________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ. तत्परिपालनं कर्तव्यम् । केवलमागमनं तवापनीतिरेवेति भावः ॥ २४ ॥ अपनीतिमेवोपपादयितुं स्वरान्यथाभावं दर्शयति-असावित्यादिश्चोकत्रयेण ।
आमाशपात जतापित्यारिलालटी.आ.का. ॥१५॥
V॥२५॥ विकृष्यति । परिधाय सन्धाय । सलीलबाणेन लीलार्थबाणेन । मार्गी मृगसम्बन्धिनीम् । त्यज्य त्यक्त्वा ।सविलवस्वरः सदीनस्वरः । केयूरधरः | अङ्गदधरः । आसीदित्यनेन दूरातीतत्वं गम्यते॥२६॥ शरेति । तदेति छेदः । सुदूरे संश्रवः श्रवणं यस्य तम् । मम स्वरं मत्स्वरसदृशं स्वरम् आलम्ब्य ।
असौ हि राक्षसः शेते शरेणाभिहतो मया। मृगरूपेण येनाहमाश्रमादपवाहितः ॥२५॥ विकृष्य चापं परिधाय सायकं सलीलबाणेन च ताडितो मया। मार्गी तनुं त्यज्य सविक्लवस्वरो बभूव केयूरधरः स राक्षसः॥ २६ ॥ शराहतेनैव तदातया गिरा स्वरं ममालम्ब्य सुदूरसंश्रवम् । उदाहृतं तद्रचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम् ॥२७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनषष्टितमः सर्गः ॥१९॥
भृशमात्रजमानस्य तस्याधो वामलोचनम् । प्रास्फुरच्चास्खलद्रामो वेपथुश्चाप्यजायत ॥१॥ आश्रित्य आर्तया गिरा दीनया वाचा शराहतेन तेनैव तदा तस्मिन् काले सुदारुणं तद्वचनमुदाहृतम् । येन वचनेन श्रुतेन मैथिली विहाय आगतोसि । अस्मिन् सर्गे सप्तविंशतिश्लोकाः॥२७॥ इति श्रीगोवि० श्रीरामायणभूपणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥२९॥ एवमियता प्रबन्धेन सम्भोगशृङ्गारो वर्णितः। अथ विप्रलम्भशृङ्गारमासुवेलारोहणाद्वर्णयितुमारभते । तदङ्गत्वेन रसान्तराणि दर्शितानि । “संयुक्तयो] स्तु सम्भोगो विप्रलम्भो वियुक्तयोः।" इति लक्षणात् । तत्र "अभिलाषमनःसङ्गो सङ्कल्पो गुणसंस्तुतिः प्रद्वेषः । तापाभिमतत्यागावुन्मादो मूर्च्छना च मृतिः" इत्युक्तविप्रलम्भावस्थास्वष्टमी दशामाह सर्गत्रयेण-भृशमित्यादि । आवजमानस्य आगच्छतः । अघो वामलोचनं वामनेत्रस्याधःपक्ष्म अविनीतमविनयम् । ते त्वया कृतमिति शेषः । सीतयेति यतस्सीतया प्रचोदितस्सन क्रोधस्य वशमागम्य मम शासनमाज्ञा नाकरोः नाकार्षीः ॥ २४ ॥मारीचाला वृत्तान्तमाह-असाविति । अपवाहितः नीतः॥२५॥ सायकं परिधायसन्धाय । मार्गीम् मृगसम्बन्धिनीम् ॥२६॥ सुदरसुनवं सुदूरेपि सुश्रवः अवणं यस्य तं
स्वरम्, मत्स्वरसदृशस्वरमित्यर्थः ॥२७॥ इति श्रीमहे श्रीरामायणतत्त्वदीपिकाख्यायाम आरण्यकाण्डव्याख्यायाम् एकोनषष्टितमः सर्गः ॥५९॥ भृशमिति । अथो ISI .सर्गश्रवणफलम् । स्कान्दे-“ सीतादुरुक्तिकथनं लक्ष्मणस्य मुखाच्युतम् । श्रुत्वा न जातु पीडा स्पाइभिशापकृते महत ॥” इति ।
For Private And Personal Use Only