena bhaGgayantaraNokta 7 vAn // 31 // mArgeti / mArgAnugaH sanmArgacArI vedamArgAnusArI / digjayAya pravRttaH prativAdizabdaM zrutvA vAdAhavakAMkSI pratisannivRttaH puruSa dhaureyo'tra gamyate // 32 // kvaciditi / prakRSTaM gItaM yeSAM te pragItAH / evamuttaratrApi yojyam / anekAzrayiNaH gItanRttamadAzrayiNaH // 33 // | sambadhyante ||27||28|| dhAreti / dhArAnipAtaiH varSadhArAnipAtaiH / puSparasaiH puSpamakarandapAnairityarthaH / avagADhaM niviDhaM madaM tyajantIti sambandhaH // 29 // aGgAreti / atrAGgArazabdaH zAntAGgAravAcI samRddhaiH phalairupalakSitAH jambUdumANAM zAkhAH pratibhAntIti sambandhaH // 30 // 31 // mArgAnuga iti / svanivAsabhUmizaila banAnusArI mArgAnugaH mArgAnugamanena samprasthitaH pRSThato megharavaM nizamya pratinivRtta iti sambandhaH // 32 // anekAzramiNaH gItanRtsamadAzrayiNaH // 33 // sa0-kSaNArjitam ekena kSaNenaivArjitaM sampAditaM puSparasAvagADhaM puSpamakarandonaddham / madaM garvam / dhArAnipatiranihanyamAnAstyajantIti yojanA / jaladhArApAtena kadampazAkhAvalambanama / tena punaH puSpAntarAjainAbhAvaH ArjitasyApi tyAgaH kSaNArjitaM puSparasAvagADhaM madamityanena bhadanirbharatA yogyata iti jJeyam / kSaNenotsavenArjitamiti vyAkhyAne bahudinArjitatvasyApi zakyoktitvAnmAhAtmyAtizapAlAma iti yam // 29 // udIrNagambhIramahAravANAm udIrNaH uba, gambhIra uccataraH mahAn uccatamaH ravo yeSAM teSAm / rUpANi AkArAH // 31 // For Private And Personal Use Only Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir a.rA.bha.IN IH kadambaiH, saje bandhUkai, kandalaiH bhUtAlapuSpaizvATyA mayUrANAM mattAbhirutaiHpravRttezca ApAnabhUmipratimA madyapAnasthalItulyA vibhAti / sA hisaMskAra | puSpAcyA madyapUrNA unmAdanRttavatpuruSayuktA ca bhavati // 34 // mukteti / vivarNacchadanAH vividhvrnnpkssaaH|vihnggaaH caatkaaH| surendradattaM devendradattam / / TI.ki.kAM. cAtakAH bhUsthaM jalaM na pibanti, kintu sadyo varSadevatAbhUtendradattameva pibantIti prasiddhiH // 35 // SaTpAdA bhRGgAH eva tantrI tasyA madhurAbhidhAnaM / kadambasarjArjunakandalADhyA vanAntabhUmirnavavAripUrNA / mayUramattAbhirutapravRttairApAnabhUmipratimA vibhAti // 34 // muktAsakAzaM salilaM patadvai sunirmalaM patrapuTeSu lagnam / hRSTA vivarNacchadanA vihaGgAH surendradattaM tRSitAH pibanti // 35 // SaTpAdatantrImadhurAbhidhAnaM plavaGgamodIritakaNThatAlam / AviSkRtaM meghamRdaGganAdevaneSu saMgIta miva pravRttam // 36 // kvacitpranRttaiH kvacidunnadadbhiH kvacicca vRkSAgraniSaNNakAyaiH / vyAlambabarhAbharaNairmayUrairvaneSu saMgItamiva pravRttam // 37 // madhuranAdaH yasmin tat / plavaGgamodIritaM maNDUkanAda eva kaNThatAlo yasmin tat / meghA eva mRdaGgAH mardalAH teSAM nAdezaviSkRtaM prakaTIkRtaM / saMgItaM vaneSu pravRttamiva sambabhUveveti yojnaa||36|| saMgItaviSaye kecinnRtyanti kecidgAyanti kecit pradhAnA anubhavanti tatsarva vanepi darzayati / nRtyanto mayUrAH nrtksthaaniiyaaH| nadanto mayUrAH gAyakasthAnIyAH / vRkSAgraniSaNNakAyAH mayUrAH anubhavitRsthAnIyAH / atastaiH saMgItaM pravRttamiva // 37 // ApAnabhUmiH madhupAnasthAnam / tanu kadambapuSpADhacaM madhupUrNa mattajanAbhirAvaM nRtyuktaM ca, iyaM banAntabhUmirapi varSAkAlasambhUtaiH raktavarNaiH kadambAdibhiH puSpairADhacA madhusadRzavAripUrNA ca mayUranAmnAM mattAnAmabhiruteH pranRttaizca yuktetyApAnabhUmisAdRzyam ||34||muktaaskaashN muktAbhiH samAnaH kAzaH prakAzo yasya tattathoktam / vivarNa cchadanAH vividhvrnnpkssaaH||35|| SaTpAdatantrImadhurAbhidhAnaM SaTpAdAH bhramarAH ta eva tantrI tasyAH madhuranAdo yasmiMstat / plavaGgamodIritameva kaNThatAlo yasmin tat / meghamRdaGganAdaiH AviSkRtaM prakaTitam / saGgItaM vaneSu pravRttamiveti sambandhaH // 36 // saGgItaviSaye kecinRtyanti, kecidgAyanti, kecitpradhAnA anubhavanti / tatsarva vanepi sampAdyate-kaciditi / nRtyanto mayUrAH nartakasthAnIyAH, vRkSApraniSaNNamayUrAH anubhavitRsthAnIyAH, nadanto mayUrAH mRdaGgasthAnIyA gAyakAca atastaissaGgItaM pravRttamiva // 37 // IV UCH For Private And Personal Use Only Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatisth.org Acharya Shri Kalassagarsun Gyarmandie plavagAH mnndduukaaH| panAnAM svanaH cirasanniruddhA cirakAlavyApAranirodhikA nidrAM vihAya pravudA iti sNvndhH|| 38 // atha nadInAM svabhatsaGgamA micchantIbhirutkaTamanmathAbhiryuvatibhiH sAmyamucyate / samudAhitacakravAkAH vAripUronnamitacakravAkAH stanasthAnIyAH / apavAhayitvetyetannavoDora cittalajAtilAnasthAnIpam / navaprAbhUtapUrNabhomAH prAbhRtaM phalAdyupahAraH, bhogazcandanakarpUrakusumatAmbUlAdiH / svabhartAraM samudram / upopayAnti, svanairghanAnAM plavagAH prabuddhA vihAya nidrA cirasanniruddhAm / anekarUpAkRtivarNanAdA navAmbudhArAbhihatA nadanti // 38 // nadyaHsamudrAhitacakravAkAstaTAni shiirnnaanypvaahyitvaa| dRptA navaprAbhUtapUrNabhogA drutaM svabhartAra mupopayAnti // 39 // nIleSu nIlAH pravibhAnti saktA megheSu meghA navavAripUrNAH / davAnidagdheSu davAgnidagdhAH zaileSu zailA iva baddhamUlAH // 40 // upayAntItyarthaH // 39 // nIleSviti / davAgnidagdheSu baddhamUlA davAmidagdhAH zailA iva nIleSu meSeSu saktA navapAripUrNAH nIlA mepAH pravibhAnti / baddhamUlatvasthAne navavAripUrNA ityuktam / ubhayatra sthAyitvamarthaH // 4 // pravagAH mnndduukaaH| cirasannirUddhA dIrghamanusyUtAM nidrA vihAya ghanasvaneH prabuddhAH punarjAtAH anekAH (kAraNa yathA tathA) nirupyante jJAyanta itpanekarUpA AkRtayaH aSayavasannivezAH varNAH nIlapItAdayo yeSAM te, nadantItyarthaH // 38 // svabhartRsaGgamicchantIbhirutkaTamanmathAviSTAbhiryuvatibhinaMdya tapamIyante-naya iti / samudA / hitacakravAkAH vAripUraNonnamitacakravAkAH stanasthAnIyAH / saTAni zIrNAnyapavAhayitvatyetat vRddhaparijanAtikramasthAnIyam / navoDhocitalajjAtilAnasthAnIya vA, ata eva haptA, yauvanabhareNeti bhAvaH / navapAtapUrNabhogAH mAvRtaM phalAdyupahAraH, bhogaH candanakapurakansumatAmbUlAdiH / svabhatAra samudram // 39 // davAgni sA-sAhitAmAkAH utthApitavanamAkapakSiyaH bhanyopamAnapadenopameSastanAnA prahaNam / yahA samudrAhitacakravAketyanena sado dIvatastanAyena tAruNya copase / taTAni pravAhagato vizIrNAni mahApa pityA tyAjapitvA / manena codelapasarpaNa racita mavati / anyatra jarayAdInAM yAjanaM zeSam / navaM nUtanaM prAvRtaH pragatamAgatamAvRtamAvaraNaM yasya saH / sa cAsau pUrNaH svasvamanonusAraH mogo thApsA tAstathA anyatra nadIpale bapreSu taTeSu bhApatAca te pUrNAH puSTA bhogAH nAgAlAni, vAtapUrNabhogA na vidyante te yAsAM tAH / tInaprahanenAdhigatataTasyAntaHsaratsarIkSapazarIrA iti bhAvaH / avahApayitveti svabhAva ArthaH / yA" chandasi parepi / vyavahisAba " yukteravetvasya zIrNapadenAcaye hApayitveti sAdhuH / svabhAra samudram / anyatra patim / "vaprastureNIca roSasi " iti nikANDazeSaH / "vamaH prAkArarodhasoH " iti vizvaH / athavA navamArateSu nUtanaprAvaraNeSu svakamukeSu pUrNA bhogAH zarIrANi peSAM sarpANAM te tathA / tAH A samyak navaprAkRtapUrNamogA yAtAM tAH / upoSAnti "prasamupodaH pAdapUraNe" ityupopasargAditvam / mAtA reNurUpito na mAtIti naSaprAvataH sa cAsI pUrNaH tadvitapasambandho bhogo vilAso yAsa tAH / bauH reNubhiH bhAvRtam bhAvaraNa taiH pUrNA reNurUpitAste na bhavantIti tathA te bhogA pAsA tA vA svamartAramupoSapAnti / ratA lyAdinA smarapAravazya prASTighaTanA ca sUcite iti jJAtavyam / nadIpa kAMzcana nadAnmadhye'canassAmya svabhari samunamupoSayAntItyarthaH // 19 // For Private And Personal Use Only Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir prahRSTeti / vanAntarANi vanamadhyAni caranti, vanamadhyeSu carantItyarthaH // 43 // naveti / kadambakesarANAmahatatve hetuH navAnIti // 12 // mattA itiTI .ni.kA. mRgendrAH siNhaaH| nagendrAH parvatazreSThAH / ramyAH pallavapuSpAGkurAdimattvAditi bhAvaH / prakrIDita iti kartari niSThA // 13 // meghA iti / apavAiyanti parivAhayanti // 44 // rAmAnu-apavAhayanti varSanti // 44 // vati / varSapravegAH ativegA vRSTaya ityarthaH / vipulAH nirntraaH| nadyo jalaiH vipratipannamArgAH prahRSTasannAditabarhiNAni sazakragopAkulazAdalAni / caranti nIpArjunavAsitAni gajAH suramyANi vanAntarANi // 41 // navAmbudhArAhatakesarANi drutaM parityajya saroruhANi / kadambapuSpANi sakesarANi navAni hRSTA bhramarAH patanti // 42 // mattA gajendrAmuditA gavendrA vaneSu vizrAntatarA mRgendrAH ramyA nagendrA nibhRtA narendrAH prakrIDito vAridharaiH surendraH // 43 // meghAHsamudbhUtasamudranAdA mahAjalaughairgaganAvalambAH / nadIstaTAkAni sarAMsi vApImahIM ca kRtsnAmapavAhayanti // 44 // varSapravegA vipulAH patanti pravAnti vAtAH samudIrNaghoSAH / pranaSTa kUlAH pravahanti zIghraM nadyo jalairvipratipannamArgAH // 45 // narairnarendrA iva parvatendrAH surendradattaiH pavanopanItaiH / ghanAmbukumbhairabhiSicyamAnA rUpaM zriyaM svAmiva darzayanti // 46 // ghanopagUDhaM gaganaM satAraM na bhAskaro darzana mabhyupaiti / navairjaloMdhairdharaNI visRptA tamoviliptA na dizaH prakAzAH // 47 // viruddha prAptamArgAH // 45 // AbhiSiktAH narendrAH svAM zriyamiva abhiSicyamAnAH parvatAH svaM rUpaM darzayanti / nairmalyAdineti bhAvaH // 46 // tamoviliptA dAdheSu zaileSu baddhamUlAH davAgnidagdhAH zailA iva nIleSu megheSu saktA navavAripUrNAH nIlameghAH pravibhAntItyanvayaH // 40 // sazakragopAkulazAdalAni indra gopAkhyakITavizeSapracurazAdvalasametAni // 41 // 42 // nibhRtA nizcalAH / daNDayAtrAdinyApArarahitA ityarthaH / prakrIDita iti kartari niSThA // 43 // meghA iti // 85|| meghA mahAjalodheH nadyAdInapavAhayanti parivAhayanti // 44 // varSapravegA: ativegA vRSTaya ityarthaH / vipulA nirantarAH / vipratipannamArgAH viruddha praaptmaargaaH|| 45 // nave (3) ramiSicyamAnA narendrAH svAM zriyaM rAjyaM sampadamiva dhanAmbukumbhairabhiSicyamAnAH parvatendrA rUpaM svAkAraM darzayanti nairmalyAvavidhadhAtubhUSitatvanAnA 64 For Private And Personal Use Only Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir dizaHna prakAzAH // 47 // prapAtaiH nirjhrH||18|| zailottamAna vipulAH prapAtAH nirjharA zailopalapramkhalamAnavegAH santaH / sannAditabArhaNAsu guhAsu / vikIryantaH vikIryamANAH / hArA iva avabhAnti // 19 // nidhItAni nirmalIkRtAni zRGgopatalAni zRGgasamIpatalAni yaiste tthaa| guhotsaGgatalaiH guhAmadhyatalaiH // 50 // suratati / toyadhArAH mauktikA iva patantIti svarUponprekSA // 51 // nilIyamAnairiti / nilIyamAnaH nIDeSu / mahAnti kUTAni mahIdharANAM dhArAbhidhautAnyadhikaM vibhAnti / mahApramANevipulaiH prapAtairmuktAkalApairiva lambamAnaiH // 48 // zailopalapraskhalamAnavegAH zailottamAnAM vipulAH prapAtAH / guhAsu sannAditabahiNAsu hArA vikIryanta ivA bhibhAnti // 49 // zIghrapravegA vipulAH prapAtA nirdhAtazRGgopatalA girINAm / muktAkalApapratimAH patanto mahA guhotsaGgatalaidhiyante // 9 // suratAmardavicchinnAH svargastrIhAramauktikAH / patantIvAkulA dikSu toyadhArAH samantataH // 50 // nilIyamAnairvihagainimIladbhizca paGkajaiH / vikasantyA ca mAlatyA gato'staM jJAyate rviH||52|| vRttA yAtrA narendrANAM senA pratinivartate / vairANi caiva mArgAzca salilena smiikRtaaH||53|| mAsi proSThapade brahma brAhmaNAnAM vivakSatAm / ayamadhyAyasamayaH saamgaanaamupsthitH||54|| gacchadbhiH // 52 // vRttA nivRttA / ato'gre gatA senA prtinivRttaa| salilena vairANi samIkRtAni, salilapratirodhAdvairANi shaantaaniityrthH| mArgAzca samIkRtAH jalena mArgAmArgaviveko nAsIdityarthaH // 53 // mAsIti / anena bhAdrapado mAsaH sampravRtta iti sUcayati / brahma vedam / vivakSatAm adhyetu Kla vidhapuSpitavRkSalatAdyalaMkRtatvaviziSTa svAkAraM darzayantItyarthaH // 46 // 47 // mahAntIti / mahAnti kUTAni zikharANi dhArAbhidhAtAni varSadhArAbhiH kSAlitAni / / prapAtaiH nirjhareH upalakSitAni bhAntIti sambandhaH // 48 // zaileti / zailonamAnA vipulAH prapAtAH nirjharAH zailopari praskhalamAnavegAssantaH santrAditabahiNAsu guhAsa vikIryantaH vikIryamANAH hArA ivAbhimAntIti yojanA // 49 // 50 // TI-triIhAramauktikAH / mauktikazandaH puMllikopyasti " muktA strI mauktiko'striyAm" ityukteH // 11 // nilIpamAnaH, nIDeviti zedhaH / jJAyate bhanumIgata ityarthaH // 12 // vRtteti / narendrANAM yAtrA vRttA nivRttA, ataH puraH prasthitA senA patinivartate / salilena samIkRtAH vRSTi vAhulyAnmArgA niruddhAH ata eva vairANyapi niruddhAnItyarthaH / / 53 // vivakSatAm adhyayanaM kartumicchatAm / adhyAyaH adhyayanama tasya samayaH // TI-mAsIti / For Private And Personal Use Only Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalasagasun Gyarmandie 3106 TI.ki.kA. gatasya zarIrasvabhAvaM prAptasya / kAma kAmavartanam // 9 // aparAdhamaGgIkRtya sAntvayitvA idAnI vicAryamANe aparAdha pana nAstItyAha-na ceti sa. 35 nizcayArtha nizcayarUpamartham, / sugrIvAbhiprAyamiti yAvat // 10 // 11 // saMrambhaH abhinivezaH // 12 // dhanadhAnyetyatra dhanazabdA hastirathAzcAdi paraH / vasuzandA rabaparaH // 13 // samAneSyatIti / samAneSyati ghaTayiSyati / nihatyetyatra lpavabhAva ApaH // 14-16 // te na zakyA naca geSavazaMtAta gantumarhasi lakSmaNa / nizcayArthamavijJAyasahasA prAkRto yathA // 10 // satvayuktA hi puruSA svadvidhAH puruSarSabha / avimRzya na roSasya sahasA yAnti vazyatAm // 11 // prasAdaye tvAM dharmajJa sugrIvAyU~ samA hitaa| mahAna roSasamutpannaHsarambhastyajyatAmayam ||12||rumaa mA kapirAjyaM ca dhanadhAnyavamUni ca / rAmAprayAtha sugrIvastyajediti matirmama // 13 // samAneSyati sugrIvaH sItayA saha rAghavam / zazAGkamiva rohiNyA nihatvA rAvaNaM raNe // 14 // zatakoTisahasrANi laGkAyAM kila raaksssaaH|ayutaani ca SatriMzatsahasrANi zatAni ca // 15 // ahatvA tAMzca durdharSAna rAkSasAna kAmarUpiNaH / na zakyo rAvaNo hantuM yena sA maithilI hRtA // 16||tn kyA raNa hantumasahAyana lakSmaNa / rAvaNaH krUrakarmA ca sugrIveNa vishesstH||17|| evamAkhyAtavAna vAlI sahyabhijJA harA zvaraH / Agamastu na me vyaktaH zravAttasmAda bravImyaham // 18 // tvatsahAyanimittaM vai preSitA haripuGgavAH / AnetuM vAnarAn yuddhe subahUna hariyUthapAn // 19 // iti cchadaH / te rAkSasAH hantuM na zakyAH / rAvaNo vizeSaNAsahAyena sugrIveNa hantuM na zakyaH // 17 // tAI rAvaNavRttAntaH sarvopyAkhyAtA mityatrAi-evamiti / AgamaH svayamavagamaH / zravAt zravaNAt / atra sugrIveNa yuddhAya nirgamakAle tArayA aGgandoktarAmasugrIvasakhyakaraNe aparAdhamaGgIkRtya sAntvayinvA idAnIM vicAryamANe aparAdha evaM nAstItyAha-na ceti / nizcayArtha nizzrayarUpamartham, sugrIvAbhimAyamiti yAvata // 10 // avimRzya avicArya // 11 // saMrambhaH sammamaH // 12-14 // adhunaiva rAvaNaH kina hanyata.ityata Aha-zatakoTItyAdi / kileti vArtAyAm // 15||16||teneti / atra nakAro'nuSajyate tena rAkSasavadhena binA rAvaNavadhasyAzakyatvena asahAyena sahAyarahitena sumIveNa krUrakarmA rAvaNo vizeSatoraNe intuM na zakyaca na zakya eveti yojanA // 17 // evamArupAtavAniti / nanu sahAyarahitena sugrIveNa rAvaNo hantuM na zakya iti pUrvoktaM rAvaNavalAdikaM c| tArAyai vAlI kadA'bravIditi ceta,M For Private And Personal Use Only Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 86 // www.kobatirth.org || micchatAm / adhyAyasamayaH vedArambhasamayaH // 54 // nivRttaM karma yasya tannivRttakarma AyatanaM gRhaM yasya saH nivRttakarmAyatanaH, uparatasakala ho |pakaraNasampAdana ityarthaH / saMcitasaJcayaH sampAditadhananicayaH / ASADhIm ASADhamAsasamAptipaurNamAsIm / abhyupagataH vratAGgatvena svIkRtavAn / amena ' catvAro vArSikA mAsAH ' iti pUrvoktamAsAnAm ASADha: prAthamika iti sUcitam // 55 // ayodhyAyAH ayodhyAvAsijanasya // 56 // imA nivRttakarmAyatano nUnaM saJcitasaJcayaH / ASADhImabhyupagato bharataH kosalAdhipaH // 55 // nUnamApUryamANAyAH sarayvA vardhate rayaH / mAM samIkSya samAyAntamayodhyAyA iva svanaH // 56 // imAH sphItaguNA varSAH sugrIvaH sukhamaznute / vijitAriH sadArazca rAjye mahati ca sthitaH // 57 // ahaM tu hatadArazca rAjyAcca mahatazrayutaH / nadI kUlamiva kvinnamavasIdAmi lakSmaNa // 58 // zokazca mama vistIrNo varSAzca bhRzadurgamAH / rAvaNazca mahAna zatrurapAraM pratibhAti me // 59 // ayAtrAM caiva dRSTvemAM mArgAMzca bhRzadurgamAn / praNate caiva sugrIve na mayA kiMcidIritam // 60 // Acharya Shri Kailassagarsun Gyanmandir iti / varSA ityatyantasaMyoge dvitIyA // 57 // ahaM sviti / ajitArizvetyapi jJeyam / kinnam Ardram // 58 // zokazceti / mama zokazca vistIrNaH / varSAzca bhRzadurgamAH atyantaM duratyayAH / rAvaNazca mahAn zatruH / atazca etatritayam apAraM dustaraM pratibhAti // 59 // ayAtrAM rAjJAmetatkAlocita daNDayAtrAbhAvam / praNate caiva idAnImeva sItAnveSaNarAvaNanirasanodyogaH kartavya iti prArthanApUrvakaM prahvIbhUte satyapItyarthaH // 60 // upasthito'yaM kAlaH / proSThapade mAsi mAipade / hma vedaM vivazatAM sAmagAnAM brAhmaNAnAm abhyAyo'vyayana tasya, adhyApanasya vA samayaH || 54 || nivRttakarmAyatanaH nivRttaM karma yasya tat nivRttakarma AyatanaM gRhaM yasya sa tathoktaH, uparatagRhavyApAra ityarthaH / ASADhIm ASADhamAsaparisamAptipaurNamAsImabhyupagataH vratAGgatvena svIkRtavAn / taduktaM mahAbhArate - " ASADhe tu site pakSe ekAdazyAmupoSitaH / cAturmAsyavrataM kuryAdyatkiJcitmayato naH / vArSikAMzcaturo mAsAn vrataM kiJcitsamApayet / asambhave tulArke'pi kartavyaM tat prayatnataH // " iti // 55 // 56 // varSAH varSAkAlAn // 57 // nimAIm // 58 // zokazceti / imAH varSAH varSAkAlaH rAvaNaH zokazceti me pata tritayamapAraM pratibhAti, durnistaraM pratibhAtItyarthaH // 59 // ayAtrAM rAjJAmetatkAlocitadaNDa yAtrAbhAvam / praNate caiva idAnImeva sItAnveSaNarAvaNahiMsanodyoga : For Private And Personal Use Only DI... sa0 28 // 86 // Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir | AtmakAryagarIyastvAt asmatprayojanasyAtimahattvAt, alpayatnena alpakAlena cAsAdhyatvAdityarthaH / vaktuM niyoktum / necchAmIti bhUtArthe laT // 61||raamaanu-api cAtiparikliSTabirAdariH samAgata iti prathamAntapAThe itikaraNaM draSTavyam // 6 // svayamiti / kArla zaratkAlam // 62 // uktopapattibhiH pUrvasoktaM draDhayati-tasmAdityAdinA // 63 // upakAreNeti / akRtajJaH kRtopakArAnabhijJaH puruSaH / apratikRtaH pratyupakAramakurvan / sattvavatAM api cAtiparikliSTaM cirAddAraiH samAgatam / AtmakAryagarIyastvAdaktuM necchAmi vAnaram // 6 // svayameva hi vizramya jJAtvA kAlamupAgatam / upakAraM ca sugrIvo vetsyate nAtra saMzayaH // 62 // tasmAtkAlapratIkSo'haM sthito 'smi zubhalakSaNa / sugrIvasya nadInAM ca prasAdamanupAlayan // 63 // upakAreNa vIro hi pratikAreNa yujyate / akRtajJo'pratikRto hanti sattvavatAM mnH||6|| tamevamuktaH praNidhAya lakSmaNaH kRtAJjalistatpratipUjya bhASitam / uvAca rAmaM svabhirAmadarzanaM pradarzayan darzanamAtmanaH zubham // 65 // yathoktametattava sarvamIpsitaM narendra kartA nacirAddharIzvaraH / zaratpratIkSaHkSamatAmimaM bhavAn jalaprapAtaM ripunigrahe dhRtaH // 66 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe aSTAviMzaH sargaH // 28 // mahAtmanAm / mano hanti kSobhayati / vIraH pratyupakArasamarthaH / upakAreNa hetunA pratikAreNa pratyupakAreNa yujyate hi yujyata eva / sugrIvopyevaMvidha tvAt pratyupakAraM kariSyatIti bhAvaH / anena pratyupakAraM kArayitvA loke pratyupakAradharma pravartayiSyAmi ityAzayaH // 64 // asya rAmavacanasya pUrvasargAntottaramAha-tamiti / taM rAmamityanvayaH / darzanaM matam // 65 // yathoktamiti / kartA kariSyati / luT // 66 // iti zrIgovindarAja viracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne aSTAviMzaH sargaH // 28 // kartavya iti prArthanApUrvaka pravIbhate // 60 // apiceti / AtmakAryagarIyastvAt asmatprayojanasyAtimahattvAta, alpayatnena alpakAlenAsAdhyatvAdityarthaH / vaktuM nayAkumacchAmAta bhUta laT / parikaSTodArassamAgataH iti prathamAntapATha itikaraNa draSTavyam // TI-anivAraNa yuktyantaramAha-apicati / nanu tvatkAyasyAlpatvAt kimanena| kAlavilambenetyata Aha Anmeti // 61-63 // upakAreNeti / akRtajJaH kRtopakArAnabhijJaH puruSaH apratikRtaH pratyupakAramakurvana / satvavatA mahAtmanA mano hanti | kSobhayati / vIraH pratyupakArakaraNasamarthaH upakAreNa hetunA pratikAreNa yujyate hi yujyata eva, sugrIvopyevaMvidhatvAtpratyupakAraM karotIti bhAvaH // 64-66 // iti zrImaddezvaratIrthaviracitAyAM zrIrAmAyaNatatvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAmaSTAviMzaH sargaH // 28 // For Private And Personal Use Only Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bha. // 87 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha hanumAn rAmabhakto'pi svasvAmyanujJAbhAvena taM dhyAyan sugrIvasamIpa eva sthitaH svasvAminA sarvasvAmihitAnuguNaM kAryamArabdhavAnityAhai kona triMze - samIkSyetyAdi hanumAnvAkyamatravIdityantamekaM vAkyam / hanumAn uktaguNaviziSTaM vyoma uktaguNaviziSTaM sugrIvaM ca samIkSya / harIzaM prasAdya darIzvaramupAgamya praNayAdvAkyamabravIditi saMbandhaH / vimalamityAdinA senAsannAhasya prAptakAlatvamuktam / samRddhArthamityAdinA samayAtikramahetavaH samIkSya vimalaM vyoma gtvidyudblaahkm| sArasAravasaMghuSTaM ramyajyotsnAnulepanam // 1 // samRddhArthaM ca sugrIvaM mandadharmArthasaMgraham / atyarthamasatAM mArgamekAntagata mAnasam // 2 // nirvRttakArya siddhArtha pramadAbhirataM sadA / prAptavantamabhipretAn sarvAneva manorathAn // 3 // svAM ca patnImabhipretAM tArAM cApi samIpsitAm / viharantamahorAtraM kRtArthaM vigatajvaram // 4 // krIDantamiva devezaM nandane'psarasAM gaNaiH / mantriSu nyastakArye ca mantriNAmanavekSakam // 5 // utsannarAjyasandezaM kAmavRttamavasthitam / nizcitArtho'rthatattvajJaH kAladharmavizeSavit // 6 // prasAdya vAkyairmadhurairhetumadbhirmanoramaiH / vAkyavidvAkyatattvajJaM harIzaM mArutAtmajaH // 7 // hitaM tattvaM ca pathyaM ca sAmadharmArtha nItimat / praNaya prItisaMyuktaM vizvAsakRtanizcayam / harIzvarabhupAgamya hanumAn vAkyamabravIta // 8 // pradarzyante / samRddhArtha saMpUrNaratnavastrAbharaNAdikam / mandaH alpaH dharmArthayoH saMgrahaH sampAdanaM yasya tam / ekAntagatamAnasam ekasmin kAma samIkSyetyAdi 'samRddhArthaM ca ' ityAdinA ' kAmavRttamavasthitam ' ityantenoktavizeSaNaviziSTaM sugrIvaM samIkSya madhurairvAkyaiIrIzvaraM prasAdya harIzvaramupAgamya hanumAn praNayAdvAkyamabravIditi sambandhaH / mandadharmArthasahaM mandau svalpau dharmArthI sadgRdvAtIti tathA ekAntagatamAnasam ekasminneva kAmapuruSAyeM antaM nizvayaM gataM mAnasaM yasya sa tathoktaH / nirvRttakArya niSpannavAlivadharUpakAryam / siddhArthaM prAptarAjyam / abhipretAna IpsitArthAna manArathAna rAjyamAtyanantaramevaM kari pyAmIti manorathaviSayabhUtAnarthAzca samIpsitAM tArAM cApi prAptavantamiti sambandhaH // 1-5 // utsannarAjyasandehaH utsannaH naSTaH rAjyasandeho yasya sa tathoktaH, svenArakSitasya rAjyasya kuzalaM bhavati vA na veti zaGkArahitamityarthaH // 6 // 7 // hinam udarkasukhakaram / pathyaM nItimArgAdanapetam / sAmadharmArthanItimat sAma ca TIkA-atha trikAlavedI hanumAn suprIvasya kiSkindhAprasthApanasamaye rAmAnujJAte samayamAsanaM suzIva kAmAsaka cAlocya tacittAnuraJjanapurassaraM samayocitaM hitamupadizati - samIkSyetyAdi / sArasairAkulaM saMghuSTa ttvossvt| praNayaH prArthanA prItiH snehavizeSaH // 1-8 // For Private And Personal Use Only TI.ki.kI. saM0 19 ||20|| Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aadhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir %94% puruSArthe antaM nizcayaM gataM mAnasaM yasya tathoktam / yadvA asatAM kAmukAnAM mArgam ekAntagatam atyantagataM mAnasaM yasya sa tthaa| "tIvakAntanitA ntAni" ityamaraH / nirvRttakArya niSpannavAlivadharUpakAryam / siddhArtha prAptarAjyam / abhipretAnIpsitAn manorathAna rAjyaprAptyanantaramevaM kariSyAmIti saMkalpaviSayIbhUtAnarthAn tArAM ca prAptavantamiti saMbandhaH / kRtArtha niSpannadhanam / mantriNAmanavezaka mantrikRtakAryAparAmarzakam / utsannarAjyasandeza naSTarAjyaniyamanam / kAmavRttaM kAmavyApAram / avasthitaM kAmavyApAraparatantratayA'vasthitamityarthaH / nizcitArthaH nizcitakartavyaH / aba hetuH-artha rAjyaM prAptaM yazazcaiva kaulI shriirbhivrdhitaa| mitrANAM saMgrahaH zeSastaM bhavAn kartumarhati // 9 // yo hi mitreSu kAlajJaH satataM sAdhu vartate / tasya rAjyaM ca kIrtizca pratApazcAbhivardhate // 10 // yastha kozazca daNDazca mitrANyAtmA ca bhuumip| samavetAni savANi sa rAjyaM mahadaznute // 11 // tattvajJa iti / kAlocito dharmaH kAladharmaH tavizeSavit / vAkyavit taducitavyAhAravit / hitam udarkasukhakaram / tattvaM yathArtham / pathyaM nItimArgA danapetam / sAmadharmArthanItimat sAma ca dharmazca arthazca nItizca sAmadharmArthanIti tadasyAstIti sAmadharmArthanItimat / praNayaprItisaMyuktam praNayaH samAnaviSayohaH, prItiH nyUnaviSayaH / vizvAsakRtanizcayam AptavAkyatvavizvAse viSaye kRtanizcayam // 1-8||raajymiti / kolI kulakamAgatA / zrIH sampat / abhivArdhatA, apratidvandvatvAditi bhAvaH / mitrANAM saMgrahaH tatkAryakaraNam / zeSaH avaziSTo bhavati / idameva vacanaM prasAdha vAkye rityAdinA pUrva prazaMsitam // 9 // mitrakAryasyAvazyakartavyatvamAha-yo hIti / kAlajJaH mitrasaMgrahakAlajJaH / tatkAlAtikama viparItaM bhavatItyarthaH / mitreSu vartate, mitrAdhIno bhavatItyarthaH // 10 // yasyeti / daNDyate'neneti daNDaH senAvizeSaH / AtmA prabhurityarthaH / samavetAni samuditAni / eka nyUnatve mahArAjyahAniriti bhAvaH // 11||raamaatu-dnnddH daNDavate'neneti daNDaH sainyavizeSaH / tabAha kAmandaka:-"pinupatAmaho vaMzasambhavo dttvetnH| virUpAtapauruSo janye dharmArthanItizca sAmadharmArthanIti tadasyAstIti tathA / vizvAsakRtanizcayam AtavAkyatvavizvAsena kRtanizcayam // 8 // 9 // yo hIni / kAlajJaH pratyupakAra kAlajJassana mitreSu svopakartRpviti zeSaH / yaH sAdhu yathA tathA vartate / TI -nitrasaGmahatyAvazyakatvamanvayavyatirekAmyAmAha-yo hIti // 10 // yasyeti / daNDaH daNDavate'neneti padaNDaH, sainyavizeSaH / tathAha kAmandaka:-" advaidhyaH kSatriyaprAyo daNDo daNDavidA mataH" iti / samavetAni anyonyamanukUlAni // 11 // 6 For Private And Personal Use Only Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.si . sa. 29 18800 khA.rA.bhU. zalaH kuzalairvRtaH / nAnAmaharaNopeto nAnAyuddhavizAradaH / nAnAyodhasamAkINoM virAjitahayAddhapaH / pradAsya ca suduHkheSu yuddheSu ca kRtazramaH / adhyaH kSatriyapAyo daNDoM daNDa vidA mataH // " iti // 11 // tditi|nirtyye avinAzini / pathi sanmArga ityrthH| mitrArtha mitrakAryam / abhinItArtha prApitaprayojanaM yathA bhavati tathA yathAvata yathApratijJamiti yaavt||12|| santyajyoti / sarvakarmANi svabhogasAdhanAni santyajya / kRtotsAhaH san saMbhramAt AdarAt mitrAtheM viSaye yaH tadbhavAn vRttasaMpannaH sthitaH pathi niratyaye / mitrArthamabhinItArthaM yathAvatkartumarhati // 12 // santyajya sarvakarmANi mitrArthe yo'nuvartate / saMbhramAddhi kRtotsAhaH so'narthe varudhyate // 13 // yastu kAlavyatIteSu mitrakAryeSu vartate / sa kRtvA mahatopyAnna mitrArthena yujyate // 14 // yadidaM vIra kArya no mitrakAryamariMdama / kriyatAM rAghavasyai tadvaidehyAH parimArgaNam // 15 // tadidaM vIrakArya te kAlAtItamariMdama // 16 // na ca kAlamatItaM te nivedayati kAlavit / tvaramANopi san prAjJastava rAjan vazAnugaH // 17 // Manuvartate anusyUtatayA tiSThati, so'narthenavirudhyate na saMbadhyate // 13 // evaM kartavya mitrakAryamucita kAle kartavyamityAha-yastviti / kAlavyatI teSu atikAntakAleSu // 14 // yadidamiti / he vIra! naH asmAbhiH / yadidaM mitrakArya kartavyam etat vaideyAH parimArgaNaM kriyatAmiti sNbndhH||15|| rAmAnu0-pAdidaM vIra kArya no mitrakAryamArandama / tadidai vIrakArya te kAlAtItamarindama / naca kAlamatIta te nivedayati kAlavit // iti pAThakapaH // 15 // tadidamiti / te kaary| MtvayA kartavyam / idaM mitrakAryam // 16 // na ceti / kAlavit, rAma iti zeSaH / tvaramANa ityardha pUrveNAnveti / kAlavit prAjJo rAmaH tvaramANopi mitrArtha mitrakArya abhinItArtham prApitaprayojanam / yathArthavata yathApratijJamityarthaH // 12 // 13 // yastviti / kAlavyatIteSu ucitakAlavizeSAtikrAnteSu / akAle kRtamakRtamiti bhaavH||14|| yadidAmiti / vIra arindama !naH kAryam asmAbhiH kartavyam yadidaM mitrakAryamasti tadidaM vIrakArya rAmakAryam arindama ! te kAlAtItaM MyuktakAlamatikramya vartata ityarthaH / asmin loke arindameti dviruktiH strImadhyagatena sugrIveNa harSapurassaraM svoktamaGgIkArayitumiti veditavyam // 15 // 16 // kathamahaM na jJAtavAnata Aha-na ceti / kAlavit kAlajJApakaH / ( kartavyamevAha kriyatAmiti / tarhi kAryArthI rAma eva jJApayiSyatItyata Aha-naceti / ) rAma For Private And Personal Use Only Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org san vaidehIsamAnayanAya tvaramANopi san na nivedayatIti saMbandhaH ||17|| kulasyeti / svayaM ceti, tvamapi guNairapratima ityarthaH // 18 // tasyeti / AjJA payitum, vAnarasenAmAnetumiti zeSaH // 19 // idAnIM vAnarAnayanepi kAlavyatikramastulya ityAzaGkayAha-nahIti / codanAdRte rAmapreraNaM vinA / kAlo na vyatIto bhavet, rAmacodanAnantaraM kArya kiyate cettadA kAlAtikramaH, taccodanAtpUrvamasmAbhiH kAryapravartane na kAlAtikramadoSa iti bhAvaH // 20 // kulasya hetuH sphItasya dIrghabandhuzca rAghavaH / aprameyaprabhAvazca svayaM cApratimo guNaiH // 18 // tasya tvaM kuru vai kArya pUrvaM tena kRtaM tv| harIzvara hari zreSThAnAjJApayitumarhasi // 19 // na hi tAvadbhavetkAlo vyatItazcodanAdRte / coditasya hi kAryasya bhavetkAlavyatikramaH // 20 // akarturapi kAryasya bhavAn kartA harIzvara / kiM punaH pratikartuste rAjyena ca dhanena ca // 21 // zaktimAnapi vikrAnto vAnararkSagaNezvara / kartuM dAzaratheH prItimAjJAyAM kiM na sajjase // 22 // kAmaM khalu zaraiH zaktaH surAsura mahoragAn / vaze dAzarathiH kartuM tvatpratijJAM tu kAGkSate // 23 // prANa tyAgAvizaGkena kRtaM tena tava priyam / tasya mArgAma vaidehIM pRthivyAmapi cAmbare // 24 // 135 Acharya Shri Kailassagarsun Gyanmandir akartuH anupakartuH // 21 // zaktimAnapIti / prItiM kartum / AjJAyAm AjJApane / na sajjase nodyogaM karoSi // 22 // 23 // prANatyAgeti / preritairasmAbhiH kimarthe kartavyam ? kartavyaM cedapi kena prakAreNa kartavyamata Aha-tvaramANa ityAdizlokadvayena / aprameyasvabhAvaH kulasya bandhuH svayaM guNairapratimazca rAmaH tvaramANopi tava vazAnugaH, atastvAM na prerayatIti zeSaH // TI0-anivedanepi tvannimittAnusaraNaM svasAmarthyaM ca kAraNamityabhiprAyeNAha varamANa ityAdi, lokatayamekaM vAkyam // 17 // 18 // tasyeti / kikha tena pUrva taba kArya kRtam, tasya kArya kuru kartavyaprakAramAha harIzvareti // 19 // idAnIM vAnarapreSaNepi kAlAtyayadoSastadavastha evetyAzaGkaya netyAha-nahIti / codinasya kAryasya hi kAlavyatikramo bhaveta, kAlAtyaye satyapi codanAnantaraM kRtasya kAryasya kAlAtyayadoSo bhavedityarthaH / codanAhate AjJAM vinA kriyamANasya kAryasya kAlastAvaya nIto na bhavet kAlAtikramadoSo na bhavedeva, ato rAmaniyogAtpUrvameva sItAnveSaNArthaM vAnarAnayano dyogaH kartavya iti bhAvaH // 20 // akarturapi anupakarturapi / kAryasya kartA / rAjyena dhanena ca pratikartuH // 1 // zaktimAniti / AjJAyAM kina sajase kimarthaM vilambase // 22 // TI0. anuyoge kA bhItirityata Aha- kAmamiti / tathApi maryAdAM pAlayatItyAha tyatihAmiti // 23 // kiM taM tenetyata Aha-prANatyAgeti / prANatyAgAvizaGkena mahAbalinA vAlinA virodhe svAniSTazaGkAparityAgeneti bhAvaH // 24 // For Private And Personal Use Only Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bha. // 8 // prANatyAgAviza netyanena upakAramahattvaM ghotitam // 24-26 // nAdhastAditi / kasyaciditi asmAkaM madhye kasyacidgatirna sajata na TI .ki.kA. mandIbhavati // 27 // taditi / apradhRSyAH koTyagrataH koTyadhikAH / harayaH te santi teSAM madhye kaH / te kRte tvadartham / kiM, karotviti zeSaH / kuna sa. 29 na devA na ca gandharvA nAsurA na marudaNAH / na ca yakSA bhayaM tasya kuryuH kimuta raaksssaaH||25|| tadevaM zaktiyuktasya pUrva priyakRtastava / rAmasyAIsi piGgeza kartu sarvAtmanA priyam // 26 // nAdhastAdavanau nApsu gatirnopari cAmbare / kasyacitsajjate'smAkaM kapIzvara tavAjJayA / / 27 // tadAjJApaya kaH kiMte kRte kutra vyavasyatu / harayo hyapradhRSyAste santi koTyagrato'naghAH // 28 // tasya tadvacanaM zrutvA kAle sAdhu niveditam / sugrIvaH sattvasampannazcakAra matimutta mAm // 29 // sa saMdidezAbhimataM nIlaM nityakRtodyamam / dikSu sarvAsu sarverSA sainyAnAmupasaGgrahe // 30 // yathA senA samagrA me yUthapAlAzca sarvazaH / samAgacchantyasaGgena senAgrANi tathA kuru // 31 // ye tvantapAlAH plavagAH zIghragA vyavasAyinaH / samAnayantu te sainyaM tvaritAH zAsanAnmama / svayaM cAnantaraM sainyaM bhavAnevAnupazyatu // 32 // tripaJcarAtrAdUrvaM yaH prApnuyAnneha vaanrH| tasya prANAntiko daNDo nAtra kAryA vicAraNA // 33 // kutra kArye / vyavasyatu vyavasAyaM karotu / tadAjJApaya // 28-30 // yayeti / senAmANi senAgresarAn, senAnetRnityarthaH / tathA kuru tathA AjJApaya // 31 // ye viti / antapAlAH senAparyantapAlakAH // 32 // tripaJceti / tripaJcarAtrAdUrva paJcadazarAtrAdanantaradivase // 33 // rAmAnu -tripazcarAmAdUrdhvaM yaH prApnuyA neti / asmAkaM madhye kasyacidapIti sambandhaH / yadvA adhastAta pAtAle asmAkaM madhye kasyacidapi na sajjata iti sambandhaH // 25-2 // taditi / anaghAH ama" dhRssyaaH| koTacamataH koTavadhikAH harayaH santi hi / teSAM madhye kA te kRte tvadarthe kiM, karotviti yoSaH / kutracitkutra vyavasyatu sadAjJApayeti yojnaa||28-30|| yati / senAmANi senAmesarAn / tathA kuru tathA aajnyaapy| asaGgena avilamvena // 31 // ye viti / antapAlAH senAparyantapAlakAH // 32 // bipaJceti / bipaJcarAtrA rva paJcadazarAbAdanantaradivase iha na prApnuyAta tasya prANAntiko daNDa iti yojanA / tripadharAbAvaM yaH prApnuyAdiha vAnaraH iti pAThe-pavAdazarAbAda For Private And Personal Use Only Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir di vAnaraH iti pAThe paJcadazarAtrAdarvAgeva Agantavyamiti bhAvaH // 32 // vRddhAn jAmbavatprabhRtIn // 34 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArA khyAne kiSkindhAkANDavyAkhyAne ekonatriMzaH sargaH // 29 // atha zaratsamAgame'pi sugrIvasyAnudyogAdrAmako pastrize-guhAmityAdi / sugrIve gur3A praviSTe varSarAtroSito rAmaH kAmazokAbhipIDitaH san / krameNa gagane ghanairvimukte / pANDaraM nirmalam / gaganaM dRSTvA paramAturaH varSAkAlikazokAdadhikaM harIzca vRddhAnupayAtu sAGgado bhavAnmamAjJAmadhikRtya nizcitAm / iti vyavasthAM haripuGgavezvaro vidhAya vezma pravi veza vIryavAn // 34 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe ekonatriMzaH sargaH // 29 // guhAM praviSTe sugrIve vimukte gagane ghanaiH / varSarAtroSito rAmaH kAmazokAbhipIDitaH // 1 // pANDaraM gaganaM dRSTvA vimalaM candramaNDalam / zAradIM rajanIM caiva dRSTvA jyotsnAnulepanAm // 2 // kAmavRttaM ca sugrIvaM naSTAM ca janakAtma jaam| buddhA kAlamatItaM ca mumoha paramAturaH // 3 // sa tu saMjJAmupAgamya muhUrtAnmatimAn punaH / manassthAmapi vaidehIM cintayAmAsa rAghavaH // 4 // AsInaH parvatasyAgre hemadhAtuvibhUSite / zAradaM gaganaM dRSTvA jagAma pa priyAm // 5 // dRSTvA ca vimalaM vyoma gtvidyudblaahkm| sArasAravasaMghuSTaM vilalApArtayA girA // 6 // zokaM prAptaH san mumoha / etAvatparyantaM kasyacidavadhervidyamAnatayA kathaMciddhRtavAn / samprati tadabhAvAnmumohetyarthaH // 1-3 // sa tviti / manaHsthA mapi vaidehIM cintayAmAsa punaH punarvizeSatazcintitavAnityarthaH // 4 // rAmAnu0 sa tviti / muhUrtAnmatimAn punariti samyak / manaHsthAmapi vaidehIM cinta yAmAsa cintyamAnAmapi vaidehIM vizeSatazcintayAmAsetyarthaH / asmAcchokAtparataH AsInaH parvatasyAgra iti zlokaH / asmAJca parataH dRSTvA ca vimalaM vyometi zlokaH / vyatyAsastu lekhaka pramAdakRtaH // 4 // AsIna iti / manasA jagAma cintayAmAseti yAvat // 5 // dRSTvA na vimalamiti / girA svareNa // 6 // vAgantavyamiti bhAvaH / trirAvRttAnAM paJcAnAM rAtrINAM samAhArastripaJcarAtraH // 33 // 34 // iti zrImahezvaratIrtha zrIrAmAyaNatattva0 kiSkindhAkANDavyAkhyAyA (nekonatriMzaH sargaH // 29 // atha uktAnuvAdapUrvakaM rAmasya vRttAntamAha-guhAmiti / sugrIvevimukta ityatra avimukta iti chedaH / sugrIve guhAM kiSkindhAM praviSTe gagane dhanairavimukte AvRte sati varSarAtroSito rAmaH pANDaraM gaganaM dRSTvA mumohetyuttaratra sambandhaH // 1-3 // sa tviti / manassthAmapi paramapriyAspadatvena nitya sannihitAmapi rAkSasagehe kAmavasthAmanubhavatIti cintayAmAsetyarthaH // 4 // 5 // deti / sArasAravasaMghuSTaM sArasAnAmAravaiH saMghuSTaM vyoma dRSTveti sambandhaH // 6 // For Private And Personal Use Only Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sa030 ba.rA.bha. sAraseti / sArasArakhasannAdeH sArasAravotthitadhvanibhiH // 7 // puSpitAniti / pazyantI madikSayA itastato Ti nikSipantI // 8 // 9 // niHsvnmiti| RopuNDarIkavizAlAkSI cakravAkaninadazravaNasyAsahyatayA nAyakAgamapathaM salIlamavalokayantItyarthaH / kayaM bhaviSyati ? kathaM sattAM dhaaryissytiityrthH||10|| vApIH kRtrimasarAMsi / kAnanAni mahAvanAni // 11 // api tAmiti / zaradguNanirantaraH zaradguNaiH sAdhanaiH nirantaraH pUrNaH kAmaH / saukumAryAta sArasAravasanAdaiH sArasAravanAdinI / yA''zrame ramate bAlA sA'dya me ramate katham // 7 // puSpitAMzcAsanAn dRSTvA kAJcanAniva nirmalAn / kathaM sAramate bAlA pazyantI maampshytii||8|| yA purA kalahaMsAnAM svareNa klbhaassinnii| budhyate cArusarvAGgI sA'dya me budhyate katham // 9 // niHsvanaM cakravAkAnAM nizamya sahacAriNAm / puNDarIka vizAlAkSI kathameSA bhaviSyati // 10 // sarAMsi sarito vApIH kAnanAni vanAnicItA vinA mRgazAvAkSI cara nAdya sukhaM labhe // 11 // api to madviyogAcca saukumAryAcca bhAminIm / na dUraM pIDayetkAmaH zaradguNanirantaraH // 12 // evamAdi narazreSTho vilalApa nRpaatmjH| vihaGga iva sAraGgaH salilaM tridazezvarAt // 13 // tatazcaJcUrya ramyeSu phalArthI girisAnuSu / dadarza paryupAvRtto lakSmIvaoNllakSmaNo'grajam // 14 // taM cintayA dussahayA parItaM visaMjJamekaM vijane manasvI / bhrAturviSAdAtparitApadInaH samIkSya saumitriruvAca rAmam // 15 // madviyogAcca hetoH / tA bhAminIm / dUram AmaraNam / na piiddyet| apiH sambhAvanAyAm / pIDayedevetyarthaH // 12 // evamAdIti / tridazezvarAtra salilamuddizya sAraGgazcAtaka iva vilalApeti sambandhaH // 13 // tata iti / cabhUrya kuTilaM caritvA / phalAbhilApeNa kuTilamArgeNa caritvA sAraseti / sArasAravasannAdaiH sArasAravotthitadhvanibhiH / yA me vAlA Azrame ramate aramata sA adya rakSovazaM prAptA kathaM ramate // 7 // puSpitAniti / pazyantI madikSayA itastataH dRSTiM vikSipantI // 8-10 // sarAMsIti / kAnanAni latAvRtagulmapradezAna // 11 // zaradaguNanirantAH zaradguNaissAdhanaH nirantaraH pUrNaH kAmaH saukumAryAnmadvirahAca hetoH / tA bhAminIm / dUram AmaraNaM ca na pIDayedapi / apiH padArthasambhAvanAyAma, pIDayedevetyarthaH // 12 // tridivezvarAta salilamuddizya sAraGga iva cAtaka iva vilalApeti sambandhaH // 13 // tata iti / cadhUrya kuTilaM caritvA, phalAbhilASeNa kuTilamArgeSu caritvetyarthaH // 14 // 15 // // 9 // Tul For Private And Personal Use Only Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir "nityaM kauTilye gatau" iti yaG // 14 // 15 // kimiti / vazaMgatena, manaseti shessH| pauruSyaM pauruSam / svArthe vyaJ / ayaM vartamAnaH / samAdhiH cittasamAdhAnam / sadA tatra tatra kaale| saMhiyate sampAdyate / atra asmin kAle nivartitena yogena kima / ayaM yadA saMhiyate samAdhiH iti pAThA All ntaram / yadA yasmin kaale| ayaM samAdhiH cittasamAdhAnam / saMhiyate sNpaadyte| atrAsmin kAle nivartitena yogena sannahane utsAhena, kimityarthaH // 16 // kimArya kAmasya vazaMgatena kimaatmpaurussypraabhven| ayaM sadA saMhriyate samAdhiH kimatra yogena nivartitena // 16 // kriyAbhiyogaM manasaH prasAdaM samAdhiyogAnugataM ca kAlam / sahAyasAmarthyamadInasattva svakarmahetuM ca kuruSva hetum // 17 // na jAnakI mAnavavaMzanAtha tvayA sanAthA sulabhA pareNa / na cAnicUDAM jvalitAmupetya na dahyate vIravarAha kaccit // 18 // salakSaNaM lakSmaNamapradhRSyaM svabhAvajaM vAkyamuvAca rAmaH / hitaM ca pathyaM ca nayaprasaktaM sasAma dharmArthasamAhitaM ca // 19 // takiyeti / kriyAbhiyogaM kAryodyogam / manasaH prasAdam / samAdhiyogAnugataM dhairyopAyAbhyAmanubaddhaM kAlaM ca / sahAyasAmarthyam sugrIvAdisahAyasAmarthyam / svakarma devatopAsanAtmakaM tadeva hetuH taM ca hetuM kuruSva, kriyAbhiyogAdikaM sarva svakAryasiddhau hetuM kuruSvetyarthaH / atra prakaraNe lakSmaNena rAmasyAzrita rakSaNatvarA saMdIpyata iti svopadezaH sulabhaH // 17 // na jAnakIti / sulbhaalndhumho| agnicUDAm agnijvAlAma // 18 // salakSaNamiti / rAmaH apradhRSya Arya ! yadA yasminkAle / samAdhiH cittasamAdhAna sampAdanIyam / atra asminkAle ayaM kiM saMhiyate kimartha saMhiyate ? kAmasya vazaMgatena kiM kAmakzagamanena / kim ? dvitIyAyA alamArSaH / bhAve niSThA / AtmapauruSpaparAbhavena kim ? pauruSameva pauruSyam / nivartitena yogena kim ? yogaH sannahanam, udyoga ityrthH| dhairyAlambanena udyoge kartavye tatparityAgena kAmaparatantratvAdikamayuktamiti bhaavH|| 16 // kriyAbhiyogamiti / he adhikasatva ! kriyAbhiyoga kAryodyogaM manaH prasAdam / samAdhiyogAnugataM dhairyopAyAbhyAmanuSaddhaM kAlaM ca sugrIvAdisahAyasAmarthya svakarmahetuM ca svakarma devatopAsanAtmakaM tadeva hetuH taM ca hetuM kuruSva, kriyAbhiyogAdikaM sarva svakAryasiddhI hetuM kuruSvetyarthaH // 17 // neti / anicUDAm agnizikhAm / tvayaiva sanAyA na pareNa nAnyena, anicUDAmupetya na na dahyate / kaJcit kintu vahyata evetyarthaH // 18 // salakSaNamiti / rAmaH apradhRSyaM yuktibhiravicAlyam, svabhAvajaM svabhASasiddham / hitam udarkasukhakaram / pathyaM tatkAla vi0-rAmaH aprabhRzya yuktibhiravicAzyam / svabhAvaja svabhAva sihaM vAkyamuktavantaM lakSaNasahitaM lakSmaNamuvAca / he lakSmaNa ! yakvayA prayukta vAkya tadvirta tatkAlasukham / pazyaM kAlAntarepi sukham / nayapataktaM rAjanItiyuktam / sAmasahitaM dharmArthAnyo samAhita sAtama || sa-salakSmaNam iti pAThe'pi salakSmaNaM lakSaNasahitam / "lakSma gaM nAmni cihe ca rAmabhAtAra lakSmaNaH " iti vizvaH // 19 // For Private And Personal Use Only Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bhU // 9 // TI.ki.kA. yuktibhiravicAlyam / svabhAvaja svabhASasiddham / hitam udarkasukhakaram / pathyaM tatkAlasukhakaram / nayaprasaktaM rAjanItiyuktam sasAma sAntvayuktaM dharmArtha sahitaM ca vAkyamuktavantaM salakSaNaM lakSmaNamuvAceti yojnaa| yadvA apradhRSyatvAdivizeSaNaviziSTaM vAkyaM rAma uvAca / lakSmaNoktAnuvAdarUpatvAdrAmavAkya syApi tathAtvamiti bodhyam ||19||raamaa-etcchaakoktaaprdhRssytvaadidhrmaannaaN pUrvoktalakSmaNavAkpeSu vidyamAnatvAdupariSTAdrAmeNa lakSmaNoktasyAspaiva anyamAnatvAduktavantamiti padamadhyAhartavyam // 19 // niHsaMzayamiti / kArya sItAnveSaNAdikam / niHsaMzayaM yathA bhavati tathA avekSaNIyam, tadanurUpaMdherya krtvymityrthH| kriyAvizeSaH niHsaMzayaM kAryamavekSitavyaM kriyAvizeSo hyanuvartitavyaH / nanu pravRttasya durAsadasya kumAra kAryasya phalaM na cintyam // 20 ||ath padmapalAzAkSI maithilImanucintayan / uvAca lakSmaNaM rAmo mukhena parizuSyatA // 21 // tarpayitvA sahasrAkSaH salilena vasundharAm / nirvartayitvA sasyAni kRtakarmA vyavasthitaH // 22 // snigdhagambhIra nirghoSAH shaildrumpurogmaaH| visRjya salilaM meghAH parizrAntA nRpAtmaja // 23 // nIlotpaladalazyAmAH zyAmI kRtvA dizo daza / vimadA iva mAtaGgAH zAntavegAH payodharAH // 24 // jalagarbhA mahAvegAH kuTajArjunagandhinaH / caritvA viratAH saumya vRSTivAtAH samudyatAH // 25 // utsAhAdiH / anuvartitavyaH anuvartitavya eva / he kumAra! pravRttasya durAsadasya kAryasya phalaM sItAprAptirUpam / na cintyaM nanu ? cintyameva // 20 // evaM lakSmaNasamAzvAsanena pratiSThApitadheyopi sItAviSayakakAmAnuvRttyA punaH zaradaM varNayati-ayetyAdinA // 21 // tarpayitveti / nirvartayitvA parita pakkAni kRtvA / kRtakamA kRtkRtyH||22|| snigdheti / zailadrumapurogamAH zailadrumANAmagre gcchntH| atra prakaraNe sarvatra viSaye pravRttiH rAmAvatArakRtA ecyate // 23 // 24 // jalagarbhA iti / vRSTikarA vAtA vRSTivAtAH, purovAtA ityarthaH // 25 // 26 // mukhakarama / nayaprasaktaM rAjanItiyuktam / sasAma sAmavAdasahitam / dharmArthasahitaM ca vAkyamuktavantaM lakSmA salakSaNamuvAcetyanvayaH // 19 // nissaMzayamiti kumAra ! pravRttasya durAsadasya kAryasya phalaM sItAprAptirUpaM na cintyamiti na, kintu cintyameva / kriyAvizeSa: utsAhAdiH / sopi anuvartitavyo hi anu| vartitavya eSa / kArya sItAnveSaNAdi / nissaMzayamavekSaNIyam, nissaMzayaM yathA tathA kartavyamityarthaH // 20 // 21 // TI0- ukta mevAha-tarpavitveti / nirvasayitvA niSpAdya / parizrAntA uparatA // 22 // 26 // nIti / zAmI kalA, svasambandhenetyarthaH / zyAmIti bhilAdam, anyathA syabAdezaH syAt / / 24-28 / / // 21 // For Private And Personal Use Only Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www kabatirth.org Acharya Shri Kalassagersun Gyanmandir citradIptibhiH nAnAvarNakAntibhiH // 27 // darzayantIti / anena cirakAlAnuvartanena gurUNAM ziSyebhyo rahasyArthaprakAzana sUcyate // 28 // zAkhAsviti / saptacchadA nAma zaratpuSpA vRkssaaH| shrnkii| zriyaM svasamRddhim / vibhajya tredhA vibhajya / saptacchadazAkhAdiSu pravRttA saptacchadeSu puSpa MvikAsamapA zrIH tArAdiprabhAsa nirmalatArapA gajalIlAsa unmastakatArUpA // 29 // saMpratIti / anekAzrayacitrazobhA sitaraktanIlapaGkajAdirUpAla 'nekAzrayatayA citrazobhA naanaavrnnkaantiH| zaratkAlaguNopanItA zaratkAlotkarSeNa prApitA / lakSmIH smRddhiH| sUryasyAgrahastaiH prAthamikakiraNaiH / / ghanAnAM vAraNAnAM ca mayUrANAM ca lakSmaNa / nAdaH prasravaNAnAM ca prazAntaHsahasA'nagha // 26 // abhivRSTA mahAmedhai nirmlaashcitrsaanvH| anuliptA ivAbhAnti girayazcitradIptibhiH // 27 // darzayanti zarannadyaH pulinAni zanaiH zanaiH / navasaGgamasavIDA jaghanAnIva yoSitaH // 28 // zAkhAsu saptacchadapAdapAnAM prabhAsu tArArkanizAkarANAm / lIlAsu caivottamavAraNAnAM zriyaM vibhajyAdya zaratpravRttA // 29 // saMpratyanekAzrayacitrazobhA lakSmIH zaratkAla guNopanItA / sUryAgrahastapratibodhiteSu padmAkareSvabhyadhikaM vibhAti // 30 // saptacchadAnAM kusumopagandhI SaT paadvRndairnugiiymaanH| mattadvipAnAM pavano'nusArI darpa vaneSvabhyadhikaM karoti // 31 // abhyAgataizcAruvizAlapakSaiH saraHpriyaH padmarajovakIrNaH / mahAnadInAM pulinopayAtaiH krIDanti haMsAH saha cakravAkaiH // 32 // hastazabdena karA lakSyante / bhagavatkaTAkSabodhiteSu puruSeSu nAnArUpasaMvitprakAza ucyate // 30 // | anumRtya vartamAnaH, avicchedenaiva / pravartamAna ityarthaH / mattadvipAnAM darpa karoti / mavRddhihetutvAditi bhAvaH // 31 // abhyAgateri... . mithunatayA Abhimukhyena saMgataiH / cAru yathA tathA vizAlapakSaH, harSeNa vistRtapakSarityarthaH / kIDanti haMsAH saha cakravAkaiH, haMsAzca krIDanti cakravAkAzca krIDantItyarthaH // 32 // zAkhAthi ni / pate padArthAH gAradi atinayaM zobhanta iti bhAvaH // 29 // sampratIti / sUryAprapAdapratibobhiteSu sUryasya prathamaprasUtakiraNavikasineSu // 30 // saptacchadAnAmiti karmaNi SaSThI / nAnanusArI anamRtya vartamAnaH pavanaH mattadvipAnAM darpa karonIti sambandhaH / praniga jamadagandhazakA janakatveneni bhAvaH // 31-34 // For Private And Personal Use Only Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir cA.rA.bha. // 92 // rAmAnu:-krIDanti haMsAH saha cakravAkariti / IsacakravAkAH parasparaM vairiNopi zaradasaNasAtaharSapAsvazyAt vairai vismRtya viharanti iti na virodhaH / / 32 // 33 // nabha iti / gatotsavAH TI.ki.ko naSTaharSA ityarthaH / babhUvuriti zeSaH // 34 // manojJagandhairiti / priyake bandhUkaiH / "sarjakAsanabandhUkapuSpapriyakajIvakAH " ityamaraH // 35 // sa03. priyAnvitAmAmiti / kusumoddhatAnAM saptacchadakusumAghrANena mattAnAm / madotkaTAnAM madena udbhinnakaTAnAm // 36 // vyabhraM vigatamegham / shstr| madapragarbheSu ca vAraNeSu gavAM samUheSu ca darpiteSu / prasannatoyAsu ca nimnagAsu vibhAti lakSmIbahudhA vibhaktA // 33 // nabhaH samIkSyAmbudharairvimuktaM vimuktabarhAbharaNA vaneSu / priyAsvasaktA vinivRttazobhA gatotsavA dhyAnaparA mayUrAH // 34 // manojJagandhaiH priyakairanalpaiH puSpAtibhArAvanatAnazAkhaiH / suvarNagaurairnayanAbhirAmairudadyotitAnIva vanAntarANi // 35 // priyAnvitAnAM nalinIpriyANAM vane ratAnAM kusumoddhatAnAm / madotkaTAnAM madalAlasAnAM gajottamAnAMgatayo'dya mandAH // 36 // vyabhraM namaH zastravidhItavarNa kRzapravAhAni nadIjalAni / kahArazItAH pavanAH pravAnti tamovimuktAzca dizaH prakAzAH // 37 // sUryAtapakrAmaNanaSTapakA bhUmizcirodghATitasAndrareNuH / anyonyavairAmarSAyutAnAmudyogakAlo'dya narAdhipAnAm // 38 // vidhItavarNa vidhautazastravarNam / kRzapravAhAni saGkacitapravAhAni // 37 // sUryAtapeti / cirodghATitasAndrareNuH cirAt ISat utpAditanibiDareNuH / / sthUlareNurityarthaH / anyonyavarAmarSAyutAnAmityatra vRttabhaGga ApaH / vairaM virodhaH, amarSaH asahiSNutA tAbhyAm bhAyutAnAm A samantAdyutAnAm / vairAmarSapUrNAnAmityarthaH // 38 // rAmAnu0-sUryAtapeti / samutpAditasAndrareNuriti pAThaH / anyonyavarAmapAyutAnAmitvatra vRttabhaGgaH ArSaH / vairai virodhaH, amarSaH asahiSNutA tAbhyAmAyutAnAm A samantAdhuktAnAm / vairAmarSapUrNAnAmityarthaH // 38 // manojJeti / priyakaiH sarjakeH // 35 // kusumoDatAnA saptacchadAsumAghrANena mattAnAM madotkaTAnA madenodbhinakaTAnAm // 35 // vyanamiti / zastravidhItavarNa dhotazatravarNam // 37 // sUryasyeti / "samutsAditasAndrareNuH" iti pAThaH / TI-anyonyeti / bhanna tamanaparihArAya amakSeti rephasyokAraH paThanIyaH // 38 // // 9 // For Private And Personal Use Only Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir rupazIbhAH shriirshobhaaH|| 39 // samanmathamiti / kulAnvitAH sajAtIyasamUdana yuktaaH||40|| sArasauSaiH iMsasamUH // 41 // mahAraH vitrAsyeti / / saMbandhaH / bhinnakaTAH, madeneti shessH||42|| vyapeteti / savAlukAsu sasikatAsu / sasArasAH iti pdcchedH| rAvavinAditAsu nijAndena sAta zabdAsu // 43 // nadIti / nadyazca ghanaprasravaNAni ca teSAm udakAnAm / plavaGgamAnAM maNDUkAnAm // 44 // anekavarNAH kRSNapItAdivarNAH / / zaradguNApyAyitarUpazobhAH praharSitAH paaNsusmukssitaanggaaH| madotkaTAH samprati yuddhalubdhA vRSA gavAM madhyagatA nadanti // 39 // samanmathaM tIvragatAnurAgAH kulAnvitA mandagati kariNyaH / madAnvitaM saMparivArya yAntaM vaneSu bhartAramanuprayAnti ||40||tyktvaa varANyAtmavibhUSaNAni barhANi tIropagatA nadInAm / nirbhaya'mAnA iva sAra saudhaiHprayAnti dInA vimadA mayUrAH // 41 // vitrAsya kAraNDavacakravAkAn mahAravabhinnakaTA gajendrAH / sarassu baddhAmbujabhUSaNeSu vikSobhya vikSobhya jalaM pibanti // 42 // vyapetapaGkAsu savAlukAsu prasannatoyAsu sagokulAsu / sasArasA rAvavinAditAsu nadISu hRSTA nipatanti hNsaaH||43|| nadIghanaprasravaNodakAnAmatipravRddhAnilabarhiNAnAm / plavaGgamAnAM ca gatotsavAnAM drutaM rakhAH samprati sampranaSTAH // 44 // anekavarNAH suvinaSTakAyA navoditeSvambudhareSu / naSTAH / kSudhAditA ghoraviSA bilebhyazciroSitA viprasaranti srpaaH||45|| caJcaccandrakarasparzaharSonmIlitatArakA / aho rAgavatI sandhyA jahAti svayamambaram // 46 // suvinaSTakAyAH atyantakRzazarIrAH / nayA lInAH // 45 // caJcaJcandrakarasparzena yo harSaH tena unmIlitatArakA nirmlnksstraa| rAgavatI AruNyavatI sandhyA / ambaram AkAzam / svayaM jahAti / atra kAntakarasparzena harSavisphAritanetrakanInikA uttejitAnurAgA svayameva rataye ambaraM tyajantI TI-zaradguNaiH prasannasalilAdibhirApyApitA bAtA rUpazobhA yeSAM te tathoktAH // 39-41 // vitrAsyeti / vikSobhya vikSobhya punaH punaH prasArya // 42 // vyapeteti / sasArasArAvavinAditAsu sasArasAzca teSAmArAvavinAditAzceti tathA tAsu / yadvA sasArasAH rAvavinAditAsviti chedaH // 43 // nadIti / plavaGgamAnA maNDUkAnAm // 44 // aneketi| ambudhareSu navoditeSu sattu sutarI vinaSTAH saGkucitAH kRtAH kAyAH yeSAM te naSTA adRzyamAnA, sakhArAbhAvAditi bhaavH|| 45 // 46 // For Private And Personal Use Only Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyarmandie cA.rA.bha. 193 // sa030 kAmukI pratIyata iti samAsAktiH / sandhyArAgaH prAyeNa zaradyeva bhavatItyevamuktam // 46 // zazAGkoditasaumyavakvA uditshshaangkrmyvktraa| TI.ki.ko. tArAgagonmIlitacArunetrA unmIlitatArAgaNacArunetrA // 47 // bhuktvA mukhAgre gRhItvA / mAlA nAnAvarNapuSpamAlA // 18 // supta kaIsamiti / idaM / candrasthAne, mahAdasthamiti gAmbhIryakRtanairmalyAtizayana AkAzamAmyAya, ghanarvimuktamiti paripUrNatvAyoktam // 19 // tani0-mahAdazabdenAgAdhatva | rAtriH zazAGkoditasaumyavaktrA tArAgaNonmIlitacArunetrA / jyotsnAMzukaprAvaraNA vibhAti nArIva zuklAMzuka saMvRtAGgI // 47 // vipakvazAliprasavAni bhuktvA praharSitA sArasacArupatiH / nabhaH samAkrAmati zIghravegA vAtAvadhUtA grathiteva mAlA // 48 // suptaikahaMsaM kusumairupetaM mahAhradasthaM salilaM vibhAti / ghanairvimuktaM nizi pUrNacandraM tArA gaNAkIrNamivAntarikSam ||49||prkiirnnhNsaakulmekhlaanaaN prabuddhapadmotpalamAlinInAm / vApyuttamAnAmadhikA'dya lakSmIrvarAGganAnAmiva bhUSitAnAm // 50 // veNusvanavyaJjitatUryamizraH pratyUSakAlAnilasaMpravRddhaH / saMmUJchito gargaragovRSANAmanyonyamApUrayatIva zabdaH // 51 // muktam / tanAtinIlAzrayasthatayA haMsamyAtidhAvalyaM prakAzyate // 49 // 50 // veNUnAM suSiravaMzAnAM svanena nyazcitaM yanUrya gItavAdyaM tana mishrH| pratyUpA kAlAnilena prAtaHkAlavAyunA saMpravRddhaH abhivRddhaH / saMmUcchitaH abhivyAptaH / gargaragovRSANAM, gargarANAM dadhimathanabhANDAnA gavAM vRSANAM ca shbdH| anyonyamApUrayatIva parasparamabhivardhayatIva / prAtaHkAlikadadhimathanavoSaH vatsotsukAnAM gavAM puSTacA kAmAturANAM vRSANAM ca shbdH| gopAlaveNusvanaH prAbhAtikavAyubhizcApi vRddho jAyata ityarthaH // 51 // rAtririti / zazAGkoditasaumpavaktrA udinazazAisaumyavasvA // 47 // vipakketi / prathitA strotA mAlA giva // 48 // suptati / nimnalivivabhAvena pravRtta upamA // 18-50 // veNusvaneti / veNusvanaSyanitataryamizraH beNusvanavizeSitavAdyaminaH / pratyUSakAlAnilasampravRttaH anilasamprayAtA, anilasamAkSipta | ityarthaH / sammalinA gargaragovaSANAM gargarANAM dadhimanthanabhANDAnAM govRSANAM vRSabhANAM ca zabdaH anyonyamApUrayatIva, pranyUSakAle prabuddhA gopAH goSTheSu For Private And Personal use only Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir | navairiti / kusumaiH prabhAsanta iti kusumaprabhAsAHtaiH / paTaprakAzaiH paTatulyaiH / kAzaiHzubhrapuSpadarbhavizeSaiH / nadInAM kUlAni taTAnItyuktyA strINI jaghanopamA mucyate // 32 // bane pracaNDAH nirngkgtyH| madhupAne zoNDAH dhUrtAH / padmAnAmasanAnAM ca reNabhiH gorAH / SaTcaraNAH bhRGgAH vaneSu pavanAnuyAtrA vAtAnugamanam / kurvanti, parimalAnusArAditi bhAvaH // 53 // jalamiti / prabhAsata iti prabhAsam / pacAyaca / vikasvaramityarthaH / navainaMdInAM kusumaprabhAsAdhUyamAnairmRdu mArutena / dhautAmalakSaumapaTaprakAzaiH kUlAni kAzairupazobhitAni // 52 // vanapracaNDA madhupAnazauNDAH priyAnvitAH SaTcaraNAH prahRSTAH / vaneSu mattAH pavanAnuyAtrA kurvanti padmAsanareNugaurAH // 53 // jalaM pramannaM kumudaM prabhAsaM krauJcasvanaH zAlivanaM vipakvam / mRduzca vAyurvimalazca candraH zaMsanti varSavyapa nItakAlam // 54 // mInopasaMdarzitamekhalAnAM nadIvadhUnAM gatayo'dya mandAH / kAntopabhuktAlasagAminInAM prabhAtakAleSviva kAminInAm // 55 // sacakravAkAni sazaivalAni kAzairdukUlairiva saMvRtAni / sapatralekhAni marocanAni vadhUmukhAnIva nadImukhAni // 56 // praphullabANAsanacitriteSu prahRSTapaTapAdanikUjiteSu / gRhItacApodyata caNDadaNDaH pracaNDacAge'dya vaneSu kAmaH // 57 // varSavyapanItakAlaM vapAMtyayakAlam / zaratkAlamiti yAvat // 54 // mIneni / kAminInAM vArastrINAmityarthaH // 55 // sacakravAkAnIti / cakavAka zaivalakAzAH rocnaaptrlekhaavgunntthndukuulsthaaniiyaaH||56|| praphulleti / vANAH bANavRkSAH / asanAH sarjakAH / gRhItacApena udyataH prayuktaH caNDa daNDaH tIkSNadaNDanaM yena ma tathA / yadvA gRhItacApazcAsau udyatacaNDadaNDazca / daNDaH zaravizeSaH / "daNDAdayaH kANDabhedAH syuH" iti halAyudhaH / veNuvAdyAni vAdayanni, gopyo gargarAMca mananti, govRSAzca nadanti / natra samuditazabdaH pavanena pradhata ityarthaH / gargarIzandasya DIvabhAva chAndasaH / " gargarI manthanIbhANDI ghumAnmamyavizeSake " ini nighaNTuH // 51 // navairiti / kusamaprabhAsaiH kusmbhaasvraiH|| 52 // pavanAnuyAtrA pavanAnugamanam / padmAsanareNagaurAH padmAnAmasanAno bandhakAnAM ca rennubhiaaNgH| vanapracaNDAH vanasaJcArakSamAH / madhupAnena zoNDA virupAtAH "matte zauNDotkaTakSIcAH" ityamaraH // 53 // jala Mmini / varSavyapanInakAlaM zAkAmini yAvata // 14 // 15 // macakravAkAnIti / cakravAkavalakAzAH rocanApatrarekhAvaguNThanadkUlasthAnIyAH // 55 // prphleti| For Private And Personal Use Only Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir // 94| sa. . vA.rA.bhU. pracaNDacAraH ugrasaJcAraH // 57 // lokaM janam // 58 // kurarIbhiH krauJcIbhiH / salilAzayAH sarAMsi // 59 // asanA iti / bandhujIvATI .lika zyAmAzca latAvizeSAH // 60 // 61 // anyonyati / he nRpAtmaja ! jigISUgAM pArthivAnAmityanvayaH // 62 // rAmAnu0-anyonyeti / jigISUNAM MR. nRpAtmajeti pAThaH // 62 // iyamiti / yAtrA upasthiteti zeSaH // 63 // catvAraH ASADhAyAH / kecidAhuH zrAvaNAdyA iti / 'pUrvo'yaM vArSiko lokaM suvRSTayA paritoSayitvA nadIstaTAkAni ca pUrayitvA / niSpannasasyAM vasudhAM ca kRtvAtyaktvA nabhastoyadharAH pranaSTAH // 58 // prasannasalilAH saumya kuriibhirvinaaditaaH| cakravAkagaNAkIrNA vibhAnti slilaashyaaH|| 59 // asanAH saptaparNAzca kovidArAzca pusspitaaH| dRzyante bandhujIvAzca zyAmAzca girisAnuSu // 60 // haMsasArasa cakrAdvaiH kuraraizca smnttH| pulinAnyavakIrNAni nadInAM pazya lakSmaNa // 6 // anyonyabaddhavairANAM jigISUNAM nRpAtmaja / udyogasamayaH saumya pArthivAnAmupasthitaH // 62 // iyaM sA prathamA yAtrA pArthivAnAM nRpAtmaja / naca pazyAmi sugrIvamudyogaM vA tathAvidham // 63 // catvAro vArSikA mAsA gatA vrssshtopmaaH| mama zokAbhi bhUtasya saumya sItAmapazyataH // 64 // cakravAkIva bhartAraM pRSThato'nugatA vanam / viSamaM daNDakAraNyamudyAnamiva yA''gatA // 65 // priyAvihIne duHkhAte hRtarAjye vivAsite / kRpA na kurute rojA sugrIvo mayi lakSmaNa // 66 // anAtho hRtarAjyo'yaM rAvaNena ca dhrssitH| dIno dUragRhaH kAmI mAM caiva zaraNaM gataH // 67 // ityetaiH kAraNaiH saumya sugrIvasya duraatmnH| ahaM vAnararAjasya paribhUtaH parantapa // 68 // mAsaH zrAvaNaH salilAgamaH' ityupakramokteH / AzvayujakArtikayovarSAnuvRttyA vArSikatvam / "kAttike samanuprApte tvaM rAvaNavadhe yata" iti pUrvoktavacane tu kAttike samanuprApta ityasya samApte ityartha ityAhuH // 64-66 // anAtha ityAdi / sugrIvasya paribhUta iti "ktasya ca vartamAne "INImen gRhItacApodyatacaNDadaNDaH gRhItacApazcAso udyatacaNDadaNDava daNDaH zaravizeSaH / yadvA gRhItacApena udyataH prayuktaH caNDadaNDaH tIkSNadaNDanaM yena sa tathoktA // 57-62 ||dhymiti / yAtrA prathamA daNDayAtrA, upasthiteti shessH||63|| catvAra ityAdi / cakravAkI bhartAramiva viSamaM daNDakAraNyam udyAnamiva yA pRsstthtH| atugatA gatA idAnIM naSTA ca tAmapazyato me mAsA varSazatopamA gatA itpanvayaH // 64-67 // ityetairiti / sugrIvasya sugrIveNa // 68-71 // For Private And Personal Use Only Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir cAiti SaSThI / kRpAM na kuruta ityAdikaM sugrIvAbhimAnamanusRtyoktam // 67-69 // tvaM pravizya cetyAdi / zubhamiti, yaH udIritaM vAkyA satyena parigRhNAti satyatvena svIkaroti, yathoktamanutiSThatItyarthaH / mitrANAM na bhavanti mitrANAmupakArAya na bhavantItyarthaH / asya zlokasya / ante itikaraNaM draSTavyam / iti sugrIvaM brUhIti pUrveNa sambandhaH // 70-74 // rAmAnu0 -zubhAmiti / yo hi vAkyamudIritamiti pAThaH // 72-74 // sa kAlaM parisaGkhyAya sItAyAH parimArgaNe / kRtArthaH samayaM kRtvA durmatirnAvabuddhayate // 69 // tvaM pravizya ca kiSkindhAM brUhi vAnarapuGgavam / mUrkha grAmyasukhe saktaM sugrIvaM vacanAnmama // 70 // ArthinAmupasannAnAM pUrva cApyu pakAriNAm / AzA saMzrutya yo hanti sa loke puruSAdhamaH // 71 // zubhaM vA yadi vA pApaM yo hi vAkyamudIritam / satyena parigRhNAti sa vIraH purussottmH||72|| kRtArthA hyakRtArthAnAM mitrANAM na bhavanti ye tAna mRtAnapikravyAdAH kRtaghnAnnopabhuJjate // 73 // nUnaM kAJcanapTaSThasya vikRSTasya mayA raNe / draSTumicchati cApasya rUpaM vidyudgaNopamam // 74 // ghoraM jyAtalanirghoSa kruddhasya mama saMyuge / nirghoSamiva vajasya punaH saMzrotumicchati // 75 // kAmamevaM gatepyasya parijJAte parAkrame tvatsahAyasyame vIra na cintAsyAvRpAtmaja // 76 // ghoramiti / nirghoSamiva vajrasya punaH saMzrotumicchatIti pAThaH // 75 // kAmamiti / vIra ! nRpAtmaja! tvatsahAyasya me evaM gate sAlagiribhUdalanAdipu Amiti / yena prakAraNa vAkyamudIritaM tena prakAreNa yaH parigRhvAti niSpAdayati / yo hi vAkyamudIritam iti ca pAThaH // 72 // kRtArthA miyANAM na bhavanti mitrANAmupakArakA na bhavantItyarthaH / asya zlokasyAnte itikaraNaM draSTavyam / iti sugrIvaM bRhIti pUrveNa sambandhaH // 73 // atha sugrIvamuhizya lakSmaNa sambo / dhyAha-nUnamiti // 4 // punariti vAlivadhakRtadhanughaoNpazravaNyApekSayoktam // 75 // kAmamiti / vIra ! nRpAtmaja ! tvatsahApasya me evaMgate sAlagiribhUvidalanAdiSu samanvaya suvAnane kathaM vatkAlisibiti sAmaNazahA parichAti-kAmamiti / evaM pUrvokta kAraNa / mankopena mubhASa gatepi naSTepi / aspa meM kAma pavA tathA svaSA hAte sati / tathApi tyasahA meM milA rikArya gata mahAyaja me parAkrama asva mugrIvasya evaM gataM kAle pArazAsapi cinnAsyAdini / kAmam bhAvam // 76 // For Private And Personal Use Only Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bha. // 9 sa.30 itthamapratiddata parAkame kAmaM parijJAta satyapi asya sugrIvasya cintA samayavyatikame mAmapi haniSyatIti vicAraH na syAt, nAbhUdityarthaH TI.ki.ko. // 76 // yadarthamiti / ayamArambhaH sakhyakaraNavAlinirasanarUpaH / yadartha yasmai sItAnvaSaNaprayojanAya kRtaH / samayaM tadviSayasaGketam / plavagezvaro / nAbhijAnAtIti saMbandhaH // 77 // vrsseti| varSAsamayakAlam varSA eva samayakAlaH saGketakAlaH tam / varSAzabdena catvAro mAsA upalakSyante // 78 // yadarthamayamArambhaH kRtaH parapuraJjaya / samayaM nAbhijAnAti kRtArthaH plavagezvaraH // 77 // varSAsamayakAlaM tu pratijJAya harIzvaraH / vyatItAzcaturo mAsAna viharanAvabudhyate // 78 // sAmAtyapariSat krIDan paanmevopsevte| zokadIneSu nAsmAsu sugrIvaH kurute dayAm // 79 // ucyatAM gaccha sugrIvastvayA vatsa mahAbala / mama roSasya yadUpaM brUyAzcaina midaM vcH||8|| na ca saMkucitaH panthA yena vAlI hato gtH| samaye tiSTha sugrIva mA vAlipathamanvagAH // 81 // eka eva raNevAlI zareNa nihato myaa| tvAM tu satyAdatikrAntaM haniSyAmi sabAndhavam // 82 // tadevaM vihite kArye yaddhitaM puruSarSabha / tattada brUhi narazreSTha tvara kaalvytikrmH||83|| sAmAtyapariSat saamaatyvaandhvH||79||ucytaamiti / mama roSasya yadrUpaM tatsugrIva ucyatAm / enamidaM vakSyamANaM vazca byaaH||8||n ceti| hato vAlI yena pathA gataH sa panthAH, paraloka ityarthaH / na saMkucitaH na naSTa ityarthaH / samaye maryAdAyAM tiSTha / vAlipathaM vAligataM mArgam // 8 // 82 // tadevamiti / / ityamapratihate parAkrame kAmaM parijJAte satyapi asya sugrIvasya cintA na syAt samayaSyatikramapi haniSyatIti vicAro nAbhUdityarthaH / yadvA sugrIvavyAmohAti zayaM prati vismayavacanametat / parva gate tvatsahAyasya me parAkrame kAmaM parijJAtepi asya sugrIvasya cintA mayi buddhirna syAt na bhaveta, aho vismaya ityarthaH / // 76 // yadarthamiti / ayamArambhaH sakhyakaraNavAlinirasanarUpaH yadartha yasmai sItAnveSaNaprayojanAya kRtaH / samayaM tadviSayasaGketaM plavagezvaro nAbhijAnAtIti sambandhaH // 7 // varSa tu varSAkAlameva samayakAla pratijJAya avasthAya, saGketakAlaM pratijJAyetyayaH / 78 // sAmAtyeti / pIyata iti pAnam madyam // 79 // mama roSasya yadapaM tatsugrIvaspocyatAm idaM vakSyamANaM vacana yA iti sambandhaH // 80-82 // kArya lihite evamavasthite sati paddhitaM tata bhi| kAlavyatikramoN 95 // For Private And Personal Use Only Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobalth.org Acharya Shri Kalassagarsun Gyanmandir kArya evaM vihita evamavAsthitesati yaddhitaM tad hi / kAlavyatikramaH, mA bhUditi zeSaH / ataH tvara tvarasvati sNvndhH|| 83 // uktamartha punaH saMkSepeNa sargAnte darzayati-kuruSveti / mayi viSaye pratizrutaM satyaM kuru / zAzvataM dharmamavekSya pratizrutakaraNam akSayo dharma ityavekSya // 8 // sa iti / saalkssmnnH| harIzvare sugrIve / tIbA matim nigrahabuddhimityarthaH / lAlapyamAnaM pralapantam // 85 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne triMzaH sargaH // 30 // athAGgadena lakSmaNakopakathanaM sugrIvAyakatriMze-sa kAminamiti / kAminam adhika kuruSva satyaM mayi vAnarezvara pratizrutaM dharmamavekSya zAzvatam / mA vAlinaM pretya gato yamakSayaM tvamadya pazyemama coditaiH shraiH||84||s pUrvajaM tIvavivRddhakopaM lAlapyamAnaM prasamIkSya dInam / cakAra tIvAM matimugratejA harIzvare maanvvNshnaathH||85|| ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe triMzaH srgH||30|| sa kAminaM dInamadInasattvaM zokAbhipanna samudIrNakopam / narendrasUnurnaradevaputra rAmAnujaH puurvjmityuvaac||1|| javAnaraHsthAsyati sAdhuvRttena maMsyate karmaphalAnuSaGgAn / na bhokSyate vAnararAjyalakSmI tathAhinAbhikamate'sya buddhiH / kAmam / ata eva dInam / tathApyadInasattvam / etena vastutaH adInasattvopi dainyaM bhAvayatIti gamyate / zokAbhipannaM zoka prAptam / samudIrNakopam abhivRddhakopam / asmin zloke naradevaputramityatra dekAro gAyatryA ekAdazAkSaram / dazasahasralokA gtaaH||3||neti / sAdhuvRtte sAdhUnAM mitrasamAna sukhaduHkhAnA suhRdAMvRtte AcAre na sthAsyati / karmaphalAnupaGgAn anisAkSikasarUSarUpakarmagA vAlinirasanarAjyadAralAbharUpaphalAnubandhAn nmsyte| mA bhUditi zeSaH / atastvareti sambandhaH // 83 // kuruSvetyAApanyAsaH saGkaheNa sugrIvahitapradarzanArtham // 84 // tIvo mati jighAMsAmityarthaH // 85 // iti zrImahe zvaratIrthaviracitAyo zrIrAmAyaNatattvadIpikAkhyAyo kiSkindhAkANDavyAkhyAyAM viMzaH sargaH // 30 // sa kAminamiti / gAyacyAH de ityekAdazAkSaraM sa kAminaM dInamityasya zlokasya triMzAkSareNa de ityanena sNgrhaati| dInaM vevAdiyuktam // 1 // sa vAnara iti / sAdhuvRtte sAdhUno mitratamAnasukhaduHkhAnA muhRdA vRtte na sthAsyati / karmaphalAnuSaGgAta anisAkSikasakhyarUpakarmaNA prAptavAlinirasanarAjyadArarU saphalAnubandhAddhetoH na maMspate, asmAniti zeSaH / vAnararAjyalakSmI na bhokSyate tathA hiH asya buddhinAmikramate, asmatprayojanAbhimurupena na vartata iti yoj|| svAnupekSya etatsarvamanumaSituM nAhatIti bhAvaH / vAnararAjya For Private And Personal Use Only Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir prA.rA.bhU. TI.ki.kA. ripa - - - - - vAnararAjyalakSmI na bhokSyata / tathA hyasya buddhiH nAbhikramate asmatprayojanAbhimukhyena na vartata iti yojanA ||2||mtiiti| matibhramAt buddhivipryaasaat| tava prasAdApratikArabuddhiH prasAdasya rAjyapradAnAdirUpasya apratikArabuddhiHpratyupakArabuddhirahitaH / ata eva hataH sugrIvaH agraja vAlinaM pazyatu / evaM viguNasya tasya rAjyaM na deyam / vAlinamiti kvacitpAThaH / tatra vRttmupjaatiH||3||raamaanu0-maatkssyaaditi / hatograjaM pazyatu vIra vAlinamityatra vRttabhaGga ArSaH // 3 // matikSayAdAmyasukheSu saktastava prsaadaaprtikaarbuddhiH| hato'grajapazyatu vIra tasya na rAjyamevaM viguNasya deyama // 3 // na dhAraye kopamudIrNavegaM nihanmi sugrIvamasatyamadya / haripravIraiH saha vAliputro narendrapalyA vicayaM karotu // 4 // tamAttabANAsanamutpatantaM niveditArtha rnncnnddkopm| uvAca rAmaH paravIrahantA svavekSivaM sAnunayaM ca vAkyam // 5 // na hi vai tvadvidho loke pApamevaM smaacret| pApamAryeNa yo hanti sa vIraH puruSottamaH // 6 // nedamadya tvayA grAhya sAdhuvRttena lakSmaNa / tAM prItimanuvartasva pUrvavRttaM ca saGgatam // 7 // sAmopahitayA vAcA rUkSANi parivarjayana / vaktumarhasi sugrIvaM vyatItaM kAlaparyaye // 8 // neti |ndhaarye akAryakaraNaM kartuM na kSama ityarthaH / asatyaM satyavacanarahitam / narendrapanyAH siitaayaaH| vicayam anveSaNam // 4 // mama ahRdayavacana mAtreNa ayaM taM hanyAdevetyanutapto rAmaH prAha sma / paravIrahantA, natu svAzritahantA / svavekSitaM sutru nirUpitam ||5||raamaanu"-saanunyN saprasAdama // 5 // na hIti / pApaM mitrahananAdhyavasAyarUpam / AryeNa samyagvivekena // 6 // idaM mitrahananAdhyavasAyarUpaM pApam / pUrvavRttaM ca saGgataM pUrvakRtaM sakhyarUpaM bAndhavaM ca // 7 // sAmeti / kAlaparyaye kAlakrame viSaye / vyatItaM vyatikrAntavantam sugrIvam / rUkSANi parupANi / parivarjayan / sAmopahitayA lakSmI bAlirAjyalakSmIm // 2 // etadeva vizadayati-matIti / tava prasAde upakAre viSaye / apatikArabuddhiH pratyupakArabuddhirahitaH // 3 // vicayam anveSaNama // 4 // rAmo lakSmaNAbhiprAya vijJAya caturthopAyanivAraNapUrvakaM sAnunayamAha-tabhiti / niveditArtha jJApitaprayojanam / svavekSitaM muSTha nirUpitam // 5 // nhiiti| pApaM mitrahananAdhyavasAyarUpam / AryeNa samyagvivekena / yo hanti nivArayati // 6 // idaM mitrahananAdhyavasAyarUpam / sAdhuvRttena sAdhutvena pUrvavRttaM ca saGgataM pUrva kRtasakhyarUpabAndhavaM c||7|| sAmeti / vyatItaM vyatikrAntavantama / kAlaparyaye kAlakramaviSaye / vyatItaM kAlaparyayam iti ca pAThaH / rukSANi paruSavacanAni // 8 // // 26 // For Private And Personal Use Only Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sAntvayuktayA vAcA vaktumarhasi // 8 // 9 // tata iti / pratisaMrabdhaH pratinivRttahananAddhayavasAyaH // 10 // so'grajenetyAdizyokadvayoktaM vistaraNAhaHzaketyAdinA / panuH pragRhya sAnumAn parvata iva sthitH| 11 // yathokteti / yathoktaM rAmoktamanatikramya karotIti yathoktakArI lakSmaNaH / vacanaM / sugrIvaM prati svena vaktavyaM vacanam / yathoktakArIti vizeSaNA popadiSTaM vacanamiti siddham / uttaraM ca svavacanasya sugrIveNa vakSyamANamuttaraM ca / sottaraM 5 so'grajenAnuziSTArtho ythaavtpurussrssbhH| praviveza purI vIrolakSmaNaH paravIrahA // 9 // tataH zubhamatiH prAjJo bhrAtuH priyahite rtH| lakSmaNaH pratisaMrabdho jagAma bhavanaM kpH|| 10 // zakrabANAsanaprakhyaM dhanuH kAlAntakopamaH / pragRhya girizRGgAbhaM mandaraH sAnumAniva // 11 // yathoktakArI vacanamuttaraM caiva sottaram / bRhaspatisamo buddhayA matvA rAmAnujastathA // 12 // kAmakrodhasamutyena bhrAtuH kopaaninaavRtH| prabhaJjana ivAprItaH prayayau lakSmaNastadA // 13 // sAlatAlAzvakarNAzca tarasA pAtayana bahUn / paryasyan girikUTAni dumAnanyAMzca vegataH // 14 // zilAzca zakalIkurvana padbhyAM gaja ivAzugaH / dUramekapadaM tyaktvA yayau kAryavazAda drutam // 15 // tAmapazyadvalAkIrNA hari rAjamahApurIm / durgAmikSvAkuzArdUlaH kiSkindhAM girisaGkaTe // 16 // roSAt prasphuramANoSThaH sugrIvaM prati lkssmnnH| dadarza vAnarAna bhImAna kiSkindhAyA bahizvarAn // 17 // svena vakSyamANottarasahitaM matvA Alocya prayayAviti sNbndhH| dUramiti / ekapadaM paurastyapadaM dUraM tyaktvA dUre kSiptvA / anena drutagamanaM sUcitam / / drutaM gacchan hi purupaH puraH pAdaM dUre kSipati // 12-15 // tAmiti / girisaGkaTe nibiDagirimadhye / anena pUrvoktaguhAzabdo vivRtaH // 16 // 17 // so'prajenetyAdi zlokadvayaM vakSyamANasya saMgrahaH // 9 // tata iti / pratisaMrabdhaH pratinivRttahananAdhyavasAya ityarthaH // 10 // mandaro mandarArUpaH sAnumAn parvata iva // 11 // yathoktakArIti / vacanaM sugrIvaM mati svena vaktavyaM vacanam / yathoktakArIti vacanAdidaM vacanaM rAmopadiSTamiti mantavyam / uttaraM svapacanasya sugrIveNa vakSyamANamuttaraM sottaraM svena vakSyamANenottareNa sahitaM matvA Alocya // 12 // prabhaJjana iva vAyuriva // 13 // parpasyan kSipan // 14 // dUramekapadaM tyaktvA ekapadaM pAzcAttyaM pAdaM paraM yathA tathA tyaktvA, anena paurastyapAdasya duurnikssepmscitH||15-26 // For Private And Personal Use Only Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir // 97 // sa0 31 vA.rA.bhU. taM dRTvetyAdi / vAnarAH pUrvoktA bhishvraaH|| 18 // rAmAnu0 - kiSkindhAyA bahizvarAnityataH param taM dRSTvA vAnarAH sarve lakSmaNaM puruSarSabhamityarthaM draSTavyam // 18 // // 19-26 // OM TI.ki.kAM. tatasta iti / prAkArapariSAntarAnniSkamya AviSkRtaM prakAzaM yathA bhavati tathA tasthuH // 27 // sugrIvasyeti / Arte kAmapIDitam // 28 // 7 taM dRSTvA vAnarAH sarve lakSmaNaM puruSarSabham / zailazRGgANi zatazaH pravRddhAMzca mahIruhAn / jagRhuH kuJjaraprakhyA vAnarAH parvatAntare // 18 // tAn gRhItapraharaNAna harIn dRSTvA tu lakSmaNaH / babhUta dviguNaM kruddho bahnindhana ivAnalaH // 19 // taM te bhayaparItAGgAH kruddhaM dRSTvA plavaGgamAH / kAlamRtyuyugAntAbhaM zatazI vidvatA dizaH // 20 // tataH sugrIvabhavanaM pravizya haripuGgavAH / krodhamAgamanaM caiva lakSmaNasya nyavedayan // 21 // tArayA sahitaH kAmI saktaH kapivRSo rahaH / na teSAM kapivIrANAM zuzrAva vacanaM tadA // 22 // tataH sacivasaMdiSTA harayo romaharSaNAH / girikuJjarameghAbhA nagaryA niryayustadA // 23 // nakhadaMSTrAyudhA ghorAH sarve vikRtadarzanAH / sarve zArdUladarpAzca sarve ca vikRtAnanAH // 24 // dazanAgabalAH kecitkeciddazaguNottarAH / kecinnAgasahasrasya babhruvustulyavikramAH // 25 // kRtsnAM hi kapibhirvyAptAM drumahastairmahAbalaiH / apazyalakSmaNaH kruddhaH kiSkindhAM tAM durAsadAm // 26 // tataste harayaH sarve prAkAraparighAntarAt / niSkramyodagrasattvAstu tasthurAviSkRtaM tadA // 27 // sugrIvasya pramAdaM ca pUrvajaM cArtamAtmavAn / buddhavA kopavazaM vIraH punareva jagAma saH // 28 // sa dIrghoSNamahocchvAsaH kopasaMraktalocanaH / babhUva narazArdUlaH sadhUma iva pAvakaH // 29 // rAmAnu0- pUrvajaM cArtamAtmavAniti samyak // 28 // // 29 // tata iti / prAkAraparighAntarAta niSkramya AviSkRtaM prakaTaM yathA tathA tasthuH // TI0 prAkAraparicAntarAt prAkAraparicAmadhyavartimArgAt // 27-29 // sa0-sacivaiH sugrItrAmAyaiH sandiSTAH bhISaNamityAjJaptAH // 23 // vivRtadarzanAH prakaTIbhUtA ityarthaH // 24 // dazaguNottarAH zatanAgabalAH / nAgasahasrasyavarcasaH sahasra gajalAbhivyaJjakavacavizeSavanta ityarthaH // 25 // For Private And Personal Use Only // 97 // Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bANeti / bANazalyaM bANAyameva sphurantI jihvA yasya sa tathA / sAyakAsanaM dhanuH tadeva bhogaH phaNA tadvAn babhUvati pUrveNa smbndhH||30||31|| so'GgandamityAdi / vatsa ! ArindamaH eSa rAmAnujaH tvatsakAzaM prApta iti mamAgamanaM sugrIvaH kathyatAm / bhrAtRvyasanasantaptaH sa lakSmaNaH dvAri bANazalyasphurajihvaH sAyakAsanabhogavAn / svatejoviSasaGghAtaH paJcAsya iva pannagaH // 30 // taM dIptamiva kAlAgniM nAgendramiva kopitam / samAsAdyAGgadatrAsAdviSAdamagamada bhRzam // 31 // so'GgadaM roSatAmrAkSaH sandidezamahAyazAH / sugrIvaH kathyatAM vatsa mamAgamanamityuta // 32 // eSa raamaanujHpraaptstvtskaashmaarindmH| bhrAturvyasanasaMtapto dvAri tiSThati lakSmaNaH // 33 // tasya vAkye yadi ruciH kriyatAM sAdhu vAnara / ityuktvA zIghra mAgaccha vatsa vAkyamarindama // 34 // lakSmaNasya vacaH zrutvA zokAviSTo'Ggado'bravIt / pituH samIpamAgamya saumitrirayamAgataH // 35 // athAGgadastasya vaco nizamya sambhrAntabhAvaH paridInavaktraH / nipatya tUrNaM nRpate starasvI tataH kumArazcaraNau vavande // 36 // saMgRhya pAdau piturayyatejA jagrAha mAtuH punareva pAdau / pAdau rumAyAzca nipIDayitvA nivedayAmAsa tatastamartham // 37 // tiSThati / tasya vAkye taba yadi ruciH tarhi sAdhu yuktam / tatra tava gamanaM vA atraiva tasyAnayanaM vA kriyatAm / ityetadvAkyamuktvA zIghamAgaccha iti so'GgandaM sandidezeti sambandhaH // 32-34 // lakSmaNasyeti / ayamAgata ityanantaramitikaraNaM bodhyam // 35 // ukta vistRNAti-atheti // 36 // rAmAnu-nipatya tUrNaM nRpatestarasvI tataH kumArazcaraNI vavande iti pAThaH // 36 // saMgRhyati / mAtuH punarevetyanena mAtuH pRthagvandanamucyate // 37 // rAmAnu0-jagrAha mAtuH punarekha pAdAvityatra punaHzabdaH pitRnamaskArApekSayA prayuktaH // 3 // bANeti / bANazalyasphurajihvaH bANazalyameva sphurantI jihvA yasya sa tathoktaH / pacAsyaH pannaga iva babhUveti pUrveNa sambandhaH // TI-sAyakAsana dhanuH sadeva bhoga: sarpazmIra tahAn // 30 // tamiti / trAsAlakSmagAgamanakAla evaM suprImo mato vartate ahamapi nAgatavedayaM vimariSyatIti bhayAttaM samAsAdya viSAdaM duHsamagamadityanvayaH // 31-38 // sa-kAryasmAtyAvazyakatAdyotanAva punaH praNamati-saMgadheti / mAtuH tArAyAH / tama lakSmaNAgamanarUpam // 17 // For Private And Personal Use Only Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir ma.rA.bha. TI.ki.kA. pa sa iti / madamattaH pAnakRtamadamattaH // 38 // tata iti / kilakileti vAnarANAM zabda ucyate // 39 // ta iti / mahauSanibhaM mahApravAhatulyaM lakSma Na m / samaM yugapat // 40 // 41 // atheti / tenaiva samAgato tadAbAnena samAgatau / mantriNI prshstmntrau| arthadharmayovipaye uccAvacaM vaktuM prAptaM lakSmaNa M sa nidrAmadasaMvIto vAnaro na vibuddhavAn / babhUva madamattazca madanena ca mohitaH // 38 // tataH kilakilAM cakrulakSmaNaM prekSya vAnarAH / prasAdayantastaM kruddhaM bhayamohitacetasaH // 39 // te mahauSanibhaM dRSTvA vajrAzani samasvanam / siMhanAdaM samaM cakrurlakSmaNasya samIpataH // 40 // tena zabdena mahatA pratyabudhyata vAnaraH / mada vihvalatAmrAkSo vyAkulasragvibhUSaNaH // 11 // athAGgadavacaH zrutvA tenaiva ca smaagtau| mantriNau vAnarendrasya sammatau dAradarzinau // 42 // plakSazcaiva prabhAvazca mantriNAvarthadharmayoH / vaktumuccAvacaM prAptaM lakSmaNaM tau zazaM stuH||43|| prasAdayitvA sugrIvaM vacanaiH sAmanizcitaiH / AsInaM paryupAsInoM yathA zakra marutpatim // 44 // satya pandha mahAbhAgA bhrAtarI rAmalakSmaNau / vayasyabhAvaM saMprAptau rAjyAha) rAjyadAyinI // 45 // tayoreko dhanu pANiri tiSThati lakSmaNaH / yasya bhItAH pravepanto nAdAna muzcanti vaanraaH||46|| sa eSa rAghavabhrAtA lakSmaNo vAkyamArathiH |vyvsaayrthHpraaptstsy rAmasya shaasnaat||47|| ayaM ca dayito gajan tArAyAstanayo'GgadaH / lakSmaNena sakAzaM te preSitastvarayA'nagha // 18 // zazaMsatuH // 12 // 43 // prasAdayitvetyAdi / sAmanizcitaiH sAntyavipaye nizcitaiH / ucaturiti zeSaH // 44 // 45 // yasyeti / yasya bhItAH yasmAt bhItAH // 46 // rAmAnu --pramAdapivetyAdi bhava matyapratizrava ityantamekaM vAkpam / atra zazaMsatumpinupazyata / yamya bhItAH yasmAt bhItAH // 44-46 // vAkyasArathiH / To-aba ramaNa vanAntamA:-- iti / tataH Ajadasya muzigamanAnantaram / kilakilA kapijAniprayuktaza-dam // 39 // mahobanibha sanudbhaninana // 4 // 41 // ayetyAdi / aGgadavacaH zrutvA tenaiva samAgato mantriNI uccAvacaM vanaM prAptaM lakSmaNaM zazaMsaturiti sambandhaH / dAradarzinI antaHpurapravezayogyau // 42 // 43 // prasAdayitvetyAdi bhava satyapratizravaH ityantamekaM vAkyam / aba zazaMsaturityanuSadhyate // 44 // 45 // yasya bhItAH yasmAdrItAH // 46 // vAkyasArathiH vAkyameva sArathivat pravartakaM yasya saH // 17-18 // // 28 // 445 For Private And Personal Use Only Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir samavAkyaprarita ityarthaH / kathamidaM durgamakaH praviSTavAnityatrAha vyavasAyastha iti / pratipakSanirAsAdhyavasAyasthaH / tasya tasmai // 47-50 // rAmAnuSo hyasya nivaryatAmiti pAThaH // 2 // svasamaye svamaryAdAyAm / satyapratizravaH satyapratijJo bhava // 51 // iti zrIgovindarAja zrIrAmAyaNabhUSaNa muktAhArAkhyAne kiSkindhAkANDavyAkhyAne ekatriMzaH sargaH // 31 // atha hunumatA hitopadezo dvAtriMze-aGgadasyetyAdi / aGgadasya prAdhAnyAdaGgadasya so'yaM roSaparItAkSo dvAri tiSThati vIryavAn / vAnarAnvAnarapate cakSuSA nirdahanniva // 49 // tasya mUrdhA praNamya tvaM saputraH saha bandhubhiH / gaccha zIghra mahArAja roSo hyasya nivartyatAm // 50 // yadAha rAmo dharmAtmA tatkuruSva smaahitH| rAjastiSTha svasamaye bhava satyaprati shrvH||5|| ityA zrImatkiSkindhAkANDe ekatriMzaH srgH||33|| aGgadasya vacaH zrutvA sugrIvaH sacivaiH saha / lakSmaNaM kupitaM zrutvA mumocAsanamAtmavAn // 1 // sacivAnabravI dvAkyaM nizcitya gurulAghavam / mantrajJAnmantrakuzalo mantreSu pariniSThitAn // 2 // na me durvyAhRtaM kiMcinnApi me duranuSThitam / lakSmaNo rAghavabhrAtA kruddhaH kimiti cintaye // 3 // asuhRdbhirmamAmitrarnityamantaradarzibhiH / mama dopAnasaMbhUtAn zrAvito rAghavAnujaH // 4 // atra tAvadyathAvaddhi sarvereva yathAvidhi / bhAvasya nizcayastAvadvijJeyo nipuNaM shnaiH||5|| na khalvasti mamatrAso lakSmaNAnnApi rAghavAt / mitraM tvasthAnakupitaM janayatyeva saMbhramam // 6 // vacaH zrutvetyuktam / AsanaM mumoca bhayenAsanAdudatiSThadityarthaH // 1 // sacivAniti / mantrakuzalaH mantraprayogakuzalaH // 2 // rAmAnu0-macivAna bravIdvAkpamiti gamyaka // 2 // durvyAhataM parupabhApaNam / dugnuSThitam apkaarH| kiM kimartham // 3 // asahadbhiriti / asuhadbhiH ashobhndyH||4|| atreti / tAvat prathamam / yathAvidhi yathAkramam / bhAvasya cessttaayaaH| nizcayaH adhyvsaayH||5||nijbhykRtmaasnclnmphRte-n khalviti // 6 // Su49-51 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAm ekatriMzaH sargaH // 31 // aGgadasyeti / aGgadasya prAdhAnyAdaGgada vacaH zrutvetyuktam // 1 // maMtrakuzalaH mantraprayogakuzalaH / mantreSu pariniSThitaH nItiprayoganipuNa ityarthaH / / 2 // lakSmaNakrodhanimittAbhAvAnAha-na mini| me mayetyarthaH // 3 // asuhRdbhiH ashobhndyH||2||taavt prathamam / bhAva cessttaa| nizcayaH adhyavasAyaH / tAvata sAkalyena // 5 // 6 // s For Private And Personal Use Only Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhara Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir .rA.bha. TI.ki.ka // 29 // sa032 mitrasyAsthAnakopasaMbhAvanAyAM lokanyAyamAha-sarvathati / alpa, vaiSamya iti zeSaH // 7 // ata iti / mahAtmanA rAmeNa / mama yadupakRtaM tanmayA prati kartuM na zakyam / atA nimittam asmAnimittAta / vasto'hamiti saMbandhaH // 8 // tarkeNa Uhena // 9 // upakArakRtam upakArakAriNam // 10-15 // " sarvathA sukaraM mitraM duSkaraM paripAlanam / anityatvAcca cittAnAM prItiralpe'pi bhidyate // 7 // ato nimittaM trasto'haM rAmeNa tu mahAtmanA / yanmamopakRtaM zakyaM pratikartuM na tanmayA ||8||sugriivennaivmuktstu hanumAna hari punggvH| uvAca svena tarkeNa madhye vAnaramantriNAm // 9 // sarvathA naitadAzcarya yastvaM harigaNezvara / na vismarasi susnigdhamupakArakRtaM zubham // 10 // rAghaveNa tu vIreNa bhayamutsRjya duurtH| tvatpriyAthai hato vAlI zakratulya parAkramaH // 11 // sarvathA praNayAt kruddho rAghavo nAtra saMzayaH / bhrAtaraM saMgrahitavAn lakSmaNaM lakSmivarddhanam // 12 // tvaM pramatto na jAnISe kAlaM kAlavidAM vara / phullasaptacchadazyAmA pravRttA tu zaracchivA // 13 // nirmalagrahanakSatrA yAH prnssttblaahkaa| prasannAzca dizaH sarvAH saritazca sarAMsi ca // 14 // prAptamudyogakAlaM tu nAvaiSi haripuGgava / tvaM pramatta iti vyaktaM lakSmaNo'yamihAgataH // 5 ||aartsy hRtadArasya paruSaM puruSAntarAt / vacanaM marSaNIyaM te rAghavasya mahAtmanaH // 6 // Artasyeti / purupAntarAt lakSmaNAt, Agatamiti zeSaH / atra marpaNIyatve vahavA hatava upanyasyante / hRtadArasya paruSavacanaM marSaNIyam / evamAta pAsyetyAdau / rAghavasya mahAtmanaH paramAtmanaH. sarvasvAmina ityarthaH // 16 // mitrasyAsthAnakopasambhAvanAyAM lokanyAyamAha-sarvatheti / alpeyaparAdhe sanIti zeSaH // TI0 bImAna mukarama , tadrakSaNantu na zakyamiti lokanyAyamAha-sarvatheti // 7 // M ata iti / mahAtmanA rAmeNa yadupakRtaM nanu mayA pratikartuM na zakyam, ato'smAnimittAta trastohamiti sambandhaH // 8 // takeMga Uhena // 9 // sarvatheti / / upakAraM na vismarasIti yat naitadAzcaryam // 10-15 // Artaspeti / puruSAntarAta lapaNAta, Agatamiti zeSaH // 16 // 17 // // 9 // For Private And Personal Use Only Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir athAparAdhaprAyazcittaM vidadhAti-kRteti / kRtAparAdhasya na tvArabdhAparAdhasya / aparAdhArambhakAle sAnutApo yadi laghuprAyazcittena tadA tasya pari hAraH syAt / na tathA'bhUH kintu nizcayena kRtAparAdhosi / tena analiM bahA lakSmaNasya prasAdanAdantareNa prasAdanaM vinA / anyat kSamam aparAdhapari hArakSama sAdhanaM na pazyAmi / "aliH paramA mudrA kSipraM devaprasAdinI" iti zAstrAt / lakSmaNasyetyanena tadIyaM pratyAlireva bhagavadapacAraparihAraka ityuktam, "svadadhimuddizya" itivat / te ityanenAvAdhikAriniyamo nAstItyucyate / analimityekavacanena sakRtkaraNamevAlamityuktam / baDhatyanena kRtAparAdhasya hi te nAnyat pazyAmyahaM kSamam / antareNAJjaliM baddhA lakSmaNasya prasAdanAt // 17 // niyukta mantribhirvAcyo hyavazyaM pArthivo hitam / ata eva bhayaM tyaktvA bravImyavadhRtaM vacaH // 18 // abhikruddhaH samartho hi cApamudyamya rAghavaH / sadevAsuragandharva vaze sthApayituM jagat ||19||ns kSamaH kopayituM yaH prasAdyaH punarbhavet / pUrvopakAraM smaratA kRtajJena vizeSataH // 20 // tasya mUrdhA praNamyatvaM saputraH sasuhRjjanaH / rAjastiSTha svasamaye bharturbhAryevaM tadraze // 21 // dezakAlaniyamAbhAvaH sUcitaH / badavA lakSmaNasya prasAdanAdityanena kSipraM devaprasAdinItyasyArtha uktaH // 17 // tani-lakSmaNajyAghoSaM zrutvA kata kApeyaceSTena suprIveNa tAdRzAvasthAyAM kartavyaM kimiti prazne kate sugrIvaM pati hanumAnAha-kRtAparAvasyeti / aparAdhArambha evAnutApo yadi laghupAyazcinena parihAraH syAta, idAnI tAvanmAtreNa na parihartuM zakyate / kiMtu sAntvanaM kAryam / tatazcAaliH kartavyaH / anena bhagavadapacAre tadIyaprasAdanaM prAyazcittamiti vyajitam / " anuM taptastu tApena kSAmapenAnyathA zamaH / bhagavatpapacAropi naiSA zAntiranunamA // " iti smaraNAt // 17 // kimevaM mAM prati hInavRttamupadiSTavAnasItyatrAha-niyukta | riti // 18 // kathamidaM hitam ? tabAha-abhikRddha iti // 19 // itvantaramAi-na sa iti // 20 // analiM baddhavetyuktaM vivRNoti-tasyeti matparuSavacanena tvayA Agraho na kArya ityAzayenAha-niyuktariti / pArthivaH raajaa| avadhRtaM nizcitam // 18 // uktAnaGgIkAre bAdhakasucanAya rAmasAmarthya | mAha-abhikRddha iti // 19 // 20 // tasyeti / tadaza iti prathamAntapAThassAdhuH / saptamyantapAThe svasamaya ityatra vartamAna iti zeSaH / / 21 // For Private And Personal Use Only Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 5.rA.ma.ni // 23 // saH sarAghavasya lakSmaNas asya rAmasya / mAnuSaM balaM divyAghrAdina antaraMga kevalaM svAbhAvikaM 10 balam / te mano jJAsyati hi jAnAtyeva sAlagiribhedanAdau dRSTacaratvAditi bhAvaH // 22 // iti zrIgovindarAjaviracine zrIrAmAyaNabhUSaNe muktA na rAmarAmAnujazAsanaM tvayA kapIndra yuktaM manasApyapohitum / mano hi te jJAsyati mAnuSaM balaM sarAghavasyAsya surendravarcasaH // 22 // ityArSe zrIrAmAyaNe vAlmIkI AdikAvye zrImatkiSkindhAkANDe dvAtriMzaH sargaH // 32 // atha pratisamAdiSTo lakSmaNaH paravIrahA / praviveza guhAM ghorAM kiSkindhAM rAmazAsanAt // 1 // dvArasthA haraya statra mahAkAyA mahAbalAH / babhUvurlakSmaNaM dRSTvA sarve prAJjalayaH sthitAH // 2 // niHzvasantaM tu taM dRSTvA kruddhaM daza rathAtmajam / babhruvurharayastrastA na cainaM paryavArayan // 3 // satAM ratnamayI zrImAn divyAM puSpitakAnanAm / ramyAM ratnasamAkIrNI dadarza mahatI guhAm // 4 // harmyaprAsAdasaMvAdhAM nAnApaNyopazobhitAm / sarvakAmaphalairvRkSaiH puSpitairupazobhitAm // 5 // devagandharvaputraizca vAnaraiH kAmarUpibhiH / divyamAlyAmbaradharaiH zobhitAM priyadarzanaH // 6 // hArAkhyAtaM kiSkindhAkANDavyAkhyAne dvAtriMzaH sargaH // 32 // athAntaHpuraM praviSTasya lakSmaNasya tArayA prasAdanaM trayastriMze- arthatyAdi / pratisamA diSTaH pratyAhUtaH aGgadeneti zeSaH // 3 // 2 // niHzvasantamiti / na cainaM paryavArayan bhayena lakSmaNamupagantuM nAzaknuvannityarthaH // 3 // sa tAmiti / ratnamayIM ratnanirmitAm / svanamAkIrNAm ApaNastharatraiH samAkIrNAm // 4 // hayaH dhaninAM vAsAH / prAsAdAH devagRhAH na rAmeti / surendravarcasaH sarAghavasya salakSmaNasya asya rAmasya mAnuSaM divyAstrAdivalamantareNa kevalaM svAbhAvikaM balamityarthaH / te mano jJAsyati hi jAnAtyeSa, sAlagiribhedanAdau dRSTacaratvAditi bhASaH / TI-svAbhAvikameva vA paryAsamiti bhAvaH // 22 // iti zrImahe tIrthaviracitAya OM zrIrAmAyaNatatvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAM dvAtriMzaH sargaH // 32 // atheti / pratisamAdiSTaH pUrva previneAdeta pratyeyaH // 1 // 2 // niHzvasannamiti / na cainaM paryavArayana enaM lakSmaNam upagantum bhayena nAzaknuvannityarthaH // 3 // ratnasamAkIrNAm ApaNasya / / 46 / / For Private And Personal Use Only TI.ki.kAM sa0 33 // 100 // Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir www.kobatirth.org padmAnAm AlepavizeSANAm // 5 // 6 // dadauti / girinadyaH girinadIH / vyatyayena dvitIyA // 7 // aGgadasyetyAdi / mahAsArANi atidRDhAni 8-12 // candanAgarupadmAnAM gandhaiH surabhigandhinAm / mereyANAM madhUnAM ca saMmoditamahApathAm / dadarza girinadyazca / vimalAstatra rAghavaH // 7 // aGgadasya gRhaM ramyaM maindasya dvividasya ca / gavayasya gavAkSasya gajasya zarabhasya c|| 8 // vidyunmAlezca sampAteH sUryAkSasya hanUmataH / vIravAhoH subAhozca nalasya ca mahAtmanaH // 9 // kumu dasya suSeNasya taarjaambvtostthaa| dadhivaktrasya nIlasya supATalasunetrayoH // 10 // eteSAM kapimukhyAnAM rAjamArga mahAtmanAm / dadarza gRhamukhyAni mahAsArANi lakSmaNaH // 11 // pANDurAbhraprakAzAni divyamAlya yutAni ca / prabhUtadhanadhAnyAni strIratnaiH zobhitAni ca // 12 // pANDureNa tu sAlena parikSiptaM durAsadam / vAnarendra gRha ramyaM mahendrasadanopamam // 13 // zuklaiH prAsAdazikharaiH kailAsazikharopamaiH / sarvakAmaphalavRkSaH puSpitai rupazobhitam // 14 // mahendradattaiH zrImadbhirnIlajImUtasannibhaiH / divyapuSpaphalaivRkSaH zItacchAyaimanoramaiH // 15 // haribhiH saMvRtadvAraM balibhiH zastrapANibhiH / divyamAlyAvRtaM zubhraM taptakAJcanatoraNam // 16 // sugrIvasya gRhaM ramyaM praviveza mahAbalaH / avAryamANaH saumitrimahAbhramiva bhAskaraH // 17 // sa sapta kakSyA dharmAtmA nAnA janasamAkulAH ! pravizya sumahada guptaM dadantiHpuraM mahata // 18 // pANDureNa sAlena sudhAdhavalitaprAkAreNa / divyapuSpaphalevRkSarityanena indradattAH svagIyA vRkSA ucyante / pUrvamuktA vRkSA bhaumA ityavagantavyam / puurv| 'vAnarendragRhaM ramyam ' ityuktasyAnekavizeSaNavyavadhAnena sugrIvasya gRhaM rambamiti punarvacanam, svarUpato ramyam uktavizeSaNezca rampamiti ramyapadadvaya candaneti / aba padmazabda AlepanadravyavizeSavAcI / maireyANA mirAdezajAtAnAm // girinayaH giribhyaH pramRtA nadIrityarthaH // 7-12 // pANDureNeti / pANDureNa lena parikSiptaM sphaTikazilAmayavameNa pariveSTitam // 13 // sarveti / atratyakSazabdo bhaumavRkSavAcI / upari digyapuSpaphalairiti divyavRkSAbhidhAnAta // 15-17 // kakSyAHdvArAGgaNabhUmayaH // 18 // 19 // For Private And Personal Use Only Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir II TI.ki.ko. ISM S bA.rA.ma.nirvAhaH / yadvA vAnarendragRhaM vAnarendrayoH RkSarajovAlinoH gRhabhUtam idAnIM sugrIvasya gRhaM pravivezeti sNbndhH|| 13-19 // pravizanneveti / saH lkssmnnH| tataM vINAdivAdyajAtam / madhurasvaraM madhurazrutiyuktam / tantrIzabdena tantrIvanirlakSyate / tadrUpairgItaiH samAkIrNam / samagItapadAkSaraM samatayA tantrI haimarAjataparyaddhairbahubhizca varAsanaiH / mahAstiraNopetaistatra tatropazobhitam // 19 // pravizanneva satataM zuzrAva madhura svaram / tantrIgItasamAkIrNa samagItapadAkSaram // 20 // bahvIzca vividhAkArA rUpayauvanagarvitAH / striyaH sugrIva bhavane dadarza sa mhaablH||21|| dRssttvaabhjnsNpnnaashcitrmaalykRtsrjH| phalamAlyakRtavyagrA bhUSaNottamabhUSitAH // 22 // nAtRptAnApi cAvyagrAnAnudAttaparicchadAn / sugrIvAnucarAMzcApi lakSayAmAsa lakSmaNaH // 23 // kUjitaM nUpurANAM ca kAJcInAM ninadaM tthaa| sanizamya tataH zrImAna saumitrirlajjito'bhavat // 24 // roSavegaprakupitaH zrutvA cAbharaNasvanam / cakAra jyAsvanaM vIro dizaH zabdena pUrayan // 25 // cAritreNa mahAbAhurapakRSTaH sa lakSmaNaH / tasthAvekAntamAzritya rAmazokasamanvitaH // 26 // tena cApasvanenAtha sugrIvaH plvgaadhipH| vijJAyA gamanaM trastaH saMcacAla varAsanAt // 27 // gItasamatayA gItAni kaNThegItAni padAnyakSarANi ca yasya / yadrA samAni anyUnAtiriktAni gItasaMbandhIni padAnyakSarANi ca yasya // 20 // 21 // dRSTveti / phalamAlyakRtavyayAH phalamAlyArtha vyagrA ityarthaH / nAnudAttaparicchadAn utkRSTavastrAbharaNAdikAn // 22 // 23 // kUjitamiti / lajito'bhavat, uparisuratadyotakatvAditi bhaavH||24 // roSeti / roSavegaprakupitaH rossprvRddhH| prakopazabdo hyabhivRddhavAcI // 25 // cAritreNeti / rAmazokasamanvitaH raamvissyshoksmnvitH| ekAntaM strIprasaGgarahitapradezam // 26 // teneti / saumitriH saMprApta ityAgamanaM vijJAyeti saMbandhaH pavizanviti / tantrIzabdena dhvanirlakSyate // 20 // 21 // phalamAlyakRtavyamAH phalamAlyArtha vyagrA ityarthaH // 22 // nAnudAttaparicchadAna nAnutkRSTavastrAbharaNAdi kAn // 23 // lajjito'bhavat, antaHpuradarzanAditi bhAvaH // 24 // roSavegaprakupitaH roSavegena pravRddhaH // 25 // rAmakopasamanvitA, buddhistharAmakopa ityrthH| SSS // 10 // For Private And Personal Use Only Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandir saMcacAla varAsanAt lAgUlacAlanamAlyacchedanAdikApeyavyApArAnakarodityarthaH // 27-29 // tata iti / avyagraH, kAryAza iti shessH|| 30-35 // tvayeti / tvayA sAntvaiH prasannendriyamAnasamiti saMvandhaH / upakAntam upAgatam // 36 // seti / sA kAntasaMzlepaM vinApi ramaNIyagamanasaundaryA / praskha aGgadena yathA mAM purastAtprativeditam / suvyaktameSa saMprAptaH saumitritRvatsalaH // 28 // aGgadena samAkhyAtaM jyAsvanena ca vAnaraH / bubudhe lakSmaNaM prAptaM mukhaM cAsya vyazuSyata // 29 // tatastAra harizreSThaH sugrIvaH priyadarza nAm / uvAca hitamavyagrasvAsasambhrAntamAnasaH // 30 // kiMnu tatkAraNaM subhra prakRtyA mRdumAnasaH / saroSa iva samprApto yenAyaM rAghavAnujaH // 31 // kiM pazyasi kumArasya roSasthAnamanindite / na khalvakAraNe kopamAharennara sattamaH // 32 // yadasya kRtamasmAbhirbudhyase kiMcidapriyam / tad buddhayA saMpradhAzu kSipramarhasi bhASitum // 33 // athavA svayamevainaM draSTumarhasi bhASitum / vacanaiH sAntvayuktaizca prasAdayitumarhasi // 34 // tvaddarzanavizuddhAtmA nasa kopaM kariSyati / nahi strISu mahAtmAnaH kvacitkuMvanti dAruNam // 35 // tvayA sAntvairupakrAntaM prasannendriya mAnasam / tataH kamalapattrAkSaM drakSyAmyahamarindamam // 36 // sA praskhalantI madavihvalAkSI pralambakAJcIguNa hemasUtrA / salakSaNA lakSmaNasannidhAnaM jagAma tArA namitAGgayaSTiH // 37 // lantI saMzleSakRtAyAsena pade padaM kRtvA gacchantI / madavihvalAkSI bhogasaMvardhakamadhupAnamadena vihvalanetrA / pralambe kAcIguNahemasUtre yasyAH sA pralamba kAJcIguNahemasUtrA, IpacchithiladukUlatayA zayane yathA sthitA tathaiva smaagtetyrthH| salakSaNA vyaktaiH saMbhogalakSaNeH samAgatA / lakSmaNasannidhAnaM jagAma / cAritreNApakRSTaHsaccaritrayuktatayA parastrIdarzanena strInapura zabdazravaNena ca lajjayA udAsInassan ekAnte sthitavAniti bhAvaH // 26-31 // kimiti / kumArasya lakSmaNasya / roSasthAnaM ropanimittam // 32 // bhASitumaIsi mahyaM vakumarhasItyarthaH // 33 // 34 // dAruNa krUrakarma, strINAM kopAlakSyatvAditi bhAvaH // 35 // sAntvaiH priyavAkyaiH / prasannendriyamAnasaM tata upakrAntama upAgatam drakSyAmIti sambandhaH // 36 // sati / " athavA svayamevenaM draSTumarhasi bhAmini " iti For Private And Personal Use Only Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagersun Gyanmandir pA.rA.bhU. // 10 // kiM mAturapi gopyamastItyAgatA / namitAGganyaSTiH dravIbhAvAvasthAyAM namitaM nArjavamaiti / ataH namrateva yathA nirUpakaM bhavati tathA sthitetyarthaH // 37 // rAmAnu-seti / "yenaiva vANena hataH priyo me tenaiva mAM tvaM jahi sAyakena / hatA gamiSyAmi samIpamasya na mAmRte rAma rameta baalii||" iti yA rAmaM pratyuktavatI setyarthaH / yadA "athavA svapa / mevainaM draSTumarhasi bhAmini" iti sugrIveNoktA sA tArA / (zeSa vyaakhyaanaantrvt)||37|| udAsInatayA tatkAntinivarNanAnAdaratayA // 38 // narendrasUno dhArmikasya sa tAM samIkSyaiva harIzapatnI tasthAvudAsInatayA mahAtmA / avAGmukho'bhUnmanujendraputraH strIsannikarSAdinivRtta kopaH // 38 // sA pAnayogAdinivRttalajjA dRSTiprasAdAcca narendrasUnoH / uvAca tArA praNayapragalbhaM vAkyaM mahAtha parisAntvapUrvam // 39 // kiM kopamUlaM manujendra putra kaste na saMtiSThati vAGgideze / kaH zuSkavRkSaM vanamApatantaM davAnimAsIdati nirvishngkH||40|| sa tasyA vacanaM zrutvA sAntvapUrvamasaMzayam / bhUyaH praNayadRSTArtha lakSmaNo vAkyamabravIt // 41 // lakSmaNasya dRssttiprsaadaadetoH| praNayapragalbhaM snehadRSTam // 39 // caturo mAsAn rAjaputrau vidyutstanitasAtkRtya svayaM bhogapravaNA sthitA tajAna, tyapi ki kopamUlamityAha tatkRpArasavizeSajJatayA, dRSTiprasAdAditi yuktam / manujendraputra / paSTivarSasahasrANi rAjya paripAlya prajAparAcaM kSAntavato dazarathasya putrastvam aparAdhijanAnAM ziracchedanaM kariSyAmIti saMprati samAgatosi, samyaJcI bhavato gatiH / kaste na saMtiSThati vAnideze yaste vAjhanideze na tiSThati sa kaH ? azAstravazyasya dRSTe vastuni sapadi cApalaM kRtvA nivartitumakSamasya tiryagjanasya cyutAn bhogana svayameva dattvA svAjJAM kurvantaM hiMsitumicchasi / ka ityAdi / vAnau patan capalaH zalabhaH kileti bhAvaH / tadaJcapalo'yamityevaM dRSTAntaH / saMtiSThatItyA parasmaipadam // 40 // sa iti / asaMzayaM niHsaMzayam, akuTilamiti yAvat / praNayadRSTArthe snehasandarzitaprayojanam // 11 // sugrIveNoktA sA tArA / asvalantI madAlasatayA padepade praskhalantI / madavihalAkSI bhogasaMvardhanamadhupAnamadena alasacakitanetrA / pralambakAcIguNahemastrA kAcIguNaH razanA, pralambe kAcIguNahemasUtre yasyAssA tathoktA / salakSaNA paridRzyamAnabhogacihnA / namitAnapaSTiH stanabhAreNa kiSinnAmitAnayaSTiH // 37 // sa iti / avAbhukham, parakhImukhAvalokasya niSiddhatvAditi bhAvaH // 38 // seti / dRSTiprasArAta raSTeravAkprasAraNAt // 39 // kimiti / AsIdati Ami mukhyena tiSThati / nirvizaGkaH nirbhayaH // 40 // praNayadRSTArtha prakarSaNa nayaH praNayaH tena raSTaH arthaH prayojanaM yA mana 0 // 102 // For Private And Personal Use Only Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir atIvAyuktaM tava bharturviSayaprAvaNyamityAha-kimayamityAdinA / yukte sakte ! iti saMbuddhiH / ayaM kAmavRtta iti enaM nAvabudhyase kimiti saMbandhaH // 42 // na cintayatIti / rAjyArtha rAjyarUpaprayojanam // 13 // pramANaM maryAdAm // 14 // dharmArthasiddhayartham, yatamAnasyati zeSaH // 45 // dharmeti / kRte upakAraviSaye apratikurvataH mahAn dharmalopo bhavet / pratyupakArAkaraNAdguNavato mitrasya nAze sati mahAnarthalopo bhavet / cakArAta kimayaM kAmavataste luptadharmArthasaMgrahaH / bhartA bhartRhite yukte na cainamavabudhyase // 42 // na cintayati rAjyArtha nAsmAn zokaparAyaNAn / sAmAtyapariSattAre pAnamevopasevate // 43 // sa mAsAMzcaturaH kRtvA pramANaM plvgeshvrH| vyatItAMstAnbhavyagro viharannAvabudhyate // 44 // nahi dharmArthasiddhayartha pAnamevaM prazasyate / pAnAdarthazca dharmazca kAmazca parihIyate // 45 // dharmalopomahAMstAvatkRte hyapratikurvataH / arthalopazca mitrasya nAze guNavato mahAn // 46 // mitraM hyarthaguNazreSThaM satyadharmaparAyaNam / tavayaM tu parityaktaM na tu dharme vyavasthitam // 47 // tadevaM prastute kArye kAryamasmAbhiruttaram / yatkArya kAryatattvajJe tadudAhartumarhasi // 48 // kAmalopazca // 16 // uktamarthamupapAdayati-mitraM hIti / satyadharmaparAyaNaM mitram arthaguNazreSThaM hi / atra guNazabdaH kAmavAcI / arthakAmayo mUlatvAnmitraM tAbhyAM zreSThaM hi / tAdRzaM mitraM tyajatA sugrIveNa tavayam arthakAmadvayam / parityaktaM tu parityaktameva / dharme tu na vyavasthitam, dhopi3 parityakta ityarthaH // 47 // taditi / tattasmAt / kAryatattvajJe ! kArya, dharmArthakAmavilopahetubhUte mitraparityAgalakSaNe kArya evaM prastute sati yaduttaraM kArya ayaM kAmavRtta iti enaM nAvabuddhadhase kimiti sambandhaH / bhartRhite yukte ! iti sambodhanam // 42 // rAjyArtha rAjyaprayojanam // 43-45 // 'pAnAdarthazca' ityAdino kamupapAdayati-dharmalopa ityAdinA / kRte upakAraviSaye / apratikurvataH pratyupakAramakurvataH / mahAna dharmalopo bhavet cakArAtkAmalopazca // 46 // uktamevArtha vizadayAta-mitra hIti / satyadharmaparAyaNa mitram arthaguNazreSTham, atra guNazabda: kAmavAcI, arthakAmAbhyo zreSTha hi / tArazaM mitraM tyajatA suprIveNa tadadvayama arthakAmadvayantu parityaktameva / dharme tu na myavasthitaM dharmopi parityakta ityarthaH // 17 // tat tasmAt / he kAryatattvajJe ! kArye dharmArthakAmavilopahetubhUte| mitraparityAgalakSaNe kArya evaM prastute sati yaduttaraM kAryamasmAbhiH kArya kartavyam tadudAhartumarhasIti yojanA // 4 // For Private And Personal Use Only Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. // 10 // SIS : masmAbhiH kArya kartavyam tat udAhartum vaktum arhasi // 48 // seti / dharmArthayoH samAdhinA saMbandhena yuktam / gatArthe prayojanayukte / narendrakAyeM viSaye In pI .ki.kA. rAvizvAsayuktam // 19 // na kopakAlaH, sugrIvasya kAmArtatvAditi bhaavH| tvadarthakAmasya tvatprayojanaparasya / janasya sugrIvasya // 50 // guNaprakRSTaH utkRSTavIryaguNaH / apakRSTasattve hInabale / sattvAvaruddhaH vyvsaayyuktH|"drvyaasuvyvsaayessu sattvamastrI tu jantuSu" ityamaraH / tapasaH zAntirUpasyA prasUtiH utpattisthAnam // 51 // madroSameva jAnAsi natu taddhetUnityatrAha-jAnAmIti / harivIrabandhoH rAmasya / roSaM jAnAmi roSamamoghasvarUpaM sA tasya dharmArthasamAdhiyuktaM nizamya vAkyaM madhurasvabhAvam / tArA gatArthe manujendrakAyeM vizvAsayuktaM tamuvAca bhUyaH ||49||n kopakAlaH kSitipAlaputra na cAtikopaH svajane vidheyaH / tvadarthakAmasya janasya tasya pramAda mapyarhasi vIra soDhum // 50 // kopaM kathaM nAma guNaprakRSTaH kumAra kuryAdapakRSTasattve / kastvadvidhaH kopavazaM hi gacchetsattvAvaruddhastapasaH prsuutiH||51|| jAnAmi roSa harivIrabandhorjAnAmi kAryasya ca kAlasaGgam / jAnAmi kArya tvayi yatkRtaM nastaccApi jAnAmi yadatra kAryam // 52 // taccApi jAnAmi yathA'viSahyaM balaM narazreSTha zarIra jasya / jAnAmi yasmiMzca jane'vabaddhaM kAmena sugrIvamasaktamadya // 53 // jaanaamiityrthH| kAryasya ca kAlasaGgam udyogarUpakAryasya kAlavilambanaM ca jAnAmi / jAnAmi kArya tvayi yatkRtaM naH yat vAlivadharUpaM kArya naH asmAkaM kRtam, tvayi vidyamAnaM tadapi jAnAmi / yatra kAryam asminnupakAre asmAbhiryatsItAnveSaNAdikaM kartavyaM taccApi jAnAmi // 52 // taJceti / he narazreSTha! zarIrajasya kAmasya balaM yathA aviSahyaM taccApi jAnAmi / adya sugrIvaM yasmin jane kAmana asaktam anavaratam avabaddhaM jAnAmi / seti / dharmArthasamAdhiyuktaM dharmArthadhairyasampAdakamityarthaH / gatArthA avagataprayojanA // 49 // tvadarthakAmasya tvatprayojanaparasya // 50 // apakRSTasattve sattvaguNahIne, kSudra ityarthaH / satvAvaruddhaH rajastamasoranupravezAya satvaguNena niruddhaH / tapasaH prasUtiH upazamarUpatapasa utpattisthAnam // TI0-saccaguNena avaruddhaH sattvaguNapradhAna iti yAvat // 51 // asmadoSameva nivArayantI tvaM taddhetuM na jAnAsItyata Aha-jAnAmIti / harivIravandhoH rAmaspa / roSa roSasvabhAvaM jAnAmi / kAryasya // 10 // udyogarUpakAryasya / kAlasaGga kAlavilamba ca jAnAmi / yadava kAryamasminnupakAre asmAbhiryatsItAnveSaNAdikaM kartavyaM tacApi jAnAmi // 52 // tacceti / M For Private And Personal Use Only Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir MtaM ca strIjanaM jAnAmIti yojanA // 53 // lakSmaNasaMrambhopazamanAya svaprAgalbhyena lokasthiti darzayati-na kAmatantre ityAdinA / vaM yathA yena prakAreNa / manyuvazaM prapannaH tena prakAreNa / kAmatantre ratikrIDAdau / tava buddhinAsti / kAmatantrAbhijJazcattAdRzaM na dviSyA iti bhAvaH / kiM kAmatantra pravaNaH kimapi na jAnAtItyatrAha-na dezakAlAviti // 54 // tamiti / mama sanikRSTaM samIpastham / ata eva kAmavRttaM kAmavyApAramiti krameNa yojanA na kAmatantre tava buddhirasti tvaM vai yathA manyuvazaM prpnnH| na dezakAlau hi na cArthadharmAvapekSate kAmaratirmanuSyaH // 54 // taM kAmavRttaM mama sannikRSTa kAmAbhiyogAcca nivRttalajjam / kSamasva tAvatparavIrahantastvadbhAtaraM vAnara vaMzanAtham // 55 // maharSayo dharmatapobhikAmAH kAmAnukAmAH pratibaddhamohAH / ayaM prakRtyA capalaH kapistu kathaM na sajjeta sukheSu rAjA // 56 // ityevamuktvA vacanaM mahArthaM sA vAnarI lakSmaNamaprameyam / punaH sakhelaM mada vihvalaM ca bhatuhitaM vAkyamidaM babhASe // 57 // udyogastu cirAjJaptaH sugrIveNa narottama / kAmasyApi vidhayena tavArthapratisAdhane // 58 // AgatA hi mahAvIryA harayaH kAmarUpiNaH / koTIzatasahasrANi naanaangnivaasinH||59|| // 55 // maharpayopi kAmavazAH, kimuta pRthagjana ityAha-maharSaya iti / dharmatapasI abhikAmayanta iti dharmatapobhikAmAH / kAmasyAbhilApasya anu pazcAt kAmo yeSAM te kAmAnukAmAH / pratibaddhamohAH niyatastrIvyAmohAH // 56 // itIti / salelaM salIlam // 57-59 // rAmAnu0-ityevamiti / punaH sakhelamiti he narazreSTha ! zarIrajasya kAmasya balaM yathA aviSAM taccApi jAnAmi / adya sugrIvaM yasmina jane kAmena asaktamanavaratamavabaddhaM jAnAmi / taM strIjanaM jAnAmIti yojanA / kAmena asaktaM sugrIvam adya yasmina jane avabaddhaM jAnAmIti vA yojanA / / 53 // lakSmaNasaMrambhopazamArtha svaprAgalbhyena sakheloktimAha-na kAmatantra ityAdi / tvaM yathA yena prakAreNa manyuvazaM prapannaH tena prakAreNa mamaiva kAmatantra jalakrIDAdo tava buddhirnAsti / kAmatantrAbhijJazcattAdRzaM na dveSTIti bhAvaH kAmatantrapravaNaH kimapi na jAnAtItyAha na dezakAlAviti // 54 // 55 // kizca vizeSato rAjJaH kAmAsaktirnAzcaryakAriNItyabhiprAyeNAha-maharSaya iti / kAmamanusRtya kAmayanta iti kAmAnukAmAH // 56 // 57 // udyoga iti / arthapratisAdhane kAryasAdhanaviSaye // 58 // 59 // II sa0 kAmavRttaM kherachAcAriNam / ata eva mama sanikRSTa macchayAsaktam tvadrAtaraM sakhitvAta / etAdRzaM suprIvamuddizya kSamasva // 15 // For Private And Personal Use Only Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir cA.rA.bha. // 10 // sa035 samyak // 50 // cAritraM rakSitaM tvyaa|antHpurkhyvloknmnucitmiti bahireva tiSThatA tvayA sadAcAraH samyaganuSThita ityrthH| shrnnaagtrkssnnaacaarstvyaa| samyaganuSThita iti vaa| acchalam adoSAvaham ||60||taaryetyaadishlokctussttymekN vAkyam / samAvRtaM parivRtam / saMrabdhataraH kupitataraH / ata eva | tadAgaccha mahAbAho cAritraM rakSitaM tvyaa| acchala mitrabhAvena satAM dArAvalokanam // 60 // tArayA cAbhyanu jJAtastvarayA cApi coditH| praviveza mhaabaahurbhyntrmrindmH||61|| tataH sugrIvamAsInaM kAJcane paramAsane / mahArhAstaraNopete dadAdityasanibham // 62 // divyAbharaNacitrAGgaM divyarUpaM yazasvinam / divyamAlyAmbaradharaM mahendramiva dujeyam // 63 // divyAbharaNamAlyAbhiH pramadAbhiHsamAvRtam / saMrabdhatararaktAkSo babhUvAntakasannibhaH // 64 // rumAM tu vIraH parirabhya gADhaM varAsanastho vrhemvrnnH| dadarza saumitrimadInasattvaM vizAlanetraH suvizAla netram // 65 // ityAyeM zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe trayastriMzaH sargaH // 33 // tamapratihataM kruddhaM praviSTaM puruSarSabham / sugrIvo lakSmaNaM dRSTvA babhUva vythitendriyH|| 1 // kruddhaM niHzvasamAnaM taM pradIptamiva tejsaa| bhrAturvyasanasantaptaM dRSTvA dazarathAtmajam // 2 // utpapAta hari zreSTho hitvA sauvarNamAsanam / mahAnmahendrasya yathA svalaMkRta iva dhvjH||3|| raktAkSazca // 61-65 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne trayastriMzaH sargaH // 33 // atha sugrIvaM prati rAmasandezakathanaM ctustriNshe-tmprtihtmityaadi||1||kuddhmityaadi / mahendrasyadhvaja iva utpapAta / skhalaGkRta ityubhyvishessnnm||3 cAritraM rakSitam / antaHpurakhyavalokanamanucitamiti atraiva tiSThatA tvayA sadAcAro rakSita iti bhAvaH / acchalam adossaavhmityrthH|| 60 // tArayA cetyAdi zlokacatuSTayamekAnvayam / pramadAbhissamantata iti paatthH| atra pramadAmiH samamiti chedaH / pramadAmissama sugrIvaM dadarza, tatassaMrabdhatararaktAkSo babhUveti sambandhaH / pramadAbhirarindama iti pAThe-arindamaH ariSahajetA // 61-64 // suprIvasya tadAnIntanAvasthAmAha-kamAmityAdi // 65 // iti zrImahezvaratIrtha. zrIrAmAyaNa M tattvadIpikAkhyAyA~ kiSkindhAkANDavyAkhyAyo trayaviMzaH sargaH // 33 // TIkA-tamiti / lakSmaNastArayA prasAditopi do vartate mamAparAdheneti suprIvo vyathitendriyo babhUva // 1-1||aalaa For Private And Personal Use Only Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org rAmAnu0 utpapAteti / mahendrasya dhvajI yathA svalaMkRtaH tathA svalaMkRtaH harizreSThaH sauvarNamAsanaM hitvA mahAdhvaja ivotpapAteti saMbandhaH // 2 // 3 // utpatantamiti / anutpetuH pazcAdutpetuH // 4 // rAmAnu0 - utpatantamanRtpeturiti samyak // 4 // saMraktanayana:, madeneti zeSaH // 2- 7 // yastviti / athameM iti cchedaH // 8 // zatamiti / puruSaH azvAnRte azvaviSayAnRte / zataM hanti, zatAzvahananadoSabhAg bhavedityarthaH / evaM gavAnRte goviSayAnRte sahasraM hanti sahasragohananadoSabhAgU utpatantamanutpet rumAprabhRtayaH striyaH / sugrIvaM gagane pUrNacandraM tArAgaNA iva // 4 // saMraktanayanaH zrImAn vicacAla kRtAJjaliH / babhUvAvasthitastatra kalpavRkSo mahAniva // 5 // rumAdvitIyaM sugrIvaM nArImadhyagataM sthitam | abravI lakSmaNaH kruddhaH satAraM zazinaM yathA // 6 // sattvAbhijanasampannaH sAnukrozo jitendriyaH / kRtajJaH satyavAdI ca rAjA loke mahIyate // 7 // yastu rAjA sthito'dharme mitrANAmupakAriNAm / mithyA pratijJAM kurute ko nRzaMsatarastataH // 8 // zatamazvAnRte hanti sahasraM tu gavAnRte / AtmAnaM svajanaM hanti puruSaH puruSAnRte // 9 // pUrvaM kRtArtho mitrANAM na tatpratikaroti yaH / kRtaghnaH sarvabhUtAnAM sa vadhyaH plavagezvara // 10 // gIto'yaM brahmaNA zlokaH sarvalokanamaskRtaH / dRSTvA kRtaghnaM kruddhena taM nibodha plavaGgama // 11 // Acharya Shri Kailassagarsuri Gyanmandir bhavet / puruSAnRte AtmAnaM svajanaM hanti, AtmasvajanahananadopabhAgra bhavedityarthaH / mahApuruSarAmaviSayAnRte tu sarvahananadoSa bhAgU bhavediti bhAvaH // 9 // pUrvamiti / tanmitrakArya na pratikaroti punarna karoti // 10 // gItoyamiti / brahmaNA svAyambhuvamanunA // 11 // OM TI0 samAdvitIya sapapIsa prAdhAnyAdevamuktam // 6 // 7 // ya iti / yastu rAjA sthito dharma ityatra adharma iti chedaH // 8 // puruSaH azvAnRte azvaviSayAnRte zataM hanti, zatAzvahananadoSa bhAgbhavedityarthaH / evaM gavAnRte goviSayAnte sahasraM hanti, sahasragohananadoSa bhAgbhavet / puruSAnRte AtmAnaM svajanaM hanti Atmasvajanahanana doSabhAgbhavedityarthaH / mahApuruSarAmaviSayAnRte tu sarvahananadoSa bhAgbhavediti bhAvaH // 9 // anRtavAdino doSamabhidhAya kRtaghnasya doSamAha pUrvamiti // 10 // uktArthe sammatimAha gIta iti / ayaM zlokaH kRtaghnaM dRSTvA brahmaNA gItaH taM nibodhatyanvayaH / namaskRtaH AdRtaH ityarthaH // 11-13 // For Private And Personal Use Only Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalasagasun Gyarmandie cA.rA.bha. // 10 // niSkRtiH prAyazcittam // 12 // 13 // kRtamicchatA upakAraM smaratA // 14 // sa tvamiti / maNDUkarAviNaM maNDUkAhaNArtha maNDUkavadrautaTI . tamiva vaJcakaM tvAM na jAnAtItyarthaH // 15-18 // rAmasya sandiSTaM vAkyamAbhidhAya prakRtakAyoMcitaM svavAkyamAha-na nUnamiti / ikSvAkuvarasya sa034 brahmanne ca surApe ca core bhagavate tthaa| niSkRtirvihitA sadbhiH kRtaghne nAsti niSkRtiH // 12 // anAryastvaM kRta nazca mithyAvAdI ca vAnara / pUrva kRtArtho rAmasya na tatpratikaroSi yat // 13 // nanu nAma kRtArthena tvayA rAmasya vAnara / sItAyA mArgaNe yatnaH kartavyaH kRtamicchatA // 14 // sa tvaM grAmyeSu bhogeSu sakto mithyAprati zravaH / na tvAM rAmo vijAnIte sarpa maNDUkarAviNam // 15 // mahAbhAgena rAmeNa pApaH karuNadinA / harINAM prApito rAjyaM tvaM durAtmA mahAtmanA // 16 // kRtaM cennAbhijAnISe rAmasyAkliSTakarmaNaH / sadyastvaM nizitairbANairhato drakSyasi vAlinam // 17 // na ca saMkucitaH panthA yena vAlI hato gataH / samaye tiSTha sugrIva mA vAlipathamanvagAH ||18||n nUnamikSvAkuvarasya kArmukacyutAna zarAn pazyasi vacasannibhAn / tataH sukhaM nAma niSevase sukhI na rAmakArya manasA'pyavekSase // 19 // ityAce zrIrAmAyaNe vAlmI0 zrImatkiSkindhAkANDe catustriMzaH sargaH // 34 // MkArmukacyutAn bANAn vajrasannibhAn / na pazyasi nAdAkSIH nUnam / tato nAma tasmAt khalu / sukhaM niSevase, sukhI san rAmakArya manasApi nAvekSasa iti yojanA // 19 // rAmAnu0-jUnaM tvAmiti / na nUnamiti vA pAThaH // 12 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne catustriMzaH sargaH // 34 // kartavyaM pratyupakAramAha-nanviti / kRtamicchatA upakAraM smaratA // 14 // sarva maNDUkarAviNa maNDUkamahaNArtha somaNDUkavadrauti tamiva vacaka tvA nAjJAsIdityarthaH // 105 // Mu15-18 // rAmasandiSTaM vAkyamabhidhAya prakRtakAryoMcitaM svavAkpamAha-na nUnamiti / ikSvAkuvaraspa kArmukAt cyutAn bANAn vacasannibhAna na pazyasi nAdrAkSI nUnam, tato nAma tasmAta khala sukhaM niSevase sukhI san rAmakArya manasApi nAvekSasa iti yojanA // 19 // iti zrImaddezvaratIryaviracitAyo zrIrAmAyaNatattvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAM caturviMzaH sargaH // 3 // ja For Private And Personal Use Only Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir atha punastArayA lakSmaNasAntvanaM paJcatriMze-tathA bruvANamityAdi // 1 // vaktavyaH, paruSamiti zeSaH // 2 // jihmaH kuttilH||3|| vismRta iti / kartari niSThA / anyairduSkaraM tam upakAraM na vismRta iti yojanA // 4-6 // vizvAmitro ghRtAcyAmAsakto daza varSANi aho'manyata dinamamanyata / / tathA bruvANaM saumitriM pradIptamiva tejasA / abravIllakSmaNaM tArA tArAdhipanibhAnanA // 1 // naivaM lakSmaNa vaktavyo nAyaM paruSamarhati / harINAmIzvaraH zrotuM tava vaktrAdvizeSataH // 2 // naivAkRtajJaH sugrIvo na zaTho nApi daarunnH| naivAnRtakatho vIra na jihmazca kpiishvrH||3|| upakAraM kRtaM vIro nApyayaM vismRtaH kapiH / rAmeNa vIra sugrIvo yadanyairduSkaraM raNe // 4 // rAmaprasAdAtkIrti ca kapirAjyaM ca zAzvatam / prAptavAniha sugrIvo rumA mAMca prntp||5|| suduHkhaM zayitaH pUrva prApyedaM sukhamuttamam / prAptakAlaM na jAnIte vizvAmitro yathA muniH // 6 // ghRtAcyA kila saMsakto daza varSANi lakSmaNa / aho'manyata dharmAtmA vizvAmitro mahAmuniH // 7 // sa hi prAptaM na jAnIte kAlaM kAlavidAM vrH| vizvAmitro mahAtejAH kiM punaryaH pRthgjnH||8|| dehadharma gatasyAsya parizrAntasya lakSmaNa / avitRptasya kAmeSu kAmaM kSantumihArhasi // 9 // ghRtaaciishbdenaa| menakaivocyate / menakAsaGgasya bAlakANDe'bhidhAnAt // 7 // rAmAnu0-atra ghRtAcIzabdo menakAyA nAmAntaram / 'tAM dadarza mahAtejA menakA kuzikAtmajaH' ityAdinA, ' tasyAM vasantyAM varSANi paca paca ca rAghava' ityantena vizvAmitraspa menakAyAM dazAsakterSAlakANDe'bhihitatvAt // 7 // // 8 // deheti / dehadharma // 1-3 // TIkA-upakAramiti / natra pachandasya utArthamAtraparAmazivAnapuMsakatvamaviruddham // 1- ghRtAcyAmiti / atra ghRtAcIzabdo menakAyA nAmAntaram / ahaH ekadinam / amampata, viSayA| saktyeti bhAvaH // // sa hIti / prathAjanaH prAkRtaH tuccha basyarthaH // 8 // dehati / dehadharma gataspa zarIrasvabhAvaM prAptasya / kAmaM kAmavartanam // 9 // sA-kRtamupakAraM jAnAtIti katabaHsana bhavatItyakRtajJaH, tAdRzo naiva / zaThaH gUDhareSI / anutakathaH mUSAvAdI / jimaH kuTilaH // 3 // yat yasmAt anyairdukara rAmeNa kRtam upakAramudizya ayaM vIra: samIraH visataH / mAve kaH / vigataM smRtaM yasya sa tathA vismaraNavAniti yAkta, nApi naiva mAtItyarthaH / atopi na kRtana ityayaH // // For Private And Personal Use Only Page #583 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir abhihite etAdRzo rAvaNaH, sugrIvo durbalaH, taM kathaM rAmo'valambata iti vAlinoktamiti jJeyam // 18-20 // rAmAnu0 - zravAttasmAdravImyahamiti pAThaH // 18 // | kRteti / atra sItAnveSaNakAryaviSaye / sugrIveNa purA tvadAgamanAtpUrvameva / saMsthA vyavasthA, tripaJcarAtrAdUrdhvaM nAgantavyamityevaMrUpA / yathA yena prakAreNa kRtA tathA adya asmin dine / tairAgantavyam // 21 // 22 // tava hIti / hizabdaH paadpuurnne| sarvAH harivaravanitAH tavedaM mukhaM nirIkSya prathama tAMzca pratIkSamANo'yaM vikrAntAn sumahAbalAn / rAghavasyArthasiddhyarthaM na niryAti harIzvaraH // 20 // kRtA'tra saMsthA saumitre sugrIveNa yathA purA / adya tairvAnaraiH sarverAgantavyaM mahAbalaiH // 21 // RkSakoTisahasrANi golAGgalazatAni ca / adya tvAmupayAsyanti jahi kopamarindama / koTyo'nekAstu kAkutstha kapInAM dIptatejasAm // 22 // tava hi mukhamidaM nirIkSya kopAt kSatajanibhe nayane nirIkSamANAH / harivaravanitA na yAnti zAnti prathamabhayasya hi zaGkitAH sma sarvAH // 23 // ityArSe zrIrAmAyaNe vAlmI0 zrImatkiSkindhAkANDe paJcatriMzaH sargaH // 35 // bhayasya zaGkitAH vAlivadhajanitabhayazaGkitAH satyaH / roSAddhetoH / kSatajasame nayane nirIkSamANAH zAntiM na yAnti hi na yAntyeva / prathamabhayasya zaGkitA iti karmaNi SaSThI / "na lokAvyaya0 -" ityAdinA SaSThIpratiSedhepi tatprayoga ArSaH // 23 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne paJcatriMzaH sargaH // 35 // tArAmukhenAGgadoktarAmasugrIva sakhyakaraNavRttAntazravaNAnantaramati bala parAkramarAvaNanirasanaviSaye mAM vihAya durbalaM sugrIvaM rAmaH kathamavalambata iti tArAyAH | pratyuttaratvenoktavAnityavagamyate // TI0-pUrva sugrIva rAvaNaM | sItA samAneSyatItyuktam dadAnImasamaryo rAvaNahanana iti tayaivocyate etatpUrvottara viruddhamityata Aha-Agama iti / AgamaH sItA prAptilakSaNakAryAgamaH, sugrIveNa bhaviSyatIti na vyaktaH na sphuTaH, tarhi rAvaNahanane suprIvo nimittamiti kathaM pravIdhItyata Aha-zApAditi / tasya rAvaNasya karmaprApta zApAt kapibhirasahAyaiH rAvaNo nakSyatIti | nandikezvarazApAdityarthaH / zApAttasya bravImyahama ityasya vyAkhyAtuH pAThaH // 18-20 // kRteti / he saumitre ! atra sItAnveSaNakAryaviSaye / sugrIveNa purA svadAgamanAtpUrvameva / saMsthA vyavasthA tripaJcarAtrAdavagAgantavyamityevaMrUpA yathA yena prakAreNa kRtA tathA adya asmin dine tairmahAbalairAgantavyamiti yojanA // 21 // 22 // taveti / harivaravanitAH tavedaM mukhaM nirIkSya prathamabhayasya zaGkitAH vAlibadhajanitabhayazaGkitAH satyaH roSAddhetoH kSatajasame nayane nirIkSamANAH zAntiM na yAnti hi na yAntyeva / prathamabhayasyeti karmaNi SaSThI // 23 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAM paJcatriMzaH sargaH // 35 // For Private And Personal Use Only Page #584 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 107 // www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir atha lakSmaNa sugrIvasauhRdabhASaNaM paTtriMze- ityukta ityAdi // 1 // tasminniti / sumahatrAsamiti " AnmahataH 0 " ityAkArAbhAva ArSaH / kkinnam Ardram // 2 // rAmAnu0 - sumahat sumahAntam // 2 // tata iti / bahuguNaM bahuvidhabhogapradam / mahat divyam || 3 | 4 || pranaSTeti / idaM pUrvoktaM sarvam // 5 // ityuktastArayA vAkyaM prazritaM dharmasaMhitam / mRdusvabhAvaH saumitriH pratijagrAha tadvacaH // 1 // tasmin pratigRhIte tu vAkye harigaNezvaraH / lakSmaNAtsumahatrAsaM vastraM klinnamivAtyajat // 2 // tataH kaNThagataM mAlyaM citraM bahuguNaM mahat / ciccheda vimadazcAsItsugrIvo vAnarezvaraH // 3 // sa lakSmaNaM bhImabalaM sarvavAnarasattamaH / abravItprazritaM vAkyaM sugrIvaH saMpraharSayan // 4 // pranaSTA zrIzca kIrtizca kapirAjyaM ca zAzvatam / rAmaprasAdAtsaumitre punaH prAptamidaM mayA // 65 // kaH zaktastasya devasya khyAtasya svena karmaNA / tAdRzaM vikramaM vIra pratikartumarindama // 6 // sItAM prApsyati dharmAtmA vadhiSyati ca rAvaNam / sahAyamAtreNa mayA rAghavaH svena tejasA // 7 // sahAya kRtyaM kiM tasya yena sapta mahAdrumAH / zailazca vasudhA caiva vANenaikena dAritAH // 8 // dhanurvisphArayANasya yasya zabdena lakSmaNa / sazailA kampitA bhUmiH sahAyaistasya kinnu vai // 9 // anuyAtrAM narendrasya kariSye'haM nararSabha / gacchato rAvaNaM hantuM vairiNaM sapuraHsaram // 10 // ka iti / tAdRzaM vikramaM pratikartum, tAdRzasya vikramasya pratikartumityarthaH // 6 // sItAmiti / sahAyamAtreNa mayetyupalakSaNe tRtIyA / svayamevArtha // 1 // tasminniti / snAnAnantaraM nimAI vastramiva || 2 || bahuguNaM bahuvidhabhogapradam / mahat digyam / ciccheda tatyAja, vinayeneti bhAvaH // 35 // ka iti / kaH zaktaH ko dakSaH // 6 // sahAyamAtreNa mayeni upalakSaNe tRtIyA / svayamevArthasAdhakaH ahaM tu tasya parikaramAtramiti bhAvaH // 7-9 // anviti / 0dharmasaMhite pracitaM vacaH avAkyaM yathA bhavati tathA pratijagrAha pratyuttaraM noktavAniti yAvat / iti vAkyam uktaH zrAvita iti vA // 1 // sumahAtrAnam atimahAbhayam / sumahattrAsamitipAThe sumahaditi -yastaM sakhapadenAnveti // 2 // For Private And Personal Use Only TI.ki.kAM. sa0 36 // 107 // Page #585 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sAdhakaH ahaM tu tasya parikaramAtramiti bhAvaH // 7-10 // yadIti / atikAntam atikramaNam / kSamitavyaM kSantavyam // 11 // tani0-idaM / katAparAdhasyeti pUrvopadiSTArthasyAnuSThAnam / kiMciditi adhikAtikamaNasya prasAdanenAnivartyatvam, yadIti svalpaspApyasaMbhAvanA ca dhotyate / vizvAsAditi buddhipUrvAparAdhavyAvRttiH / praNayeneti atikamasyAbhAsatvam / preSyasyeti buddhipUrvakavAstavAparAdhepi kSantavyamiti vyaJjitam / kSamitavyamityuktyA akSamaNe yadi kiMcidatikrAntaM vizvAsAt praNayena vA / preSyasya kSamitavyaM me na kazcinnAparAdhyati // 11 // iti tasya bruvANasya sugrIvasya mhaatmnH| abhavallakSmaNaH prItaH premNA caivamuvAca ha // 12 // sarvathA himama bhrAtA sanAtho vAnarezvara / tvayA nAthena sugrIva prazritena vizeSataH // 13 // yaste prabhAvaH sugrIva yacca te zaucamArjavam / arhastvaM kapirAjyasya zriyaM bhoktumanuttamAm // 14 // sahAyena ca sugrIva tvayA rAmaH pratApavAn / vaSiSyati raNe zatrUnacirAnnAtra saMzayaH // 15 // dharmajJasya kRtajJasya saMgrAmeSvanivartinaH / upapannaM ca yuktaM ca sugrIva tava bhASitam // 16 // doSajJaH sati sAmarthya ko'nye bhASitumarhati / varjayitvA mama jyeSThaM tvAM ca vAnarasattama // 17 // sadRzazcAsi rAmasya vikrameNa balena ca / sahAyo daivatairdattazcirAya haripuGgava // 18 // kiMtu zIghra mito vIra niSkAma tvaM mayA saha / sAntvaya svavayasyaM tvaM bhAryAharaNakarzitam // 19 // pratyavAyopi vyaJjitaH / na kazcinnAparAdhyatIti vizvAsapraNayapAtrabhUtaspa svalmAparAdhatve ayamaparAdhaH sarvatra varjanIya iti bhAvaH // 15 // 12-15 // upapannam / aham / yuktaM yuktiyuktam // 16 // doSajJaH svadoSajJaH / loke hi samarthaH puruSaH svadoSamapar3hate natu prakAzayati, na tathA tvamiti bhAvaH // 17-19 // narendrasya rAmasya / anu anusRtya yAtrA kariSye // 10 // atikrAntam atikramaNam / vizvAsAta AzritamaparAdhinamapi na bAdhata iti jJAnAdityarthaH / preSyasya paricArakasya kSamitavyam / tatra hetumAha kazciditi / kazcidapi nAparAdhyatIti na, paricArakeSu madhye sarvopyaparAdhI, tasmAtkSantavyamiti bhAvaH // 11-13 // yaste prabhAvassugrIva yaJca te zaucamArjavam ityatra tenetyadhyAhAryaH // 14 // 15 // dharmajasyeti / upapannamarham / yuktaM yuktiyuktam // 16 // doSajJaH vidvAn / "vidvAn vipazcidoSajJaH" itymrH|| 17-19 // For Private And Personal Use Only Page #586 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. 108 // www.kobatirth.org svoktaparuSavAkyAnAM rAmoktatvazaGkA mA bhUditi svenaivoktatvamupapAdayan svAparAdhaM zamayati yaceti / bhASitaM sItoddezena zravaNAsayaM vilApam // 20 // tani0 - zokAbhibhUtasyetyanena rAmaH svabhAvataH paruSabhASaNaM na vatIti vyajyate / " ucyamAnopi paruSaM nottaraM pratipadyate " iti prasiddheriti bhAvaH / tAdRzasya rAmasya bhASaNaM zrutvA mayA tvamukta ityanena uktAnuvAdasyAdoSatvaM vyaJjitam / tacceti / sUcanasthApi yadbhavedityanuvAditaprayuktamityarthaH / atredaM 7 veditavyam - kAryAbhisandhisadbhAve jAgrati svAminaH zrIrAmasya sannidhiM prati gantavyatvaraM vismRtya bhogaprasaGgasaGgenAnanyaparatvAtsamayAtilaGghanAparAdhaM kRtavati mahArAje lakSmaNa krodhavegaM nirarIkSya mitrazreSThena hanumatA "katAparAdhasya hi te nAnyaM pazyAmyahaM kSamam / antareNAJjaliM baddhA lakSmaNasya prasAdanAt // " iti mahArAjAya yacca zokAbhibhUtasya zrutvA rAmasya bhASitam / mayA tvaM paruSANyuktastacca tvaM kSantumarhasi // 20 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe SaTtriMzaH sargaH // 36 // evamuktastu sugrIvo lakSmaNena mahAtmanA / hanumantaM sthitaM pArzve sacivaM tvidamabravIt // 1 // Acharya Shri Kailassagarsuri Gyanmandir hitopadeze kRte sati mahArAjopi buddhA "yadi kiMcidatikrAntaM vizvAsAtpraNayena vA / preSyasya kSamitavyaM me na kazcinnAparAdhyati // " iti kathanena bhagavadviSaye kRtAparAdhenApi bhAgavatakSamApaNe kRte sati tanmukhena bhagavAnaparAdhAn kSamayate / tato bhagavadapacArarahitaH san tatkaiGkaryayogyo bhavatItyenamarthaM vizadIcakAra / tadanantaram "yacca zokAbhibhUtasya kodhAdrAmastha bhASitam / mayA tvaM paruSANyuktastaca tvaM kSantumarhasi // " iti lakSmaNastAvadAtmIyaparuSavAkyAnAM zokavivazarAmakrodhamavekSya tadanurUpANi vAkyAnyuktAnIti sopAdhikatvamupapAdya sopAdhikasvAparApanivRttaye sumitrAtmajaH sugrIvaM prasAdayan sAparAdheSu zrIveSNaveSu pazvAttApena kRtaprAyazcitteSvaparAdhA nivRtteSu ca satsu sAparAdhatvadazAyAM svAcaritAnAmapacArANAM vyudAsArthaM te prasAdanIyA iti zAstrArthaprakaTanaM kRtavAniti bhAvaH // 20 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne SaTtriMzaH sargaH // 36 // atha sarvavAnarasamAnayanaM saptatriMze - evamityAdi // 1 // svoktaparuSavAkyAnAM rAmoktatvazaGkA mA bhUditi svenaivoktamupapAdayan svAparAdhaM zamayati yacceti / rAmasya bhASitaM sItoddezena zravaNAsahyavilApam // 20 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpi kAkhyAyAM kiSkindhAkANDavyAkhyAyAM SaTatriMzaH sargaH // 26 // 1 // For Private And Personal Use Only TI.ki.ka.. sa0 37 // 108 // Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir || mahendrAdaya eva paJca shailaaH||2|| taruNeti / pazcimAyAM dizi ye sthitAH teSu ye vAnarAH sthitA iti yojanA / astgiripryntprvtessvityrthH||3|| Aditya bhavane udayagirau / padmAH candanavizeSAH // 4 // 5 // manaHzilAguhAvAsA manaHzilAmayaguhAvAsAH / mahAruNe mahAruNAkhye / yatra yacchando nAsti tatrAdhyAhartavyaH // 6-8 // rAmAnu0 - manaHzilAguhAvAsAH iti samyak // 6 // sAmeti / kalpaiH upAyaiH / samAnaya tadartha preSaya // 9 // mahendrahimavadvindhyakailAsazikhareSu ca / mandare pANDuzikhare paJcazaileSu ye sthitAH // 2 // taruNAdityavarNeSu bhrAjamAneSu sarvataH / parvateSu samudrAnte pazcimAyAM tu ye dizi // 3 // Adityabhavane caiva girau sandhyAbhrasannibhe / padmatAlavanaM bhImaM saMzritA haripuGgavAH // 4 // aJjanAmbudasaMkAzAH kuJjarapratimaujasaH / aJjane parvate caiva ye vasanti plavaGgamAH // 5 // manaHzilAguhAvAsA vAnarAH kanakaprabhAH / merupArzvagatAzcaiva ye dhUmragirisaMzritAH // 6 // taruNAdityavarNAzca parvate ca mahAruNe / pibanto madhu maireyaM bhImavegAH plavaGgamAH // 7 // vaneSu ca suramyeSu suga ndhiSu mahatsu ca / tApasAnAM ca ramyeSu vanAnteSu samantataH // 8 // tAMstAn samAnaya kSipraM pRthivyAM sarvavAnarAn / sAmadAnAdibhiH kalpairAzu preSaya vAnarAn // 9 // preSitAH prathamaM ye ca mayA dUtA mahAjavAH / tvaraNArthaM tu bhUyastvaM harInsaMpreSayAparAn // 10 // ye prasaktAzca kAmeSu dIrghasUtrAzca vAnarAH / ihAnayasva tAn sarvAn zIghraM tu mama zAsanAt // 11 // ahobhirdazabhirye hi nAgacchanti mamAjJayA / hantavyAste durAtmAno rAjazAsanadUSakAH // 12 // zatAnyatha sahasrANAM koTayazca mama zAsanAt / prayAntu kapisiMhAnAM dizo mama mate sthitAH // 13 // preSitA iti / preSitadUtatvaraNArthIktiH svasya prakRtakArye pUrvameva sAvadhAnatAM lakSmaNAya dyotayitum // 10 // ye iti / dIrghasUtrAH cirakriyAH udyogaM kurvANA iva kAlayApakA ityarthaH // 11 // 12 // rAmAnu0 - ahobhiriti hetau tRtIyA // 12 // zatAnIti / bahusaGkhyAbhidhAnaM lakSmaNAya vAnarAsaGghayeyatva mahendreti / paJcazaileSu parigaNitamahendrAdimandarAnteSu / astamayaparvataM paritaH sauvarNAH SaSTisahasrANi girayastanti teSu // 2 // 3 // Adityabhavana iti / Adityo 4.'smin bhavati prAdurbhavatItyAdityabhavanam udayAdriH / ye sthitA iti sambandhaH / padmatAleti / padmaH candanavRkSavizeSaH / palAzAkhyo vRkSo vA // 4-10 // dIrgha sUtrAH For Private And Personal Use Only Page #588 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie TI.ki.kAM. sa037 1109 // dyotanArtham // 13 // rAmAnu0-AnetRbahusaMkhyAbhidhAnamAnetavyAnAmasaMkhyAtatvaM lakSmaNAya dyotayitu // 13 // 14 // ta iti / gamyata iti gatiH vAsasthAnam / pRthivyAM sarvAn harIn Anayantu iti sNbndhH|| 15 // 16 // te padamiti / patatrijyotiradhvagAH pakSinakSatramArgagAH santaH / viSNuvikrAntaM meghaparvatasaMkAzAzchAdayanta ivAmbaram / ghorarUpAH kapizreSThA yAntu macchAsanAditaH // 14 // te gatijJA gatiM gatvA pRthivyAM srvvaanraaH| Anayantu harIna sarvAstvaritAH zAsanAnmama // 15 // tasya vAnararAjasya zrutvA vAyusuto vacaH / dikSu sarvAsu vikrAntAna preSayAmAsa vAnarAn // 16 // te padaM viSNuvikrAntaM ptitrijyotirdhvgaaH| prayAtAH prahitA rAjJA harayastatkSaNena vai||17|| te samudreSu giriSu vaneSu ca sarassu ca / vAnarA vAnarAn sarvAna rAmahetoracodayan // 18 // mRtyukAlopamasyAjJAM rAjarAjasya vAnarAH / sugrIvasyAyayuH zrutvA sugrIvabhayadarzinaH // 19 // tataste'JjanasaMkAzA girestasmAnmahAjavAH / tisraH koTayaH plavaGgAnAM niryayuryatra rAghavaH // 20 // astaM gacchati yatrArkastasmina girivare sthitAH / taptahemamahAbhAsastasmAtkoTayo daza cyutAH // 21 // kailAsa zikharebhyazca siMhakesaravarcasAm / tataH koTisahasrANi vAnarANAmupAgaman // 22 // phalamUlena jIvanto himavanta mupaashritaaH| teSAM koTisahasrANAM sahasraM samavartata // 23 // aGgArakasamAnAnAM bhImAnAM bhImakarmaNAm / vindhyAda vAnarakoTInAM sahasrANyapatana drutam // 24 // padam AkAzaM pryaataaH|| 17-19 // rAmAnu -mugrIvasyAyayuH zrutvA sugrIvabhayadarzinaH iti pAThaH // 11 // tata iti / yatra yena hetunA rAghavo vartate tataH cirakriyAH / udyoga kurvANA iva kAlayApakA ityarthaH // 11-14 // te iti / gati gamyata iti gatiH nilayaM, pRthivyA sarvAna harInAnayanviti sambandha // 15 // 16 // harayaH patatrijyotiradhvagAH pakSinakSatramArgagAH / viSNuvikrAntaM padamAkAzam tatkSaNena prayAtA iti sambandhaH // 17 // 18 // atha dUtamukhena / sugrIvAjAzravaNAnantaraM sarvepi kapayastamAgatA ityAha-mRtyukAleti / mRtyukAlopamasya pralayakAlatulyasya // 19 // yena hetunA rAghavo vartate tasmAddhetoH For Private And Personal Use Only Page #589 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 4 tasmAddhetoH / tasmAt gireH ananagireH niryayuH // 20-24 // kSIrodeti / avApatan drutamityanupajyate / saGkhyA na vidyata iti / uttaratra saMkhyA kssiirodvelaanilyaastmaalvnvaasinH| nArikelAzanAzcaiva teSAM saMkhyA na vidyate // 25 // vanebhyo gahvarebhyazca saridbhyazca mahAjavA / AgacchadvAnarI senA pibantIva divAkaram // 26 // ye tu tvarayituM yAtA vAnarAH sarva vAnarAn / te vIrA himavacchelaM dadRzustaM mahAdrumam // 27 // tasmin girivare ramye yajJo mAhezvaraH purA / sarva devamanastoSo babhau divyo mnohrH||28|| annaniSyandajAtAni mUlAni ca phalAni c| amRtAsvAdakalpAni dadRzustatra vAnarAH // 29 // tadannasaMbhavaM divyaM phalaM mUlaM manoharam / yaH kazcitsakRdanAti mAsaM bhavati tarpitaH // 30 // tAni mUlAni divyAni phalAni ca phlaashnaaH| auSadhAni ca divyAni jagRhurhariyUthapAH // 31 // tasmAcca yajJAyatanAt puSpANi surabhINi c| AninyunirA gatvA sugrIvapriyakAraNAt // 32 // te tu sarve harivarAH pRthivyAM sarvavAnarAn / saMcodayitvA tvaritA yUthAnAM jagmuragrataH // 33 // tetu tena muhUrtena yUthapAH zIghragAminaH / kiSkindhAM tvarayA prAptAH sugrIvo yatra vaanrH||34|| te gRhItvauSadhIH sarvAH phalaM mUlaM ca vaanraaH|tN pratigrAhayAmAsu vacanaM cedamabruvan // 35 // sarve parigatAH zailAH samudrAzca vanAni ca / pRthivyAM vAnarAH sarve zAsanAdupayAnti te||36|| kIrtanaM pradhAnAbhiprAyeNa // 25 // 26 // rAmAnu0-snebhyo garebhyazca saridrayazca mahAjavati pAThaH // 26 // ye viti / tuzabdo hanumatpreritavAnaravyAvartakaH, ananasaGkAzaplavaGgamAnA tisraH koTayaH tasmAdgireracanagireniryayuriti yojanA // 20-24 // kSIrodeti / aba apatan dutamityanuSajyate // 25 // 26 // ye tutvarayituM yAtA ityuktyA ete vAnarAH pUrva nIlena preSitAH, natu hanumatA / ayaM nizcayo vizeSavAcituzabdazravaNAta lakSmaNasannidhau tadAnIM preSitAnAM tadAnImevAgamanA sambhavAca // 27 // 28 // anneti / annaniSyandajAtAni homadravyAjyAdisravaNAjAtAni / taba yajJAyatane // 29-33 // te vAnarAkAraNArthaM gatA yUthapAH / tena muhUrtena / For Private And Personal Use Only Page #590 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandie cA.rA.bha. 1110 // sa. nIlena pUrva preritA ityarthaH / teSAmeva lakSmaNasannidhAne samAgamanam / sadyo hanumatpreritAnAM tadasaMbhavAt / taM prasiddham // 27-37 // iti zrIgovinda pATI.ki.. rAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne saptatriMzaH sargaH // 37 // evaM zrutvA tato hRSTaH sugrIvaH plavagAdhipaH / pratijagrAha tatprItasteSAM sarvamupAyanam // 37 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe saptatriMzaH sargaH // 37 // pratigRhya ca tatsarvamupAyanamupAhRtam / vAnarAn sAntvayitvA ca sarvAneva vyasarjayat // 1 // visarjayitvA sa harIna shuuraaNstaankRtkrmnnH| mene kRtArthamAtmAnaM rAghavaM ca mahAbalam // 2 // sa lakSmaNo bhImabalaM sarvavAnarasatta mam / abravItprazritaM vAkyaM sugrIvaM saMpraharSayan / kiSkindhAyA viniSkAma yadi te saumya rocate // 3 // tasya tadvacanaM zrutvA lakSmaNasya subhASitam / sugrIvaH paramaprIto vAkyametaduvAca ha // 4 // evaM bhavatu gacchAvaH stheyaM tvacchAsane mayA // 5 // tamevamuktvA sugrIvo lakSmaNaM zubhalakSaNam / visarjayAmAsa tadA tArAmanyAzca yoSitaH // 6 // etetyuccaiharivarAna sugrIvaH samudAharat / tasya tadvacanaM zrutvA harayaH zIghramAyayuH // 7 // baddhAJjalipuTAH sarve ye syuH strIdarzanakSamAH / tAnuvAca tataH prAptAna rAjA'kasadRzaprabhaH // 8 // upasthApayata kSipraM zivikAM mama vaanraaH||9|| zrutvA tu vacanaM tasya harayaH zIghravikramAH / samupasthApayAmAsuH zibikAM priyadarzanAm // 10 // atha rAmeNa sugrIvasamAgamo'STAtrize-pratigRhyetyAdi / upAyanam upadAm // 1-6 // eteti / eta Agacchata // 7-11 // IM110 // saptamyarthe tRtIyA // 34-37 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAya gatatvadIpikAkhyAyo kiSkindhAkANDavyAkhyAyo saptatriMzaH sargaH // 27 // dUtAgamanAnantaraM sugrIvaH kimakArSIdityAha-pratigRhyoti // 1 // 2 // sa lakSmaNa iti sArdhazlokamekaM vAkyam / atretikaraNaM draSTavyam // 3-6 // pata Agacchata // 7 // strIdarzanakSamAH antApuraghuvatidarzanayogyAH vazIkRtendriyA ityrthH| arkasadRzaprabha iti cchedaH // 8 // upasthApayata Anayata // 9 // zrutveti / zIghra For Private And Personal Use Only Page #591 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir ityuktveti / haribhiH vaahkhribhiH|| 12-16 // AsAdyeti / tathA'bhavan kRtAJalipuTA abhavan // 17 // 18 // rAmAnu0-taTAkamiva taM dRSTvA raamH| tAmupasthApitAM dRSTvA zivikAM vAnarAdhipaH / lakSmaNAruhyatAM zIghramiti saumitrimabravIt // 11 // ityuktA kAJcanaM yAnaM sugrIvaH mUryasannibham / bRhadbhiharibhiryuktamAruroha salakSmaNaH // 12 // pANDureNAtapatreNa dhriyamANena mUrdhani / zukkaizca vAlavyajanai--yamAnaiH smnttH|| 13 // zaGkhamerIninAdaizca hribhishcaabhinnditH| niryayau prApya sugrIvo rAjyazriyamanuttamAm // 14 // sa vAnarazataistIkSNairbahubhiH zatrapANibhiH / parikIrNo yayau tatra yatra rAmo vyavasthitaH // 15 // sa taM dezamanuprApya zreSThaM rAmaniSevitam / avAtaranmahAtejAH zivi kaayaaHslkssmnnH|| 16 // AsAdya ca tato rAmaM kRtAJjalipuTo'bhavat / kRtAJjalau sthite tasmin vAnarAzcAbhavaM stathA // 17 // taTAkamiva tad dRSTvA rAmaH kuDmalapaGkajam / vAnarANAM mahatsainyaM sugrIve prItimAnabhUt // 18 // pAdayoH patitaM mUrdhA tamutthApya harIzvaram / premNA ca bahumAnAcca rAghavaH pariSasvaje // 19 // pariSvajya ca dharmAtmA niSIdeti tato'bravIt // 20 // taM niSaNNaM tato dRSTvA kSitau rAmo'bravIdvacaH // 21 // dharmamarthaM ca kAmaM ca yastu kAle niSevate / vibhajya satataM vIra sa rAjA harisattama // 22 // hitvA dharma tathA'rtha ca kAmaM yastu niSevate / sa vRkSAgre yathA suptaH patitaH pratibudhyate // 23 // amitrANAM vadhe yukto mitrANAM saMgrahe rataH / trivargaphalabhoktA tu rAjA dharmeNa yujyate // 24 // kuTamalapaGkajamiti pAThaH // 18 // pAdayoriti / pUrva dUrAdaJjaliH kRtaH saMprati samIpe pAdayoH patanam // 19-23 // amitrANAmiti / trivargaphalabhoktA vikramAH satvarapAdavinyAsAH, rAjJAM kAlavilambasthAsahiSNutvAditi bhAvaH // 10 // 11 // haribhiH bAhakaiH / yuktam avalambitam // 12-14 // sa iti / / parikIrNaH pariveSTitaH // 15 // 16 // AsAdyoti / tathA abhavan kRtAtralipuTA abhavan // 17-23 // amitrANAmiti / privargaphalabhoktA dharmArthakAmaphalAdhiSThAtA For Private And Personal Use Only Page #592 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatisth.org Acharya Shri Kalassagarsen Gyarmandie yathAkAlaM dharmArthakAmarUpaphalabhoktA / ayathAkAlAnuSThAnavaiSamyaM dyotayati tuzabdaH / dharmeNa rAjadharmeNa // 21-26 // pranaSTetyAdi sArghazokamekaM TI.ki.ko. vAkyam / deva ! tvatprasAdAttava dhAtuH prasAdAca kapirAjyAdikaM punazva prAptam // 27 // 28 // eta iti / AdAya AhUya // 29-31 // zaterityAdi / udyogasamayastveSa prAptaH zatruvinAzana / saMcintyatAM hi piGgeza haribhiH saha mantribhiH // 25 // evamuktastu sugrIvo rAmaM vacanamabravIt // 26 // pranaSTA zrIzca kIrtizca kapirAjyaM ca zAzvatam / tvatprasAdAnmahAbAho punaH prAptamidaM myaa| tava deva prasAdAcca bhrAtuzca jayatAM vara // 27 // kRtaM na pratikuryAdyaH puruSANAM sa dUSakaH // 28 // ete vAnaramukhyAzca zatazaH zatrasUdana / prAptAzcAdAya balinaH pRthivyAM sarvavAnarAn // 29 // RkSAzcAvahitAH zUrA golAGgalAzca rAghava / kAntAravanadurgANAmabhijJA ghoradarzanAH // 30 // devagandharvaputrAzca vAnarAH kAmarUpiNaH / svaiH svaiH parivRtAH sainyairvartante pathi rAghava // 31 // zataiH zatasahastraizca koTibhizca plavaGgamAH / ayutaizcAvRtA vIrAH zaGkabhizca parantapa // 32 // arbudairarbudazatairmadhyaizcAntaizca vaanraaH| samudraizca parArdhezca harayo hariyUthapAH / AgamiSyanti te rAjan mahendrasamavikramAH // 33 // merumandarasaMkAzA vindhyamerukRtAlayAH / te tvAmabhigami pyanti rAkSasaM ye sabAndhavam / nihatya rAvaNaM saGkhaye hyAnayiSyanti maithilIm // 34 // Matra kecitpadamadhyAhartavyam / kecit plavaGgamAH zataiH kapizataiH AvRtA AgamiSyanti / kecicchatasahasrairAvRtA AgamiSyanti / kecitkoTibhi rAvRtA AgamiSyanti / kecidayutairAvRtA AgamiSyanti / kecicchngkubhiH| kecirbudaiH / kecinmadhyaiH / kecidantairAvRtA AgamiSyanti / keciddharayaH ityarthaH / ayathAkAlAnuSThAnavaiSampadyotakastuzabdaH / dharmeNa rAjadharmeNa // 24--26 // pranaSTeti sArdhazlokamekaM vAkyam / he deva ! tvatprasAdAta tava bhrAtuH prasAdAca // idaM rAjyAdikaM punaH prAptamiti sambandhaH // 2 // 28 // svasyopakAravismaraNaM nAstIti dyotayitumAha--eta iti / AdAya Aya // 29-11 // shterityaadi| atra kecitpadamadhyAhatapyam / kecit plavaGgamAH zataiH kapizataiH AvRtA AgamiSyanti / kecitsahasrAvRtAH kecidarvadeH kecidarbudazataiH kecinmadhyaiH IIkecidanteH kecitsamadraH kecitparArdherAvatA AgamiSyantIti yojanA / hariyUthapA ityetat prathamAntavizeSaNatvena sarvatra sambadhyate / zatasahanaM lakSam, zatalakSaNa // 11 // TI For Private And Personal Use Only Page #593 -------------------------------------------------------------------------- ________________ Shri Mahawan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyarmandie / samudrarAvRtA AgamiSyanti kecitparArdherAvRtA AgamiSyantIti yojanA / saMkhyAlakSaNamuktaM jyoti zAstre-"eka daza zatamasmAtsahasramayutaM ttH| paraM lakSam / prayuta koTimathArbudavRnde kharva nikharva ca / tasmAnmahAsaroja zaGkha saritAMpatiM tvantam / madhyaM parArdhamAhuryathottaraM dazaguNaM tathA jJeyam" iti / hariyUthapA ityetatprathamAntavizeSaNatvena sarvatra saMbadhyate // 32-34 // tata iti / prabuddhanIlotpalatulyadarzanaH vikasitanIlotpala tatastamudyogamavekSya buddhimAna haripravIrasya nidezavartinaH / babhUva harSAdvasudhAdhipAtmajaH prabuddhanIlotpalatulya darzanaH // 35 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe aSTAtriMzaH sargaH // 38 // iti bruvANaM sugrIvaM rAmo dharmabhRtAM varaH / bAhubhyAM sampariSvajya pratyuvAca kRtAJjalim // 1 // yadindro varSate varSa na taccitraM bhavetvacit / Adityo vA sahasrAMzuH kuryAditimiraM namaH // 2 // candramA razmibhiH kuryAtpRthivIM saumya nirmalAm / tvadvidho vApi mitrANAM pratikuryAtparaMtapa // 3 // evaM tvayi na taccitraM bhavedyatsaumya zobhanam / jAnAmyahaM tvAM sugrIva satataM priyavAdinam // 4 // tvatsanAthaH sakhe saGkhaye jetAsmi sakalAnarIn / tvameva me suha nmitraM sAhAyyaM kartumarhasi // 5 // darzanIyavarNaH // 35 // ini zrIgovi0 zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne adhAtriMzaH sargaH // 38 // atha sarvavAnarasenAsamAgama ekonacatvAriMze iti avANamityAdi // 1 // yadindra ityAdi / tvadvidhaH tvAdRzaH satpuruSaH / mitrANAM pratikuryAt pratyupakAraM kuryAt na taccitramiti koTiH, ayutaM dazasadanam, koTilakSa zaGkA, zaGkasahanamava'dam, arbudAddazaguNaM madhyam, asmAdazaguNo'ntaH, asmAdizatiguNassamudrA, asmAtriMzada paNAlA parArthaH / zatAdayaH parArdhAntAH zabdAH sabacAvAcakAH // 32-34 // tata iti / prabuddhanIlotpalatulyadarzanaH vikasitanIlotpalavadarzanIyavarNaH // 35 // iti zrImahezvaratI0 zrIrAmAyaNatattvadIpikAkhyAyo kiSkindhAkANDavyAkhyAyAmaSTAtriMzaH // 38 // 1 // 2 // tvadvidhaH tvatsadRzaH satpuruSaH mitrANAM pratikuryAta mayuga pakAraM kuryAt na taJcitramiti sambandhaH // // he saumya ! tvayi yacchobhanaM pratyupakAralakSaNaM bhavet etanna citramiti sambandhaH // 4 // suhata zobhanadayaH // 5 // TIkA-vardhate / AtmanepadamArtham / vadvidhaH tvAdazassanpuruSaH pratikuni tacitramiti sambandhaH / yayendrAdInAM pravarSaNAdizIlatvaM nAzcaryakaraM tavaSyapi pratyupakArazIlatvAdika na vismayAvahamityarthaH // 2-41 tsht||1|| For Private And Personal Use Only Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhara Kendra www.bath.org Acharya Shri Kalassagasun Gyarmandie pA.rA.bha./ // 11 // TI.ki.kAM. sa039 saMbandhaH / zobhanaM pratyupakArarUpam / suhRt zobhanahRdayaH // 2-5 // jahAreti / indreNa IpsitAM paulomI tapituH pulomasthAnumatyA'nuhAdA jahAra / indrastvanumantAraM pulomaM hatvA tAM punarAnIyodavahAditi paurANikI kathA jJeyA // 6 // 7 // samabhivartata samabhyavartata / mUrcchatA vyApnuvatA jahArAtmavinAzAya vaidehI rAkSasAdhamaH / vaJcayitvA tu paulomImanuhAdo yathA zacIm // 6 // nacirAttaM haniSyAmi rAvaNaM nizitaiH zaraiH / paulomyAH pitaraM dRptaM zatakraturivAhave // 7 // etasminnantare caiva rajaH samabhivartata / uSNAM tIvAM sahasrAMzozchAdayadgagane prabhAm // 8 // dizaH paryAkulAzcAsana rajasA tena muurcchtaa| cacAla ca mahI sarvA sazailavanakAnanA // 9 // tato nagendrasaMkAzaistIkSNadaMSTrairmahAbalaiH / kRtsnA saMchAditA bhUmi rasaGkhayeyaiH plavaGgamaiH // 10 // nimeSAntaramAtreNa tatastaihariyUthapaiH / koTIzataparIvAraiH kaamruupibhiraavRtaa||11|| nAdeyaiH pArvatIyaizca sAmudrezca mahAbalaiH / haribhirmeghanirbAdairanyaizca vanacAribhiH // 12 // taruNAdityavarNezca zazi gauraizca vAnaraiH / padmakesaravaNezca zvetairmarukRtAlayaiH // 13 // koTIsahasrairdazabhiH zrImAn parivRtastadA / vIraH zata vali ma vAnaraHpratyadRzyata // 14 // // 8 // 9 // atha senAsamudAyavyAptimAha-tata iti / tataH rajovyAptyanantaram // 10 // nimepeti / tataH senAsamudAyavyAptyanantaram / nAdeyaH jahAreti / abendreNepsitA paulomI tatpituH pulomasyAnumatyA tAmanuhAdo jahAra / indrastvanumantAraM puloma hatvA tataH to pratyAnItavAniti paurANikI prasiddhiratusandheyA // 6 // 7 // etasminniti / etasminnantare rAmasumIvasallApAvasare // 8 // mUrcchatA vyAmuvatA // 9 // tataH rajovyAtyanantaram / anena zlokena senAsamudAyavyAptirucyate // 10 // tataH senAsamudAyavyAptyanantaram // 11 // nAdeyaH nadItIravanabhavaiH / "nadyAdibhyo Dhaka" / pArvatIyaiH " parva tAcchaH" / sAmudreH "tata AgataH" ityaN prtyyH| anyaizca vanacAribhirAvRteti pUrveNa sambandhaH // 12 // 13 // vAnaramAtrAgamanamuktvA idAnI tattatsaGkhyAviziSTa sa0-zazigaura : candravaddhavalaH / tasyApi kalaGkitvAttadapekSayA dhAvalpaM vaktuM zvetarirayuktam // 13 // // 112 // For Private And Personal Use Only Page #595 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir nadItIravanabhavaH / pArvatIyaH parvatotpannaH / vanacAribhiH AvRteti pUrveNAnvayaH // 11-14 // tata iti / tArAyAH pitA suSeNaH // 15 // tatheti / rumAyAH pitA taarH||16-20|| mAhacaleti / koTibhiH koTisaMkhyAkaiH // 21-23 // durImukhazceti / sugrIvaM samupasthitaH prAptaH // 24 // tataH kAJcanazailAbhastArAyA vIryavAn pitaa| anekairdazasAhasraiH koTibhiH pratyadRzyata // 15 // tathA'pareNa koTInA sahasreNa smnvitH| pitA rumAyAH saMprAptaH sugrIvazvazuro vibhuH // 16 // padmakesarasaMkAzastaruNArkanibhAnanaH / buddhimAn vAnarazreSThaH sarvavAnarasattamaH // 17 // anIkaibahusAhAnarANAM samanvitaH / pitA hanumataH zrImAn kesarI pratyadRzyata // 18 // golAgRlamahArAjo gavAkSo bhImavikramaH / vRtaH koTisahasreNa vAnarANAmadRzyata // 19 // RkSANAM bhImavegAnAM dhUmraH zatrunibarhaNaH / vRtaH koTisahasrAbhyAM dvAbhyAM samabhivartata // 20 // mahAcala nibhairaiH panaso nAma yuuthpH| AjagAma mahAvIyastimRbhiH kottibhivRtH||21|| nIlAJjanacayAkAro nIlo nAmAtha yUthapaH / adRzyata mahAkAyaH koTibhirdazabhirvRtaH // 22 // tataH kAJcanazailAbho gavayo nAma yuuthpH| AjagAma mahAvIryaH koTibhiH pnycbhivRtH|| 23 // darImukhazca balavAn yathapo'bhyAyayau tdaa| vRtaH koTi sahasreNa sugrIvaM smupsthitH|| 24 // maindazca dvividazcobhAvazviputrau mahAbalau / koTikoTisahasreNa vAnarANA madRzyatAm // 25 // gajazca balavAn vIraH koTibhistisRbhivRtaH / AjagAma mahAtejAH sugrIvasya samIpataH // 26 // RkSarAjo mahAtejA jAmbavAnnAma nAmataH / koTibhirdezabhiH prAtaH sugrIvasya vaze sthitaH // 27 // rumaNvAnnAma vikrAnto vAnaro vAnarezvaram / Ayayau balavastUirNa koTIzatasamAnaH // 28 // rAmAnu0-sugrIvaM samupasthitamiti pAThaH // 24 // maindazceti / adRzyatAm adRzyetAm // 25-27 // rumaNAnAma vikAnto vAnaro vAnarezvaramAyayau // 28--30 // kapivarAgamanamAha koTItyAdinA // 14 // tata iti / tArAyAH pitA suSeNaH / / 15 // rumAyAH pinA tAH // 16-20 // mahAcaleti / tisRbhiH koTibhirUpa For Private And Personal Use Only Page #596 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. // 11 // sa039 tata iti / tArAdyatiH nakSatratulpaprabhaH / tAraH rumAyAH pituranyo'yam // 31 // rAmAnu-tatastArAdyutistAro haribhImaparAkramaH iti pAThaH / / 31 // 32-34 // TI.ki.kA. kailAseti / koTisahasreNopalakSitairvAnarairvRta iti saMbandhaH // 35 // nala iti / koTIzatenetyAyupalakSaNe tRtIyA // 36-39 // AgatA iti / pRthivyAMga tataH koTisahasrANAM sahasreNa zatena ca / pRSThato'nugataH prApto haribhirgandhamAdanaH // 29 // tataH pamasahasreNa vRtaH zaGkuzatena ca / yuvarAjo'GgadaH prAptaHpitRtulyaparAkramaH // 30 // tatastArAdyutistAro hariImaparAkramaH / paJcabhi harikoTIbhirdUrataH pratyadRzyata // 31 // indrajAnuH kapi:ro yUthapaH pratyadRzyata / ekAdazAnAM koTInA mIzvarastaizca sNvRtH|| 32 // tato rambhastvanuprAptastaruNAdityasannibhaH / ayutenAvRtazcaiva sahasreNa zatena ca // 33 // tato yUthapatirvIro durmukho nAma vAnaraH / pratyadRzyata koTibhyAM dvAbhyAM parivRto balI // 34 // kailAsazikharAkAra nirImavikramaiH / vRtaH koTisahasreNa hanumAna pratyadRzyata // 35 // nalazcApi mahAvIryaH saMvRto drumavAsibhiH / koTIzatena saMprAptaH sahasreNa zatena ca // 36 // tato dadhimukhaH zrImAna koTibhirdazabhirvRtaH / saMprApto'bhimatastasya sugrIvasya mhaatmnH||37|| zarabhaH kumudo vahirvAnaro raMha eva ca / ete cAnye ca bahavo vAnarAH kaamruupinnH||38|| AvRtya pRthivIM sarvAM parvatAMzca vanAni c| yUthapAH samanuprAptAsteSAM saGkhyA na vidyte||39|| AgatAzca viziSTAzca pRthivyAM srvvaanraaH||40|| AplavantaH plavantazca garjantazca plavaGgamAH / abhyavartanta sugrIvaM sUryamabhragaNA iv||41|| viziSTAzca aprAkRtAH, devayonaya ityrthH|srvvaanraashc prAkRtavAnarAzca AgatA ev||40||aaplvnt iti / aaplvntHlvyntH|abhrgnnaaH meghgnnaaH||11|| lakSitarmahAcalanibhairvAnaratta iti sambandhaH // 21-10 // tata iti / tAraH rumApituranyaH kazcit // 31 // indreti / taiH ekAdazakoTisacAkaiH kapibhirityarthaH // 11 // H // 32-34 // kailAseti / koTisahasreNopalakSitaiH vAnarairvRta iti sambandhaH // 35 // koTIzatena sahasreNa zatena cetyupalakSaNe tRtIyA // 36-39 // AgatA iti / pRthivyA viziSTAzca sarve vAnarAH prAkRtavAnarAzca // 40 // AplavantaH A samantAta plavantaH lavayantaH // 41 // For Private And Personal Use Only Page #597 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir rAmAnu0- sUryamabhragaNA iveti pAThaH // 11 // kurvANA iti / nyavedayan / AtmAnamiti shessH|| 42 // apara iti / saMyamya vastrAdikaM saMkucitaM kRtvA / / sannamyeti ca pAThaH // 43 // sugrIvaH prAnalistvaritaH san sarvAn rAme nivedayitA sthitaH tAnabIca / tadevAha-yathoti / bho vAnarendrAH ! parvatAdiSu svAni balAni yathAsukhaM nivezayitvA / balajJo yuuthpH| svaM balaM pratipattuM jJAtum ITe Izo bhavet / liGathai laT / yadvA rAme nivedayitvA tadadhInaM kRtvA kurvANA bahuzabdAMzca prahRSTA bAhuzAlinaH / zirobhirvAnarendrAya sugrIvAya nyavedayan // 42 // apare vAnarazreSThAH saMyamya ca yathocitam / sugrIveNa samAgamya sthitAH prAJjalayastadA // 43 // sugrIvastvarito rAme sarvIstAna vAnara rSabhAn / nivedayitvA dharmajJaH sthitaH prAJjalirabravIt // 44 // yathAsukhaM parvatanirjhareSu vaneSu sarveSu ca vAna rendrAH / nivezayitvA vidhivadvalAni balaM balajJaH pratipattumISTe // 45 // ityArSe zrIrAmAyaNe vAlmIkIye Adi kAvye zrImatkiSkindhAkANDe ekonacatvAriMzaH sargaH // 39 // atha rAjA samRddhArthaH sugrIvaH plvgeshvrH| uvAca narazArdUlaM rAmaM paravalArdanam // 1 // AgatA viniviSTAzva balinaH kAmarUpiNaH / vAnarA vAraNendrAbhA ye madviSayavAsinaH // 2 // abravIt tattatsvarUpamabravIt / yatheti / vAnarendra iti ca pAThaH / sugrIvaH balaM pratipattumISTa sma // 44 // 45 // iti zrIgovindarAjaviracite zrIrAmAyaNa / MbhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne ekonacatvAriMzaH sargaH // 39 // atha sItAnveSaNAya pUrvasyAM dizi sugrIveNa vinatapreSaNaM catvA rize-atha raajetyaadi||1|| AgatA iti |mdvissyvaasinH mdvgtdeshvaasinH| "viSayo yasya yo jJAtastatra zabdAdikeSvapi" ityamaraH / yadvA madrAjya sugrIvAya nyavedayan , AtmAnamiti zeSaH // 42 // saMyamya vastrAdika saGkacitaM kRtvA // 43 // sugrIva iti / sugrIvaH prAJjaliH tvaritaH sarvAnvAnararSabhAna rAme nivedayitvA sthitaH tAnavavIta, bho vAnarendrAH ! parvatanijhareSu vaneSa svAni balAni yathAsukhaM nivezayitvA balajJo yUdhapa: svaM svaM balaM pratipatuM jJAtumISTe Izo bhavet / vyatyayena liGa laT // 44 // 45 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAma ekonacatvAriMzaH sargaH // 39 // atha sugrIvo rAmAjJApurassarameva sItAnveSaNaM kArayituM tadanujJA prArthayate-ayeti // 1 // madviSayavAsinaH madavagata For Private And Personal Use Only Page #598 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 114 // www.kobatirth.org vAsinaH // 2 // 3 // khyAtakamapadAnAH, karma dUralaGghanAdikriyA, apadAnaM pUrvavRttaM vismayanIya zatrunirasanaM khyAte karmApadAne yeSAM te tthaa| koTaya TI.ki.kAM. yaza iti bahusaMkhyopalakSaNam // 4 // 5 // guruhite svAmihite // 6 // ta iti / bahusAhasrairbhAbhivikrame nIkaiH sahitAH / ta ima ityaGgulyA nirdezaH / sa0 40 ta ime bahuvikrAntairharibhirbhImavikramaiH / AgatA vAnarA ghorA daityadAnavasannibhAH // 3 // khyAtakarmApadAnAzca balavanto jitaklamAH / parAkrameSu vikhyAtA vyavasAyeSu cottamAH // 4 // pRthivyambucarA rAma nAnAnaganivAsinaH / koTyagraza ime prAptA vAnarAstava kiGkarAH // 5 // nidezavartinaH sarve sarve guruhite ratAH / abhipretamanuSThA zakSyantyarindama // 6 // ta ime bahusAhasrairanIkai bhImavikramaiH / yanmanyase naravyAtra prAptakAlaM taducyatAm / tvatsainyaM tvadvaze yuktamAjJApayitumarhasi // 7 // kAmameSAmidaM kAryaM viditaM mama tattvataH / tathApi tu yathAtattvamAjJApayitu masi // 8 // iti bruvANaM sugrIvaM rAmo dazarathAtmajaH / bAhubhyAM saMpariSvajya idaM vacanamabravIt // 9 // jJAyatAM mama vaidehI yadi jIvati vA na vA / sa ca dezo mahAprAjJa yasmin vasati rAvaNaH // 10 // abhigamya tu vaidehIM nilayaM rAvaNasya ca / prAptakAlaM vidhAsyAmi tasmin kAle saha tvayA // 11 // nAhamasmin prabhuH kArye vAnareza na lakSmaNaH / tvamasya hetuH kAryasya prabhuzca plavagezvara // 12 // | prAptakAlaM kAlocitam // 7 // eSAM kAryam ebhiH kartavyam / mama viditaM mayA viditam // 8-13 // Acharya Shri Kailassagarsun Gyanmandir | dezavAsinaH / yadvA madrAjyavAsinaH // 2 // 3 // khyAnakarmApadAnAH atra karmazabdaH atidUralaGghana kriyAvAcI apadAnazabdaH pUrvavRttAdivismayanIyavIrya zatrunirasanarUpakriyAvAcI / koTayagraza ityetadvahusaGkhyopalakSaNam // 4 // 5 // nidezeti / guruhine svAmihine / abhipretamabhilaSitaM kAryam // 6 // prAptakAlaM kAlocitam // 7 // kAmamiti / eSAM kAryam ebhiH kartavyaM mama mayA viditam, tathApi tvamAjJApavitumarhasi bhavataH sarvasvAmitvAditi bhAvaH // 8-11 // nAha sa0-rAvaNanivAsa upalabpazvetatra kiM kAryama, kiM rAvaNo hantavyaH utehAnetavyaH 1 ityata Aha-adhigamyeti / adhigamya vijJApa / anantaraM tatkAlocitaM vidhAsyAmi // 11 // For Private And Personal Use Only // 114 // Page #599 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir suhRdvinIya iti ca pAThaH // 14-16 // sometyAdi / dezeti / kAryAkAryavinizcaye viSaye / dezakAlanayaiH dezocitanItibhiH kAlocitanItibhizcetyarthaH / dezakAlAnuguNanayapravartanaM krtvymityrthH||17-19|| nadImityAdi rajatAkarAmityantamekaM vAkyam / prApyeti shessH| tatastataH sItAM mRgayadbhirbhavadbhiH / tvamevAjJApaya vibho mama kAryavinizcayam / tvaM hi jAnAsi yatkArya mama vIra na saMzayaH // 13 // suhRd dvitIyo vikrAntaH prAjJaH kAlavizeSavit / bhavAnasmaddhite yuktaH sukRtArtho'rthavittamaH // 14 // evamuktastu sugrIvo vinataM nAma yUthapam / abravIdrAmasAnnidhye lakSmaNasya ca dhiimtH|| 15 // zailAbhaM meghanirghoSamUrjitaM plavagezvaraH // 16 // somasUryAtmajaiH sArdhaM vAnarairvAnarottama / dezakAlanayairyuktaH kAryAkAryavinizcaye // 17 // vRtaH zata sahasreNa vAnarANAM tarasvinAm / adhigaccha dizaM pUrvI sazailavanakAnanAm // 18 // tatra sItAM ca vaidehIM nilayaM rAvaNasya ca / mArgadhvaM girizRGgeSu vaneSu ca nadISu ca // 19 // nadI bhAgIrathIM ramyAM sarayUM kauzikI tathA / kAlindI yamunA ramyAM yAmunaM ca mahAgirim // 20 // sarasvatI ca sindhuM ca zoNaM maNinibhodakam / mahIM kAlamahIM caiva zailakAnanazobhitAm // 21 // brahmamAlAnvidehAMzca mAlavAna kAzikosalAn / mAgadhAMzca mahA grAmAna puNDrAnvaGgAMstathaiva ca / pattanaM kozakArANAM bhUmiM ca rajatAkarAm // 22 // bhAgIrathyAdikaM prApya etatpUrvoktaM sarva vicetavyamiti sNbndhH| atredamavadheyam-zarAvatI nAma kAcinadI himavadvindhyamadhyadeze valayAkAreNa pravahati / / tadapekSayA prAcIdigidAnI viceyatvenocyate, natu kiSkindhApekSayA nApi mervapekSayeti / yAmunaM mahAgiri yamunAsaMbandhinaM parvatam // 20 // mahyAdayo / miti / asmina kAyeM vAnarapreSaNarUpakArye / suhRhitIyaH suhRllakSmaNApekSayA dvitIyatvam / nadI bhAgIrathImityArabhya bhUmiM ca rajatAkarAmityantana prApyeti / zeSaH / tataH sItAM mRgayadbhirbhavadbhiH bhAgIrathyAdikaM prApya etatpUrvoktaM sarva vicetavyamiti sambandhaH / nanu meroH pUrvadigavasthitodayAcalaparyantamanveSTuM preSitAna vAnarAn prati merodakSiNadigavasthitabhAgIrathyAdinadIparvatAdyanveSaNavidhAnaM kayamupapadyata iti ceta, hemAcalavindhyamadhyadezavAyaryAvartApekSayA praacyaadi| vibhAgo vivakSita, natu mervapekSayA svAvasthitamAlyavadapekSayA veti na doSaH // 12-20 // mahIkAlamahyo nadyo / 21 // kozakArANAM svarNakArANAm // 22 // 23 // For Private And Personal Use Only Page #600 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sa040 vA.rA.bhU. deshvishessaaH| mAgadhAn magadhadezAn / mahAyAmAna mahAyAmayuktAn / kozakArANAM rAjavizeSANAm // 21-23 // samudramityAdi / samudram avagADhAnTI .ki.kA. // 115 // praviSTAn parvatAn / mandarasya AyatAM koTiM ca saMzritAH ye karNaprAvaraNAdayaH eteSAmAlayAH sarve viceyA iti saMbandhaH / kAnanaukasa iti saMbodhanam / sarvametadricetavyaM maargydbhisttsttH| rAmasya dayitAM bhAryA sItAM dshrthsnussaam||23||smudrmvgaaddhaaNshc parvatAna pattanAni ca / mandarasya ca ye koTi saMzritAH kecidAyatAm // 24 // karNaprAvaraNAzcaiva tathA caapyossttkrnnkaaH| ghoralohamukhAzcaiva javanAzcaikapAdakAH // 25 // akSayA balavantazca puruSAH puruSAdakAH / kirAtAH karNacUDAzca hemAGgAH priyadarzanAH // 26 // AmamInAzanAstatra kirAtA dvIpavAsinaH / antarjalacarA ghorA naravyAghrA iti zrutAH // 27 // eteSAmAlayAH sarve viceyAH kaannauksH||28|| giribhirye ca gamyante plavanena plavena ca |rtn vantaM yavadIpaM saptarAjyopazobhitam // 29 // suvarNarUpyakaM caiva suvarNAkaramANDitam / yavadvIpamatikramya ziziro nAma parvataH // 30 // divaM spRzati zRGgeNa devadAnavasevitaH / eteSAM giridurgeSu prapAteSu vaneSu ca / mArgadhvaM sahitAH sarve rAmapatnI yazasvinIm // 31 // karNaprAvaraNAH AcchAditakarNAH / niSkarNA ityarthaH / oSThe karNI yeSAM te osstthkrnnkaaH| lohamukhAH lohatulyamukhAH / karNeSu cUDA yeSAM te krnncuuddaaH| AmamInAzanA iti pUrvoktakirAtA vyAvartyante / dvIpavAsinaH dvIpAntarepi vasanto mandarepi vasantItyarthaH / naravyAghrAH ardhanararUpA vyAghrarUpAzcetyarthaH J // 24-28 // evaM jambUdvIpAnveSaNaM vidhAya dvIpAntarAnveSaNaM vidhatte-giribhirityAdi rAmapatnI yazasvinImityantamekaM vAkyam / ye dvIpAH giribhirgmynte|| samudramavagAhAn praviSTAn parvatAn / paTTaNAni vanAni mandarasya koTiM ca ye saMzritAH eteSAmAlayAH sarve vicetavyA iti sambandhaH / kAnanaukasa iti smbodhnm|| kAmarUpiNa iti ca pAThaH / naravyAghrAHnarAzate vyAghrAzca, nararUpA vyAghrarUpA ityrthH| karNameva prAvaraNaM yeSAM te krnnpraavrnnaaH| parNacolAca iti paatthH| parNacolAH parNakRta // 15 // cakacakAH / AmamInAzanAH apakamatsyAzanAH / kirAtA alpatanavaH / "syAt kirAtastu bhUnimve mlecche cAlpatanAvapi" iti vizvaH / / 24-28 // giribhiyeca gamyante ityArabhya rAmapatnI yazasvinImityantamekaM vAkyam / pavanena laGghanena ca ye gamyante, plavena uDupena ca ye gamyante / yabadvIpaM yavakoTiparyupalakSitadvIpam, For Private And Personal Use Only Page #601 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www kabatirth.org Acharya Shri Kalassagarsun Gyanmandir pUvanena laDnena ca ye gamyante / plavena uDupena ye gamyante / tAn dvIpAn / saptarAjyopazobhitam saptakhaNDopazobhitam / yavadvIpaM ca gacchata / taM yava / dIpamatikramya yaH ziziro nAma parvataH zRGgeNa divaM spRzati taM gacchata / eteSAM dvIpAdInAM giridurgeSu vaneSu ca / prapAteSu nirjhareSu c| rAmapatnI mArgadhva miti sNbndhH| yavadvIpasuvarNarUpyakAvapi laGkAdIpavata samudrAntavartinau dviipvishessau||29-31|| evaM jambUdvIpaM lavaNasamudraM coktvA plakSadvIpapradezAnAha tato raktajalaM zoNamagAdhaM zIghragAminam / gatvA pAraM samudrasya siddhacAraNasevitam // 32 // tasya tIrtheSu ramyeSu vicitreSu vaneSu ca / rAvaNaH saha vaidehyA mArgitavyastatastataH // 33 // parvataprabhavA nadyaH suramyA bahuniSkuTAH / mArgitavyA darImantaH parvatAzca vanAni ca // 34 // tataH samudradvIpAMzca subhImAn draSTumarhatha // 35 // Urmi mantaM samudraM ca krozantamaniloddhatam // 36 // tatrAsurA mahAkAyAzchAyAM gRhNanti nityazaH / brahmaNA samanujJAtA dIrghakAlaM bubhukSitAH // 37 // taM kAlameghapratima mahoraganiSevitam / abhigamya mahAnAdaM tIrthenaiva mahodadhim // 38 // tata ityAdinA / samudrasyaM pAraM lavaNasamudrAparapArastham / raktajalam agAdhaM zIghragAminaM siddhacAraNasevitam / zoNaM zoNAkhyaM nadaM gatvA / tasya tIrtheSu | avatAreSu vaneSu ca vedehyA saha rAvaNo mArgitavyaH / kevalaM rAvaNaM kevalaM sItAM ca dRSTvA nAgantavyam, rAvaNahananAya sItAnayanAya ca ubhAvapi dRSTvA Agantavyamiti bhAvaH // 32 // 33 // plasadIpaparvatAdInAha-parvateti / niSkuTA udyAnavizeSAH // 34 // ayekSusamudradIpAnAha-tata iti // 35 // ikSusamudravizeSa vaktumAha-Urmimantamityardham / UrmimantaM samudram , ikSusamudramityarthaH / abhigacchateti zeSaH / " lavaNekSusurAsarpirdadhidugdhajalaiH | samam" iti smudrkmH|| 36 // ikSusamudrasya durgamatvaM darzayati-tatreti / tatra ikSusamudre // 37 // tamiti / tIrthenAbhigamya upAyenAbhigamya / / astIti zeSaH / saptarAjyopazobhitaM suvarNarUpyakaM ca yavadvIpaM cAtikramya yaH ziziro nAma parvataH zRGgema divaM spRzati / eteSAM giridurgeSu vaneSu ca rAmapatnI mArgadhvamiti sambandhaH / yavadvIpasuvarNarUpyakAvapi laGkAdvIpAdivatsamudrAntarvatidvIpavizeSau // 29-32 // tata ityAdinA parvatAMzca banAni ca ityantena prakSadvIpa pradezA ucyante / samudrasya pAraM lavaNasamudrapArastham / raktajalamagAdham / zIghragAminaM siddhacAraNasevitaM zoNaM zoNAkhyaM nadaM gatvA tasya tIryeSu avataraNapradezeSu vaneSu ca vaidehyA saha rAvaNo mAgiMtavya iti sambandhaH / tato nityajalaM bhImamiti pAThe nityajalamiti tadasya saMjJA // 32-34 // samudradvIpAna ikSusamudrasthita dvIpAna // 35 // Urmimantam ikSusamudram / tatra ikSusamudre // 36 // 37 // tam ikSusamudram / tIrthena upAyenAdhigampa / "tIrtha mantrAyupAye ca" iti nighnnttuH| For Private And Personal Use Only Page #602 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir cA.rA.bhU. "tIrtha mantrAdyupAdhyAyazAneSvambhasi pAvane / pAtropAyAvataraNeSu" iti vaijayantI / chAyAgrAhiparihAreNa gantavyamityarthaH / yadvA tIrthanAvataraNena TI.ki.kA. gantavyaM nAnyena / tena chAyAgrAhiparihAro bhaviSyatIti bhAvaH / tato gatAH izvasamudrAnnirgatAH / tAM kUTazAlmalI lohitaM nAma sAgaraM madhusamudrasa040 ca drakSyatha / gRhaM ceti / tatra zAlmalidvIpe // 38-40 // tatra madhusamudre / sUryasyodayanaM pratItyataH paraM nihatA ityardham / tataH param tato raktajalaM bhImaM lohitaM nAma sAgaram / gatA drakSyatha tAM caiva bRhatI kUTazAlmalIm // 39 // gRhaM ca vainateyasya nAnAratnavibhUSitam / tatra kailAsasaMkAzaM vihitaM vizvakarmaNA // 40 // tatra zailanibhA bhImA mandehA nAma raaksssaaH| zailazRGgeSu lambante nAnArUpA bhayAvahAH // 41 // te patanti jale nityaM mUryasyodayanaM prti| nihatA brahmatejobhirahanyahani rAkSasAH / abhitaptAzca sUryeNa lambante sma punaH punaH // 42 // tataH pANDarameghAbhaM kSIrodaM nAma sAgaram / gatA drakSyatha durdharSA muktaahaarmivormibhiH|| 43 // tasya madhye mahAn zveta RSabho nAma parvataH / divyagandhaiH kusumitai rAjataizca nagairvRtaH // 44 // abhitaptAzcetyardham / lambante vartanta ityarthaH / brahmatejobhiH gaaytriiprbhaavaiH||41||42|| tataH pANDareti / atra madhusamudrAnantaraM sarpirdaghi samudrayoH kuzakoJcadIpayozca vaktavyatve'pi tAn vihAya kSIrodaprAptyabhidhAnaM tadubhayaprAptimantareNa kSIrodaprApterasaMbhavAt / ataH anuktAvapi tA| tAveva samudraudvIpo ceti bodhyam / yadvA lavaNasamudraM tanmadhyadvIpAMzcoktvA plakSadIpazAlmalidvIpakuzadvIpakrauJcadIpAn ikSusurAsarpidadhisamudrAMzca tantraNa darzayati "tataH samudradIpAMzca subhImAn draSTumarhatha" iti / tataH 'Urmimantam ' ityAdinA ikSusamudrasya vizeSaNamuktvA tato raktajalam / VityAdinA surAsamudrasya svarUpamuktvA tataH zAlmalidIpavRttAntaM pradarya anyatra vizeSAbhAvAt kSIrasamudragamanaM nirdizati-tataH pANDarameghAbhA mityAdinA / UrmibhirmuktAhAraM muktAhArayuktamiva sthitam // 43 // 44 // 116 // laupAyena gamanaM nAma chAyAgrAhiparihAreNa gamanam // 38 // tato gatAH tataH ikSusamudrAGgatAH nirgtaaH| to kUTazAlmali lohitaM nAma sAgaraM madhusamudraM ca drakSyayoti sambandhaH // 39 // tatra zAlmAladvIpe // 40 // tatra madhusamudre // 41 // nihatA iti / brahmatejomiH gAyatrIprabhAvaiH // TI-samatejonirgAyatrIprabhAvaH / atra " rakSAsi havA paro'nuvAke " ityanuvAkArtho'nusandheyaH // 42 // tataH pANDarameghAbhaM kSIrodaM nAma sAgaram iti / 'lavaNekSusurAsarpirdadhidugdhajalaissamam' ityuktaprakriyayA madhusamudrAnantaraM For Private And Personal Use Only Page #603 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatisth.org Acharya Shri Kalasagasun Gyarmandie sarazceti / nAnA sudarzanaM sara ityanvayaH // 45 // rAmAnu-sarazceti / nAnA sudarzanaM nAma rAjahaMsasamAkulamiti pAThaH // 45 // 46 // kSIrodamiti / jalodaM zuddhajalaM samudram // 17 // rAmAnu0-jaloda sAgarazreSThamiti pAThaH / ghRtodaM sAgarazreSThamiti pAThastu lekhakapamAdakRtaH // 47 // tatra zuddhodake / kRtaM nikSitam / kopajam aurva sarazca rAjataiH padmavalitaihemakesaraiH / nAmnA sudarzanaM nAma rAjahaMsaiH samAkulam // 45 // vibudhAzcAraNA yakSAH kinnarAH saapsrognnaaH| hRSTAH samabhigacchanti nalinI tAM riraMsavaH // 46 // kSIrodaM samatikramya tato drakSyatha vaanraaH| jalodaM sAgara zreSThaM sarvabhUtabhayAvaham // 47 // tatra tatkopajaM tejaH kRtaM hayamukhaM mahat / asyAhu stanmahAvegamodanaM sacarAcaram // 48 // tatra vikrozatAM nAdo bhUtAnAM sAgaraukasAm / zrUyate ca samarthAnAM dRSTvA tad vaDavAmukham // 49 // svAdUdasyottare deze yojanAni tryodsh| jAtarUpazilo nAma mahAna knkprvtH||50|| tatra candrapratIkAzaM pannagaM dharaNIdharam / padmapattravizAlAkSaM tato drakSyatha vAnarAH // 51 // kopajam / hayamukhaM tatprasiddham mahattejaH, vartata iti zeSaH / asya tejsH| sacarAcaraM mahAvegam tat, jalamiti shessH| odanamAhuH, sNhaarvelaayaa| mindhnmaahurityrthH|| 18 // tatreti / samarthAnAmapi vaDavAmukhaM tattejo dRSTvA vikrozatAM nAdaH zrUyate // 19 // svAdUdasya zuddhajalasamudrasya / uttare deze apare pAre // 50-53 // rAmAnu0-svAdUdasyottare deze iti pAThaH // 50 // tatra candrapratIkAzaM pannagaM dharaNIdharam / padmapatravizAlAkSaM tato drakSyatha vAnarAH // iti pAThaH // 51 // sarpirdadhisamudrAnveSaNe vaktavye, to vihAya kSIrodaprApterabhidhAnAtadubhayaprAptimantareNa kSIrodaprApterasambhavAttadubhayaprAptiranuktApyuktetyavagantavyA // 43-46 // jaloda| zuddhodakam // 17 // kopajam aurvakopajam / hayamukhaM tanmahattejaH / tatra zuddhodake / kRtaM nikSiptamiti sambandhaH / hayamukhaM kRtaM tattejaH tatra vartata iti vA / asya tejasaH sacarAcaraM tad, jalamiti zeSaH / odanamAhuH saMhAravelAyAmindhanamAhurityarthaH // 48 // bhUete ca samarthAnAmityatra cakAro'pyarthaH // 49-53 // sa0-tatkopajam / tacchandana budhistha auSaH parAmuzyate / utaM ca bhArate AdiparvaNi au- tatastatkopajaM tAta jIrvAmiM varuNAlaye / utsasarja sa caivApa upabhukte mahodadhau / mahadayaziro bhUtvA yattaM veda | vido viduH / tamanimudraman vakrAspiyatyApo mahodI // " iti / asya tejasaH / sacarAcaraM jagat odanaM vadanti, jJAnina iti zeSaH / carAcaramodanamiti carAcarAtRtvakathanenAsya tejaso bhagavadrUpatvaM pratIyate / |" attA carAcaramahaNAta " iti sUtrAt / tathA bhAcArapi-" ava matvA bAravanta bandavyAH " iti Rci " vArakhAn vaDavAmukhaH " ityAdinA saSTamukeSa // 18 // tAvAmukha dRSTrA sthitAnAmasamarthAnA satprApya jIvituM sAmarthyarahitAnA sAgarIkasAM nAdaH AsviraH zrUyate ca // 19 // For Private And Personal Use Only Page #604 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra cA.rA.bhU. // 117 // www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir VI TI.ki.ka. pUrvasyAmiti / pUrvasyAM dizi tannirmANaM kRtam / pUrvadigavadhitvena tAlarUpaH ketuH kalpita ityarthaH // 24-96 // tatra udayaparvata OM koTau // 57 // tatra pUrvamiti / viSNuH trivikrame trivikrama prastAve / tatra saumanasazRGge / pUrve padaM kRtvA dvitIyaM padaM meroH pazcimadigavadhibhUtasya sArvaNi sa0 40 || meroH zikhare cakAra / pUrvapazcimadigavadhibhUtayorudayAcalasAvarNimeva viSNoH padavinyAsaH baleH kRtsnarAjyagrahaNArthaH / bhUmadhyasthamerau padavinyAse AsInaM parvatasyAgre sarvabhUtanamaskRtam / sahasrazirasaM devamanantaM nIlavAsamam // 52 // trizirAH kAJcanaH ketustAla stasya mahAtmanaH / sthApitaH parvatasyAgre virAjati savedikaH // 53 // pUrvasyAM dizi nirmANaM kRtaM tat tridazezvaraiH // 54 // tataH paraM hemamayaH zrImAnudayaparvataH / tasya koTirdivaM spRSTvA zatayojanamAyatA // 65 // jAtarUpamayI divyA virAjati savedikA / sAlaistAlaistamAlaizca karNikAraizca puSpitaiH / jAtarUpamayairdivyaiH zobhate sUryasannibhaiH // 56 // tatra yojanavistAramucchritaM dazayojanam / zRGgaM saumanasaM nAma jAtarUpamayaM dhruvam // 57 // tatra pUrva padaM kRtvA purA viSNustrivikrame / dvitIyaM zikhare merozcakAra puruSottamaH // 58 // uttareNa parikramya jambUdvIpaM divAkaraH / dRzyo bhavati bhUyiSThaM zikharaM tanmahocchrayam // 59 // tatra vaikhAnasA nAma vAlakhilyA maharSayaH / prakAzamAnA dRzyante sUryavarNAstapasvinaH // 60 // | kRtsnAkramaNaM na labhyeta / vastutastu meroreva zikhare dvitIyaM padaM nyastam / meruzikharasya svargatvAt / bhUmAvekaM svarge dvitIyaM tRtIyaM trahmaloka iti paurANikI gAthA // 58 // uttareNeti / divAkaraH jambUdvIpamuttareNa jambUdvIpottarabhAge / " enapA dvitIyA " iti dvitIyA / parikramya mahocchrayaM tat saumanasaM zikharaM, prApyeti zeSaH / dRzyo bhavati, merodakSiNapArzvavartinAM dRiyo bhavatItyarthaH // 59 // tatreti / vaikhAnasAH brahmanakhotpannAH / vAlakhilyAH brahma pUrvasthAmiti / pUrvasyAM dizi nirmANaM kRtamaH pUrvadigavadhitvena tAlarUpaH ketuH tridazezvaraH kalpita ityrthH||14- 57 // tatreti / tatra koTyAm / pUrva viSNuH trivikrame OM trivikrama prastAve / tatra saumanasazRGge pUrvapadaM kRtvA dvitIyapadaM meroH pazcimadigavadhibhUtasya sAvarNinivAsameruzikhare cakAreti sambandhaH // 58 // uttareNeti / atra prApyetyadhyAhartavyam / divAkaraH astamayAnantaraM jambUdvIpamuttareNa parikramya mahocchrayaM tatsaumanasazikharaM prApya bhUyiSThaM dRiyo bhavati, merordakSiNabhAgavartinAM For Private And Personal Use Only // 117 // Page #605 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | romotpannAH "ye nakhAste vaikhAnasAH ye vAlAste vAlakhilyAH" iti zruteH // 60 // ayam udayaparvatapArzvastho dvIpaH sudarzano nAma sudarzanasaMjJA'nyarthetyAha yasyeti / yasya tejasaH / puraH sannidhau / sarvaprANabhRtAmapi cakSuH prakAzate vipayagrahaNazaktaM bhavati / tattejaH sUryAkhyaM yasmin dIpe prakAzate ayaM dvIpaH ayaM sudarzano dvIpaH puro yasya prakAzate / yasmiMstejazca cakSuzca sarvaprANabhRtAmapi // 61 // zailasya tasya zRGgeSu kandareSu vaneSu ca / rAvaNaH saha vaidehyA mArgitavyastatastataH // 62 // kAJcanasya ca zailasya sUryasya ca mahAtmanaH / AviSTA tejasA sandhyA pUrvA raktA prakAzate // 63 // pUrvametatkRtaM dvAraM pRthivyA bhuvanasya c| sUryasyodayanaM caiva pUrvA hyeSA digucyate // 64 // tasya zailasya pRSTheSu nirjhareSu guhAsu ca / rAvaNaH saha vaidehyA mArgitavyastatastataH // 65 // tataH paramagamyA syAddika pUrvA tridazAvRtA / rahitA candrasUryAbhyAmadRzyA timirA vRtA // 66 // zaileSu teSu sarveSu kandareSu vaneSu ca / ye ca noktA mayA dezA viceyA teSu jAnakI // 67 // sudarzano nAmeti yojanA // 61 // zailasyeti / zailasya udayazailasyetyarthaH // 62 // 63 // pUrvamiti / hi yasmAdetadudayaparvataH / dvArazabdApekSayA napuMsakatvam / pRthivyAH bhuvanasya ca pUrva dvAraM kRtaM prathamadvAratvena brahmaNA sRSTyAdau kalpitam / sUryasya parito bhramaNAya prathamam etadudayanaM ca kRta mudayasthAnaM kalpitam / tasmAdeSA pUrvA digucyate // 64 // tasyetyAdi / samyaganveSaNAya punaruktiH // 65 // rAmAnu0 - tasya zailasya pRSTheSviti pAThaH // 65 // tridazAvRtA tridazAdhiSThitA / dik udayAcalapradezarUpA / tataH param udayAdreH param agamyA // 66 // upasaMharati-zaileSviti / ye mayA noktAsteSu | dRzyo bhavatItyarthaH // 59 // 60 // ayamiti / asya tejasaH / puraH sannidhau / ayaM sudarzano dvIpaH zobhanadarzano'yaM dvIpaH prakAzate / ayamiti zRGgamAhikayA nirdezAta jambUdvIpa ucyate / yadvA sudarzanAkAratvAtsudarzana zabdena jambUdvIpa ucyate / sarvaprANabhRtAM cakSuzca yasya tejasaH puraH prakAzate tasya zailasya kuJjeSu kandareSu ca vaidehyA saha rAvaNo mArgitavya iti sambandhaH // 61-63 // pUrvadizo nirvAcanamAha pUrvametaditi / hi yasmAtkAraNAt pRthivyA bhuvanasya ca pUrvadvAraM kRtaM prathamadvAraM brahmaNA sRSTyAdau kalpitam / sUryasya parito bhramaNAya prathame tadudayanaM ca kRtam udayasthAnaM kalpitam / tasmAdeSA pUrvA dimityucyate // 65 // 65 // tata iti / tridazAvRtA indrAdidevAvRtA / tataH param udayAdreH param agamyeti sambandhaH // 66 // uktedhvamuktapradezAH // 67 // For Private And Personal Use Only Page #606 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir TI.ki.ko. .. vA.rA.bhU. zailAdiSu viceyA / / 67 // amaryAdaM grAmanagarAdimaryAdArahitam, kevalAndhakArabhUtamityarthaH // 68--70 // mahendrati / mahendrakAntAm indrapriyAm / nipuNena naipuNyena // 71 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne catvAriMzaH sargaH // 40 // etAvadvAnaraiH zakyaM gantuM vAnarapuGgavAH / abhAskaramamaryAdaM na jAnImastataH param // 68 // adhigamya tu vaidehI nilayaM rAvaNasya ca / mAse pUrNe nivartadhvamudayaM prApya parvatam // 69 // U mAsAnna vastavyaM vasan vadhyo bhvenmm| siddhArthAH sannivartadhvamadhigamya ca maithilIm // 70 // mahendrakAntAM vanaSaNDamaNDitAM dizaM caritvA nipuNena vaanraaH| avApya sItA raghuvaMzajapriyAM tato nivRttAH sukhino bhaviSyatha // 71 // ityAce zrImadrAmAyaNe vAlmI kIye AdikAvye zrImatkiSkindhAkANDe catvAriMzaH sargaH // 40 // tataH prasthApya sugrIvastanmahadAnaraM balam / dakSiNAM preSayAmAsa vAnarAnabhilakSitAn // 1 // nIlamagnisutaM caiva hanumantaM ca vAnaram / pitAmahasutaM caiva jAmbavantaM mahAbalam // 2 // suhotraM ca zarAriM ca zaragulmaM tathaiva ca / gajaM gavAkSaM gavayaM suSeNamRSabhaM tathA // 3 // maindaM ca drividaM caiva vijayaM gandhamAdanam / ulkAmukhamasaGgaM ca hutA zanasutAvubhau // 4 // aGgadapramukhAnvIrAna vIraH kapigaNezvaraH / vegavikramasampannAn sandideza vizeSavit // 5 // teSAmagresaraM caiva mahadalamasaGgagam / vidhAya harivIrANAmAdizadakSiNAM dizam // 6 // atha dakSiNadizi vAnarapreSaNamekacatvAriMze-tataH prasthApyetyAdi / abhilakSitAn dRSTApadAnAn // 1 // nIlamityAdi / atroktaH suSeNastArApitu ranyaH // 2-4 // vegavikramasaMpannapreSaNe hetumAha vizeSaviditi // 5 // rAmAnu-saMdideza vizeSaviditi pAThaH // 5 // teSAmiti / asaGgagam avilambagAmi, MabhAskaraM saryarahitam ata eva amaryAdam // 68-71 // iti zrImahezvaratIrtha zrIrAmAyaNatattvadIpikAkhyAyo kiSkindhAkANDavyAkhyAyAM catvAriMzaH sargaH // 40 // tata iti / abhilakSitAn dRSTApadAnAna // 1 // nIlamityAdi / atroktastuNastArApituranyaH // 2-5 // teSAM sahAyamAjJApayati-teSAmiti / teSAM nIlAdInAm // 6 // // 118 // For Private And Personal Use Only Page #607 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vegavaditi yAvat / balaM sainyam / agresaram agracaraM vidhAya ||6||ye kecaneti / tAn samuddezAn // 7 // sahasrazirasamityAdi / pUrvavanmadhyadezA pekSayA vindhyasya dakSiNatvavyapadezaH // 8 // rAmAnu0-sahastrAzirasamityAdinA pUrvabhAgasthAna dezAnupadizati // 8 // // 9 // 10 // tatra sarvamevAnupazyatetyantena / vindhyasya pazcimabhAgasthAstadakSiNapArzvasthAMzca nadInagaradezAnupadizati-vidarbhAnityAdinA / pUrvabhAgasthAna dezAnupadizati nadI godAvarImiti / ye kecana samuddezAstasyAM dizi sudurgamAH / kapIzaH kapimukhyAnAM sa teSAM tAnudAharat // 7 // sahasrazirasaM vindhyaM nAnAdumalatAyutam / narmadA ca nadI durgA mahoraganiSevitAm // 8 // tato godAvarI ramyA kRSNaveNI mahAnadIm / varadAM ca mahAbhAgAM mahoraganiSevitAm // 9 // mekhalAmutkalAM caiva dazArNanagarANyapi / azvavantI mavantI ca sarvamevAnupazyata // 10 // vidarbhAnRSikAMzcaiva ramyAnmAhiSakAnapi / tathA vaGgAna kaliGgAMzca kauzikAMzca samantataH // 11 // anvIkSya daNDakAraNyaM saparvatanadIguham / nadI godAvarI caiva sarvamevAnupazyata / tathaivAndhrAMzca puNDrAMzca colAn pANDyAna skerlaan||12|| ayomukhazca gantavyaH prvtodhaatumnndditH| vicitrazikharaH zrImAMzcitra puSpitakAnanaH // 13 // sacandanavanoddezo mArgitavyo mhaagiriH|| 14 // tatastAmApargA divyAM prasannasalilA zivAm / tatra drakSyatha kAverI vihitAmapsarogaNaiH // 15 // daNDakAraNyavartigodAvarIkhaNDamityarthaH // 11 // 12 // ayomukhaH sahyaH // 13 // 14 // tata iti / apsarogaNaiH vihitAM pUjitAmityarthaH // 15 // tatra viceyapradezAnAha-ye kecaneti // 7 // tadeva vivRNoti-sahanaziramamityAdi / pUrvavata madhyadezApekSayA vindhyAdrerdakSiNadiktvavyapadezaH sahasrazirasaM sahasra / zikharam // 8 // 9 // varArohA mahAbhAgA, para Aroho deSya yasyAstAm / "Aroho deya'mAnayoH" iti vizvaH // 10 // sahanazirasamityAdinA sarvamevAnu pazyatetyantena vindhyasya pazcimabhAgasthAna dakSiNapArzvasthAca nadInagaradezAnupadizya vidarbhAnityAdinA parvabhAgAn dezAnupadizati // 11 // nadI sa-atra nadI godAvarImiti daNDakAraNyasthitagodAvarIpradezaprahaNana, dataca tatraiva sItAyA gamanAvizeSatastatrAnveSaNArtham // 12 // agomukha iti malapasya nAmAntaram / sacandanavanodeza iti tamivadarzanAta "tasyAmIna nAlAya malayastha ini apamANa jaav| 13 // 14||amroggditaaN viThThala viharaNam asyA astIti manvayamAyayAnto'yam / tatazca apsarogaNakartRka yadviharaNaM tadvatImityekadezenAnvayo bobhyaH // 15 // For Private And Personal Use Only Page #608 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir vA.rA.bha. // 11 // vasa.41 Yi Lu Lu Lu Ji Jin Hui Quan Yi tasyeti / tasya prasiddhasya // 16 // 17 // rAmAnu0 - tAmraparNI grAhajuSTAmiti pAThaH // 17 // 18 // tata iti / pANDayAnAM pANDayarAjAnAm / yuktaM zaTI.lika yogyam / kavATam, anena nagaraM lakSyate / muktArUpairmaNibhiH ravaiH bhUSitam, tadutpattidezatvAditi bhAvaH // 19 // atha mahendraM varNayati-tata tasyAsInaM nagasyAgre malayasya mahaujasam / drakSyathAdityasaMkAzamagastyamRSisattamam // 16 // tatastenAbhyanujJAtAH prasannena mahAtmanA / tAmraparNI grAhajuSTAM tariSyatha mahAnadIm // 17 // sA candanavanairdivyaiH pracchannA dviipshaalinii| kAnteva yuvatiH kAntaM samudramavagAhate // 18 // tato hemamayaM divyaM muktAmaNivibhUSitam / yuktaM kavATa pANDyAnAM gatA drakSyatha vAnarAH // 19 // tataH samudramAsAdya saMpradhAArthanizcayam / agastyenAntare tatra sAgare vinivezitaH // 20 // citranAnAnagaH zrImAna mahendraH parvatottamaH / jAtarUpamayaH zrImAnavagADho mahArNavam // 21 // nAnA vidhairnagaiH sarverlatAbhizcopazobhitam / devarSiyakSapravarairapsarobhizca sevitam // 22 // siddhacAraNasabaizca prakIrNa sumanoharam / tamupaiti sahasrAkSaH sadA parvasu parvasu // 23 // dvIpastasyApare pAre zatayojanamAyataH / agamyo mAnuSaidIptastaM mArgadhva samantataH / tatra sarvAtmanA sItA mArgitavyA vizeSataH // 24 // ityAdinA / mArgitavyA vizeSata ityantamekAnvayam / tataH pANDyanagarAt samudramAsAdya arthanizcayaM kartavyasamudralaGghanAdyarthanizcayam / saMpradhArya / kRtvA / agastyena tatra sAgare antare avakAze nivezitaH / zrImAn puSpaphalAdisamRddhimAn / zrImAn kAntimAn / mahendro'sti / taM parvatam / / godAvarImiti / aba godAvarIzabdena daNDakAraNyavartigodAvarIkhaNDa ucyate, atA na punaruktiH // 12-18 // tato hemamayamiti / kavATa pANDavAnAM nagaradvAra kabATam // 19 // tata iti / arthanizcayaH sampradhAH bhavadbhiriti zeSaH / durgapradezatvAditi bhAvaH / atra zrIzabdaH puSpaphalAdisamRddhiparaH / dvitIyaH zrIzabdaH // 11 // zobhAparaH // 20-23 // dvIpa iti / tasya samudrasyApare pAre parapArAtirikte AntarAlike pAra ityarthaH // 24 // sA-yuvatI kAntA utrayA yathA divyadakunaiH pracchannasarbasvAjayavA satI svakAm gacchati tadadiyamapi dibbalasthAnIyaizcandanathinaH pracchannadIpajalAdisAvayavA satI svakAntaM samudramavagAhate // 18 // For Private And Personal use only Page #609 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir parvasu parvasu samudrakhAnAyAgacchati / tasyApare pAre AntarAlikatIre dIpo'sti taM mArgadhvam / tatra sarvAtmanA sarvaprayanena vizeSataH sItA mArgitavyAna ityarthaH // 20-24 // sa hIti / evaM rAvaNAlayAvagame'pi itaradikSu vAnarapreSaNaM sthAnAntare sItAmAdAya kiM na gacchoditi zaGkayati bodhyam // 25-26 // nanu pUrva "na jAne nilayaM tasya sarvathA pAparakSasaH" ityuktam, saMprati "sa hi dezastu vadhyasya rAvaNasya durAtmanaH" ityucyate, ato viruddhamidamityA sa hi dezastu vadhyasya rAvaNasya duraatmnH| rAkSasAdhipatervAsaH sahasrAkSasamadyuteH // 25 // dakSiNasya samudrasya madhye tasya tu rAkSasI / aGgAraketi vikhyAtA chAyAmAkRSya bhojanI // 26 // evaM nissaMzayAn kRtvA saMzayAnnaSTa saMzayAH / mRgayadhvaM narendrasya patnImamitatejaptaH // 27 // tamatikramya lakSmIvAna samudre zatayojane / giriH puSpitako nAma siddhacAraNasevitaH // 28 // candrasUryAzusaMkAzaH sAgarAmbusamAvRtaH / bhrAjate vipulaiH zRGgairambaraM vilikhanniva // 29 // tasyaikaM kAJcanaM zRGgaM sevate yaM divaakrH| zvetaM rAjatamekaM ca sevate yaM nizAkaraH // 30 // MzaGkaya pariharati evamiti / evaM maduktarItyA / saMzayAna saMzayaviSayabhUtAna dezAn / niHsaMzayAna saMzayAviSayIbhUtAn / nizcitasadasadbhAvAn kRtvA naSTasaMzayAH santaH amitatejaso narendrasya patnI mRgayadhvam / yadRcchAdarzanAparisphuTajJAtamartha kathaM nizcayena kathayAmIti na jAna iti pUrvamuktam idAnI tathAvidhamapyarthamanveSaNagauravAya nizcayena bravImiti bhAvaH // 27 // tamatikamyati / " parAvarayoge ca " iti ktvApratyayaH / evaM pUrvatrAparatra ca bodhyam // 28 // 29 // tasyaikamiti / dakSiNAyana iti zeSaH // 30 // 31 // tasya dezasya rAvaNasambandhitayA sAmAnyenevAvagatatvepi sudRDhAnveSaNArtha taM dezaM tadIyatvena nizcityoktavAn // 25 // samudre apramattairgantavyamityabhiprAyeNa tatratyaM / bAdhakamAha-dakSiNasyeti // 26 // evaM nissaMzayAn kRtvA saMzayAna naSTasaMzayAH yathA saMzayato rAvaNadezo nizcayenAnviSyate evaM saMzayAn saMzayitAn dezAna TIkA-sa hIti / na jAne nilayaM tasya sarvathA pAparakSasaH ' ityAdinA pUrva rAvaNanivAsAparijJAna prakaTIkRtan idAnImetatkathamucyate / iti cet, bAlivadhAtpUrvameva rAjaganivAsamuktaM dAlivadhamakRtvaiva svayameva rAvagaM hatvA sItamAnezvati, tataH svastha rAjyaprApti livadhazca na bhaviSyatIti miyA tadAnI noktam, idAnIM sarvArthaparipUrNatvAduktavAniyaviroSaH / yadvA yAdRcchikadarzanAparisphuTaparijJAtamartha katha nizcayena kathayAmIti na jAna iti pUrvamuktavAn / idAnI vaparisphuTabAtamapyarthamanveSaNagauravAya nizcayena bravImIti nizcityAkaghavan / dvitIyapakSe taspa dezasya rAvaNasambandhitayA sAmAnyenAbagatatvepi suddhAnveSaNArtha taM deza tadIyatvena nibityoktavAn // 21 // sa0- pUoNktaprakAreNa saMzayAn saMzayaviSayAn samudrataraNacchAyAmahanivAraNAdIn prati / nissaMzaSAn nirgataH saMzaSo ye tAn mayA paraM tIraM prApyate navA, For Private And Personal Use Only Page #610 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 120 // www.kobatirth.org tamatikramyeti / he durdharSAH ! sUryavAn nAma parvataH vartata iti zeSaH / durvigAhenAdhvanA upalakSitaH / yojanAni caturdaza, puSpitaka sUryavatorantarAla iti zeSaH // 32 // varANAM zreSThAnAmahaNIti varANi / paraM tataH paraM dezam // 33-35 // agastyabhavanaM vizeSayati tatra yojaneti / zaraNaM na taM kRtaghnAH pazyanti na nRzaMsA na nAstikAH / praNamya zirasA zailaM taM vimArgata vAnarAH // 31 // tamatikramya durdharSAH sUryavAnnAma parvataH / adhvanA durvigAhena yojanAni caturdaza // 32 // tatastamapyatikramya vaidyato nAma parvataH / sarvakAmaphalairvRkSaiH sarvakAlamanoharaiH // 33 // tatra bhuktvA varAhaNi mUlAni ca phalAni ca / madhUni pItvA mukhyAni paraM gacchata vAnarAH // 34 // tatra netramanaH kAntaH kuaro nAma parvataH / agastyabhavanaM yatra nirmitaM vizvakarmaNA // 35 // tatra yojanavistAramucchritaM dazayojanam / zaraNaM kAJcanaM divyaM nAnAratnavibhUSitam // 36 // tatra bhogavatI nAma sarpANAmAlayaH purI / vizAlakakSyA durdharSA sarvataH parirakSitA // 37 // rakSitA pannagairghorai stIkSNadaMSTrairmahAviSaiH / sarparAjo mahAprAjJo yasyAM vasati vAsukiH / niryAya mArgitavyA ca sA ca bhogavatI purI // 38 // tatra cAnantarA dezA ye kecana susaMvRtAH // 39 // Acharya Shri Kailassagarsuri Gyanmandir gRham // 36 // tatretyAdi / niryAya agastyabhavanAnnirgatya || 37 // 38 // tatreti / ye anantarAH avyavahitA dezAH / te mArgitavyA iti shessH|| 39 // nissaMzayAn kRtvA nizcitasadasadbhAvAn kRtvA naSTasaMzayAH narendrapatnI mRgayadhvam / yathA zaGkAsadbhAvepi rAvaNe'pi laGkAdvIpepi nizcayena mRgyate, evaM zaGkA kAraNavatsvanpeSvapi dezeSu nizcayena mRgayatetyarthaH // 27-31 // tamatikramya laGkAdvIpamatikramya // 32 // 33 // agastyabhavanameva vizinaSTi-tatreti / tatra kunyjrprvte| yojanavistAraM zatayojanaM zaraNaM gRhamiti sambandhaH // 34-37 // niryAyeti / sA bhogavatI purI mArgitavyA / tasyAH niryAya nirgatya // 38 // tatra ye kecana susaMvRtAH anantaradezA, mArgitavyA iti sambandhaH // 39 // - chAyAgraho nivAryate vA navA ityAdisaMzayarahitAniti yAvat / kRtvA niyojya tatkAryakaraNAya tAdRzAne niyojyetyarthaH / naSTasaMjJayAsvanto mRgayadhvamityarthaH / evamakaraNe pUrvoktacchAyAgraha nistaraNopAyA kathanenAsaGgatyApattiH // 27 // For Private And Personal Use Only TI.ki.kA. sa0 41 // 120 // Page #611 -------------------------------------------------------------------------- ________________ Shri Mahawan Aradhana Kendra www.kobieth org Acharya Shri Kalassagarsun Gyarmandie taM ca dezamatikamya, tasmAdezAtparata ityarthaH / RSabhasaMsthitaH RSabhatulpasaMsthAnaH // 40 // mozIrSakaM gorocanAsadRzavarNam / padmakaM padmadalasavarNam / harizyAma tamAladalavarNam / agnisamaprabham agnisadRzavarNam / evaMvidhaM divyaM candanaM yatrotpadyate sa RSabhaH parvato vartata iti / taM ca dezamatikramya mahAnRSabhasaMsthitaH / sarvaratnamayaH zrImAnRSabho nAma parvataH // 40 // gozIrSakaM padmakaM ca harizyAmaM ca candanam / divyamutpadyate yatra taccaivAgnisamaprabham // 41 // na tu taccandanaM dRSTvA spraSTavyaM ca kadAcana / rohitA nAma gandharvA ghorA rakSanti tadanam // 42 // tatra gandharvapatayaH paJca muurysmprbhaaH| zailUSo grAmaNIH zivaH zubhro babhrustathaiva ca ||43||rvisomaanivpussaaN nivAsaH puNyakarmaNAm / ante pRthivyA durdharSA statra svargajitaH sthitAH // 44 // tataH paraM na vaH sevyaH pitRlokaH sudAruNaH / rAjadhAnI yamasyaiSA kaSTena tamasA vRtaa|| 46 // etAvadeva yuSmAbhirvIrAvAnarapuGgavAH / zakyaM vicetuM gantuM vA nAto gatimatAM gatiH // 46 // sarvametatsamAlokya yaccAnyadapi dRzyate / gatiM viditvA vaidehyAH sannivartitumarhatha // 47 // yastu mAsAnivRtto'gre dRSTA sIteti vakSyati / mattulyavibhavo bhogaiH sukhaM sa vihariSyati // 48 // tataH priyataro nAsti mama prANAd vishesstH| kRtAparAdho bahuzo mama bandhubhaviSyati // 49 // puurvennaanvyH|| 41-48 // tataH tasmAt puruSAt priyataro nAsti / mama prANAt vizeSataH, saH priyatara iti zeSaH // 19 // RSabhasyeva saMsthitiravasthAnaM yaspeti vigrahaH // 40 // gozIrSakaM gorocanAsadRzavarNam, padmakaM padmadalasamAnavarNa, hari kuhumasamAnavarNa, zyAma tamAladalanibham / / agnisamaprabham agnisadRzavarNam / taJcandanaM ca yatrotpadyata iti sambandhaH // 41 // tatra kAGkSA na kartavyetyAha-na vitti / tatra hetumAha rohitA iti // 42 // 43 // svargajitaH prAptasvargA ityarthaH // 44 // kaSTena duSpravezena // 15-48 // tataH priyataro nAsti / tasmAtbhiyataro nAsti / mama prANAdvizeSataH, sa0-gozIrSakaM gomedamaNiH / payaka panarAgamaNiH / harizyAmam indranIlamaNiH / candanaM cetyetAvatpadArthajAtaM tathA agni jamaprabha mANikya ca yatrotpadyate / tavaiveti pUrvokaranApekSayA'sya vizeSa sUcayati / / yA gozI_dayassaveM candanaprabhedAH // 11 // matulyavibhavamsan yuvaM yathA majati tathA vihariSyati / tasmai madartharAjyAdhipatyaM dAsyAmItyabhiprAyaH // 48 // For Private And Personal Use Only Page #612 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandie TI.ki.kA. M bA.rA.bhU. tidhiguNaM tadanuguNam / puruSArtha puruSavyApAram / aba saMyaminIparyantamabhidhAnAt saptadvIpasAgaragamanamarthasiddham / evamuttarasargayorapi bodhyam / atra sArdhapaJcAzat zlokAH // 10 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUpaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne ekacatvAriMzaH sargaH // 4 // amitabalaparAkramA bhavanto vipulaguNeSu kuleSu ca prsuutaaH| manujapatisutAM yathA labhadhvaM tadadhiguNaM puruSArthamAra bhadhvam // 50 // ityAre zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe ekacatvAriMzaHsargaH // 41 // __ atha prasthApya sugrIvastAna harIna dakSiNAM dizam / abravInmeghasaGkAzaM suSeNaM nAma yUthapam // 1 // tArAyAH pitaraM rAjA zvazuraM bhImavikramam / abravItprAJjalirvAkyamabhigamya praNamya ca // 2 // marIciputraM mArIcamarciSmantaM mahAkapim / vRtaM kapivaraiH zUrairmahendrasadRzadyutim // 3 // buddhivikramasaMpannaM vainateyasamadyutim / marIciputrAna mArIcAnaciAlAnmahAbalAn ||4||RssiputraaNshc tAna sarvAn pratIcImAdizadizam / drAbhyAM zatasahasrAbhyAM kapInAM kapisattamAH / suSeNapramukhA yUyaM vaidehI parimArgata // 5 // surASTrAna sahabAhrIkAn zUrAn bhImAMstathaiva ca / sphItAna janapadAna ramyAna vipulAni purANi ca // 6 // punnAgagahanaM kukSiM vakuloddAlakAkulam / tathA ketakaSaNDAMzca mArgadhvaM hariyUthapAH // 7 // atha pazcimadizi vAnarayojanaM dvicatvAriMze-athetyAdi / // // tArAyA iti / prAJjalitvAdikathanArthamatravIditi atona paunaruktyam // 2 // marIci putramiti / mArIcapadamanvarthasaMjJeti dyotayituM marIciputramityuktiH / marIciputrAn mArIcAnityatrApi tathA / mArIcamiti jyeSTha uktaH / mArIcA iti tadanujA ucyante / arciAlAn aarcissmtH|| 3-6 // punnAgagahanaM punnAgavanam / kukSiH madhyadezavizeSaH / uddAlakAH vRkSavizeSAH / ketaka na priyatara iti sambadhaH // 49 // 50 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyA~ kiSkindhAkANDavyAkhyAyAmekacatvAriMzaH sargaH // 41 NI atheti / prasthApya prayANopadezaM kRtvA / ayaM pUrvoktasuSeNAdanyaH somaputraH suSeNa iti veditavyam // 1 // tArAyA iti / apravIditi punarvacanaM praalitvaami| gamanAdivizeSakathanArtham // 2 // maharSiputraM mArIcaM mahamarIceH putraM mArIcam // 3-6 // putrAgagahanaM kukSimityAdinA ketumAlapadezAnupadizati / kunirdeza // 121 // For Private And Personal Use Only Page #613 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir paNDAn ketakavanAni / pratyaka sroto gacchantIti prtyktrotogmaaH| zivAH pAvanAH / kAntArAH durgamamArgAH / tAn mArgadhyamiti pUrveNa saMbandha 7-8 // tataH sthalImityAdi zzekadvayamekAnvayam / sthalyAdikaM mAgitvA tataH tasmAddezAt pazcimaM samudramAgamya timinakAyutajalamakSobhyaM taM draSTu mahatha / / 9 // 10 // rAmAnu0-timinakAyuta jalamanobhyamaya vAnarA iti pAThaH // 10 // tata iti / kapayo bhavadIyAH // 11 // tatreti / velAtaTaniviSTeSu / pratyaksrotogamAzcaiva nadyaHzItajalAH shivaaH| tApasAnAmaraNyAni kAntArA girayazca ye // 8 // tataH sthalI maru prAyAmatyuccazirasaH shilaaH| girijAlAvRtAM durgA mArgitvA pazcimAM dizam // 9 // tataH pazcimamAsAdya samudra draSTumarhatha / timinakrAyutajalamakSobhyamatha vaanraaH||10|| tataH ketakaSaNDeSu tamAlagahaneSu ca / kapayo vihariSyanti nArikelavaneSu ca // 11 // tatra sItAM ca mArgadhvaM nilayaM rAvaNasya ca / velAtaTaniviSTeSu parvateSu vaneSu ca // 12 // muracIpattanaM caiva ramyaM caiva jaTIpuram / avantImaGgalopAMca tathA cAlakSitaM vanam / rASTrANi ca vizAlAni pattanAni ttsttH||13|| sindhusAgarayozcaiva saGgame tatra prvtH| mahAna hemagiri ma zatazRGgo mhaadrumH||14|| tasya prastheSu ramyeSu siMhAH pakSagamAH sthitAH / timimatsyagajAMzcaiva nIDAnyAropayanti te // 15 // tAni nIDAni siMhAnAM girizRGgagatAzca ye| dRptAstRptAzca mAtaGgAstoyadasvananiHsvanAH / vicaranti vizAle'smin toyapUrNe smnttH||16|| velAyAm ambuvikRtau taTe ca sthiteSu / "adhyamvuvikRtau velA kAlamaryAdayorapi" ityamaraH // 12 // racIti / pUrvasyAM dizyavantyanyA / iyaM| cAnyA / yatra praviSTA vananairantaryeNa na lakSyante tadalakSitaM nAma / maargdhvmitynupnggH|| 13 // sindhunadavizeSaH / tatra pazcimadizi / pakSargacchantIti pakSagamAH, sapakSA iti vizeSaNam / nIDAni vRkSAgrasthasvAvAsasthAnAni / ata eva mahAdrama iti pUrvamuktam // 14 ||15||taaniityaadyrdhtrym / vizeSaH / kAntArA girayazca etAnapi mArgadhvamiti pUrveNa sambandhaH / / 7-10 // kapa ro bhavadIyAH // 11 // tatreti / pattanAni tatastata ityetatparyantaM mArgadhvamityanu / jyate // 12 // avantImaGgalopA ceti dve nagayoM // 13 // 14 // pakSagamAH pakSAbhyAM gacchantIti pakSagamAH, sapakSA ityarthaH / siMhAH timimatsyagajAnIDAnyA ropayanti svAvAsasthAnAni prApayanti // 15 // nAnIti / samantataH noyapUrNe asminsthale ye gajAssanti girizRGgagatAzca yete gajAstAni nIDAni vicarAnti For Private And Personal Use Only Page #614 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kasagarsun Gyarmandir cA.rA.bhU. kA TI.ki.ko sa012 // 122 // samantatastoyapUrNe'smin sthale ye gajAH santi girizRGgagatAzca ye te gajAstAni nIDAni vicaranti, siMhanIDAzrayasAnuSu vicarantItyarthaH / bAdhaka sthAnagamane hetumAi dRptA iti // 16 // tasyeti / kapibhiH, bhavadbhiriti zeSaH // 17 // tatra samudre gatAM pAriyAtrasya koTi zRGgam // 18 // tasya zRGgaM divasparza kAJcanaM citrapAdapam / sarvamAzu vicetavyaM kapibhiH kAmarUpibhiH // 17 // koTiM tatra samudre tu kAJcanIM zatayojanAm / durdazI pAriyAtrasya gatAM drakSyatha vAnarAH // 18 // koTyastatra catu vizadgandharvANAM tarasvinAm / vasantyaninikAzAnAM ghorANAM kAmarUpiNAm // 19 // pAvakArciHpratIkAzAH smvetaaHshsrshH| nAtyAsAdayitavyAste vaanraiiimvikrmaiH||20|| nAdeyaM ca phalaM tasmAddezAt kiMcit plvnggmaiH| durAsadA hite vIrAH sattvavanto mhaablaaH||21|| phalamUlAnite tatra rakSante bhImavikramAH / tatra yatnazca kartavyo mArgitavyA ca jaankii| na hi tebhyo bhayaM kiMcit kapitvamanuvartatAm // 22 // tatra vaiDUryavarNAbho vajasaMsthAna sNsthitH| nAnAdrumalatAkIrNo vajo nAma mahAgiriH // 23 // zrImAn samuditastatra yojanAnAM zataM samam / guhAstatra vicetavyAHprayatnena plavaGgamAH // 24 // rAmAnu0-koTi tatra samudraspati pAThaH // 18 // 19 // pAvakArciHpratIkAzA ityAdi / nAtyAsAdayitavyAH nAtisamIpaM prAptavyAH / nAdeyaM na svIkAryam / tarhi te gandharvA asmAn haniSyantItyatrAha-tatreti / yatnaH phalacApalAnivRttau yatraH krtvyH| vizAlatvAdanveSaNe yatro vA / na kiMcidbhayam / kapisaMcA rasya vanamAtradharmatvAditi bhAvaH / anuvartatAm anuvartamAnAnAm // 20-22 // rAmAnu-nAdeyamiti / na Adeyamiti cchedaH / teSAM durAsadatve tatra kathaM mArgaNaM ghaTata ityAzajhyAha tatrati / hi yasmAt kAraNAt kapitvamanuvartatAM prAkRtakapitvamanuvartamAnAnAM bhavatAM tebhyo bhayaM na / tasmAttatra yatnaH kartavyaH, jAnakI mAgiMtavyA ceti sambandhaH // 21 // 22 // tatra vaiDUyetyAdisAyazloka ekAnvayaH / zrImAniti / yojanAnAM zataM samaM yathA bhavati tathA samuditaH samunnataH // 23 // 24 // siMhanIDAzrayasAnuSu vicarantItyarthaH / bAdhakabAhulyepi sacArAta parvatasyAtiramaNIyatvamavagamyate, jAtiprayuktavairIssihAdhyamAnA api gajAstagiri na jaha tIti bhAvaH // 16-18 // koTimiti / tatra samudra pAriyAtrasya koTiM drazyati sambandhaH // 19 // 20 // nAdeyam AdAtumarha na bhavati // 21 // tebhyo gandha bebhyo bhayaM nAsti te rAmakAryasahAyatvAditi bhAvaH // 22 // tatra vaiDUryetyAdi sArdhazlokamekaM vAkyam / yojanAnA zanaM samaM yathA tathA / samuditaH 122 // For Private And Personal use only Page #615 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || caturbhAge caturthabhAge / samudrasya lavaNasamudrasya // 25 // tatra cakravatparvate / puruSottamo viSNuH / " zrIpatiH puruSottamaH " ityamaraH / cakrarakSakaM haya grIvAkhyaM dAnavaM hatvA cakram, paJcajanAkhyaM dAnavaM hatvA tadasthibhUtaM pAJcajanyAkhyaM zaGkhaM ca jagrAha / kRSNaH paJcajanaM hatvA pAJcajanyaM jagrAhetyucyate / caturbhAge samudrasya cakravAnnAma parvataH / tatra cakraM sahasrAraM nirmitaM vizvakarmaNA // 25 // tatra paJcajanaM hatvA hayagrIvaM navam / AjahAra tatazcakraM zaGkhaM ca puruSottamaH // 26 // tasya sAnuSu citreSu vizAlAsu guhAsu ca / rAvaNaH saha vaidehyA mArgitavyastatastataH // 27 // yojanAnAM tataH SaSTirvarAho nAma parvataH / suvarNazRGgaH suzrImAnagAdhe varuNAlaye // 28 // tatra prAgjyotiSaM nAma jAtarUpamayaM puram | yasminvasati duSTAtmA narako nAma dAnavaH // 29 // tatra sAnuSu citreSu vizAlAsu guhAsu ca / rAvaNaH saha vaidehyA mArgitavyastatastataH // 30 // tamatikramya zailendraM kAJcanAntaranirdaraH / parvataH sarvasauvarNo dhArAprasravaNAyutaH // 31 // taM gajAzca varAhAzca siMhA vyAghrAzca sarvataH / abhigarjanti satataM tena zabdena darpitAH // 32 // yasmin harihayaH zrImAn mahendraH pAkazAsanaH / abhiSiktaH surai rAjA meghavAnnAma parvataH // 33 // tamatikramya zailendraM mahendraparipAlitam / SaSTiM girisahasrANi kAJcanAni gamiSyatha // 34 // taruNAdityavarNAni bhrAjamAnAni sarvataH / jAtarUpamayairvRkSaiH zobhitAni supuSpitaiH // 35 // teSAM madhye sthito rAjA meruruttaraparvataH / Adityena prasannena zailo dattavaraH purA // 36 // tadviSNyavatArepyastIti jJeyam // 26-28 // tatra varAhaparvate // 29 // 30 // tamatikramya tasmAtparata ityarthaH / kAJcanAntaranirdaraH sauvarNamayAntarapradeza vatkandaraH, antarbahizca sauvarNakandaraH ityrthH||31|| taM gajAzreti / tena zabdena svazabdena darpitA gajAdayastaM parvatamabhigarjanti // 32 // yasminniti / samyagutpannaH // 23 // 24 // caturbhAge samudrasya lavaNasamudrasya ||25|| kasmiMzcidevAsurayuddhe viSNoravatAraH puruSottamaH paJcajanaM hayagrIvAkhyaM dAnavaMca hatvA sudarzana pAJcajanyo jagrAheti paurANikI kathA / / 26-28 / / tatra varAhaparvate // 29 // 30 // tamiti / kAJcanAH svarNavikArA annaraniderA madhyapASANasandhayo yasya saH // 31 // tena zabdena svakIyadhvanyutpannamatidhvaninA darpinA gajAdayastaM parvanamabhigarjanti / / 32-36 / / For Private And Personal Use Only Page #616 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pa.rA.bha. / / 123 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir harihayaH zyAmavarNAzvayuktaH / rAjA'bhiSiktaH rAjatvenAbhiSiktaH / / 33-36. || varamevAha - tenaivamiti / prabhayA raktA bhaviSyantItyanvayaH tenaivamuktaH zailendraH sarva eva tvadAzrayAH / matprasAdAda bhaviSyanti divA rAtrau ca kAJcanAH // 37 // tvayi ye cApi vatsyanti devagandharvadAnavAH / te bhaviSyanti raktAzca prabhayA kAJcanaprabhAH // 38 // vizvedevAzca maruto vasavazca divaukasaH / Agamya pazcimAM sandhyAM merumuttaraparvatam // 39 // AdityamupatiSThanti taizca sUryo'bhi pUjitaH / adRzyaH sarvabhUtAnAmastaM gacchati parvatam // 40 // yojanAnAM sahasrANi daza tAni divAkaraH / muhUrtArdhena taM zIghramabhiyAti ziloccayam // 41 // zRGge tasya mahaddivyaM bhuvanaM sUryasannibham / prAsAdagaNa saMbAdhaM vihitaM vizvakarmaNA // 42 // zobhitaM tarubhizcitrairnAnApakSisamAkulaiH / niketaM pAzahastasya varuNasya mahAtmanaH // 43 // antarA merumastaM ca tAlo dazazirA mahAn / jAtarUpamayaH zrImAn bhrAjate citravedikaH // 44 // teSu sarveSu durgeSu sarassu ca saritsu ca / rAvaNaH saha vaidehyA mArgitavyastatastataH // 45 // yatra tiSThati dharmajJa stapasA svena bhAvitaH / merusAvarNirityeva khyAto vai brahmaNA samaH // 46 // // 37 // 38 // vizvedevA iti / pazcimAM sandhyAm "atyantasaMyoge dvitIyA " / merusadRzatvAnmerum / merumAgamya AdityamupatiSThanti pUjayanti / tena Adityena || 37 || 38 || vizvadevAdayaH pazcimAM sandhyAm asmadapekSayA uttaraparvataM merumAsAdya vartamAnamAdityamupatiSThanti pUjayanti / astagirisamIpastha sAvarNimerorabhidhAnAt tattaH pUrvasthA anuktAssamudradvIpAdayopi mArgitavyatvenoktA ityavagantavyam // 39 // 40 // meruparvatAstAcalamadhyadezapramANaM sUryasya gatervegaM cAha-yojanAnAmiti / divAkarastamastAkhyaM ziloccayamabhimukhIbhUya muhUrtArthena muhUrtAddhoM ghaTikAyA api svalpakAla iti mantavyam, yojanAnAM dazasahasrANi gacchatIti sambandhaH / merorastAcalasya cAntaramayunayojana paramiti yAvat // 41-43 // antareti / antarA merumastaM ca sAvarNimerorastA calasya ca madhye // 44 // 45 // yatra mero // 46 // 47 // Tel For Private And Personal Use Only TI.ki.kAM. saM0 42 / / 123 // Page #617 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir Fa mantrakaraNAbhAvAtparasmaipadam / astagirisamIpasthasAvarNimerorabhidhAnAtsarvepi samudradvIpAdayopi mAgitavyatvenoktAH // 39-17 // rAmAnu0-vizvedevANa iti / pazcimA sandhyAm asmaTapekSayA pazcimasandhyAyAma uttaraparvataM merumAsAtha vartamAnamAdityamupatiSThanti pUjayanti / mantrakaraNAbhAvAtparasmaipadam / astagirisamIpastha | sAvarNimegerabhidhAnAttataH pUrvasthA anuktAH samudrabIpAdayopi mAgitavyatvenoktA ityavagantavyam / yojanAnAM sahasrANi daza tAni divAkaraH iti pAThaH // 39-47 // etAvaditi / bhAskaraH rajanIkSaye jIvalokasya etAvat udayAstAdrimadhyaM vitimiraM kRtvA astaM gacchatIti yojanA // 18-50 // sadaiveti / diSTa praSTavyo merusAvarNimaharSiH muurysnnibhH| praNamya zirasA bhUmau pravRttiM maithilI prati // 47 // etAvajjIvalokasya bhAskaro rjniikssye| kRtvA vitimiraM sarvamastaM gacchati parvatam // 48 // etAvadvAnaraiH zakyaM gantuM vaanrpunggvaaH| abhAskaramamaryAdaM na jAnImastataH param // 49 // adhigamya tu vaidehIM nilayaM rAvaNasya ca / astaparvatamAsAdya pUNe mAse nivartata / U mAsAnna vastavyaM vasan vadhyo bhavenmama // 50 // sahaiva zUro yuSmAbhiH zvazuro me gami Syati / zrotavyaM sarvametasya bhavadbhirdiSTakAribhiH // 51 // gurureSa mahAbAhuH zvazuro me mahAbalaH / bhavantazcApi vikrAntAHpramANaM sarvakarmasu // 52 // pramANamenaM saMsthApya pazyadhvaM pazcima dizam / [bhavantaH paripazyantuyathA dRzyeta jAnakI / ] dRSTAyAM tu narendrasya patnyAmamitatejasaH / kRtakRtyA bhaviSyAmaH kRtasya pratikarmaNA // 53 // ato'nyadapi yatkArya kAryasyAsya hitaM bhavet / saMpradhArya bhavadbhizca dezakAlArthasaMhitam // 54 // kAribhiH aadissttkaaribhiH|| 51 // rAmAnu0 zurI me gamiSyatIti pAThaH // 51 // 52 // pramANamenaM saMsthApya pazyadhvaM pazcima dizamiti paatthH|| pramANaM vyavasthApakam / pazyadhvaM pazyata / AtmanepadamArpam // 53 // ato'nyaditi / asya kAryasya sItAnveSaNarUpasya anyadapi yaddhitaM bhavet / patApaditi / bhAskaraH rajanIkSaye jIvalokasya etAvatsarvamudayAstamayAdrimadhyaM vitimiraM kRtvA astaM gacchatIti yojanA // 18-51 // bhavantazceti / evaM suSeNaM pramANaM vyavasthApakam // 52 // 5 // ana ityAdi / asya rAmasya yatkArya priyamanukUlaM bhavenadbhavadbhissammadhArya kartavyamityarthaH // 54 // For Private And Personal Use Only Page #618 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.ki.ko. - - dezakAlArthasaMhitaM tasaMpradAya bhavAdbhiH kaarymityndhyH||54||raamaanu-ato'nydaapi yatkArya kAryasyAsya hitaM bhavena / sampadhArya bhavadbhizca dezakAlAthasaMhitam // pAThaH // 55 // // 55 / / atra aSTapaJcAzat zlokAH // iti zrIgovindarAja zrIrAmA0 muktA kiSkindhAkANDavyAkhyAne dvicatvAriMzaH sargaH // 42 // tataH suSeNapramukhAH plavaGgAH sugrIvavAkyaM nipuNaM nishmy| Amanthya sarve plavagAdhipaM te jagmurdizaM tAM varuNAbhi guptAm // 55 // ityAre zrImadrAmAyaNe vAlmIkIye Adi* zrImatkiSkindhAkANDe dvicatvAriMzaH sargaH // 42 // tataH saMdizya sugrIvaH zvazuraM pazcima dizam / vIraM zatavaliM nAma vAnaraM vaanrrssbhH|| 1 // uvAca rAjA dharmajJaH sarvavAnarasattamam / vAkyamAtmahitaM caiva rAmasya ca hitaM tathA // 2 // vRtaH zatasahasreNa tvadvidhAnAM vanaukasAm / vaivasvatasutaiH sArdha pratiSThasva svamantribhiH // 3 // dizaM yudIcI vikrAntAM himazailAvataMsakAm / sarvataH parimArgadhvaM rAmapatnImaninditAm // 4 // asmin kAyeM vinirvRtte kRte dAzaratheH priye / RNAnmuktA bhaviSyAmaH kRtArthArtha vidAM vraaH||5|| kRtaM hi priyamasmAkaM rAghaveNa mahAtmanA / tasya cet pratikAro'sti saphalaM jIvitaM bhavet // 6 // arthinaH kAryanivRttimakarturapi yazcaret / tasya syAt saphalaM janma kiM punaH pUrvakAriNaH // 7 // etAM buddhimavasthAya dRzyate jAnakI ythaa| tathA bhavadbhiH kartavyamasmatpriyahitaiSibhiH // 8 // ayaM hi sarvabhUtAnAM mAnyastu narasattamaH / asmAsu cAgataprItI rAmaH parapuraMjayaH // 9 // athottaradizi zatavalipreSaNaM tricatvAriMze-tataH saMdizyetyAdi // 1 // 2 // 3 // rAmAnu0 -pratiSasva svamantri bhiriti samyaka // 3 // himazailAvataMsakA hima zelAlaGkArAm // 4 // asminniti / kRtArthAzcArthavidazca kRtArthArthavidaH teSAM varAH // 5-9 // 55 // iti zrImahezvaratIyaviracitAya zrIrAmAyaNatattvadIpikArakhyAyo kiSkindhAkANDavyAkhyAyAM dvicatvAri zassargaH // 42 // 1-3 // dizamiti vikrAntAmAdhikAm // 4 // sItAnveSaNasya phalamAha-asminniti / asminkArye sItAnveSaNakAyeM / kRtAdhividAM varAH ityatra savarNadIrgha ArSaH // 5 // 6 // pratyupakArasthAvazyakartavyatvaM ke mutyanyAyana draDhayati arthina iti / yaH puruSaH akartaH pUrvamupakAramarvatopi Arthana: kAryApekSiNa: puruSasya kAryaniti - - - | // 124 // For Private And Personal Use Only Page #619 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir imAni vakSyamANAni / nadyaH nadIH / tatreti / bharatAn indraprasthAdipradezAn / kurUn dAkSiNakurUn himavadantAn punaH punaravIkSya primaargnviti| pUrveNa sNbndhH|| 10-13 // lodheti / padmakAzcandanavizeSAH, sAhacaryAt // 14 // rAmAnu0-lodhrapanakaSaNDeSvityatra padmakazabdazcandanavyatiriktavRkSavizeSavAcI, imAni vanadurgANi nadyaH zailAntarANi ca / bhavantaH parimArgantu buddhivikrmsmpdaa||10|| tatra mlecchAnpulindAMzca zUrasenAMstathaiva ca / prasthalAn bharatAMzcaiva kurUMzca saha madrakaiH // 11 // kAmbojAna yavanAMzcaiva zakAnAraTTakAnapi / bAhIkAnRSikAMzcaiva pauravAnatha TaGkaNAn // 12 // cInAna paramacInAMzca nIhArAMzca punaH punH| anvIkSya daradAMzcaiva himavantaM tathaiva ca // 13 // lodhrapAkaSaNDeSu devadAruvaneSu ca |raavnnH saha vaidehyA mArgitavyastatastataH // 14 // tataH somAzramaM gatvA devagandharvasevitam / kAlaM nAma mahAsAnu parvataM tu gamiSyatha // 15 // mahatsu tasya zailasya nidareSu guhAsu ca / vicinudhvaM mahAbhAgAM rAmapatnI ttsttH|| 16 // tamatikramya zailendraM hemagarbha mahAgirim / tataH sudarzanaM nAma gantumarhatha parvatam // 17 // tato devasakho nAma parvataH patagAlayaH / nAnApakSigaNAkIrNo vividhadrumabhUSitaH // 18 // tasya kAnanaSaNDeSu nirjhareSu guhAsu ca / rAvaNaH saha vaidehyA maargitvysttsttH||19|| tamatikramya cAkAzaM sarvataH zatayojanam / aparvatanadIvRkSaM sarvasattvavivarjitam // 20 // akAle vanadravyabhUtalodhrAdisahapAThAt // 14 // // 15 // 16 // taM kAlaM nAma mahAgirimatikamya / tataH tasmAt / sudarzanaM parvataM gantumarhatha // 17 // tata iti VApatagAlayaH pakSiNAmAvAsabhUtaH / pakSiNAM vaividhyamAha-nAnApakSisamAkIrNa iti // 18 ||raamaanu-tto devasarakho nAma parvataH parvatAla yA iti pAThaH / parvatAlayAH / iti vAnarANAM saMbodhanam // 18 // 19 // tamiti / tamatikamya tasmAddevasakhAkhyaparvatAtparam / aparvatanadIvRkSaM zunyAraNyasthalam / vartata iti zepaH // 20 // careta kuryAta tasya janma saphalaM syAta, pUrvakAriNaH kiMpunaH // 7-9 // imAnAti / nadyaH nadIH ||10||bhrtaan indraprasthahastinApurapradezAn / kurUn kurukSetrapradezAna / mlecchAdIna himavadantAna dezAna punaH punaranvIkSya parimArganviti pUrveNa sambandhaH // 11-17 // tata iti / parvatAlayA iti kapisambodhanam // 18 // 19 // satamatikramya devasakhAkhyaparvatAtparam / AkAzaM zUnyAvaraNasthalama, vartata iti zeSaH // 20-22 // For Private And Personal Use Only Page #620 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. TI.kikA // 125 // pataM viti / kailAsamiti / yadyapi kailAso himavadekadeza iti purANAntaroktaM tathApi tadaviruddhaM jJeyam, madhye zUnyapradezepi tAvatparyantaM himavAniti // 21 // tatretyAdi / tatra kailaase| nalinI mAnasAkhyasarasI // 22 // 23 // tatreti / tatra kailAse // 24 // tasya kailAsasya / parvateSu paryantaparvateSu // 25 // vilaM taM tu zIghramatikramya kAntAraMromaharSaNam / kailAsaM pANDuraM zailaM prApya hRSTA bhaviSyatha // 21 // tatra pANDurameghAbhaM jaambuundprisskRtm| kuberabhavanaM divyaM nirpitaM vizvakarmaNA // 22 // vizAlA nalinI yatra prabhUtakamalotpalA / haMsakAraNDavAkIrNA hyapsarogaNasevitA // 23 // tatra vaizravaNo rAjA sarvabhUtanamaskRtaH / dhanado ramate zrImAn guhyakaiH saha yakSarAT // 24 // tasya candranikAzeSu parvateSu guhAsu ca / rAvaNaH saha vaidehyA mArgitavyastatastataH // 25 // krauJcaM tu girimAsAdya bilaM tasya sudurgamam / apramattaiH praveSTavyaM duSpravezaM hi tatsmRtam // 26 // vasanti hi mahAtmAnastatra suurysmprbhaaH| devairapyarcitAH samyaga devarUpA maharSayaH // 27 // krauJcasya tu guhAzcAnyAH sAnUni zikharANi ca / nirdarAzca nitambAzca vicetavyAstatastataH // 28 // krauJcasya zikharaM cApi nirIkSya ca tatastataH / avRkSaM kAmazailaM ca mAnasaM vihagAlayam // 29 // na gatistatra bhUtAnAM devadAnavarakSasAm / sa ca sarvevicetavyaH sasAnuprasthabhRdharaH // 30 // skandazaktikRtam // 26-28 // krauJcasyetyAdi / zikharaM ca pradhAnabhUtaM zikharaM ca / avRkSaM avRkSAkhyaM pratyantaparvatam / vihagAlayaM mAnasaM mAna / sAkhyaM giriM ca nirIkSya te vicetavyA iti pUrveNa saMbandhaH // 29 // na gatiriti / tatra mAnasAkhye parvate / sasAnuprasthabhUdharaH, sAnavaH upatyakAH, prasthAH nalinI mAnasAkhyaptarasI // 23 // 21 // tasya kailAsasya / parvateSu paryantaparvateSu // 21 // krauzcamiti / bilaM skandazaktikRtaM randham // 26-28 // krozvasya zikharaM pradhAnabhUtaM zikharaM ca avRkSam avRkSAkhyapratyantaparvataM kAmazailaM ca mAnasaM mAnasAkhyagiri tato nirIkSya vicetavyA iti pUrveNa sambandhaH // 29 // taba mAnasAraye parvate / saH mAnasaparvataH / sAnuH parvatapArcasamatalaH / prasthastu viSamatalaH // 30 // // 125 // For Private And Personal Use Only Page #621 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandir madhyataTAH / bhUdharAH adhityakAH // 30 // krauJcaM girimatikramya kauJcagireH parataH / mainAko nAma parvataH, vartata iti zeSaH // 31 // azvamukhInAM kiMpuruSastrINAm // 32 // taM dezamiti / AzramaM siddhasevitam, astIti zeSaH // 33 // tapaHsiddhAH aNimAdyaTaizvaryaptiddhiyuktAH // 34 // krauJca girimatikramya mainAko nAma parvataH / mayasya bhavanaM yatra dAnavasya svayaM kRtam // 31 // mainAkastu vicetavyaH sasAnuprasthakandaraH / strINAmazvamukhInAM ca niketAstatra tatra tu||32 // taM dezaMsamatikramya AzramaM siddhasevitam / siddhA vaikhAnasAstatra vAlakhilyAzca tApasAH // 33 // vandyAste tu tapassiddhAstapasA vItakalmaSAH / praSTavyA cApi sItAyAH pravRttivinayAnvitaiH // 34 // hemapuSkarasaMchannaM tasmin vaikhAnasaM saraH / taruNAdityasaMkAzaiIsaivicaritaM zubhaiH // 35 // aupavAhyaH kuberasya sArvabhauma iti smRtaH / gajaH paryeti taM dezaM sadA saha krennubhiH||36|| tatsaraH samatikramya naSTacandradivAkaram / anakSatragaNaM vyoma niSpayodamanAditam // 37 // gabhastibhirivArkasya sa tu dezaH prakAzate / vizrAmyadbhistapassiddhairdevakalpaiH svayaMprabhaiH // 38 // rAmAnu0-prapalyA cApi sItAyAH pravRttivinayAnvitariti pAThaH // 34 // // 35 // aupavAdyaH rAjAha vAhanam / "rAjavAhassopavAyaH" ityamaraH // 36 // atha mahAza MmeruparyantelAvRtapradezAnupadizati-tatsara iti / uttaratra "himavantaM ca meraMca samudraM ca tathottaram" iti vakSyamANavAdatra merukIrtanaprasaktireva nAstIti na bhramitavyam / vyoma, vartata iti zeSaH / vyomro naSTacandradivAkarAditvaM niyatamArgavatinAM candrasUryAdInAM merunikaTe kiraNasaJcArAbhAvAt / taduktaM viSNupurANe-" yAvatpurastAttapati tAvatpRSTe ca paarshvyoH| Rte hemagiremarorupari brahmaNaH sabhAm // " iti // 37 // gabhastibhiriti / sa dezaH krauJcaM girimatikramya kraudhagireH paraM mainAko nAma parvato vartata iti zeSaH // 31 // strINAmaJcamukhInAM kimpuruSayoSitAm // 32 // AzramaM siddhasevitam, astIti zeSaH // 33 // tapassiddhAH tapasA siddhAH aNimAdyaSTaizvaryasiddhiyuktAH // 34 // 35 // opavAhyaH rAjavAhanam / paryota aTati // 36 // vyoma, vartata iti zeSaH / davyomno naSTacandradivAkaratvaM niyatamArgavartinAM candrAdInAM tatra sadhArAbhAvAta // 37 // 38 // For Private And Personal Use Only Page #622 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. / / 126 / / www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir arkasya gabhastibhiriva sthitaiH svayaMprabhaiH svataH siddhajJAnaiH tapaHsiddhaiH prakAzate // 38 // taM tviti / nimnagA vartata iti zeSaH // 39 // ubhayoriti / tasyAH zailodAyAH ubhayostIrayoH kIcakA nAma veNavaH santi / te ubhayatIrajAH kIcakAH anyonyasaMgrathitatayA gamanasAdhanabhUtAH santaH siddhAn paraM tIraM nayanti pratyAnayanti ca // 40 // rAmAnu0 - ubhayostIrayostasyAH kIcakA nAma vegavaH / te nayanti paraM tIraM siddhAn pratyAnayanti ca // iti pAThaH // 40 // uttarAH taM tu dezamatikramya zailodA nAma nimnagA // 39 // ubhayostIrayostasyAH kIcakA nAma veNavaH / te nayanti paraM tIraM siddhAn pratyAnayanti ca // 40 // uttarAH kuravastatra kRtapuNyapratizrayAH // 41 // tataH kAJcanapadmAbhiH padminIbhiH kRtodakAH / nIlavaiDUryapattrAbhirnadyastatra sahasrazaH // 42 // raktotpalavanaizcAtra maNDitAzca hiraNmayaiH / taruNAdityasadRzairbhAnti tatra jalAzayAH // 43 // mahArhamaNipatraizca kAJcanaprabhakesaraiH / nIlotpalavanaizcitraiH sa dezaH sarvato vRtaH // 44 // nistulAbhizca muktAbhirmaNibhizca mahAdhanaiH / udbhUtapulinAstatra jAtarUpaizca nimnagAH // 45 // sarvaratnamayaizcitrairavagADhA nagottamaiH / jAtarUpamayaizcApi hutAzanasamaprabhaiH // 46 // kuravaH uttarakurusaMjJakAH dezAH vartanta iti zeSaH / kRtapuNyAnAM pratizrayAH AzrayabhUtAH AvAsabhUtAH // 41 // tataH kRtapuNyapratizrayatvAddhetoH / kRtapuNyabhogyabhUmitvAt uktavizeSA nadyaH santIti bhAvaH / padminIbhiH padmalatAbhiH kRtodakAH paryAptodakAH / "yugaparyAptayoH kRtam" ityamaraH // 42 // | raktetyavibhaktikanirdezaH / raktairutpalavanairhiraNmayairutpalavanaiH, trunnaaditysdRshairutplvnaishvetyrthH| tatrAtra teSveteSu kurussvitynvyH||43|| mahAImaNayo nIla | ratnAni / tattulyapatraiH // 44 // nistulAbhiH vartulAbhiH / "vartulaM nistulaM vRttam" ityamaraH / mahAdhanaiH bahumUlyaiH / udbhUtapulinAH unntpulinaaH| nimnagAH | tamityAdizlokadvayamekaM vAkyam / ubhayostIrayorjatAH kIcakAH anyonyasaMgrathitatayA gamana sAdhana bhUtAssantaH siddhAn paraM tIraM nayati pratyAnayanti ceti sambandhaH // | TI- deza siddhAzramasaraH prAntadezam / tasyAH zailodAyA upayostIrayoH kocakA nAma vaiNavaH santIti zeSaH / "veNavaH kA~cakAste syurye svanantyaniloddhatAH " ityamaraH // 39 // 40 uttarakurusaMjJakAH tatra vartanta iti zeSaH / kRtapuNyapratizrayAH, puNyAnAM pratizrayA AzrayabhUtAH jyotiSTomAdayaH te kRtA yaiste kRtapuNyapratizrayAH / yadvA kRtapuNyAnAM sukRtinAM pratizrayA iti vA / tataH kRtapuNyapratizrayatvAt / kAJcanapadmAbhAH padminIbhiH kRtodakAzca divyasarasIbhiH kRtajalakrIDAdikAH / nIlavaidUryetyAdinA uttarakurudezo varNyate- nIlavaiDUryANi patrANi ca tairADacAH nIlaveMryapatrAcAH // 41-44 // nistulAbhiH vartulAbhiH " nistulaM vartulaM vRttam " ityamaraH // 45 // nagottamaiH parvata For Private And Personal Use Only TI.ki.kA. sa0 43 / / 126 // Page #623 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bhAntIti zeSaH // 45 // sarveti / nagottamaiH prvtshresstthaiH| avagADhAH praviSTA iti nimnagAvizeSaNam // 46 // patrarathAkulAH / pakSibhirAkulAH sarvakAmAn sarvAbhISTAn // 47 // 48 // rAmAnu-nAnAkArANi vAsAMsi phalantyanye nagottamAH iti pAThaH / nagottamAH vRkSazreSThAH // 48 // mukteti / sarvartusukhasevyAni hemantAtuSvapi nityapuSpaphalAstatra nagAH ptrrthaakulaaH| divyagandharasasparzAH sarvakAmAna sravanti ca // 47 // nAnAkArANi vAsAMsi phalantyanye nagottamAH // 48 // muktAvaiDUryacitrANi bhUSaNAni tathaiva ca / strINAM cApyanurUpANi puruSANAM tathaiva ca / sarvartusukhasevyAni phalantyanye nagottamAH // 49 // mahArhANi ca citrANi haimAnyanye nagottamAH / zayanAni prasUyante citrAstaraNavanti ca // 50 // manAkAntAni mAlyAni phalantyatrApare drumAH / pAnAni ca mahArhANi bhakSyANi vividhAni ca // 5 // striyazca guNasampannA ruupyauvnlkssitaaH| gandharvAH kinnarAH siddhA nAgA vidyAdharAstathA / ramante sahitAstatra nArIbhirbhAskaraprabhAH // 12 // sarve sukRtakarmANaH sarve ratiparAyaNAH / sarve kAmArthasahitA vasanti sahayoSitaH // 53 // gItavAditranirghoSaH sotkRSTahasitasvanaH / zrUyate satataM tatra srvbhuutmnohrH||54|| tatra nAmuditaH kazcinnAsti kshcidstpriyH| ahanyahani vardhante guNAstatra manoramAH // 55 // samatikramya taM dezamuttaraH payasAnidhiH // 56 // tatra somagirinAma madhye hemamayo mahAn / indraloka gatA ye ca brahmalokagatAzca ye| devAstaM samavekSante girirAja divaM gtaaH||57|| sa tu dezo vimUryo'pi tasya bhAsA prakAzate / sUryalakSamyA'bhivijJeyastapateva vivasvatA // 58 // sukhena sevituM yogyAni // 49-52 // sarva iti / sahayoSitaH yopitsahitAH // 53 // rAmAnu0-sahayopita ityetadekaM padam // 53 // gIteti / sotkRSTahasita svanaH utkRSTahAsazabdasahitaH // 54 // tatreti / asatpriyaH avidyamAnAGganaH / guNAH sukhAdayaH // 55 // samatikamyeti / payasAnidhiH lavaNa samudraH, astIti zeSaH // 56 // tatra lavaNasamudre / madhye mdhydeshe| ye divaM gatA ityanupajyate // 17 // sa dezaH visUopi rAtrau vigatasaoNpi zreSThaH // 46 // patrarathAH pakSiNaH // 47-49 // nagottamAH vRkSazreSThAH // 50-55 // uttaraH payasAnidhiH uttaralavaNasamudraH, astIti zeSaH / / 56 // tatra lavaNasamudre madhye madhyapradeze // 57 // sa dezo visopi rAtrau vigatasUryopi vigatasUryakiraNopIti vA / tasya sAmagireH bhAsA prakazate / kathamiva ! sUryalakSmyAbhivijJeyaH / For Private And Personal Use Only Page #624 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir mA.rA.bhU. tasya somagire sA prakAzate / kathamiva ? sUryalakSmyA abhivijJeyaH jJAtavyapadArthako dezaH tapatA vivasvateva // 58 // vizvAtmA vizvazarIrakaTI .ki.kA. 3127 // bhagavAn pAiguNyaparipUrNoM vAsudevaH / "evameva mahAn zabdo maitreya bhagavAniti / paramabrahmabhUtasya vAsudevasya naanygH||" ityukteH / nacedamapi zambhu sa043 vizeSaNam , ekAdazAtmakatvavirodhAt / nahi vizvAtmakatvamekAdazAtmakatvaM caikatra saMbhavati / ekAdazAtmakaH ekAdazamUrtiH / zambhuH rudrH| devezo / brahmA / brahmarSiparivAritaH tatra vasati / iyaM ca kriyA sarvatrApi saMbadhyate / yadyatra kazcit prakaraNAbhAvAt viSNuratra nocyata iti kathayet tarhi rudropi nocyeta / kathamiti cet ? zaM bhAvayatIti zambhuriti vyutpattyA "zambhU brahmatrilocanau " iti kozakAravacanAcca sarvANyapi vizeSaNAni brahmaparANi / bhagavAnapi vizvAtmA zambhurekAdazAtmakaH / brahmA vasati devezo brhmrssiprivaaritH||59|| na kathaJcana gantavyaM kurUNAmuttareNa vaH / anyeSAmapi bhUtAnAM nAtikAmati vai gatiH // 6 // sa hi somagirinAma devAnAmapi durgamaH / tamAlokya tataH kSipramupAvartitumarhatha // 61 // bhaveyariti // 59 // rAmAnu0-vizvAtmA vizvazarIrakaH / bhagavAn bhagavacchabdena pAiguNyaparipUrNoM vAsudevo'bhidhIyate / tatra tasyaiva mukhyatvAt / taduktaM zrIviSNupurANe-" evameva mahAn zabdo maitrepa bhagavAniti / paramabrahmabhUtasya vAsudevasya nAnyagaH // " iti / ekAdazAtmakaH ekAdazamUrtiH zambhuH / devezo brahmA / brahmarSiparivAritaH tatra vasati / vasatikriyA pUrvatrApi saMbadhyate / brahmarSiparivArita ityetacca bhagavAn zambhuritpatrApi saMvadhyate / anyathA tasya sannihitabrahmamAtrasaMbandhe AdyayorekaikavizeSaNatvaM tRtIyasya dvivizeSaNatvamiti bairUpyaM / syAt // 59 // na kathaJcaneti / kurUNAmuttareNa " paSThayapISyate " ityanenainapA yoge SaSThI / anyeSAmapi zaktivizeSaviziSTadaityAdInAmapi / sUryaprabhayA vijJeyo dezaH tapatA vivasvateveti yojanA // 18 // bhagavAna nArAyaNaH rUdanAmedam / sa hi bhagavacchabdena jhaTiti pratIyate / ayamatra padAnvayaH-vizvAtmA | bhagavAna brahmarSiparivAritastatra vasati / ekAdazAtmakaH zambhuH brahmarSiparivAritastatra vasati / devezo brahmA brahmarSiparivAritastatra vasatIti yojanA // TI0-bhaga bAnityAdi / bhAvAn SaDguNaizvaryasampannaH mamA vedAtmakaH zambhuH zivaH tatra vstiityaashyH||19|| na kthcneti| vaH yuSmAbhiH / anyeSAmapi zaktivizeSaviziSTadetyAdInAmapi // 60 // 6 // I sa-bhagavAn svocitazvaryAdiguNaH / vizvAmA samastamanoniyAmakaH / ekAdazAtmakaH taNasvAmI / zambhustA vasati / anenAtra bhagavacchabdasya zravaNAttasya nArAyaNe ruvasvAsa evAna tena pAhA iti nira // 12 // stam / " enasyAM sAdhi sampApA bhagavAn bhUtabhAvanaH / parIto bhUtapApatiH" ityAdI bhAgavatAdI mavepi bhagavacchabdaprayogAt / " anyatamo mukundAko nAma loke bhagavarapadArthaH " iti tu niravadhika zvaryAdimabodhakamAgavacchandavivakSayA pravRttamiti na tadvirodhaH / brahmA ca vasati // 19 // For Private And Personal Use Only Page #625 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra wwww.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir vAyuSmAbhiH, na gantavyam // 60 // 6 // etAvat uttarakurudezaparyantam / tataH param uttarakurudezAt param / samudradvIpAdikam abhAskaramamaryAdaM ca pradezaM na jAnImaH / tataH parasya dezasya sarvagantumazakyatvena mayApi anavagatatvAditi bhAvaH // 62 // sarvamiti / yadanyadapi noktaM ca tatrApi kriyatA matiH, gamyatvenoktapradezAnAM yatpAdikamanuktaM tatrApi anveSaNe matiH kartavyetyarthaH // 13 // tataH anveSaNAnantaram / videhajAdarzanajena karmaNA / etAvadvAnaraiH zakyaM gantuM vAnarapuGgavAH / abhAskaramamaryAdaM na jAnImastataH param // 62 // sarvametadvicetavyaM yanmayA parikIrtitam / yadanyadapi noktaM ca tatrApi kriyatAM mtiH|| 63 // tataH kRtaM dAzarathermahat priyaM mahattaraM cApi tato mama priyam / kRtaM bhaviSyatyanilAnalopamA videhajAdarzanajena karmaNA // 64 // tataH kRtArthAH sahitAH sabAndhavA mayA'citAH srvgunnmnormaiH| cariSyathovI pratizAntazatravaH sahapriyA bhUtadharAH plavaGgamAH // 65 // ityA zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe tricatvAriMzaH sargaH // 43 // " " dAzarathemahatpriyaM kRtaM bhaviSyati / mama cApi tataH dAzarathipriyAt mahattaraM priyaM kRtaM bhaviSyatIti yojanA // 64 // bhUtadharAH prANibhRtaH, prANibhi| rupajIvyA iti yAvat // 65 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne vicatvAriMzaH sargaH // 43 // etAnat uttarakurudezaparyantam / tataH param uttarakurudezAtparaM samudrIpAdikam asti / abhAskara khArarahitama amaryAdam / ajJAtamaryAdApradeza na vajAnImaH, tataH parasya dezasya sarvairgantumazakyatvena mayApyanavagatatvAditi bhAvaH // 62| sarvamiti 1pi noktaM ca tatrApi kriyatA matiH, gamyatvenoktaprade zAnAM yAvatpArdhAdikamanuktaM tatrApyanveSaNe matiH krtbyetyrthH||6||6|| nata iti / bhUtadharAH prANamuddharAmANibhirupajIvyAH santaH urvI cariSyatheti sambandhaH bhUtadharAmiti pAThe u/vishessnnm||65||iti zrImahezvaratIrthaviraci0 zrIrAmAyaNatatvadIpikAkhyAyo kiSkindhAkANDapyAkhyAyAM tricatvAriMzassargaH // 43 // sa0-bhUtadharA:-dharatIti parAH bhUtasya dharAH nItAlAbhena yathArthavacanavarA: nyApanArgasa 3 / / * bhUtaM nAdI lAcArIpAye mayopamAna poH " tithi: // 5 // For Private And Personal Use Only Page #626 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir cA.rA.bhU. // 18 // atha nizcitakAryasAdhanasAmarthyAya hanumate aGgulIyakadAnaM catuzcatvAriMze-vizeSeNa vityAdi / hunumati viSaye / artha vakSyamANArtham uktavAn / vizeSArthakathane hetumAha-sa hIti / arthasAdhane viSaye nizcitArthaH // 1 // rAmAnu-sa vizeSeNeti pAThaH / hanumatparyamuktavAn nikSiptavAn / dhAtUnAmanekArthatvAt krmaadhi| karaNavAcipadasamabhivyAhRto bacinikSepe vartate // 1 // saMgraheNoktamartha vistareNa darzayati-atravIccetyAdinA // 2 // bhUmau sajAtIyapratipakSabahulAyAm / anta | vizeSeNa tu sugrIvo hanumatyarthamuktavAn / sa hi tasmin harizreSThe nizcitArtho'rthasAdhane // 1 // abravIcca hanUmantaM vikrAntamanilAtmajam / sugrIvaH paramaprItaH prabhuH srvvnauksaam||2|| na bhUmau nAntarikSevA nAmbare naamraalye| nApsu vA gatisaGgaM te pazyAmi haripuGgava // 3 // sAsurAH sahagandharvAH snaagnrdevtaaH| viditAH sarvalokAste ssaagrdhraadhraaH|| 4 // gatirvegazca tejazca lAghavaM ca mahAkape / pituste sadRzaM vIra mArutasya mahaujasaH // 5 // tejasA vApi te bhUtaM samaM bhuvi na vidyate / tadyathA labhyate sItA tat tvamevopapAdaya // 6 // pArikSe nirAlambe meghAdisaJcAramArge / ambare vAtacakAkrAntapradeze / amarAlaya prabalAdhiSThite svarge / apsu tiryasaJcArAnahA~su vA gatisaGgaM gativilamba na pazyAmi // 3 // 4 // gatiH apratihatagatiH // 5 // tejaseti / bhUtaM jannuH / tat tasmAtkAraNAt / tat sItAnveSaNam / upapAdaya saMpAdaya // 6 // sa vizeSeNeti / artha prayojanamuktavAnikSiptavAnityarthaH / TIkA-vizeSopadezastu-ayaM rAmaH zrIviSNuriyevarUpo hi / tathokta vRsiMhapurANe "vAyuputrasamIpa tu gAvA taM vAkyamabravIt / zRNu macane vIra hanumanmAstAtmaja / ayamikSvAkudAyAdo rAjA rAmaH pratApavAn / sahimA sarvaloke zo viSNurmAnuSarUpabhUt ||" iti / atra hetumAha-sa hIti / yasmAtkAraNAmugrIvaH arthasAdhane viSaye tasmin harizreSTha nizcitArthaH / ayaM mAva:-sItAmveSaNAya sarvAsvapi dikSu vAnarAnjiyujya hanumatassarvottamatvAt anenaiva kAryasiddhirbhaviSyatIti nizcitya tatprazaMsApUrvakaM taM pratyarthamuktavAniti // 1 // 2 // na bhUmA viti / antarikSe patatrimeghasacArapradeza, ambare tadupari siddhavidyAdharAdisaJcaraNapradeze / amarAlaye svarge / etaduparitanalokAnAmapupalakSaNam // 3-5 // teja sa-gatisaGgaM gamanavyavadhAnakaram / antarikSa pakSimArgaH | ambaraM vyoma | amarAlayaH svargaH / yadvA ambare amAlaye iti sAmAnAdhikaraNyenAmaSaH / azvA asu bAlaye sarvapralaye / he amara ! avi nAzin ! gatisa jJAna pratibandham / " pralayakAle pi pratimAtaparAyaH "hAyutaH / nA pumAn ahaM na pazyAmIti bhAvaH // 3 // pituH vApoH / gatyA gatiH sadazI / begena vegaH / tejasA tejaH / lAghavena lAghavaM cetyanvayo draSTavyaH // 5 // // 1283 For Private And Personal Use Only Page #627 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nayapaNDitetyanantaramitikaraNaM bodhyam / ityatravIditi pUrveNAnvayaH // 7 // tataH sugrIvavacanAt hanUmati kAryasamAsaGgaM kAryaviSayAsaktim avagamya asmin sugrIveNa svakAryabhAro nikSipta iti jJAtvetyarthaH / svayamapi hanumantaM kAryasAdhakaM viditvA cintayAmAsa // 8 // cintAprakAramAha--sarvathetyA dinA zlokadvayena / ante itikaraNaM bodhyam / kAryasAdhane viSaye nizcitArthaH nizcita kAryasAdhakaH / hanumAnapi nizcitArthaMkaraH || 9 || tadevamiti / asya tvayyeva hanuman svasti balaM buddhiH parAkramaH / dezakAlAnuvRttizca nayazca nayapaNDita // 7 // tataH kAryasamAsaGgamava gamya hanUmati / viditvA hanumantaM ca cintayAmAsa rAghavaH // 8 // sarvathA nizcitArtho'yaM hanumati harIzvaraH / nizcitArtha karazcApi hanumAna kAryasAdhane // 9 // tadevaM prasthitasyAsya parijJAtasya karmabhiH / bhartrA parigRhItasya dhruvaH kArya phalodayaH // 10 // taM samIkSya mahAtejA vyavasAyottaraM harim / kRtArtha iva saMvRttaH prahRSTendriyamAnasaH // 11 // dadau tasya tataH prItaH svanAmAGkopazobhitam / aGgulIyamabhijJAnaM rAjaputryAH paraMtapaH // 12 // Acharya Shri Kalassagarsuri Gyanmandir kAryaphalodayaH asya saMbandhinI kAryasiddhiH / dhruvaH nizcitaH 10 // vyavasAyottaraM vyavasAyena uttaraM zreSTham / kRtArthaH saMvRtta iva, amanyateti 7 zeSaH || 11|| rAjaputryA abhijJAnam abhijJAyate'nenetyabhijJAnam / nanu tyaktasakaladhanasya vanyavRttyA vartamAnasya kuto'GgulIyakamiti cet idamekameta tkAryArthe rakSitavAn / ata evAGgulIyamunmucyeti noktam / yadvA rAmanAmAGkitamaGgulIyakaM sItAyAH kadAcidrAvaNAgamanAt pUrva praNayaparatvena rAmeNa svIkRtamiti bodhyam / yadvA bhAryAkhehena kaniSThikAyAM sadA mudrikA dhAryata iti dezAcAraH / yadvA vivAhakAle janakena dattamidaM varAlaGkAratvena / seti / bhUtaM sattvam / tattvamityatra taditi cchedaH / tat tthaashbdaayeN| nayapaNDitetyatretikaraNaM draSTavyam / tasthAbravIceti pUrveNa sambandhaH // 6 // 7 // atha rAmastugrIva vacanairhanumato na durlabhamastItyAlocya samanantarakartavyaM cintayati tata iti / tataH sugrIvavacanAta hanumati kAryasamAsaGgamavagamya sugrIveNa hanumati kAryabhAro nivezita iti buddhvA hanumantaM svayameva kAryasAdhakaM viditvA ca rAghavacintayAmAsa // 8 // cintA prakAra mAha- sarvatheti zlokadvayena / karmabhiH parijJAtasya asya hanumataH phalodaya ityatra itikaraNaM draSTavyam / etasya cintayAmAseti pUrveNa sambandhaH // 9 // 10 // taM samIkSyeti / vyavasAyottaramudyoga pradhAnam // 11 // abhijJAyate sa0-hanumAn nizcitArthataraH / idaM ca " atyantamantaraGgatvAtpradhAnAGga hi mArutiH ityukteH pradhAnatvAyuktamiti bhAvaH // 9 // For Private And Personal Use Only Page #628 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir mA.rA.bha. "gRhItvA prekSamANA sA bhartuH karavibhUpaNam" ityukteH // 12 // bhavacanamevAlaM kimarthametaddIyate ? tabAi-aneneti / pazyati drakSyati // 13 // hanumantaM prazaMsati-vyavasAya iti / sattvayukto vikramaH balaM ca vikramazcetyarthaH // 14 // 15 // prakarSan nayan / hariNAmityatra dIrghAbhAva aapH||16|| TI.ki.ko. saM. anena tvAM harizreSTa citena jnkaatmjaa| matsakAzAdanuprAptamanudinA'nu pazyati // 13 // vyavasAyazca te vIra sattvayuktazca vikramaH / sugrIvasya ca sandezaH siddhiM kathayatIva me // 14 // sa taM gRhya harizreSThaH sthApya mUrdhni kRtA aliH / vanditvA caraNau caiva prasthitaH plavagottamaH // 15 // sa tatprakarSana hariNAM balaM mahadabhUva vIraH pavanAtmajaH kapiH / gatAmbude vyomni vizuddhamaNDalaH zazIva nakSatragaNopazobhitaH // 16 // atibala balamAzritastavAhaM harivaravikrama vikrmairnlpaiH| pavanasuta yathA'bhigamyate sA janakasutA hanuman tathA kuruSva // 17 // ityA zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe catuzcatvAriMzaH sargaH // 44 // punarapi gacchantaM prati rAmavacanam-atibaleti / atibaleti saMvRddhiH / harivaravikrama ! siMhazreSThavikrama sugrIvatulyavikrameti vA / zlokAnte iti rAmo 'bravIdityacyAhAryam // 17 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne catuzcatvAriMzaH sargaH // 44 // anenetyabhijJAnamaDUlIyakam // 12 // 15 // 'anudinA'nu pazyati ' iti kathanaM kathamityAzavAha-vyavasAya iti / siddhiM kathayatIva me ityatra ityavAdIdityadhyAhartavyam // 14 // 15 // sa iti / hariNAmityatra dIrghAbhAva ArSaH // 16 // ativaleti / tathA kuruSvetyanantaraM iti ca rAmo'bravIdityadhyA hartavyam / atibaleti sambodhanam // 17 // iti zrImahezvaratIviracitAryA zrIrAmAyaNa tattvadIpikArUpAya kiSkindhAkANDaNyApAyAM catuzcatvAriMzaH srgH||4|| sa0-hariNAM harINAm / pahA haraH manaH yeSAmasti te hariNaH manasvinaH teSAm / janyajanakavora nimanmAna nimAneoH . pramAdika munara " * mahatacaturmukhAn " ityAdivadekyavyapadezAt iriNA manasvinAmityarthaH sambhavatIti zeyam // 11 // aon // 12 // For Private And Personal Use Only Page #629 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir atha preSitAnAM vAnarANAM sannAha ucyate paJcacatvAriMze - sarvAzvetyAdi / sarvAnAhUya tataH samastAn saGghIbhUtAn puvagAn abravIt / yadvA sama iti cchedaH / samaH sarvatra pakSapAtarahitaH / etatpUrvoktaM evam asmaduktaprakAreNa ityatravIditi sambandhaH // 1 // taditi / zalabhA iti bahulamAtre dRSTAnta: | // 2 // sItAdhigame sItAdhigamanimittam / kRtaH kRtsngketH|| 3 // pratasthe prasthAtumuyuktaH / santi suprIsannivau savAhakathanAt // 4-6 // tataiti / sarvAMzcAhUya sugrIvaH plavagAn plavagarSabhaH / samastAnabravIddhayo rAmakAryArthasiddhaye / evametadvicetavyaM yanmayA pari kIrtitam // 1 // tadugrazAsanaM bharturvijJAya haripuGgavAH / zalabhA iva saMchAdya medinIM saMpratasthire // 2 // rAmaH pratra vaNe tasmin nyavasatsahalakSmaNaH / pratIkSamANastaM mAsaM yaH sItAdhigame kRtaH // 3 // uttaraM tu dizaM ramyAM giri rAjasamAvRtAm / pratasthe sahasA vIro hariH zatavalistadA // 4 // pUrvI dizaM prati yayau vinato hariyUthapaH / tArAGgadAdisahitaH plavago mArutAtmajaH // 5 // agastyacaritAmAzAM dakSiNAM hariyUpathaH / pazcimAM tu bhRzaM ghorI suSeNaH plavagezvaraH / pratasthe harizArdUlo dizaM varuNapAlitAm // 6 // tataH sarvA dizo rAjA codayitvA yathA tatham / kapisenApatIna mukhyAn mumoda sukhitaH sukham // 7 // evaM sambodhitAH sarve rAjJA vaanryuuthpaaH| svAM svAM dizamabhipretya tvaritAH saMpratasthire // 8 // AnayiSyAmahe sItAM haniSyAmazca rAvaNam / nadantazcotradantazca garjantazca plavaGgamAH / velanto dhAvamAnAzca vinadanto mahAbalAH // 9 // mumoda sukhitaH sukhamiti / pUrva rAjyalAbhena sukhito rAjA sukhaM yathA bhavati tathA mumoda uttarottaraM sukhaM prApetyarthaH // 7 // evamityAdi / svAM svAM dizaM svAMzabhUmaNDalam / AnayiSyAmaha ityatra itikaraNaM draSTavyam / AnayiSyAmaha iti nadanta ityanvayaH / nadantaH zabdaM kurvantaH / unnadantaH // 1 // vAnaraprasthAnamAha taditi / zalabhopamAnena vAnarANAmasaGkaveyatvamuktam // 2 // sItAdhigame iti nimittasaptamI // 38 // anaviSyAmaha iti / atreti san cairihiMsakAn / dharva hiMsAyAm iti dhAtoH / yadvA samastAn mAtamadhye nAyAtAnmacchikSAviSayA iti pUrva samyaG nirastAn / rAmakAryArthasiddhaye kArya sItAlAmakSa artho mokSa tayossiddhapa yam evaJca nArthAnarthateti jJeyam // 1 // agastyacaritAm agastyasya caritana, bhAve ktaH / caritaM caraNaM sacAro yaspAtsA tAm / agatyacaritaM caritraM yasyAmiti vA // 1 // sukhitaH AjJAnusAribhi "ramakhaM prApitaH / sukhaM su zomanAni khAni indriyANi yasminkarmaNi tadyathA bhavati tathA mumoda svayaM tutoSa // 7 // For Private And Personal Use Only Page #630 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 130 // www.kobatirth.org punaH santopAtizayena uccairnadantaH / garjantaH AtmAyAM kurvantaH / kSlantaH siMhanAdaM kurvantaH / vinadantaH vividhAn vikRtAnyA nAdAnkurvantaH / saMprata sthiraM iti pUrveNAnvayaH // 8 // 9 // rAmAnu0 maMdamukhitaH svayamityataH parama evaM saMvoditAH sarve rAjJA vAnarayUthapAH / svAM svAM dizamabhipretya tvaritAH saMpratasthi || Ana bhaviSyAmahe sItAM haniSyAmazca rAvaNam iti pAThakramaH / atretikaraNaM draSTavyam / asyAbhipretyetyanena sambandhaH || 8 || 9 || ahamityAdi sAgarAnityantamekAnvayam // 10--13 // ahameko haniSyAmi prAptaM rAvaNamAhave / tatazcanmathya sahasA hariSye janakAtmajAm // 10 // vepamAnAM zrameNAdya bhavadbhiH sthIyatAmiha / eka evAhariSyAmi pAtAlAdapi jAnakIm // 11 // vimathiSyAmyahaM vRkSAna pAtayiSyAmyahaM girIn / dharaNIM dArayiSyAmi kSobhayiSyAmi sAgarAn // 12 // ahaM yojanasaGkhyAyAH plavitA nAtra saMzayaH / zataM yojanasaMkhyAyAH zataM samadhikaM hyaham // 13 // bhUtale sAgare vApi zaileSu ca vaneSu ca / pAtAlasyApi vA madhye na mamAcchidyate gatiH // 14 // ityekaikaM tadA tatra vAnarA baladarpitAH / Ucuzca vacanaM tatra harirAjasya sannidhau // 15 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe paJcacatvAriMzaH sargaH // 45 // Acharya Shri Kalassagarsuri Gyanmandir rAmAnu0 bhavadbhiH sthIyatAmiti iti pAThaH / ahaM yojanasaGkhyAyAH zataM lavitetyekasya vacanam | yojanasaGgayAyAH zataM samadhikamityanyasya / hiH prasiddhau // 13 // // 14 // 15 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne paJcacatvAriMzaH sargaH // 45 // karaNaM draSTavyam / nadantaH nAdamAtraM kurvantaH / unnadantaH uccairnadantaH / garjantaH AtmazlAghAM kurvantaH / kSvelantaH siMhanAdAn kurvannaH / vinadantaH vikRtanAdAna kurvantaH // 9-12 // ahaM yojanasaGkhyAyAH zataM vinA nAtra saMzaya ityekasya vacanam yojanasaGkhyAyAH zataM samadhikamityanyasya // 13 // 14 // itIti / Ucuzva atra cakAraH prasthAnavIravAdayossamuccayavAcakaH / uktvA manasthira ityarthaH // 15 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNa tavadIpikAkhyAyAM kiSkindhA kANDavyAkhyAyAM paJcacatvAriMzassargaH // 45 // For Private And Personal Use Only TI.ki.kAM. si0 45 // 130 // Page #631 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir atha rAmAya sugrIveNa svasya sarvabhUmaNDalajJAnamUlakathanaM SaTcatvAriMze-gateSvityAdi // 1 // praNatAtmavAn praNatadehavAn // 2 // yadeti / kecidatra dundubhizabdena upacArAnmAyAvyevocyate mAyAvino vRttAntasyAnuvAdAdityAhuH / tanna, mahiSAkRtimityasya virodhAt / tadA viveshmhissH| mahiSo vina zediti" iti punaH punaruktezca rAmeNa viditavRttAntazca na vacanamarhati / tarhi kathamupapattiriti cet ? ucyate-pUrva mAyAvivRttAntAbhidhAnAdatra mahiSa gateSu vAnarendreSu rAmaH sugrIvamabravIt / kathaM bhavAn vijAnIte sarva vai maNDalaM bhuvaH // 1 // sugrIvastu tato rAma muvAca praNatAtmavAn / zrUyatAM sarvamAkhyAsye vistareNa nararSabha // 2 // yadA tu dundubhi nAma dAnavaM mahiSAkRtim / parikAlayate vAlI malayaM prati parvatam // 3 // tadA viveza mahiSo malayasya guhAM prati / viveza vAlI tatrApi malayaM tajighAMsayA // 4 // tato'haM tatra nikSipto guhAdAri vinItavat / na ca niSkamate vAlI tadA saMvatsare gte||5|| tataHkSatajavegena ApupUre tadA bilam / tadahaM vismito dRSTvA bhrAtRzokaviSArditaH // 6 // vRttAntAbhidhAnAcca tadAnImubhAvapyAgatAviti veditavyam / tatra mahiSaH kathaMcit svAtmAnaM gopAyitvA vAlini vinirgate punaH mattaH kadAcidAgatya vAlinA hata ityvirodhH| vakSyatyevamanyatrApi viSaye / yathA rAvaNena sItopanave udyukte mandodarIdhAnyamAlinyau nivAriNyo, tatraikA pUrvamuktA anyA vAnarasannidhAvanuvAde / tasmAdayamRpeH svabhAva iti bodhyam / parikAlayate palAyayati / kalatermito vRddhirApI // 3 // tatrApi guhAyAmapi / taji ghAMsayA malayaM viveza // 4 // vinItavat vinayayuktamiti kriyAvizeSaNam // 5 // bhrAtRzoka eva viSaM tena arditaH, abhavamiti shessH|| 6 // gateSviti / atretikaraNaM draSTavyam // 1 // 2 // yadA tu dundubhirnAmeti pUrvoktamAyAvivRttAntasyaivedAnaminUdyamAnatvAta aba dundubhizabdenAbhedopacArAttatputro mAyAvyevocyate // 3 // vivezeti / tatrApi guhAyAmapi / tajighAMsayA malaya malayaguhAM vivezeti sambandhaH // 4 // vinItavat bhRtyavat // 5 // tata iti / sA-anyayAnAmanekArthatvAt vai ityarthe / tatazca ityatrIdityanvayaH // 1 // praNatAtmavAna praNatazvAsAvAtmA dehazca mo'svAsAtitavA / ekadezinetyAdinirdezAt "na karmacAravAna " iti nA nirdezAba camatvavaniSedho'nitya iti praNataramavAniti sAdhuH / AramA mano'syAstItyAtmavAn / praNatazvAsAvAtmavAMzvani vA // 2 // dundubhiriti nanaka tyAdivara kulanAma / mApAvIti tanmAtranAmeti dunduH pitRtvAtkathaM mASAvini putra tannAmeti nirastaH / athavA pinanAmnA lakSaNaSA putro gUyate // 3 // For Private And Personal Use Only Page #632 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir mA.rA.bhU. Matheti| ahaM gurunihata iti kRtayuddhiH, abhavamiti shepH| vinazeta vinazyedityarthaH // 7 // 8 // sAmi avasam / daanvrssbhmaayaavinm||9|| bhayayantritaH TI.ki.ko // 131 // bhyprvshH||10|| parikAlayate nirakAsayat // 11 // sAnubandhaH saamaatyH| nadIH pazyanaI pradhAvita ityanvayaH // 12 // 13 // pazyAma sa046 athAhaM kRtabuddhistu suvyaktaM nihato guruH / zilA parvataptakAzA viladAri mayAvRtA // 7 // azaknuvaniSkramituM mahiSo vinazediti / tato'hamAgAM kiSkindhA nirAzastasya jIvite / rAjyaM ca sumahatprAptaM tArayA rumayA saha // 8 // mitraizca sahitastatra vasAmi vigtjvrH| AjagAma tato vAlI hatvA taM dAnavarSabham // 9 // tato'hamadadA rAjyaM gauravAdyayantritaH // 10 // sa mAM jighAMsurduSTAtmA bAlI pravyathitendriyaH / parikAlayate krodhAddhAvantaM sacivaissaha // 11 // tato'haM vAlinA tena sAnubandhaH pradhAvitaH / nadIzca vividhAH pazyan vanAni nagarANi ca // 12 // AdarzatalasaGkAzA tato vai pRthivI myaa| alAtacakrapratimA dRSTA goSpadavattadA // 13 // pUrvI dizaM tato gatvA pazyAmi vividhAna dumAn / parvatAMzca nadI ramyAH sarAMsi vividhAni ca // 14 // udayaM tatra pazyAmi parvataM dhAtumaNDitam / kSIrodaM sAgaraM caiva nityamapsarasAlayam // 15 // parikAlayamAnastu vaalinaa'bhidrutstdaa| punarAvRtya sahasA prasthito'haM tadA vibho // 16 // apazyam ||14||raamaanu0-prvtaaNshc nadI ramyAH iti pAThaH sAdhuH // 14 // apsarasA apsarasAm / puurvsvrnndiirghH| vAlinAbhidrutaH parikAlayamAno'haM / / tadraktapUrNa bilaM dRSTvA vismitaH bhrAtRzokaviSAditazcAbhUvamiti zeSaH // 6 // athanAnantaram / guruH vAlI muvyaktaM nihata iti gatabuddhiH prAptabuddhiH Asamiti zeSaH // 7 // vinazeta vinazyadityarthaH // 8 // vasAmi avasam // 9 // 10 // sa mAmiti / parikAlayate nirakAsayat // 11 // sAnubandhaH sAmAtyaH // 12 // alAtacakramatimA AniyuktakASThabhramaNasamA, gairikAdidhAtucitritacakravAlaparivRtatvAmeralAtacakrasAmyam // 13-16 // sa0-dAlI sacivaissaha dhAvantaM mAm | avAlIti / avAlI na vidyate vAlI yasyetyabAlI / aha muta iti mattA evaM kRtavAniti avAlI sugrIva iti mavA pratikAlayata ityanvaye na punaruktiH // 11 // // 13 // For Private And Personal Use Only Page #633 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir dumAdikamapazyamiti pUrveNAnvayaH // 15 // 16 // rAmAnu0 - udayamityAdyardhatrayamekaM vAkyam / etadanantaram punarAvRtya sahasA prasthito'haM tadA vibho / punarAvartamAnastu bAlinAbhidruto drutAmiti pAThaH // 15 // 16 // punarityAdi lokadvayamekAnvayam / asyAH pUrvasyAH dizaH punarAvRtya prasthito'smi / AvartamAno'haM vartamAnastu vAlinAbhidruto drutam / dizastasyAstato bhUyaH prasthito dakSiNAM dizam // 17 // vindhyapAdapa saGkIrNI candanabhUSitAm / drumazailAMstataH pazyan bhUyo dakSiNato'parAn // 18 // pazcima tu dizaM prApto vAlinA samabhidrutaH / saMpazyan vividhAn dezAnastaM ca girisattamam / prApya cAstaM girizreSThamuttarAM saMpradhAvitaH // 19 // himavantaM ca meruM ca samudraM ca tathottaram // 20 // yadA na vindaM zaraNaM vAlinA samabhidrutaH / tadA mAM buddhisaMpanno hanumAna vAkyamabravIt // 21 // idAnIM me smRtaM rAjan yathA vAlI harIzvaraH / mataGgena tadA zapto hyasminnAzrama maNDale // 22 // pravizedyadi vai vAlI mUrdhA'sya zatadhA bhavet / tatra vAsaH sukho'smAkaM nirudviggro bhaviSyati // 23 // tataH parvatamAsAdya Rzya mUkaM nRpAtmaja / na viveza tadA vAlI mataGgasya bhayAttadA // 24 // punarvAlinAbhidrutosmi / vindhyapAdapetyanena kiSkindhAyA dakSiNatopi vindhyaparvatazeSo'stIti gamyate // 17-19 // himavantamiti / apazyamiti zeSaH // 20 // zaraNaM rakSaNam / na vindaM nAvindam // 21 // idAnImityAdi / rAjan ! asminnAzramamaNDale vAlI pravizedyadi tadA'sya mUrdhA zatadhA bhavediti mataGgena purA harIzvaro yathAbhizaptaH tathA idAnIM me smRtamiti yojanA / nirudvinaH nirbhayaH / bhAve niSThA / iti hanumAn vAkya mabravIditi sambandhaH // 22 // 23 // AsAdya, sthitor3amiti zeSaH // 24 // diza iti / tasyAH pUrvasyAH dizaH punarAvartamAnaH / vindhyapAdapasaGkIrNA dakSiNAM dizaM prasthita iti sambandhaH // 17 // 18 // prApyeti / sampazyannityanuSajyate / himavantaM ca meruM ca uttarasamudraM ca saMpazyana uttarAM dizaM sampradhAvita iti sambandhaH / himavantaM ca sampazyannityabhidhAnAt pazcimadizopi himavatparyantaM punarAvRtya | uttarAM dizaM pradhAvita ityavagamyate // 19 // 20 // yadA zaraNaM rakSitAraM na vindaM nAvindam / aDabhAva ArSaH // 21 // idAnImityAdi sArdhazlokamekaM vAkyam rAjana asminnAzramamaNDale vAlI pravizedyadi asya mUrddhA zatadhA bhavediti mataGgena purA harIzvaro'bhizaptaH / tadidAnIM me smRtamiti yojanA / / 22-24 // For Private And Personal Use Only Page #634 -------------------------------------------------------------------------- ________________ San Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Slvi Kalassagarsur Gyarmandir // 22 // sa0 44444 asya RzyamUkasya guhAM sItAbharaNasthAnabhUtAm // 25 // iti zrIgovinda zrIrAmA0 muktA kiSkindhAkANDavyAkhyAne SaTcatvAriMzaH srgH||46|| TI.ki.kA. atha dakSiNetaradiggatavAnarAgamanaM saptacatvAriMze-darzanArtha vityAdi / yathoktaM dezam // 1 // tadeva vivRNoti-sarAMsItyAdinA / kakSAn gulmAn / evaM mayA tadA rAjan pratyakSamupalakSitam / pRthivImaNDalaM kRtsnaM guhAmasyAgatastataH // 25 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe SaTcatvAriMzaH sargaH // 46 // darzanArtha tu vaidehyAH sarvataH kapiyUthapAH / vyAdiSTAH kapirAjena yathoktaM jagmuraJjasA // 3 // sarAMsi saritaH kakSA nAkAzaM nagarANi ca / nadIdurgAstathA zailAna vicinvanti samantataH // 2 // sugrIveNa samAkhyAtAH sarve vAnara yuuthpaaH| pradezAna pravicinvanti sshailvnkaannaan||3||vicity divasaM sarve sItAdhigamane dhRtaaH| samAyAnti sma medinyAM nizAkAleSu vaanraaH||4|| sarvartukAmAn dezeSu vAnarAH saphalAna drumAn / AsAdya rajanI zayyAM cakruH sarve pvahassu te // 5 // tadahaH prathamaM kRtvA mAse prasravaNaM gatAH / kapirAjena saMgamya nirAzAH kpiyuuthpaaH||6|| latAgRhAnityarthaH / AkAzaM vRkSagulmAdirahitapradezam / nadIdurgAn nadIbhirdurgamAn // 2 // 3 // vicityeti / dhRtAH ttpraaH||1|| vicityeti zlokoktaM , vivRNoti-sarveti / sarvartukAmAn kAmyanta iti kAmAH puSpaphalAdayaH, sarvartusambhavaphalapuSpAdiyuktAnityarthaH / saphalAn vAnarairupabhujyamAnatvena saphalAn / dumAnAsAdya / sarveSvahassu ekamAsAntargatasarvadineSu / rajanI rajanyAmeva / zayyAM cakruH / anenAhAravizramAdikamahassu nAstItyavagamyate // 5 // tadahaH prasthAnadinaM prathamaM kRtvA tadArabhya mAse pUNe sati / nirAzAH sItAnveSaNe nirutsAhAH santaH / kapirAjena saGgamya tasmai svAgamanaM evamiti / guhA~ mataGgAzramasthaRzyamUkagRhAM sItAbharaNanikSepasthAnabhUtAm // 25 // iti zrImahezvara tIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyo kiSkindhAkANDavyAkhyAyAM caTcatvAriMzaH sargaH // 46 // atha prasthitAnA vAnarANAM vRttAntamAha-darzanArthamiti // 1 // sa sarAMsi saritkukSAna iti paatthH| saritkukSAn nadIkunnAna / nadIdurgAn nadIbhirdurgamAn pradezAn // 2 // 3 // dhRtA niyuktAH // 4 // te vAnarAH sarveSvahastu divaseSu sItA vicitya sarvartukAmAn sArva H // 132 kAlikapuSpaphalayuktAna saphalAna tattatkAlInaphalayuktAMca dumAnAsAdya phalAdibhakSaNArtha rajanI rajanyo zayyo cakruriti yojanA / anena AhAravizramAdikama ahastu nAstItyavagamyate // 5 // tadaha iti / prasthAnaviziSTamahaH / nirAzA, abhavanniti zeSaH // TIkA-dAnI teSAM pratiprayAgamAha- tadaha iti / saGgamya kapirAjena, nyAdiSTa For Private And Personal Use Only Page #635 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir nivedyetyarthaH / prasavarNa mAlyavantaM gatAH // 6 // evaM sAmAnyena vAnarAgamanamuktvA pratyeka ca darzayati-vicityedyAdinA / sacivaH sahAyabhUtaiH H7 // 8 // upacakrame upaagtH||9|| prasravaNapRSThasthaM prasravaNAgrastham / rAmeNa sahAsInam, rAmeNa sahitamityarthaH // 10 // vanAni kSudavanAni / yaha vicitya tu dizaM pUrvI yathoktAM sacivaiH saha / adRSTvA vinataH sItAmAjagAma mahAbalaH // 7 // uttarAMca dizaM sarvA vicitya sa mhaakpiH| AgataH saha sainyena vIraH shtvlistdaa||8|| suSeNaH pazcimAmAzA vicitya saha vAnaraiH / sametya mAse saMpUrNe sugrIvamupacakrame ||9||tN prasravaNapRSThasthaM samAsAdyAbhivAdya ca / AsInaM saha rAmeNa sugrIvamidamabruvan // 10 // vicitAH parvatAH sarve vanAni gahanAni ca / nimnagAH sAgarAntAzca sarve jana padAzca ye||11|| guhAzca vicitAH sarvAstvayA yAH parikIrtitAH / vicitAzca mahAgulmA latAvitatasantatAH // 12 // gahaneSu ca dezeSu durgeSu viSameSu ca / sattvAnyatipramANAni vicitAni hatAni ca // 13 // udArasattvA bhijano mahAtmA sa maithilI drakSyati vAnarendraH / dizaM tu yAmeva gatA tu sItA tAmAsthito vAyusuto hanUmAn // 14 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe saptacatvAriMzaH sargaH // 47 // nAni mahAvanAni / sAgarAntAH samudratIrANi / latAvitatasantatAH latAbhirvitatAH vyAptAH santatAH nirantarA iti mahAgulmavizeSaNam // 11 // 12 // gahaneSu duSpravezeSu, nAnAdvIpeSvityarthaH / durgeSu duHkhena gantavyeSu, nimnonnateSvityarthaH / atipramANAni atimAtrazarIrANi / vicitAni, kimayaM / rAvaNaH uta netIti bhaavH|| 13 // udArasattvaH zreSThasattvo'bhijano vaMzo yasya sa udaarsttvaabhijnH| mahAbalavataH putra iti sItAdarzane prathama iti zeSaH / prasthAnadivasaM prathamamAdima kRtvA mAse saMpUrNe iti zeSaH / sItAdarzanAbhAvena nirAzAssantaH, pralavaNamRzyamUka gatA prAptA iti sambandhaH // 9 // ekaikasyAgamanamAha-vicityetyAdinA // 7-11 // latAvitatasantatAH latAmirvitatAH santatAzca tiryagRrya ca vyAptA ityarthaH // 12 // sattvAnyatipramANAni, rAvaNacAntyeti bhAvaH / tahi ko vA sa-yA dizaM gatA sItetyanena manaHpUrva rakSaHkSayAyaiva gatA, na tu svAsAmamUna nIteti vanayati, anyathA nItetyavazyat // 17 // ka For Private And Personal Use Only Page #636 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. MhetuH| mahAtmA mahAdhairya iti dvitIyaH / dizaM tvityAdinA tRtIyo hetuH / iti abruvan vAnarA iti pUrveNAnvayaH / asmin sarge caturdazaTI .ki.kA. MAnzlokAH // 14 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne saptacatvAriMzaH sargaH // 47 // sa048 saha tArAGgadAbhyAM tu gatvA sa hanumAna kapiH / sugrIveNa yathoddiSTaM taM dezamupacakrame // 1 // sa tu dUramupAgamya sarvestaiH kapisattamaiH / vicinoti sma vindhyasya guhAzca gahanAni ca // 2 // parvatApAnadIdurgAna sarAMsi vipulAna dumAn / vRkSaSaNDAMzca vividhAn parvatAn ghanapAdapAn // 3 // anveSamANAste sarve vAnarAH sarvato dizam / na sItA dadRzuvIrA meMthilI jnkaatmjaam||4||te bhakSayanto mUlAni phalAni vividhAni ca / anveSamANA durdharSA nyavasaM statra tatra ha / sa tu dezo duranveSo guhAgahanavAna mahAn // 5 // nirjalaM nirjanaM zunyaM gahanaM romaharSaNam / tyakA tu taM tadA dezaM sarve vai hariyUthapAH // 6 // tAdRzAnyapyaraNyAni vicitya bhRshpiidditaaH| dezamanyaM durAdharSa vivizu zvAkutobhayAH // 7 // yatra vandhyaphalA vRkSA vipuSpAH prnnvrjitaaH| nistoyAH sarito yatra mUlaM yatra sudurlabham // 8 // atha sItAnveSaNAya dakSiNAM dizaM gatAnAmasuranirasanaparyanto vRttAnto'STacatvArize-saha tArAGgadAbhyAmityAdi // 1 // parvatAvAn vindhyAgraprade zAn / parvatAn paryantaparvatAn // 2 // rAmAnu-vicinoti sma vindhyasyati pAThaH sAdhuH // 2 // 3-7 // rAmAnu0 te bhakSayanto mUlAni phalAni vividhAni ca / anveSamANA durdharSA nyabasaMstatra tatra ha / sa tu dezo duranveSo muhAgahanavAnmahAn / nirjalaM nirjana zUnyaM gahanaM romaharSaNam / tyaktvA tu taM tadA dezaM sarve va hariyUthapAH / tAdRzAnyapyaraNyAni vicitya / bhazapIDitAH / dezamanya durAdharSa vivizuzvAkRtobhayAH / iti pAThakramaH // 5-7 // bandhyaphalAH phalaivandhyAH , niSphalA ityarthaH // 8 // 9 // sItA drakSyatItyapekSAyAmAha-udAreti // 13 // 14 // iti zrImahezvaratI0 zrIrAmAyaNatatvadIpikAkhyAyo kiSkindhAkANDavyAkhyAyo saptacatvAriMzaH srgH||4|| NI itaradipasthitavAnaravRttAntasya alpatvena prathamata eva saMvarya idAnI dakSiNadikprasthitavAnaravRttAntamAha-saheti // 1 // 2 // parvatAna vindhyamya pratyantaparva tAna gomantavyambakAdIn / dhanapAdapAni ti sarvatra vizeSaNam // 3 // 4 // saH prasiddho dezaH, astIti zeSaH // 5-7 // teH praviSTaM dezaM varNapati-patra vandhya // 13 // - sa0-parvatApanadIdurgAn parvatAmasthitAca nadyazca tAbhirgAn dussAdhyagamanAn sthala vizeSAn vipuladumAn durgavizeSaNametat / vRkSapaNDAniti sakIcakanyena poyam / dhanA meghAH pAdapeSu vRzeSu yeSu / erona meghamaNDalaparyantamaunatya parvatAnAM yotpate // 3 // banyAni puroDaramarohAhetavaH phalAni yeSAM te / vandhyAni nIrasAni phalAni yeSAmiti vA, athavA bandhyAnAM phalamiva phalaM yeSAM te / anutpanakalA iti yAvat // 8 // For Private And Personal Use Only Page #637 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir snigdhapatrA ityAdi / atrApi na santItyanupajyata iti kecit / tanna, bhramaraizcApi varjitA ityasyAnanvayAt / kiMtu bhramarairapyanupabhuktaM sthalapadminI lAmAtramityarthaH / sarvepi mahAtaTAkAH sthalapadminItaM gatA iti bhAvaH / anya dezaM vivizuriti pUrveNAnvayaH // 10 // rAmAnu0-nigdhapatrA ityAdAvapi na santi mahiSA yatra na mRgA na ca hastinaH zArdUlAH pakSiNo vApi ye cAnye banagocarAH // 9 // na yatra vRkSA nauSadhyona latA nApi viirudhH| snigdhapattrAHsthale yatra padminyaH phullpngkjaaH| prekSaNIyAH sugandhAzca bhramaraizcApi varjitAH // 10 // kaNDurnAma mahAbhAgaH satyavAdI tapodhanaH / maharSiH paramAmarSI niyamairduSpradharSaNaH // 11 // tasya tasminvane putro bAlaH SoDazavArSikaH / pranaSTo jIvitAntAya kruddhastatra mahAmuniH // 12 // tena dharmAtmanA zaptaM kRtsnaM tatra mhdnm| azaraNyaM durAdharSa mRgapakSivivarjitam // 13 // tasya te kAnanAntAMzca girINAM kandarANi ca / prabhavAni nadInAM ca vicinvanti samAhitAH // 14 // tatra cApi mahAtmAno nApazyana janakAtmajAm / hartAraM rAvaNaM vApi sugrIvapriyakAriNaH // 15 // na santItyanuSajyate / bhramaraizcApi varjitA iti pAThaH // 10 // dezasya tAdRzatve nimittamRSirityAha-kaNDarityAdinA // 11 // tatra vane viSaye / jIvitAla ntAya tasya nAzAya kupitH||12||ashrnnym anAzrayam |abhvditi shessH|| 13||raamaanu0-mRgpshivivrjitmiti pAThaH // 13 // tasyeti / nadInAM prabhavAni / phaletyAdinA / bandhyAnyanupamogyAni phalAni yeSAM te // 8 // 9 // oSadhyaH brahmAdayaH / snigdhapatrA ityAdApi na santItyanupajyate // 10 // tasya dezasyokta rUpatve kAraNamAha-kaNDanAmetyAdinA // 11 // tasyeti / jIvitAntAya jIvitAntakarAya / banAya kruddha ityarthaH // 12 // 13 // tasya dezasya / nadIzabdena sa0-vanagocarAH banaviSyAH / yahA banagauH vanabhUmiH tatra cAntIti tathA // 9 // na vallyo nApi vIradhaH iti pAThaH / valyaH vRkSAlihitAH / vIrudhaH sthalalatAH zApAnantaramityatra zApAtpUrvamityuttaratra snigdhapatrA ityAdau ca zeSo jJeyaH / netyanukarSa kRtvA vyAkhyAna paminImahatvakacAnAnuguNamityanAdaraNIyam / amarezca vivarjitAH varjitavikatAH vivarjitAH satyaktA itprssH| athavA gataiH ekamanarasapAnatundilairindi mandirairvivarjitAH sugandhAH sugandhayaH, suganyAH sugandhadamyANi / pRthavizeSyama / mato " gandhaspet " itIcaM kathaM neti zaGkAnavakAzaH // 10 // For Private And Personal Use Only Page #638 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagasun Gyarmandir khA.rA.bhU. girignnmdhyprdeshaaH|| 14 // 15 // suranirbhayaM surebhyo nirbhayam // 16 // gADhaM parihitAH dRDhaM parihitavasanAH abhavan // 17 // saMhitaM.TI.ki.kI.' dRDhamityarthaH // 18 // rAmAnu0-taM dRSTveti / gADhaM parihitAH hada parihitavAsasaH, sthitA iti zeSaH / dRSTvA tAnparvatopamAn iti pAThaH / sopi tAnitpatra tacchabdasya ityanavIm dityanena saMbandhaH // 17 // 18 // // 19 // paryastaH pAtitaH // 20 // tasminnasure nirucchvAse, mRta ityarthaH / tasminnasure rAvaNabhrAntyA tatsamIpavane ciramanve te pravizyAzu taM bhImaM latAgulmasamAvRtam / dadRzuH krUrakarmANamasuraM suranirbhayam // 16 // taM dRSTvA vAnarA ghoraM sthitaM zelamivAparam / gADhaM parihitAH sarve dRSTvA tAn parvatopamAn // 17 // so'pi tAnvAnarAn sarvAn naSTAH sthetya brviidlii| abhyadhAvana saMkruddho muSTimudyamya saMhitam // 18 // tamApatantaM sahasA vAliputro'GgadastadA / rAvaNo'yamiti jJAtvA talenAbhijavAna ha // 19 // sa vAliputrAbhihato vaktrAcchoNitamudraman / asuro'bhya patabhUmau paryasta iva parvataH // 20 // tepi tasminnirucchAse vAnarA jitakAzinaH / vyacinvan prAyazastatra sarva tadbhirigahvaram // 21 // vicitaM tu tataH kRtvA sarve te kAnanaM punaH / anyadevAparaM ghoraM vivizurgiriguhvaram // 22 // te vicitya punaH khinnA vinissptysmaagtaaH| ekAnte vRkSamUle tu nissedurdiinmaansaaH|| 23 // ityAre zrIrAmAyaNe bAlmIkIye AdikAvye zrImatkiSkindhAkANDe aSTacatvAriMzaH sargaH // 48 // pitavanta iti bodhyam // 21 // aparam adUram / "paraM dUrAnyamukhyeSu" iti vaijayantI / girigahvara girimadhyapradezam // 22 // viniSpatya vinirgatya / / samAgatAH sngghiibhuutaaH| asminsarge caturvizatizlokAH // 23 // iti zrIgo zrIrAmA0 muktA kiSkindhAkANDavyAkhyAne aSTacatvAriMzaH srgH||18|| nistoyanadIpradezA ucyante, " nistoyAssArato yatra" iti pUrvamabhidhAnAt / prabhavAni utpattisthAnAni // 14-16 // gADhaM parihitAH dRDhaM paridhAnaM kRta vntH|| 17 // aGgadaH saMhata muSTimudyamyApatantamayaM rAvaNa iti jJAtvA tasya mUtriM talenAbhijadhAneti sambandhaH // 18-21 // vicitamiti / aparaM paraM na nava MbhavatItyaparam, sanikRSTamityarthaH // 22-24 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatatvadIpikAkhyAyA~ kiSkindhAkANDa0 aSTAcatvAriMzaH sargaH // 48 // kA sa-suranirbhayaM nirgatA bhISasya sa tayA / surebhyo nirbhayaH suranirbhayaptama / sunirbhaya miti pAThaH sphuTArthaH / na kevalaM karmaNA'suraprAyatvAdasuro'pana apitu piturapi tajAtitvamityAha-Aturamiti asurasyAyamAsuraH / " tasvedam " tyaNa // 19 // For Private And Personal use only Page #639 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir / punaH pradezAntarAnveSaNamekonapaJcAze-athAGgada ityAdi / saha yugapat // 1-5 // dAkSyam utsAhaH "dakSa utsAhe" ityukteH / manasazvAparAjayaH dhairymityrthH|| 6 // vanametat vicIyatAm aviSyatAm // 7 // rAmAnu0-vicayaprakAramebAha-khedamiti / vicinvanAmiti cinoloTi prayamapuruSabahuvacane rUpam athAGgadastadA sarvAna vAnarAnidamabravIt / parizrAnto mahAprAjJaH samAzvasya zanairvacaH // 1 // vanAni girayo nadyo durgANi gahanAni ca / dayoM giriguhAzcaiva vicitAni samantataH // 2 // tatra tatra sahAsmAbhirjAnakI na ca dRzyate / tadArakSo hRtA yena sItA surasutopamA // 3 // kAlazca vo mahAn yAtaH sugrIvazcograzAsanaH / tasmAdbhavantaH sahitA vicinvantu smnttH||4|| vihAya tandrIM zokaM ca nidrAM caiva samutthitAm / vicinudhvaM yathA sItAM pazyAmo janakAtmajAm ||5||anirvedN ca dAkSyaM ca mnsshcaapraajyH| kAryasiddhikarANyAhustasmAdetada bravImyaham // 6 // adyApitadanaM durga vicinvantu bnauksH| khedaM tyaktvA punaH sarvanametadricIyatAm // 7 // avazyaM kriyamANasya dRzyate karmaNaH phalam / alaM nirvedamAgamya nahi no mIlanaM kSamam // 8 // sugrIvaH kopano rAjA tIkSNadaNDazca vAnaraH / bhetavyaM tasya satataM rAmasya ca mahAtmanaH // 9 // lAvicIyatAmiti pAThe yuSpAbhiriti zeSaH // 7 // mIlanaM netramIlanam, kartavyamakRtvA tUSNIbhAva ityarthaH // 8-12 // // 1 // 2 // tatra tatreti / sahAsmAbhirityAtmani bahuvacanam / asmAbhiH saha vicitAni, yuSmAbhiriti zeSaH // 3 // kAlazceti / samayAtikrameNa mArayiSyatIti bhAvaH // 4 // tandrIM pramIlAm, nidrAmAlasyamiti yAvat // 5 // kiM tatkAryasAdhakamityata Aha-anirvedamiti / manasazcAparAjayaH manojaya ityarthaH // 6 // he vanaukasaH! idaM durga vanam adyApi vicinvantu, bhavanta iti zeSaH / kathamiti cet ! khedaM tyaktvA punaretadnaM vicIyatAm, bhavadbhiriti zeSaH // 7 // avazya miti / nivedamAgamyAlam kutaH ? mIlanaM netre nimIlyAvasthAnama, nirudyogamiti yAvat / naH asmAkam / na kSamam // 8 // vicayanAbhAve bAdhA sUcayati-sugrIva / sam-tathA rakSo'pahartA ca sItAyazcaiva duSkRtI / iti pAThaH / rakSasmu rAkSaseSu tanmadhya iti yAvat / apahartA kazcidrAkSasaH / yahA rakSaH rAkSasaH / apahartA andhaH kopi / atra ca apahartiti viSa zariNatamanceti / tayaiva duSkRti ceti // 3 // For Private And Personal Use Only Page #640 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir cA.rA.bha. TI.ki.ko. sa. 9 kakakakakakakakakara kandarAn bhedAn // 13 // vicinvantu vanaM sarva iti, bhavantaH iti zeSaH // 14-22 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe hitArthametaduktaM vaH kriyatAM yadi rocate / ucyatAM vA kSamaM yannaH sarveSAmeva vAnarAH // 10 // aGgadasya vacaH zrutvA vacanaM gandhamAdanaH / uvAcAvyaktayA vAcA pipAsAzramakhinnayA // 11 // sadRzaM khalu vo vAkyamaGgado yaduvAca ha / hitaM caivAnukUlaM ca kriyatAmasya bhASitam // 12 // punarmArgAmahai zailAn kandarAMzca darIstathA / kAnanAni ca zUnyAni giriprasravaNAni ca // 13 // yathoddiSTAni sarvANi sugrIveNa mahAtmanA / vicinvantu vanaM sarve giridurgANi srvshH||14|| tataH samutthAya punarvAnarAste mhaablaaH| vindhyakAnanasaMkIrNI vicerudakSiNAM dizam // 15 // te zAradAbhrapratimaM zrImadrajataparvatam / zRGgavantaM darImantamadhiruhya ca vAnarAH // 16 // tatra kodravanaM ramyaM saptaparNavanAni ca / vyacinvaMste harivarAH sItAdarzanakAkSiNaH // 17 // tasyAgramAdhirUDhAste zrAntA vipulvikrmaaH| na pazyanti sma vaidehI rAmasya mahiSI priyAm // 18 // te tu dRSTigataM kRtvA taM zailaM bahukandaram / avArohanta harayo vIkSamANAH smnttH|| 19 // avaruhya tato bhUmiM zrAntA vigatacetasaH / sthitvA muhUrtaM tatrAtha vRkSamUla mupaashritaaH||20|| te muhUrta samAzvastAH kinycidbhgrprishrmaaH| punarevodyatAH kRtsnA mArgituM dakSiNAM dizam // 21 // hanumatpramukhAste tu prasthitAH plavagarSabhAH / vindhyamevAditastAvadviceruste tatastataH // 22 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe ekonapaJcAzaH sargaH // 49 // muktAhArAkhyAne kiSkindhAkANDavyAkhyAne ekonapaJcAzaH sargaH // 19 // ityAdi / tasya tasmAdityarthaH // 9-11 // sadazamiti / aGgadaH yadvAkyamuvAca tadvAkyaM vo yuSmAkaM sadRzaM khalu sammataM khalviti sambandhaH // 12 // 13 // yatho diSTAnIti / vicinvantu, bhavanta iti zeSaH // 14-22 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNa0 kiSkindhAkANDavyAkhyAyAm ekonapaJcAzaH sargaH // 49 // // 1350 For Private And Personal Use Only Page #641 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir atha RkSabile svayaMprabhAdarzanaM paJcAze-sahetyAdi / nagendrasya zArdUlajuSTeSu / viSameSu viSamapradezeSu zilAH mahAprasavaNeSu saritazca vicinoti / smati pUrveNAnvayaH // 1 // 2 // kAlaH sugriivoktmaasH| 'mAsaH pUrNo bilasthAnAm ' ityuttaratrAGgadavacanasya bila evAnyo mAso gata ityayoM sahatArAGgadAbhyAM tu saGgamya hanumAna kpiH| vicinoti sma vindhyasya guhAzca gahanAni c||1||siNhshaarduuljussttessu zilAzca saritastathA / viSameSu nagendrasya mahAprasavaNeSu ca // 2 // Asedustasya zailasya koTiM dakSiNapazcimAm / teSAM tatraiva vasatAM sa kAlo vyatyavartata // 3 // sa hi dezo duranveSo guhAgahanavAna mahAn // 4 // tatra vAyusutaH sarva vicinoti sma parvatam / paraspareNa hnumaannyonysyaaviduurtH||5|| gajo gavAkSogavayaH shrbhogndhmaadnH| maindazca dvividazcaiva suSeNo jambavAnalaH // 6 // aGgando yuvarAjazva tArazca vngocrH| girijAlAvRtAndezAna mArgitvA dakSiNAM dizam / vicinvantastatastatra dadRzurvivRtaM bilam // 7 // durgamRkSavilaM nAma dAnavenAbhirakSitam / kSutpipAsAparItAzca zrAntAzca salilArthinaH / avakIrNa latAvRkSairdadRzuste mahAbilam // 8 // vakSyate // 3 // nanu vicetavyapradezeSu bahuSu vidyamAneSu kathamatraiva mAsa kSapitavanta ityAzaGgyAi-sa hIti // 1 // tati / saGgamayyetyadhyAhAryam / vAyusutaH hanumAn / anyonyasyAvidUrataH paraspareNa saGgamayya sarve parvataM vicinoti smeti sNbndhH||5|| maja ityAdi / sakArAdanUmAMzca / gajAdayaH | girijAlAvRtAn vezAnmArgitvA tato dakSiNAM dizaM vicinvantaH tatra vivRtaM vistRta vilaM dadRzuriti saMvandhaH // 6 // 7 // dAnavena mayena / / siMhati / nagendrasya siMhazAlaaSTeSu viSayeSu zilAba mahAmanavaNeSu saritazca vicinoti smeti pUrveSa smbndhH||2|| Aseduriti / sa kAlA capIva kalpito mAsarUpaH myatyavartata, vyatItaprAya ityarthaH / 'mAsaH pUrNo bilasthAnAm ' ityuttarabAGgadenAbhidhAnAta / dakSiSadhimA dakSiNapazcimayorantarAlam, netiimityrthH||3||5||tb sAmyetyadhyAhAryam / ghAyusutaH anyonyasyAvidUrataH paraspareNa sAmpa sarva parvataM vicinoti smeti sambandhaH / samantato vAnarA | navidUre sthApayitvA sAnugArAdiviziSTaM kRtsnaM parvataM vAyusuto mahatA vegena vicinavAnityarthaH // 5-7 // durgamityAdisAkhokamekaM vAkyam / durga durgamam For Private And Personal Use Only Page #642 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ma0 50 4136 // ba.rA.bhU. RkSavilaM nAma Rbilamiti prasiddham / mahAvilaM dadRzuriti punaruktirguNAntaravidhAnAya ||8|| niSkraman nirakraman // 9 // duratikramaM duSpravezam (DI.ki.kAM. ||10|| saJjAtaparizaGkAH kimidaM pAtAlam utAnyanmAyAmayamiti sandihAnAH / asaMhRSTAH santaH abhyapadyannabhyapadyanta / nAneti zloko vilavize tataH krauJcAzca haMsAzca sArasAzcApi niSkraman / jalArdrAzcakravAkAzca raktAGgAH padmareNubhiH // 9 // tatastadvila mAsAdya sugandhi duratikramam / vismayavyagramanaso babhUvurvAnararSabhAH // 10 // saJjata parizaGkAste tadvilaM plavagottamAH / abhyapadyanna saMhRSTAstejovanto mahAbalAH // 11 // nAnAsattvasamAkIrNa daityendranilayopamam / durdarzamatighoraM ca durvigAhaM ca sarvazaH // 12 // tataH parvatakUTAbho hanumAn pavanAtmajaH / abravIdvAnarAna sarvAn kAntAravanakovidaH // 13 // girijAlAvRtAn dezAnmArgitvA dakSiNAM dizam / vayaM sarve parizrAntA na ca pazyAma maithilIm // 14 // asmAccApi bilAddhaMsAH krauJzcAzca saha sArasaiH / jalArdrAzcakravAkAzca niSpatanti sma sarvataH // 15 // nUnaM salilavAnatra kUpo vA yadi vA hRdaH / tathA ceme biladvAre snigdhAstiSThanti pAdapAH // 16 // ityuktvA tadvilaM sarve vivizustimirAvRtam / acandrasUrya harayo dadRzU romaharSaNam // 17 // nizAmya tasmAtsiMhazci tAMstAMzca mRgapakSiNaH / praviSTA harizArdUlA bilaM timirasaMvRtam // 18 // paNam // 11 // 12 // kAntAre durgamArge vane kovidaH samarthaH // 33 // rAmAnu0 - tataH parvatakUTAbho hanumAn pavanAtmaja iti pATha: // 13 // girijAlAvRtAna dezAn dakSiNAM dizam, tAdRzadezarUpAM dakSiNAM dizamityarthaH // 14 // 15 // nUnamiti / astIti zeSaH // 16 // ityuktveti / hanumaduktaprakAreNa sarve pyuktvA vivizuH / timirAvRtaM dadRzuzca / acandrasUrya cndrsuurykirnnrhitm|| 17 // tasmAnnirgacchataH siMhAn tAMstAn nAnAprakArAn mRgapakSiNazca // 18 // dAnavena mayena bilasya viziSTatAM dyotayituM dadRzuriti punarabhidhAnam // 8-10 // saJjAtaparizaGkA ityAdi zlokayamekaM vAkyam / saJjAtaparizaGkAH idameva rAvaNasthAnamiti saJjAtA parizaGkA UhA yeSAM te tathoktAH // 11 // 12 // kAntAravanakovidaH kAntAre durgamArge bane ca kovidaH // 13 // dakSiNAM dizaM dakSi NasyAM dizItyarthaH // 14-16 // ityukta iti pAThe ityukte sati sarve harayaH tadvilaM vivizuH // 17 // harizArdUlAH tasmAt bilAta nirgacchataH siMhAdIna nizAmya For Private And Personal Use Only / / 136 / / Page #643 -------------------------------------------------------------------------- ________________ Shri Maharan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandie vartate ayatnapUrva pravartata ityarthaH // 19 // rAmAnu-tejaH prabhAvaH / "tejaH prabhAve dIptau ca " iti vizvaH // 19 // prakAzaM nistamaskam // 20 // saMgraheNoktaM prapaJcayati-tatastasminnityAdi / anyonyaM sampariSvajya hastAvalambanaM kRtvaa||21||pripetuHjgmuH| kaMcitkAlamityatyantasaMyoge dvitiiyaa||22||aalokN na teSAM sajjate cakSurna tejo na parAkramaH / vAyoriva gatisteSAM dRSTistamasi vartate // 19 // te praviSTAstu vegena tadvilaM kapikuJjarAH / prakAzamabhirAmaM ca dadRzurdezamuttamam // 20 // tatastasmina bile durge nAnApAdapasaGkale / anyonyaM saMpariSvajya jagmuryojanamantaram // 21 // te naSTasaMjJAstRSitAH saMbhrAntAH salilArthinaH / paripeturbile tasmin kaJcitkAlamatandritAH // 22 // te kRzA dInavadanAH parizrAntAH plvnggmaaH| AlokaM dadRzurvIrA nirAzA jIvite tadA // 23 // tatastaM dezamAgamya saumyaM vitimiraM vanam / dadRzuH kAJcanAna vRkSAn dIptavaizvAnara prabhAn // 24 // sAlAstAlAzca punnAgAna kakubhAna vaJjulAn dhavAn / campakAna nAgavRkSAMzca karNikArAMzca puSpitAna // 25 // stabakaiH kAJcanaizcitrai raktaH kisalayaistathA / ApIDaizca latAbhizca hemAbharaNabhUSitAn // 26 // taruNA dityasaGkAzAn vaiDUryakRtavedikAn |vibhraajmaanaan vapuSA pAdapAMzca hiraNmayAn // 27 // prakAzam // 23-25 // ApIDaiH zekharaiH latAbhizca, upazobhitAniti zeSaH / hemAbharaNabhUSitAn phalitahemAbharaNAn / pAdapAMzca hiraNmayAn / rajatamayAMzca vRkSAn // 26 // 27 // dRSTvA tadvilaM praviSTA iti yojanA // 18 // kathamandhakArAvRtabilapraveza ityatrAha-na teSAmiti / tejaH prabhAvaH, tejaAdi tadvilasthatamasi na pravartata ityarthaH // 19 // ta iti / prakAza timirarahitaM dezaM dUrAdahazurityarthaH // 30 // evaM saheNoktvA saprapaJcamAha-tatastasminnityAdinA / anyonya samparipvajya anyonyaM hastA valambanaM kRtvA // 21 // 22 // AlokaM prakAzavantaM dezam / " Aloko darzanodyoto" ityamaraH // 23-25 // stabakairiti zlokadvayamekaM vAkyam / ApIDaiH zekharaiH / hemAbharaNabhUSitAna phalitahemAbharaNAn / hiraNmayAn rajatamayAna stabakAdibhizca yutAn pAdapAna dahazuriti pUrveNa sambandhaH // 26 // 27 // For Private And Personal Use Only Page #644 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagasun Gyarmandie TI.ki.kaI. // 13 // sa.50 nIlavaiDUryetyAdi zlokadayamekAnvayam / uktavizeSaNaviziSTAH padminIH uktavizeSaNayuktA nalinIzca dadRzurityanvayaH / ato na punaruktiH // 28 // 29 // kAJcanAnItyAdi / hemarAjatabhaumAnIti zeSaH / gRhamukhyavizeSaNaM vA / / 30-36 // rAmAnu0-haimarAjatabhaumAni hemarajatamapabhUpadezAni // 31 // 32 // maNi nIlavaiDUryavarNAzca padminIH ptgaavRtaaH| mahadbhiH kAJcanaiH padmava'tA bAlArkasannibhaiH // 28 // jAtarUpamayairmatsyai mahadbhizca sakacchapaiH / nalinIstatra dadRzuH prsnnslilaavRtaaH|| 29 // kAJcanAni vimAnAni rAjatAni tathaiva ca / tapanIyagavAkSANi muktAjAlAvRtAni ca // 30 // haimarAjatabhaumAni vaiDUryamaNimanti ca / dadRzustatra harayo gRhamukhyAni srvshH||31||pusspitaan phalino vRkSAna pravAlamaNisannibhAn / kAJcanabhramarAMzcaiva madhUni ca samantataH // 32 // maNikAJcanacitrANi zayanAnyAsanAni ca / mahArhANi ca yAnAni dadRzuste samantataH // 33 // haima rAjatakAMsyAnAM bhAjanAnAM ca saJcayAna / agarUNAM ca divyAnAM candanAnAM ca saJcayAn // 34 // zucInyabhyava hAryANi mUlAni ca phalAni ca / mahArhANi ca pAnAni madhUni rasavanti ca // 35 // divyAnAmambarANAM ca mahA hoNAM ca saMcayAn / kambalAnAM ca citrANAmajinAnAM ca saMcayAn // 36 // tatra tatra ca vinyastAna dIptAnvaizvAnara prabhAn / dadRzurvAnarAH zubhrAn jAtarUpasya saMcayAn // 37 // tatra tatra vicinvanto vile tsminmhaablaaH| dadRzurvAnarAH zUrAH striyaM kAMcidadUrataH // 38 // kAzcanacitrANi zayanAnyAsanAni cetyataH param-mahANi ca pAnAni madhUni rasavanti ca / divyAnAmamcarANAM ca mahArhANAM ca saMcayAn / kambalAnAM ca citrANAmajinAnAM ca saMcayAn / tatra tatra ca vinyastAna dIptAn vaizvAnaraprabhAn / dadRzurvAnarAH zubhrAn jAtarUpasya saMcayAn / ityeSa pAThakramaH // 33 ||dhaan nirmalAn // 37-39 / / nIlavaiDUryetyAdi zlokadvayamekaM vAkyam / patagAvRtAH bAlArkasannibhaimahadbhiH kAJcanaiH kAcanamayaiH pauH vRtaaH| nIlavaiDUryavarNAH padminIH sakacchapaiH jAtarUpamaye mtsyairvRtaaH| prasannasalilAvRtAH nalinIzca dahazuriti yojanA // 28-31 // puSpitAniti / madhUni puSparasAH " madhu madye puSparase" ityamaraH // 32-34 // pAnAni udakAni // 35-38 // vANAmaNi pAnAni mAmAnAM candanAnAnAni dahazusa // 13 // For Private And Personal Use Only Page #645 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAmAnu0-tau dRSTvA bhRzasaMtrastA iti pAThaH // 39 // yavAtiSThanta dUre sthitA ityarthaH // 40 // rAmAnu0 - vismitA harayastatra vyavAtiSThanta sarvazaH ityataH param - pamaccha hanumAMstatra kAsi tvaM kasya vA vilamityarthaM keSucit kozeSu dRzyate / tena vinApi kathAsaMgataravirodhaH // 40 // papracchetyardhasya vivaraNam-tato hanumAniti / asmin sarge sAdheM kacatvAriMzacchlokAH // 41 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAdArAkhyAne kiSkindhAkANDavyAkhyAne paJcAzaH sargaH // 50 tAM dRSTvA bhRzasaMtrastAcIrakRSNAjinAmbarAm / tApasIM niyatAhArAM jvalantImiva tejasA // 39 // vismitA harayastatra vyavAtiSThanta sarvazaH / papraccha hanumAMstatra kA'si tvaM kasya vA bilam // 40 // tato hanUmAn girisannikAzaH kRtAJjalistAmabhivAdya vRddhAm / papraccha kA tvaM bhavanaM bilaM ca ratnAni hemAni vadasva kasya // 41 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe paJcAzaH sargaH // 50 // ityuktvA hanumAMstatra punaH kRSNAjinAmbarAm / abravIttAM mahAbhAgAM tApasIM dharmacAriNIm // 1 // idaM praviSTAH sahasA bilaM timirasaMvRtam / kSutpipAsAparizrAntAH parikhinnAzca sarvazaH // 2 // mahaddharaNyA vivaraM praviSTAH sma pipAsitAH / imAMstvevaMvidhAn bhAvAn vividhAnadbhutopamAn // 3 // dRSTvA vayaM pravyathitAH saMbhrAntA naSTacetasaH / kasyaite kAJcanA vRkSAstaruNAdityasannibhAH // 4 // zucInyabhyavahAryANi mUlAni ca phalAni ca / kAJcanAni vimAnAni rAjatAni gRhANi ca // 5 // atha svayaMprabhayA RkSavilavRttAntoktirekapaJcAze- ityuktvetyAdi // 1 // parikhinnAH adhvshrmkhinnaaH||2|| kSutpipAsAparizrAntatvepi pipAsaiva pravezahetu rityAzayenoktam pipAsitA iti / bhAvAn padArthAn // 3 // pravyathitAH kimidamasurAdimAyeti saMjAtavyathAH / naSTacetasaH kartavyabuddhirahitAH // 4 // 5 // tAmiti / saMtrastAH tadIyAtiriktatejodarzaneneti bhaavH|| 39 // 40 // tata iti / vadasva vada // 41 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatasvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAM paJcAzassargaH // 50 // 1 // 2 // bhAvAn padArthAna // 3 // vayaM pravyathitAH alaukikavastusandarzanajanitabhayeneti bhAvaH // 4-7 sa0-vadasva vada " bhAsano sambhASAjJAnayatnavimatyupamantraNeSu vadaH " ityukterAtmanepadatA prakAzamAnA satI vadetyarthaH // 41 // For Private And Personal Use Only Page #646 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.ki.kAM. maNijalAvRtAni ratnamayajAlakAni / jAlakagavAkSayoMmeMda uktaH // 6 // 7 // AtmAnaM tvAm / anubhAvaM prabhAvam / kasya caitattapobalaM taccetyarthaH 118 // 9 // mayo nAma tripurAdhipatiH tripure naSTe svarakSaNArthamidaM bilaM kRtavAniti mAtsyapurANe tripuradahanaprastAve'bhihitam / mAyayA vicitra tapanIyagavAkSANi maNijAlAvRtAni ca / puSpitAH phalavantazca puNyAH surabhigandhinaH // 6 // ime jAmbUnadamayAH pAdapAH kasya tejasA / kAJcanAni ca padmAnijAtAni vimale jle||7|| kathaM matsyAzca sauvarNAzcaranti saha kcchpaiH| AtmAnamanubhAvaM ca kasya caitattapobalam // 8 // ajAnatAM naH sarveSAM sarvamAkhyAtumarhasi / evamuktA hanumatA tApasI dhrmcaarinnii| pratyuvAca hanUmantaM sarvabhUtahite rtaa||9||myo nAma mahAtejA mAyAvI daanvrssbhH| tenedaM nirmitaM sarvamAyayA kAJcanaM vanam ||10||puraa dAnavamukhyAnAM vizvakarmA babhUva ha / yenedaM kAJcanaM divyaM nirmitaM bhavanottamam // 11 // sa tu varSasahasrANi tapastaptvA mahAvane / pitAmahAdaraM lebhe sarvamauzanarsa dhanam // 12 // vanaM vidhAya balavAn sarvakAmezvarastadA / uvAsa sukhitaH kAlaM kaMcidasmin mahAvane // 13 // tamapsarasi hemAyAM saktaM dAnavapuGgavam / vikramyaivAzaniM gRhya jaghAnezaH purndrH||14|| idaM ca brahmaNA dattaM hemAyai vanamuttamam / zAzvatAH kAmabhogAzca gRhaM cedaM hiraNmayam // 15 // zaktyA / mAyAvI maayaayuktH| dAnavarSabha ityanena nAyamasuratakSA maya iti sUcitam // 10-13 // taM svaputrI mandodarIM rAvaNAya dattavantam / ekAnte hemAyAM saktaM viditvA / IzaH trailokyAdhipatiH azani vajraM gRhItvA jaghAna // 14 // rAmAnu0-gRhya gRhItvA // 14 // idaM ceti-mayanAzAnantaram idaM vanaM / kathaM matsyAzceti / AtmanastvanubhAvAta, tavAnubhAvAdityarthaH // 8 // 9 // mayo nAmeti / mAyayA vicitrazaktyA // 10 // 11 // auzanasaM dhanaM vicitra nirmANa pratipAdakazilpazAstrajJAnam, zilpasyozanasA praNItatvAttaddhanatvavyapadezaH // 12 // vanamiti / vidhAya sarva dhanaM kAdhanaM kRtvA // 13 // 14 // idamiti sa-mahata vane iti chedaH / mahAvana iti pAThe banavizeSaNam / mahato vanamiti vA / athavA AdityAdita evaM nirdezAdanityatA''tvasya zApiteti / " tasyaiva mahAsukhatvAtteSAm " ityAdivadAcAbhAve aikapa zeyam // 12 // For Private And Personal Use Only Page #647 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagasun Gyarmandie MbrahmaNA hemAya dttm||15||16|| mameti |sedaanii brahmasadanaM gatetyAzayenAha nRtteti||17|| ki kArya kiM prayojanam / kasya hetoH kasmAt pryojnaat||18|| asmin sagai sArdhe konaviMzatizlokAH // 19 // iti zrIgovi. zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne ekapaJcAzaH sargaH // 51 // duhitA merusAvarNerahaM tasyAH svyNprbhaa| idaM rakSAmi bhavanaM hemAyA vAnarottama // 16 // mama priyasakhI hemA nRttagItavizAradA / tayA dattavarA cAsmi rakSAmi bhavanottamam // 17 // kiM kArya kasya vA hetoH kAntArANi prpshyth| kathaM cedaM vanaM durga yuSmAbhirupalakSitam // 18 // imAnyabhyavahAyAMNi mUlAni ca phalAni ca / bhuttA pItvA ca pAnIyaM sarva me vaktumarhatha // 19 // ityArSe zrIrAmAyaNe zrImatkiSkindhAkANDe ekapaJcAzaH sargaH // 51 // atha tAnabravItsarvAn vikrAntAna haripuGgavAn / idaM vacanamekAnA tApasI dhrmcaarinnii||||vaanraa yadi vaH khedaH pranaSTaH phalabhakSaNAt / yadi caitanmayA zrAvyaM zrotumicchAmi kathyatAm // 2 // tasyAstadvacanaM zrutvA hanumAna maarutaatmjH|aarjven yathAtattvamAkhyAtumupacakrame ||3||raajaa sarvasya lokasya mhendrvrunnopmH|raamo dAza rathiH zrImAn praviSTo daNDakAvanam // 4 // lakSmaNena saha bhrAtrA vaidehyA cApi bhAryayA / tasya bhAryA janasthAnAd rAvaNena hRtA balAt // 5 // atha hanumatA svAgamanaheturucyate dvipaJcAze-athetyAdi // 3 // 2 // Arjavena akapaTena / / 3-5 // vicitranirmANasAmarthyaguNayogAta atra brahmazabdo dAnavavizvakarmamayavAcI // 15 // tarhi tvaM kA, kimarthaM cAtra tiSThasItyata Aha-dahiteti / tasyAH hebhAyA| iti sambandhaH // 15 // dattavarA, varaH parApradhRSyatvAdirUpaH / yuvayoH kaH sambandha ityata Aha mameti / tathApi rakSaNasAmarthya tava kathamityata Aha syeti||17||vaanraagmnN pRcchati-kiM kAryamiti ||18||19||iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatasvadIpikAkhyAyo kiSkindhAkANDa ekapaJcAzaH sarga:51 atha hanumatA svAgamanaheturucyate dvipaJcAze-athetyAdi // 1 // vAnarA iti / mayA zrAvya mayA zrotuM yogyama // 2 // tasyA iti / Arjavena RjusvabhAvena // 3 // VATI0-mahendravaruNopamaH mahendravaruNAbhyAm upamA sAmpaM zauryagAmbhIryAdau yasya sa tathA // -4 // For Private And Personal Use Only Page #648 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bhU. 1139 // TI.ki.kA. vIra iti / dakSiNAmAzAM yena prasthApitAH sa rAjA'stIti pUrvaNAnvayaH // 6-12 // rAmAnu0-vIrastasya sakhA rAjJa iti pAThaH / agastyacaritAmAzA dakSiNAm / yamarAkSitAmityasya yena prasthApitA vapamityanena saMbandhaH // 6 // 7 // vicityoti / bubhukSitAH parizrAntA vRkSamUlamupAzritA iti pAThaH // 9 // teSAmiti / anumAna vIrastasya sakhA rAjJaH sugrIvo nAma vaanrH| rAjA vAnaramukhyAnAM yena prasthApitA vayam // 6 // agastyacAratA mAzAM dakSiNAM yamarakSitAm / sahabhirvAnaraiporairaGgandapramukhairvayam ||7||raavnnN sahitAH sarve rAkSasaM kAmarUpiNam / sItayA saha vaidehyA mArgadhvamiti coditaaH|| 8 // vicitya tu vayaM sarve samayAM dakSiNAM dizam / bubhukSitAH pari zrAntA vRkssmuulmupaashritaaH||9|| vivarNavadanAH sarve sarve dhyAnaparAyaNAH / nAdhigacchAmahe pAraM manAzcintA mahArNave // 10 // cArayantastatazcakSurdRSTavanto vayaM bilam / latApAdapasaMchannaM timireNa samAvRtam // 11 // asmAddhaMsA jalaklinnAH pakSaiH slilvinvaiH| kurarAH sArasAzcaiva niSpatanti ptttrinnH| sAdhvatra pravizAmeti mayA tUktAH plavaGgamAH // 12 // teSAmapi hi sarveSAmanumAnamupAgatam / gacchAma pravizAmeti bhartRkAryatvarAnvitAH // 13 // tato gADhaM nipatitA gRhya hastau parasparam / idaM praviSTAH sahasA bilaM timirasaMvRtam // 14 // etannaH kAryametena kRtyena vymaagtaaH| tvAM caivopagatAH sarve parighunA bubhukSitAH // 15 // AtithyadharmadattAni mUlAni ca phalAni ca / asmAbhirupabhuktAni bubhukssaapripiidditaiH|| 16 // mupAgatam jalacarasattvadarzanena jalavuddhirjAtetyarthaH / yadA bhartRkAryatvarAnvitAH santo gacchAmaH / biladvAramiti shessH| bilaM pravizAma iti anumAnam | aGgIkaraNam // 13 // 14 // pariyUnAH parikSINAH // 15-18 // agastyacaritAmiti / dakSiNAmAzA prati yena prasthApitA vayamiti sambandhaH / yamarakSitAmityanena durgamatvamuktam // 7-12 // teSAmiti / teSAmapi hi sarveSAm anumAnamupAgataM jlklinnpkssinirgmruuplinggdrshnaadvilprveshnmnggiikRtmityrthH||13|| nipatitAH militaaH||14|| tvAM ceti / pariyUnAH prikssiinnaa||15||16|| H sa-yAtithyadharmadattAni atithaye hamAni / AtizyAni ca tAni dharmadacAni ca "atiryaH " "kramAdAtiyAtitheye atiSpardhe'tra sAdhuni" hatyamaraH // 19 // . // 139 // For Private And Personal Use Only Page #649 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sarveSAmiti / saMbandhasAmAnye SaSThI // 19 // iti zrIgovindarAja zrIrAmAyaNa* muktAhArAkhyAne kiSkindhAkANDavyAkhyAne dvipaJcAzaH srgH||52|| atha bilAduttIrNAnAM vAnarANAM nirvedaH tripaJcAze-evamukta ityAdi // 1 // zaraNamityAdi / bile ca parivartatAm ityanena bahukAlaM vAnaraivile sthita yattvayA rakSitAH sarve mriyamANA bubhukSayA / brUhi pratyupakArArtha kiM te kurvantu vAnarAH // 17 // evamuktA tu sarvajJA vAnaraistaiH svayaMprabhA / pratyuvAca tataH sarvAnidaM vAnarayUthapAn ||18||srvessaaN parituSTA'smi vAnarANAM trsvinaam| carantyA mama dharmeNa na kAryamiha kenacit // 19 // ityAce zrIrA0 zrImatkiSkindhAkANDe dvipaJcAzaH srgH||52|| evamuktaH zubhaM vAkyaM tApasyA dharmasaMhitam / uvAca hanumAna vAkyaM tAmaninditaceSTitAm // 1 // zaraNaM tvAM prapannAH smaH sarve vai dharmacAriNi / yaH kRtaH samayo'smAkaM sugrIveNa mahAtmanA // 2 // sa ca kAlo hyatikrAnto bile ca parivartatAm / sA tvamasmAdvilAda ghorAduttArayitumarhasi // 3 // tasmAtsugrIvavacanAdatikrAntAna gtaayussH| trAtu marhasi naH sarvAna sugrIvabhayakarzitAn // 4 // mahacca kAryamasmAbhiH kartavyaM dharmacAriNi / taccApi na kRtaM kAryamasmAbhi rihvaasibhiH||5|| evamuktA hanumatA tApasI vAkyamabravIt / jIvatA duSkaraMmanye praviSTena nivartitum // 6 // tapasastu prabhAvena niyamopArjitena c| sarvAneva bilAdasmAduddhAraSyAmi vAnarAn // 7 // nimIlayata cahUMSi sarve vaanrpunggvaaH| nahi niSkramituM zakyamanimIlitalocanaiH // 8 // tataHsaMmIlitAH sarvesukumArAGkulaiH kraiH| sahasA pidadhudRSTiM hRSTA gamanakAiyA // 9 // vAnarAstu mahAtmAno hstruddhmukhaastdaa| nimeSAntaramAtreNa bilAduttAritAstayA // 10 // lAmiti gamyate // 2-10 // rAmAnu--vAnarAstu mahAtmAno hastaruddhamukhAstadA / nimeSAntaramAtreNa vilAduttAritAstapA / iti pAThaH // 10 // // 17-19 // iti zrImahezvaratIyaviracitAyo zrIrAmAyaNatatvadIpikArUpAya kikindhAkANDavyAkhyAyAM dvipaJcAzaH sargaH // 52 / / 1-14 // sa-kiM te kurvantu vAnarAH iti parokSanirdezo devatvAt svaspa tasyA api devIvAyuktaH " parokSapriyA va hi devAH" iti zruteH // 17 // | sA-aMgulInAM samhA bhAMgulAni / sukumArANi aMgulAni yeSAM te. etenAdAravAdasaGkhyAdhyaSAdivAskartha patracAvitinirastam // 9 // 24 For Private And Personal Use Only Page #650 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir TI.ki.ko. cA.rA.bhU, 7140 // IM sa053 tata iti / viSabhAt saGkaTapradezAt // 11 // rAmAnu0-dharmacAriNI yAn vilAduttArayAmAsa tAn samAzvAsya idamabravIditi sabandhaH // 11 // // 12-15 // pAde dakSiNapAce, dkssinnpshcimkottaavityrthH| "himavadvinvyazailAbhyAM prAyo vyAptA vasundharA " iti bheSajakalpoktiH // 16 // puSpAtibhArApAna puSpairatibhArANi agrANi yeSAM tAn / vAsantikAn vasantaphalinazUtAdIn / ye vasante phalanti te zizire puSpyanti / bhayazaGkitAH sugrIvAdya / tatastAnvAnarAnsIstApasI dhrmcaarinnii| niHsRtAn viSamAttasmAtsamAzvAsyedamabravIt // 11 // eSa vindhyo giriH zrImAnnAnAdamalatAkulaH / eSa prasravaNaH zailaH sAgaro'yaM mahodadhiH // 12 // svasti vo'stu gamiSyAmi bhavanaM vaanrrssbhaaH| ityuktvA tadvilaM zrImat praviveza svayaMprabhA // 13 // tataste dadRzurghoraM sAgaraM varuNAlayam / apAramabhigarjantaM ghorairUmibhirAvRtam // 14 // mayasya mAyAvihitaM giridurga vicinvatAm / teSAM mAso vyatikrAnto yo rAjJA samayaH kRtH|| 15 // vindhyasya tu gireH pAde smprpusspitpaadpe| upavizya mahAtmAnazcintAmApedire tadA // 16 // tataH puSpAtibhArAgrAna latAzatasamAvRtAn / imAna vAsantikAndRSvA babhUvurbhayazaGkitAH // 17 // te vasantamanuprApta pratibuddhvA parasparam / naSTasandezakAlArthA nipeturdharaNItale // 18 // tatastAnkapivRddhAstu ziSTA zcaiva vnauksH| vAcA madhurayA''bhASya yathAvadanumAnya ca // 19 // sa tu siMhavRSaskandhaH pInAyatabhujaH kapiH / yuvarAjo mahAprAjJa aGgado vAkyamabravIt // 20 // viSayazaGkAvantaH // 17||t iti / vasantam anuprAptaM pratyAsannam / tadAnI hi ziziraH / tathAhi-zaratkAlAnta mArgazIrSe mAsi senAM sannidhApya pauSamAsamavadhi kRtvA prasthApitavAn / sa pauSo maadhshcaatiitH| phAlguna evaM pravRtta iti / tena vasantaH pratyAsanna eva, na praaptH||18-20|| mayasyati / giridurgam RkSabilam // 15 // vindhyasyeti / cintAm ataH paraM kiM kurma ityevaMrUpAma // 16 // vAsantikAna dunAna vasantakAlaphalino dumAna cUtAdIna / ye vasante phalanti te zizirAdau puSpyanti hi // 17 // vasantaM prAptaM vasantakAlaM pratyAsatram / tadAnIM ziziraH katham / tathAhi-zaratkAlAnte sugrIvo mArgazIrSa senA sannipAtya poSamAsamavarSi datvA sItAnveSaNArthamasmAna prasthApitavAna, sa poSo'tItaH, madhuH pravRtta iti, tena vasantaH pratyAsanna eva na prApta iti / mantavyam // 18 // 19 // sa viti| siMhaSayoriva skandhI yasya sa tathA // 20 // // 140 // For Private And Personal Use Only Page #651 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ere zAsanAdityAdi / vayamAzvayuje mAsIti kAlasaMkhyAvyavasthitAH kAlasaMrUpayA niymitaaH| vayam Azvayuje mAsi hanumaccoditena sugrIveNa paJcadaza rAtrasaMkhyayA niyamya smaahuutaaH| tato mArgazIrSe lakSmaNacoditena tena dazarAtrasaGkhyayA smaahuutaaH| tataH sItAnveSaNe poSamAsamavadhi kRtvA tena pressitaaH|| evamAzvayujamAsamArabhya kAlasaGkhyAvyavasthitAnAmasmAkaM kAlavismaraNaM na yuktamityarthaH / anye tu-Azvayuje mAsi dazamyAmutthitAyAmiti vatsAmIpikAdhikaraNavivakSayA saptamI / tena "kAttike samanuprApte tvaM rAvaNavadhe yata" ityuktakAlAtikamaNaprayuktarAmakopadarzanAt kArtikAnto zAsanAtkapirAjasya vayaM sarve vinirgtaaH| mAsaH pUrNo bilasthAnAM harayaH kinna budhyate // 21 // vayamAzvayuje mAsi kaalsngkhyaavyvsthitaaH| prasthitAH so'pi cAtItaH kimataH kAryamuttaram // 22 // bhavantaH pratyayaM prAptA niitimaargvishaardaaH| hiteSvabhiratA bhartunisRSTAH sarvakarmasu // 23 // karmasvapratimAH sarve dikSu vizrutapauruSAH / mAM puraskRtya niryAtAH piGgAkSapraticoditAH // 24 // idAnImakRtArthAnAM martavyaM nAtra saMzayaH / harirAjasya sandeza makRtvA kaH sukhI bhavet // 25 // vivakSitaH / sopi cAtItaH sa mArgaNAvadhibhUtamArgazIrSamAsaH |apicetyaabhyaaN padAbhyAM tadanantarabhUtau pauSamASau samuccIyate / atazca phAlguna eva prApta iti bhAva ityAhuH / ata uttaraM kiM kAryam // 21 // 22 // pratyayaM vizvAsam / nItimArge vizAradAH prglbhaaH| nisRSTAH dakSA iti yAvat // 23-25 // zAsanAditi / bilasthAnAM vile parivartamAnAnAm asmAkamaSadhitvena sugrIvaparikalpitamAsaH pUrNaH kiM na buddhayate bhavadbhirna jJAyate kim ? khedaM tyaktvA punareta / dvanaM viceyaM, bhavadbhiriti zeSaH / idAnIM ziziratuliGgabhUtapuSpadarzanena na jAnIya kimiti bhAvaH // 21 // kAlasthAtItatvamupapAdayannAha-vayamiti / vayamAzvayuje mAsi hanumaccoditena sugrIveNa tripaJcarAtratacayA niyamya samAhUtAH / tato mArgazI lakSmaNacoditena tena dazarAtrasaGkhyayA samAhUtAH / tataH sItAnveSaNe poSamAsamavadhi dattvA tena pressitaaH| evamAzvayujamAsamArabhya kAlasavayayA vyavasthitAnAmasmAkaM kAlavismaraNaM na yuktamityarthaH / yadvA Azvayuje mAsi dazamyA | mutthitAyAmitivatsAmIpyAdhikaraNavivakSayA satamI, sena kArtikamAsa ucyate " kArtike samanupAte tvaM rAvaNavadhe pata / eSa nassamayassaumya praviza svaM sv| mAlayam" ityuktakAlAtikramaprayuktarAmakopadarzanAta kArtikAnto vidhkssitH| "prasthitAH sopi cAtItaH kimataH kAryamuttaram / " ityatra apicetyanena mArgaNA vadhibhUtamArgazIrSAnantaramAsassamuccIyate // 22 // bhavanta iti / pratyayaM vizvAsa prAptAH // 23-27 // al sa-sarvakarmasu kartavyatvenopasthiteSu pratyaga pramuvizvAsam yasmai hiteSu abhiratAH tasmA nisRSTA iti yattacchandAdhyAhAreNa yojanAyo " caturyAtadArthacalihitamukharakSitaH" ityanukUlitaM bhavati / yadvA hanu maditareSAM hitAbhiraterabhAvamAdapati / bharturiti SaSThI // 23 // bha For Private And Personal Use Only Page #652 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyanmandie vA.rA.bhU. TI.ki. sa053 kRte svayam / prAyopavasarvAnaparAdhakRto gatyaktAputrAMzca dArAMzca nA na cAha meM tasminniti / prAyAya antagamanAya upavezanaM zayanaM prAyopavezanam // 26 // 27 // apravRttI avArtAyAm / prAyopavizanamiti guNAbhAva ArSaH // 28 // 29 // rAmAnu-dhuvaM no hiMsitA rAjA sarvAn pratigatAnitaH / vanApratirUpeNa zreyAnmRtyurideva naH / iti pAThaH // 29 // tvAM yauvarAjye kRtavAn sugrIvaH kathaM tasminnatIte kAle tu sugrIveNa kRte svayam / prAyopavezanaM yuktaM sarveSAM ca vanaukasAm // 26 // tIkSNaH prakRtyA sugrIvaH svAmibhAne vyvsthitH| na kSamiSyati naH sarvAnaparAdhakRto gatAn // 27 // apravRttau ca sItAyAH pApameva kariSyati / tasmAtkSamamihAcaiva prAyopavizanaM hi naH // 28 // tyaktvA putrAMzca dArAMzca dhanAni ca gRhANi ca / dhruvaM no hiMsitA rAjA sarvAn prtigtaanitH| vadhenApratirUpeNa zreyAna mRtyurihaiva naH // 29 // na cAhaM yauva rAjyena sugriivennaabhissecitH| narendreNAbhiSikto'smi rAmeNAkliSTakarmaNA // 30 // sa pUrva baddhavairo mA rAjA dRSTvA vyatikramam / ghAtayiSyati daNDena tIkSNena kRtanizcayaH // 31 // kiM me suhadbhirvyasanaM pshydbhirjiivitaantre| ihaiva prAyamAsiSye puNye sAgararodhasi // 32 // etacchrutvA kumAreNa yuvarAjena bhASitam / sarve te vAnarazreSThAH karuNaM vAkyamabruvan // 33 // tIkSNaH prakRtyA sugrIvaH priyAsaktazca rAghavaH / adRSTAyAM tu vaidehyAM dRSTvA caiva samA gatAn // 34||raaghvpriykaamaarth ghAtayiSyatyasaMzayam / na kSamaM cAparaddhAnAM gamanaM svaamipaarshvtH||35|| hiMsyAdityavAha-na cAhamiti // 30 // 31 // me jIvitAntare jIvitAvadhau / vyasanaM pazyadbhiH suhRdbhiH kim ? suhRho madyasanapradarzanena kezayitvA / mama kiM prayojanamityarthaH // 32-35 // apravRttI vArtAbhAve / pApaM vadham / prAyopavizanam anazanadIkSA | "prAyazcAnazane mRtyAm" iti kozaH / prAyopavizanamiti guNAbhAva ArSaH // 28 // tatraiva vadho bhavatvityata Aha-vadheneti / badhAdityarthaH / aprAtirUpeNa anaheMNetyarthaH // 29 // putraprItyA tyA yuvarAja kRtavAn suprIvaH kathaM inipyatItyA zAcAha-na cAhamiti // 3 // 31 // bandhaSu vidyamAneSu prAyopavezanaM na yuktamityata Aha-kiMma iti / me jIvitAntare jIvitAvadhI vyasanaM pazyadbhiH sahadbhiH kim / sahado mayasanamadarzanena kezayitvA mama kiM prayojanamityarthaH // 32--38 // 15 // For Private And Personal Use Only Page #653 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ihaiveti / sItAmanviSya tasyAH pravRttiM vRttAntamupalabhya vIraM taM gacchAma nocediheva yamakSayaM yamagRhaM gamiSyAmaH // 36-38 // zrutveti / aGgadasyA pyanukUlaM tArasya vacanaM shrutvetynvyH| vidhAnaM kAryam / karmaNi lyuT / asaktam avilambam / asmin sarge saadhekonctvaariNshyokaaH|| 39 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne tripaJcAzaH sargaH // 53 // ihaiva sItAmanviSya pravRttimupalabhya vA / no cedgacchAma taM vIraM gamiSyAmo yamakSayam // 36 // plavaGgamAnAM tu bhayAditAnAM zrutvA vacastAra idaM babhASe / alaM viSAdena vilaM pravizya vasAma sarve yadi rocate vaH // 37 // irda hi mAyAvihitaM sudurgamaM prabhUtavRkSodakabhojyapeyakam / ihAsti no naiva bhayaM purandarAnna rAghavAdAnararAjato'pi vA // 38 // zrutvA'GgadasyApi vaco'nukUlamUcuzca sarve harayaH prtiitaaH| yathA na hiMsyema tathA vidhAnamasaktamadyaiva vidhIyatAM nH||39|| ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe tripaJcAzaH srgH||53|| tathA bruvati tAre tu tArAdhipativarcasi / atha mene hRtaM rAjyaM hanumAnaGgadena tat // 1 // buddhayA hyaSTAGgayA yukta caturbalasamanvitam / caturdazaguNaM mene hanumAna vAlinaH sutam // 2 // atha hanumatA aGgadamatabhedanapUrvakamaGgadasya sugrIvasamIpagamanAya niyojanaM catuSpaJcAze-tathetyAdi / rAjyaM hRta mene / rAjyaM kartuM sAmarthyamastIti mina ityarthaH // 1 // aSTAGgayA "grahaNaM dhAraNaM caiva smaraNaM pratipAdanam / Uho'poho'rthavijJAnaM tattvajJAnaM ca dhIguNAH" ityuktASTAGgayuktayA / caturvala samanvitaM bAhubalamanobalopAyabalabandhubalayuktam / caturdazaguNam dezakAlajJatA dADhaye sarvaklezasahiSNutA / sarvavijJAnitA dAkSyamUrjaH saMvRtamantratA zrutvA'GgadasyApi vaco'nukalama aGgadasyApyanukUlaM tArasya vacanaM zrutvetyarthaH / pratItA hRSTAH santaH / asaktamavilambam // 39 // iti zrImahezvaratIrthaviracitAyo zrIrAmAyaNatattvadIpikAkhyAyo kiSkindhAkANDavyAkhyAyAM tripakSAzaH srgH|| 53 // atha mahAprAjJo hanumAn tArAdimatasyApratipiddhatvAdadaM tanmatAvalambina mavagamya tasyAzaMsitaM pratiSedhayati-tatheti / rAjyaM hRtaM mene, rAjyaM kartuM sAmarthyamastIti mena ityarthaH // 1 // sAmarthyameva pratipAdayati-buddhacA hItyAdinA / aSTAGgayA aSTaguNayA / te ca guNA:-"zuzrUSA zravaNaM caiva grahaNaM dhAraNaM tathA / uho'poho'rthavijJAnaM tadvijJAnaM ca dhIguNAH // " iti / caturbalasamanvitam bAhu balamanovalopAyabalabandhubalasamanvitam / yadvA caturvidhavalAni saabhaadyshcturupaayaaH| caturdazaguNAstu-"dezakAlajJatA dArtha sarvanezasahiSNutA / sarvavijJAnitA / For Private And Personal Use Only Page #654 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www batth.org Acharya Shri Kalassagersun Gyanmandir bA.rA.bhU. // 14 // avisaMvAditA zaurya zaktijJatvaM kRtajJatA / zaraNAgatavAtsalyamamArphatvamacApalam // " ityuktacaturdazaguNayuktam // 2 // ApUryamA gamityAdi / tArasya .ki.kAM. zuzrUSamANam / naTasya zRNotItivatkArakazeSatvAt SaSTI / zukasyeva puraMdaramiti / purandarazabdasannidhAnAdana zakazabdo bRhaspatiparaH / yadvA sa05 ApUryamANaM zazvacca tejobalaparAkramaiH / zazinaM zuklapakSAdau vardhamAnamiva zriyA // 3 // bRhaspatisamaM buddhayA vikrame sadRzaM pituH / zuzrUSamANaM tArasya zukrasyeva purandaram // 4 // bharturarthe parizrAntaM sarvazAstravidAM varam / abhisandhAtu mArebhe hanumAnaGgandaM tataH // 5 // sa caturNAmupAyAnAM tRtIyamupavarNayan / bhedayAmAsa tAn sarvAn vAnarAnvAkya saMpadA // 6 // teSu sarveSu bhinneSu tato'bhISayadaGgadam / bhISaNairbahubhirvAkyaiH kopopaaysmnvitaiH||7||tvN samarthataraH pitrA yuddhe tAreya vai dhuram / dRDhaM dhArayituM zaktaH kapirAjyaM yathA pitA // 8 // kasyAM cidavasthAyAM hitamupadizataH zukrasya vacanaM purandaraH zrutavAnityavagamyate / gurorikha purandaramiti kvacitpAThaH / abhisaMdhAtum anukUlayitum / // 3-5 // sa iti / caturNA sAmAdInAm / tRtIya bhedam / "sAma dAnaM ca bhedazca daNDazceti yathAkramam / " iti kramaniyamAt // 6 // koparUpa upAyaH kopopAyaH daNDaH tatsamanvitaiH // 7 // tvamiti / pitrA pituH // 8 // daakssymuurjssNvtmntrtaa| avisaMvAditA zaurya zaktijJatvaM kRtajJatA / zaraNAgatavAtsalyamamArSatvamacApalam // " ityuktacaturdazaguNayuktam // 2 // 3 // zubUpamANa miti / tArasya zuzrUSamANama, vAkyamiti zeSaH / (tAramatapakSapAtinamityarthaH / ) zukrasyeva purandaram / purandarasannidhAnAdana zukrazabdo bRhaspatiparaH / yadvA sa kasthAzcidavasthAyAM hitamupadizataH zukrasya vacanaM purandaraH zrutavAniti gamyate // 4 // bharturiti / abhisandhAtuM samAdhAtum / ukta vicArAnivartayitumiti yAvat // 5 // sa iti / caturNI sAmAdInA madhye tRtIya bhedamanuvarNayan // 6 // teviti / kopopAyasamanvitaiH kopajanyopAyaH kopopAyaH daNDaH tatsamanvite, kopopAyAbhyo samanviteriti vA // 7 // tvamiti / pituH sugrIvAt / yathA pitA vAlI kapirAjyaM yuddhe dhuraM ca rada dhArayituM zakta iti sambandhaH // 8 // sa-zuklapakSatyenAdiH kRSNapakSasya / samayaH zuklapakSa ityarthaH / tasmin // 3 // zuzrUSamANama AkarNayantam | tArasya vaca iti zeSaH / kadApi naitaTata iti sUcayitumabhUtopamitimAha-zukrasyeva purandara miti / zukrasya vAkya zuzrUSamANaM purandaramivetyanvayaH // 1 // For Private And Personal Use Only Page #655 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 44:44 nityamiti / AjJApyam AjJApanam / bhAve kRtyapratyayaH / putradArAn vinA putradAvirahitAH / svayeti kari tRtIyA / asya AjJApyamityanena / |sNbndhH||9|| ayaM jAmbavAnIlaH suhotrazca ete tvAM yathA nAnuyugneyuH nAnuvarteran tathA'hamapi nAnuvarte hi / ta ime sarve sAmAdibhiH sugrIvA nityamasthiracittA hi kapayo haripuGgava / nAjJApyaM viSahiSyanti putradArAna vinA tvayA // 9 // tvAM naite hyanuyuJjeyuH pratyakSa pravadAmi te / yathA'yaM jAmbavAnIlaH mahotrazca mahAkapiH // 10 // na hyahaM ta ime sarve sAmadAnAdibhi rguNaiH / daNDena vA tvayA zakyAH sugrIvAdapakarSitum // 11 // vigRhyAsanamapyAhurdurbalena balIyasaH / AtmarakSA karastasmAnna vigRhIta durbalaH // 12 // yAM cemA manyase dhAtrImetadvilamiti zrutam / etallakSmaNabANAnA mISatkArya vidAraNe // 13 // dipakarSituM na zakyAH // 10 // 11 // rAmAnu0-daNDena na tvayA zakyA iti pAThaH // 11 // balIyasaH prabalasya durbalena samaM vigRhya AsanamaNyavasthAnamapi / kartavyamAhuH, na tu durbalasya balIyasA / tasmAt AtmarakSAkaraH svakSemakAma iti yAvat / durbalaH balIyasA na vigRhNIta vigRhya nAsIta // 12 // svato balAbhAvepi durgabalamastItyAzaGyAha-yAM ceti / yAmimAM guhAM dhAtrI rakSikA manyase / etadvilamiti tArAcchutam, etat RkSabilaM vidAraNe. tathA cedebhissahAsmina bila evaM rAjyaM kariSyAmItyata Aha-nityamiti / AjJApyam AjJApanam / putradArAna vinA putradAvirahitAH / tvayeti kartari tRtiiyaa| tvayA AjJApanaM na sahipyanti // 9 // tvAmiti / ete patradArAdIn tyaktvA tvAM nAnuyu yu nAnuvarteranityarthaH / ete nAnupu yurityuktam, tAnevAha yatheti / yathA jAmbavAnIlA mahotrazca ete tvAM nAnuyuJjayustathA ahamapi nAnuvarta iti yojanA / daNDenetyardhamekaM vAkyam / sugrIvAta pUrvoktA harayaH daNDena sugrIvAdapakarSituM naI zakyAH // 10 // 11 // nanu tathA hyahameka evaM suprIveNa vigRhya sthAsthAmItyata Ai-vigRhyeti / vigRhmAsanamapi vigRhyAvasthAnamapi durbalena saha balIyasa evaM kartavyamAhuH, natu durbalasya balIyasA / tasmAdAtmarakSAkaraH svakSemakArIdurbalaH balIyasA na vigRhIta vigRhya nAsIteti yojanA ||12||svto balAbhAvepi durgavalA. mastItyAzaya pariharati-yAMceti / yAmimA guhAM dhAtrIMrakSitrIm manyase etadRkSabilama kSavilamiti catArAhatam etadakSabilaM vidAraNe vidAraNaviSaye lakSmaNa sa-emA gulAm / imAM svayaMprabhA vA / dhAtrIm ekatra rakSAvitrIm aparatra dhArabhitrIm / etat paridRzyamAne cilam / manyase itarAzasyasthAna manyase / etadvidAraNaM buddhisthaM vilavidAraNam / lakSmaNavANAnAM lakSmaNabAgeH / Sat kAryamiti ke pade, alpakAryamityarthaH / tena na khalnasaktiH / " satyaM dikRtam" ityuttaramandhAnukUlamidaM vyAkhyAnam / balabhAva ArSa iti vyApAnamaikapayAzrayeNa tasya pratikUla miti mantavyam // 13 // For Private And Personal Use Only Page #656 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir sa054 bA.rA.bha.pAviSaye lakSmaNabANAnAmISatkAryam, ayatnasAdhyamityarthaH // 13 // svalpamiti / purA bilavAsinaM mayamuddizyAzani vajaM kSipatendreNa svalpaM kRtaM / TI.ki ||14||shdvaarmaatrN kRtam / lakSmaNastu nizitebANeH patrapuTamiva bhindyAdi // 14 // tadvidhAH tAdRzAH, aparicchinnavaibhavA iti yAvat / girINAmapi dAraNA, svalpaM hi kRtamindreNa kSipatA hyazani purA / lakSmaNo nizitairvANairbhindhAtpatrapuTaM yathA // 14 // lakSmaNasya tu nArAcA bahavaH santi tdvidhaaH| vajAzanisamasparzA girINAmapi daarnnaaH|| 15 // avasthAne yadaiva tvamAsiSyasi paraMtapa / tadaiva harayaH sarve tyakSyanti kRtanizcayAH // 16 // smarantaH putradArANAM nityodvignA bubhukssitaaH| kheditA duHkhazayyAbhistvAM kariSyanti pRsstthtH||17|| sa tvaM hInaHsuhAdizca hitakAmaizca bndhubhiH| tRNAdapi bhRzodinaH spandamAnAdbhaviSyasi // 18 // na ca jAtu na hiMsyustvAM ghorA lakSmaNasAyakAH / apavRttaM jivAMsanto mahAvegA durAsadAH // 19 // asmAbhistu gataM sArdhaM viniitvdupsthitm| AnupUrvyAttu sugrIvo rAjye tvAM sthApayiSyati // 20 // dharmakAmaH pitRvyaste prItikAmo dRDhavataH / zuciH satyapratijJazca na tvAM jAtu jighAMsati // 2 // bilasya kimuteti bhAvaH // 15 // avasthAne bile / yadA vigRhyAvasthAne AsiSyasi sthAsyasi, vigRhyAvasthAnaM yadA'dhyavasiSyasItyarthaH / // 16-18 // na ceti / lakSmaNasAyakAH apavRttaM vRttahInam, svakAryAkaramityarthaH / tvAM na hiMsyuriti na, hiMsyurevetyarthaH // 19 // AnupUrvyAt vANAnAmIpatkAryam, aytnsaaymityrthH||13|| svalpamiti / purA bilavAsinaM mayamuddizya azani kSipatendraNa svalpaM kRtaM dvAramAtrameva kRtam na tu bilabhedanam, lakSmaNastu niziterbANaiH patrapuTamiva bhindyAddhi // 14 // lakSmaNasya tathAvidha sAmarthya kathamityata Aha-lakSmaNaspeti / tadbhidAH iti pAThe bilabhedakAH // 15 // avasthAna iti / avasthAne bile / yadvAavasthAne vigRhyAvasthAne yathAAsiSyasisthAsyasi,vigRhyAvasthAnaM yathA adhyvsissysiityryH16||17|| tataH kimityata // 14 // Aha-sa tvamiti / bhayodvignaH bhayacalitaH // 18 // lakSmaNasAyakAH asaMvRttaM vRttahInam, svakAryAkaramityarthaH / tvAM na hiMspurita na, hiMsyurevetyarthaH // TIkevalaM mayameva, kintu atyantahAnirapItyAha-na ceti / etadvilaM lakSmaNabANAnAmebAlakSyam kimuta rAmabANAnAmityabhiprAyeNa lakSmaNavANagrahaNam // 19 // kiSkindhApraveze tathA bhaviSyatItyAi ... For Private And Personal Use Only Page #657 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir IM kramaprApteH // 20-22 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne catuSpaJcAzaH sargaH // 5 // MI atha harINAM prAyopavezaH paJcapaJcAze-zrutvetyAdi ||1||sthairy sthirabuddhitA / Atmamana zaucam AtmazuddhiH manasaH zaucam, antaHkaraNazuddhizca / tyarthaH / dhairya gAmbhIryam // 2 // manaHzaucAbhAvamupapAdayati-bhAturiti / sa kathaM dharma jAnIta iti vakSyamANamAkRSyate / jIvata ityanena bhAturmaraNA priyakAmazca te mAtustadartha cAsya jIvitam / tasyApatyaM ca nAstyanyat tasmAdaGgada gamyatAm // 22 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe catuSpazcAzaH sargaH // 54 // zrutvA hanumato vAkyaM prazritaM dharmasaMhitam / svAmisatkArasaMyuktamaGgado vAkyamabravIt // 1 // sthairyamAtmamanaH zaucamAnRzaMsyamathArjavam / vikramazcaiva dhairya ca sugrIve nopapadyate // 2 // bhrAtuyeSThasya yo bhAryA jIvato mahiSIM priyAm / dharmeNa mAtaraM yastu svIkaroti jugupsitaH / kathaM sa dharma jAnIte yena bhrAtrA mahAtmanA // 3 // yuddhAyAbhi niyuktena bilasya pihitaM mukham // 4 // satyAtpANigRhItazca kRtakarmA mahAyazAH / vismRto rAghavo yena sa kasya tu kRtaM smaret // 5 // lakSmaNasya bhayAdyena naadhrmbhybhiirunnaa| AdiSTA mArgituM sItAM dharmamasmin kathaM bhavet // 6 // nantaraM tadbhAryAparigrahaH kuladharma ityavagamyate // 3 // AnRzaMsyAbhAvamupapAdayati-yuddhAyeti / yuddhAyAbhiniyuktena, dvArAnirgatasya zatroH yuddhAya vAlinA niyuktenetyarthaH // 4 // ArjavAbhAvamupapAdayati-satyAditi / pANigRhItaH pANau gRhItaH // 5 // kathaM taIi senAmAnItavAn sugrIva ityA zaGkayAha-lakSmaNasyati / nAdharmabhayabhIruNA, bhayazabdo'tra bhayahetuparaH, adharmarUpabhayahetoIruNA na ca, kintu lakSmaNasya bhayAt, lakSmaNadaNDa / asmAbhiriti / AnupUAt kramaprAptAt // 20-22 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatatvadIpikAkhyAyo kiSkindhAkANDa0 catuSpazcAzassargaH // 54 // MI // 1 // 2 // dharmeNa mAtaraM jyeSThabhrAtRpatnItvarUpadharmaprayojyamAtRtvavatIm / bhrAtrA vAlinA / niyuktena, tvaM biladvAri tiSTha ahamantaH pravizya yotsyAmIni yuddhaayaa| saminiyuktena durAtmanA sugrIveNa bilasya mukhaM pihitam AcchAditam / sa karya dharma jAnIta iti sambandhaH // 3 // 4 // satyAditi / pANigRhItaH pANI gRhIta vAna // 5 // tarhi sItAgaveSaNaprayalA kathamakArItyata Aha-lakSmaNaspeti / adharmabhayabhIruNA adharmarUpaM bhaya hetuH tasmAt bhIruNA nAdiSTAH, kintu lakSmaNasyA For Private And Personal Use Only Page #658 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 144 // | nimittabhayAdityarthaH // 6 // 7 // tava yauvarAjyasthApanaM kiM vismRto'sItyatrAha - rAjya iti / putraH janiSyamANaH svaputraH // 8 // bhinnamantraH prakAzita bA.rA.bhU. ) vigRhyAvasthAnamantraH / aparAddhaH kRtAparAdhaH / yadvA pitRhiMsanena saAtAparAdhaH // 9 // upAMzudaNDena rahasyadaNDarUpeNa | upapAdayet prApayet // 10 // tasmin pApe kRtaghne tu smRtihIne calAtmani / Arya ko vizvasejjAtu tatkulIno jijIviSuH // 7 // rAjye putraH pratiSThApyaH saguNa nirguNo'pi vA / kathaM zatrukulInaM mAM sugrIvo jIvayiSyati // 8 // bhinnamantro'parAddhazca hInazaktiH kathaM hyaham / kiSkindhAM prApya jIveyamanAtha iva durbalaH // 9 // upAMzudaNDena hi mAM bandhaneno papAdayet / zaThaH krUro nRzaMsazca sugrIvo rAjyakAraNAt // 10 // bandhanAdvA'vasAdAnme zreyaH prAyopavezanam / anujAnIta mAM sarve gRhaM gacchantu vAnarAH // 11 // ahaM vaH pratijAnAmi nAgamiSyAmyahaM purIm / ihaiva prAya mAsiSye zreyo maraNameva me // 12 // abhivAdana