________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyarmandir
टी.कि.का
स०३६
वा.रा.भ. ज्वलितम् । जातवेदसम् अग्निम् । मन्त्रविदः वानरपुरोहिताः । हेमप्रतिष्ठाने हेममयपादयुक्ते । वरासनविशेषणमेतत् । नदीनदेभ्यस्तीर्थेभ्यः समुद्रेभ्यश्च OMअपः आहृत्य आनीय, संहत्य संमिश्रीकृत्य तद्विमलं जलं कनककुम्भेषु निधाय तेभ्यो वृषभशृङ्गादिभिरुनृत्य, शास्त्रदृष्टेन विधिना
ततो हेमप्रतिष्ठाने वरास्तरणसंवृते। प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ॥३०॥प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने । नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः॥३३॥ आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानर र्षभाः। अपः कनककुम्भेषु निधाय विमलाः शुभाः ॥ ३२ ॥ शुभैर्वृषभशृङ्गैःश्च कलशैश्चापि काञ्चनैः । शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥ ३३ ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः । मैन्दश्च द्विविदश्चैव हनुमान जाम्बवानलः ॥ ३४ ॥ अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना । सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ३५॥ अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः। प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः ॥ ३६ ॥ रामस्य तु वचः कुर्वन् सुग्रीवो हरिपुङ्गवः ।अङ्गदं संपरिष्वज्य यौवराज्येऽभ्यषेचयत् ॥ ३७॥ अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लव ङ्गमाः। साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् ॥ ३८ ॥ रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः । प्रीताश्च तुष्टवुः सर्वे तादृशे तत्र वर्तति ॥ ३९॥ हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता । बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे ॥ ४० ॥ कमेण, महर्षिविहितेन कल्पसूत्रविहितेन च विधिना अभ्यपिञ्चन्त ॥२८-३७ ॥ सानुकोशाः अङ्गदे सदयाः ॥ ३८ ॥ तादृशे सुग्रीवाङ्गदाभिषेक रूपोत्सवे । वर्तति वर्तमाने सति ॥ ३९॥ हृष्टेति । पताकाध्वजयोर्भेद उक्तः॥४०॥ द्विजर्षभान वानरजातीयद्विजर्षभान ॥ २८ ॥ २९ ॥ तत इति । हेमप्रतिष्ठाने बरास्तरणसंवृते इत्येतदुभयं वरासनविशेषणम् । हेमप्रतिष्ठाने हेममयपीठयुक्त। नदीनदेभ्यः तीर्थेभ्यः समुद्रेभ्यश्च अपः संहत्य आहृत्य च सम्मिलिताः कृत्वा विमलं जलं कनककुम्भेषु निधायेति सम्बन्धः । शास्त्रदृष्टेन महर्षिविहितेन शास्त्रं वेदा, महर्षयः मन्धादयः ॥१०-१८॥ राममिति । तादृशे सुमीवाङ्गदाभिषेकरूपमहोत्सवे वर्तति वर्तमाने सति ॥३९-४०॥
॥७
॥
For Private And Personal Use Only