SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥ ९१ ॥ www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir रित्यादिश्लोकद्वयमेकान्वयम् । धनुरेव व्यादितदीप्तास्यं व्यादितं विवृतम् । अत्यासादवितुम् अत्यन्तमासन्नो भवितुम् ॥ १६ ॥ १७ ॥ जनकात्मजा यस्य यत्सम्बन्धिनी । तत्तेजः तस्य तेजः । अप्रमेयम् अपरिच्छेद्यम् । " श्रद्धया देवो देवत्वमश्रुते" इत्युक्तरीत्या सीतासम्बन्धेन रामस्यातिशय उक्तः । वने सावधानतया रक्षणीयप्रदेशे रामचापाश्रयामिति रामवैभवोक्तिः । उभयथापि न हर्तुं शक्येत्यर्थः । जनकात्मजेति कुलप्रभावादपि न हर्तुं शक्ये राज्यं सुखं च सन्त्यज्य जीवितं चेष्टमात्मनः । नात्यासादयितुं तात रामान्तकमिहार्हसि ॥ १७ ॥ अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा । न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने ॥ १८ ॥ तस्य सा नरसिंहस्य सिंहो रस्कस्य भामिनी । प्राणेभ्योपि प्रियतरा भार्या नित्यमनुव्रता ॥ १९ ॥ न सा धर्षयितुं शक्या मैथिल्योज स्विनः प्रिया । दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ॥ २० ॥ किमुद्यममिमं व्यर्थं कृत्वा ते राक्षसाधिप । दृष्टश्वेत्त्वं रणे तेन तदन्तं तव जीवितम् ॥२१॥ जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् । यदीच्छसि चिरं भोक्तं मा कृथा रामविप्रियम् ॥ २२ ॥ स सर्वैः सचिवैः सार्द्ध विभीषणपुरोगमैः । मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चय मात्मनः ॥ २३ ॥ दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् । आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः । हिता हितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि ॥ २४ ॥ अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना । इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचरेश्वर ॥ २५ ॥ इत्यार्षे श्रीरा० आदि० श्रीमदारण्यकाण्डे सप्तत्रिंशः सर्गः ३७ | त्यर्थः ॥ १८-२० ॥ किमिति । व्यर्थमिममुद्योगं कृत्वा ते किं किम फलं प्राप्तव्यमित्यर्थः । तदन्तं दर्शनान्तम् ॥ २१ ॥ न केवलं जीवितं सुखादिकं च दुर्लभमित्याह-जीवितं चेति ॥ २२ ॥ स इत्यादि सार्धश्लोकद्वयमेकान्वयम् । स त्वमित्यन्वयः । क्षमं साधु ॥ २३ ॥ २४ ॥ अधुना स्वबुद्धिं दर्श यति-अहं त्विति । युक्तं युक्तिसहितम् ॥ २५ ॥ इति श्रीगोविन्द • श्रीरामायण • रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७ ॥ सर्वसंहाराय विवृतं दीप्तं ज्वालादीप्तमास्यं यस्य तम् अमर्षणं क्रुद्धम् ॥ १६ ॥ आसादयितुं प्राप्तुम् । किं कृत्वा, राज्यादीनि संत्यज्येत्यर्थः ॥ १७-२० किमिति । व्यर्थमिममुद्यमं कृत्वा किम न किमपि हितमित्यर्थः । तदन्तं तद्दर्शनावसानमित्यर्थः ॥ २१ ॥ जीवितमित्यर्थं भिन्नं वाक्यम् २२-२५ ॥ इति श्रीमहे श्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां सप्तत्रिंशः सर्गः ॥ ३७ ॥ For Private And Personal Use Only टी.आ.कां. स० ३७ ॥ ९१ ॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy