SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir प्रास्फुरत् । “अधो वामशः स्फूतौ बह्वनिष्टो भवेत् पुमान् ।" इति लक्षणात् । स्वयमस्खलत् "प्रयाणकाले स्खलनं करोतीष्टस्य भञ्जनम् ।" इति प्रसिद्धिः। वेपथुः कम्पः॥१॥ अशुभानि अशुभसूचकानि ॥२॥ लालसः साभिलाषः। आवसथं गृहम् । “स्थानावसथवास्तु च" इत्यमरः॥३॥ उद्रमन्निति श्लोकद्वयमेकान्वयम् । वेगेन उडमन्निव उत्पतन्निव । विक्षिपन हस्तादीनवयवानितस्ततःक्षिपन् ॥ ४॥५॥ रुदन्तमिति शोकद्वयमेका उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः। अपि क्षेमं नु सीताया इति वै व्याजहार च ॥२॥ त्वरमाणो जगामाथ सीतादर्शनलालसः। शून्यमावसथं दृष्ट्वा बभूवोदिनमानसः ॥३॥ उभ्रमन्निव वेगेन विक्षिपन रघुनन्दनः । तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः॥४॥ ददर्श पर्णशालां च रहितां सीतया तदा । श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव ॥५॥ रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् । श्रिया विहीनं विध्वस्तं संत्यक्तवनदेवतम् ॥६॥ विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् । दृष्ट्वा शुन्यं निजस्थानं विललाप पुनः पुनः ॥७॥ हृता मृता वा नष्टा वा भक्षिता वा भविष्यति । निलीनाप्यथवा भीरुरथवा वनमाश्रिता ॥ ८॥ गता विचेतुं पुष्पाणि फलान्यपिच वा पुनः । अथवा पद्मिनी याता जलार्थ वा नदीं गता ॥९॥ न्वयम् । वृक्षैः रुदन्तमिव स्थितं हीनस्वरभृङ्गवत्त्वादिति भावः। पुष्पाणि सीतया पूर्वमपचितानि द्विजाः पक्षिणः म्लानाः पुष्पमृगद्विजा यस्मिन् तत् तथोक्तम् । श्रिया कान्त्या विहीनं विध्वस्तं विशीर्णम् रावणसन्यासिने दत्तत्वेन विप्रकीर्णाः अयथास्थानस्थिताः अजिनकुशाः यस्मिन् तत्तथा । ग्रहणकाले सीताया अवलम्बितत्वेन विप्रविद्धबृसीकटं विपर्यस्तमुन्यासनास्तरणम् । शून्यं सीतारहितम् । विललाप पर्यदेवयत् ॥६॥७॥ विलाप माह द्वाभ्याम्-हृतेत्यादि । हृता अपहृता । नष्टा यादृच्छिकमदर्शनं गता । निलीना विनोदाय व्यवहिता अथवा निर्जनतया भीरुः सती गूढं वन अनन्तरम् । आवजमानस्य आगच्छतः । वामलोचनस्याधः पक्ष्म स्वयमस्खलत् ॥१॥ अशुभानि अशुभसूचकानि ॥२॥३॥ उमन्निव उत्पतन्निव । विक्षिपन हस्ताद्यवयवानितस्ततः क्षिपन ॥४-७॥ हृतेति । नष्टा अदर्शनं गता । निलीना विनोदाय व्यवहिता । नहीं मतेत्यत्र इतिशब्दमध्याहत्य For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy