SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmandir नावाप्स्यसि ॥ १७॥ सङ्केतादिति । भरतेन कृतात्सङ्केतात् कुतश्चिदवकाशे राममवश्यं हनिष्यामीत्येवरूपात रामं समनुगच्छसि न तु रामभक्त्या । अब हेतुमाह-कोशन्तमिति । कोशन्तमेनं यथा नाभ्यवपद्यसे न प्राप्नोषि तेन प्रकारेण सङ्केतादनुगच्छसीत्यन्वयः ॥ १८॥ अन्तरप्रेप्सुः रन्ध्रान्वेषी। येन प्रकारेण एवमनुगच्छसि तथा नाभिपद्यसे इत्यन्वयः ॥ १९॥ क्रोधादिति काकाक्षिन्यायेनोभयत्रान्वेति ॥२० ॥ तां विना त्वमागत इति यत् । सङ्केतादरतेन त्वं रामं समनुगच्छसि । क्रोशन्तं हि यथात्यर्थ नैवमभ्यवपद्यसे ॥१८॥ रिपुः प्रच्छन्नचारी त्वं मदर्थ मनुगच्छसि । राघवस्यान्तरप्रेप्सुस्तथैनं नाभिपद्यसे ॥१९॥ एवमुक्तो हि वैदेह्या संरब्धोरक्तलोचनः। क्रोधात्प्रस्फुर माणोष्ट आश्रमादभिनिर्गतः॥२०॥ एवं ब्रुवाणं सौमित्रिं रामःसन्तापमोहितः। अब्रवीदुष्कृतं सौम्य तां विना यत्त्वमागतः॥२१॥ जानन्नपि समर्थ मां रक्षसां विनिवारणे।अनेन क्रोधवाक्येन मैथिल्या निस्सृतो भवान् ॥२२॥ नहि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम् । क्रुद्धायाः परुषं श्रुत्वा स्त्रियाश्च त्वमिहागतः ॥ २३ ॥ सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितः । क्रोधस्य वशमापन्नो नाकरोः शासनं मम ॥२४॥ तद्दुष्कृतम् अकृत्यम् ॥२१॥ उक्तं विवृणोति-जाननपीति ॥२२॥ अनेनेत्युक्तं विशदयति-नहीति । स्त्रिया इत्यविवेकसम्भावनासूचनम् । स्त्रीष्वपि विशेषज्ञापनाय क्रुद्धाया इति । यस्त्वं कुद्धायाः स्त्रियाः परुषं श्रुत्वा इहागतः तस्य ते मैथिली त्यक्त्वायासीति यत्तत्कर्म न परितुष्यामि ॥२३॥ नाकरोः शासनं ममेति यत्तत्सर्वथा ते अपनीतम् अपनयः। क्रुद्धया स्त्रिया यत्किंचित्परुषमुक्तं चेत्तत्सोढव्यम् । कथंचिदसहने बहिरागत्यान्तर्हितो भूत्वा सङ्केतादिति । सङ्केतात श्रीरामद्रोहविषयात् राममनुगच्छसि, नतु रामभक्त्या । कुतः! क्रोशन्तमिति ॥ १८ ॥ अन्तरप्रेप्नुः रन्धान्वेषी ॥१९॥२०॥ एवमिति । सीताप्रेरणया मयि राक्षससंहारसामर्थ्याभावमाशङ्कचागतोसि बा, सीतापरुषवाक्येस्तव लोकगी(हिता भविष्यतीति वा परुषवाक्यासहनमात्रेण वा समागतो सीति त्रेधा विकल्प्य आद्यं पराकरोति-दुतमित्यादि ॥२१॥ जाननिति । रक्षसां वारणे संहार इत्यर्थः। समर्थ मा जाननपि त्वं तो सीता विना इहागत इति यत् तद् दुष्कृतं कष्ट कृतमिति यत्तच्छन्दाध्याहारेण योजना । द्वितीयं पराचष्टे-अनेनेति । अनेन क्रोधवाक्येन भावो मथि निवेशितः सङ्केतारतेनेत्यादिमैथिल्या क्रोधवाक्येन गर्हितो भवानित्यत्र काकुः ॥ २२ ॥ तृतीयं परिहरति-नहि ते इति । ते त्वत्तः न परितुष्यामि । यतः यद्यस्मात् क्रुद्धायाः खियाः । परुषं परुष वाक्यं श्रुत्वा आगत इति सम्बन्धः । क्रुद्धाः खियः किं किं न वदन्ति अतस्तादृशीं त्यक्त्वा आगतोसीति कृत्वा त्वा न परितुष्यामीति भावः ॥२३॥ सर्वधेति । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy