________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagasun Gyarmandie
४६॥
समवेगिनी गरुडवेगतुल्यवेगवन्तौ । कर्मधारयान्मत्वर्थीयः । चन्द्रसूर्याविव पौर्णमासीचन्द्रसूर्याविव । प्रवृद्धावभूतामित्यर्थः ॥२५॥ अवर्धत । तेजसेतिला शेषः। परिहीयते पर्यहीयतेत्यर्थः ॥ २६ ॥ लापवं शेष्यम् । “लघु माधुर्यशीघ्रयोः" इति निघण्टुः ॥ २७ ॥ वृक्षरित्यादिना । तयायुद्धास. १५ ततोऽवर्धत वाली तु बलवीर्यसमन्वितः । सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयते ॥ २६ ॥ वालिना भनदर्पस्तु सुग्रीवो मन्दविक्रमः । वालिनं प्रति सामर्षों दर्शयामास लाघवम् ॥ २७ ॥ वृक्षः सशाखेः संशिखैवेजकोटि निभैनखैः । मुष्टिभिर्जानुभिः पद्भिाहुभिश्च पुनः पुनः । तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव ॥ २८॥ तौ शोणितातौ युद्धयेतां वानरौ वनचारिणौ । मेघाविव महाशब्देस्तर्जयानौ परस्परम् ॥ २९॥ हीयमानमथो ऽपश्यत्सुग्रीवं वानरेश्वरम् । वीक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः ॥ ३० ॥ ततो रामो महातेजा आर्त दृष्ट्वा हरी श्वरम् । शरं च वीक्षते वीरो वालिनो वधकारणात् ॥ ३१ ॥ ततो धनुषि सन्धाय शरमाशीविषोपमम् । पूरयामास तच्चापं कालचक्रमिवान्तकः॥३२॥ तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः । प्रदुद्रुवुद्गाश्चैव युगान्त इव मोहिताः॥ ३३ ॥ मुक्तस्तु वजनिर्घोषः प्रदीप्ताशनिसन्निभः । राघवेण महाबाणो वालिवक्षसि पातितः ॥३४॥ तत स्तेन महातेजा वीर्योत्सितः कपीश्वरः । वेगेनाभिहतो वाली निपपात महीतले ॥ ३५॥ मभूदोरमिति पाठः ॥२८॥ ताविति । युध्येताम् अयुध्येताम् । तर्जयानाविति । उभयत्र आगमशासनस्यानित्यत्वादडभावः मुमभावश्च ॥ २९॥३०॥
रामानु-हीयमानमयोऽपदपत्सुग्रीवं वानरेश्वरम् । वीक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः ॥ इति पाठः ॥ ३० ॥ ततो राम इति । शरं वीक्षते । वालिवधोचितं शरं पर्यालो । KIचयदित्यर्थः॥३१॥ रामानु०-शरश्च वीक्षते वीर इति सम्यक ॥३१॥ तत इति । कालचक्रं यमस्यायधविशेषः॥३२॥ तस्येति । पत्ररथेश्वराः पक्षिश्रेष्ठाः ॥३३॥2॥४॥
मुक्तस्त्विति। वज्रस्येव निर्घोषो यस्य तथा। प्रदीप्ताशनिसान्निभः प्रदीप्तविद्युत्तुल्यः। "अशनिस्तु द्वयोर्वजे सौदामिन्याम्" इति दर्पणः ॥३४॥ तत इत्यादि Mवालिनेति । लाघवं युद्धशैघ्यम् ॥ २७ ॥ वृक्षरित्यादि साधलोकमेकं वाक्यम् । सशिखैः साप्रैः ॥ २८-१५॥
For Private And Personal Use Only