________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू. ॥१४॥
माग ।। पद्मिनी याता। नानार्थमिति शेषः। नदीं गतेत्यनन्तरमितिकरणं द्रष्टव्यम् ॥ ८॥९॥ शोकातोः उन्मत्त इव लक्ष्यते । अलक्ष्यतेत्यर्थः टी.आ.की. ॥३०॥ नदात् पश्चिमप्रवाहात् । शोकपकार्णवाप्लुतो बभूव ॥११॥ अथ शोकमोहातिरेकेणाचेतनेषु चेतनबुद्ध्या तान् प्रतिभाषते-अपीत्यादिना । कदा जाम्बानि कदम्बपुष्पाणि प्रियाणि यस्याः सा कदम्बप्रिया । प्रिया मत्कान्ता। अपिः प्रश्ने । एवं प्रवेऽपि प्रतिवचनादानमनादरकृतमिति मत्याह-कद
यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् । शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते ॥ १०॥ वृक्षावृक्षं प्रधावन स गिरेश्चा िनदानदीम् । बभूव विलपन रामः शोकपङ्कार्णवाप्लुतः ॥११॥
अपि कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया। कदम्ब यदि जानीषेशंस सीता शुभाननाम् ॥ १२॥
स्निग्धपल्लवसङ्काशा पीतकौशेयवासिनी। शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी ॥ १३ ॥ बेति । शुभाननामिति चिह्नकीर्तनम् । कदम्बप्रियेत्यनेन दर्शनसम्भावनोच्यते ॥ १२ ॥ स्निग्धपल्लवसङ्काशेत्यनेन कोमलाङ्गीत्वमुक्तम् । बिल्वोपमा पायनान्मृगयमाणो नाससादेति सम्बन्ध कार्यः । शोकरक्तक्षणः शोकादुन्मत्त इव लक्ष्यते । उन्मत्त इवेत्यत्र दवशब्दोऽस्मिन् श्लोके सर्वत्र सम्बन्धनीयः । शोक।
रक्तक्षण इव शोकादुन्मत्त इव शोकात्मधावन्निव विलपन्निव शोकार्णवपरिप्लुत इव लक्ष्यत इति सम्बन्धः । वस्तुतस्तु-न ताहशः श्रीराम इत्यर्थः । अत एवं सीतादीन् प्रति विलापादिकं सीतान्वेषणसमये सीतामुद्दिश्य वृक्षमृगादीन प्रति प्रश्नादिकं सर्व श्रीरामेण लोकशिक्षार्थ नटनं कृतमिति प्रदर्शयितुमेव सर्वज्ञेन । भगवता श्रीवाल्मीकिना उद्भ्रमन्निव उन्मत्त इवेत्यादौ तत्र तत्र इवशब्दः प्रयुक्तः । अत एव श्रीशुकोप्याह-" रक्षोऽधमेन वृकवद्विपिनेऽसमक्ष वैदेहराजदुहितर्यप, यापितायाम् । भ्रात्रा बने कृपणवत्प्रियया वियुक्तः स्त्रीसदिनां गतिमिति प्रययंश्चचार ॥मावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः । कुतोऽन्यथा स्पू रमतः स्व आत्मन् सीताकुतानि व्यसनानीश्वरस्य ॥ न न आत्मात्मवतामश्विरस्सतविलोक्यां भगवान् वासुदेवः । न स्वीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि विहातुमिच्छति ॥” इति । तथा चस्कान्दे उमासंहितायां देवान प्रति विष्णुवचनम्-" अहं दाशरथिर्भूत्वा हन्मि रावणमाहवे । श्रीमद्रामावतारे, ऽस्मिन् अज्ञवत्क्रियते मया । तत्र शङ्का न कर्तव्या सर्वज्ञेनापि मायया । मन्मायामोहितं रक्षो मनुष्य मामवेक्ष्यति । अन्यथा तस्य सा नूनं न मवेद्यत्र कुत्रचित् " इति । किव बहुविधदुःखप्रलापस्य देहादावात्मबुद्धिपूर्वकत्वात्तद्धेरज्ञानमूलकत्वात् स्वकृतलीलाश्रवणद्वारा सर्वलोकानां मुक्तिप्रदानाय नृपरूपेणावतीर्णस्य ॥१ ॥ सच्चिदानन्दघनविग्रहस्थ परमात्मनः श्रीरामस्य मायाधिष्ठातुः परमेश्वरस्य भृगुर
मायाधिष्ठातुः परमश्वरस्य भगशापादिनाप्यज्ञानगन्धोप्यस्तीति वकुमशक्यत्वादेतद्विषविवासादिकं सर्व श्रीरामेण लोकशिक्षार्थमेव कृतमिति वेदितव्यम् । अन्यत्राप्येताहशस्थलेष्वेवमेवार्थोऽनुसन्धेयः॥८-११ अपि काचिदिति पाठः ॥१२॥ स्निग्धपल्लवसहाशा कोमलाङ्गी
For Private And Personal Use Only