pUrva tu rAghavau balazAlinI / abhivAdanapUrva tu rAjA kuzalameva ca / vAcyastAto yavIyAn me sugrIvo vAnarezvaraH // 13 // ArogyapUrvaM kuzalaM vAcyA mAtA rumA ca me / mAtaraM caiva tArAmAzvAsayitumarhatha // 14 // prakRtyA priyaputrA sA sAnukrozA tapasvinI / vinaSTamiha mAM zrutvA vyaktaM hAsyati jIvitam // 15 // etAvaduktvA vacanaM vRddhAMstAnabhivAdya ca / viveza cAGgado bhUmau rudana darbheSu durmanAH // 16 // tasya saMvizatastatra rudanto vAnararSabhAH / nayanebhyaH pramumucuruSNaM vai vAri duHkhitAH // 17 // bandhanAdvA'vasAdAnma iti / veti prasiddhau / bandhanarUpAvasAdAt // 11 // 12 // abhivAdaneti / rAghavau kuzalaM vAcyAvityanuSaGgaH // 13 // rAmAnu0 - abhivAdanapUrva tu rAghavauM balazAlinau / abhivAdanapUrvaM tu rAjA kuzalameva ca / vAcyastAto yavIyAnme sugrIvo vAnarezvaraH // iti pAThakramaH // 13 // 14 // tapasvinI zoca nIyA // 15 // 16 // tasya saMvizatastasmin saMvizati / saMvezaH zayanam // 17 // 18 // | bhayAdevAdiSTAH // 6 // smRtihIne pUrvopakArasmaraNazUnye // 7 // 8 // minneti / bhinnamantraH prakAzitavigRhyAvasthAnaviSayamantraH // 9-16 // tasyeti / samIpa iti For Private And Personal Use Only TI.ki.kAM. saM0 55 // 144 // Page #659 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir tatra vindhye // 19 // udaktIraM samudrasyottaratIram / etat prAyopavezanaM kSamamiti, matveti zeSaH // 20 // janasthAnavaghaM janasthAnastharakSovadham // 23 // AgataM bhayaM prAyopavezanarUpabhayAnimittaM ca / vadatAM vadatsu ca sa mahIdharo bhRzaM sannAditanirdarAntaro babhUvetyuttareNAnvayaH / asminsarge sArdhatrayo / viMzatizlokAH // 22-23 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne paJcapaJcAzaH sargaH // 15 // sugrIvaM caiva nindantaH prazaMsantazca vAlinam / parivAryAGgadaM sarve vyavasana prAyamAsitum // 18 // mataM tadAliputrasya vijJAya plvgrssbhaaH| upaspRzyodakaM tatra prAGmukhAH smupaavishn||19|| dakSiNAgreSu darbheSu udaktIraM smaashritaaH| mumUrSavo harizreSThA etatkSamamiti sma ha // 20 // rAmasya vanavAsaM ca kSayaM dazarathasya ca / janasthAnavadhaM caiva vadhaM caiva jaTAyuSaH // 21 // haraNaM caiva vaidehyA vAlinazca vadhaM raNe / rAmakopaM ca vadatAM harINAM bhayamAgatam // 22 // sa saMvizadbhirbahubhirmahIdharo mahAdrikUTapratimaiH plavaGgamaiH / babhUva sannAditanirdarAntaro bhRzaM nadaddhirjaladairivolbaNaiH // 23 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe paJcapaJcAzaH sargaH // 55 // upaviSTAstu te sarve yasmin prAyaM giristhale / harayo gRdhrarAjazca taM dezamupacakrame // 1 // saMpAti ma nAmnA tu ciraJjIvI vihaGgamaH / bhrAtA jaTAyuSaH zrImAna prkhyaatblpaurussH||2|| kandarAdabhiniSkramya sa vindhyasya mahAgireH / upaviSTAna harIn dRSTvA hRSTAtmA giramabravIt // 3 // atha saMpAtisaMvAdaH SaTpaJcAze-upaviSTA ityAdi / upacakrame praaptthmupkaantH|||| saMpAtirityAdi zzekadvayamekAnvayam // 2 // 3 // zeSaH // 17 // 18 // matamiti / tatra vindhye // 19 // dakSiNASviti / uttarIyaM samAhitA iti kartari niSThA / uttarIyaM saMvasitavanta ityarthaH / udaktIraM samAzritA iti ca pAThaH // 20 // 21 // harINAM bhayamAgataM sampAtirUpaM bhayAnimittaM prAptam / etaccAnantarasargAdo spaSTIbhaviSyati // 21 // bhayanimittAgamane hetumAha-sa saMvizadbhiriti / santrAditanirdazantaratvasya bhayanimittasampAtyAgamanahetutvAt / nadadbhiH sampAtidarzanajanitabhayena nAdaM kurvadbhiH // 23 // iti zrImahezvaratIrtha || viracitAyo zrIrAmAyaNata tvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAM paJcapaJcAzaH sargaH // 55 // 1-3 // For Private And Personal Use Only Page #660 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bA.rA.bhU. // 145 // vidhiH daivam / vidhAnena yogakSemasaMpAdanena / yathA ysmaatkaarnnaat||4|| parANAM vAnarANAMmadhye mRtaM mRtaM paraM vAnaraM bhaviSya ityevaM vaca ukhaacetynvyH||5|| rAmAnu0-parANAM zreSThAnAM vAnarANAM madhye paraM vAnaraM mRtaM mRtaM mArAyitvA mArayitvA bhaviSya ityevaM vaca uvAceti saMbandhaH / pUrvatra harINAM bhayamAgatamiti vacanasya paratra pazya sItApade || TI.ki.ko vidhiH kila naraM loke vidhAnenAnuvartate / yathA'yaM vihito bhakSyAzcirAnmahyamupAgataH // 4 // paraM parANAM bhakSiSye 056 vAnarANAM mRtaM mRtam / uvAcedaM vacaH pakSI tAnirIkSya plavaGgamAn // 5 // tasya tadvacanaM zrutvA bhakSyalubdhasya pakSiNaH / aGgandaH paramAyasto hanumantamathAbravIt // 6 // pazya sItApadezena sAkSAdvaivasvato ymH| imaM deza manuprApto vAnarANAM vipttye||7|| rAmasya na kRtaM kArya rAjJo na ca vacaH kRtam / harINAmiyamajJAtA vipattiH sahasAgatA // 8 // vaidehyAH priyakAmena kRtaM karma jaTAyuSA / gRdhrarAjena yattatra zrutaM vstdshesstH|| 9 // zene tyAdyaGgadanivedavacanasya ca svayaM mRtabhakSaNe anupapannatvAnmArayitvA mArApatveti vyaakhyaatm|| 5 // paramAyastaH paramodvigna ityrthH||6||7|| rAmAnu:-ima dezamanu / prAptaH iti samyaka // 7 // ajJAtA acintitaa||8||raamaanu0-hriinnaamiymjnyaataa vipattiriti pAThaH // 8 // 9 // vidhiriti / vidhiH devam / vidhAnena yogakSemasampAdanena / naraM prANinamanuvartate / yadA yasmAtkAraNAt / mahyaM vihito'yaM bhakSyaH vAnararUpaH cirAdihAgata iti smbndhH||4|| parANAM zreSThAnAM vAnarANAM madhye paraM mukhyaM vAnaraM mRtaM mRtaM hatvA hatvA bhakSiSya ityevaM baca uvAceti sambandhaH / anyathA svayaMmRtabhakSaNe pUrva bAnarANAM bhayamAgatamiti sampAtinimittabhayAgamanavacanaM, pazya gRdhrApadezeneti vakSyamANamaGgadanivedavacanaM ca nopapadyate / nahi svayaMmRtamakSiNaH pakSyAdayo bhayaheta vo bhavanti / kizca kSudhitaH tadAnImAmiSArthaM nirgataH saH teSAM svayaMmaraNaM nApekSate ato hatyA hatyeti vyAkhyAtam // 5 // paramAyastaH paramazrAntaH // 6 // 7 // ajJAtA vipattiH acintitA vipat // 8 // 9 // sA-vidhiH daivaM karmaphalaM vA / vidhAnenApUrvakarmAnurodhena naramanuvartate / sAmAnyenokta mvasminigamapannAgamati-yati / cirAdupoSitAyeti zeSaH / vihito maya mayogyaH / bhakSyaH kapipizitarUpaH / yahA mahA miti paturthI ditiiyaayeN| vidito yogyo makSyo mAmupAgata ityanvayaH // 4 // sItApadezena sItAnyA jena prAptaprAyopavezAnAmityarthaH / vAnarANAM vipattaye sAkSAvivasvato yamaH aba gUdharUpI ima dezamana prAptaH / gadhApadezeneti pAThe sugamArthaH / zanaizvaracyAvRttaye yama iti / yamalanamabhraMzAya vaivasvata iti // 7 // pUrva pati hanumanmAnaM samboyoktamiti ta iti vaktavye va ityuktiH AmadaspAsmaraNAmAveneti // 14 // HzeSam / parApUrva pakpAyuktirmukhyatvASTotRSu hanumataH sambhavati / atra mukhyAmucyobhayavivakSaSA va yuktiH // 9 // For Private And Personal Use Only Page #661 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ba hakAruNyayantritAH snehakAruNyAbhyAM baddhAH / anyonyaM pratyekaM pratyekam // 10-12 // paramAM gatiM muktimityarthaH // 13 // 14 // rAma tathA sarvANi bhUtAni tirygyonigtaanypi| priyaMkurvantirAmasya tyaktvA prANAn yathA vayam / anyonyamupakurvanti snehkaarunnyyntritaaH||10|| tena tasyopakArArtha tyjtaatmaanmaatmnaa| priyaM kRtaM hi rAmasya dharmajJena jaTAyuSA ||11||raaghvaarthe parizrAntA vayaM sNtyktjiivitaaH| kAntArANi prapannAH sma na ca pazyAma maithiliim||12|| sa sukhI gRdhrarAjastu rAvaNena htornne| muktazca sugrIvabhayAdtazca prmaaNgtim||13|| jaTAyuSo vinAzenarAjJo dazarathasya c| haraNena ca vaidehyAH saMzayaM harayo gtaaH||14|| rAmalakSmaNayorvAsa araNye saha siityaa| rAghavasya ca bANena vAlinazca / tathA vdhH||15||raamkopaadshessaannaaN rAkSasAnAM tathA vadhaH / kaikeyyA varadAnena idaM hi vikRtaM kRtam // 16 // lakSmaNayorityAdi / rAmavanavAsamArabhya prAyopavezaparyantaM yadasti tatsarvamidaM vikRtaM kaikeyyA varadAnena kRtaM hIti saMbandhaH / ityaGgado'bravIditi tatheti sArdhazlokamakaM vAkyam / snehakAruNyayantritAH rAmasnehakAruNyAbhyAM nibaddhAH vayaM yathA tathA upakurvanti upakurvANAni tiryagyonigatAnyapi sarvANyapi bhUtAni anyonya pratyeka pratyekama rAmasya priyaM kurvanti // 10 // jaTAyuSA rAmasya priyaM kRtamityuktaM tadeva vivRNoti-teneti / tasya rAmasya upakArArtham AtmAnaM| tyajatA jaTAyuSA priyaM kRtamiti sambandhaH ||11||raaghvaarth itiM / saMtyaktajIvitAH sntyktjiivitaashaaH|| 12 // sumIvabhayAnmuktaH sugrIvasya vanacarezvaratvena vAna | rANAmiva jaTAyuSopi sugrIvanimittakaM bhayaM sambhaviSyatIti Alocyaivamuktamiti bhaavH||13|| jaTAyuSo vinAzena dazarathasya vinAzena vaidehyA haraNena ca harayaHsaMzayaM prANasaMzayam gatA iti yojnaa| jaTAyuryadina vinazyet sItA nApahiyetadazaratho yadi jIveta rAmAdInAM banA pratyAnayanaM sambhavediti bhAvaH / jaTAyurvedevAH kRte rAvaNena saha yuddhaM kRtvArAmasatridhAnamaraNena uttamagatibhAgabhUta, vayaM tu rAmasamIpena basAmaH, sItAmapina pazyAmaH ato vRthA prANAMstyajAma iti duHkhAtizayokti riti jJeyam // 14 // uktahetUnAM kAraNamAha-rAmalakSmaNayorityAdinA zlokadvayena / rAmAdInAM vanavAsa: rAkSasAnA kharAdInAM vAlino vadhazca itIdaM vikRtaM kekecyA varadAnena kRtaM hIti sambandhaH / kaikeyIvaradAnena hetunA rAmavanavAsamArabhya prAyopavezaparyantaM yadasti tatsarva prAptamiti bhAvaH // 15 // 16 // sA-snehakAruNyayantritA: uttameSu sneho bhaktiH / madhyameSu snehaH prItiH / adhameSu kAruNyaM kRpA / yajateti tRtIyAnta jaTAyudho vizeSaNam / AtmAnaM zarIram / AtmanA manasA // 10 // 11 sAmAnyatastiyavasvAmitvaM sugrIvasyeti sacIvamayAnmukta iti jaTAyuSa prati pacanamuktimiti bhAvaH / yahA speSAM suvIvAye yathA tathA savAmapi bhayaM tasmAditi AntiparavAtayA'denaivamukta sugrIvabhapAt supIvasya mayaM sakAryAkaraNe yasmAtsa tathA rAmaH tasmAt muktaH zarIrAta paramAM gatiM gata ityanvayaH / anena suprImopi paratantra iti bhIto'smAn bhISayatIti sUcyate // 13 // A For Private And Personal Use Only Page #662 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir cA.rA.bhU. sNbndhH||15||16|| tadasukhamiti / samIkSya jJAtvetyarthaH / jJAnaM ca vacanazravaNaM vAnarANAM darzanaM ca / asya zlokasyAnantaraM srgsmaaptirbhvitumrhti||17|| TI.ki.kA. rAmAtu-tadasukhamiti / zrutveti zeSaH / sa gRdhrarADiti samyak / anyathA vRttabhaGga syAt / keSucikozeSu asya zlokaspAnantaraM sargakaraNa dRzyate / keSucitsUryAMzudagdhapakSatvAditi 2146 // sa056 tadasukhamanukIrtitaM vaco bhuvi patitAMzcasamIkSya vAnarAn / bhRzacalitamatirmahAmatiH kRpaNamudAhRtavAna sa gRdhrarAT // 17 // tattu zrutvA tadA vAkyamaGgadasya mukhodgatam / abravIdracanaM gRdhrastIkSNatuNDo mahAsvanaH // 18 // ko'yaM girA ghoSayati prANaiH priyatamasya me / jaTAyuSo vadhaM bhrAtuH kampayanniva me manaH // 19 // kathamAsIjanasthAne yuddhaM rAkSasagRdhrayoH / nAmadheyamidaM bhrAtuzcirasyAdya mayA zrutam // 20 // iccheyaM giridurgAcca bhavadbhiravatAritum / yavI yaso guNajJasya zlAghanIyasya vikramaiH // 21 // atidIrghasya kAlasya tuSTo'smi parikIrtanAt / tadiccheyamahaM zrotuM vinAzaM vAnararSabhAH // 22 // bhrAturjaTAyuSastasya janasthAnanivAsinaH / tasyaiva ca mama bhrAtuH sakhA daza rathaH katham // 23 // yasya rAmaH priyaH putro jyeSTho gurujnpriyH| sUryAzudagdhapakSatvAnna shknomyupsrpitum||24|| iccheyaM prvtaadsmaadvtrtumrindmaaH||25|| ityA0zrIrAmAyaNe zrImatkiSkindhAkANDe SaTpaJcAzaH srgH||56|| zlokasyAnantaraM dRzyate / prAyeNa sargasamAptidyotakavRttabhedasadbhAvAt tadasukhamiti zlokAnantaraM sargakaraNamupapannamiti pratIyate // 17 // tIkSNatuNDaH tiikssnnmukhH| "vakAsye vadanaM / tuNDam" ityamaraH // 18-24 // atra "kathamAsIjanasthAne yuddhaM rAkSasagRdhrayoH / sakhA dazaratha kazam" ityevamanuvAdAt pUrvamidamapyaGgandenoktamiti dhyeyam / asmin sarge pnycviNshtishlokaaH||25|| iti zrIgo. zrIrAmA0 muktAhArAkhyAne kiSkindhAkANDavyAkhyAne SaTpaJcAzaH sargaH // 56 // tadasukhamiti / vacaH bhrAtRnidhanajJApakaM vacaH, zrutveti zeSaH / vAnarAn bhuvi patitAMzca samIkSya jJAtvA kRpaNaM bhrAtRvadhamakArapraznatvAhInaM baca ityanuSaGgaH / udA itavAn pRSTavAn // 17-19 // kathamAsIjanasthAne yudam, sakhA dazarathaH kathamityanuvAdena ca tadubhayamapyaGgadena pUrvamuktamityavagantavyam // 20-25 // iti zrImahezvaratIyaviracitAyo zrIrAmAyaNatatvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAM SaTrapakSAzaH sargaH // 56 // 0 sA--gasya svAnujamaraNazravaNato'GgasmaraNa nAstIti sUcayituM kaviH punaH tIkSNatuNDo bacanamabravIditi vadati-tasviti / yadvA pUrva vAnarAn pratyudAhRtavAniti ana tu aGgadasya mukhodgataM zrutvA vacana IN majabIdityukyA rAjaputratvenAGgadamAtra pratyuktiriti na punaruktiH // 18 // // 146 // For Private And Personal Use Only Page #663 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandie atha sampAtipraznottaraM saptapaJcAze-zokAdityAdi / karmaNA hiMsAkarmaNA // 1 // raudrAm AtmatyAgAdhyavasAyarUpatvena krUrAm ||2-4||bbhuuvetyaadi / zokAda bhraSTasvaramapi zrutvA te hriyuuthpaaH| zraddadhurneva tadvAkyaM karmaNA tasya shngkitaaH||1||te prAyamupaviSTAstu dRSTvA gRdhra plvnggmaaH| cakrurbuddhiM tadA raudrA sarvAn no bhakSayiSyati // 2 // sarvathA prAyamAsInAna yadi no bhakSayi Syati / kRtakRtyA bhaviSyAmaH kSipraM siddhimito gtaaH||3|| etAM buddhiM tatazcakruH sarve te vAnararSabhAH / avatArya gireH zRGgAda gRdhramAhAGgadastadA // 4 // babhUvaHrajA nAma vAnarendraH pratApavAn / mamAryaH pArthivaH pakSina dhArmika stasya caatmjo||5|| sugrIvazcaiva vAlI ca putrAvoghabalAvubhau / loke vizrutakarmA'bhUdrAjA vAlI pitA mm||6|| rAjA kRtsnasya jagata ikSvAkUNAM mhaarthH| rAmo dAzarathiH zrImAna praviSTo daNDakAvanam // 7 // lakSmaNena saha bhrAtrA vaidehyA cApi bhaaryyaa| piturnidezanirato dhayaM panthAnamAzritaH / tasya bhAryA janasthAnAdrAvaNena hRtA balAt // 8 // rAmasya tu piturmitraM jaTAyurnAma gRdhrarAT / dadarza sItAM vaidehIM hriyamANAM vihAyasA ||9||raavnnN virathaM kRtvA sthApayitvA ca maithilIm / parizrAntazca vRddhazca rAvaNena hato raNe // 10 // evaM gRdhro hatastena rAvaNena balIyasA / saMskRtazcApi rAmeNa gatazca gatimuttamAm // 11 // tato mama pitRvyeNa sugrIveNa mhaatmnaa| cakAra rAghavaH sakhyaM so'vadhItpitaraM mama // 12 // mama pitrA viruddho hi sugrIvaH sacivaiH saha // 13 // MAryaH pitAmahaH / Atmajau aurasau / oghabalau oghasaGkhyAkapuruSabalau / oghasaGkhyA ca pUrvoktA // 5-8 // rAmasya tu pitumitramiti kathanAt SI zokAditi / karmaNA zahitAH " mRtaM mRtaM ca bhakSiSye " iti bhakSaNakarmapratipAdakavAkyena bhItAH // 1 // rodro buddhim AtmatyAgAdhyavasAyarUpatvena karA matim // 2-4 // AryaH pitAmahaH // 5 // oghavalI oghasaGkhyAkapuruSavalo / oghaH senAsamudAyaH // 6-13 // For Private And Personal Use Only Page #664 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 741 / / www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir maitrIprakAraM tu na jAnAmItyuktaM bhavati // 9-13 // rAmAnu0 - rAmasyetiM / mama bhrAtuH sakhA dazarathaH kayamiti maitrIprakAre pRSTe mitratvamAtraM vadato'Ggadasya maitrIprakAraM na jAnA mIti tAtparyam // 9 // nihatyeti / abhiSecayat abhyaSecayat // 14-17 // saMsthAM vyavasthAm // 58 // 19 // iti zrIgovinda 0 rAmAyaNabhUSaNe muktAhArA nihatya vAlinaM rAmastatastumabhiSecayat / sa rAjye sthApitastena sugrIvo vAnarAdhipaH // 14 // rAjA vAnaramukhyAnAM yena prasthApitA vayam / evaM rAmaprayuktAstu mArgamANAstatastataH // 15 // vaidehIM nAdhigacchAmo rAtrau sUryaprabhA mi / te vayaM daNDakAraNyaM vicitya susamAhitAH // 16 // ajJAnAttu praviSTAH sma dharmiNyA vivRtaM vilam / mayasya mAyAvihitaM tadvilaM ca vicinvatAm / vyatItastatra no mAso yo rAjJA samayaH kRtaH // 17 // te vayaM kapirAjasya sarve vacanakAriNaH / kRta saMsthAmatikrAntA bhayAtprAyamupAsmahe // 18 // kruddhe tasmiMstu kAkutsthe sugrIve ca salakSmaNe / gatAnAmapi sarveSAM tatra no nAsti jIvitam // 19 // ityArSe zrIrAmAyaNe vAlmI kI AdikAvye zrImatkiSkindhAkANDe saptapaJcAzaH sargaH // 57 // ityuktaH karuNaM vAkyaM vAnaraistyaktajIvitaiH / savASpo vAnarAn gRdhraH pratyuvAca mahAsvanaH // 1 // yavIyAn mama sa bhrAtA jaTAyurnAma vAnarAH / yamAkhyAta hataM yuddhe rAvaNena balIyasA // 2 // vRddhabhAvAdapakSatvAcchRNvaMstadapi marSaye / nahi me zaktirastyadya bhrAturvairavimokSaNe // 3 // purA vRtravadhe vRtte parasparajayaiSiNau / AdityamupayAtau svo jvalantaM razmimAlinam // 4 // khyAne kiSkindhAkANDavyAkhyAne saptapaJcAzaH sargaH // 57 // atha saMpAtinA sItAsthAnakathanamaSTapaJcAze- ityukta ityAdi // 1 // yavIyAniti / AkhyAta bhUte choT // 2 // 3 // pureti, parasparavegAtizayakhyApanaparAvityarthaH / AdityamupayAtau sUryasamIpaM gatau svaH // 4 // abhiSecayat abhyaSecayat // 14- 17 // vayamiti / saMsthAM vyavasthAM maryAdAM vA // 18 // 19 // iti zrImahezvaratIrtha0 zrIrAmAyaNatattva0 kiSkindhAkANDavyAkhyAyAM saptapaJcAzaH sargaH // 57 // itIti / sAppo vAnarAn gRdhaH iti pAThaH / sa vASpaM dhArayana kruddhaH iti pAThe krodho rAvaNaviSayaH // 1-3 // AdityamupayAtau svaH sa0 pUrva zaktiyuktasya tavedAnImazaktiH kuta ityato nimittamAha-pureti / purA vRtravadhe iti kAlavizeSakathanArthameva natu vRtravathasya prakRtopayogakathanamiti mAnasamAyasanIyam / sva ityuttamapuruSa dvivacanamekatra aparatra smeti pAThaH / tasya cAvasaditItyanenAnvayaH / tato DarthakatA / yadi bahupustaka saMpuTI svAriti varteta tadA svarantarikSaM gRhyate / antarikSAdipadamaparikSipan parikSipaMzca svaH padaM kavisvagamapAyakAra bhUmyAM maha For Private And Personal Use Only TI.ki.ka. sa0 58 // 147 // Page #665 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir * * AvRttyA maNDalagatyA / smazabdasya avasIdatItyanena sambandhaH ||5||chaadyaamaas AcchAdayam // 6-9 // adIrghadarzanam AgAmyana AvRttyAkAzamArge tu javena sma gatau bhRzam / madhya prApte dinakare jaTAyuvasIdati // 5 // tamahaM bhrAtaraM dRSTvA sUryarazmibhirarditam / pakSAbhyAM chAdayAmAsa snehAtparamavihvalaH // 6 // nirdagdhapakSaH patito vindhye'haM vAnara rssbhaaH| ahamasminvasandhrAtuH pravRttiM nopalakSaye // 7 // jaTAyuSastvevamukto bhrAtrA sampAtinA tadA / yuvarAjo mahAprAjJaH pratyuvAcAGgandastadA // 8 // jaTAyuSo yadi bhrAtA zrutaM te gaditaM myaa| AkhyAhi yadi jAnAsi nilayaM tasya rksssH||9|| adIrghadarzanaM taM nai rAvaNaM rAkSasAdhipam / antike yadi vA dUre yadi jAnAsi zaMsanaH // 10 // tato'bravInmahAtejA jyeSTho bhrAtA jttaayussH| AtmAnurUpaM vacanaM vAnarAna saMpraharSayan // 11 // AdityaM prAptAvabhUva / TIkA-apakSAve hetumAha- pureti / svaH abhUva // 4 // AvRttyeti / smazabdasya avasIdatItyanena sambandhaH // 5 // chAdayAmAsa AcchAdayam // 6-8 // jaTAyuSa iti / yadizcAtA tarhi raamdaaso'siitybhipraayH| mayA gaditaM 'tasya bhAryA janasthAnAt' ityAdinA uktam // 9 // adIrghadarzanama AgAmyanaryAnavekSaka -gaganagamanAntarAyApanutyai kRtamiti / svazvazabdasya maGgalArthakatvaMtu svazabdasya maGgalArthatvAdAdau"svaravyayam" iti prayoga hatyamaramAnudIkSitavyAkhyAto'baseyam / tatpakSe vasandadarzetyAdivakriyAprabandha laDiti ladeva lkyaa| iti bodhyam / jayaiSiNI parasparaM spayA rAjyaM paNaM kRtvA vegena jyaamilaassinnaabupyaatii| prAtariti zeSa / prAtaraM pabIyAMsam / paramavidalaH mariSyatIti cadhalacetAH / snehAspazcAbhyAmA chAdayAmAsam / AphchAdayAma | mAsam iti padAyama / nityayogAdAmantenAsterAcchAditavAniti tadarthaH / yattu nAmojimana purA pUrva avadhe vRtte sati jaTAyurahaM ca jayaiSiNI putravadhenendrasthAtiprabalatvaM niNIya tatrayaSiNI bhUtvA prathamamAkAzamArgeNa] svarga gatI tato garuDavad bharza javena taM vijitya pratyAvRtpAdityaM dadupayAtau svaH / atha tamupayAtaporAyopadhye jaTAyussavitari madhya prApte'vasIdati smeti katakaH / anye tu japaiSiNI parasparajayaiSiNI yenotpatya AdityaH prathamaM prApyate sa AvayoH prathala iti pratijJApUrvamiti zeSa ityAhuH / teSAmAvRSyati padasya indraprasaGgasya cAlatirityuktam / tadidamAmANakaM nAtivartate " guNA doSAyante " " AtmadoSa na pazyati / iti katakamatameva tanmatamiti mAti punaH svamatAnumanyAsAdadUSitatvAca / taca saucAsauvasaMmataprAmApakabhArataviruddham / tathAhi vanaparvaNi saMpAtivAkye-" sampAtirnAma tasyAha jyeSTho prAtA jaTAyuSaH / anyonya sarvayA''rUDhAvAvAmAdityasaMsadam / tato dagdhAvimo pakSau na dagdhau tu jaTAyudhaH" iti / bhAratAnupApiyAmIkirAmAyaNapraharUratamaharAmAyaNe ca-" aruNasya sutAzA taNAve (ti)na garvitau / nijagajya | pagaM kRtvA paryaikSAvahi vegitAm / bhAvAmanu gatau varSamudayantamayodaye / AmabhyAgateH zauryAttato moho mahAnabhUt" ityukteH / pratyAvartana patatridharmaH / indrakathAyAca kAlavizeSapratipattijanakatAmAtreNokti sammavAdaSaNasthAlamatvAdanyapakSa eva zreyAnitidik // 5-1 // sa0-yadi jaTAyudho Ateti gaditaM tAhi mayA zrutam / rAmasevAnubandhinastatsambhASyatvena tava vacanasya zrAbyatvamiti bhaavH| yadi tasya tava yavIyaso mArtutikasya rakSaso nilaya jAnAsi tkhyiaahiiynvyH| tasyetyuktyA na va tavApi tasyAnaM tApakSa jhIpsitamIpsitazceti sUcayati // 9 // yadivayasya dUre antike iti padAyenAnvayaH // 10 // * For Private And Personal Use Only Page #666 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir bhA.rA.bhU. navekSakam // 10-12 // vAruNAn lokAn atalavitalAdilokAn / vikramAna trivikramamitAnuparitanalokAnityarthaH / mahAsuravimardAna TI.ki.ko. vemdevAsurasaGkAmAn // 13-15 // rAmAnu0-vikramAn trivikramamitAn / govalIpardanyAyena trivikramazabda uparitanalokamAtravAcI // 13 // apavidhyantI cheda sa058 nirdagdhapakSo gRdhro'I hInavIryaH plvnggmaaH| vAGmAtreNa tu rAmasya kariSye saahymuttmm||12|| jAnAmi vAruNAna lokAna viSNovikamAnapi / mahAsuravimardAnvApyamRtasya ca manthanam // 13 // rAmasya yadidaM kArya kartavyaM prathamaM mayA / jarayA ca hRtaM tejaH prANAzca zithilA mama // 14 // taruNI rUpasampannA srvaabhrnnbhuussitaa| hriya mANA mayA dRSTA rAvaNena durAtmanA // 15||kroshntii rAma rAmeti lakSmaNeti ca bhAminI / bhUSaNAnyapavidhyantI gAtrANi ca vidhUvatI // 16 // mUryaprameva zailAye tasyAH kauzeyamuttamam / asite rAkSase bhAti yathA vA taDi dambude // 17 // tAM tu sItAmahaM manye rAmasya parikIrtanAt / zrUyatAM meM kathayato nilayaM tasya rksssH||18|| putro vizravasaH sAkSAda bhrAtA vaizravaNasya ca / adhyAste nagarI laGkAM rAvaNo nAma rAkSasaH // 19 // ito dvIpaH samudrasya sampUrNe zatayojane / tasmin laGkA purI ramyA nirmitA vizvakarmaNA // 20 // yantI // 16 // 17 // rAmAnu0-sUryaprabheti / tasyA uttama kauzeyam asite rAkSase zailAne sUryaprabheva bhAti / ambuda ibAsite rAkSase vidyudyathA tathA bhAtIti yojanA // 17 // 18 // putra iti / adhyAste / "adhizAsthAsAM karma" iti nagaryAH karmatvam // 19-24 // mityarthaH / / 10-12 // vakSyamANakarmaNi prAmANikatvasampAdanAya svajJAnAtizayamAha-jAnAmIti / vAruNAn lokAn atalAdilokAn vikramAna trivikrama RmitAn uurdhvlokaanityrthH| mahAsuravimardAna devAsurasAmAna // 13-19 // ito dvIpaH astIti zeSaH / tasmina dvIpe // 20-24 // | satrayazca te vikramAzca trivikramAH / trayaH pAdavikSepAH tadAkAntAH bhUrAdilokAstravikramAH / viSNo manasya / yadvA viSNorlokAn zrImAgAtiriktAn zvetadvIpAdIn / vikramAn trivikramAkrAntAn / atto || nakadezAnvayakezaH // 13 // rAmasya rAmetinAmnaH / parikIrtanAt ucArAt / kezasamaye patinAmagrahaNAsvAdoSatvAt / "bhAryA paterapi" ityasya svasthacetasphamAryAparatvAt / nityAparokSIkRtAdhyakSasvena | 12 Hreit " dUrAdUte ca " iti prakRtibhAvAbhAvAt rAmarAmeti sambhavati / anena prakRtibhAvAbhAvena sItAprakRtimAvAmAvopi dhvanyate / smRtimAtratvenAnAhAnarUpatvAdvA tacchAtrAgocarasvA pratibhAvAbhAvaH / "tare tada | take " ityekataraniSkarSasya duSkaratvAdvA na prakRtimAvaH pragRhyasabAyAM " jutapragRhyAH " ityAdinA // 18 // For Private And Personal Use Only Page #667 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalasagasun Gyarmande tatraiveti / vikamadhvam / " veH pAdaviharaNe" ityAtmanepadam / jJAnena divyajJAnena // 25 // dUrasthadarzanaM bhavataH kuto jAtam ? tatrAha-Adya ityaadinaa| kuliGgAnAM bhUmipratyAsannagaganacAriNAm / dhAnyajIvinaH pakSivizeSAH kuliGgAH / 'ye cAnye dhAnyajIvinaH' iti vacanAt / balibhojAnA kAkAnAm jAmbUnadamayazcitraiH kAJcanavedikaiH / prAkAreNArkavarNena mahatA susamAvRtA // 21 // tasyAM vasati vaidehI dInA kausheyvaasinii| rAvaNAntaHpure ruddhA rAkSasIbhiH surakSitA // 22 // janakasyAtmajAM rAjJastatra drakSyatha maithilIm / laGkAyAmatha guptAyAM sAgareNa smnttH||23 // saMprApya sAgarasyAntaM saMpUrNa zatayojanam / AsAdya dakSiNaM tIraM tatodrakSyatha raavnnm||24|| tatraiva tvaritAH kSipraM vikramadhvaM plavaGgamAH / jJAnena khalu pazyAmi dRSTvA pratyAgamiSyatha // 25 // AdyaH panthAH kuliGgAnAM ye cAnye dhaanyjiivinH| dvitIyo balibhojAnAM ye ca vRkSaphalAzinaH // 26 // bhAsAstRtIyaM gacchanti krauJcAzca kuraraiH saha / zyenAzcaturtha gacchanti gRdhrA gacchanti paJcamam // 27 // balavIryopa pannAnAM rUpayauvanazAlinAm / SaSThastu panthA haMsAnAM vainateyagatiH parA / vainateyAcca no janma sarveSAM vaanrrssbhaaH||28|| // 26 // bhAsA iti / bhAsAH jlvaaysaaH| " bhAsastu jalavAyasaH" iti nighaNTuH / iyenavizeSA ityappAhuH // 27 // baletyAdi / vainateyAt 5 garuDAt naH asmAkaM janma utpattiH / tena tasya yA saptamI gatiH saivAsmAkamapItyarthaH / nanvAraNyakANDe "dvau putrI vinatAyAstu garuDo'ruNa eva / ca / tasmAjAto'hamaruNAtsaMpAtistu mmaagrjH||" iti vacanena jaTAyupoktenedaM viruddhamiti cet ? na-"vainateyAt" ityasya vinatAputrAdaruNAditya vikramadhyaM gacchata / jJAnena divyajJAnena // 25 // etAdRzadivyajJAnaM bhavataH karamabhUdityAkAlAyAM divyA vayabhiti pratipAdayatrAha- Adya ityAdi / 'ye cAnye | prAdhAnyajIvinaH' ityabhidhAnAta kulikAH bhUpratyAsannamagamacAriNaH dhAnyajIvinaH pakSivizeSAH // TIkA-Apa iti / AkAze sata samayA: santi, tevAyaH panthAH rijhAnA bhUpratyAsanagaganacAriNAm // 26 // bhAptAH jalavAyatAH // 27 // he vAnararvanAH! vainateyAca no janma, vinatApapAnarorasmAkagutpattiH / sarveSAm asmatkulInAnAm / vainateyAca no janma" ityanena divyajJAnahetutvaM pratipAditam / gahitaM tu kRtaM karma' ityasya zlokasya bRttizcaraNayodhinAm ' ityasyAnantaramabandhAna kathAyAH susaGgatatvAttatraivAyaM draSTavyaH // 28 // 145 For Private And Personal Use Only Page #668 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 149 // www.kobatirth.org ityadoSAt / vainateyagatirityatra vainateyayoraruNagaruDa yormatirityarthaH / anena divyajJAnaheturjanmotkarSa uktaH // 28 // na kevalaM divyajJAnam, divyacakSu rapyastItyAha-ihastha iti / apizabdo bhinnakramaH cakSurityanena saMbadhyate / sauvarNamityanena vizeSaNenAtidUradarzitvamuktam / AhAravIryeNa cakSuSyA hArabalenetyarthaH / nisargeNa sauvarNatvanibandhanasvabhAvena // 29 // 30 // vRttiH bhakSyagrahaNam / caraNayodhinAM kukkuTAnAm / pAdamUle pAdavikIrNa pradeze stho'haM prapazyAmi rAvaNaM jAnakIM tathA / asmAkamapi sauvarNa divyaM cakSurbalaM tathA // 29 // tasmAdAhAravIryeNa nisargeNa ca vAnarAH / AyojanazatAtsAgrAdvayaM pazyAma nityazaH // 30 // asmAkaM vihitA vRttirnisargeNa ca dUrataH / vihitA pAdamUle tu vRttizcaraNayodhinAm // 31 // garhitaM tu kRtaM karma yana sma pizitAzinA / pratIkAryaM ca me tasya vairaM bhrAtuH kRtaM bhavet // 32 // upAyo dRzyatAM kacillaGghane lavaNAmbhasaH / abhigamya tu vaidehIM samRddhArthA gamiSyatha // 33 // samudraM netumicchAmi bhavadbhirvaruNAlayam / pradAsyAmyudakaM bhrAtuH svargatasya mahAtmanaH // 34 // Acharya Shri Kailassagarsun Gyanmandir vRttiH jIvanam // 31 // garhitamiti / yena pizitAzinA garhitaM karma sItApaharaNarU tam / me bhrAturhetoH pratIkArya tasya vairaM kRtaM pratikRtaM bhavet / bhavadbhiriti zeSaH / bhayaM zlokaH caraNayodhinAmityanantaraM nivezanIya ityAH // 32 // rAmAnu0 -garhitaM tu kRtaM karmetyasya zlokasya vRttizcaraNayodhinA | mityasyAnantaramavasthAne kathAyAH susaMgatatvAttatraivAyaM draSTavyaH // 32 // evaM prAsaGgikaM parisamApya prakRtamAha upAya iti / gamiSyathetyatra kiSkindhAmiti | zeSaH // 33 // samudramiti / netumicchAmi, mAmiti zeSaH / bhavadbhiriti karaNe tRtIyA // 34 // na kevalaM divyajJAnam divyacakSurapyastItyAhU ihastha iti / apizabdo bhitrakramaH cakSurityanena sambadhyate / sauvarNamiti vizeSaNam atidUradarzitvadyotanArtham AhAravIryeNa AhArabalena / nisargeNa sauvarNatvanibandhanasvabhAvena ||29|| 3 || asmAkamiti / vRttirbhakSyagrahaNam / pAdamUle pAdavikIrNapradeze / caraNayodhinAM kukkuTAdInAm // 31 // bhavatAM laGkAgamanodyogo mamApyupakArAya bhaviSyatItyAzayenAha garhitamiti / yena pizitAzinA rAvaNena garhitaM karma sItAharaNarUpaM kRtaM mayA bhrAturhetoH pratIkArya tasya bairaM kRtaM pratikRtaM bhaveta, bhavadbhiriti zeSaH / mayA kartavyo rAvaNavinAzo yuSmAbhiH kartavya iti bhAvaH // 32 // ato laGkanopAya |zcintyatAm / avazyambhAvinI kAryasiddhirityAha-upAya iti / gamiSyatha, kiSkindhA pratIti zeSaH // 33 // samudraM netumiti / mAmiti zeSaH / bhavadbhiriti karaNe For Private And Personal Use Only TI.ki.kA. sa0 58 / / 149 / / Page #669 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir tIraM dezam , tIrapradezamityarthaH / taM dezaM saMpAtyAvAsabhUtaM dezaM punaH pratyAnayitvA / pravRttiM vRttAntam upalabhya te vAnarAH hRSTAH babhUvuH // 35 // 36 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne aSTapaJcAzaH sargaH // 58 // tato nItvA tu taM dezaM tIraM ndndiipteH| nirdagdhapakSaM sampAti vAnarAH sumahaujasaH / / 35 // punaH pratyAnayitvA va taM dezaM patagezvaram / babhUvurvAnarA hRSTAH pravRttimupalabhya te // 36 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe aSTapaJcAzaH sargaH // 58 // tatastadamRtAsvAdaM gRdhrarAjena bhASitam / nizamya muditA hRSTAste vacaH plavagarSabhAH // 1 // jAmbavAn vAnarazreSThaH saha sarveH plavaGgamaiH / bhUtalAtsahasotthAya gRdhrarAjamathAbravIt // 2 // va sItA kena vA dRSTA ko vA harati maithilIm / tadAkhyAtu bhavAna sarva gatirbhava vanaukasAm // 3 // ko dAzarathibANAnAM vajaveganipAtinAm / svayaM lakSmaNamuktAnAM na cintayati vikramam // 4 // tatastadamRtAsvAdamityArabhya paJca sargAH prakSiptAH / sarvakozeSvadarzanAt tAn vinApi kathAsaGghaTTanAt pUrvoktArthavirodhasphorakatvAca / tathApi tRtIyA // 34 // tata ityAdizlokadvayamekaM vAkyam / vAnarAH patagezvaraM sampAtiM nadanadIpateH tIraM dezaM tIrapradezaM nItvA punaH taM dezam AvAsabhUdezamatyA nayitvA pravRtti sItAvRttAntamupalabhya te vAnarAH hRSTA babhUvuriti sambandhaH // 35 // 36 // iti zrImahezvara tIrthaviracitAyAM zrIrAmAyaNatatvadIpikAkhyA kiSkindhAkANDavyAkhyAyAmaSTapanAzaH sargaH // 58 // tata ityAdi / amRtasyevAsvAdo yasya tat tathoktam, amRtatulpamityarthaH // 11 // 2 // atha jAmbavAna lanapakSA sa0-amRtAsvAdam amRtavanmadhuram / yadatto hRSTAH / vadatA u iti padam / yasSa gUdharAjasya vadatA vAmimatA / tataH tena gRdharA jena bhASitaM vacaH nizamya te pravagarSabhAH haSTAH / u vismaya ityarthaH / prAyaH prAyopavezinAM harSotkarSaH kApi nAvalokita iti daivagativicitreti visismire iti bhAvaH / yahA vadateti tRtIyakaracanaM gudharAjapadanAnyeti / nizamya tatra saMhaSTA iti pAThe nAyAsaH / badataH iti pade vA badazamdA| tRtIyAntAttatiH / taspa gRdhrarAjenesyanenAnvayaH / badata iti SaSTI zeSa satI tRtIyArtha vA // 1 // viSama-sItAM ko harati sma, dayamANA ca kena dRSTA kyAmpenApi maa| hatA ca ka vA vartate iti sarva bhavAnAkhyAtu / sAmAnyataH zrutvA prAyopavezAsthitAnA viziSya badavilyarthaH // 3 // sa-sItA... kRti netA'naGgasmaraNa ityAha-ka prati / svamiti dAzarathiyANapadameva lakSmaNamuktapadenASyanveti / svayaM dAza rathiH svecchayava dAzarathidazarathapApasya rAmaH / taspa pANAnAnityavAnjayo vA / yahA dAzaravipadena rAmarAmAnujayohaNam / svayaMlakSmaNamukAnA svayaM lakSmaNa svasvanAma rAmeti lakSmaNeti ca mukta zilpibhiryeSa| te tathA / " lakSmaNaM lAmcane nAmni " iti vizvaH // 4 // For Private And Personal Use Only Page #670 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersun Gyanmandir bA.rA.bha te vyAkhyAsyante-tata ityAdi / dRSTAH romAJcAJcitAH / babhravariti zeSaH // 1-17 // rAmAnu-tatastadamRtAsvAdamityArabhya AbhAjadAbhamukhA dizaM yayu pArjanakasutAparimArgaNonmukhA ityantAH paJca sargAH kecit kozeSa na dRzyante / kecit dRzyante / teSu pUrvoktArthavirodhaH sphurati tAn vinApi kayApi saMgacchate / tayApi saharIna prItisaMyuktAna sItAzrutisamAhitAn / punarAzvAsayana prIta idaM vacanamabravIt // 5 // zrUyatAmiha vaidehyA sa059 yathA me haraNaM zrutam / yena cApi mamAkhyAtaM yatra vA''yatalocanA // 6 // ahamasmin girau durge bhuyojnmaayte| cirAnipatito vRddhaH kSINaprANaparAkramaH // 7 // taM mAmevaM gataM putraH supAzvoM nAma naamtH| AhAreNa yathAkAlaM bibharti patatAM varaH // 8 // tIkSNakAmAstu gandharvAstIkSaNakopA bhujnggmaaH| mRgANAM tu bhayaM tIkSNaM tatastIkSNakSudhA sm||9|| sa kadAcit kSudhArtasya mamAhArAbhikAriNaH / gatasUrye'hani prApto mama putro hyanAmiSaH // 10 // sa mayA vRddhabhAvAcca kopAcca paribhatsitaH / kSutpipAsAparItena kumAraH patatAM vrH||11||s mAmAhArasaMrodhAt pIDitaM priitivrdhnH| anumAnya yathAtattvamidaM vacanamabravIt // 12 // ahaM tAta yathAkAlamAmiSArthI khamAplutaH / mahe ndrasya gireramAvRtya ca samAsthitaH // 13 // tataH sattvasahasrANAM sAgarAntaracAriNAma / panthAnameko'dhyavasaM sanniroddhamavAGmukhaH // 14 // sthitasya gatizcintanIyA' iti nyAyena te vyAkhyAyante // 1 // 2 // atha jAmbavAn lUnapakSa: kandarAntargataH san saMpAti: dUravRttaM sItApaharaNAdika kena prakAreNAvagatavAniti matvA vizeSato 'vagantuM pRcchati-ka sITetyAdinA // 2 // 4 // sa harIniti / sItAlutisamAhitAn sItAvRttAnta zravaNe samAhitAn // 5-1 // sa iti / kSudhArtasya mama, sabhIpamiti zeSaH // 10-15 // kandarAntargatassana sampAtiravRttasItApaharaNAdikaM kena prakAreNAvagatavAniti matvA vizeSato'vagantuM punaH pRcchati-ka sItetyAdinA // 3 // 4 ||s hriiniti|17 sItAzrutisamAhitAna sItAvRttAntazravaNe ekAgracittAnityarthaH ||5||shruuytaamiti / yatra dRSTA yena cAkhyAtaM tatsarvaM bhUpatAm // 6-9 // sa iti / kSudhArtasya / A mama, samIpamiti zeSaH // 10 // 11 // sa mAmiti / anumAnya sampAya' : AhArasaMrodhAta AhArAbhAvAt // 12-15 // // 150 // sa-gandharvAH citrarathAyAH / tIkSNakAmAH tISaNaH samapAsamayaparIkSA binA AyAsyan kAmaH bImAJchA yeSAM te tathA / "zrIkAmA 2 Pa: " iti pAnagAt / tataH tatopyAdhikyena / tiikssgaa| vArAhArahetuH kSudhA put yeSAM te tathA / TAvantaH adhAzabdaH // 9 // For Private And Personal Use Only Page #671 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir rA-so'hamabhyavahArArthIti smyk||16||17|| sa yAta iti / sabhAjitaH pUjitaH // 18 // diSTayeti / asau sakalavaH sarakSyavargaH ataH kathaMcit gataH / ataste svastyAsIt asaMzayam iti mAM maharSayo'vanniti yojanA // 19 // me mayA / prativeditaH jJAtaH / supArzvavacanamidam // 20 // 21 // tatra kazcinmayA dRSTaH suuryodysmprbhaam| striyamAdAya gacchan vai bhinnaanyjncyprbhH|| 15||so'hmbhyvhaaraarthii to dRTvA kRtanizcayaH / tena sAmnA vinItena panthAnamabhiyAcitaH // 16 // na hi sAmopapannAnAM prahartA vidyate kvacit / nIceSvapi janaH kazcit kimaGga bata madvidhaH // 17 // sa yAtastejasA vyoma saMkSipatriva vegataH / athAhaM khacarairbhUtairabhigamya sbhaajitH||18||dissttyaa jIvasi tAteti hyabravan mAM mhrssyH| kathaJcit sakalatro'sau gataste svastyasaMzayam / evamuktastato'haM taiH siddhaH prmshobhnaiH|| 19||s ca me rAvaNo rAjA rakSasAM prtiveditH| harana dAzaratherbhAryA rAmasya janakAtmajAm // 20 // bhraSTAbharaNakauzeyAM zokavegaparAjitAm / rAmalakSmaNayornAma koshntiimuktmuurddhjaam||21|| eSakAlAtyayastAvaditi kAlavidAM varaH / etamartha samagraM me supArzvaH prtyvedyt||22|| rAmAnu-bhaSTAbharaNako zeyAmiti pAThaH // 21 // kAlAtyayaH kAlAtikamahetu, rAvaNadarzanamiti bhAvaH // 22-24 // so'hamiti / kRtanizcayaH AhAro lamdha iti kRtanizcayo'haM tena pAcitaH / (kRtanizcayaH, abhavamiti shessH|) tahi kinimittaM nAvadhIrityata Aha teneti||15|| ghanIceSvapi vartamAnaH kazcidapi jana: sAmopapannAnAM prahartA na vidyate, mAdvidhaH kimuta ? aGgetyAmantraNe / bateti khede / khecarairbhUtaiH siddhcaarnnaadibhiH||17||18|| |diSTa yoni / aso sakalanaH sarakSyavastuH kathavidgato hi / he tAta ! diSTacA jIvasi, te asaMzayaM svastIti mA maharSayo'bruvanniti yojanA / ahaM terevamukta // 12 // 20 // rAmalakSmaNayornAma krozantI janakAtmajA harana sa rakSasAM rAjA rAvaNa iti me mayA prativedita iti sambandhaH // 21 // eSa kAlAtyayaH kAlAtikramaH / sa0-he tAta vatsa ! asau svasti kSemeNa kathazidrAmopekSita: gataH adhunA adhani vartata iAyAhuH / sakalana iti / kalareNa durgasthAnena layA sahitaH sakalatraH, abhUditi zeSaH / kazcit rAvaNenAyudhyateti Kalan / vaM jIpasIti mA prati maharSayo'bruvan / iti avannityanassahazAgasaMhitanirdezAH vivakSAbhAvAsAdhako jJeyAH / yadvA kazcitsakalatraH tena svanaiva kalatravena sammatatatka ityayoM lampate ubhayathApi "maharSayaH" siraH paramayobhaneH " spanottaratra coklekSyamANacA mahatvAdimatA kathameteSAM sItAyA rAvaNakalanatyabuddhiH parayodhanaM ca kamiti nirastam / "kalanaM zroNibhAryayoH / durgasthAne nRpAdInAm " iti vishvH||19|| For Private And Personal Use Only Page #672 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir TI.ki.kA. sa060 vAgiti / sarveSAM vaH yuSmAkam vAGmatibhyAM priyaM kariSyAmi hi / dAzaratheryatkArya tanmamaiva // 25-28 // kAlasaGgena kAlavilambana // 29 // tacchutvApi hi me buddhirnAsItkAcitparAkrame / apakSo hi kathaM pakSI karma kinycidupkrme||23|| yattu zakyaM mayA kartu vaagbuddhigunnvrtinaa| zrUyatAM tatpravakSyAmi bhavatAM pauruSAzrayam // 24 // vAGmatibhyAM tu sarveSAM kariSyAmi priyaM hi vaH / yaddhi dAzaratheH kArya mama tannAtra saMzayaH // 25 // te bhavanto matizreSThA balavanto manasvinaH / preSitAH kapirAjena devairapi durAsadAH // 26 // rAmalakSmaNabANAzca nizitAH kaGkapatriNaH / trayANAmapi lokAnAM paryAptAstrANanigrahe // 27 // kAma khalu dshgriivstejoblsmnvitH| bhavatAM tu samarthAnAM na kiJcidapi duSkaram // 28 // tadalaM kAlasaGgena kriyatAM buddhinizcayaH / na hi karmasu sajjante buddhimanto bhavadvidhAH // 29 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe ekonaSaSTitamaH sargaH // 59 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne ekonaSaSTitamaH sargaH // 29 // kAlAtikrame eSa heturiti bhAvaH // 22-24 // vAgiti / sarveSAM sarvaprANinAm / vAgamatibhyAM priyaM kariSyAmi hi / dAzaratheH vaH dAzarathisambandhinA yuSmAkaM yatkArya tanu mama himameva, aba saMzayo neti yojanA // 25 // 26 // lokAnAM trANanigrahe vANe rakSaNe nigrahe ca // 27 // kAmamiti / na kicidapi duSkarama, pAnipatItiyoSaH // 28 // taditi / kAlasaGgena kAlavilambana bhaviSyadarpajJApanena tena buddhacA priyaM kRtaM bhavatIti veditavyam // 29 // iti shriimhencrtiiyvircitaayaa| zrIrAmAyaNatatvadIpikAkhyAyA~ kiSkindhAkANDavyAkhyAyAm ekonaSaSTitamaH sargaH // 59 // sa0--parAkramaM zrutavato'pi te kuno na parAkrame matiruditatyata Aha-apakSa iti / pUrva pakSI idAnImapakSo hi yataH kathavikarma samArame prArambha kuryAm / Aramediti pAThe-pArokSikayuktiriti mantavyam / parasma paditA tu cAndrI // 23 // vAgbuddhiguNavartinA vAk ca buniSa tapoguNA yeSAM te AryAH tAnanuvatituM zIlamapAstIti sa tathA / tena mayA kartuM yacchApaM tatra na bhUpatAm / pauruSAzrayaM pauruSasya parAkamasya bhAzrayo yasmistat / yadvA vAmbuddhiguNavartinA vAyuvihitako guNa upakAraH tnmaatraanuvrtinaa||24|| kapirAjena suprIveNa / prahitAH preSitAH / devairapi durAsadAH ato manasvinaH sItAmveSaNamAnasAH bhavateti zeSaH // 26 // nizitAH zANolIdAH / vihitA iti pATe 'dadhAtehi: ' iti hI vihitAH katA ityarthaH / vihitAH viziSTahitakarA: vigatahitAkSa, sAdhasAdhUnAmiti vA / bAgena sahito nimahaH prANaniSadaH tasmin yahA pANAM lokAnAmadhye vihitAH dveSiNaH lokAnAmityAvartate / teSAM trANa nigahe paryAptAH bANanirodhe samarthA pati vA // 27 // bhavato tu samarthAnAmiSatra tuzamdena svayaM samarthAnAM tatrApi rAmAnu gRhItAnAM duSkaraM neti vizeSa dyotayati / / 28 // // 15 // For Private And Personal Use Only Page #673 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir tataH kRtodakamityAdi // 3 // tamiti / janitapratyayaH janitavizvAso yathA bhavati tathA'bravIditi yojnaa| vAnaradarzanarUpasvakAryato janitavizvAsa ityarthaH // 2-4 // vihvalaniva mUrchanniva // 5 // 6 // rAmAnu-tatastu sAgarAnityatra sAgaramityarthaH / vindhyapradezapatitasya sakalasAgaradarzanaspa anupapannatvAt / matiH tataH kRtodakaM snAtaM taM gRnaM hriyuuthpaaH| upaviSTA girau durge parivArya samantataH // 1 // tamaGgadamupAsInaM taiH saharibhirvRtam / janitapratyayo harSAtsampAtiH punarabravIt // 2 // kRtvA niHzabdamekAgrAHzRNvantu harayo mama / tattvaM saMkIrtayiSyAmi yathA jAnAmi maithilIm // 3 // asya vindhyasya zikhare patito'smi purA vne| sUryAtapa parItAGgo nirdagdhaH sUryarazmibhiH ||4||lbdhsNjnystu SaDrAtrAdivazo vihvalanniva / vIkSamANo dizaH sarvA nAbhijAnAmi kiMcana // 5 // tatastu sAgarAn zailAna nadIH sarvAH sarAMsi c|vnaanyuddhivelaaN ca samIkSya matirAgamat // 6 // hRSTa pakSigaNAkIrNaH kandarAntarakUTavAn / dakSiNasyodadhestIre vindhyo'yamiti nishcyH||7|| AsIcAtrAzramaM puNyaM surairapi supUjitam / RSinizAkaro nAma yasminnugratapA bhavat ||8||assttau varSasahasrANi tenAsminnRSiNA vinaa| vasato mama dharmajJAH svagate tu nizAkare // 9 // pratyabhijJA // 6 // hRSTeti / nizcayaH, abhUditi shessH||7|| bhavat abhavat // 8 // varSasahasrANi, gatAnI9i -17 // d tata iti / kRtodakaM jaTAyunimitaM kRtapAralaukikakriyamityarthaH / gRdhaM parivArya upaviSTA iti samba ja nitapratyayaH / nizAkaramuninoktaprakAreNa rAmadUtavAnarAgamanadarzanAt pakSaprarohAca nizAkaroktArthe janitavizvAsaH // 2 // kRtveti / svavRttAnta kathanaM sItAvRttAntakathanopayuktamiti dyotayituM yathA jAnAmi maithilImityuktam // 3 // asyeti / nirdagdhaH nirdgdhpkssH| vivazaH zarIrapAravaDyayuktaH / dihalan dInaH / iva zabdo vAkyAlaGkAre // 4 // 5 // tatastviti / sAgarAna sAgaram / matiH pratyabhijJA // 6 // tAmevAha-hRSTapakSIti / nizcita: nizcitavAna // 7||8||assttaaviti / nizAkare svargate tena RSiNA sA-Azramam aAzramaH " Azramo'strI " prAyamaraH / upatapeti sapathamAkamAtipadikanirdezaH / AgamazAsanasyAnityatvAdamAvo pA sacirA pati vA / athavA surairapi sujita bhavatsat pAzramamAsI padityanvayaH / upatayA kaviyasminnAsIdilyAvRtyAnvayaH // 8 // For Private And Personal Use Only Page #674 -------------------------------------------------------------------------- ________________ Shri Mahawan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir vA.rA.bhU. // 15 // TI.ki.kAM. Msa.. saumyeti / vikala eva vaikalyam / cAturvaryAditvAt svArthe Syam / tasya bhAvo vaikalyatA / braNitA saJAtavraNA / te nAvagamyata ityatra ta iti bhinnaM avatIrya ca vindhyAgrAtkRcchreNa viSamAcchanaiH / tIkSNadarbhA vasumatI duHkhena punarAgataH // 10 // tamRSi draSTakAmo 'smi duHkhenAbhyAgato bhRzam / jaTAyuSA mayA caiva bahuzo'dhigato hi saH // 11 // tasyAzramapadAbhyAze varvAtAH sugandhinaH / vRkSo vA'puSpitaH kazcidaphalo vA na vidyate // 12 // upetya cAzramaM puNyaM vRkssmuulmupaashritH| draSTakAmaH pratIkSe'haM bhagavantaM nizAkaram // 3 // athApazyamadUrasthamRrSi jvalitatejasam / kRtAbhiSekaM durdharSa mupAvRttamudaGmukham // 14 // tamRkSAH samarA vyAghrAH siMhA nAgAH sriisRpaaH| parivAopagacchanti dhAtAraM prANino yathA // 15 // tataH prAptamRrSi jJAtvA tAni sattvAni vai yyuH| praviSTe rAjani yathA sarva sAmAtyakaM balam // 16 // RSistu dRSTvA mAM prItaH praviSTazcAzramaM punaH / muhUrtamAtrAniSkramya tataH kAryamaecchata // 17 // saumya vaikalyatA dRSTvA romNAM te naavgmyte| agnidagdhAvimau pakSI tvak caiva braNitA tava ||18||gRdhau dhau dRSTapUrvo me mAtarizvasamau jave / gRdhrANAM caiva rAjAnau bhrAtarau kAmarUpiNI // 19 // jyeSTho hi tvaM tu sampAte jaTAyuranujastava / mAnuSa rUpamAsthAya gRhItAM caraNau mama // 20 // padam / he saumpa ! na romnAM vaikalyatAM dRSTvA nAvagamyate. svarUpamiti zeSaH / rAmavikalatvahetuH agnidagdhAviti / dRzyete iti zeSaH / vraNitetyatra / vinA asmin girI basato mama aSTo varSasahasrANi, vyatItAnIti zeSaH // 2 // RSeravasthAnakAle mama patanAnantaram RSidarzanaprakAramAha-avatIyetyAdi // 10 // darzane nimittamAha aApuSeni / baTuza ityanena parvaparicitaH sUcyate // 11-14 // tamiti / dhAtAraM poSakama / yayuH prApuH // 15.17||he saumya !! sa0-mugandhinaH gandha edhAmagi te gandhinaH / zobhanAca te gandhinati vihaH / yogyatayA jhomana va ganye zeyam / etena kathamamityAMva karmadhArayA niriti zaGkAiyaM parAstam // 12 // pAtamapiM jJAtvA tAsa vyAyAH siMhA nAgAsthamRrSi valita // 152 // For Private And Personal Use Only Page #675 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ba dRzyata iti zeSaH // 18-21 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne SaSTitamaH sargaH // 6 // kiM te vyAdhisamutthAnaM pakSayoH patanaM katham / daNDo vA'yaM kRtaH kena sarvamAkhyAhi pRcchataH // 21 // ityAce zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe SaSTitamaH sargaH // 6 // tatastaddAruNaM karma duSkaraM saahsaatkRtm| AcacakSe munaH sarva sUryAnugamanaM tadA // 1 // bhagavan vraNayuktatvA llajjayA vyAkulendriyaH / parizrAnto na zaknomi vacanaM pratibhASitum // 2 // ahaM caiva jaTAyuzca sngghrssaadrpmohitau| AkAzaM patitau vIrau jijJAsantau parAkramam // 3 // kailAsazikhare badhvA munInAmagrataH paNam / raviH syAdanu yAtavyo yAvadastaM mahAgirim // 4 // athAvA yugapatprAptAvapazyAva mahItale / rathacakrapramANAni nagarANi pRthaka pRthaka // 5 // kvacidrAditraghoSAMzca brahmaghoSAMzca shushruvH| gAyantIzcAGganA bahvIH pazyAvo raktavAsasaH // 6 // tUrNamutpatya caakaashmaaditypthmaashrito| AvAmAlokayAvastadanaM zAdalasannibham // 7 // tatastadityAdi // 1 // 2 // ahamiti / patitau prAptau // 3-9 // te romNAM vaikalyatA vikalatvaM dRSTvA nAvagamyate, tvatsvarUpamiti shessH|romvikltve hetuH agnidagdhAviti // 18-21 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNa tatvadIpikAkhyAyo kiSkindhAkANDavyAkhyAyAM SaSThitamaH sargaH // 60 // 1 // 2 // ahamiti / AkAzaM patitau prAptau / saGgharSAt matsarAt // 3 // kelAseti / paNa bandhanaprakAramAha-raviriti / yAvadastaM mahAgirim astAcalAvadhikamAvAbhyo raviranusatya pAtamyassyAdityevaMrUpaM parNa baddhvA yugapat prAptau mahItale nagarANya pazyAveti sambandhaH / " yAvattAvaJca sAkalye" ityamaraH / yAvadastaM yAti tAvatparyantamiti bhAvaH // 4-6 // tUrNamiti / tatsthUlonnatavRkSAdhAratvena prasiddha vanam / sA-dAruNaM paNaM nidhAya darSAMdutsarpaNarUpa kUraM karma / duSkaram ananyasAdhyam // 1||nnyukttvaat tAnatApana janitanaNayukta vAta / lajayA anyonpassayedaM kArya katamiti lajnayA / vacanaM sAmAnyavacanamuddizya na zaknomi / parimASituM vyakaM vaktuM na zaknomIti ki mirapathyAGkonA vyH| paribhASitu sabhyanvaktuM na zakromi / vadanaM mandavacana bhRguSveti zeSo vA / ucyata iti vacanamabhiprAyasta pAribhAvituM na zaknomIti vA // 2 // For Private And Personal Use Only Page #676 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir // 153 // khA... OM tIvra iti / mohaH cittavibhramaH / mUrcchA indriyaiH saha manasa upalaH / tamaH ajJAnam // 10 // neti / yAmyetyAdikaM digantarANAmupalakSaNam / niyato * lokaH niyatasannivezo lokaH / yugAnte agninA dagdho ita iva adRzyateti zeSaH // 11 // manaHzvetyAdi / saMzrayam AzrayabhUtaM cakSurindriyam upalairiva saMchannA dRzyate bhUH ziloccayaiH / ApagAbhizca saMvItA sUtrairiva vasundharA // 8 // himavAMzcaiva vindhyazca meruzca sumahAnnagaH / bhUtale saMprakAzante nAgA iva jalAzaye // 9 // tItraH svedazca vedazca bhayaM cAsIttadA''vayoH / samAvizati mohazca tamo mUrcchA ca dAruNA // 10 // na digvijJAyate yAmyA nAgreyI na ca vAruNI / yugAnte niyato loko hato dagdha ivAgninA // 11 // manazca me hataM bhUyaH sannivartya tu saMzrayam / yatnena mahatA hyasmin punaH sandhAya cakSuSi / yatnena mahatA bhUyo raviH samavalokitaH // 12 // tulyaH pRthvIpramANena bhAskaraH pratibhAti nau // 13 // jaTAyurmAmanASTacchya nipapAta mahIM tataH / taM dRSTvA tUrNamAkAzAdAtmAnaM muktavAnaham // 14 // sannivartya svena viprayujya bhUyo bhRzaM hRtaM me manaH mahatA yatnena asmin cakSupi punaH saMdhAya mahatA yatnena bhUyo raviH samavalokita iti sambandhaH // 12 // rAmAnu0 - manazca me hataM bhUyaH sannivat tu saMzrayam / yattena mahatA hyasmin punaH sandhAya cakSuSi / yatnena mahatA bhUyo raviH samavalokitaH / iti pAThaH // 12 // 13 // jaTAyuriti / nipapAta mahIm, mahIM prati nipapAtetyarthaH / patantaM dRDdA ahamAkAzAt pUrvAdhiSThitAkAzapradezAt AtmAnaM tUrNe muktavAn jaTAyuSo zAdvalasyeva saMsthitiravasthAnaM yasya tat zAdvalasaMsthiti / sthUlonnatavRkSanikaroSi bhUpradezagata tRNagaNarUpeNa pratIyata ityarthaH / etAdRzapratItirativiprakarSa nibandhanetyavagantavyam // 7--9 // tIvra iti / mohaH cittavibhramaH / atra mUrcchA nAma indriyassaha manasa upplvH|| 10 // niyatasthAnavizeSA yAmyA dikU na vijJAyate / kimiva ? pUrva niyataH niyatasthAnavizeSaH / yugAnte agninA dagdho hato loka iva // 11 // mana iti / saMzrayam avalokanAzrapabhUtaM cakSurindriyam sannivartyasvena OM viprayujya bhUyo bhRzam hataM mUDhaM me manaH mahatA yatnena asmin cakSuSi punaH sandhAya mahanA yatnena bhUyo raviH samavalokita iti yojanA || 12 || 13 // jaTAyuH sa0 [ upalaiH alpazilAbhiH / parvatA api kharvatayA vyanta iti bhAvaH / sUtrai kaTisUtraprApAmi / ApaNAbhiH nadIbhiH // 8 // nAgAH gajAH / RtA prAyaH sthitaH sa vA || 9 || moho vaicityam / tamA vizati / zrAvizat mAM, tataH taM jaTAyuSam dAruNA mUrcchAca Avizati AvizadityanvayaH / evaJca na punaruktiH tadbhayAtsAmAnyavizeSAmAzrayaNaM ca neti jnyeym| na kevalaM mAnU apitu taM ceti caH samucaye // 10 // For Private And Personal Use Only TI. ki... ma0 61 / / 153 // Page #677 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rakSaNArthe tadupari satvaramAgacchamityarthaH // 14 // pakSAbhyAmiti / pramAdAt sUryo dhakSyatIti buddhayavadhAnAbhAvAt // 16-17 // iti zrIgovindarAja viracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne ekaSaSTitamaH sargaH // 61 // evamuktvetyAdi // 1-4 // araNyamiti / pakSAbhyAM ca mayA guto jaTAyurna pradahyate / pramAdAttatra nirdagdhaH patan vAyupathAdaham // 15 // AzaGketaM nipatitaM janasthAne jaTAyuSam | ahaM tu patito vindhye dagdhapakSo jaDIkRtaH // 16 // rAjyena hIno bhrAtrA ca pakSAbhyAM vikra meNa ca / sarvathA martumevecchan patiSye shikhraadgiraiH|| 17 // ityArSe zrImatkiSkindhAkANDe ekaSaSTitamaH sargaH 6 1 evamuktvA munizreSThamarudaM duHkhito bhRshm| atha dhyAtvA muhUrtaM tu bhagavAnidamabravIt // 1 // pakSau ca te prapakSau ca punaranyo bhaviSyataH / prANAzca cakSuSI caiva vikramazca balaM cate // 2 // purANe sumahatkAryaM bhaviSyati mayA zrutam / dRSTaM me tapasA caiva zrutvA ca viditaM mama // 3 // rAjA dazaratho nAma kazvidikSvAkunandanaH / tasya putro mahA tejA rAmo nAma bhaviSyati // 4 // araNyaM ca saha bhrAtrA lakSmaNena gamiSyati / asminnarthe niyuktaH san pitrA satyaparAkramaH // 5 // nairRto rAvaNo nAma tasya bhAryau hariSyati / rAkSasendro janasthAnAdavadhyaH suradAnavaiH // 6 // sA ca kAmaiH pralobhyantI bhakSyabhojyaizca maithilI / na bhokSyati mahAbhAgA duHkhe magnA yazasvinI // 7 // | asminnarthe araNyagamane // 5 // 6 // kAmyanta iti kAmaiH apekSaNIyaiH / pralobhyantI pralobhyamAnA // 7 // mahIM prati nipapAta / taM patantaM dRSTvA AkAzAta pUrvAdhiSThitAkAzapradezAt AtmAnaM tUrNa muktavAna jaTApuSo rakSaNArthaM tadupari satvaramAgacchamityarthaH / pramAdA diti / pakSayovivRtatve sUryo dhakSyatIti buddhayabhAvAt // 14- 17 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattvadIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAm ekaSaSTitamaH sargaH // 61 // evamiti / evaM svavyApAramuktvA // 1 / Teresa bhaviSyantIti vacanavyatyayaH kartavyaH / prapakSau pradhAnapakSau / pUrvavatsarva vyavahArasamarthAvityarthaH // 2 // purANa iti / purANe zAkharahasye zrutvA sthitasya mama ca tapasA dRSTamiti sambandhaH // 3-6 // sA ceti / kAmyanta iti kAmAH sa0 [suradAnavaH suraiH sahitA dAnavAstaH / etena " yeSAM ca virodhaH zAzvatikaH " ityekavajJAnAmAtraH kathamiti nirastam // // pratopantI pralobhyamAnA promogyAH pralobhyAH, tadAcarantI / vastutastu na pralomanIyetyarthaH / mahAbhAgA'duHkhamAnA iti pAThaH / duHkhamannA mojyAbhAvaprayojyaH kharahitA nityatRptatvAttasya durantatvAdvA bhojanamiti mantavyam / modati mokSyate // 7 // For Private And Personal Use Only Page #678 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.rA.bhU. // 154 // www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir paramAnnamiti / jJAtvA, anaza (nA) namiti zeSaH // 8-13 // tvayApIti / nRpaputrayoH tatprayojanaM tvayApi kArye kartavyam / trAhmaNAdInAM ca kAryamiti paramAnaM tu vaidehyA jJAtvA dAsyati vAtavaH / yadannamamRtaprakhyaM surANAmapi durlabham // 8 // tadannaM maithilI prApya vijJAyendrAdidaM triti / agramuddhRtya rAmAya bhUtale nirvaviSyati // 9 // yadi jIvati me bhartA lakSmaNena saha prabhuH / devatvaM gacchato tayorannamidaM // 10 // eSyantyanveSakAstasyA rAmadUtAH plavaGgamAH / AkhyeyA rAma mahiSItvA tebhyo vihaGgama // 33 // sarvathA hi na gantavyamIdRzaH ka gamiSyasi / dezakAlau pratIkSasva pakSoM tvaM pratipatsyase // 12 // notsaheyamahaM kartumadyaiva tvAM sapakSakam / ihasthastvaM tu lokAnAM hitaM kAryaM kariSyasi // 13 // tvayApi khalu tatkAryaM tayozca nRpaputrayoH / brAhmaNAnAM surANAM ca munInAM vAsavasya ca // 14 // icchA myahamapi draSTuM bhrAtarau rAmalakSmaNau / necche ciraM dhArayituM prANAMstyakSye kalevaram / maharSistvavIdevaM dRSTatattvArtha darzanaH // 15 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe dviSaSTitamaH sargaH // 62 // sambandhaH || 14 || 15 || iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne dviSaSTitamaH sargaH // 62 // apekSaNIyAH taiH pralobhyantI // 7 // paramAnnamiti / jJAtrA, anazana (1) miti zeSaH // 8 // taditi / indrAdidaM tviti vijJAnaM pAtivratyamahimneti bhAvaH / prakArAntareNa rAvaNAdAgataM cettatpariharatIti taatprym| 'agramuddhRtya rAmAya bhUtale nirvaviSyati' ityanena pativratAcAra uktaH / "bhuktavatyeva bhuJjIyAtsvapatyatha zIta ca iti smaraNAt // 10 // 11 // sarvayeti / dezakAlapratIkSaNasya phalamAha pakSAviti // 12 // tava pakSasampAdanasAmarthyaM kimidAnIM nAstItyatrAha - notsaheyamiti adhunaiva pakSasampAdanaM mayA kRtaM cettavAtrAvasthAnAsambhavAdisthena tvayA kartavyaM na siddhayatItyarthaH // 13 // tvayApIti / nRpaputrayostatprayojanaM tvayApi kArya kartavyaM brAhmaNAdInAM ca kartavyamiti sambandhaH // 14 // 15 // iti zrImahezvaratIrtha0 zrIrAmAyaNatasva0 kiSkindhAkANDavyAkhyAyAM dviSaSTitamaH sargaH // 62 // tRptavAsasevana yA kAretyAha-paramAnnamiti / jJAsvA sevA matviti jJAtveti zeSaH / sarvAn suparvaNo vihAya vyavahArasiddha indrasya pratikRtipraviSTatvAtmaprado vAsava iti cokti yuktimatIti vAsavagrahagena yotapati kavirityavayam / sItAprakRtitvamAtrata eva sevetyabhyavasaiyam / tadanaM prApya / indrAditi paJcamI hetau / ma dAstIti prakRte dAnaM vijJAya zAkhA nirvpivyti|| 8 // 9 // N For Private And Personal Use Only TI.ki.kaoN. 20 62 / / 154 // Page #679 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir etairityAdi // 1 // 2 // rAmAnu0 - kandarAttu visarpitvA parvatasya zanaiH zanairiti pAThaH // 2 // adya tviti / pUrva nizAkarasuniprayANAnantaram aSTau varSasahasrANi vyatItAnItyuktavAn / ataH sAyaM varSazataM gatamityetadRSTavarSasahasropalakSaNam // 3 // vitarkaiH vividhavicAraiH // 4-6 // rAmAnu0 - buddhayatA ca mayA vIryamiti etairanyaizca bahubhirvAkyairvAkyavidAM varaH / mAM prazasyAbhyanujJApya praviSTaH sa svamAzramam // 1 // kandarAttu visarpitvA parvatasya zanaiH zanaiH / ahaM vindhyaM samAruhya bhavataH pratipAlaye // 2 // adya tvetasya kAlasya sAgraM varSa zataM gatam / dezakAlapratIkSo'smi hRdi kRtvA munervacaH // 3 // mahAprasthAnamAsAdya svargate tu nizAkare / mA~ nirdahati santApo vitarkairbahubhirvRtam // 4 // utthitAM maraNe buddhiM munivAkyairnivartaye / buddhiryA tena me dattA prANAnAM rakSaNAya tu / sA me'panayate duHkhaM dIptevAgnizikhA tamaH // 5 // budhyatA ca mayA vIrya rAvaNasya durAtmanaH / putraH saMtarjito vAgbhirna trAtA maithilI katham // 6 // tasyA vilapitaM zrutvA tau ca sItAvinAkRtau / na me dazarathasnehAt putreNotpAditaM priyam // 7 // tasya tvevaM bruvANasya sampAtervAnaraiH saha / utpetatustadA pakSau samakSaM vanacAriNAm // 8 // sa dRSTvA svAM tanuM pakSairudbhUtairaruNacchadaiH / praharSamatulaM lebhe vAnarazcedamabravIt // 9 // RSernizAkarasyaiva prabhAvAdamitAtmanaH / Adityarazminirdagdhau pakSau me punarutthitau // 10 // yauvane vartamAnasya mamAsIdyaH parAkramaH / tamevAdyAnugacchAmi balaM pauruSameva ca // 11 // pAThaH // 6 // // 7 // 8 // aruNacchadaiH aruNabahiSpatraiH // 9-14 // // 1 // 2 // adya tvettasyeti / pUrva nizAkara muniprayANAnantaram / aSTau varSasahasrANi mama vyatItAnItyuktatvAt idAnIM sAyaM varSazatamityetadaSTavarSasahasropa lakSaNam || 3 || vittakaiH vividhavicAraiH // TIkA0-mahAprasthAnasaMjJakaM tam / vitarkaH vividhavicAraH kadA vAnarAssameSyanti kadA pakSAdikaM mama prAdurbhaviSyatItyevaM vicAraH // 4 // 9 // buddhayaneti / tasyAH vilapitaM vA maithilI kathaM na trAtA na guptA iti vAgbhistarjitaH // 6 // 7 // tasyeti / pakSAviti prapakSayorupalakSaNam / anyathA uttaratra pakSairiti bahuvacanAyogAt // 8 // aruNacchadaiH aruNabahiSpatraiH / aruNaprabhairiti pAThaH // 9 // 10 balaM paurANameva ca iti pAThaH / purANameva paurANam / strArthe'N / purANeSu // 146 For Private And Personal Use Only Page #680 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmandir TI.ki. // 15 // pA.rA.bha.pa atheti| abhijidabhimukhAH abhijinmuhUrtapratIkSakAH // 15 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne triSaSTitamaH sargaH // 63 // evaM prakSiptAH paJca sargAH gtaaH|| evaM kRtodakaM sampAtiM svasthAnamAnIya prakRtakAryAyavAnarAgatA ityAi-AkhyAtA iti| sarvathA kriyatAM yatnaH sItAmadhigamiSyatha / pakSalAbhomamAyaM vaH siddhipratyayakArakaH // 12 // ityuktvA sa harIn savAna saMpAtiH patagottamaH / utpapAta gireHzRGgAjijJAsuH khagamo gatim // 13 // tasya tadvacanaM zrutvA prIti sNhRssttmaansaaH| babhUvuharizArdUlA vikramAbhyudayonmukhAH // 14 // atha pavanasamAnavikramAH plavagavarAH pratilabdha paurussaaH|abhijibhimukhaa dizaM yayurjanakasutAparimArgaNonmukhAH // 15 // ityA zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe triSaSTitamaH sargaH // 63 // AkhyAtA gRdhrarAjena samutpatya plvnggmaaH| saGgamya prItisaMyuktA vineduH siNhvikrmaaH||1|| saMpAtervacanaM zrutvA harayo rAvaNakSayam / hRSTAH sAgaramAjagmuH sItAdarzanakAtiNaH // 2 // abhikramya tu taM dezaM ddRshurmiimvikrmaaH| kRtsnaM lokasya mahataH prativimbamiva sthitam // 3 // samutpatya harSeNa tatra laGghanaM kRtvA / saGgamya punaranyonyaM sametya vineduH // 1 // harayaH sampAtervacanaM zrutvA satiAdarzanakATiNaH santaH rAvaNakSayaM / rAvaNanilayabhUtaM laGkAdvIpamuddizya sAgaraM tanmArgabhUtaM sAgaram Ajammuriti sambandhaH // 2 // kRtvasya lokasya pratibimbamiva pratinidhimiva / divyAnAM yAdRzaM balaM zrUyate tAhazamiti vA // 11-14 // abhijidabhimukhAH amijinmuhUrtapatIkSakAH / "saryAcaturthaka lagnamabhijitparikIrtitam / sarvadoSaharaM caiva prazastaM zubhakarmasu // " iti jyotiSazAkhe // 15 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatasvadIpikAkhyAyo kiSkindhAkANDavyAkhyAyAM viSaSTitamaH sargaH // 6 // AkhyAtA iti / samutpatya utthAya // 1 // harayaH sampatervacanaM zrutvA sItAdarzanakANissantaH rAvaNakSaya prati rAvaNanilayabhUta lahAdvIpamuddizya sAgaraM tanmArgabhUtasamudramAjagmuriti saMvandhaH // 2 // prativimbamika pratibimbAdhArabhUtAdarzatalamivetyarthaH / aba sAgaramityanukRpyate // 3 // // 155 // For Private And Personal Use Only Page #681 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir idaM taTavizeSaNam, srvloksthsmstvstusNpuurnnmityrthH| "pratimAnaM pratibimbaM pratimA pratiyAtanA prticchaayaa| pratikRtirarcA puMsi pratinidhi dakSiNasya samudrasya samAsAdyottarI dizam / sannivezaM tatazcakrurharivIrA mahAbalAH // 4 // sattvairmahadbhi vikRtaiH krIDadbhirvividhairjale / vyatyastaiH sumahAkAyairUmibhizca samAkulam // 5 // prasuptamiva cAnyatra krIDantamiva caanytH| kvacitparvatamAtraizca jalarAzibhirAvRtam // 6 // saGkulaM dAnavendrazca pAtAlatalavAsibhiH / romaharSakara dRSTvA viSeduH kapikuJjarAH // 7 // AkAzamiva duSpAraM sAgaraM prekSya vaanraaH| viSeduH sahasA sarve kathaM kAryamiti bruvan // 8 // viSaNNAM vAhinIM dRSTvA sAgarasya nirIkSaNAt / AzvAsayAmAsa harIn bhayArtAna harisattamaH // 9 // tAn viSAdena mahatA viSaNNAn vAnararSabhAn / uvAca matimAna kAle vAlimUnurmahAbalaH // 10 ||n viSAde manaH kArya viSAdo doSavattamaH / viSAdo hanti puruSaM bAlaM kruddha ivoragaH // 11 // viSAdo yaM prasahate vikrame paryupa sthite / tejasA tasya hInasya puruSArtho na sidhyati // 12 // tasyAM rAzyAM vyatItAyAmaGgando vAnaraiH saha / harivRddhaiH samAgamya punrmntrmmntryt||13|| sA vAnarANAM dhvajinI parivAryAGgadaM babhau / vAsavaM parivAryeva marutAM vAhinI sthitA // 14 // ko'nyastA vAnarI senA zaktaH stambhayituM bhavet / anyatra vAlitanayAdanyatra ca hanUmataH // 15 // tatastAna harivRddhAMzca tacca sainymaarindmH| anumAnyAGgadaH zrImAna vAkyamarthavadabravIt // 16 // MrupamopamAnaM syAt // " ityamaraH // 3 // sanivezaM sthAnam // 4-9 // viSAdena viSAdakAraNena // 10 // 11 // viSAdo yaM prasahate abhibhavati / uttarI dizamityatra dikazabdena tIraM lakSyate / uttaraM naTamiti samyaka // 4-7 // (samudralanaM kathaM kartavyamiti) buvan bruvantaH / ApoM vacanamyatyayaH // 2 // viSAdena viSAdakAraNena // 10 // 11 // viSAdo yaM na sahate iti paatth| ya(na) abhibhvti| puruSArtho na siddhacati ityatra itikaraNaM drssttvym| aspa AdhAsayAmAsota For Private And Personal Use Only Page #682 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir khA.rA.bhU. siddhayatItyanantaram itikaraNaM bodhyam // 12-23 // saGgaH pratihatiH / bruvadhvamityArSo nirdezaH // 24 // iti zrIgovindarAjaviracite ka idAnIM mahAtejA laGghayiSyati sAgaram / kaH kariSyati sugrIvaM satyasandhamarindamam // 17 // ko vIro yojanazataM laGghayecca plavaGgamAH / imAMzca yUthapAn sarvAn mokSayetko mahAbhayAt // 18 // kasya prabhAvAddAzvi putrAMzcaiva gRhANi ca / ito nivRttAH pazyema siddhArthAH sukhino vayam // 19 // kasya prasAdAdrAmaM ca lakSmaNaM ca mahAbalam / abhigacchema saMhRSTAH sugrIvaM ca mahAbalam // 20 // yadi kazcitsamartho vaH sAgara plavane hariH / sa dadAtviha naH zIghraM puNyAmabhayadakSiNAm // 21 // aGgadasya vacaH zrutvA na kazcit kiMcidabravIt / stimitevAbhavatsarvA tatra sA harivAhinI // 22 // punarevAGgadaH prAha tAn harIn harisattamaH / sarve balavatAM zreSThA bhavanto dRDhavikramAH // 23 // vyapadezyakule jAtAH pUjitAzcApyabhIkSNazaH / nahi vo gamane saGgaH kadAcitkasyacitkacit / bruvadhvaM yasya yA zaktiH plavane plavagarSabhAH // 24 // ityArSe zrIrAmAyaNe vAlmIkI AdikAvye zrImatkiJkindhAkANDe catuHSaSTitamaH sargaH // 64 // zrIrAmAyaNa bhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne catuHSaSTitamaH sargaH // 64 // pUrveNa smbndhH||12- 20 // yadIti / abhayadakSiNAm ahaM yaasyaamiityevNruupaabhyvcnmityrthH|| 21 // na kazcitkiJcidabravIt / nanvamitayojana dezalaGkana samarthavAnarANA masamarthAnAmiva zatayojana parimita samudralaGghanaprasaGge kathaM tUSNImbhAva iti ceda ? alazAsanasugrIvaniyamita kAlAtikrameNa cyutadhairyatvAdaprameya rAvaNavala pari jJAnAzcetyavagantavyam / tathA coktaM skAnde-" nIlo'Ggado hanUmAMzca jAmbavAnatha kesarI / samudratIramAgamya na zekuH spandituM padam / rAvaNasya balaM jJAtvA tIre nadanadIpateH // " iti // 22 // 23 // nahi va iti / saGgaH pratihatiH / bruvadhvamiti nirdezaH chAndasaH // 24 // iti zrImahezvaratIrthaviracitAyAM zrIrAmAyaNatattva dIpikAkhyAyAM kiSkindhAkANDavyAkhyAyAM catuSSaSTitamaH sargaH // 64 // For Private And Personal Use Only TI.ki.kA sa0 64 / / 156 / / Page #683 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatisth.org Acharya Shri Kalassagarsun Gyarmandie tato'Ggadavaca ityAdi / gatau gamanaviSaye / yadyapi gajAdayo'pi zatayojanalane zatAH, "bhUtale sAgare vApi zaileSu ca vaneSu ca / pAtAlasyApi madhye vA na mamAcchidyate gtiH|" iti sugrIvasannidhau vAnarayUthapaiH svasvazakteH khyApitatvAt " nahi vo gamane saGgaH kadAcitkasyacittvacit " iti / tato'GgandavacaH zrutvA sarve te vaanrottmaaH| svaM svaM gatau samutsAhamAhustatra yathAkramam // 1 // gajo gavAkSo gavayaH zarabho gandhamAdanaH / maindazca dvividazcaiva suSeNo jAmbavAstathA // 2 // AvabhASe gajastatra plaveyaM dazayojanam / gavAkSo yojanAnyAha gamiSyAmIti viMzatim // 3 // gavayo vAnarastatra vAnarAMstAnuvAca ha / triMzataM tu gamiSyAmi yojanAnAM plavaGgamAH // 4 // zarabhastAnuvAcAtha vAnarAn vAnararSabhaH / catvAriMzadgamiSyAmi yojanAnAM plavaGgamAH // 5 // vAnarastu mahAtejA abravIdgandhamAdanaH / yojanAnAM gamiSyAmi paJcAzattu na saMzayaH // 6 // maindastu vAnara statra vAnarAMstAnuvAca ha / yojanAnAM paraM SaSTimahaM plavitumutsahe // 7 // tatastatra mahAtejA dvividaH pratyabhASata / gamiSyAmina sandehaH saptatiM yojanAnyaham // 8 // suSeNastu harizreSThaH proktavAn kapisattamAna / azIti yojanAnAM tu plaveyaM plvgeshvraaH||9|| pUrvamaGgadokezca / tathApi rAvaNAdhiSThitalaGkApravezasItAnveSaNAdikaM duSkaramanyeneti tatsAdhakahanumatprotsAhanAya tathoktavanta iti dhyeyam // 1-9 // rAmAnu -svaM svaM gatI samutsAhamiti pATaH / suSeNo jAmbavAstatheti pAThaH // 1--3 // gayo vAnarastatra vAnarAMstAnuvAca ha / iti pAThaH // 4 // zarabhastAnuvAcAtha vAnarAnvAnararSabhaH / | tata iti / gatI gamanaviSaye / svaM sva svakIya svakIyam utsaahmuucuritismbndhH|| 1 // 2 // ' AvabhASa gajastaba taveyaM dazayojanam ' ityAdinA gajAdInA dazayojanamAtraviSayasvasvaplavanazaktikathanaM na vAstavam / "bhUtale sAgare vApi zaileSUpavaneSu ca / pAtAlasyApi vA madhye na mamAchiyate gatiH" iti suprIvasannidhau - vAnarapathaH svasvazakteH prakhyApitatvAta " nahi vo gamane saGgaH kadAcitkasyacit kacit / buvadhvaM yasya yA zaktirgamane plvrgssbhaaH||" ityaGgadena yUthapAnmati sannihitapUrvasarge vidhAnAJca / tarhi plaveyaM dazayojanamityAdinA kimartha svasvapavanazaktinyUnatAmuktavanta iti cet ? satyama, adhikazaktiyuktA apyete rAvaNAdhi paSThitalakAmavaMzaH sItAnveSaNaM ca duSkaramiti matvA tAzakAryasAdhakasya vIrasya hanumattaH protsAhanArtha tathoktavanta iti sarva samAsam // // 4 // catvAriMzata - For Private And Personal Use Only Page #684 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir iti pAThaH // 5-8 // supeNastu kapistatra proktavAn kapisattamaH / iti pAThaH // 9 // teSAmiti / teSAM kathayatAM teSu kathayatsu satsu // 10-14 // trayANAM vikramANAM kimANaTI .ki.kA. teSAM kathayatAM tatra sarvIstAnanumAnya ca / tato vRddhatamasteSAM jAmbavAna prtybhaasst||10|| pUrvamasmAkamapyAsIt sa065 kazcidgatiparAkramaH / te vayaM vayasaH pAramanuprAptAH sma sAmpratam // 11 // kintu naivaM gate zakyamidaM kArya mupekSitum / yadartha kapirAjazca rAmazca kRtanizcayau // 12 // sAmprataM kAlabhedena yA gatistAM nibodhata / navati yojanAnAM tu gamiSyAmina sNshyH|taaNstu sarvAn harizreSThAJjAmbavAna punarabravIt // 13 // na khalvetAvadevAsIdgamane me praakrmH| mayA mahAbalezcaiva yajJe viSNuH sanAtanaH // 14 // pradakSiNIkRtaH pUrva kramamANastrivikramam / sa idAnImahaM vRddhaH plavane mandavikramaH // 15 // yauvane ca tadA'sInme balamapratimaM paraiH / sampratyetAvatI zaktiM gamane tarkayAmyaham // 16 // naitAvatA ca saMsiddhiH kAryasyAsya bhaviSyati / athottaramudArArthamabravIdaGgadastadA // 17 // anumAnya mahAprAjJaM jAmbavantaM mhaakpiH| ahametadgamiSyAmi yojanAnAM zataM mahat // 18 // nivartane | tu me zaktiH syAnna veti na nizcitA / tamuvAca harizreSThaM jAmbavAna vAkyakovidaH // 19 // samAhAraH trivikramam // 15-19 // rAmAnu0-trivikamamAtrAn vikramAnvIkSitamiti bhAvaH // 15 // paJcAzacchabdayodvitIyArthe prathamA // 5-9 // teSAM kathayatAm teSu kathayatsu // 10 // gatiparAkramaH gatpatizaya iti yAvat / pAram antam // 11 // tahi upekSaNIyaM / kim ! netyAha-kitviti / tatra hetumAha yadarSamiti // 12-14 // trivikramam trayANA vikramAA pAdavinyAsAnA samAhArakhriSikramam / kramamANa: sanAtanaH prabhaviSNuH pUrva mayA pradakSiNIkRta iti sambandhaH / anena brahmANDapradakSiNamuktaM bhavati // 15-18 // 'tamuvAca harizreSTho jAmbavAnvAkyakovidaH ' harizreSTha VI sa miti / yadyapi " bhasmado yoSa " ityatra "savizeSaNAce tu pratiSedhaH" iti bahuvacanapratiSedho'sti, tathApi vidheyavizeSaNatAvaraNena " vA vayaM-pavAkSarIjapaparAH " ityAdivatsamAdhivadheyaH // 11 // jAmbavato valaskhalanahelivikramakramaNamiva tahamaNakALe messantAuna jAnyoH purANAntaroktamanusanveSamiti mandavikrama iti vadan kaviH sUcaSAmAseti pocyam // 15 // // 15 // For Private And Personal Use Only Page #685 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir jJAyata iti / haryakSasattameti / RkSatvaM vAnarAvAntarajAtiH, ataH sugrIvAdeH RkSarAjatvamiti // 20 // kAmamiti / bhavAn yojanAnAM zataM sahasraM jJAyate gamane zaktistava haryakSasattama // 20 // kAmaM zataM sahasraM vA nahyeSa vidhirucyate / yojanAnAM bhavAn zakto gantuM pratinivartitum // 21 // nahi preSayitA tAta svAmI preSyaH kathaMcana / bhavatA'yaM janaHsarvaHpreSyaHplavagasattama // 22 // bhavAnkalatramasmAkaM svAmibhAve vyvsthitH| svAmI kalatraM sainyasya gatireSA parantapa / tasmAtkalatra vattAta pratipAlyaH sadA bhavAn // 23 // api caitasya kAryasya bhavAn mUlamariMdama / mUlamarthasya saMrakSyameSa kArya vidA nyH| mUle hi sati siddhayanti guNAH puSpaphalodayAH // 24 // tadbhavAnasya kAryasya sAdhane satyavikrama // 25 // buddhivikramasampanno heturatra paraMtapa / guruzca guruputrazca tvaM hi naH kapisattama // 26 // bhavantamAzritya vayaM samarthA hyarthasAdhane / uktavAkyaM mahAprAjJaM jAmbavantaM mahAkapiH // 27 // pratyuvAcottaraM vAkyaM vAlisUnu rathAGgadaH / yadi nAhaM gamiSyAmi nAnye vAnarapuGgavAH // 28 // vA gantuM pratinivartituM ca kAmaM zataH / eSa vidhiH bhRtyaiH svAmiprasthApanaM nocyate na vidhIyate // 21 // tadeva vivRNoti-nahIti // 22 // kalatraM rakSaNIyaM vastu // 23-33 // rAmAnu0-tasmAt kalatravattAta pratipAlpaH iti pAThaH // 23 // guNAH puSpaphalodayAH iti samyak // 24 // iti jAmbavato vyapadezo harisAdhAt, alpamantaram kakSANAM harINAM ca ata evAsI harpakSasattametyajada sambodhayati / sajAtIyasya hi nirdhAraNaM bhavati "na| nirdhAraNe" iti SaSThIsamAsasya niSedhepi muniprayogAtsAdhutvam saptamIsamAso vA // 19 // 20 // kAmamiti / bhavAn yojanAnAM zataM sahasra vA gantuM pratinivartituM ca kAmaM zakaH / tathApi epa vidhiH bhRtyaH svAmiprasthApanaM nocyate na vidhIyate hi // 21 // tadeva vivRNoti-nahIti / he tAta! preSayitA svAmI / kathacana ken| prakAraNApi prebhyo nAhi / / 22 // bhavAniti / kalacaM rakSaNIya vastu / eSA gatiH loksthitirityrthH|| 23 // etasya kAryasya samudralaGkanasya / ardhasya prayo| janasya / utArthamarthAntaranyAsenAha mUle hIti / vRkSasya ceti zeSaH // 25-27 // yadIti / nAnye gamiSpantIti vytyyH| gatisAmAbhAvAdityarthaH // 28-33 // sA-daryakSasattama ! hariNI pile akSiNI yeSAM kapInA teSu sattamaH / yahA haryakSaH siMha va satamaH zreSThaH // 20 // For Private And Personal Use Only Page #686 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir // 15 // (sa016 rAmAtu0-kope ca harirIzvaraH iti samyak // 30 // tata iti / pratItaM prakhyAtam // 34 // rAmAnu0-tataH pratItaM plavatAM variSThamiti pAThaH / pratItaM prakhyAtam // 34 // TI.ki.ko. punaH khalvidamasmAbhiH kArya prAyopavezanam / na hyakRtvA haripateH sandezaM tasya dhiimtH||29|| tatrApi gatvA prANAnAM pazyAmi parirakSaNam / na hi prasAde cAtyartha kope ca harirIzvaraH // 30 // atItya tasya saMdezaM vinAzo gamane bhavet / tadyathA hyasya kAryasya na bhavatyanyathA gatiH // 31 // tadbhavAneva dRSTArthaH saMcintayitumarhati / so'Ggadena tadA vIraHpratyuktaH plavagarSabhaH // 32 // jAmbavAnuttaraM vAkyaM provAcedaM tato'Ggadam / asya te vIra kAryasya na kiMcitparihIyate / eSa saJcodayAmyenaM yaH kArya sAdhayiSyati // 33 // tataH pratItaM plavatAM variSTha mekAntamAzritya sukhopaviSTam / saMcodayAmAsa haripravIro haripravIraM hanumantameva // 34 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe paJcaSaSTitamaH sargaH // 65 // anekazatasAhasrI viSaNNAM hurivAhinIm / jAmbavAna samudIkSyaivaM hanumantamathAbravIt // 1 // vIra vAnaralokasya sarvazAstravizArada / tUSNImekAntamAzritya hanuman kiM na jalpasi // 2 // hanumana harirAjasya sugrIvasya samo hyasi / rAmalakSmaNayozcApi tejasA ca balena ca // 3 // / iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArAkhyAne kiSkindhAkANDavyAkhyAne paJcaSaSTitamaH sargaH // 65 // aneketyAdi // 1-3 // tata iti / pratIta prakhyAtam / mukhopaviSTa prakRtakAryasyAnanyasAcacatvAtsvasya sukaratvAceti bhAvaH // 34 // iti zrImahezvaratIrthaviracitAyo zrIrAmAyaNatatva Imman dIpikAkhyAyAM kiSkindhAkANDavyAkhyAyo paJcaSaSTitamaH sargaH // 65 // 1-3 // - sa-suprIvasya samo'si / iti samatamiti zeSaH / na kevala mama tatsama iti sammatama kintu rAmalakSmaNayozvApIti samucayaH / rAmasyocamatvena lakSmaNasthAdhamatvenAtyuktinecyoktiprasAliva lyAkhyAna iti mantavyam / suprIvasya sama iti rAjatyena bahumAnArthamuktiH / stutisamayatvAdAmalakSmaNayovApi sama ityuktiyuketi vA // 3 // For Private And Personal Use Only Page #687 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ariSTaneminaH kAzyapasya / nakArAntatvamArSam // 1 // 5 // pakSayoriti / atra samAnapadamadhyAhAryam / vikramAdikaM tena garutmatA samAnam / nAvahIyate / ariSTaneminaH putro vainateyo mahAbalaH / garutmAniti vikhyAta uttamaH sarvapakSiNAm // 4 // bahuzo hi mayA dRSTaH sAgare sa mahAbalaH / bhujagAnuddharana pakSI mahAvego mahAyazAH // 5 // pakSayoryadalaM tasya tAvaddhajavalaM tava / vikramazcApi vegazca na tetenAvahIyate // 6 // balaM buddhizca tejazca sattvaM ca haripuGgava / viziSTaM sarvabhUteSu kimAtmAnaM na budhyase // 7 // apsarApsarasAM zreSThA vikhyAtA puJjikasthalA / aJjaneti parikhyAtA patnI kesariNoM hareH // 8 // vikhyAtA triSu lokeSu rUpeNApratimA bhuvi / abhizApAdabhUttAta vAnarI kAmarUpiNI // 9 // duhitA vAnarendrasya kuJjarasya mhaatmnH| kapitve cArusaGgiI kadAcit kAmarUpiNI // 10 // mAnuSaM vigrahaM kRtvA rUpayauvanazAlinI / vicitramAlyAbharaNA mhaaiikssiimvaasinii| acarat parvatasyAgre prAvRDambudasannibhe // 11 // tasyA vastraM vizAlAkSyAH pItaM raktadarza zubham / sthitAyAH parvatasyAgre mAruto'paharacchanaiH // 12 // na nyUnaM bhavati / tenati paJcamyarthe tRtIyA // 6 // viziSTa zreSTham // 7 // apsareti nirdeza ApaH // 8-11 // rAmAnu-abhizApAdabhUttAta vAnarI kAmarUpiNI / duditA bAnarendrasya kucarasya mahAtmanaH // iti pAThakramaH // 10 // 11 // raktadarza raktApam // 12-11 // ariSTeti / ariSTaneminaH ariSTanameH kazyapasya / nakArAntatvamAryam // 4 // 5 // pakSayoriti / vikramAdikaM tena garutmatA, samAnamiti zeSaH / nAvahIyate na nyUna bhavatItyarthaH / yadvA teneti paJcamyarthe tRtIyA // 6 // 7 // apsarApsarasAmiti nirdeza ArSaH // 8-11 // raktadazaM raktAnam // 12-14 // sA-AriSTaneminaH AreSTanemeH kazyapasya / yadyapcariSTanemizabdaH prathamASTakamavAdhyAyoDazavargAvaprayamadvitIyA " sastinastAkSyo'riSTanemiH" iti, tathA'STamASTakASTamAthyAvadbhizaprathamatRtIyapAde "bAraSTanemi pRtanAjamAzum " iti garuDa evAyaM zabdaH zrutaH / vyAyAta caitAdvaya tathA paraiH, tathApi garuDe tAyaMtAdhyaputrazabdakdayaM pitAputrayolmayorapi vAcaka iti kazyapasyetyuktirasammavati / yadA jariSTo'himitavAsI nenaH prakAzazca so'syAstotyAreTanemI kazyapastasya / ata in / na karmadhArayAditi samAheta prAk / " nemaH kole'vayI garne prakAze " iti vizvaH // 1 // mahAbalaH mahat balam uDIna miti yAvat, yasya sa tathetyanyataraspArthaH / tena punaruktivi zArIrAntaratvAnapaNa ca neti neyam / mahAbalaH mahArUpavAn mahAsyaulpavAn vA / "balaM candre rase ko syemani sthaulyasainyayoH " iti vivaH // 1 // For Private And Personal Use Only Page #688 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bA.ga.bhU. ||| 159 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa tAmiti / tAM gatAtmA tadgatacittaH / tAM paryadhvajateti saMbandhaH // 15 // 16 // neti / na hiMsAmi pAtitratyAnna pracyAvayAmi // 17 // na kevalaM pAtitratya sa dadarza tatastasyA vRttAvRrU susaMhatau / stanau ca pInau sahitau sujAtaM cAru cAnanam // 13 // tAM vizAlAyata zroNIM tanumadhyAM yazasvinIm / haTdaiva zubhasarvAGgIM pavanaH kAmamohitaH // 14 // sa tAM bhujAbhyAM dIrghAbhyAM parya Svajata mArutaH / manmathAviSTa sarvAGgo gatAtmA tAmaninditAm // 15 // sA tu tatraiva sambhrAntA suvRttA vAkya mabravIt / ekapatnIvratamidaM ko nAzayitumicchati / aJjanAyA vacaH zrutvA mArutaH pratyabhASata // 16 // nava hiMsAmi suzroNi mAbhUtte subhage bhayam / manasAsmi gato yattvAM pariSvajya yazasvinIm // 17 // vIryavAn buddhisampannastava putro bhaviSyati / mahAsattvo mahAtejA mahAbalaparAkramaH / laGghane plavane caiva bhaviSyati mayA samaH // 18 // evamuktA tatastuSTA jananI te mahAkape / guhAyAM tvAM mahAbAho prajajJe plavagarSabham // 19 // abhyu tthitaM tataH sUrya bAlo dRSTvA mahAvane / phalaM ceti jighRkSustvamutplutyAbhyudgato divam // 20 // bhaGgAbhAvaH, zreyopi bhaviSyatItyAha - vIryavAniti // 18-20 // rAmAnu0 - bhaviSyati mayA sama ityataH param-evamuktA / tuhAyAm | abhyutthitam / phalaM ceti jighRkSustva sa tAmiti / tAM gatAtmA to paryapyajateti sambandhaH / satImiti vA pAThaH / / 15 / / 16 / / na tvAmiti / tvAM na hiMsAmi pAtivratpAnna dhyAvayAmi mAruto'haM tvAM pariSvajya gato'smIti yat ataste bhayaM pAtivratyapracyutinimittaM bhayaM mA bhUditi yojanA // 17 // na kevalaM pAtivratyabhaGgAbhAvaH zreyo'pi bhaviSyatItyAhavIryavAniti // 18 // evamukteti / guhAyAM mandaraguhAyAm // 19 // 20 // sa- kAmamohitatvAdipradarzanaM devakAryArthameva vAyoriti jJAtavyam // 14 // paryaSyajata AliliGga / gatAramA garmarUpeNa tadvatasvazaH satAM sadbhiH aninditAM tAmityanvayaH / hayogalakSaNA SaSThI / etena tAmiti na punaruktamiva tAM gatAtmA tAM paryadhvajateti na dviSTAnvayItyapi yodhyam / satImiti vA kacitpAThaH // 15 // mahAsatvaH mahat zuddhaM sacvaM guNo yasya sa tathA / caturmukhAtmanA vAyoH saccAtmaka tvam / laGghane samudropari bane / aplavane samudrAparyapi mandagamane // 18 // For Private And Personal Use Only TI.ki.kI. sa0 [16 / / 159 // Page #689 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir miti pAThakramaH / muhAyAM mandaraguhAyAm // 18-20 // zatAni trINyetadanekazatayojanAnAmupalakSaNam / "bahuyojanasAhasraM kAmatyeSaH" ityuttarakANDe vakSyamANa zatAni trINigatvA'tha yojanAnAM mhaakpe| tejasA tasya nirdhUto na viSAdaM gatastataH // 21 // tAvadApatatastUrNa mantarikSaM mhaakpe| kSiptamindreNa te vajaM krodhAviSTena dhImatA // 22 // tadA zailAyazikhare vAmo hanurabhajyata / tato hi nAmadheyaM te hanumAniti kIrtyate // 23 // tatastvAM nihataM dRSTvA vAyurgandhavahaH svayam / trailokye bhRzasaMkruddhona vavau vai prabhaJjanaH // 24 // sambhrAntAzca surAH sarve trailokye kSobhite sati / prasAdayanti saMkruddhaM mArutaM bhuvanezvarAH // 25 // prasAdite ca pavane brahmA tubhyaM varaM dadau / azastravadhyatAM tAta samare styvikrm||26|| vajasya ca nipAtena virujaM tvAM samIkSya ca / sahasranetraH prItAtmA dadau te varamuttamam // 27 // svacchandatazca maraNaM te bhUyAditi vai prbho| sa tvaM kesariNaH putraH kSetrajo bhiimvikrmH||28|| mArutasyaurasaH putrastejasA cApi ttsmH| [IdRzasya hi te tAta varNayAmaH kathaM balam / kArya ca lokasaMmAnyaM kartuM zaktastvameva hi / bhavAna jIvAtave'smAkamaJjanA grbhsNbhvH| ] tvaM hi vAyusuto vatsa plavane cApi tatsamaH // 29 // vayamadya gataprANA bhavAnasAtu sAmpratam / dAkSyavikramasampannaH pakSirAja ivaaprH||30|| tyAta ||21-30||raamaanu0-tto hi nAmadheyaM te hanumAniti kIrtyate ityataH paraM-tatastvAm / trailokye / sambhrAntAya / prasAdayanti / prasAdite ca / azakhavadhyatAm / banasya ca / zasahasranetraH / svacchandatazca / sa tvaM kesariNaH / mArutasyaurasaH putrastejasA cApi tatsamaH / ityeSa pAThakamaH / anyastu lekhaphAmAdakRtaH // 23-29 // zatAnIti / zatAni vINyetadanekayojanasahasrANAmupalakSaNam / uttara zrIrAmAyaNe-"bahuyojanasAhana krAmatyeSa tato'mbaram / piturvalAca vAlyAca bhAskarAbhyAza sa0-hanuH gnnddaadhobhaagH| hanumAn hanurhanUrvA'spAstIti sa tathA / "hanUmAn hanumAnapi" iti dvirUpakozaH // 23 // gandhavahaH putrapAtena svahisAvahaH / pramaanaH prakarSaNa bhaJjayati kopenedAnI janAniti pragata bhavanaM yasmAditi vA sa tathA / gandhavahaH putrasambandhavahaH / gandhanaM hiMsaityuktergandhopi hiMsA // 24 // kSetrajaH putraH / aurasa: Alijanasamaye urassambandhena jAtaH / " name pIkANi patasyasampaye " iti bramaNa sakevAyoloMkAnukaraNamidamiti mantavyam // 28 // 29 // For Private And Personal Use Only Page #690 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir cA.rA.sU. trivikrama iti / pRthivItyanenANDakaTAhamadhya ktaH / tasyAH niHsantakatvaHkramaNaM mdhyprdeshe| yadA yAvatI mahAvali amiH tAvatI edhivI atrI .ki.ko. movivkssitaa| tasyAH pradakSiNaM tadahiH pradezena saMgacchate / yadA kramaNAnantaraM jAmbavAn vijayaghoSaNAthai pRthivImAtrapradakSiNaM kRtavAniti prasiddhiH sa066 trivikrame mayA tAta sazailavanakAnanA / triHsaptakRtvaH pRthivI parikrAntA pradakSiNam // 31 // tathA cauSadhayo 'smAbhiH saJcitA devazAsanAt / niSpannamamRtaM yAbhistadAsIno maharalam // 32 // sa idAnImahaM vRddhaH parihIna parAkramaH / sAmprataM kAlamasmAkaM bhavAna sarvaguNAnvitaH // 33 // tadvijRmbhasva vikrAntaH plavatAmuttamo hyasi / tvadIyaM draSTukAmeyaM sarvavAnaravAhinI // 34 // uttiSTha harizArdUla laGghayasva mahArNavam / parA hi sarvabhUtAnAM hanuman yA gatistava // 35 // viSaNNA harayaH sarve hanUmana kimupekssse| vikramasva mahAvego viSNustrIna vikramAniva // 36 // tatastu vai jAmbavatA pracoditaH pratItavegaH pavanAtmajaH kapiH / praharSayaMstAM harivIravAhinIM cakAra rUpaM mahadAtmana stadA // 37 // ityArSe zrIrAmAyaNe vAlmIkIye AdikAvye zrImatkiSkindhAkANDe SaTpaSTitamaH sargaH // 66 // anyatsarvamatirohitArtham // 31-37 // rAmAnu0-cakAra rUpaM mahadAtmanastadA / iti pAThaH // 37 // iti zrIgovindarAjaviracite zrIrAmAyaNabhUSaNe muktAhArA khyAne kiSkindhAkANDavyAkhyAne paTpaSTitamaH sargaH // 66 // maagtH||" iti vakSyamANatvAt // 21-37 // iti zrImahezvaratIyaviracitAyAM zrIrAmAyaNatatvadIpikAsyAyo kiSkindhAkANDaNyArupAyo SaTSaSTitamaH sargaH // 66 // sa0-lakapasva mahArNavaM svArthe Nic / NicA mahArNavaM vyasanasamudraM kapIsakyasveti jAmbavadAzaya iti sUcayati / yA tava gatiH samudataraNaM sA na kevalaM kapimodanamAtraphalA / apitu sarvabhUtAnA parA pUrayitrI / mAnimataspeti zeSaH / he hanuman ! yA taba gatiH rAmAyAdevatA sA sarvabhUtAnAM parA hi to'tastatsevArthamuttiSThati pojanA vA // 15 // tataH kapInAmRSabheNa coditaH iti / // 16 // na kevalaM jAmbavaduktimAtreNa, kintu kapInAmuSameNa suprIveNa coditaH / yahA RSameNa zreSThena vRddhatvena mAnanIyena coditaH / kapInAM kapiH suprIvaH inaH svAmI yasyAssA to kapivIravAhinI praharSayannityanvayaH / / yApUrvapadyAt viSNuH iti cAnuvartate / tena ca paknaH AtmajaH putro yasya saH viSNuH trivikramaH / rUpamiva rUpaM cakAreti dRSTAntadAntikamAvaH kathitaH punarukti garihAropi jAta hatyabaseyam / " avardhatocairhanu mAnmahAdau" ityAdhukteH rUpaM mahavakAra svIkRtavAnityarthaH // 37 / / DDDDL For Private And Personal Use Only Page #691 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir taM dRSTvetyAdi / jambhamANaM vardhamAnam ||1-6||raamaanu-tN rASTrA jRmbhamANaM te / vIryeNa / sahasA / vineduH / prahRSTAH / trivikramakRtotsAI nArAyaNamiva prajA iti pAThakramaH / eSAM zlokAnAM keSucitkozeSu bhraMzo lekhakapramAdakRtaH // 1-6 // azobhatati / AdIptamambarISamiva sthitaM jRmbhamANasya tasya mukhaM vidhUmaH pAvakara taM dRSTvA jambhamANaM te kramituM zatayojanam / vIryeNApUryamANaM ca sahasA vAnarottamam // 1 // sahasA zokamutsRjya praharSeNa smnvitaaH| vinedustuSTavuzcApi hanumantaM mahAbalam // 2 // prahRSTA vismitAzcaiva vIkSante sma sama nttH| trivikramakRtotsAhaM nArAyaNamiva prajAH // 3 // saMstUyamAno hanumAn vyavardhata mhaablH| samAvidhya ca lAMgUlaM harSAcca balameyivAn // 4 // tasya saMstUyamAnasya vRddhaiAnarapuGgavaiH / tejasApUryamANasya rUpamAsIdanutta mam // 5 // yathA vijRmbhate siMho vivRddho girigahvare / mArutasyaurasaH putrastathA samprati jRmbhate // 6 // azobhata mukhaM tasya jRmbhamANasya dhImataH / ambarISamivAdIptaM vidhUma iva pAvakaH // 7 // harINAmutthito / mdhyaatsNprhRsstttnuuruhH| abhivAdya harInvRddhAna hanumAnidamabravIt ||8||arujtprvtaagraanni hutaashnskho'nilH| balavAnaprameyazca vAyurAkAzagocaraH // 9 // 1 iva azobhata / ambarISa bhrASTram / "klIve'mbarISa bhrASTro nA" ityamaraH // 7 // 8 // arujadityAdi / anilaH gamanazIlaH / "ana prANane" ityasmA // VI sa-jammamANam epamAnakAyam / zatapojanaM kamitum ekapAtena gantum / pegenApUrvamANamityanena vegakartRkAraNakarmIbhUtamityarthaH uktaH / tena vegasya svAbhAvikatapovopassUcito bhavati / sahasapanAlocanA sUcayati / (tena) kapaSaH sahasAH hasena hAsena sahitA iti vA // 1 // 2 // nivikarma hatotsAI kRte triviSTapAdiNyApanavyApAre utsAho yasya sa tathA tm||1|| lAMgUlaM bAlama | samAviSya vilokya / kapijAti svabhAvo'yam // 4-6 // ambarISopamaM daulaniti pAThaH | ambarISopamam avaroSeNa sUryeNopamA yasya sa tathA / "ambarISaH" syogA daksUtreNa nipAtitaH shbdH| "ambarISaM raNe bhrASTra zrI puMsi nRpaantre| narakasya pamede ca kizore mArakarepi ca / AghAtake'nupAte va" iti medinI / " ambarISo nupAntare / mArtANDe khaNDaparazau" itei vizvaH / prASTramiti mAjhyA prASTrakAlinastadanurUpavAyogAdvizeSAbhidhAnAnAlocanamUle yupekSyA // AdIptamambarIpamiva sthitaM jambhamANasya tasya mukhaM vidhUmaH pAvaka iva azobhateti sambandhaH / ambarIpamivAdItamiti ca pAThaH / ambarISaM bhrAthamiva sthitam "zrIpembarIcaM nASTro nA" ityamaraH // 7 // 8 // arujadityAdi / anilA gamanazIlaH // 9 // For Private And Personal Use Only Page #692 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir pA.rA.bha.pAdoNAdika ilapratyayaH / zIghravegasya zIghrAH vainateyAdayaH teSAM vega iva vego yasya saH tasya / tatsAmyamasahamAnastatopyAdhikyamAha zIghagasyeti gaTI .ki.kA. MyadA zIghravegasya ata eva zIghragasya // 9 // 10 // utsaheyamiti / vistIrNamiti meruvizeSaNam / vAnarasenAbhayanivRttyarthaM svotkarSamapi svayaM tasyAhaM zIghravegasya zIghragasya mhaatmnH| mArutasyaurasaH putraH plavane nAsti matsamaH // 10 // utsaheyaM hi vistiirnnmaalikhntmivaambrm| mere girimasaGgena parigantuM shsrshH|| 11 // bAhuvegapraNunnena saagrennaahmutshe| samAplAvayituM lokaM sprvtndiihrdm||12|| mamorujaGghavegena bhaviSyati samutthitaH / samucchritamahAgrAhaH samudro vrunnaalyH|| 13 // pannagAzanamAkAze patantaM pakSisevite / vainateyamahaM zaktaH parigantuM sahasrazaH // 14 // nivedayati // 11-13 // pannagAzanaM svocitAhAralAbhAya niravadhikatvarAsampannam / yadvA AhAragrahaNatvarayA sarveSAM bhayAvaham / patantaM natu vartamAnam / / AkAze svocitakSetre / pakSisevita iti svaparikarasampattirucyate / vainateyaM vinatAputram / anena kaumArAvasthAyAM balavegotkarSaH sUcyate / ahaM tasyApi prANadAtuH putrH| parigantuM parito gantuM pradakSiNIkartum / sahasrazaH ekayatnena sahasrazaH parigantuM shktH| AjAnasiddhasAmo'smi // 14 // tasyeti / zIghravegasya zIghrA vainateyAdayaH teSAM vega iva vego yasya tasya / yaddhA vegavatsAmpamasahamAnastatopyAdhikyamAha zIghragasyeti / zIghrAn puratastvaritaM | gacchato vainateyAdInagacchatIti zIghragaH tasya // 10 // sampati hanUmAn vIravAdAnAha-utsaheyamiti / asaGgena avilambena / parigantuM paritaH pradakSiNaM kartum // 11 // bAhuvegeti / samAplAvayituM samyak AsamantAt plAvayitum // 12 // mameti / UrU ca jaleca urujaGgaM tasya vegena / prANyaGgatvAdekavadbhAvaH // 13 // pakSisevite AkAze vainateyagatiH pade tyaktasva pade sthitvA tato'dha: patantaM panagAzanaM vainateyamuparyadhonamaNena sahasrazaH parigantuM zaktaH / patragAzanaM patantamiti padadvayana AmiSArthaH patanavegAtizayaH sacyate // 14 // sa0-zIghravegasya zIghra hutaM vega: pravAho yasya sa tathA tasya saridAdeH sakAzAt zrInagaH zIghraM gacchatIti sa tabA, " vego jave pravAhe ca " iti vizvaH / yahA ahaMzIdhavegasthetyekaM padam / ahamitya // 16 // bhimAndhamAnavAcinA'bhimAnI gRhyate / tathA ca ahamA rudeNa zIghravegaM manaH / tasya sakAzAzIdhagastasya // 10 // baruNAlayaH andhiH / samudraH mudayA uttaraNAya kariSyamANaseturekhAcijhena saha vartata iti sa tathA / rAthA hi sAharAmAyaNe-" setuM vidhAtuM harivAhinInAM puraila kurvaniva upamaretAm " iti / etena nAnyatarAdhikyazaGkA varuNAlaya itpaspa zuddhayaugikavAnapaNena parihAradhAsvArasyAna yuktau // 13 // For Private And Personal Use Only Page #693 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir udayAt prasthitam udayagirenirgacchantam AdityaM svasthAnAt prApya tena saha gantuM prArabhya tataH pUrvamevAstagirimAsAdyAnastamitaM jvalantaM razmi mAlinamAdityamabhigantuM pratyudgantuM samutsahe / jvalantamityanena madhyAhna evAbhigamanaM sUcyate // 15 // tataH sUryapratyudgamanAnantaram / bhUmimasaM udayAtprasthitaM vApi jvalantaM razmimAlinam / anastamitamAdityamabhigantuM samutsahe // 15 // tato bhUmi masaMsTazya punarAgantumutsahe / pravegenaiva mahatA bhImena plavagarSabhAH // 16 // utsaheyamatikrAntuM sarvAnAkAzagoca rAn / sAgaraM zoSayiSyAmi dArayiSyAmi medinIm // 17 // parvatAMzcUrNayiSyAmi plavamAnaH plavaGgamAH / hariSyAmyUruvegena plavamAno mahArNavam // 18 // latAnAM vividhaM puSpaM pAdapAnAM ca sarvazaH / anuyAsyanti mAmadya plavamAnaM vihAyasA // 19 // bhaviSyati hi me panthAH svAteH panthA ivAmbare / carantaM ghoramAkAzamutpati Syantameva vA // 20 // drakSyanti nipatantaMca sarvabhUtAni vaanraaH| mahAmeghapratIkAzaM mAMca drakSyatha vAnarAH // 23 // spRzya kutrApyavizramya bhImena mahatA pravegena prArabdhavegenaiva punarAgantuM punarapyekavAraM sUryamabhigantumutsaha ityarthaH / zatayojanasthA laGkAM gantuM kimuta ? iti bhaavH|| 16 // utsaheyamiti / AkAzagocarAn grahanakSatrAdIn ||17||18||ltaanaamiti / puSpamiti jAtyekavacanam // 19 // rAmAnu-vividhamiti vaividhyAbhidhAnAt anuyAspanti puSpANIti zeSaH // 19 // bhaviSyatIti |svaateH panthAH paripUrNatArAcchAyApathaH // 20-22 // prasthitam udayagirenirgacchantamAditya svasthAnAtprApya tena saha gantuM prArabhya tataH pUrvamevAstagirimAsAdya anastamitaM jvalantaM razmimAlinamamigantuM pratyudgantuM samutsaha ityarthaH / jvalantamiti vizeSaNena AdityasyAstagireH prAcyA daravartitvaM dyotyate // 15 // tata iti / tataH sUryamatyugamanAnantaraM bhUmimasaMspRzya kutra cidapyavizrampa bhImena mahatA vegenaiva punarAgantumutsaha iti sambandhaH / zatayojanAntaritalaGko gantuM kimuneti bhAvaH // 15 // utsaheyamiti / AkAzagocarAna pagrahanakSatrAdIn // 17 // 18 // hariSyAmIti / puSpamityetad jAtyekavacanam // 19 // svAteH panthA iva paripUrNatArApapa iva, puSpAnugaticihAditi bhaavH|20-22|| sa-pravegena ekapAtena / bhImena dviSatAm abhImena satAmityakA raprakSetrAprazleSAbhyAmarthadvayaM jJeyam // 19 // For Private And Personal Use Only Page #694 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ra TI.ki.kA. sa067 vainateyasyeti / mama yA zaktiH sA mArutasya vainateyasya veti saMbandhaH // 23-34 // rAmAnu0-Rta iti / suparNarAjAnamityatra TajabhAvaH chAndasaH // 24 // divamAvRtya gacchantaM asamAnamivAmbaram / vidhamiSyAmi jImUtAna kampayiSyAmi parvatAn / sAgaraM kSobhayiSyAmi plavamAnaH smaahitH||22|| vainateyasya sA zaktirmama yA mArutasya vA // 23 // Rte suparNarAjAnaM mArutaM vA mahAjavam / na tadbhUtaM prapazyAmi yanmA plutamanuvrajet // 24 // nimeSAntaramAtreNa nirAlambanamambaram / sahasA nipatiSyAmighanAdidyudivotthitA // 25 // bhaviSyati hi me rUpaM plavamAnasya sAgare / viSNovikramamANasya purAtrIna vikramAniva // 26 // buddhayA cAhaM prapazyAmi manazceSTA ca me tthaa| ahaM drakSyAmi vaidehI pramodadhvaM plavaGgamAH // 27 // mArutasya samo vege garuDasya samojave / ayutaM yojanAnAM tu gamiSyAmIti me matiH // 28 // | vAsavasya savacasya brahmaNo vA svyNbhuvH| vikramya sahasA hastAdamRtaM tadihAnaye // 29 // laGkAM vApi samutkSipya gaccheyamiti me matiH / tamevaM vAnara zreSThaM garjantamamitaujasam // 30 // banateyasyeti / mama yA zaktiH sA vainateyasya mArutasya veti sambandhaH / suparNarAjAnamiti chAndasaH // 23 // 24 // utyitA utA // 25 // 26 // na kevalaM parA kramaH kintu jJAnasampattirappastItyAha-yuddhaceti // 27 // mArutasyeti / vege mArutasya samaH, ahamiti dossH| amitabalaparAkramazAlI hanumAn vastutaH svokta vizeSaNaviziSTopi duHkhasAgaramanavAnaravAhinIsantoSArthametAdRzAnyoddhatyavacanAnyuktavAn 'prahaSTA harayastatra samudekSanta vismitAH' iti vacanAta"jJAtInAM vipula zokastvayA tAta praNAzitaH" iti jAmbavadvacanAcetyavagantavyam // 28 // sahasA balena samutkSipya uddhRtya gaccheyam khe gaccheyamityarthaH // 29 // 30 // pA mA-ahaM vaidehI dakSyAmi, tathA me mama manazreSThA manassambagdhivyApArosti ataH pUvAmAH pramodapvamityanvayaH / nanu manassaMzaSaM sampAdayatina nizcayam / ataH kathaM pramodaghamisyuktiritpata bAha-paddhati / ahaM buddhamA nizcayahetubhUtAntaHkaraNavizeSeNa / prapazyAmi vijAnAmi / yathoktam-tRtIyaskandhagatasya " mano buddhirahaGkAracittamityantarAtmanaH / caturdhA uSate medo vRtyA lakSaNarUpayA // " iti lokasya tAtparya " buddhiraNa vasAvAya saMzayaM kurute manaH / abhimAne tvahakAra cittaM smaraNakAraNam " iti skAnda rati / ahamahamiti virabhidhAnaM pRthakpRthaganvayAyutam / samAkarSaNAnvaye sukare dvirvacanenAhameva prakSyAmi nAnyastathAviyo MstIti sUyate // 27 // savanA vAsavasya indrasya svayambhuvo brahmaNazca hastAtsahasA jhaTiti / amRtaM devAnam / iha mahyAm / Anaye AneSyAmi / sabajasyetyanena pUrva kSitaM madupAra meM kAryakAri jAtamiti smArapati / prahmaNo hastAta vikramya parAkrama kRtvA / sahasA amRtaM svayaM nissahAyaH / muvaH karmaNi SaSThI, bhUmimAnaye / iha etatkAle bhuvaH bhUpradezAniti vA / bahuvacanamAyaNe / bhUmyAdikaM vA // 29 // // 16 // For Private And Personal Use Only Page #695 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra mom.kobatith.org Acharya Shri Kalassagarsun Gyarmandir sthAsyAmazcaikapAdena, tathA satvarAH smetyarthaH // 35 // rAmAnu-svAsthAmabaikapAdena / tvadgatAni / tatastu / neyaM mama / iti pAThakamaH / anayormadhye sa vegavAniti zloka / prahRSTA harayastatra samudekSanta vismitAH / tasya tadvacanaM zrutvA jJAtInAM zokanAzanam // 31 // uvAca parisaMhRSTo jAmbavAna harisattamam / vIrakesariNaH putra hanumana mArutAtmaja // 32 // jJAtInAM vipulaH zokastvayA tAta vinA zitaH / tava kalyANarucayaH kapimukhyAH samAgatAH // 33 // maGgalaM kAryasiddhayarthaM kariSyanti samAhitAH / RSINAM ca prasAdena kapivRddhamatena ca / gurUNAM ca prasAdena plavasva tvaM mahArNavam // 34 // sthAsyAmazcaikapAdena yAvadAgamanaM tava / tvadgatAni ca sarveSAM jIvitAni vanaukasAm / tatastu harizArdUlastAnuvAca vanaukasaH // 35 // neyaM mama mahI vegaM laGkane dhArayiSyati / etAnIha nagasyAsya zilAsaGkaTazAlinaH / zikharANi mahendrasya sthirANi ca mahAnti ca // 36 // eSu vegaM kariSyAmi mahendrazikhareSvaham / nAnAdrumavikIrNeSu dhAtuniHSyandazobhiSu / // 37 // etAni mama niSpeSaM pAdayoH plavatAM varAH / plavato dhArayiSyanti yojanAnAmitaH zatam // 38 // tatastaM mArutaprakhyaH sa haristiAtmajaH / Aruroha nagazreSThaM mahendramarimardanaH // 39 // sargakaraNaM ca lekhakamamAdakRtam // 35 // neyamityAdi / zilAsaGkaTazAlinaH zilAtuGgapradezabhUyiSThasya / " saMkaTo danture tuGge vipadrogavizeSayoH " tasyeti / jJAtizabdo'tra bandhumAtraparaH // 21 // 32 // kalyANI ruciH chAyA yeSAM te kalyANarucapA, hitakAkSiNa ityarSaH // 7 // maGgalaM maGgalA nuzAsanam // 34 // 15 // zilAsaGkaTazAlinaH shilaatunggmdeshbhuuyisstthsy| " saGkaTo danture tuGge " iti nighaNTuH ||15||dhaatunissyndo dhAturasaH tena zobhantara sa0-maGgalAnya simarthamiti pAThaH / arthasiddhayartha rAmarAmAsandarzanArthasidaparthama / maGgalAni maGgalahetUna // kaSINAM rAvaNopadrutatAsaMhArakAmAnAmuSINAm / kapipayAH kapiSu gukyaskAH teSAM matena tadbodhitakamAdisammatyA // 14 // ekapAdena / anena tIne tvadAgamanena bhAvyamiti sUcayantIti sSyate / tvadbhUtAni / premavizeSAduktioMke prANarUpatvAdanUmati vAstavikAMti zeyam // 31 // mahendrasya tannAmaparvata syAmeSu mahendrazikhare ye gamiSyAmi tAni mahendrasya zRmaNi sthirANi mahAnti cetyanvayaH / mahAnti parimoNataH / pUjyAnIti vA / sthirANi mavegasahanazaktimanti / bosukyAtizayavazena mahendrasya zivarANI yuktiH punariti zeSam / zilAsakaTazAlinaH zilAnAM saGkaTAH unnatapradezAH taiH zAlante zomanta iti te tathA / " saGkaTo dannure tujhe" ravi nighaNTuH / saGkaTa samUho vA // 29 // For Private And Personal Use Only Page #696 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir // 1 // iti vizvaH // 36-40 // rAmAnu0-paSu vegaM kariSyAmi mahendrazikhareSvadamitpataH param-nAnADumavikIrNeSu / etAni mama / puvato cArayiSyanti / tatastam / itizaTI.lika pAThakramaH / nityapuSpaphalaimamiti pAThaH // 30-40 // salilotpIDeH salilapravAIH saGkalam // 11-14 // rAmAnu-salilotpIDasaMkulamiti sampaka // 11 // vRtaM nAnAvidhairvRkSairmRgasevitazAdalam / latAkusumasaMbAcaM nityapuSpaphaladvamam // 40 // siMhazArdUlacaritaM mattamAtaGgasevitam / mattadvijagaNodghuSTaM salilotpIDasaGkulam // 11 // mahadbhirucchritaM zRGgairmahendraM sa mahAbalaH / vicacAra harizreSTho mahendrasamavikramaH // 42 // pAdAbhyAM pIDitastena mahAzailo mahAtmanaH / rarAja siMhAbhihato mahAnmatta iva dipH|| 43 // mumoca salilotpIDAn viprakIrNaziloccayaH // 44 // vitrastamRgamAtaGgaH prkmpitmhaadrumH| nAgagandharvamithunaH paansNsrgkrkshaiH||45|| utpatadbhizca vihagairvidyAdhara gaNairapi / tyajyamAnamahAsAnuH saMnilInamahoragaH // 46 // calazRGgazilodghAtastadAbhUtsa mahAgiriH / niHzva sadbhistadA''testu bhujnggairrdhnissRtaiH||47||sptaak ivAbhAti satadAdharaNIdharaH // 48 // RSibhitrAsasaMbhrAntai styajyamAnaH shiloccyH| sIdanmahati kAntAre sArthahIna ivAdhvagaH // 49 // pAnasaMsargakarkazaiH paansNsrgdRddheH| "karkazaM kaThinaM krUraM kaThoraM nidhuraM dRDham " ityamaraH / pAnapravRttI dRddhaabhinivesherityrthH|| 15 // 16 // udAtaH smuuhH||17||18|| RSibhiriti / sArthahInaH, abhUditi zeSaH ||49||raamaanu-tyjymaanH zilocayaH iti pAThA // 45 // mAiti tathoktaSu // 17-40 // siMhati / salilotpIDasahalaM tatra tatra nissRtanirjharasalilasaGkalam // 41-43 // mumoceti / salilotpIDAna salilasamahAna TY pAnasaMsargakarkazeH pAnasaMsargaraDhe, pAnapravRtto DhAbhinivezerityarthaH // 45 // 46 // calazRGgaziloddhAtaH calAnA zRGgANA zilAnAM ca udAtA Ahatayo| yasmina sa tathoktaH // 47 // 48 // sArthahInaH sahAyahIno'dhvagaH pathikaH iva, abhUditi zeSaH // 19 // sa.pAnasaMsargakarkazeH pAnena saMsarge paraspararatI karkazaiH AsaktaH // 45 // For Private And Personal Use Only Page #697 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyarmandir sa iti / vegasamAhitAtmA vegaviSaye smrpitmnaaH| manaH samAdhAya manaH samAhitaM kRtvA // 50 // iti zrIgovindarAjaviracite shriiraamaaynnbhuussnne| savegavAna vegasamAhitAtmA haripravIraH prviirhntaa|mnH samAdhAya mahAnubhAvojagAma laGkA manasA mnsvii||50|| ityArSe zrIrAmAyaNe zrImadbhAlmIkIye AdikAvye caturvizatsahasrikAyA~ saMhitAyAM zrImatkiSkindhA kANDe saptaSaSTitamaH sargaH // 67 // muktAhArAkhyAne kiSkindhAkANDavyAkhyAne saptapaSTitamaH sargaH // 67 // / itthaM zagariguruvaryapadAravindasevArasAdhigatasaparahaspabodhaH / govindarAjavibudhaH pramude budhAnAM kaiSkindhakANDaviSayAM vitatAna TIkAm / / vegasamAhitAtmA bege gamane samyagAhitaH arpitaH AtmA buddhiyena / manaH samAdhAya manassamAdhAnaM kRtvA // 50 // iti zrImatparamahaMsaparivAjakAcArya zrInArAyaNatIrtha ziSya zrImahezvaratIviracitAyo zrIrAmAyaNatatvadIpikArupAyo kiSkindhAkANDavyAkhyAyAM saptaSaSTitamaH sargaH // 6 // mahezatIrtharacitA rAmapAdasamarpitA / kiSkindhAkANDaTIkeyaM samAptA tattvadIpikA // TIkA-ti zrImatparamahasapAramAjakAcArya rAmacandrAnandasarasvatIsvAmiviracir3he zrIrAmAyaNaTIkAziromaNI kiSkindhAkANDaH smaatH|| iti kiSkindhAkANDaM samAptam // For Private And Personal Use Only Page #698 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir qattatressettitatistskstatematterstitutetstalks // iti zrImadvAlmIkirAmAyaNe kiSkindhAkANDam // zrIbhUSaNAdivyAlyAcatuSTayAlaMkRtaM munibhAvaprakAzikA-satpatI/vAdivyAkhyovRtaTippaNIsaMvalitaM ca // PiREPARINEERITERARREARREARRINE For Private And Personal Use Only Page #699 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www kobatirth.org Acharya Shri Kailassarsun Gyarmandir For Private And Personal Use Only