________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
आबाल्यसिद्धसहजशौर्यादिगुणशेवधिः । रघुनाथो महाप्रीत्या परिस्फुरतु सर्वतः॥ तद्गुणजातं न युक्त्या कल्पयित्वोच्यते किन्त्वनुभवसिद्धमित्याह-I कदाचिदित्यादिना । सार्ध श्लोकद्वयमेकान्वयम् । अहं व्यचरमित्यन्वयः । नागो गजः। भयजनने हेतुमाह-नीलेत्यादिना ॥१॥२॥ विश्वामित्र इति । मदिति पञ्चमी ॥३॥ पर्वकाले यज्ञसुत्याकाले ॥४॥५॥ द्वादशवर्षः द्वादशवर्षवयस्कः केचित्तु इदं रावणविभीपयोक्तम् वस्तुत ऊनपोडशवर्ष इत्युक्त
कदाचिदप्यहं वीर्यात् पर्यटन पृथिवीमिमाम् । बलं नागसहस्रस्य धारयन् पर्वतोपमः॥१॥नीलजीमूतसङ्काशस्तप्त काञ्चनकुण्डलः। भयं टोकस्य जनयन किरीटी परिघायुधः। व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन् ॥२॥ विश्वामित्रोथ धर्मात्मा मदित्रस्तो महामुनिः। स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत् ॥३॥ अद्य रक्षतु मां रामः पर्वकाले समाहितः। मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर ॥४॥ इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा। प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् ॥५॥ बालो द्वादशवर्षोंयमकृतास्त्रश्च राघवः।कामं तु मम यत्सैन्यं मया सह गमिष्यति ॥६॥ बलेन चतुरङ्गेण स्वयमेत्य निशाचरान् । वधिष्यामि मुनिश्रेष्ठ शस्तेमनसेप्सितान ॥७॥ इत्येवमुक्तः स मुनी राजानमिदमब्रवीत्। रामानान्यदलं लोके पर्याप्तं तस्य रक्षसः ॥ ८॥ देवतानामपि भवा. समरेष्वभिपालकः। आसीत्तव कृतं कर्म त्रिलोके विदितं नृप ॥९॥ काममस्तु महत्सैन्यं तिष्ठत्विह परन्तप ।
बालोप्येष महातेजाः समर्थस्तस्य निग्रहे ॥ १०॥ गमिष्ये राममादाय स्वस्ति तेऽस्तु परन्तप ॥११॥ मित्यूचुः । कामं भृशम् । यत्सैन्यं तदित्यध्याहार्यम् ॥६॥७॥ रामादन्यत् बलं सैन्यं तस्य न पर्याप्तं न समर्थम् । दशरथस्य कोपो मा भूदिति सान्त्व यति-देवतानामिति । आदिति । तव कृतं त्वया कृतं कर्म । त्रिलोके लोकत्रये । आपत्वान्न ङीप । विदितं प्रसिद्धम् । यद्यपि महत्सैन्यमप्यस्तु तथापि इदानी मारीचः रावणदुर्बुद्धिनिवारणाय रामवैभवं वकुमुपक्रमते-कदाचिदिति ॥ १॥२॥ मद्विवस्तः मन्निमित्तं वित्रस्तः ॥३॥ ४॥ पर्वकाले यागकाले ॥५॥ अक| तात्रः अनभ्यस्तावः ॥ टीका-बालो द्वादशवर्षोऽकृतास्त्रश्चेति रावणविभीषयोक्तम् ॥ काममिति सैन्यं कर्तृ ॥ ६-९॥ काममत्यन्तम् । महत्समर्थ सैन्यमस्तु तथापि तिष्ठतु।
For Private And Personal Use Only