SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir । निरङ्कुशम् अमर्यादम् ॥ ६॥ य इत्यध्याहार्यम् । पापं दुष्टं मन्त्रितं विचारो यस्य सः॥ ७॥ पित्रा निरस्त इत्यादिना पूर्व रावणोक्तदूषणानि परिहरति-न चेत्यादिना । कौसल्यानन्दिवर्द्धन इति । आनन्दिरानन्दः “सर्वधातुभ्य इन्" इति इन्॥८॥९॥ कैकेय्या वञ्चितं पितरं दृष्ट्वा तं सत्यवादिनं करिष्यामीति स्वयं प्रबजितः गतः। तातति सान्त्वोक्तिः ॥१०॥ वनगमने हेत्वन्तरमाह-कैकेय्या इति । प्रियस्य कामः कामना स एवार्थों त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः। आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ॥७॥ नच पित्रा परित्यक्तो नामर्यादः कथञ्चन । न लुब्धो नच दुःशीलो नच क्षत्रियपासनः॥ ८॥ नच धर्मगुणैहीनः कौसल्या नन्दिवर्धनः। न तीक्ष्णो नच भूतानां सर्वेषामहिते रतः ॥९॥ वञ्चितं पितर दृष्ट्वा कैकेय्या सत्यवादिनम् । करिष्यामीति धर्मात्मा तात प्रवजितो वनम् ॥१०॥ कैकेय्याः प्रियकामार्थ पितुर्दशरथस्य च । हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् ॥ ११ ॥ न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः। अनृतं दुःश्रुतं चैव नैव त्वं वक्तुमर्हसि ॥ १२॥ रामो विग्रहवान धर्मः साधुः सत्यपराक्रमः। राजा सर्वस्य लोकस्य देवानां मघवानिव ॥१३॥ कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा । इच्छसि प्रसभं हर्तु प्रभामिव विवस्वतः ॥ १४॥ शरार्चिषमनाधृष्यं चापखड्नेन्धनं रणे । रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि ॥ १५॥ धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् । चापपाशधरं वीरं शत्रुसैन्यप्रहारिणम् ॥ १६ ॥ यस्मिन् कर्मणि ॥ ११॥ अनृतम् असत्यम् । दुःश्रुतं वैपरीत्येन श्रुतं च । भवान् वक्तुं नाईसीत्यन्वयः ॥ १२॥ रामः विग्रहवान मूतॊ धर्म एव । तत्र दोषसम्भावना कथञ्चिदपि न कायति भावः । यथा वासवो देवानां नायकस्तथा रामः सर्वेषां लोकानां नायक इत्यर्थः ॥३३॥ स्वेन तेजसा पातिव्रत्य वैभवेन । प्रसभं बलात्कृत्य ॥१४॥ शराचिपमिति शरपदं खड्गधाराया अप्युपलक्षणम् । चापखड्नेन्धनमिति रूपणात् । सहसा साहसेन ॥ १५॥ धनु पूर्व रामे रावणेनोक्तदुषणानि निराकरोति-न च पित्रेत्यादि ॥ ८॥९॥ सत्यवादिनं करिष्यामीति वनं प्रत्रजितः स्वयमेव गतः ॥ १०॥ कैकेय्याः प्रियकामार्थ प्रियमनोरथपूरणार्थम् ॥ ११-१३ ॥ स्वेन तेजसा पातिव्रत्यवैभवादिना। शराषिं शरा एवाचीपि ज्वाला यस्य तम् । खड्गचापेन्धनं खगचापशब्देन तद्वन्तः शत्रवः कश्यन्ते । अर्शआद्यन् । तथा खगचापधराः शत्रय एवेन्धनानि दाह्मवस्तूनि यस्य तम् तथोक्तम् ॥ १४ ॥ १५ ॥ धनुयादितदीप्तास्यं धनुरेव व्यादित For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy