SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir स्तनीत्यनेन पद्मिनी जातिरुक्ता । तदुक्तं रतिरहस्ये पद्मिनीलक्षणे- “ स्तनयुगमपि यस्याः श्रीफलश्रीविडम्बि " इति ॥ १३ ॥ अथवेति । बिल्वे नानुक्तौ अयं मत्सरान्न कथयतीत्यर्जुनवृक्षं पृच्छति । यदि ज्ञातं यदीत्यर्थः ॥ १४ ॥ प्रतिवचनादानेनायं न जानातीति मत्वा वृक्षान्तरे तत् ज्ञानं सम्भावयति ककुभ इति । ककुभोऽर्जुनविशेषः । स च स्त्रीणामुरुतुल्यो भवति अत एवमुच्यते ककुभोरुमिति । केचित्करभोरुमिति वदन्ति अथवाऽर्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् । जनकस्य सुता भीरुर्यदि जीवति वा न वा ॥ १४॥ ककुभः ककुभोरूं तां व्यक्तं जानाति मैथिलीम् । यथा पल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः ॥ १५ ॥ भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम् । एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ॥ १६॥ अशोक शोकापनुद शोकोपहतचेतसम् । त्वन्नामानं कुरु क्षिप्रं प्रियासन्दर्शनेन माम् ॥ १७ ॥ यदि ताल त्वया दृष्टा पक्कतालफलस्तनी । कथयस्व वरारोहां कारुण्यं यदि ते मयि ॥ १८ ॥ यदि दृष्टा त्वया सीता जम्बु जम्बुफलोपमाम् । प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे ॥ १९ ॥ अहो त्वं कर्णिकाराद्य सुपुष्पैः शोभसे भृशम्। कर्णिकारप्रिया साध्वी शंस दृष्टा प्रिया यदि ॥ २० ॥ तत्प्रकृतशैलीविरुद्धम् । कदम्ब ! कदम्बप्रिया बिल्व ! बिल्वोपमस्तनीत्येवं ह्युच्यते । ज्ञाने हेतुमाह-यथेति । अनेन परिचयसम्भावनोक्ता । जानाति कथं न कथयतीत्यर्थसिद्धम् । एवमुत्तरत्रापि श्लोके द्रष्टव्यम् ॥ १५ ॥ उप समीपे गीतः कृतवेदघोष इति ध्वन्यते । यथा येन कारणेन एवम्भूतो द्रुम वरोऽयं तेन कारणेन मन्ये एष जानाति तिलकः ॥ १६ ॥ अशोकेति । स्ववचनकरणाय स्तौति शोकापनुदेति । पचाद्यच् गुणाभाव आर्षः । त्वन्नामानं कुरु अशोकं कुरु । सन्दर्शनेन ज्ञापनेन शोकनिवृत्त्यर्थे प्रियां सन्दर्शयेत्यर्थः ॥ १७ ॥ तनि० - शोको यस्मान्न भवति सः अशोक इति व्युत्पत्तिमभिप्रेत्य शोकापनुदेत्युक्तिः । त्वन्नामानं शोकरहितमित्यर्थः ॥ १७॥ यदि तालेति । पक्कतालेति सम्बन्धोक्तिः ॥ १८ ॥ जम्बु “ अम्बार्थनयोर्हस्वः " इति ह्रस्वत्वम् 'एड्हस्वात्सम्बुद्धेः " इति सुलोपः । स्निग्धताकारेण जम्बुफलौपम्यम् । विजानीषे चिह्नत इति शेषः ॥ १९ ॥ सुपुष्पैरिति धार्मिकत्वोक्तिः ॥ २० ॥ त्यर्थः ॥ १३ ॥ अर्जुनः करवीरः । अर्जुनमियां करवीरपुष्पत्रियान् " करवीरस्तथार्जुनः " इति निबन्दुः ॥ १४-१८ ॥ यदीति स्निग्यत्वेन जम्बूको पम्यम्, १९७ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy